SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra હર www.kobatirth.org शंकरानन्दविरचितदीपिकासमेता ध्वन्नपानस्रक्चन्दनवनितादिषु शब्दस्पर्शरूपरसगन्धात्मकेष्वासक्तिर्निर्बन्धपुरःसरा भिलाषो यस्य तद्विषयासक्तम् । मुक्तं मुक्तिनिमित्तं निर्विषयमुक्त विषयाभिलाषशून्यं स्मृतं चिन्तितमवगतं विद्वद्भिरित्यर्थः ॥ २ ॥ इदानीं निर्विषयत्वे यत्नः करणीय इत्याह मनसो निरोधस्य फलमाह यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते ॥ अतो निर्विषयं नित्यं मनः कार्य मुमुक्षुणा ॥ ३ ॥ 1 यतो यस्मान्निर्विषयस्य विषयाभिलाषशून्यस्यास्य साक्षिप्रत्यक्षस्य मनसोऽन्तःकरणस्य मुक्तिर्मोक्षोऽविद्यादिबन्धनेभ्य इष्यतेऽङ्गी क्रियते । अतोऽस्मात्कारणाभिर्विषयं विषयाभिलाषशून्यं नित्यं सर्वदा मनोऽन्तःकरणं कार्य कर्तव्यं मुमुक्षुणा मोक्षेच्छावता ॥ ३ ॥ Acharya Shri Kailashsagarsuri Gyanmandir निरस्तविषयास संनिरुद्धं मनो हृदि ॥ यदाऽऽयत्यात्मनो भावं तदा तत्परमं पदम् ॥ ४ ॥ निरस्त विषयासङ्गं विमुक्तविषयाभिलाषं संनिरुद्धं सम्यङ्निरोधं प्राप्तं मनोऽन्तःकरणम् । हृदि हृदयकमले यदा यस्मिन्काले । आयात्यागच्छति । आत्मनो भावं स्वस्य सत्तामहं ब्रह्मास्मीति जीवब्रह्मणोरेकत्वबोधमित्यर्थः । तदा तस्मिन्काले सदात्मभावावगमनं मनोनिरोधस्य फलम् । फलत्वे हेतुमाह -— परममुत्कृष्टं पदं प्राप्यं नातः परं फलमस्तीत्यर्थः ॥ ४ ॥ इदानीं मनसो निरोधस्येयत्तामाह तावदेव निरोद्धव्यं यावद्धृदि गतं क्षयम् ॥ तावदेव तावत्परिमाणमेव तावन्तं च कालमेव नातोऽधिकं निरोद्धव्यं निरोधनीयम् । यावद्यावता परिमाणेन कालेन च हृदि हृदयकमळे गतं क्षयं विनाशं प्राप्तम् । अहं ब्रह्मास्मीति बांधेन ब्राह्मबोधशून्यमित्यर्थः ॥ • ननु न ज्ञानं नापि ध्यानमुपदिश्यते भवता किं तु केवलं मनसो निरोधो न च निरोधः पुरुषार्थ इत्यत आह एतज्ज्ञानं च ध्यानं चें शेषो न्यायश्च विस्तरः ॥ ५ ॥ एतन्मनसो निरोधनं ज्ञानं चाहं ब्रह्मास्मीति साक्षात्काररूपम् । अनेन तस्योत्पत्तेरित्यर्थः । ध्यानं चाहं ब्रह्मास्मीति चिन्तनरूपम् । चकाराभ्यां साधनान्तररूपमप्येतदेव । शेषोऽन्तर्मनोनिरोधव्यतिरिक्तो न्यायश्च विवदमानानां व्यवहारिणां व्यवहारपदं तत्सै For Private And Personal १ ख. 'सक्तं सं' । २ क. ग. "यात्युन्मनीभा । ३ ग. गतक्ष । ४ ख. ग. व अतोऽन्यो ग्रन्थवि । ५ ग. 'त्सम इ' ।
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy