________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
ॐ तत्सद्ब्रह्मणे नमः। ब्रह्मोपनिषत् ।
नारायणविरचितदीपिकासमेता।
ब्रह्मोपनिषदारभ्या ब्रह्मज्ञानप्रदायिनी ।
चतुप्खण्डा च दशमी शमिनां हृदयंगमा ॥ १ ॥ इदानी चतुष्खण्डस्थस्य चतुःस्थानस्य चतुर्ध्यानास्पदस्याऽऽत्मनो निर्गुणध्यानसिद्धये स्वरूपं ससंन्यासं वक्तव्यमिति ब्रह्मोपनिषदारभ्यते
ॐ शौनको ह वै महाशालोऽङ्गिरसं भगवन्तं पिप्पलादमपृच्छत् । ॐ शौनक इति । ॐ अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति नाभिर्हृदयं कण्ठं मूर्धेति तत्र चतुष्पादं ब्रह्म विभातीति ग्रन्थो द्वितीयखण्डादौ पठितः प्रथमखण्डादावपि केचित्पठन्ति स पाठो नातिप्रयोजनोऽर्थसंबन्धाभावात् । महाशालो महत्यः शालागृहाप्रभागा यस्य स तथा । अङ्गिरसं गोत्रतोऽपत्यापत्यवतोरभेदोपचारात् । पिप्पलादं नामतोऽपृच्छत्पृष्टवान् । प्रश्नानाह
दिव्ये ब्रह्मपुरे संप्रतिष्ठिता भवन्ति कथं सृजन्ति कस्यैष ।
महिमा बभूव यो ह्येष महिमा बभूव क एषः । दिव्य इति । दिव्ये वागादिदेवनिवासाथे ब्रह्मोपलब्धिस्थाने ब्रह्मपुरे शरीरे संप्रतिष्ठिता भवन्ति कथम् । वागादय इति शेषः । किमाधारा वागादयः शरीरे प्रतिष्ठिता इति प्रश्नः । सृजन्तीत्यत्रापि कथमिति संबध्यते । किंबलेन स्वस्त्रविषयेषु व्याप्रियन्त इत्यर्थः । एष द्वितीयः प्रश्नः । कस्यैष महिमा बुद्ध्यादिविस्तारो बभूव जात इति तृतीयः । यो ह्येष प्रत्यक्षो महिमा बभूवैष किंतत्त्वको महिमा तत्त्वप्रश्नद्वारा महत एव तत्त्वं पृष्टं वेदितव्यमिति चतुर्थः । उत्तरमाह
तस्मै स होवाच ब्रह्मविद्या वरिष्ठाम् । . १ ग. घ. ॐ अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति नाभिर्हृदयं कण्ठं मूर्ति तत्र चतुष्पादं ब्रह्म विभाति । ॐ शौ। २ ख. को वै । ३ क. लादं पप्रच्छ । दि। ग. लादं पप्रच्छ । कदि। ४ ग. "व्ये रम्ये ब्र।
For Private And Personal