SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३०० नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता सर्वत्र शुभाशुभयोरनभिस्नेहो न देष्टि न मोदं च । सर्वे पामिन्द्रियाणां गतिरुपरमते य आत्मन्येवावस्थीयते ना०दी०क्षत्वात् । रागत्यागं विवृणोति-सर्वत्र शुभाशुभयोरनभिस्नेह इति।अनभिद्वेष इत्यपि ज्ञेयम् । रागत्यागस्य फलमाह-न द्वेष्टि न मोदते चेति । प्रतिकूलान्न द्वेष्ट्यनुकूलं दृष्ट्वा मोदं च न याति । ततः किं स्यादत आह-सर्वेषामिन्द्रियाणां गतिरुपरमत इति । सुखप्राप्तये दुःखपरिहाराय चेन्द्रियप्रवृत्तिस्तद्यस्य योगिनोऽनुद्दिश्यत्वादिन्द्रियोपरम इति भावः । ननु निर्बीजो योगो दुःसाध्य इत्याशङ्कय परमप्रेमास्पदात्मावलम्बत्वात्सुप्साध्य एवेत्याशयेनाऽऽत्मनिष्ठामुपसंहरति-य आत्मन्येवावस्थीयत इति । अवतिष्ठत इति वाच्ये व्यत्ययः । तदुक्तम्-"न मुखं देवराजस्य न सुखं चक्रवर्तिनः । यत्सुखं वीतरागस्य ज्ञाननिष्ठस्य योगिनः" इति ॥ शं०दी० सर्वत्राभिलाषपरित्यागेऽपि संन्यासविषयेऽभिलाषो न त्याज्यः । सर्वत्र सर्वेषु देशेषु । शुभाशुभयोः स्त्रक्चन्दनवृश्चिकसादिरूपयोर्विषययोः । अनभिस्नेहोऽभितः समत्वाद्यथायोगं स्वात्मनोपलम्भनमभिस्नेहः । गुणदोषादिदर्शनं न कर्तव्यमित्यर्थः । एवं कुर्वतोऽस्य को लाभ इत्यत आह-न द्वेष्टि स्वप्नेऽपि स्वात्मनोऽपकारिण्यपि द्वेषं न करोति । न मोदं च स्वप्नेऽपि स्वात्मनो हरिचन्दनलेपेऽपि हर्ष न गच्छतीति शेषः । चकाराच्च मित्रबुद्धेरप्यभावो भवति । ननु दुर्गतेन्द्रियाश्वानामितस्ततः प्रधावतां शरीरस्थं दुर्मार्गनेतृणां मनःप्रग्रहघटकानां बुद्धिसारथिकदर्थीकरणदक्षाणां शब्दादिविषयघातग्रासवतां सतां कथं नाम द्वेषमोदयोरनुदय इत्यत आह-सर्वेषां निखिलानां बाह्याभ्यन्तरकर्मज्ञानशक्तीनामेकादशसंख्याकानां चक्षुरादीनां मनःपर्यन्तानाम् । इन्द्रियाणामिन्द्रस्य दक्षिणे चक्षुषि वर्तमानस्य स्वयंप्रकाशस्याऽऽनन्दात्मनो नामरूपादिबोधकानि बहिर्मुखत्वेन प्रवृत्तानि । अथवा स्वात्मनः सत्तया तदनुमापकानीन्द्रेण . साक्षिरूपेण वा दृष्टानि । इन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वेतिपाणिनिसूत्रात् । तेन वा जुष्टानि सेवितानि बा राजेव नगराणि तेन वा दत्तान्यस्य शब्दादिग्रहणार्थ महादेवेनेव महाकुलेभ्यः स्वानन्दपुरं तेषाम् । गतिविषयविषयाभिलाषार्थ गमनम् । उपरमते निवृत्तं भवति । स्वशिक्षितानामिवाश्वानां दुर्गतिः । इन्द्रियगतिबोधपुरःसरं हर्षविषादनिवृत्तौ किंस्वित्फलमित्यत आह-यः। येन दान्तेन्द्रियेण हर्षविषादशून्येन । आत्मन्येव तत्पदार्थे न त्वन्यत्र । अवस्थीयते त्वंपदार्थगताभेदेनावस्थानं क्रियते । विविदिषासंन्यासिनः श्रवणादिसंपत्तौ फलमभिनयेन दर्शयति-यत्प्रसिद्धं श्रुतौ सत्यज्ञानान. घ. मोदते। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy