________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४८४
नारायणविरचितदीपिकासमेताहृदि ध्यानप्रकारमाह
आदित्यमण्डलं दिव्यं रश्मिज्वालासमाकुलम् ॥ आदित्येति । दिव्यमादित्यमण्डलम् । रश्मीनां किरणानां ज्वालाभिः समाकुलम् । अनेन चन्द्रोऽप्युक्तो द्रष्टव्यः । तस्मिन्सूर्येन्दुपावकानित्युक्तत्वात् । वह्निमेव ध्येयतया निर्दिशतितस्य मध्ये गतो वह्निः प्रज्वलेहीपतिवत् ॥५॥
इति प्रथमः खण्डः ॥१॥ तस्येति । तस्याऽऽदित्यस्य मध्ये गतः प्रविष्टो वह्निर्दीपवर्तिवत्प्रज्वलेत्प्रज्वलति॥५॥
। इति प्रथमः खण्डः ॥ १ ॥
दीपशिखायां या मात्रा सा मात्रा परमेष्ठिनः ॥ १॥ मात्रा परिमाणम् । सा परमेष्ठिनो ब्रह्मणो वह्नेर्वा देहाधिष्ठातुर्मात्रा । इदं वर्या॑नं याज्ञवल्क्येनोक्तम्तद्यथा--- "हृत्सरोरुहमध्येऽस्मिन्प्रकृत्यात्मककर्णिके ।।
अष्टैश्चर्यदलोपेते विकारकेसरैर्युते ॥ ज्ञाननाले बृहत्कन्दे प्राणायामप्रबोधिते । विश्वार्चिषं महावहिं ज्वलन्तं विश्वतोमुखम् ।। वैश्वानरं जगद्योनि शिखातन्विनमीश्वरम् । तापयन्तं स्वकं देहमापादतलमस्तकम् ॥ निर्वाते दीपवत्तस्मिन्दीपितं हव्यवाहनम् । दृष्ट्वा तस्य शिखामध्ये परमात्मानमक्षरम् ॥ नीलतोयदमध्यस्थविद्युल्लेखेव भासते । नीवारशूकवद्रूपं पीतामं सर्वकारणम् ॥ ज्ञात्वा वैश्वानरं देवं सोऽहमात्मेति या मतिः । सगुणेषूत्तमेष्बे(मं ह्ये)तध्यानं योगविदो विदुः ॥
वैश्वानरत्वं संप्राप्य मुक्तिं तेनैव गच्छति " इति ॥ १॥ इदानीमेतद्ध्यानविशुद्धात्मनः सुषुम्नापश्चिममार्गेण षट्चक्रभेदनद्वारोवा गतिमाह. भिन्दन्ति योगिनः सूर्य योगाभ्यासेन वै पुनः ॥२॥ . भिन्दन्तीति । सूर्य सहस्रदलस्थमधिदैक्तमादित्यं च भिन्दन्ति योगाभ्यासेनोपायेन ॥२॥
.१ क. तिदी।
For Private And Personal