________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
क्षुरिकोपनिषत् ।
१५१ जङ्घाया अनुकीर्तनं यस्मिन्स तं जवारूपं मर्मध्यानस्थानं यत्र कथितम् । नयाग्रहणमङ्गुष्ठादेरप्युपलक्षणं तुल्यन्यायत्वात् । अङ्गुष्ठादिमूर्धान्तानां मर्मणामनुकीर्तनात् । मर्मजधानुकर्तनमिति पाठे यथा नापितेन क्षुरस्य तैक्ष्ण्यज्ञानाय जवाऽनुकृत्यते मुण्ड्यते तथाऽनेनाङ्गुष्ठादिमर्मस्थानानि नाडीमलानुकृन्तनेन निर्मली क्रियन्त इत्यर्थः ॥
तद्ध्यानबलयोगेन धारणाभिर्निकृन्तयेत् ॥ ११ ॥ तदिति । तच्छब्देन योग्यतावशान्मर्मजवादिगुणीभूतमपि परामृश्यते तत्सनामकं मर्मादिधारणाभिश्छिन्द्यादथवा व्यवहितमपि रूपं नाम तच्छब्देन परामृश्यते स एव । इममिन्द्रवज्रयोगं जिह्वायास्तालुमूले प्रवेशार्थ जिह्वामूलसूत्रकृन्तनरूपं हठयोगिनो वर्णयन्ति । तदुक्तं खेचर्याम्
"तालुमूलं समुत्कृत्य सप्तवासरमात्मवित् । स्वगुरूक्तप्रकारेण मूलं सर्व विशोषयेत् ॥ स्नुहीपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् । समादाय यतस्तेन रोममात्रं समुच्छिदेत् ॥ छित्त्वा सैन्धवपथ्याभ्यां चूर्ण तेन प्रघर्षयेत् । पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिदेत् ॥ एवं क्रमेण षण्मासं नित्ययुक्तः समाचरेत् ।
षण्मासादसनामूलशिरावन्धः प्रणश्यति" इति ॥ ततो दोहनमुक्तम्
"अथ वागीश्वरी नाम शिरोवस्त्रेण वेष्टयेत् ।
शनैरुत्कर्षयेद्योगी कालवेलाविधानवित्" इति ॥ प्रवेशोऽप्युक्तः
“यदा तु बाह्यमार्गेण जिह्वा ब्रह्मबिलं व्रजेत् । तदा ब्रह्मार्गलं देवि दुर्भेयं त्रिदशैरपि ॥
अङ्गुल्यग्रेण संघृष्य जिह्वां तत्र प्रवेशयेत्” इति ॥ ततो जिह्वया मथनाभ्यासात्फलमप्युक्तम्
"एवं द्वादशवर्षान्ते संसिद्धिः परमेश्वरि ।
शरीरे सकलं विश्वं पश्यत्यात्माविभेदतः" इति ॥ स हठतरः पन्थाः ॥ ११ ॥
ऊरोमध्ये तु संस्थाप्य मर्मपाणविमोचनम् ॥ चतुरभ्यासयोगेन छिन्देदनभिशङ्कितः ॥ १२ ॥
For Private And Personal