________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परमहंसोपनिषत् ।
२८७ परिग्रहेत्तच्च न मुख्योऽस्ति कोऽयं मुख्य इति चेदयं मुख्यः॥१॥ न दण्डं न शिखां न यज्ञोपवीतं नाऽऽच्छादनं चरति परमहंसः।
नादी०क्षाप्रदानादिप्रवृत्त्या सुकृतसिद्धिः । चकारात्संन्यासाश्रममर्यादायाः शिष्टाचारप्राप्तायाः पालनं समुच्चीयते । कौपीनादिपरिग्रहस्यानुकल्पत्वमभिप्रेत्य मुख्यत्वं प्रतिषेधति-तञ्च न मुख्योऽस्तीति । यत्कौपीनादिपरिग्रहणमस्ति तदस्य योगिनो मुख्यकल्पो न भवति किं त्वनुकल्प एव । विविदिषासंन्यासिनस्तु दण्डग्रहणं मुख्यमिति दण्डवियोयस्य निषेधः स्मयते--
“दण्डात्मनस्तु संयोगः सर्वदैव विधीयते ।
न दण्डेन विना गच्छेदिषुक्षेपत्रयाबुधः" इति ॥ प्रायश्चित्तमपि दण्डत्यागे प्राणायामशतं स्मयते-- "दण्डत्यागे शतं चरेत्" इति । योगिनः परमहंसस्य मुख्यकल्पं पृच्छति-कोऽयं मुख्य इति चेति । उत्तरमयं मुख्य इति ॥ १ ॥
अयं क इत्यत आह-न दण्डमित्यादि । न शिखमिति । छान्दसो ह्रस्वः । न स्वाध्यायमित्यषपाठः। चरति गच्छति।आदत्त इत्यर्थः।आच्छादनाद्यभावे शीतादिवाधायाः
शब्दी प्रयोजनं तत्प्रयोजनायोपकारार्थाय । चकारादात्मनस्तत्त्वज्ञानार्थमपि । न ह्यविदुषो विरक्तस्य संन्यस्योत्तराशां गच्छत आत्यन्तिकी पुरुषार्थप्राप्तिरित्यर्थः । परिग्रहेत्परिग्रहेण स्वीकुर्यात् । स्वीकृत्य चेदं मदीयमिति योऽध्यासस्तं त्यजेदित्यर्थः । ननु तर्हि संवर्तकादिसंन्यासानाममुख्यत्वं तत्र दण्डादिपरिग्रहस्यादर्शनादित्यत आह-तच्च तत्कौपीनाच्छादनदण्डस्वीकरणमविदुषः । चशब्दादादौ स्वीकृत्य पश्चादुत्पन्ने ज्ञाने परित्यजनम् । न मुख्योऽस्ति मुख्यः संवर्तकाद्यनुष्ठितः संन्यास आत्मैक्यज्ञानात्स्वयंसंजातकौपीनाद्यपरिग्रहरूपो भवति । ननु व्याहतमिदमुच्यत इति मन्वानः पृच्छति-कः प्रश्ने । अयं परमहंसाश्रमः प्रत्यक्षः । मुख्यः, अनुपचरितपरमहंसशब्दाभिधेयः । इति चेदेवं यदि पृच्छसि तहिं शृणु । अयमितः परं मयोच्यमानः संवर्तकाद्यनुष्ठितः । मुख्यः, व्याख्यातम् ॥ १॥
न दण्डं न शिखां न यज्ञोपवीतं नाऽऽच्छादनम् , न दण्डो न शिखा । स्पष्टमन्यत् । परमहंसस्य । कण्टककीटवद्मौ वार्षिकांश्चतुरो मासानविहाय चरति परमहंसः । ननु शरीरे क्लेशो विदुषाऽपि संन्यासिना कर्तुं न शक्यत इत्यत आह
१ ख. मुख्योऽस्तीति। २ ग. शिखं ।
For Private And Personal