________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१९० नारायणविरचितदीपिकासमेता
तदन्तरालिकानलास्रयुगमिति । तस्याम्बुनस्यान्तराले भवमनलास्रं तस्य युगं द्वयं कर्णिकायां पंडनं भवतीत्यर्थः । तदन्तरा तस्य षट्कोणस्यान्तरा मध्ये । आद्यार्ण प्रथमवयसः कृष्णस्याण पिण्डवीजमित्यर्थः । विलिखीत विलिखेत् । पिण्डबीजं यथा--"पश्चातको धरेरस्थो मनुबिन्दुविभूषितः ।
पिण्डबीनमिदं प्रोक्तं सर्वसिद्धिकरं परम्" इति ।। पञ्चातको गकारः । धरा ल इरो यस्तत्स्थो मनुरौ बिन्दुश्चैतद्युक्तः । तेन ग्ल्यौम् । इदं राघवभट्टीयव्याख्यानम् । सर्वसिद्धिकरत्वेन स्वातन्त्र्यमपि । नमोन्तत्वेन त्र्यक्षरत्वं प्रणवमायादिमत्त्वेन वा तेन सादिकमुच्यते ।।
"मुनि रद आख्यातो गायत्रं छन्द उच्यते ।
देवता बालकृष्णोऽङ्गं षड्दीर्घक्रान्तबीजतः" ॥ तेनाऽऽद्यवयसः कृष्णस्याणं बीजं पिण्डवीजमन्तरा षट्कोणमध्ये विलिखीतेति सिद्धम् ।
कृष्णाय नम इति बीजाढ्यं स ब्राह्मणमाधायानामनु गायत्रीं यथावद्यासज्य भूमण्डलं मूलवेष्टितं कृत्वाऽङ्गवासुदेवादिरुक्मिण्यादिस्वशक्तीन्द्रादिवसुदेवादिपार्थादिनिध्यावीतं यजेत्संध्यासु
प्रतिपत्तिभिरुपचारैस्तेनास्याखिलं भवत्यखिलं भवतीति ॥४॥ किंच कृष्णाय नम इति बीजाढ्यं विलिखीत मध्ये पिण्डस्य लिखितत्वात्पूर्वादिषट्कोणेषु षडक्षराणि विलिखेदित्यर्थः । विलिखीत वेति पाठे बीजं क्लीमिति तेनाऽऽढ्यं पञ्चाक्षरं कोणेषु विलिखेत् । अस्मिन्पक्षे मध्येऽपि कामबीजमेव । कीदृशं मन्त्रं सब्राह्मणम् । ब्राह्मणो ब्रह्मा ककारस्तत्सहितं मन्त्रस्य ककारादित्वात्स्वरूपकथनमिदं सिद्धानुवादः । आधाय क्लीं कृष्णाय नम इति षट्सु कोणेष्वेकैकशो निधाय । अनङ्गमैनु गायत्रीं यथावद्यासज्येति । अनङ्गमनु कामबीजानन्तरं संनिधानात्तस्यैव गायत्रीम् "कामदेवाय विद्महे पुष्पबाणाय धीमहि । तन्नोऽनङ्गः प्रचोदयात्" तां यथावदष्टम् पत्रेषु त्रिशो गायत्रीवर्णान्व्यासज्य लिखित्वा भूमण्डलं पिण्डबीजं कर्णिकामध्यस्थं पिण्डस्य घनत्वात्पार्थिवान्तरप्रायत्वाच्च भूमण्डलता । एवं कामबीजपक्षेऽपि मूलेनाष्टाक्षरेण वेष्टितं कृत्वा । अङ्गवासुदेवादिरुक्मिण्यादिस्वशक्तीन्द्रादिवसुदेवादिपार्थादिनिध्यावीतं यजेदिति । अङ्गादिभिरावृतमम्बुजं यदित्यर्थः । भूमण्डलं शूलवेष्टितमिति पाठे बहिर्भूमण्डलं कृत्वाऽन्तःशूलानि राशिपत्रार्थ कर्तव्यानीत्यर्थः । भृत्याङ्गेति पाठे भृत्या दामसुदामवसुदामकिंकिनामानः पार्षदाः समीपे प्रधानस्य पूर्वादिषु पूज्या
१ क. षडले । २ घ. 'लं शूल'। ३ क. 'मनुं गा । ४ क.न्तरसं। ५ क. 'शिवत्रा । ६ क. 'दिपू।
For Private And Personal