________________
Shri Mahavir Jain Aradhana Kendra
હર
www.kobatirth.org
शंकरानन्दविरचितदीपिकासमेता
ध्वन्नपानस्रक्चन्दनवनितादिषु शब्दस्पर्शरूपरसगन्धात्मकेष्वासक्तिर्निर्बन्धपुरःसरा भिलाषो यस्य तद्विषयासक्तम् । मुक्तं मुक्तिनिमित्तं निर्विषयमुक्त विषयाभिलाषशून्यं स्मृतं चिन्तितमवगतं विद्वद्भिरित्यर्थः ॥ २ ॥
इदानीं निर्विषयत्वे यत्नः करणीय इत्याह
मनसो निरोधस्य फलमाह
यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते ॥ अतो निर्विषयं नित्यं मनः कार्य मुमुक्षुणा ॥ ३ ॥
1
यतो यस्मान्निर्विषयस्य विषयाभिलाषशून्यस्यास्य साक्षिप्रत्यक्षस्य मनसोऽन्तःकरणस्य मुक्तिर्मोक्षोऽविद्यादिबन्धनेभ्य इष्यतेऽङ्गी क्रियते । अतोऽस्मात्कारणाभिर्विषयं विषयाभिलाषशून्यं नित्यं सर्वदा मनोऽन्तःकरणं कार्य कर्तव्यं मुमुक्षुणा मोक्षेच्छावता ॥ ३ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
निरस्तविषयास संनिरुद्धं मनो हृदि ॥
यदाऽऽयत्यात्मनो भावं तदा तत्परमं पदम् ॥ ४ ॥
निरस्त विषयासङ्गं विमुक्तविषयाभिलाषं संनिरुद्धं सम्यङ्निरोधं प्राप्तं मनोऽन्तःकरणम् । हृदि हृदयकमले यदा यस्मिन्काले । आयात्यागच्छति । आत्मनो भावं स्वस्य सत्तामहं ब्रह्मास्मीति जीवब्रह्मणोरेकत्वबोधमित्यर्थः । तदा तस्मिन्काले सदात्मभावावगमनं मनोनिरोधस्य फलम् । फलत्वे हेतुमाह -— परममुत्कृष्टं पदं प्राप्यं नातः परं फलमस्तीत्यर्थः ॥ ४ ॥
इदानीं मनसो निरोधस्येयत्तामाह
तावदेव निरोद्धव्यं यावद्धृदि गतं क्षयम् ॥
तावदेव तावत्परिमाणमेव तावन्तं च कालमेव नातोऽधिकं निरोद्धव्यं निरोधनीयम् । यावद्यावता परिमाणेन कालेन च हृदि हृदयकमळे गतं क्षयं विनाशं प्राप्तम् । अहं ब्रह्मास्मीति बांधेन ब्राह्मबोधशून्यमित्यर्थः ॥
•
ननु न ज्ञानं नापि ध्यानमुपदिश्यते भवता किं तु केवलं मनसो निरोधो न च निरोधः पुरुषार्थ इत्यत आह
एतज्ज्ञानं च ध्यानं चें शेषो न्यायश्च विस्तरः ॥ ५ ॥ एतन्मनसो निरोधनं ज्ञानं चाहं ब्रह्मास्मीति साक्षात्काररूपम् । अनेन तस्योत्पत्तेरित्यर्थः । ध्यानं चाहं ब्रह्मास्मीति चिन्तनरूपम् । चकाराभ्यां साधनान्तररूपमप्येतदेव । शेषोऽन्तर्मनोनिरोधव्यतिरिक्तो न्यायश्च विवदमानानां व्यवहारिणां व्यवहारपदं तत्सै
For Private And Personal
१ ख. 'सक्तं सं' । २ क. ग. "यात्युन्मनीभा । ३ ग. गतक्ष । ४ ख. ग. व अतोऽन्यो ग्रन्थवि । ५ ग. 'त्सम इ' ।