________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आरुणेय्युपनिषत् । विसृजेदिति होवाच । अत ऊर्ध्वममत्रवंदाचरेदूर्ध्वगमनं विसृजेत्रिसंध्यादौ स्नानमाचरेत्संधि
समाधावात्मन्याचरेत्सर्वेषु *वेदेष्वारण्यकमावर्तयेदिन्धनादिकमपि । प्रत्येकं विसृजेदित्यावश्यकत्वार्थमुक्तम् । इति ह किलोवाचोक्तवान्प्रजापतिरारुणिम् । अत ऊर्ध्वं त्यागानन्तरममन्त्रवत्स्वाध्यायस्य विसृष्टत्वादाचरेत्स्नानाचमनादिकम् । नन्वमन्त्रस्य कथमूर्ध्वलोकप्राप्तिरत आह-ऊर्ध्वगमनं विसृजेदिति । भर्लोकादेस्त्यक्तत्वात्पुनस्तद्वासनामपि त्योदित्यर्थः । ताचारोऽप्यप्रयोजनस्त्यज्यतामित्याश
याऽऽह-त्रिसंध्यादौ स्नानमाचरेदिति । तिसृणां संध्यानामादौ प्राक्काले स्नानं मौसलम् । संध्यावन्दनकाले किं कार्यमत आह-संधिं समाधावात्मन्याचरेदिति । संधिः संधानं समाधिमाश्रित्याऽऽत्मनि स्वस्मिन्परमात्मना संधानमभेदमाचरेद्भावयेत् । स्वाध्यायस्य परित्याग उक्तस्तस्य प्रतिप्रसवमाह-सर्वेष्विति । निर्धारणे सप्तमी । आवर्तयेत्पाठतोऽर्थतश्चाभ्यसेत् । आरण्यकेषूपवर्यादीन्यपि कर्मार्थानि दृश्यन्ते किं तत्स
खलादिकमनुक्तमपि विसृजेत् । स्पष्टम् । इत्यनेन प्रकारेण । ह किल । उवाचोक्तवान्प्रजापतिरारुणिम् । एतावत्तदुक्तमुक्त्वा श्रुतिरिदानी स्वयमाह-अतोऽ. स्मात्परित्यागात् । ऊर्ध्वमनन्तरम् । अमत्रवन्मन्त्रराहित्येन । आचरेत्स्नानाचमनादिकं कर्म कुर्यात् । ऊर्ध्वगमनमौन्नत्यं विद्यावित्तादिमङ्घतममुत्कर्षसंपादनमित्यर्थः । विसजेत् । स्पष्टम् । त्रिसंध्यादौ तिस्रः संध्याः प्रातमध्याह्नापराह्नकालगतास्तासामादौ पूर्व स्नानमाचरेत् । स्पष्टम् । संधि संध्यं संधौ भवं संध्यावन्दनादिकं कर्म यथाऽ. वश्यं करणीयं तद्वत् । समाधावहं ब्रह्मास्मीत्येतद्बुद्धिसमाधानरूपे । आत्मन्यानन्दात्मनि स्वयंप्रकाशे, सर्वकर्मशून्ये नैष्कर्म्यमार्गेणाऽऽचरेत्सर्वतः कुर्यात् । सांधच्छिद्रं वा जीवब्रह्मणोर्भेदरूपं समाधौ भेदशून्य आत्मनि स्वरूप आचरेत् । सर्वतो भक्षयेद्भेदगन्धं वारयेदित्यर्थः । सर्वथा बाह्यस्य संध्यावन्दनादेः कर्मणः परित्यागः संधिमित्यादिवाक्येनाभिधीयते । पूर्व स्वाध्यायस्य परित्याग उक्तस्तस्यायं प्रतिप्रसवः । सर्वेषु निखि. लेषु वेदेषु मन्त्रब्राह्मणात्मकेषु कर्मप्रतिपादकेष्वृगादिषु । आरणमारण्यकमरण्याध्य. यनयोग्यमुपनिषद्भागमित्यर्थः । आवर्तयेत् । स्वाधीनोच्चारणं कृत्वा यथाशास्त्रमात्मसा. क्षात्काराज्ज्ञातार्थमज्ञातार्थं वा स्वस्य यच्चान्येषां यथावेदनेनाऽऽवर्तनेन सर्वदाऽभ्यास कुर्यात् । आरणेषु प्रवादीन्यपि कर्माण्युपलभ्यन्ते किं तत्सहितस्याऽऽवृत्तिरित्याश
* 'वेदेष्वारणमा' इति शंकरानन्दपाठः ।
१ घ. लोकाप्ति । २ घ. जनात्त्यज्य । ३ घ. रेत् ।
For Private And Personal