________________
Acharya Shri Kailashsagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शंकरानन्दविरचितदीपिकासमेता- [ २ द्वितीयाध्यायेप्रतिश्रुत्कायां श्रवणं श्रवणं प्रत्यधितिष्ठतीति प्रतिश्रुत्का । द्वितीयो द्विसंख्यापूरणः । अनपगो गमनशून्यः ॥ द्वितीयगुणस्य फलमाह
विन्दते द्वितीयात् । विन्दते लभते । द्वितीयाद्भार्याशरीराद्वितीयमिति शेषः ॥ अनपगगुणस्य फलमाह
द्वितीयवान्भवति ॥ १२ ॥ द्वितीयवान्भवति । अनपगतपुत्रपौत्रादिर्भवतीत्यर्थः ॥
स होवाच वालाकिर्य एवैष शब्दः पुरुषमन्वेति तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठो असुरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते नो एव स्वयं नास्य
प्रजा पुरा कालात्संमोहमेति ॥ १३ ॥ शब्दः पुरुषमन्वेति । गच्छन्तं पुरुषं योऽयं ध्वन्यात्मकः शब्दः पश्चाद्गच्छति । असुर्जीवनहेतुरित्यर्थः । नो एवेत्याद्याकाशपर्याये व्याख्यातम् । संमोहमेति निधनं गच्छति ॥ १३ ॥
स होवाच बालाकिर्य एवैष च्छायाँपुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठा मृत्युरिति वा अहमेतमु. पास इति स यो हैतमेवमुपास्ते नो एव स्वयं नास्य प्रजा पुरा कालात्प्रमीयते ॥ १४ ॥ छायापुरुषश्छायारूपः । मृत्युर्मरणहेतुः। नो एवेत्यादिकमाकाशपर्याये व्याख्यातम् । प्रमीयते निधनं गच्छति ॥ १४ ॥
स होवाच बालाकिर्य एवैष शारीरः पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्संवादयिष्ठाः प्रजापतिरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रजायते प्रजया
पशुभिः ॥ १५ ॥ शरीरे भवः शारीरः। प्रजापतिः प्रजायाः पालकः । प्रजायते प्रजया पशुभिः। प्रजापशुवृद्धिर्भवति ॥ १५ ॥
स होवाच बालाकिर्य एवैष प्राज्ञ आत्मा येनैतत्पुरुषः सुप्तः स्वप्न्यया चरति तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैत
१ ख. प प्रतिश्रुत्कायां पुरुषस्तमे । २ क. 'ठा आयुरि । ३ ख. 'स्ते न पु। ४ ख. ष शब्दे पु। ५ क. 'यायां पु। ६ ख. 'स्ते न पु। ७ ख. पुराकालात्प्रेति । स । ८ ख. किने ।
For Private And Personal