________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५१७
[१ षष्ठः प्रपाठकः ] मैत्र्युपनिषत् । तत्र कालस्य ब्रह्मदृष्ट्यर्हत्वाय पुनरुदाहरणमेवं ह्याह
कालात्स्रवन्ति भूतानि कालादृद्धिं प्रयान्ति च ।
काले चास्तं नियच्छन्ति कालो मूर्तिरमूर्तिमान् ॥ १४॥ कालात्स्रवन्तीत्यादि पादत्रयं स्पष्टार्थम् । कालो मूर्तिमूर्तिमानादित्यरूपेणामूर्तिमांश्च निमेषादिसंवत्सरान्तेन रूपेणेति चतुर्थपादार्थः ॥ १४ ॥
कालनिर्वर्तकत्वादादित्यः कालात्मको ब्रह्मदृष्ट्योपास्य इत्युक्तं तत्र किं ब्रह्म निमेपादिकालेषु किमात्मकश्चाऽऽदित्यो ब्रह्मदृष्ट्योपास्य इत्याकाङ्क्षायामाह
दे वाव ब्रह्मणो रूपे कालवाकालवाथ यः प्रागादित्या
सोऽकालोऽकलोऽथ य आदित्यायः स कालः सकल: द्वे वावेत्यादिना । प्रायः स्पष्टार्थोऽयमनुवाकः । प्रागादित्यादिति । आदित्यो. त्पत्तेः प्राग्यद्ब्रह्मणो रूपं सोऽकालः स न कस्यापि कलयिता यतोऽकलः कलारहित इत्यर्थः । अथ य आदित्याय आदित्य आद्यः प्रवर्तको यस्य स तथा स कालः सकलः कलाभिः सहित इत्यर्थः ।
___ सकलस्य वा एतद्रूपं यत्संवत्सरः सकलस्य वा इति । संवत्सरः सकलस्य कालस्य स्वरूपम् । तस्योपास्यत्वाय ब्रह्मसाम्यमाह
संवत्सराखेल्वेवेमाः प्रजाः प्रजायन्ते संवत्सरेणेह वै जाता विवर्धन्ते संवत्सरे प्रत्यस्तं यन्ति तस्मात्संवत्सरो
वै प्रजापतिः कालोऽनं ब्रह्मनीडमात्मा चेत्येवं ह्याह । संवत्सरादिति । यस्मादेवं संवत्सरः सर्वकारणं तस्मात्संवत्सरो वै प्रसिद्धः प्रजापतिर्हिरण्यगर्भः सूर्यात्मा स कालः । सोऽन्नमन्नहेतुत्वात् । ब्रह्मणो नीडमालम्बनं ब्रह्मदृष्टियोग्यं प्रतीकमित्यर्थः । आत्मा च प्राणिनाम् ‘सूर्य आत्मा' इति मन्त्रवर्णात् । एवं ह्याह ।
कालः पचति भूतानि सर्वाण्येव महात्मनि ।
यस्मिंस्तु पच्यते कालो यस्तं वेद स वेदवित् ॥ १५ ॥ महांश्चासावात्मेति महात्माऽकालात्मक ईश्वरस्तस्मिन्महात्मनि सर्वाण्येव भूतानि कालः पचति जरयति परमात्मन्यधिष्ठाने तदायत्तः कालो भूतानि पचन्परिवर्तत इत्यर्थः । तथा च श्रुत्यन्तरम्—'एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्ति' (बृहदा० अ० ५
ग. इति वीक्षा। २ क. खल्विमाः । ३ क. प्रजा जा ।
For Private And Personal