________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१६
नारायणविरचितदीपिकासमेताफलमाह
स मोक्षमभुते स ब्रह्मत्वमधिगच्छति स ब्रह्मविद्भवति स मोक्षमिति । त्रयाणां व्युत्क्रमेण प्राति या । गोपालपदनिर्वचनमाह
गोपाञ्जीवान्वा आत्मत्वेनाऽऽ सृष्टिप
___ यन्तमालाति स गोपालो भवति ह्यों गोपानिति । गोपानिन्द्रियपालकान् । आ सृष्टिपर्यन्तम् । आङो व्याख्यानं सृष्टिपर्यन्तमिति । स गोपालो गोपालशब्दवाच्यो भवति । हि निश्चितम् ।
कः श्रेष्ठोऽवतारो यं स्मृत्वाऽस्माल्लोकान्मुक्ता भवन्तीतिप्रश्नस्योत्तरमुक्त्वा कथमस्यावतारस्य ब्रह्मतेत्यस्योत्तरमाह
तद्यत्तत्सत्परं ब्रह्म कृष्णात्मको नित्यानन्दैकरूपः सोऽहम् । तद्यदिति। ओंकारादिवाच्यं तदेवेत्यर्थः । तदेव यत् । तदेव सत् । तदेव परं ब्रह्म। नित्यानन्दैकरूपः । नित्यानन्द एवैकं रूपं यस्य सोऽहं स एवाहं न शोकभाक् । ..
ॐ तद्गोपालदेव एव परं सत्यमवाधितं आत्मनो गोपालैक्यमुक्त्वा गोपालस्य परब्रह्मणैक्यमाह-ॐ तगोपालदेव एवेति। आत्मनो गोपालेनैक्यभावने प्रकारमाह
सोऽहमित्यात्मानमादाय मनसैक्यं कुर्यात्, सोऽहमित्यात्मानमिति । मनसा बुद्ध्या । कथमैक्योल्लेखोऽत आह
आत्मनो गोपालोऽहमिति भावयेत्स
एवाव्यक्तोऽनन्तो नित्यो गोपालः। आत्मनो गोपालोऽहमिति भावयेदिति । स एवाव्यक्तो मायोपाधिः । अनन्तो देशतः परिच्छेदशून्यः । नित्यः कालतः परिच्छेदरहितः । कदाचिदपीमां पुरी न जहामीत्याह
मधुरायां स्थितिब्रह्मन्सर्वदा मे भविष्यति । शङ्खचक्रगदापद्मवनमालामृतस्तु वै ॥ चित्स्वरूपं परं ज्योतिःस्वरूपं रूपवर्जितम् ।
सदा मां संस्मरन्ब्रह्मन्मत्पदं याति निश्चितम् ।। मधुरायामिति । भविष्यति कदाचिदपि न त्यक्ष्यामीत्यर्थः । हरेः पूजनस्य सर्वत्र महाफलत्वेऽपि मथुरायां विशेष इत्याह--
For Private And Personal