________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षुरिकोपनिषत् ।
योगनिर्मलधारेण क्षुरेणामलवर्चसा ॥
छिन्देन्नाडीशतं धीरः प्रभावादिह जन्मनि ॥ १६ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
योगेति । योग एव निर्मला धारा यस्य तेन क्षुरेण मनसाऽमलवर्चसा पादस्योपरि मृष्टत्वान्निर्मलतेजसा नाडीशतं छिन्देत् । तासां छेदे तत्प्रभूतस्य द्वासप्ततिसहस्रस्यापि च्छेदः सिद्धः । धीरो धीमान् । प्रभावाद्योगसामर्थ्यात् ॥ १६ ॥ जातीपुष्पसमा योगैर्यथा वास्यन्ति तैतिलम् ||
1
एवं शुभाशुभैर्भावैः सा नाडी तां विभावयेत् ॥ १७ ॥
इह जन्मनि मनुष्यशरीरे तैतिलेन सुषुम्नायाः सादृश्यान्तरमाह - जातीति । जाती मालती तस्याः पुष्पाणां समायोगैः संयोगैः कृत्वा यथा प्रसाधकास्तैतिलं गण्डुकं वास्यन्ति वासेन परिमलेन युक्तं कुर्वन्त्येवं सा नाडी शुभाशुभैर्भावैवस्थित इति विपरि णामः । पुष्पादिवासाश्रयो यथा गण्डुकं भवति तथेयं नाडी वासनाश्रयेत्यर्थः । तर्हि किं कार्यमत आह-- तामिति ॥ १७ ॥
तद्भाविताः प्रपद्यन्ते पुनर्जन्मविवर्जिताः ।। १८ ।। चिन्तनफलमाह तदिति । प्रपद्यन्ते संपद्यन्ते ॥ १८ ॥ ततो विदितचित्तस्तु निःशब्द देशमास्थितः || निःसङ्गस्तत्त्वयोगज्ञो निरपेक्षः शनैः शनैः ॥ १९ ॥ पाशं छित्वा यथा हंसो निर्विशङ्कः खमुत्क्रमेत् || छिन्नपाशस्तथा जीवः संसारं तरते तदा ।। २० ।। यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत् ॥ तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् ॥ २१ ॥
-
२०
विदितं चित्तं येन स विदितचित्तः ॥ १९ ॥ २० ॥ २१ ॥ प्राणायामसुतीक्ष्णेन मात्राधारेण योगवित् । arrier fच्छा तन्तुं न बध्येते ।। २२ । अमृतत्वं समाप्नोति यदा कामात्प्रमुच्यते ॥ सर्वेषणाविनिर्मुक्तश्छित्वा तन्तुं न बध्यते छिवा तन्तुं न बध्यत इति ॥ २३ ॥ इत्यथर्ववेदे क्षुरिकोपनिषत्समाप्ता ॥ ९ ॥
१५३
मात्राधारेण मात्रा द्वादशादिसंख्याः प्रणवमात्रास्ता एव धारा यस्य मनःक्षुरस्य स तथा तेन । तन्तुं वासनारूपं नाडीरूपं च । द्विरुक्तिर्निश्चयार्थी समाप्त्यर्थ इतिशब्दः । अयमारोहप्रकार उत्क्रान्तिसमये खेचरीपटल उक्तस्तद्यथा
१. ख. ङ्कः समु । २ क. ख. ध्यत इति ।
For Private And Personal