________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अमृतनादोपनिषत् । आग्नेयस्तु, आग्नेयः पुनः । त्रिमात्रः । स्पष्टम् । हि प्रसिद्धम् । वायव्यस्तु वायव्यः पुनः । द्विमात्रकः । स्पष्टम् ॥ ३० ॥
एकमात्रस्तथाऽऽकाशो ह्यमानं तु विचिन्तयेत् ॥
संधिं कृत्वा तु मनसा चिन्तयेदात्मनाऽऽत्मनि ॥ ३१ ॥ एकमात्रः स्पष्टम् । तथा तद्वत् । आकाश आकाशस्यायमाकाशीय आकाशीय एवाऽऽकाशः । हि यस्मात् । भूतगुणसंख्यया प्रणवाभिन्नो योगोऽपि तन्मात्रस्तस्मास्परित्यज्यतां सर्वसंख्यातीतं स्वयंप्रकाशमानानन्दात्मरूपमुररीकृत्य । अमात्र तु मात्राभिर्विवर्जितमेवाऽऽनन्दात्मानं न त्वन्यम् । विचिन्तयेत् । स्पष्टम् । ननु नित्यं निरन्तरं योगानुष्ठानं कुर्वत उक्ताः सिद्धयो भवन्ति न चैवमनुष्ठातुं शक्यः संध्यावन्दनादिकर्मविपरिलोपप्रसङ्गादित्यत आह-संधि संध्यावन्दनादि कर्म । कृत्वा तु मनसा मनसैव निधाय संन्यासं कृत्वाऽन्यथा संध्यावन्दनादिविपरिलोपे पातित्यं स्यादित्यभि. प्रायः । अथवा सूतक्यादिवन्मनसैव कर्मास्तु । चिन्तयेद्विचिन्तयेदमात्रम् । आत्मनाऽन्तःकरणेन । आत्मनि स्वस्मिन्नसङ्गोदाप्तीने बुद्धेईष्टरि स्वस्मादभिन्नमिति शेषः ॥ ३१ ॥
त्रिंशत्पार्थाङ्गुलः प्राणो यत्र प्राणः प्रतिष्टितः ॥
एष प्राण इति ख्यातो बाह्यः प्राणस्य गोचरः ।। ३२ ॥ त्रिंशत्पार्थाङ्गुलः, त्रिंशत्पृथ्वगुलः । आधारचक्रमारभ्य हयवद्ग्रीवायां कृतायां त्रिंशन्मध्यमाङ्गुलपरिमितसंचारः । प्राणः श्वप्तनः कोष्ठयो वायुः । यत्र यस्मिन्प्रदेशे बहिरन्तश्च । प्राण उक्तः । प्रतिष्ठितः प्रकर्षणावस्थान प्राप्तः । एष प्राणः प्रतिष्ठा. भूमिभूतः । प्राणः प्राणस्य प्राण आनन्दात्मा । इत्यनेन प्रकारेण । ख्यातः कथितः । बाह्यो बाह्यप्राणादिपञ्चकव्यतिरिक्तः । प्राणस्य गोचरः प्राणस्य विषयः प्राणोपजीव्य इत्यर्थः ॥ ३२ ॥
अशीतिश्च शतं चैव सहस्राणि त्रयोदश ॥
लक्षश्चैकोऽपि निःश्वासो अहोरात्रप्रमाणतः ॥ ३३ ॥ इदानीमजपामन्त्रसंख्यामुपजीव्य प्राणादिपञ्चकवृत्तीनां संख्यामाह-अशीतिश्च शतं चैव सहस्राणि त्रयोदश । लक्षश्वकोऽपि । एकविंशतिसहस्रं षट्शताधिकं श्वासोच्छ्रासयोरैक्येनाजपामन्त्रे प्रसिद्धं तथाच प्राणापानयोस्त्रिचत्वारिंशत्सहस्रं द्विशताधिकं पृथग्गणनया व्यापाराणां भवति । एवं व्यानोदानसमानानां पृथग्व्यापारगपने चतुःषष्टिसहस्रमष्टशताधिकं भवति । पुनश्चैकैकस्मिन्सहस्रं षट्त्रिंशदधिकं व्यापाराणामन्तर्नाडीसंचाररूपाणां गणनयाऽशीत्यधिकं शतं पञ्चसहस्राणि । एवं पञ्चानां
१ ख. प्राणैः ।
For Private And Personal