________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
·
संन्यासोपनिषत् ।
५७१
वति । मण्डूक्य॑र॒प्सु शं भ॑व इ॒मं स्व॑श॒मं श॑मय ॥ ६० ॥ (१८) वि॒वस्ता॑न्नो॒ अभ॑यं कृ॒णोतु यः सु॒त्रामा॑ जा॒रदा॑न॒ः सु॒दानु॑ः । इ॒मे वी॒रा ब॒हवो॑ भवन्तु॒ गोम॑द॒श्व॑व॒न्मय्य॑स्तु॒ पृ॒ष्टम् ॥ ६१ ॥ वि॒िवस्ता॑न्नो अमृत॒त्वे द॑धातु॒ परे॑तु मृ॒त्युर॒मृते॑ न॒ ऐतु॑ इ॒मात्र॑क्षत॒ पुरु॑षा॒ना अ॑रि॒म्णो मो ष्वे॑षा॒मस॑वो य॒मं ग॑ः ॥६२॥ यो द॒धे अ॒न्तरि॑क्षेण म॒ह्ना पि॑तॄणां क॒विः प्रम॑तिर्मती॒नाम् । तम॑र्चेत विश्वमि॑त्रा ह॒विभिः॒ स नो॑ य॒मः प्र॑त॒रं जा॒वते॑ धाव ॥ ६३ ॥ जा रो॑हत॒ दिव॑मुत्त॒मामृष॑यो॒ मा वि॑भीतन । सोम॑1 पाः सोम॑पायिन इ॒दं वः क्रियते हविरर्गन्म॒ ज्योति॑रुत्त॒मम् ॥ ६४ ॥ प्र के॒तुना॑ बृह॒ता मोत्यग्निरा रोद॑सी वृष॒भो रोरवीति । दि॒वश्चि॒दन्ता॑दु॒प॒मामुदनडपामुपस्थे महिषो व॑वर्ध ॥ ६५ ॥ नाके॑ सुप॒र्णमुप॒ यत्त॑न्तं हृ॒दा न॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्य॒क्षं वरु॑ण॒स्य॑ दू॒तं य॒मस्य॒ योनौ॑ शकुनं सु॑र॒ण्युम् ॥ ६६ ॥ इ॒न्द्र क्रतु॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ । शिक्षा णो अ॒स्मम्पु॑रुहूत॒ याम॑नि जीवा ज्योतिरैशीमहि ॥ ६७ ॥ अ॒पापि॑हितान्कु॒म्भान्या॑स्ते॑ दे॒वा अधा॑रयन् । ते ते॑ सन्तु॒ स्व॒धाव॑न्तो॒ मधु॑मन्तो घृत॒श्व॒त॑ः ॥ ६८ ॥ यास्ते॑ धा॒ना अ॑नुकिरामं ति॒लमंश्राः स्व॒धाव॑तीः । तास्ते॑ सन्तु॒ वि॒भ्वः
प्रभ्वीस्तास्ते यमो राजानुं मन्यताम् ॥ ६९ ॥ पुर्नदे॑हि वनस्पते॒ य ए॒ष निहि॑त॒स्त्वषि॑ । यथा॑ य॒मस्य॒ साद॑न॒
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
D