SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अमृतनादोपनिषत् । कुम्भकोऽङ्गुष्ठादिमूर्धान्तं मर्मप्रदेशेषु प्राणमनोधारणाभिः प्रत्याहृतेन्द्रियगणः पृथिव्यादिपञ्चधारणाभिः शुद्धभूतभौतिकतत्त्वः सगुणनिर्गुणध्यानैः क्षपिततमोमल उन्मनीभावलक्षणं समाधिमारुरुक्षुः षट्चक्रभेदनेन द्वादशान्तं ब्रह्मरन्ध्रमातिष्ठेत् । तत्प्रकारस्तु मूल. बन्धौड्डीयानबन्धजालंधरबन्धैर्महाक्न्धमहावेधशक्तिचालनैश्वापानस्थमपानवायुमूर्ध्वमाकुउच्य तेन मूलाधारगतत्रिकोणस्थमग्निं प्रज्वाल्य तेन कन्दोत्यां(न्दस्थां) कुण्डली सर्पाकारां पश्चिमदेहभागेन पूर्वदेहभागमष्टधाऽऽवेश्य मुखेन पुच्छं गृहीत्वा मुखं च सुषुम्नामुखे प्रवेश्य सुप्तां प्रताप्य तापनेन प्रबोध्य बोधनेन सुषुम्नामुखं विरलीकृत्य प्रसार्य तत्र साग्निशिखं वायुं मनसा प्रवेश्य वंशदेशस्थवंशाकृतिसुषुम्नायाः पर्वस्थानीयानि चक्राण्योंकारमुच्चरन्मनसा विष्णुं चिन्तयन्सुषुम्नां वाय्वग्निसहायेन भिन्दानो मूर्ध्नि सहस्रदलमाक्रामेदिति । अयं क्रम आत्मारामेणोक्तः। यथा-“आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा । अथ नादानुसंधानमभ्यासानुक्रमो हठे" इति ॥ अपानाकुञ्चनं पायो गुदनिरोधेन भवति । हंसोपनिषदि च-"तं विदित्वा न मृत्युमेति गुदमवष्टभ्याऽऽधाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिः प्रदक्षिणीकृत्य मणिपूरकं च गत्वाऽनाहतमतिक्रम्य विशुद्धौ प्राणान्निरुध्याऽऽज्ञामनुध्यायन्ब्रह्मरन्ध्र ध्यायश्चिन्मात्रोऽहमित्येवं सर्वदा ध्यायन्” इति । न च प्राणापानयोर्युगपन्निरोधे शुलहिकाध्यानादिदोषप्रसङ्ग इति वाच्यम् । गुरूपदिष्टबन्धत्रयस्य युगपदनुष्ठितस्य महिम्ना पिहितमुखस्य जलपूर्णघटस्येव दोषानवकाशात् । अस्य च योगस्य फलमक्षरात्मगतिरूपं .स्वरव्यञ्जनवर्जितमित्युपक्रम्याघोषमित्यादिनोपसंहृतम् । षट्कर्माणि यथा "चतुरङ्गुलविस्तारं सिक्तं वस्त्रं शनैर्ग्रसेत् । ततः प्रत्याहरेचैतत्क्षालनं धौतिकर्म तत् ॥ नाभिदघ्ने जले पायुन्यस्तनालोत्कटासनः । आधाराकुञ्चनं कुर्यात्सालनं बस्तिकर्म तत् ॥ . सूत्रं वितस्ति सुस्निग्धं नासानाले प्रवेशयेत् । मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निंगद्यते ॥ . ईक्षेत निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः । । अश्रुसंपातपर्यन्तमाचार्यैस्त्राटकं मतम् || अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रचक्ष्यते ॥ १ ख. वेध्य । २ ख. ग्रॅऽङ्गुष्ठनि । ३ ख. परिकृत्य । ४ ग. ज्ञानम' । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy