________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०
नारायणविरचितदीपिकासमेतायस्मिन्निदं सर्वमोतमोतं यस्मादन्यन्न परं किंचनास्ति । न तस्मात्पूर्व न परं तदस्ति न भूतं नोत भव्यं यदासीत् । सहस्रपादेकमूर्धा व्याप्तं स एवेदमावरीवर्ति भूतम् । अक्षरात्संजायते काल:
कालाद्यापक उच्यते।व्यापको हि भगवाजुद्रो भोगायमानो यदा प्रति गमनाद्रथारोहणं दक्षिणायने त्ववरोहणं वैषुवत्ये तु मध्येऽवस्थानमेवं नव वीथयः । पृथिव्या नवधात्वं सप्तभिः सागरैर्लोकालोकेन च पर्वतेन कृतम् । तद्यथा-क्षारोदेक्षुरसोदक्षीरोदसुरोदघृतोददधिमण्डोदशुद्धोदाः सप्त जलभूमयो यथोत्तरद्विगुणाः सप्तानां द्वीपानां जम्बूप्लक्षशाल्मलीकुशक्रौञ्चशाकपुष्कराणां यथोत्तरद्विगुणानां परिखा इवेतरद्वीपसमानाः सप्तानां प्रेयव्रतानां राज्ञामाग्नीधेमजिह्वयज्ञबाहुहिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्राणां जलदुर्गस्थानीयाः सन्ति तैः सप्तद्वीपा विभक्ताः शुद्धोदात्परा दशकोटियोजना हेममयी भूमिः सा चाष्टमी ततो लोकालोकस्ततः परा च तमोमयी भूमिः सर्वसत्त्वरहिता नवम्येवं नव भूमयः ।
भारतस्यास्य वर्षस्य नव भेदान्निशामय । इन्द्रद्वीपः केशरूमांस्ताम्रपर्णो गभस्तिमान । नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः । अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ।।
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरः, इति । विष्णुपुराणोक्ते तु विभागे सर्वभूमेरसंग्रहः स्यात् । जम्बूद्वीपस्य नवखण्डत्वादितरयोरपि तथा खण्डा भूमयोऽपि नव कल्प्याः । देवननेन देवजनकेन । अथवा देवा जनाः सेवका यस्य तेन रुद्रेण गुप्ता गोपिता रक्षिताः । भूम इमा इति च्छान्दसो वर्णलोपः । भूमय इति । न केवलं गुप्ताः किं तु व्याप्ता अपीत्याह । यस्मिन्निति । ओतप्रोतं तन्तुष्विव पट आततः प्रततश्च । ऊर्ध्वतन्तुभिरावयनं तिर्यक्तन्तुभिः प्रवयनम् । यस्माद्देवान्न ह्यन्यत्परं भिन्नमस्ति देवसत्तायतत्वाज्जगत्सत्त्वस्य परमुत्कृष्टं वा नास्तीत्यर्थः । वर्तमानव्याप्तिमुक्त्वा भूतभविष्यतोरपि व्याप्तिमाह । न तस्मादिति । यद्भूतं भव्यं चास्ति तदपि तस्मात्पूर्वं परं च नाऽऽसीन्न भविष्यति चेत्यपि बोध्यम् । नन्वेकेन कथमनेकं व्याप्तमत आह । सहस्रति । सहस्रपात्कार्यरूपेणैकमूर्धा कारणरूपेण सहस्रपाञ्चासावेकमूर्धा सहस्रपादेकमूर्धा तेन व्याप्तमिदम् । कारणेन कार्यव्याप्तिर्मुदादौ प्रसिद्धा । न केवलं तिलतैलदधिसपिरादिवव्याप्तिमात्रं किं तु स एवातिशयेनाऽऽवृणोत्यावरीवर्ति सर्वांशेन व्याप्नोति न तु तुषतकादिवत्ततोऽन्यत्किंचिदस्ति । अक्षरात्कूट
१ क. च. 'रं न । २ ख. रूपस्ता । ३ ख. न् । भारद्वाजस्त । ४ ख. ज. आद्यं । ५ छ. ज. त्तरमिति । ६ ख. व्ययोर।
For Private And Personal