Page #1
--------------------------------------------------------------------------
________________ SANSKRIT TEXTS FROM TIBET 1. Vartikalankara of Prajnakara Gupta a Commentary on Pramana-Vartika of Acharya Dharmakirti Edited by Tripitakacharya Rev. Rahula Sarkrityayana (Vol. XXI--2) 2. Vadanyaya of Acharya Dharmakirti with the Commentary-Vipanchitartha by Acharya santarakshita Edited by Tripitakacharya Rev. Rahula Sanksityayana (Vols. XXI-4 and XXII--I) 3. Adhyardhasataka of Matricheta Edited by K. P. Jayaswal and Rahula Savkrityayana (Vol. XXIII--4) 4. Vigrahavyavartani of Acharya Nagarjuna with the author's own commentary Edited by K. P. Jayaswal and Rahula Sankrityayana (Vol. XXIII---3) s. Pramanavartika of Acharya Dharmakirti Edited by Rahula Saikrityayana (Vol. XXIV-1-2) To be had of THE BIHAR & ORISSA RESEARCH SOCIETY PATNA
Page #2
--------------------------------------------------------------------------
________________ PRIVILEGES OF AN ORDINARY MEMBER 1. To be present at all ordinary meetings, wlich are heid twice a year, and at the annual general meeting held in the month of February or March. 2. To propose and second candidates for ordinary membership. 3. To introduce visitors at any meeting of the Society. 4. * To receive free of cost copies of the Journal, fascicule, etc., issued by the Society after the date of his election. The annual subscription for an ordinary member, residing within the provinces of Bihar and Orissa, is Rs. 12 and for others Rs. 10, which is due on election (unless such election takes place on or after the ist of July in which case half subscription only will have to be paid for that year, or on or after the ist of Deceml er, in which case no subscription will have to be paid for that year), and on the ist of January, in each succeeding year. A member may at any timc compound his future subscription by the payment of Rs. 180 in the case of a resident within the provinces of Bihar and Orissa, and Rs. 150 in the case of others. N.B.--A11 communications respecting this Journal should be addressed to A. BANERJI-SASTRI M.A. (Cal.), D. Phil. (Oxon.) Bibar and Orissa Research Society, Patna Museum Buildings, Patna (Bihar) THE ALLAHABAD LAW JOURNAL PRESS, ALLAHABAD PRINTER-P. TOPA
Page #3
--------------------------------------------------------------------------
________________ श्राचार्यधर्मकीर्ते : प्रमाणवार्तिकम् आचार्यमनोरथनन्दिकृतया वृत्या संवलितम् राहुल सांकृत्यायनेन सम्पादितम्
Page #4
--------------------------------------------------------------------------
Page #5
--------------------------------------------------------------------------
________________ PREFACE The author Manorathanandin We are quite in the dark about the time of Manorathanandin who wrote this very useful commentary on Pramanavarttika. His name is not mentioned in any Tibetan work and the author himself does not give any clue to his identity. He does not mention the name of any other scholar from which we could infer the precise time. The present manuscript was copied by Vibhuti candra, a pupil of Sakyasribhadra (1127-1225 A.C.) who went to Tibet in 1203 A.C., so the lower limit of the period in which Manorathanandin flourished cannot be later than 1200 A.C. It seems that Manorathanandin's uriki was an important text for the beginners for the study of Pramanavarttika in Indian monasteries. The numerous footnotes which were found in the manus cript give further explanation on obscure points and sometimes they mention the names of scholars and different schools whose views are supported or criticized in the text. These names have nothing to do with, the author. They were taken down by Vibhuticandra mostly from the mouth of his teacher while studying it. The commentary-Manorathanandin's commentary is a vrtti, i.e. a commentary which gives literal meaning of each and every word. Its object is to make the meaning of the text quite clear. It has nothing to do with any scholarly discussion to help or criticize in a general
Page #6
--------------------------------------------------------------------------
________________ ( ii ) manner the theory expounded by the author. The author is very modest about his performance. He only wants to make an easy commentary on the text which will help the ordinary students as the scholarly treatises are not easy for them. The Pramanavarttika text is very difficult. Dharmakirti wants to put all his hard thinking into a few words. Often the context becomes more complicated by the words appearing in a scattered way. Though the Tibetan translation of P.V. would have been a great help to the study of the Sanskrit text. But for those who do not know Tibetan, the text would have been very difficult to understand, if the present commentary had not been discovered. In view of the usefulness of the commentary, I wonder why this work was never translated into Tibetan. Who knows whether they might not have been proposing to make a translation of it? But translating activities came to an end soon after the destruction of the Buddhist institutions in India since the flow of Indian scholars towards Tibet stopped: In my search of Sanskrit manuscripts in Tibet I discovered several important treatises on Buddhist logic and philosophy and even a manuscript of Kavyaprakasa which were meant for translation but was never accomplished. The order of chapters here, is (i) Pramanasiddhi (ii) Pratyaksa (iii) Svarthanumana (iv) Pararthanumana, which is natural. While the order of chapters found in many Sanskrit and Tibetan MSS. is (i) Svartha svayamapi कृतिनां महद्भिरन्यैरपि गमितो बहुविस्तरइन्न योयम् / तदपि च सुगमो न मद्विधानामिति विवृतिच्छलतः करोमि चिन्ताम् /
Page #7
--------------------------------------------------------------------------
________________ ( iii ) numana (ii) Pramanasiddhi (iii) Pratyaksa (iv) Parartha- : numana, which could not be the order given by Dharmakirti as I have discussed in another place. The first two slokas which are found in the Pramanasiddhi are here found in the beginning of Svarthanumana Chapter (the ist chapter) of the text. MSS. The present text of the commentary is edited with the help of one paper manuscript which was discovered2 by me in the monastery of Sha-lu-- July, 1936. There are 10s leaves of the size of 261" X 2", each page containing 7 lines. There were 16 paper leaves more of the size of 12" X 2", each page containing 7 to 9 lines which are placed as an appendix to this volume. The script is kutila.3 Except for a few instances the MS. is mostly correct. Throughout the MS. no difference is made between a and a. The copyist has made mistakes in writing salila as zalila four times ; viSANa as vizANa four times; vizada as viSada twice; paryeSitavya as paryezitavya;Falang as Taric, faoy many as fafqat; air as a4. Most of these mistakes are of 7, RT, , which were natural for a mani living in the Magadhi area. There are a few more mistakes34 = 9H libdhi = labdhi T = RIT T = AT 1 Preface to Pramanavarttika. 2 JBORS, vol. XXIII, part I, p. 33, No. 237.. 3 Cf. Ep. Indica, vol. XXIII, part II, pp. 78-80.
Page #8
--------------------------------------------------------------------------
________________ * = F . . = fran good after = SAARET The above mistakes have been shown in the edited text within brackets. In the MS. no care is taken for punctuation. In the footnotes Dignaga is often shortened into Naga, Pramanasamuccaya to Samuccaya. Editing--The karikas were not found in the MSS. which I have supplied from the P.V. text, which I have already edited in a previous volume. In selecting from various readings of the Karikas I have preferred the readings given in this commentary. Sometimes I have pat my own full stops, but those have been placed within brackets. I am responsible for supplying the headings and the sub-headings in the present work in which also I was helped by this commentary. - Patna | Rahula Saikttyayana 23. 8. 37
Page #9
--------------------------------------------------------------------------
________________ Dharmakirti's : PRAMANAVARTTIKA with a commentary by Manorathanandin Edited by RAHULA SANKRITYAYANA
Page #10
--------------------------------------------------------------------------
Page #11
--------------------------------------------------------------------------
________________ प्रमाणवार्त्तिकवृत्तः विषय-सूची प्रथमः परिच्छेदः प्रमाणसिद्धिः 111 112 13 : : :: .. 13 18 1 / 10 क. नमस्कारश्लोकः ख. शास्त्रारम्भप्रयोजनम् । ग. प्रमाणसिद्धिः -प्रमाणलक्षणम् .. (1) अविसंवादि ज्ञानम् . (2) अज्ञातार्थप्रकाशकम् (3) भगक्तः प्रामाण्यम् (4) ईश्वरादेरप्रामाण्यम् क, नित्यानित्ययोरप्रमाणता (क) नित्यस्याप्रमाणता (ख) अनित्यस्याप्यप्रमाणता ख. ईश्वरदूषणम् (क) सग्निवेशमात्रानेश्वरानुमानम् (ख) ईश्वरबाधकं प्रमाणम् a. अकारकं न कारणम् ... _b. संहतौ हेतुता नेश्वरादौ.. 2-भगवान् प्रमाणम् .. (1) ज्ञानक्त्वात् - .. (2) हेयोपादेयवेदकत्वात् न तु सर्ववेदकत्वात् : : : : : ... 110 210 211 : : : : : 112 za23 1 / 24 1 // 30 .. 131 .. 1131 .. 1134 :
Page #12
--------------------------------------------------------------------------
________________ : ... 1 / 36 .. 1636 : 1137 1137 1140 1143 1143 1143 243 1143 - (3) कारुणिकत्वात् प्रमाणम् क. जन्मान्तरसिद्धिः .. (करुणा जन्मान्तराभ्यासात्) (क) भूतचैतन्यमतनिरासः I. बीजपक्षनिरासः II. शक्तिमत्त्वनिरासः .. (ख) विज्ञानसिद्धिः I. अन्वयतः .. A. प्रतिसन्धिः a. कायाश्रयो बुद्धिः .. -- b. प्रतिसन्ध्याक्षेपिका बुद्धिः c. कायाश्रितं मनोविज्ञानम् B. कर्म .. ___a. कायभेदात् कर्ममनसोः सहस्थितिः । _i. उपकारको निवर्तकश्च हेतुः ई. न प्राणापानहेतुकं चित्तम् b. स्थित्यावेधकत्वात् कारणं कर्म ____i. अन्यथा दोषाभावे पुनरुज्जीवनम् ई. देहश्चित्तस्य नोपादानम् II. व्यतिरेकतः A. आश्रयाश्रयिभावनिरासः a. सामान्येनाश्रयाश्रयिभावनिरासः । i. न कायचेतसोः सहस्थितिराश्रयाश्रयितया ई. सहस्थात्रोरव्यतिरेकात् iii. व्यतिरेकेऽपि नाश्रयः इव्. नोत्पन्नया स्थित्या भावस्थापना .. v. नाशस्य सहेतुत्वे स्थितिहेतुनिष्फल: वि. भावसन्ततेर्हेतुत्वाश्रयत्वम् b. i. विशेषणाश्रयाश्रयिभावदूषणम् .. ___ii. गुणसामान्यकर्मणां दूषणम् B. समवायसमवायिभावनिरासः :: : : : : : : : : : :: :: : 1143 1150 1150 :: :: : : : : : : : : : : : : : : : : : : : : 1151 1153 za55 za56 1157 1164 1264 1164 1164 1165 za66 za67 za67 1169 za70 270 1172
Page #13
--------------------------------------------------------------------------
________________ 1172 1175 1282 1183 1184 1185 1186 1186 1189 : :: :: :: :: : (स्थितिस्थापकतानिरासे संग्रहश्लोकः) C. उपादानोपादेयभावनिरासः (ग) पुनर्जन्मपरिग्रहः .. I. अविद्यातृष्णे बन्धकारणम् II. गत्यागत्योरदर्शनं इन्द्रियपाटवात् III. मूर्तस्यापि मूर्ते प्रवेशः IV. नोपादानभूतं शरीरं बुद्धेः A. अवयविनिरासः .. a. आवरणाद्यभावनिरासः b. संख्यादिनिरासः . .. B. संख्याद्यभावेऽप्येकत्वसंयोगयोर्व्यपदेशः .. . a. धर्मवाचिन्येव श्रुतिमिवाचिनी . b. समुदायवाचिनी श्रुतिः (घ) विज्ञानं कारणम् .. I. परमाणूनां समुदितानां न बुद्धिहेतुत्वम् .. II. प्राणापानयोरनियामकता III. परलोकानागतस्य प्राणे निर्हेतुकता IV. शक्तिनियमाद् न घियां सकृज्जन्म .. (ङ) कर्मसिद्धिः . I. सहास्थितिकारणं कर्म .. ___II. आमुत्रिकदेहहेतुः पञ्चायतनमैहिकम् .. ख. युक्तः करुणाभ्यासः (क) चित्तमात्रप्रतिबद्धत्वात् .. (ख) पुनर्यत्नापेक्षा (ग) स्वरसेनाभ्यासजः करुणादिप्रवाहः (घ) करुणा स्वबीजप्रभवा .. (क) अभ्यासात् करुणात्मकत्वम् (4) शास्तृत्वाद् भगवान् प्रमाणम् क. शास्तृत्वव्याख्यानम् ख. दु:खहेतुपरीक्षणम् 1193 1299 11101 1 / 102 1105 1 / 105 1 / 106 11111 11114 .. 1116 1 / 116 .. 11117 1 / 122 2122 2123 2126 11131 1133 1 / 134 .. 1 / 134 .. 1 / 135
Page #14
--------------------------------------------------------------------------
________________ ग. नैरात्म्यदर्शनतो वासनाहानिः .. घ. प्रत्येकबुद्धादिभ्यो बुद्धे विशेषः (5) सुगतत्वात् भगवान् प्रमाणम् - क. आत्मदर्शनबीजहानात् मुक्तिः ख. बुद्धत्ववाधकयुक्तिनिरासः (6) तायित्वाद् भगवान् प्रमाणम् (करुणाहेतुकं सत्याभिधानम्) क. तायः चतुःसत्त्यप्रकाशनम् ख. चत्वारि आर्यसत्यानि (क) दुःखसत्त्यम् I. संसारिणः स्कन्धा दुःखम् II. रागादीनां वातादिदोषजत्वनिरासः .. III. रागादीनां भूतधर्मत्वनिरास: - A. भूतचैतन्यभेदात् B. वासनाभेदतो भेदात् C. अविज्ञानतो विज्ञानानुत्पादात् .. D. भूतात्मतया समानरागताप्रसङ्गात् .E. न रूपवद् रागोऽपि भूतधर्मः - F. न भूतान्येव हेतुः IV. चतुराकारं दुःखसत्यम् (ख) समुदयसत्यम् I. चतुराकारः समुदयः II. तृष्णा जन्मसमुदयः III. कर्मापि (ग) निरोधसत्त्यम् I. संसार्यभावे मुक्तिव्यवस्था II. मुक्तानां संसारे स्थितिः III. सत्कायदृष्टर्विगमः IV. बन्धमोक्षव्यवस्था . .. 1 / 138 .. 1 / 140 .. 13141 ... 1 / 143 .. 11145 ... 11147. .. 11148 .. 1148 .. 1 / 146 2149 11149 11150 .. 11160 1 / 163 1 / 165 1 / 167 .. 11172 11176 .. 11178 11178 2181 1 / 181 11191 .. 11191 .. 1193 11193 11195 za201 ... 1 / 204 : :: :: : : : : : : : : : : : : :
Page #15
--------------------------------------------------------------------------
________________ (घ) मार्गसत्यम् ( 5 ) (चतुराकारं मार्गसत्त्यम् ) ग. सत्कायदृष्टिः (क) सत्त्वदर्शनाभावे कारणम् (ख) नैरात्म्यदर्शने दोषोत्पत्तिव्यवस्था (ग) मोह: सत्कायदृष्टि: (घ) दोषाः प्रतीत्यसमुत्पन्नाः आत्मात्मीयबुद्धयोर्हानिः (च) प्रकृतिपुरुषयोर्भेदप्रतीतावपि न मोक्षः (छ) ज्ञानोपादानाहानित औदासीन्यम् I. संस्कारदुःखभावाद् दुःखभावना II. अनित्यदुःखानात्मता III. संसारी क्लेशकर्मभ्याममुक्तः (ज) सत्कायदृष्टिर्मूलम् ::: आगममात्रेण न मुक्ति: I. आत्मनोऽमूर्त्तत्वे न पापगौरवलाघवम् II. आत्मनो नित्यत्वे न पुनर्जन्म III. नैरात्म्ये स्मृतिसंगतिः घ. सम्यग्दृष्टिनैरात्म्यदृष्टिः (क) तृष्णाक्षायात् मोक्षः (ख) अक्षीणकर्मणो न मोक्षः ङ. तायात् सुगतत्वसिद्धिः (7) संवादकत्वाद् भगवान् प्रमाणम् .. .. * 11208 11208 1212 1 / 215 11217 1 / 231 1249 1 / 253 1 / 254 1 / 256 11207 1 / 207 .. 1 / 258 1 / 259 1 / 256 1 / 269 1 / 269 1 / 271 1 / 273 1 / 274 1 / 277 1 / 282 11285
Page #16
--------------------------------------------------------------------------
________________ द्वितीयः प्रिच्छेद्ः। प्रत्यक्षम् .1-प्रमाणसंख्याविप्रतिपत्तिनिरासः । 2-सत्यद्वयचिन्ता .. .. 3-सामान्यतत्कल्पनानिरासः .. (1) सामान्यचिन्ता .. . .. ___ क. सामान्ये नार्थक्रियासामर्थ्यम् - ख. सामान्यस्य ज्ञानाकारता ग. विजातीयव्यावर्त्तकं सामान्यम् .. (2) परमते दोषः ... .. क, व्यक्तिसामान्ययोमेंदे दोषः ... ख. व्यक्तिसामान्ययोरभेदे दोषः ... . ग. न चक्षुरादिभिः प्रत्येयं सामान्यम् .4-अनुमानचिन्ता .. (1) अनुमानसिद्धिः .. ... क. प्रान्तमनुमानं प्रमाणम् .. ख. द्वितीय प्रमाणमनुमानम् ... म. प्रमाणद्वयसिद्धिः घ. अविसंवादादनुमानं प्रमाणम् .. ड, अनुपलब्धेः प्रतिबन्धः .... च. अनुमानं त्रिविधम् छ. तत्र चार्वाकमतनिरासः .. ... 23 .. 2 // 3-173 .:2 / 5-55 ... 215 .. 2 / 10 .. 2010 2016 .. 2016 .. 2041 . . .. 2048 ..2255-122 .. 2155 .. 2155 .. 2064 2068 2166 .. 2072 .. 2073 .. .. 2073
Page #17
--------------------------------------------------------------------------
________________ ज. प्रत्यक्षान सामान्यप्रतीतिः 2 / 75 म. अनित्यादयो नावस्तुधर्माः ___... 2180 a. लिङ्गधीसंवादकता . .. .. 2181 (2) अनुपलब्धिचिन्ता 2185 5-प्रत्यक्षचिन्ता .. . . 0123-287 - (1) प्रत्यक्षलक्षणविप्रतिपत्तिनिरासः .. .. 2 / 123 ___ क. कल्पनापोढं प्रत्यक्षम् .. 2 / 123 ख. परमतदूषणम् .. .. ... 21136 ..(2) सामान्यनिरासः .. .. .. 2 / 145 - क. वर्णसंस्थानराहित्यादसिद्धिः .. .. 21145 ख. समवायस्यातीन्द्रियत्वादसिद्धिः .. .. 21146 (3) अवयविनिरासः .. .. 2 / 150 (4) नानुमानतः सामान्यसिद्धिः .. 2 / 154 - क. सामान्यस्वीकारे दोषः .. .. 2 / 156 ख. विवक्षान्वयिसंकेतानुगमत्वाद्र्ढे.. .. 2 / 160 (5) अन्यापोहचिन्ता 2 / 163 क. अतत्कार्यव्यावृत्तिः 2 / 163 ख. अन्यापोहवच्छब्दः .. 2 / 170 (6) क. प्रत्यक्षे शब्दकल्पनानिरासः .. .. 23174 ख. उत्तरकालभाविविकल्पज्ञानेनानुभवः .. 2 / 176 6-प्रत्यक्षभेदाः .. . __.. 199 (1) इन्द्रियप्रत्यक्षम् ... 2 / 161 क. अक्षाणां गमकत्वात्प्रत्यक्षम् .. .. 2 / 164 ख. चित्रैकत्वचिन्ता 2 / 208. म. (क) कल्पनापोढत्वे धर्मधादिसंगतिः । .. 2 / 231
Page #18
--------------------------------------------------------------------------
________________ ( 8 ) (ख) शब्दविकल्पविषयः सामान्यम् (2) मानसप्रत्यक्षम् (3) क. स्वसंवेदनप्रत्यक्षम् ख, सुखादिपरवेद्यतानिरासः ग. तत्र सांख्यमतनिरासः (4) योगिज्ञानप्रत्यक्षम् -प्रत्यक्षाभासचिन्ता 8-प्रमाणफलचिन्ता -विज्ञप्तिमात्रताचिन्ता --- (1) अर्थसंवेदनचिन्ता क. अर्थसंविद् ख. दृश्यदर्शने प्रत्यासत्तिविचारः .. ग. नीलाद्यनुभवप्रसिद्धिः घ. ग्राह्यग्राहकप्रतिभासव्यवसाय: ङ, बाह्याथेनिरास: च. विज्ञानवैरूप्यम् छ. अर्थसंविफलम् ज. अआत्मसंविदेवार्थसंविद् झ. विज्ञप्तिमात्रतायां प्रमाणफलव्यवस्था ब. सामान्यस्य नित्यानित्यत्वप्रतिषेधः (2) स्मृतिचिन्ता क. नार्थात् स्मृतिः ख. ज्ञानद्वयरूपतासिद्धिः । .. ..ग. अक्षणिकस्य व्यक्तिरसंभवा । (3a) स्वसंवेदनचिन्ता . .. 2 / 233 2 / 236-46 2 / 246-80 .. 2 / 255 .. 2 / 268 ...2 / 28.1 रासस .. 2301-19 .. 22320-539 .. 2 / 320 .. 2 / 320 2 / 324 .. 2 / 326 2 / 330 .. 2 / 333 . . , 2 / 337 2 / 338 2 / 348 2 / 363 2 / 371 2 // 373 2 / 374 2 / 367 .. 2 / 421 ..: 2 / 423 : : : : : : : : : : : : : : :
Page #19
--------------------------------------------------------------------------
________________ ( 9 ) क. बुद्धिरर्थाकारा ख. अर्थानुभवाकारा ग. स्वसंवेदननये योगिनामनातुरता घ. अर्थस्य ज्ञानरूपेण प्रकाशकता (3b) स्वसंवित्तिसिद्धिः क. स्मृतेः स्वसंवित्तिः ख. क्रमभाविनां वर्णानां स्फोटेनासंगतिः ग. न संयोगविभागद्वारेण शब्दाभिव्यक्तिः घ. बुद्धेर्बुद्धयन्तरेण गृहीतो नाविच्छेदप्रतिभास: ङ. तदा न विच्छिन्नं दर्शनम् च, न युगपत् चित्तद्वयसंप्रतिपत्तिः (4) प्रत्यभिज्ञाचिन्ता क, एकत्वमन्तरेण प्रत्यभिज्ञानम् ख. अविच्छिनं वर्णादिदर्शनम् (5) क. योगिनां ज्ञानम् ख. ग्राह्यताशक्तिहानादपि न जननशक्तिः (6) हेतुसामग्र्याः सर्वसंभवः (7) आत्मानुभूतं प्रत्यक्षम् .. 21485 2 / 487 2 / 460 2 / 465 2500 2 / 502 2503 2 / 504 * 2 / 507 .. 2 / 532 .. 2 / 423 2/427 _2/456 2482 2 / 485 .. .. 2 / 535 .. 2 / 536 _2 / 536
Page #20
--------------------------------------------------------------------------
________________ : : : : : : : तृतीयः परिच्छेदः स्वार्थानुमानम् 1-हेतुचिन्ता *dra0 परिशिष्टं 1 / 10 .. (1) हेतुलक्षणम् (2) हेतुस्त्रिधा (3) हेत्वाभासाः 2-अनुपलब्धिचिन्ता (1) दृश्यानुपलब्धिफलम् (2) अनुपलब्धिश्चतुर्विधा क. शेषवदनुमाननिरासः ख. त्रिषु हेतुरूपेषु निश्चयः (3) व्याप्तिचिन्ता क. प्रतिबन्धो दिग्नागेष्टः ख. प्राचार्गीयमतनिरास: ग. परमतनिरासः (क) वैशेषिकमतनिरासः (ख) अविनाभावनियमः (4) सामान्यचिन्ता क. न्यायमीमांसामतनिरास: (क) व्यावृत्तस्वभावा भावाः .. (ख) भिन्नानामभिन्न कार्यम् .. (ग) अपोहस्य विजातीयव्यावर्त्तकत्वम् (घ) सामान्याभावे प्रत्यभिज्ञासंगतिः । : : : : : .. // 3 .. 3 / 13 .. 3 / 14 .. 3115 3 / 15-16 .. 3 / 16 .. 321 321 3332 3 / 55 3155 355 32 375 .: 397 : : : :
Page #21
--------------------------------------------------------------------------
________________ (ङ) तद्वत्तानिश्चयः ख. सांख्यमतनिरस : ग. जैनमतनिरास: 3 - शब्दचिन्ता (1) निर्हेतुकविनाशः (2) अनुपलब्धिचिन्ता ( 11 ) कं, अनुपलब्धेः प्रामाण्यम् `ख, स्वभावानुपलब्धिः ग. अनुपलब्धिरेवाभाव: घः कल्पितस्यानुपलब्धिर्धर्मः - श्रागमचिन्ता (1) पौरुषेयत्वे. क. पुरुषातिशयप्रणीतं वचनं प्रमाणम् ख. सत्कार्यदर्शनं दोषकारणम् - अपौरुषेयत्वे (1) वेदप्रामाण्यनिरासः क. अपौरुषेयत्वेऽप्यप्रामाण्यम् ख, सम्बन्धचिन्ता (क) सम्बन्ध्यनित्यत्वे सम्बन्धानित्यता (ख) सम्बन्धः कल्पितः (ग) भेदाभेद्राव्यवस्थातोऽपि सम्बन्धस्यावस्तुत्वम् (घ) वर्णपदादिषु सम्बन्धस्यासद्भावः ग. नापौरुषेयता घ. न नित्यता (क) a. गुर्वध्ययनपूर्वकत्वादपि न नित्यता b. तथा म्लेच्छादिव्यवहाराणामपि नित्यता (ख) a. अनादित्वेऽर्थसंस्कारभेदेन संशयः 3199 3 / 162 3|180 30184 3 / 162 3 / 167 3 / 167 3 / 202 3 / 203 3 / 211 3 / 212 3 / 216 3 / 216 3 / 222 3 / 223-337 3 / 224 3 / 227 3/231 3 / 231 3 / 233 3 / 236 3 / 238 3 / 236 3 / 240 3 / 240 3 / 245 3 / 247
Page #22
--------------------------------------------------------------------------
________________ ( 12 ) b. लौकिकैः साम्यात् वर्णापौरुषेयत्वं निष्फलम् c. वर्णाभिन्नत्वात् वाक्यस्य केवलं नापौरुषेयत्वम् d. प्रत्येकमवयवानां सार्थकता (ग) स्फोटनिरासः a. नित्यानित्यत्वासम्भवत्वं वाक्यस्य b. व्याप्याव्यापित्वेनाप्यसंगतिः c. ध्वनिभ्यो भिन्नं न शब्दरूपम् (घ) वर्णानुपूर्विचिन्ता a. वर्णानुपूर्व्या वेदवाक्यत्वेप्यसंगतिः.. b. व्यञ्जकत्वानुपपत्तिः c. कार्यत्वमेव वैदिकानामपि वर्णानाम् d. नावरणविगमत्वं वर्णानाम् e. प्रत्यभिज्ञानादपि न वर्णनित्यता f. बुद्धेरपौरुषेयत्वादप्यसंगतिः g. वर्णानुपूर्वी वाक्यमित्यकिञ्चितकरम् (ङ) निर्हेतुको विनाशः a. नाशस्याहेतुकत्वे कारणम् b. पुद्गलचिन्ता C. नाशस्य सत्तामात्रानुबन्धाद् ध्वनेरनित्यता d. (i) एवं सम्बन्धानित्यता .. (ई) सम्बन्धानित्यत्वात् शब्दशक्तिर्दूषिता (2) अ नव्यमीमांसक ( भाट्ट) मतनिरासः * * क. अपौरुषेयत्वेऽपि दोषः (क) अपौरुषेयत्वान्न याथार्थ्यसिद्धिः . (ख) अकृतकत्वे ज्ञानहेतुत्वाभावः (ग) शब्दे समारोपितगोचरा बुद्धयः ख. कृतकत्वेऽपि न दोषः (क) कृतकत्वान्न मिध्यात्वनियमः समयत्वान्मन्त्राणां कृतकारिता (ग) वर्णक्रमो मन्त्रेष्वकिश्चित्करः .. 3 / 259 3 / 262 3 / 263 3 / 264 3 / 266 3 / 267 3 / 268 3 / 269. 3 / 276 3276 3 / 281 3 / 283 3 / 283 * 3 / 284 . 3 / 284 3 / 284 3 / 285 3 / 286 * 3 / 287 3 / 287 3 / 291 - 3 / 292 .. 3 / 247 3 / 248 3 / 249 3 / 251 3 / 251 3 / 253 3 / 256 3259 ..
Page #23
--------------------------------------------------------------------------
________________ .. ( 13 ). ग. नित्यत्वे दोषः (क) असंस्कार्यस्य न प्रयोक्तभेदापेक्षा (ख) नित्यानां मन्त्राणं प्रयोजको निरर्थकः (ग) नित्यस्य व्यक्तिरसिद्धा .. घ. समयकारणामुक्त्या फलविशेषः .. ङ, वर्णानुपविचिन्ता (क) आनुपूर्व्यभावे नार्थभेदः (ख) आनुपूर्वी पौरुषेयी च. प्राप्तचिन्ता .. . (क) आप्तसिद्धिः .. ___a.praNetuH शक्त्यतिशयान्मन्त्रप्रभावः .. b. पुरुषातिशयत्वस्वीकारे आप्तस्वीकारः (ख) प्राप्तलक्षणम् .. (ग) परपक्षे दोषाः .. a. आप्तत्वास्वीकारेऽपौरुषेयता निरर्था .. b. लोकप्रसिद्धिस्तत्र न सहाय्यकरी .. c. नियामकमन्तरा शङ्काऽवश्यम्भाविनी d. व्याख्याता वाचकतायाः कर्तव .. e. अनेकार्थानामेकार्थद्योतने को नियमः f. अपौरुषेयत्वे विवक्षाद्यभावः .. (2) b वृद्धमीमांसक (जैमिनि) मतनिरासः क. वेदैकदेशसंवादित्वान्न सर्वस्य प्रामाण्यम् ख. वेदप्रामाण्यघोषणा जैमिनेर्धाष्टर्यम् . . 31264 .. 3294 .. 32296 ... 3297 .. 3 / 300 . . 3/301 .. 3301 . .. 31304 .. 31306 33309 3309 3 / 312 33314 33316 3 / 316 3319. 3 / 324 3 // 325 3 / 326 3 / 327 ... 3 / 330 .. 3330 ... 3 / 332 :: :: :: :: : : : :
Page #24
--------------------------------------------------------------------------
________________ चतुर्थः परिच्छेदः परार्थानुमानम् 1-परार्थानुमानलक्षणं (दिमागस्य) .. (1) तत्र स्वदृष्टग्रहणफलम् - क. परमतनिरासाय ...ख. अनुमानविषये नागमप्रामाण्यम् ग. प्रमाणेन वाध्यमानस्यागमस्य न सिद्धिः । (2) तत्र अर्थग्रहणफलम् ... .. ___ .. 41 // 1 41 ___.. 4 .. 4 / 13 . . 415-188 .. 415 .. 415 ... // 16 4 / 18 ... 4123 4 / 28 ... (1) पक्षहेतुवचनमसाधनम् क. हेतुवचनं न साधनम् ख. पक्षवचनमसाधनम् ग. (दिग्नागस्य) पक्षवचनमसाधनत्वेनेष्टम् (2) प्रतिज्ञा न साधनाक्यवः (3) पक्षलक्षणकरणे प्रयोजनम् (4) आत्मार्थत्वविवादे दोषः (व्यक्त्यसिद्धौ न सामान्यम् (5) स्वयंशब्दग्रहणफलम् 3-शब्दामामारयचिन्ता (1) शास्त्रविरोधोऽकिश्चित्करः _ (शब्दस्य नाकाशगुणत्वम् (2) अन्यथा स्वयंशब्दोऽनर्थकः .. ... .. .. 4 / 31 4 / 34) 4 // 42 44 4148 4165) 4 / 72
Page #25
--------------------------------------------------------------------------
________________ (3) सहानिराकृतग्रहण फलम् (4) बाघा चतुर्विधा (5) श्रागमस्ववचनयोस्तुल्यबलता (6) प्रतीतिबाधा क, आप्तलक्षणम् qha, योग्यता प्रसिद्धिशब्दार्थ : ग. वस्तुबलप्रवृत्तमनुमानम् (7) प्रत्यक्षबाधा 4 - सामान्यचिन्ता ( 15 ) (1) सामान्य व्यावृत्तिलक्षणम् (2) स्वधर्मग्रहणप्रयोजनम् (3) धर्मिस्वरूपनिरासः 5-- पक्षदोषाः (1) हेतु निरपेक्ष: पक्षदोषः (2) अवयविनिरासः (3) नैयायिकपक्षलक्षणे दोषः ( साध्यशब्दचिन्ता (4) प्रतिज्ञालक्षणे दोषः (5) सामान्यचिन्ता क, सामान्यानुवर्तनं निष्फलम् ख. सामान्य निरासः' 6 -- हेतुचिन्ता (1) हेतुलक्षणम् क. पक्षधर्मप्रभेदकथने कारणम् ख, सूत्रे निपातग्रहणफलम् .. 4 / 61 4 / 62 4/63 4 / 108 4 / 106 4 / 111 4 / 116 4 / 131 4133 4 / 133 4 / 136-46 4 / 147 414 4 / 146 __4 / 152 * 4 / 164 4 / 165) _4 / 172 * 4 / 176 .. 4 / 176 4 / 181 418 4 / 186 4 / 186 4160
Page #26
--------------------------------------------------------------------------
________________ 4 / 216 (2) हेतुभेदाः ... .. 4 / 165 (3) कार्यस्वभावहेत्वोर्निर्देशस्य फलम् .. 166-204 (4) विवादाद् भेदसामान्य इत्यस्य व्याख्यानम् .. 4 / 205 (5) साध्याभावस्य साधनाभावेन न व्याप्तता .. 4 / 208 क, जीवच्छरीरं प्राणादित्वादित्यत्र दोषः- .. 4 / 208 ख. स्मृतीच्छादयः प्राणादिहेतुः .. ग. शाब्दो व्यवहारो विधिप्रतिषेधप्रयोजनः .. 4 / 225 --- घ, धर्मभेदव्यवहारविचारः .. 4 / 235 ___(6)क, सामग्रीशक्तिभेदाद् विश्वरूपता .. 4 / 248 ख. प्राणादेरुक्तो दोष आचार्येण ... 4 / 256 9-अनुपलब्धिचिन्ता .. 4260 (1) अनुपलब्धेः पृथगग्रहणे कारणम् .. 4 / 260 (2) अनुपलब्धेरभावसिद्धौ लिङ्गलिङ्गग्रहणप्रयोजनम् .. 4 / 263 (3) स्वभावानुपलब्ध्या विषयिणः प्रतिषेधः .. 4 / 264 (4) विशिष्टवेदनादर्थानां विशेषावगमः .... .. 4 / 271 (5) दृश्यानुपलब्धिः सद्धयवहारबाधिका .. .. 4 / 276 8-भावस्वभावचिन्ता .. .. 420 (1) हेत्वन्तरसापेक्षो न ध्रुवभावः ... :: 4 / 280 (2) न भावनश्वरस्वभावनियतो भावः .. . .. 4 / 280 ' (3) अनपेक्ष्य एव भावो नश्वरत्वे .. .. 4 / 283
Page #27
--------------------------------------------------------------------------
________________ नमो मञ्जुश्रये ॥ प्रमाणवार्तिकरत्तिः प्रथमः प्रिच्छेद्ः॥ प्रमाणसिद्धिः . . . इब् विमुक्तावरणक्लेशं दीप्ताखिलगुणश्रियं । स्वैकवेद्यात्मसम्पत्ति नमस्यामि महामुनिम् ॥ स्वयमपि कृतिनां महद्भिरन्यैरपि गमितो बहुविस्तरैन योयम् । तदपि च सुगमो न मद्विधानामिति विवृतिच्छलतः करोमि चिन्ताम् ॥ अहमपि न निजैकलाभलुब्धो न च परकृत्यरसाभिलाषमुक्तः । फलति पुनरियं पराभवाञ्छाव्रततिरभीष्टफलानि पुण्यभाजाम् ॥ क. नमस्कारश्लोकः , शास्त्राऽदावविघ्नेन तत्समाप्त्यर्थं भगवति प्रसादजनने श्रोतु जनानुग्रहार्थञ्च स्तुतिपूर्वकमाचार्यो नमस्कारश्लोकमाह । / विधूतकल्पनाजालगम्भीरोदारमूर्तये । नमः समन्तभद्राय समन्तस्फरणत्विषे ॥ 1 ॥ विधूतं विध्वस्तं अनुत्पत्तिकधर्मतामापादितं कल्पना ग्राह्यग्राहकाध्यारोपः सैव जालं बन्धनहेतुत्वात् यासां ता विधूत्क्ल्प्नाजालाः। एतेन धर्मकाय उक्तः । द्वयशून्यताया धर्मधातुत्वात् (1) तदधिगमस्य धर्मकायत्वात् । गम्भीराश्च खड्ग 1 स्तुत्या पुन्न्योप्च्यात्। 2 व्याख्यातुश्चेति परार्थदर्शनात् । साव्र्न्न्विम्मात्। पूजेयं नमः शब्दात्प्रणामतः शिष्टश्च tshc। तच्च स्वपरार्थतदुभयसम्पत्तिस्ततः अवृत्तिहानिगाम्भीर्योदार्यविशेषैस्विमिः स्वार्थ उक्त्ः।
Page #28
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (1 परिच्छेदः) श्रावकाद्यविषयत्वात् । उदाराश्च सकलज्ञेयसत्वार्थ व्यापनादिति ग्म्भीरोदाराः। आभ्यां साम्भोगिकनाणिककायावुक्तौ तयोरेव स्वरूपत्वात् । विधूतकल्पनाजाला गम्भीरोदारा मूर्तयो यस्य स विधूतकल्पनाजालगम्भीरोदारमत्तिः ( / ) एतेन स्वार्थसम्पदुक्ता त्रिकाय्ल्क्स्स्न्न्त्वात्त्स्याः। समन्तं निरवशेष भद्रं कल्याणं परार्थसम्पत्सम्भारलक्षणं यस्मादसौ समन्तभद्रः ( / ) अनया भगवन्नामव्युत्पत्त्या परार्थसम्पदभिहिता' / समन्ततः स्फरन्तीति समन्तस्फरण्यः त्विषः ताव(त) त्विषो देशना यस्य स समेन्तस्फरणत्विट वस्तुतत्त्वावभासनोपायता च त्विड्देशनयोः साधर्म्य (1) अनेन परार्थसम्पदुपायो दर्शितः । देशनाद्वारेण भगवता जगदर्थकरणात् । एतेन स्तुतिरुक्ता असाधारणानां स्वपरार्थसम्पत्तितदुपायानामुपदर्शनात् । सर्वत्र nmHshbdyogaaccturthii| अनेन न्म्स्कारोभिहित्ः। यदा तु समन्तभद्रशब्दो' रूढया बोधिसत्त्वविशेषे वर्तते तदापि ,पदव्याख्यानं पूर्व्व्देव्। अयन्तु विशेषः । विधूतकल्पनाजालत्वं bodhi'sattvabhUmyAvaraNaprahANato वेदितव्यं । गाम्भीर्यन्तु खड्गश्रावकाविषयत्वात् । औदार्यन्तु दर्शभूमीश्वरबोधिसत्त्वमाहात्म्यातिशयतः । कायत्रयन्तु बोधिसत्त्वानामप्यस्ति प्रकर्षनिष्ठागमनात्तु भगवतां व्यवस्थाप्यते । देशना च प्रसिद्धैव तेषां ॥ (1) ख. शास्त्रारम्भप्रयोजनम् श्रोतृदोषबाहुल्याच्छा स्त्रेण परोपकारमपश्यन् सूक्ताभ्यासभावितचित्ततामेवात्मनः शास्त्रारम्भकारणन्दर्शयन् वक्रोक्त्या दोषतापनयनेन शास्त्रे श्रोतृन् प्रवर्तयितुम (1)h। *प्रायः प्राकृतसक्तिरप्रतिबलप्रझो जनः केवलं, नान\va सुभाषितैः परिगतो विद्वेस्स्त्त्य्पीआम्लैः। तेनार्य न परोपकार इति नश्चिन्तापि चेतस्ततः, सूक्काभ्यासविबर्द्धितव्यसनमित्यत्रानुबद्धस्पृहम् ॥ 2 ॥ प्रायो भूयान् बाहुल्येन वा जनः प्राकृतेषु बहिःशास्त्रेषु सक्तिरभिष्वङ्गो यस्य स प्राकृतसक्तिरनेन कुप्रज्ञत्वं श्रोतृदोष उक्तः । अप्रतिबला शास्त्रार्थग्रहणं प्रत्यशक्ताप्रज्ञा यस्यासावप्रतिबलप्रज्ञः अनेनाज्ञत्वमुक्तं । केवलं, नानयेव सुभास्सितैः। किन्तु सुभाषिताभिधायिनं ईर्ष्या परसंपत्तौ चेतसो व्यारोषः सैव मलश्चित्त मलिनी - तदथिनां य्था। अकारान्तः सकारान्तस्तृतीयार्थ इत्यन्ये । ज्ञ्काय्ः। * द्रष्टव्यं परिशिष्टं ॥ 1-4 "आत्मात्मीयास्त्रधातुकाश्च चैत्ताः स्वास्नाः।
Page #29
--------------------------------------------------------------------------
________________ प्रमाणलक्षणम् करणात् । तैः परिगतो युक्तः सन् विद्वेस्स्त्त्य्पि। ईमिलैरिति व्यक्त्यपेक्षया बहुवचनं । अनेन यथाक्रममर्थित्वममाध्यस्थ्यञ्चोक्तं (1) तेन श्रोतृदोषकलापेन अयमारिप्सितो वात्तिकाख्यो ग्रन्थः (1) परमुपकरोतीति परोपकार इति नोऽस्माक- . ञ्चिन्तापि नास्ति । कथन्तर्हि शास्त्रकरणे प्रवृत्तिरित्याह चेतश्चिरं दीर्घकालं श सूक्तस्याभ्यासेन विवद्धितव्यसनं विस्तारिताभिष्वङ्गमितिहेतोरत्र वार्तिककरणेऽनुबद्धस्पृहं जाताभिलाषं । एतेन कुप्रज्ञतादिदोषजातमात्मनो बोधिताः श्रोतारस्तत्परिहारेण शास्त्रे प्रवर्तिता एव भवन्ति ॥ (2) ग. प्रमाणसिद्धिः अयमाचार्यो बृहदाचार्गीय प्रमाण समुच्च य शास्त्रे वात्तिकं चिकीर्षुः स्वतः कृतभगवन्नमस्कार (:) तच्छास्त्रारम्भसमये तदाचार्यकृतभगवन्नमस्कारश्लोकं व्याख्यातुकामः प्रथमं प्रमाणसामान्यलक्षणमाह (1) 1. प्रमाणलक्षणम् (1) अविसंवादि ज्ञानम् प्रमाणमविसंवादि ज्ञानं; ज्ञानं प्रमाणं' नाज्ञानमिन्द्रियार्थसन्निकर्षादि । कीदृशमविसंवादि । विसंवादनं विसंवादो वञ्चनं तद्योगाद्विसंवादि । न त्थाऽसाव्विस्ण्वादि। अघिसम्वादनमुक्तमित्यर्थः । किं पुनरित्याह (1) ___ अर्थक्रियास्थितिः । अविसंवादनं ; यथोपर्शितार्थस्य क्रियायाः स्थितिः प्रमाणयोग्यताऽविसंवादनं(0) अतश्च यतो ज्ञानादर्थ परिच्छिद्यापि न प्रवर्तते प्रवृत्तो वा कुतश्चित्प्रतिबन्धादेरर्थक्रियान्नाधिगच्छति तदपि प्रमाणमेव प्रमाणयोग्यतालक्षणस्याविसंवादस्य सत्त्वात् । सैव प्रमाणयोग्यता कथमसत्यामर्थक्रियाप्राप्तौ निश्चीयत इति चेत् (1) यत्तावदसकृद्व्यवहाराभ्यासाद्दर्शनमात्रेणोपलक्षितभ्रमविविक्तस्वरूपविशेष साधनाध्यक्षं तस्य 1 द्वितीयां स्म्वित्तिसिद्धिम्। प्रमाणं भूतो जातो भगवान् मानमिव किन्त्दित्याः। 2 प्रमाणं सम्यग्ज्ञानमपूर्वगोचरमिति ल्क्स्स्न्न्ण्। .3 mrumriicyaadau| prmeysy|
Page #30
--------------------------------------------------------------------------
________________ pra0 vA0 वृतौ (1 परिच्छेदः) स्वत एव प्रमाणयोग्यतानिश्चयः कृत्रिमाकृत्रिममणिरुप्यादितत्त्वनिश्चयवत् । अनुमानस्य च साध्यप्रतिबद्धजन्मनो व्यभिचाराशङ्काविरहात् । अर्थक्रियानिर्भासन्तु प्रत्यक्षं स्वत एवार्थक्रियानुभवात्मकं न तत्र परार्थक्रियाऽपेक्ष्यत इति तदपि स्वतो निश्चितप्रामाण्यं । अत एवार्थक्रियापरंपरानुसरणादनवस्थादोषोपि दुस्थ एव । यत्त्वनभ्यस्तदशायां संदिग्धप्रामाण्यमुत्पत्ती' तस्यार्थक्रियाज्ञानादनुमानाद्वा प्रामाण्यं निश्चीयते । एतच्चाविसंवादनं बाह्यार्थेतरवादयोः समानं प्रमाणलक्षणं (i) विज्ञा न नयेपि साधननिर्भासज्ञानानन्तर " मर्थक्रिया " निर्भासज्ञानमेव संवादः । अतो विज्ञप्तिमात्रत्वे प्रमाणेतरविभागव्यवहारोऽसंकीर्णः । परमर्थक्रियाज्ञानं ननु शब्दगन्धरसस्पर्शान् चित्ररूपञ्च पश्यतो ज्ञानस्य नास्तीति तत्प्रमाणन्न स्यादित्याह । * शाब्देष्यभिप्रायनिवेदनात् ॥ 3 ॥ 4 शाब्दे शब्दजनिते ज्ञानेऽपि शब्दाद् गन्धादिविषयेऽपि अभिप्रायस्याभिप्रेतार्थक्रिया (या) निवेदनात् प्रतिपादनात्प्रामाण्यं (1) अर्थक्रिया हि क्वचित्स्वरूपप्रतिपत्तिरेव । क्वचित्ततोऽन्या यथासम्भवं व्यवहारविषयः । तत्प्रापणञ्च प्रामाण्यमिति नाव्यापकं प्रमाणलक्षणम् । (3) ननु शब्दस्यार्थप्रतिबन्धाभावान्न प्रामाण्यं स्वादिष्यते चानुमानत्वादित्याह (i). कृव्यापारविषयो योर्थो बुद्धौ प्रकाशते । प्रामाण्यं तत्र शब्दस्य नार्थतस्त्वनिबन्धनम् ॥ 4 ॥ अन्गौर् favkSA तस्य विषयो योऽर्थः समारोपितबही रूपो ज्ञानाकारः प्रकाशते बुद्धौ विवक्षात्मिकायां (1) तत्र शब्दस्य प्रामाण्यं लिङ्गत्वं । शब्दादुच्चरिताद्विवक्षितार्थप्रतिभासी विकल्पो' नुमीयत इत्यर्थः । तत्कार्यत्वात्तच्छब्दस्य । न पुनरर्थतत्त्वनिबन्धनं तत्प्रतिबन्धाभावात् । (4) ननु घ टोयमित्यादिज्ञानात्प्रवर्तमानस्य सम्बन्धोस्त्येवेति तत् प्रमाणं स्यात् (1) इत्याह । 1 सत्यां । 2 अव्यापकत्वं निरस्यन्नाह । 4 'रविचन्द्राम्बुदचित्रादीनां दर्शनमेवार्थक्रियास्थितिः । " यदर्थाकारं ज्ञानं तद् बाह्यार्थाविनाभावि यथा अर्थक्रियानिर्भासं । * विना भ्रान्ति प्रयुक्ते । * संकेतबलात् । " विकल्पशब्द न नदी * येन ज्ञात्वा प्रवृत्तस्यार्थसंवादस्तच्चेत्प्रमाणं घटविकल्पोपि स्यात्प्रमा ॥ वह्निज्ञानान्तरं वाहाविज्ञानं ।
Page #31
--------------------------------------------------------------------------
________________ प्रमाणलक्षणम् गृहीतग्रहणान्नेष्टं सांवृतं, धीप्र्मान्न्ला। प्रवृत्तेस्तत्प्रधानत्वात् हेयोपादेयवस्तुनि ॥ 5 ॥ ... गृहीतग्रहणान्नेष्टं सांवृतं दर्शनोत्तरकालं सांवृतं विकल्पज्ञानं प्रमाण मेष्टं 2b दर्शनगृहीतस्यैव ग्रहणात् तेनैव च प्रापयितुं शक्यत्वात् सांवृतम किञ्चित्करमेव । कस्मात्पुद्धियःप्रमाणतेष्यते नेन्द्रियादेः (1) हेयोपादेयवस्तुविषयायाः प्रवृत्त 'स्तत्प्रधानत्वात् ज्ञानप्रधानत्वात् धिय एव प्रामाण्यं (1) न हीन्द्रियमस्तीत्येव प्रवृत्तिः किन्तर्हि ज्ञानसद्भावात् साधकतमञ्च प्रमाणं तस्याव्यवहितव्यापार त्वात् । (5) एवं फलार्थिनां प्रवृत्तिव्यवहारकारित्वेन धियः प्रामाण्यं प्रतिपादितं । साम्प्र्त्म्धिग्म्फ्ल्विभाग्कारित्व्माः। विषयाकारभेदाच्च धियोधिग्म्भेद्त्ः। . धियो विषयस्येवाकारो विषयाकारः नीलादिस्तस्य भेदात् विशेषाधिमम स्यार्थप्रतीतेर्भेवाद्विशेषाद्धिय एव प्रामाण्यं नीलस्वरूपं हि ज्ञानं नीलप्रतीतिरन्यादृशमन्यथेति धीरेव प्रमाणं । ननु यथाधिगमसाधन माकारस्तथेन्द्रियमपि तदुत्पत्तरत माह (1) भावादेवास्य तद्भावे तस्याकारस्य भावेऽस्याधिगमस्य भानादेव साधनमब्यवहितत्वात्न त्विन्द्रियादि तद्भावेपि ज्ञ्यानानुत्प्त्ताव्धिग्माभावात्। कश्चि दाह (1) सर्वज्ञानानामबाधितत्वलक्षणं प्रामाण्यं स्वत एव सिध्यति बाधकारणदोषज्ञानाभ्यां क्वचित्तदपोह्यते यथा शुक्तिकायां रजतज्ञाने' चन्द्रद्वयदर्शने वा। तच्चेदमयुक्तं यतः(1) स्वरूपस्य स्वतो गतिः ॥ 6 ॥ 1. . . . . . . ghttH| tadgatasattA mahAsAmAnyaM / ttsNkhyaantrgtH| उत्क्षेपणं कर्म तस्यैवैते व्यपदेशा इति साण्वृताः। ज्ञात्वैव पुंसः प्र्वृत्तेः। रूपं .स्सिय्ः। अधिगमस्य साध्न्मिन्द्रियादुत्प्त्तेः॥ मीमाण्स्क्ः। * उत्तरकालभाविनानभ्यासजेन चेत्॥ 'विषयाकारस्य स्वसम्वेदनात् ज्ञ्यान्स्त्तासिविः। स्वतः प्रामाण्यस्य ज्ञाते ज्ञाने तदात्मभूतस्य प्रामाण्यस्यापि शातत्वात् ।
Page #32
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (1 परिच्छेदः) - स्वरूपस्य स्वतो गति' नं प्रामाण्यस्य । स्वतो हि प्रामाण्यस्याभिव्यक्ति 1. वक्तव्या । न तत्पत्तिः । ज्ञानात्मभूतस्य स्वस्मादुत्पत्तिविरोधात् । यदि च स्वतो - बाधितत्वं प्रामाण्यमभिव्यक्त्या व्यवस्थापितं न तस्य बाधकानां सहस्रेणापि बाधोयुक्तः । अथ सम्भवति बाधके बाधकादर्शनं यत्र तत्राबाधितत्वमपोद्यते बाधकदर्शनेन । एवन्तहि बाधकादर्शनान्नाबाधितत्वं किन्तर्हि बाधकाभावात् । तस्य चादर्शनादन्यन्न साधनं । तच्चेदसाधनं नाबाधितत्वं नाम प्रामाण्यं नाप्यस्य स्वतः सिद्धिः । अतः प्रथमं बाधकादर्शनात्प्रसक्तमबाधितत्वं बाधदर्शनादद्यत इति किमत्रायुक्तं । ईदृश एव बाध्य बाधकभावः सर्व्वतः ॥ दशोऽत्र प्रसङ्गार्थः ( 1 ) किं सत्त्वमुत सत्त्वनिश्चयौ । सम्भावनामात्रम्वा । तत्र न तावदनयोः पक्षयोरपवादी युक्तः । सतः केनचिदपि बाधितुमशक्यत्वात् अन्त्येपि न स्वतोऽबाधितत्वनिश्चयः तद्विरुद्धत्वात् सम्भावनायाः । अनिश्चितमेव तथा बाधितत्वं कथमन्यथोत्पद्यत इति चेत् । न तर्हि स्वतःप्रामाण्यनिश्चय इति यत्रापि बाधदर्शनं नास्ति तत्राप्यनाश्वास एव ( 1 ) एवञ्च बाध्यबाधकभावः सदसत्तापक्षयोरसङ्ग 'तो वेदितव्यः ॥ ( 6 ) * प्रामाण्यं व्यवहारेण ; -यदि स्वरूपमात्रं स्वतो गम्यते न प्रामाण्यं कथन्तर्हि तदवगम्यमित्याह । प्रामाण्यम्व्यवहारेणार्थक्रियाज्ञानेन ( 1 ) यस्य साधनज्ञानस्य तादात्म्यादनुभूतेपि प्रामाण्ये साशङ्का व्यवहर्त्तारोऽनभ्यासवशादनुत्पन्नानुरूपनिश्चयाः तत्रार्थक्रियाज्ञानेन प्रामाण्यनिश्चयः । अन्यत्र तु विभ्र मशङ्कासङ्कोचादुत्पत्तावेव स्वरूपस्य प्रामाण्यस्य स्वतो गतिरित्युक्तं ॥ अथवा चक्षुर्विज्ञानेन रूपक्षण एको दृश्यते न भावी प्राप्यो नापि स्पर्शः तत्कथमन्यदर्शनमन्यप्राप्त्या प्रमाणं । एवं ह्यतिप्रसङ्गः स्यात् । 1. ज्ञानं । साधनं । * सतो न वाचा सम्वादे वाऽसतः स्वयमेवासत्त्वात् । - सिद्धान्ती 3 अबाधितत्वं प्रसक्तमिति । * प्रमाणमिदमिति निश्चयरूपा न च व्यक्तिः । प्रमाणतदाभासयोरुत्पत्तिकाले संशयादभ्यासम्विना ॥ निश्चितत्वादित्वेन । 6 स्वतः प्रमाण्यसिद्धिरित्युत्पत्तिर्व्यक्तिर्व्वा स्यात् सिद्धः शब्दः सिद्ध ओदनवत् । नोत्पत्तिः । जाताजातज्ञानयोरकारकत्वात् । असत्वे नाजातस्य जातस्य प्रामाण्यात्सत्त्वात् । * द्रष्टव्यं परिशिष्टं 1 / 6 - स्वसम्वेदनेन । * इति बहिरर्थे प्रामाण्याभावोत्य । * स्वरूपस्य स्वतो गतिः । प्रामाण्यं व्यवहारेणेत्यस्य व्याख्यान्तरमाह ।
Page #33
--------------------------------------------------------------------------
________________ . . . प्रमाणलक्षणम् अनुमानञ्च व्याप्तिग्रहणसापेक्षं व्याप्तिश्च प्रत्यक्षेण पुरोवतिरूपमात्रग्राहिणा कथं' shkygrhaa। देशकालव्यक्तिव्याप्त्या च व्याप्तिरुच्यते यत्र यत्र धूमस्तत्र तत्राग्नि- 3a रिति प्रत्यक्षपृष्ठजश्च विकल्पो न प्रमाणं प्रमाणव्यापारानुकारी त्वसाविष्यते । यत्रायमध्यक्षव्यापारमतिक्रम्याधिकमारोपयति तत्र न प्रमाणं अमूलकत्वात्तस्य प्रमाणप्रमेयस्य । विजातीयव्यावृत्तेरध्यक्षेण दृष्टत्वादस्त्येव मूलमिति चेत् न सजातीयव्यावृत्त्या विशेषितत्वात्तस्याः । अन्यथा शाबलेयनाशम्प्रतियता प्रत्यक्षेण गोमा त्रनाशो व्यवस्थाप्येत । अनुमानाच्च व्याप्तिग्रहणेऽनवस्थापत्तिः । अत आह । स्वरूपस्य स्वतो ग्तिः॥ स्वरूपमात्रं स्वतो गम्यते न प्राप्यरूपसापेक्ष प्रामाण्यन्नाम किञ्चिदस्ति । कथन्तर्हि तद्व्यवस्थेत्याह । प्रामाण्यम्व्यवहारेण । . - सांव्यवहारिकस्येदं प्रमाणस्य लक्षणं संव्यवहारश्च भाविभूतरूपादिक्षणानामेकत्वेन संवादविषयोनवगीतः सर्वस्य । sAdhyasAdhanayorekavyakti'darzane समस्ततज्जातीयतथात्वव्यवस्थानं सम्वा दमवधारयन्ति व्य्व्हार्ः। तदनुरोधात् प्रामाण्यम्व्यवस्थाप्यते । तत्त्वतस्तु स्व्स्म्वेद्न्मात्र्म्प्र्वृत्तिनिवृसिक्ण्॥ . ननु यत्र तावदभ्यस्तसाधनज्ञानादिषु निरस्तभ्रमा व्यवहारिणस्तेषां स्वत एव प्रामाण्यनिश्चयः यत्त्वनभ्यस्तसाधनं ज्ञानं तस्यापि व्यवहारेणेति निष्फलं shaastrprnnynmityaah| शास्त्र mohnivrtn। yadi व्यवहारतः प्रमाणस्वरूप सिद्धिः परस्परविरोधीनि लक्षणशास्त्राणि न स्युः । तस्माच्छास्त्रेण लक्षणोपदर्शनात् तद्विषयः संमोहो निवर्तनीयः । येन परलोकनिःश्रेयसादेर्व्यवहाराप्रसिद्धस्य सिद्धिर्भवति । . (2) अज्ञातार्थप्रकाशकम् तदेवमविसम्वादनं प्रमाणलक्षणमुक्तमिदानीमन्यदाह । 'यदि धूमो वह्वरम्यतोपि जायतेह वह्नर्न जायेत विकारणमकारणं ytH। साध्याधिगतिः साधनं सारूप्ये त्योः। प्रागदृष्टो धूमास्सीः॥ " सम्यग्ज्ञानाव् धर्मास्तित्वपरलोकनिश्चयः ततो मोक्षाधिगमात् प्रत्यक्षावृष्टविकल्पाख्यं (1) 'अस्याज्ञातस्य प्राह्मत्वेपि नाय्म्र्थ्ः।
Page #34
--------------------------------------------------------------------------
________________ pra0 वा. वृत्ती (1 परिच्छेदः) * अज्ञातार्थप्रकाशो वा; प्रकाशनं प्रकाशोऽज्ञाऽतस्यार्थस्य प्रकाशो ज्ञानं (1) तत्प्रमाणं अर्थग्रहणेन 'द्विचन्द्रादिज्ञानस्य मिरासः । अज्ञातग्रहणेन साम्वृत स्याव्य्व्यादिविस्स्य्स्य्। पृथग् गृहीतानामेव रूपादीनामेकत्वेन विकल्पनात् (0) स्मरणञ्च पूर्वगृहीतार्थविकल्परूपत्वान्नाधिकग्राहि (1) गृहीते च प्राक्तनमेव प्रमाणं । इदानीन्तु स्मरणमप्रवर्तकं तस्यैव सन्देहात् ॥ * नन्वविसम्वादादेवाज्ञातार्थप्रकाशो ज्ञ्यात्व्य्ः। अन्यथा पीतशंखज्ञानमंषि प्रमाणं स्यात्। तथा चाविसम्वादित्वमेव प्रमाणमस्तु किमनेनाभि हितेन (1) स्यादेतबदि सम्भवित्वमात्रे लक्षणं स्यात् । किं नूद्दिष्ट त्वेनान्यथा ज्ञानत्वसत्त्वादिकमपि लक्षणं स्यात्। " नन्वविसम्वादिभ्योऽज्ञातार्थप्रकाशकं ज्ञायते न तु ज्ञानत्वादिभ्य इति पूर्वस्यापेक्षणीयता ल्क्स्स्न्नेन्। न तु परेषामिति vishessH। यद्येवं तदाऽविसम्वादित्वेप्यशातार्थप्रकाशनमपेक्षत एव (1) नान्यथा सांवृतस्य निरासः शक्यः कर्तुं (1) तस्मादुभयमपि परस्परसापेक्षमे व लक्षणम्बोद्धव्यं । (7) . ननु स्वलक्षणप्रतीतेरूद्ध्वं सामान्यविषयं ज्ञानमज्ञातार्थप्रकाशकत्वात्प्रमाणं प्राप्तं तदेवाह (1) स्वरूपाधिगतेः परम् ॥ 7 ॥ प्राप्त सामान्य विज्ञान , प्रमाणमिति शेषः । अत्राः। अविज्ञाते स्वलक्षणे (0 यज्ज्ञानमित्यभिप्रायोत्; 'बुद्धोप्यन्याज्जातज्ञानात् अवाप्य्विस्म्बादादेव्। 'पूर्वदृष्टस्य य्द्स्तित्व्। ... शानञ्चासच्च स्यान्न बाह्ये प्रकाशक यथा विकल्पकं । चिनवि (गम) विषयं प्रमाणे प्रत्यक्षाय (? गृहीतं सामान्यं स्वलक्ष गविषयात परन्तु प्रत्यक्षप्राय सपिसमवायातव्याशुपमाह मीमाण्स्काः। 'विसम्वादिनः prkaashktvaayogaat| 'प्रमाणसमुच्चये आगमका मस्तु वाऽन्धिग्म्स्त्थापि।
Page #35
--------------------------------------------------------------------------
________________ भगवतः प्रामाण्यम् अज्ञातस्वलक्षणविषयं यज्ज्ञानं तत्प्रमाणं न ज्ञ्यात्विस्स्य्मित्य्भिप्रायान्नातिप्र्स्न्ग्ग्ः॥ एवन्तर्हि अनुमानमपि सामान्यविषयत्वात् प्रमाणं न स्यात् । नैतदस्ति तदपि च लक्ष णमेवानित्यादिरूपतया विस्स्यीक्रोति॥ किं पुनरधिगतस्वलक्षणविषयमेव प्र्मान्न्मिस्स्त्त्ण्। स्वलक्षणविचारतः ॥ 8 ॥ स्वलक्षणविचारतोऽर्थक्रियाथिभिः स्वलक्षण मेव प्रमाणेनान्विष्यते त्स्यैवार्थ्क्रियासाध्न्त्वात्। यदेव च तैरन्विष्यते तदेव शास्त्रे विचार्यते सांव्यवहारिकप्रमाणाधिकारात् ॥ (8) __ (3) भगक्तः प्रामाण्यम् __यथोक्तद्विविधलक्षणमुक्तं यत्प्रमाणं (1) . तद्वत् प्रमाणं भगवान् तद्वद् 'भगवान् प्र्मान्न्ण्। यथाभिहितस्य सत्यचतुष्टयस्याविसम्वादनात्तस्यैव परैरज्ञातस्य prkaashnaacc॥ यद्येवं नमस्कारश्लोके प्रमाणायेत्येवास्तु 'प्रमाणभूतायेति किमर्थमित्याह । अभूतविनिवृत्तये (1) भूतोक्तिः 'ज्ञ्यान्त्वादीनां। 2 अनधिगते स्वलक्षणे यवनधि (गम) विषयमिति सविशेषणं लक्षणं वाच्यं । शम्बः प्रत्यक्षोऽन्यथाऽश्रयासिद्धिः स्यात्। दृष्टस्य शब्दानित्यत्वस्य प्रत्यायनात् ज्ञातस्य ग्राह्य्त्वे......| अध्यक्षेण तु स एवागृहीतो यत्र निश्चयो ज्ञित्ः। व्यावहारिकाधिकारात् अन्यापोहविषयाच्च । 5 अनुपलब्धिश्च प्रदेशः ज्ञानम्वेति वस्तुतो वस्त्वषिष्ठानैव । 'आत्माकाशावौ तद्वस्तुभूतशून्या tbuddhirevaashryH| * आकाशाविविभुत्वववीश्वरप्रामाण्यं कटाक्षयति द्विविधन यथोपतेन लक्षणेन निर्दिष्टं यदेतत् प्रमाणं । प्रमाणसाधर्म्यन्तु साधयिष्यमाणं सिद्धं कृत्वोदाहृतं । ल्क्स्स्न्न्ण्। 'अजातत्वनिवृत्त्यर्थ जात्त्वोक्त्ण्।
Page #36
--------------------------------------------------------------------------
________________ 10 pra0 vA0 वृत्तौ (1 परिच्छेदः) भूतशब्दनिर्देशोऽभूतस्य नित्यस्य निवृत्त्यर्थं नित्यं प्रमाणं नास्तीत्यर्थः । साधनापेक्षा ततो युक्तां प्रमाणता ॥ 9 ॥ ततः साधनापेक्षा प्रमाणता युक्ता भगवतश्च प्रामाण्यसाधनं वक्ष्यमाणं (9) / (4) ईश्वरादेरप्रामाण्यम् क. नित्यानित्ययोरप्रमाणता (क) नित्यस्याप्रमाणता नित्यं प्रमाणं नैवास्ति प्रामाण्यात्; कस्मात् पुनर्नित्यं प्रमाणं नैवास्ति (1) आ ह वस्तुनोर्थक्रियाकारिणः सतो गर्ज्ञानस्य प्रामाण्याशास्ति नित्यं प्रमाणं । अत्रैव कारणमाह । वस्तुसंगतेः । ज्ञेयानित्यतया तस्या अधौव्यात् ; शेयस्य वस्तुनोऽर्थक्रियाका 'रित्वेनानित्यत्वात् तस्या वस्तुसङ्गतेरपि तज्जन्याया (? a) प्रौव्यादनित्यत्वात् । स्यादेतद् (1) अनित्यविषयमनित्यमेव ज्ञानं केवलं यस्य तत् ज्ञानं स ज्ञाता नित्यो भविष्यतीत्याह ( 1 ) क्रमजन्मनां ॥ 10 ॥ नित्यादुत्पत्तिविश्लेषादपेक्षाया श्रयोगतः । ज्ञानस्य नित्यात् ज्ञातुरुत्पत्तेव्वि श्लेषात् । नित्यं हि सदैकरूपं यदि क्रमजन्मनां ज्ञानानामर्जनसमर्थं सकृदेव तानि कुर्य्यात् । अथ समर्थमपि नित्यं क्रमिसहकार्य्यपेक्षया क्रमेण करोति तदयुक्तमपेक्षाया अयोगात् । कस्मात् सहकार्यपेक्षा' न युक्तेत्याह (1), कथञ्चिन्नोपकार्यत्वात् ; " यदा भगवज्ज्ञानमुत्पन्नं तदा नाकस्मिकमिति स्वकारणं सूचयतीति अनुष्ठितप्रामाण्याविपरीतसाधनश्च भगवानिति स्वभावहेतुः । * नित्यमीश्वरं नैयायिकाः प्रमाणमाहुः । आसंसारमेकं प्रतिसत्वं बुद्धि प्रमाणमाहुः सांख्याः । अयोगात्
Page #37
--------------------------------------------------------------------------
________________ ईश्वरदूषणम् नित्यस्य सर्व्वदाऽविशिष्टस्वभावस्य परैः सहकारिभिः कथञ्चिन्नोपकार्यत्वात् क्व त्द्पेक्स्सा। ततः सर्व्वज्ञानानि सकृदेव कुर्य्यादित्यवार्य्यः प्रसङ्गः । (ख) अनित्यस्याप्यप्रमाणता स्या' देतत् (1) सन्तानविशेषान्निसर्गसिद्धापरापरक्षणात्मकं साधनापेक्षा शून्यमनित्यमेव प्रमाणं भविष्यतीत्याह । अनित्येप्यप्रमाणता ॥ 11 ॥ अनित्येपि अपिशब्दान्नित्येप्यप्रमाणता सांघनाभाव इत्यर्थः । (11) ननु सन्त्येव साघनानि यथा स्थित्वा प्रवृत्तेः संस्थानविशेषादर्थक्रियासाघनत्वात्-- कार्यत्वादेश्च विमत्यधिकरणानि तनुभुवनकर * णादीन्युपादानाद्यभिज्ञबुद्धिमत्पूर्व्वं - काणि तुर्य्यादिवत् प्रासादादिवत् वास्यादिवत् घटादिवच्चे ' त्येवमादीनि स्थित्वा प्रवृत्त्यादयः । तुरीतन्त्वादिषूपादानाद्यभिज्ञबुद्धिमत्पूर्व्वकत्वमात्रेणोपलब्धव्याप्तयोधिकरणसिद्धान्तन्यायेन नित्यव्यापिसर्व्वज्ञनित्यबुद्धयाश्रयात्मविशेषविशिष्टमेव - पक्षे साध्यमुपनयन्ति धूम इव पर्वतवर्त्तिनं दहनं । न ह्यनित्येनाव्यापिना वा नानादेशकालकार्यजातं शक्यक्रियं । नापि सर्व्वस्य कार्यस्योपादानकारणान्यसर्व्वविद् वेदितुं समर्थः । नाप्यनित्यया बुद्धयाऽतीतानागतकालवत्ति वस्तुजातं ज्ञातुं शक्यं (i) तद्वेदनाच्च सर्व्ववित् (1) न चैते हेतवोऽसिद्धा धर्मिणि सत्त्वनिश्चयात् । न च विरुद्धाः सपक्षे सत्त्वात्(i) नानैकान्तिकाः साध्यसाधनयोर्व्याप्तिनिश्चयात् । न च कालात्ययापदिष्टाः साध्यसाधनबाघनाभावात् (1) नापि प्रकरणसमा विपर्ययसाधकत्व भावादिति । अत्राह । ख. ईश्वरदूषणम् (क) सन्निवेशमात्रान्नेश्वरानुमानम् 11 स्थित्वा प्रवृत्तिः संस्थानविशेषार्थक्रियादिषु । इष्टसिद्धिः ; ' यो यत्साधनमविपरीतमनुतिष्ठति तस्य तत्प्राप्तिर्भवति । यथातुरस्यारोग्यसाधनमविपरीतमनुतिष्ठतः । * ईश्वरज्ञानं । * इन्द्रियशरीरादीनां कालान्तरं स्थित्वा प्रवृत्तेः कार्यहेतुषु । * वैधर्म्येणात्यन्ताभावः । * यत्प्रसिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः । ( nyA0 sU0 1 / 1 / 30 ) यथा सांख्यस्यान्तराभवनिषेधे आत्मैव सञ्चरत्यशरीर इति अपरीक्षिताभ्युपगमात् ॥
Page #38
--------------------------------------------------------------------------
________________ .12 pra0 वा. वृत्तौ (1 परिच्छेदः) स्थित्वा प्रवृत्ति sNsthaanvishessaakriyaarthkriyaadissu| साधनेषूपादानाद्यभिज्ञबुद्धिमत्पूर्वकत्वे साध्ये इस्स्त्त्सिद्धिर्स्माक्ण्। वयमपि साधारणासाधारणचेतना लक्षणकर्मनिर्मितं जगद्विचित्रमिच्छामः(1) तत्साधयता च परेण साहाय्य्क्म्नुस्स्त्थित्ण्। येन साध्यगतेन विशेषेण विना धर्मिणि लिङ्गमनुपपन्नं तस्यैवाधिकरणसिद्धान्तेन प्रतीतिर्यथा पर्वतत्तिनो धूमावह्नः parca'tavattitvasya (1) न ह्यन्यदेशस्थेनाग्निना जन्यमानस्य धूमस्य पर्वतवत्तित्वमुपपद्यते (1) नत्वेवं नित्यत्वसर्वज्ञत्वव्यापित्वादि विना चेतनस्य तनुभुवनादिगतं स्थित्वा प्रवृत्यादिकमनुपपन्नं(1) नित्यत्वादिविपर्यययोगिनापि चेतनेन क्रियमाणं तद् घटत एव्। ... ननूक्तमेवानित्याव्यापिनः सर्व्वदेशकालवत्ति कार्यमकार्य असर्वविदश्च सर्वोपादानाद्यभिज्ञता नास्तीत्यादिना। सत्यमुक्तमयुक्तन्तूक्तं कर्तुरेकत्वासिद्धः । एकस्य कर्तुरनेकदेशकालं कायं कुर्वाणस्य तदुपादानादिकं जानानस्य नित्यत्वादिकमन्तरेण स्थित्वा प्रवृत्त्यादि नोपपद्यत इति स्यादपि तादृशस्याधिकरणसिद्धान्तेन प्र्तिप्त्तिः। अनेकेनापि तु नानादेशकालवतिना स्वस्वकार्यस्योपादा, नादिजानता क्रियमाणं स्थित्वा प्रवृत्त्यादिसङ्गतमेवात एवैकत्वस्यापि तत एव सिद्धिरयुक्ताऽनेकस्यापि हेतुत्व्योगात्। पक्षायो गव्यवच्छेद एव तु साध्यस्याधिः करणसिद्धान्तेन सिध्यतु न तु तदधिको वह्नरिव चान्द्न्त्वादिः॥ __नन्वनेक एव ते चेतनावन्तोभिमताः (0) न चोपादानादिकं तन्वादीनां ते जान्ते। नापि तत्कर्तृत्वमात्मनो मन्यन्ते तत्कथममी क्र्तार्ः। अथाधिपत्यमात्रे*SAM कर्तृत्वं न तूपकरणाद्यायोजनेन व्यापारेण यथा चन्द्रस्य च्न्द्र्कान्त्द्रुतौ। तेनोपादानाभिज्ञता कर्तृत्वाभि मानश्च नैस्सां। एवन्तर्युपादानाद्यभिज्ञचेलनपूर्वकत्वे, साध्ये नेष्ट सिद्धिव्क्त्व्या। यद्येवं भवत एव सूक्ष्मेक्षिका, तदा चेतनापूर्वकत्वमात्रं साधय, दृष्टान्ते च कुम्भकारत्ववत् सदप्युपादानाद्यभिज्ञत्वमप्रयोजकं मन्यस्व ॥ __ सत्कथं परिहर्तव्यमिति चेत्(|) तत्कि' कुम्भ्कार्त्व्म्प्रिहार्य्। 'अप्रयोजकत्वाद् त्यज्यत इति चेत् उपादानाद्यभिज्ञत्वेपि समानमेतत् (1) उपादानादिकमजानतोपि बुद्धिमतोऽनेकस्याधिष्ठानमात्रेणापि कार्यान्नामुत्प्त्तियोगात्। मसितमय प्राप्तुकामा कायवागल्यापारसहाया बुद्धिः प्र्वृत्तिः। बौखेन्। ईश्वराविकं विशेषं त्यक्त्वा सामान्येन चेतनामात्रपूर्वरवं बौखेनेष्टसिदिल्लता न युक्ता। ज] प्राः। साध्ये। / ईश्वरं साधयतः * कुम्मायेत् युज्य्ते। ईश्वरोप्यत्र न प्रयोजको दृष्टः इति त्यज्यतां । समयूरपनियोपादानं मयूरो न वेत्यर्थे च त्द्स्सिस्स्त्थानाच्च्न्द्रिकोत्प्द्य्ते। .
Page #39
--------------------------------------------------------------------------
________________ .. ईश्वरदूषणम् असिद्धिर्वा दृष्टान्ते संशयोऽथवा ॥ 12 ॥ अथ नित्यत्वादिविशिष्टपुरुषपूर्वकत्वमेव साध्यः त्दाऽसिमिस्स्त्तान्ते। साध्यशून्यो दृष्टान्त इत्य्र्थ्ः। न हि क्वचिद् दृष्टान्ते तादृशं साध्यमुपलब्धं येन व्याप्तिः प्रतीयेत(0) असिद्धव्याप्तिकश्च हेतुरनकान्तिक एव्। स्थित्वा प्रवृत्तरर्थक्रियासमर्थत्वादिति हेत्वोः संश' योऽथवाऽनैकान्तिकत्वं तेनैव त्वभि म्त्पुरुस्सेन्न्। न ह्यसौ स्थि त्वा प्रवर्तमानः कार्येष्वर्थ क्रिया कारी वा तथा पुरुस्साधिस्स्त्थित्ः। अनवस्थाप्रसङ्गात् । (12) सिद्धं यागधिष्ठातृभावाभावानुवृत्तिमत् । सन्निवेशादि अथवा या वृशबुद्धिमत्पूर्वकं सन्निवेशाकि दृष्टान्ते दृष्टं तस्य ध्र्मिन्न्य्सिद्धिरित्याः। घटे दृष्टान्तर्मिणि सन्निवेशादि यादृशः पृथुबुध्नोदरादि दृष्टैकव्यक्तिजात्या विशेषितमधिष्ठातुः पुंसोऽन्वयव्यतिरेकानुविधानबत् व्यवहारप्रगल्भपुरुषाणां तत्सिद्धान्तानुरोधरहितानां प्रत्यक्षबलेनानुरूपनिश्चयोत्पादासिखं निश्चितं ॥ तद्युक्तं तस्माद् यदनुमोयते ॥ 13 ॥ . tasmAtsannivezAdapara'trAnupalabdhapuruSajanmani घटे यद् बुद्धिमदधिष्ठानमनुमीयते तद्युक्तं तस्यैव पुरुषकार्यत्वेन nishcyaat॥ असन्निवेशव्यावृत्तं सन्निवेशमात्रं तु सदपि न तस्कार्यतया प्रत्यक्षमुपस्थापयति । प्रत्यक्षव्यापारविवादे च पटुप्रचारा व्यवहारिणः शरणं (1) न हि कश्चिद् व्यवहारी घटं पुरुषकृतं पश्यम् शरावादि पर्वतादिकम्वा तस्कृतमवधारयति (1) यदा तु शरावादीनपि तत उदयमासादयतः पश्यति तदा तानपि तत्कृतानवैति (1) अतः सन्निवेशविशेषं 4 पुरुषकार्य दृष्टवतः सन्निवेशमात्रात्तदनुमानमयुक्तं (113) 'सन्दिग्यासिखायं ययाग्निजन्यत्वेनानिश्चितो धूम्ः। 2स यथाऽज्यानपेक्षाः करोत्येवं दृष्टकारणेपि स्थात् स्थित्वा स्थित्वा कार्य प्र्व्र्त्य्ति। संशयश्चात्र दृष्टकारणस्य तदपेक्षत्वे सोपि तथा स्यात् । न च त्था|.. व...नामेकः प्रषानं मन्दाश्चर(?)भात्यत्र । एकाभानेण्यभावा कार्यस्य गुणप्रधानभाव इति कृत्वा स्थित्वेत्यादि उपयोगिनां ज्ञानस्य प्रधानत्वानिश्चयात्. sNshyH। "क्रमकरणमपि न नित्व्त्वादेव्। अर्थक्रियाकारणेपि न व्स्तुत्वाम्न्व्स्थात्ः। स्थित्वा प्रवृत्तिरपि न नित्यत्वादिति नित्यापन न पुन्र्व्स्तुभेदे।
Page #40
--------------------------------------------------------------------------
________________ 14 pra0 वा. वृत्तौ (1 परिच्छेदः) एतदेवाह. (1) वस्तुभेदे प्रसिद्धस्य शब्दसाम्याद दिनः । न युक्तानुमितिः पाण्डुद्रव्यादिवद् हुताशने ॥ 14 ॥ वस्तुभवे घटे प्रसिद्धस्य पुरुषपूर्वकत्वस्य सन्निवेश इति शब्दसाम्यावभेदिनः सन्निवेशमात्रात् पर्वतादौ न युक्तानुमितिः पाण्डुद्रव्यादिवद् hutaashne। यथा पाण्डुविशेषस्य धूमस्य कारणत्वेन दृष्टे वह्नौ पाण्डुशब्दसाम्यादभेदिनो यतः कुतश्चिद् पाण्डुद्रव्याद् धूमादेरनुमान मनुचितमतो यत्तद् बुद्धिमद्व्याप्तं सन्निवैशाऽदि. ta'ddharmiNi नास्तीत्यसिद्धिर्हेतूनां ॥ (14) ननु सन्निवेशादिसामान्यादसन्निवेशादिव्यावृत्त्या हेतवो भविष्यन्तीत्यत आह (1) अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् । घटादेः करणात् सिध्येद् वल्मीकस्यापि तत्कृतिः ॥ 15 ॥ . . . अन्यथा यदि साध्यव्याप्तं विशेषं त्यक्त्वा सामान्यं लिङ्गं क्रियते तदा कुम्भकारेण कस्यचिद् घटादेद्विकारस्य करणाद्वल्मीकस्यापि मृद्वि कारत्वात्तेन कुम्भ . कारेण कृतिः करणं सिध्येत । (15) .. - स्यादेतत् (0) न मृद्विकारत्वं कुम्भकारव्याप्तं तमन्तरेणापि वल्मी क्स्योत्प्त्तेः। यद्ये ऽवं बुद्धिमन्तमन्तरेणैतत्तन्वादि जायत इति तदपि पक्षो न स्यात् । अथ पक्षेण न व्यभिचारः वल्मीकेप्ययं न्यायः समानः (1) तस्मात्सन्निवेशादिसामान्यं व्याप्त्यसिद्धेरनैकान्तिकमेव । न चैतत्कार्यसमं दूषणं यतः (1) आ साध्येनानुगमात् कार्ये सामान्येनापि साध्ने। सम्बन्धिभेदाद् भेदोक्तिदोषः कार्यसमो मतः ॥ 16 ॥ साध्येनानित्यत्वेनानुगमाद् व्यापनात् कार्ये कृतकत्वे सामान्येनापि साधने कृते सम्बधिनोः साध्यमिदृष्टान्तर्मिणो दात् सम्बद्धस्य साधनस्य' भेदोक्त्या यदि साध्यमिगतं कार्यत्वं हेतुस्तदा नान्वयसिद्धिरथ दृष्टान्तगतं तदाऽसिद्धो हेतुरिति यो दोषः स कार्यसमो mtH॥ (16) ___ atra tu सन्निवेशादिसामान्यं न साध्यव्याप्तं सिद्धमिति विशेषेऽसिद्धत्वं सामान्ये ऽघ्त्तादेः। prvtaavo। ghttvt| घटस्य कृतकृत्वं शब्वे नास्तीति यथाकायें जात्युत्तरं तयेदमिति चेत् । व्न्ः। नन्वेतत् कार्यसमं सामान्ये हेतौ विशेषपरिकल्पनादिति ॥ ... avishissttsNsthaansaamaanysyaivaabhaavaat|
Page #41
--------------------------------------------------------------------------
________________ * ईश्वरदूषणम् चानैकान्तिकदूषणं न जात्युत्तरं । ननु सन्निवेशादिशब्दवाच्योऽर्थः कुम्भे बुद्धिमद्व्याप्तः प्रतीतः स च तन्वादिष्वपि दृश्यते ततो विशेषे विकल्पो न युक्त इत्याह (1) जात्यन्तरे प्रसिद्धस्य शब्दसामान्यदर्शनात् । न युक्तं साधनं गोत्वाद् वागादीनां विषाणिवत् ॥ 17 ॥ तंत्रा लोटिन जात्यन्तरे' जातिविशेषे घटसन्निवेशादौ प्रसिद्धस्य साध्यस्य बुद्धिमत्पूर्व्वकत्वस्य तं विशेषं परित्यज्य शब्दसामान्यदर्शनाद् सन्निवेशादिमात्रेण न युक्तं साधनं वागादीनां गोत्वात् गोशब्दवाच्यत्वाद्विषाणिवत् विषाणित्वस्येव न युक्तं साधनं विशिष्टजातेरेव विषाणव्याप्त्युपलब्धेः । (17) किञ्च (1) विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुत्र वा । तद्भावाद्; अर्थसिद्धौ तु सर्व सर्वस्य सिध्यति ॥ 18 ॥ 15 विवक्षापरतन्त्रत्वान्न श ऐब्दाः सन्ति कुत्र वा सर्व्वत्रैव सन्ति तस्य शब्दस्य भावात् । अर्थसिद्धौ सत्यां सर्व्वं यथासमीहितं साध्यं सर्व्वस्य पुंसः सिध्यति उक्तमीश्वरसाधनस्य दूषणं । / (18) अमुमेव न्यायमन्यत्राप्यतिदिशन्नाह । एतेन का पिला दीनामचैतन्यादि चिन्तितम् । अनित्यादेश्च चैतन्य N मरणात् त्वगपोहतः ॥ 19 ॥ एतेन शब्दसामान्यमात्रस्यार्थशून्यस्याहेतुत्वकथनेन यत्कापिलादेर्बुद्धिसुखादीनामनित्यत्वोत्पत्तिमत्त्वादिहेतुतोऽचेतनत्वमिष्टं तथा दिगम्बराणां चैतन्यं तरूणां सर्व्वस्याः त्वचोऽपोहतोऽपगतेर्मरणादभिमतं तच्चिन्तितं वेदितव्यं ( 1 ) यथा ह्यप्रच्युतप्राच्यरूपस्य तिरोधा' नमनित्यत्वं सांख्य स्येष्टं बौद्ध स्य तु निरन्वयविनाशित्वं । तस्य यथाक्रममुपादाने प्रतिवाद्यसिद्धता वाद्यसिद्धता च । 'कुम्भकारादिनैव कृतत्वसम्भावनया । 2 यद्यपि न प्रवत्तितः शब्दः । तथापि यवैव प्रवर्त्यते तवैव भवतीति । रूपादिवत् । " आसर्गप्रलयान्नित्यैका बुद्धिर्न वेदना, प्रकृतिर्भोग्या भोक्ता पुरुषः सांख्यस्य (1) सांख्यः स्वस्वभावाच्युतस्य तिरोधानमनित्यतामाहातिरोधानं बौद्धस्यासिद्धं । निरन्वयनाशः सांख्यस्य । आत्मनः सञ्चरन्तो वृक्षाद्यवस्था भवन्तीति क्षपणः । अनित्यता सामान्या सिद्धिव्विनिश्चयेस्ति । ...
Page #42
--------------------------------------------------------------------------
________________ 16 pra0 vA0 वृत्तौ र परिच्छेदः) ननूभयासिद्धमनित्यत्वमस्ति किञ्चिदृते शब्दसाम्याद् तथा विज्ञानेन्द्रियायुनिरोधलक्षणं मरणमिष्टं बौद्धसिद्धान्ते तस्य च तरुष्व सिद्धिः । चेतनत्वस्य व साध्यत्वात् । न ह्यसिद्धेषु त 'निरोधो युक्तः शोष मात्रन्तु तरुषु मरणमुपचाराय दुच्य्ते। यदि च मरणवाच्यत्वमात्रं हेतुः तदा तैला दिष्वपि तत्सत्त्वात् साधारणानकान्तिकता । (19) नन्वेवं कृतकत्वादिकमपि हेतु स्यादाकाशगुणश्शब्दस्य धर्मो बौद्ध्स्यासिद्ध्ः। / अन्यथा चान्यस्येत्यत आः। vastusvarUpe'siddha'yaM न्यायः सिद्धे विशेषणम् । अबाधकमसिद्धावप्याकाशाश्रयवद् ध्वनेः ॥ 20 ॥ वस्तुस्वरूपेऽसिद्धेश्यन्न्यायः यथोक्तासिद्धिचोदनालक्षणः वस्तुस्वरूपे तु धर्मिणि हेतौ सिद्ध विशेषणमसिद्धावप्यबायकं किमिवाकाशामयवद् ध्व्नेः। यथा शब्दस्याकाशगुणत्वं विशेषणमपि न बाधकं धर्मितायाः कृतकत्वादिहेतोर्वा विशेषणासिद्धाऽचपि हि शब्दो धर्मी प्रत्यक्षसिद्धः । कृतकत्वादि चानुमानसिद्धं तावतैव च साध्यसाधनभावो निविरोध्ः। (20) यत्र शब्दोप्यसिद्धो वस्तु तु सिद्धं तत्र क्थ्मित्याः। असिद्धावपि शब्दस्य सिद्धे वस्तुनि सिध्यति । औलू क्य स्य यथा बौद्धेनोकं मूत्यांदिसाधनम् ॥ 21 ॥ असिखावपि शब्दस्य सिद्ध वस्तुनि सामनाभिमते सिध्यति साध्यो' र्थो यथा औलूक्यस्य वैशेषिक स्य परमाणूनामनित्यत्वसाधनाथ बौद्धन मूविसाधन. तत्सिद्धौ चैतन्यं सिद्धमिति साध्य्ण्। न shossmaatrsy। 'विज्ञानादिषु त्त्र्। शोषोमरणमित्यपि न वर्णवादिनानेकान्तात् । अपि तु यच्छोषवत्तच्चेतनावन्न सिद्ध विपर्ययेऽबाधात् ॥ घृथिन्वादिस्सु। बिशेषिकेणापौरपेयशब्दनिवेषाय मीमाण्स्क्कृत्ः। - * व्याप्यो हेतुर्न चायं vishessnnvyaaptH| हेतुवादीष्टञ्च साध्यं विशेषणञ्च त्व्निस्स्त्त्। यःप्रत्ययभेवभेवी स कृत्क्। बस्त्वेव वस्तुनः प्रतिबन्धाद् gmnshbdH। स्प्र्तिभासाविवाविनां। अनिल्याः परमाणवो मूर्तत्वाधटारिवत् ।
Page #43
--------------------------------------------------------------------------
________________ ईश्वरदूषणम् मुक्तं शब्दासिद्धावपि सिध्यति (1) तथा हि वैशेषिकस्यासर्वगतं द्रव्यपरिमाणं मूर्तिरिष्टा बौद्धस्य स्पर्शवति' सा प्र्सिद्धा। ततो नोभयसम्प्रतिपन्ना muurtishbdvRttiaacybhedaat| ___ शब्दस्यासिद्धावपि च स्पर्शवत्त्वलक्षणोर्चा द्वयोरपि सिद्धः स एव हेतुत्वेनाभिप्रेत इति भवति साधनमतश्च (1) तस्यैव व्यभिचारादौ शब्देप्यव्यभिचारिणि । दोषवत् साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः ॥ 22 ॥ तस्यैवार्थस्य व्यभिचारादावादिशब्दादसिद्धत्वे विपर्यायव्याप्तौ च शन्देप्य व्यभिचारिणि दोषवत्साधनं ज्ञेयं कस्माद्वस्तुनो हेतोवस्तुनः साध्यस्य सिद्धित्ः। एवं साध्यव्याप्तार्थशून्यशब्दमात्रकाणीश्वरसाधनानि दोषवन्ति बोद्ध्व्यानि। (22) . . (ख) ईश्वरबाधकं प्रमाणम् .. ननु किं पुनरीश्वरस्य बाधकं प्रमाणमित्याह (1) यथा तत कारणं वस्तु तथैव तदकारणम् । यदा तत् कारणं केन मतं नेष्टमकारणम् ॥ 23 ॥ यथा सदृशेन स्वभावेन तवीश्वराख्यं वस्तु कारणमिष्टं सर्गावस्थायां तथैव . तेनैव स्वभावेन सर्गात् प्राक् तन्न कारणं केन विशेषेण मतं । न tv'kaarnnmissttN| कारणत्वं हकारकावस्थाविशिष्टत्वेन व्याप्तं तदभावात्कारणत्वाभावः । (23) ... . अकारकं न कारणम् यदि पुनरकारकावस्थाऽविशिष्टोपीश्वरः कारणमुच्यते तदा (1) शस्त्रौषधाभिसम्बन्धाच्चैत्रस्य व्रणरोहणे । असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते ॥ 24 ॥ 1.द्विविषं ब्रव्यं सर्वगतं पृथिव्यावि असर्वगतं घ्त्तादि। न हि स परिमाणं नाम किन्य्चिविच्छ्ति। ....... यथा विषाणी शाबलेयः कलभो वा गोत्वात् हस्तित्वाता गमनात् ह्स्त्योगात्य्र्थ्ः। 4 विश्वकारणमीश्वर इत्य्त्र्। ' योऽकारकावस्थाऽविशिष्टौ न स करोति स इवं अविशिष्टश्चायमिति . व्याप्कानुप्ल्ब्धिः। 'अकारणमेवेष्यतां कारणावस्थायामप्यकारकावस्थाविशेषात् ।
Page #44
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (1 परिच्छेदः) चैत्रस्य शस्त्रविषयोः सम्बन्धाद् व्रणे व्रणरोहणे च वृत्तेऽसम्बद्धस्य व्यापारद्वारेणाप्रत्यासन्नस्य स्थाणोः किं कारणत्वं न कल्प्यते निमित्तस्य समानत्वात् । (24) नन्वकारणावस्थातो व्यापारसमावेशादस्ति विशेषः कारणावस्थायामित्याह' / स्वभावभेदेन विना व्यापारोपि न युज्यते । 18 * स्वभावभेदेन विना न केवलं कारकत्वं (1) व्यापारोपि निर्व्यापारस्य नित्यस्य . न युज्यते (1) किञ्च (1) नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च दुरन्वयम् ॥ 25 ॥ नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च दुरन्वयं दुरवगमं न ह्यस्तीति कारणम् (i) अपि तु यदभावात्कार्याभावः स तत्कारणमन्यथाऽकाशादीनामपि हेतुत्वप्रसङ्गः । " (25) अपि च (1) 3 येषु सत्सु भवत्येव यत् तेभ्योऽन्यस्य कल्पने । तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थिति: ॥ 26 ॥ - येषु कारणेषु सत्सु यत्कार्यम्भवत्येव तेभ्यः कारणेभ्योन्यस्य पदार्थस्य तत्कार्य-, एग्रेए कल्पने सर्व्वत्र कार्यहेतुनामनवस्थितिः प्राप्नोत्यपरापरकल्पनया (1) तस्माद् दृष्टसामर्थ्या एव क्षितिबीजादयः कारणमङकुरस्य नेश्वरादिरदृष्टसामर्थ्यः । (26) 1 ननु क्षित्यादिरप्यकारकावस्थातो न विशिष्टस्वभावः कारणावस्थायामङकुरस्येत्याह (1) स्वभाव परिणामे न हेतुरङ् कुरजन्मनि । भूम्यादिस्तस्य संस्कारे तद्विशेषस्य दर्शनात् ॥ 27 ॥ उपसर्पणप्रत्ययाददृष्टसह 'कारिणः प्राप्तकार्योत्पादानुगुणातिशया भूम्यादिः स्वभावपरिणामे न कार्यानुगुणातिशयतारतम्यमुक्तापरापरक्षणलक्षणेनान्त्यावस्था 'पूर्व्वस्यासिद्धि परिहरति शशविषाणवत् । * निमित्तकारणमीशस्तन्तुवायवदित्याह । 8. यदा तदा तत्कारणं । एतेन पूर्व्वस्यानेकान्तमाह । असंस्कृतक्षेत्रादय: (1) " आद्युत्पत्तौ जगतो निमित्तमिति चेन्न तेनैवानेकान्त ईश्वरान्तरप्रसङ्गात् तन्मात्र हेतुत्वे कर्मवैफल्यं ॥ C वृष्टयादि ।
Page #45
--------------------------------------------------------------------------
________________ भगवान् प्रमाणम् प्राप्ताकुरजन्मनि हेतुर्भवति (1)स तु पूर्वपरैकरूपः क्र्माक्र्म्योर्र्य्क्रियाविरोधात्। कुत एतदिति चेत् तस्य भूम्यादेः कर्षणपांसुप्रक्षेपादिना संस्कारे तस्याङकुरस्य पुष्टतरादिविशेषस्य vrshnaat। (27) यथा विशेषेण विना विस्स्येन्द्रिय्स्ण्ह्तिः। बुद्धर्हेतुस्तथेदं चेन्न तत्रापि विशेषतः ॥ 28 ॥ ननु यथा विशेषेण विना विषयेन्द्रियसंहतिरक्षेपक्रियाधर्मिणी बुढेहेतुर्भवति : तथेवमीश्वरादि वस्तुविशेष' म्विना सहकारिसन्निधानेन कार्य करोतीति चेत्। न(1) तत्रापि विषयेन्द्रियादिसंहतौ प्रागवस्थावदुपसर्पणप्रत्ययजनिताद्विज्ञानजननशक्तक्षणप्रज्ञालक्षणाद्विशेषात् । (28) . अन्यथा (1) पृथक् पृथगशक्तानां स्वभावातिशयेऽसति । . संहतावष्यसामर्थ्य स्यात् सिद्धोऽतिशयस्ततः ॥ 29 ॥ . पृथक् पृथगशक्तानां विषयेन्द्रियाणां स्वभावातिशयेऽसति संहतावप्य सामथ्र्य स्यात्। ज्ञानार्जनम्प्रति स्व्रूपाभेदात्। उत्पद्यते च ज्ञानं सिद्धोतिशयस्ततो ज्ञ्यानोत्पादात्|(29) .. b. संहतो हेतुता नेश्वरादौ ... तस्मात् पृथगशक्तेषु येषु संभाव्यते गुन्न्ः। संहतो हेतुता तेषां नेश्वरादेरभेदतः ॥ 30 ॥ तस्मात् पृथगशक्तेषु येषु सम्भाव्यते गुणः स्वरूपान्तरोत्पादलक्षणं संहतो हेतुता तेषां क्षणिकानां नेश्वरादेर भेद्त्ः। ईश्वरप्रधानपुरुषादेरकारकाभिन्नस्वरूपत्वान्न hetutvmityu"psNhaarH| उक्तमीश्वरादिदूषणं ॥ (30) ॥ 2. भगवान् प्रमाणम् (1) ज्ञानक्त्वात् भगवतोपि साधनाभावादप्रामाण्यं prmtenaashkte। . 'पुन्र्नेकान्त्त्व्मिः। नातिशयोत्पत्त्याऽपि तु संयोगं जनयन्ति सहिताः संयोगात्कार्यमित्याह यथाकार्यजननाय नालं तया स्ण्योगेपि। कार्यासाम्र्थ्य्व्त्। आदिना स्थिरात्मनां grhH। 5 तस्मात् स्थितमेव तत्र नित्यं प्र्मान्न्मिति।
Page #46
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (1 परिच्छेदः) प्रामाण्यञ्च परोक्षार्थज्ञानं तत्साधनस्य च । अभावात् ; नास्त्यनुष्ठानमिति केचित् प्रचक्षते ॥ 31 ॥ प्रामाण्यञ्च परोक्षार्थज्ञानं, न स्र्व्स्येस्स्य्ते। त्त्साध्न्स्याभावात्। अनुठाम कस्यचिन्नास्तीति कथन्तथाविधप्रमाणोपपत्तिरिति केचित् जैमिनी याः prclte|(31) atraah| ज्ञानवान् मृग्यते कश्चित् तदुक्तप्रतिपत्तये । अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ॥ 32 ॥ न खलु व्यसनितया प्रमाणमन्विष्यते प्रेक्षावद्भिरपि तु स्वर्गापवर्गप्रधानपुरुषार्थ प्रेप्सुभिः तद्विषयज्ञानवान् कश्चिदन्विष्यते तदुक्तस्योपायस्य प्रतिपत्तयेअनुष्ठानायं अहोपदेशकरणे विप्रलम्भनङ्किभिः विसम्वादं सम्भावयद्भिः । / (32) तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम् । 1 कोटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥ 33 ॥ दुःखोपशमोपायोपदेष्टुर्ज्ञानं मृग्यते यतस्तस्मादनुष्ठेयगतं संसारदुःखप्रशमोपायं ज्ञानमस्य प्रमाणपुल्वस्य विचार्य्तां। अनुपयोगि कीटसंख्यापरिज्ञानन्तस्योपदेष्टुनोऽस्माकं न क्वचित्पुरुषार्थे उपयुज्यते इति न तद्विचार्यमिति प्रतिज्ञा प्रत्युपकारायपेक्षासमं सर्वसत्त्वेषु । तस्माद्यदेवं प्रेक्षावतामनुष्ठेयन्तद्विषयमुपदेष्टुं ज्ञानमुपयुक्तं नान्यविषयं । (33) (2) हेयोपादेयवेदकत्वात् न तु सर्ववेदकत्वात् 1 हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः । यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥ 34 ॥ - तस्मादेयतत्त्वस्य दुःखसत्यस्य साभ्युपायस्य समुदय सत्यान्वितस्योपादेयतत्त्वस्य निरोधसत्यस्य साभ्युपायस्य मार्गसत्यसहितस्य प्रमाणपरिशुद्धस्य यो वेदकः स प्रमाणमिष्टो न तु सर्वस्य यस्य कस्यचिद्विवेदकः । न खलु सकलज्ञानादार्यसत्यचतुष्टयदेशनाऽपि तु तज्ज्ञानत्वात् तदुपदेष्टुतयैव च प्रामाण्यमिष्यते (134) त्देवाः॥ 'यत्साधनानुष्ठानात्प्रामाण्यं ।
Page #47
--------------------------------------------------------------------------
________________ भगवान् प्रमाणम् 1 दूरं पश्यतु वा मो वा तत्त्वमिष्टन्तु पश्यतु । प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे ॥ 35 ॥ दूरं पश्यतु वा मा वा द्राक्षीत्तत्वमिष्टन्त्वार्यसत्यचतुष्टयं पश्यति तावतैव भगवान् प्रमाणमन्यथाऽतत्त्वदर्श्यपि प्रमाणं दूरदर्शी चेदिष्यते । एतागच्छत मुमुक्षवो गृध्रानुपास्महे दूरदर्शिनो दीर्घश्रुती श्च (? n च ) वराहानित्युपहसति । उक्तमभिमतं प्रामा*ण्यं (35) ॥ (3) कारुणिकत्वात् प्रमाणम् क. जन्मान्तरसिद्धि: ( करुणा जन्मान्तराभ्यासात्) नन्वीदृशस्य प्रमाणस्य किं साधनमित्याह (1) साधनं करुणाभ्यासात् सा बुद्धेर्देहसंश्रयात् । असिद्धाऽभ्यास इति चेन्नाश्रयप्रतिषेधतः ॥ 36 ॥ साधनं करुणा दुःखादुःखहेतोश्च समुद्धरणकामता करुणा सा भगवतः प्रामाव्यस्य साधनं । सैव करुणा इत्यत आह । अभ्यासात्सा गोत्रविशेषात्कल्याणमित्रसंसर्गादनुशंयदर्शनाच्च कश्चिन्महासत्त्वः कृ पायामुपजातस्पृहः सादरनिरन्तरानेकजन्मपरम्पराप्रभवाभ्यासेन सात्मीभूतकृपया प्रेर्यमाणः सर्व्वसत्त्वानां समुदयहान्या दुःखहानाय मार्गभावनया निरोधप्रापणाय च देशनां कर्तुकामः स्वयमसाक्षात्कृतस्य देशनायां विप्रलम्भसम्भावनाच्चतुरार्यसत्यानि साक्षात् करोतीति भगव साधनं कृपा प्रामाण्यस्य । बुद्धेर्देहसंश्रयादसिद्धोऽभ्यास इति चेत् बुद्धिर्देहमाश्रिता कार्य त्वात् प्रदीपमिव प्रभा । शक्तिरूपत्वाद्वा मद्यमिव मदशक्तिः । गुणत्वाद्वा पटमिव शुक्लता । त्रेधाप्याश्रयविनाशे तस्य नाशात् । कुतो जन्मान्तराणि कथम्वा तेष्वभ्यासः कृपादेरिति चा र्व्वा का: / 1 अतीन्द्रियं सर्व्वातीन्द्रियं । 2 आकाशगान् तिरश्चः परचित्तानुसारिणः क्षणिकादीन् । * पुरुषार्थज्ञत्वेन । यतः 21 सत्यावबोधाद्धर्मचक्रादौ भगवान् सार्वज्ञं प्रतिज्ञातवान् । "वृत्तिस्तु "निरुपद्रवभूतार्थस्वभावस्यै" (pr01|212) त्यत्रोक्तो ।
Page #48
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (1 परिच्छेदः) तदेता युक्तमाश्रयप्रतिषेषतो बुद्ध्ः। बुद्धिरहितः कायो नाऽश्रयः कारणत्वात् गुणित्वात् शक्तिमत्त्वाद्वा । (36) . (क) भूतपैतन्यमनिरास:* i. बीजपक्षनिरासः 3. तत्र कारणत्वं प्र्तिस्सेद्ध्माः। प्राणापानेन्द्रियधियां देहादेव न केवलात् । सजातिनिरपेक्षाणां जन्म जन्मपरिग्रहे ॥ 37 ॥ अतिप्रसङ्गात्; प्राणो वायुरूर्ध्वगः त्द्विप्रीतोऽपान्ः। इन्द्रियाणि च्क्स्सुरादीनि। धीर्बुद्धिः' तासां सजातिनिरपेक्षाणां कारणभूतपूर्वसजातिप्राणादिपुजनिरपेक्षाणां देहादेव ङ केवलान्न जन्म भवति (1) कुत इत्याह (1) जन्मपरिग्रहेति (प्र)सङ्गात् (1) यदि महाभूतेभ्य एव केवलेभ्यः प्राणादीनां जन्मग्रहस्तदा सर्वस्माद् भवेयुरिति सर्व प्राणिमयं जगत् स्यात् (1) न चास्त्येतत्तस्मात्पूर्वसजातिसापेक्षाणामेवाक्षादीनां देहाज्जन्मेति पूर्वजन्मप्रतिबन्धसिद्धिः । (37) भाविजन्मपरम्परासिद्धयर्थमप्याह (1) यद् दृष्ट प्रतिसन्धानशक्तिमत् । किमासीत् तस्य यन्नास्ति पश्चाद् येन न सन्धिमत् ॥ 38 ॥ यत्प्राणापानादिमध्याव स्थायां प्राणादीनामुत्पादनशक्तियुक्तं दृष्टं तस्य किमासीत् प्रतिसन्धानकालेऽधिकं यत् पश्चान्मरणका ले नास्ति येन तद्वैकल्यात्तदा न सन्धिमत्समनाप्रतिबद्धकारणत्वात् प्रतिसन्धानं प्राप्त्मित्य्र्थ्ः। (38) b. स्यादेतत् (1) पूर्वसजातिहेतुकमिन्द्रियादि न भवति किन्तु देहहेतुकमेवेदं न चातिप्रसङ्गः केषाञ्चिदेव भूतपरिणामानां देहात्मकानां त्द्धेतुत्वात्। अन्येषाञ्च तद्विरुद्धस्वभावानामहेतुत्वात् सुवर्णबीजाबीजपाषाणवत्' (1) अत्राह । कारणत्वेनाश्रयो n। * द्रष्टव्यं परिशिष्टं 119,37 - व्र्त्मानायां। तदपि प्राणादीनां सत्त्वात् पूर्वावस्थावत् नाविकलकारणो nslyte। प्रान्नापानेन्द्रिय्स्सियां। - कुतस्तदेहनाशे बुद्ध्र्भाव्ः। सदापि प्राणादीनां सस्वात् पूर्वावस्थावत् नाविकलकारणो na sNptte।
Page #49
--------------------------------------------------------------------------
________________ भूतचैतन्यमतनिरासः न स कश्चित् पृथिव्यादेरंशो यत्र न ज्ञ्त्व्ः। संस्वेदजाया जायन्ते सर्व बीजात्मकं ततः ॥ 39 ॥ - न स कश्चित्पृथिव्यादेरंशः प्रदेशो यत्र अन्तकः संस्वेदजाचा आद्यशब्दाजरायुजाण्डजप्रभृतयो न जायन्ते (1) ततः सर्वभूतपरिणतिजातं प्राणादिजनने बीजात्मकमिति नास्ति बीजविरुद्धस्वभावता कस्यचित् । सुवर्णासुवर्णबीजत्वन्तु पाषाणादीनां सुवर्णपरमाणूनामेव सदसत्त्वाभ्यामिति विषमो दृस्स्त्तान्त्ः। (39) ननु भूतमात्रहेतुकत्वाविशेषेपि परिणामस्य यथा विशेषः सुवर्णपरमाणुमयत्वेतराभ्यान्त था प्राणादिहेतुत्वाहेतुत्वाभ्यामपि स्यात् । उक्तमेवात्र सर्वत्र प्राणिनां दृस्स्त्त्ः। सव्वं तद्बीजात्मकमिति नास्त्येवाबीजात्मकता कस्यचित्परिणामस्य । अत्रापि वा तुल्यः prsnggH। yadi भूतमात्रहेतुकोऽयं बीजपरिणामः सर्वस्तथा स्यात् हेत्वविशेषे kaaryvishessaayogaat|| ई. शक्तिमत्त्वनिरासः a.nanu भूतान्यप्यवान्तरानेकविविधविशेषभाजि विचित्राःपरिणतीर्जनयन्तीति न समानताप्रसङ्गः । न तावत्सविशेषो भूतमात्रात् सर्वत्र प्र्स्न्ग्गात्। न चान्य्तोऽन्य्स्याभावात्। अस्माकन्तु कर्मापि सहकारि सम्मतं तद्वैचित्र्यात् विचित्रं कार्यजातमुचितं । शक्तिपक्षं निस्सेद्ध्माः। - तत् स्वजात्यनपेक्षाणामक्षादीनां समुद्भवे । परिणामो यथैकस्य स्यात् srvsyaavishesstH||40|| तत्तस्माद् भूतमात्रहेतुत्वात् स्वजात्यनपेक्षाणामक्षादीनां समुद्भवे स्वीक्रियमाणे परिणामो यर्यकस्य देहस्यातद्भूतप्राणापानेन्द्रियचैतन्यशक्तितया तथा सर्वस्य लोष्टादेरपि syaavetorvishesstH| अत एव हि प्रसङ्गाद् गुणपक्षोपि प्रतिक्षिप्तो बोद्ध्व्य्ः। तस्मादाश्रयत्वमपि नास्त्यनिन्द्रियस्य कायस्य कारणत्वशक्तिमत्वे गुण' त्वानामयोगतः । (40) b. सेन्द्रियोपि कायो बुद्धराश्रयो न युक्त इति व्क्तुमाः। प्रत्येकमुपघातेऽपि नेन्द्रियाणां मनोमतेः । उपघातोस्ति; 1 चार्वाको नित्यानि भूतान्येव परिणत्याभुतचतन्यानि stvmppveshbhaanyji| तान्येव विरोधिप्र्त्य्याद्न्भिव्य्क्त्चैत्न्यानीत्युक्तेः।
Page #50
--------------------------------------------------------------------------
________________ ___ pra0 वा. वृत्तौ (1 परिच्छेदः) इन्द्रियाणां प्रत्येकं यथास्वं प्रत्ययैरु पघातेपि सति मनोमतेर्विकल्पबुद्धरुपघात (1) पटुमन्दतादिलक्षणो नास्ति (1) यद्धि यदाश्रितं तत्तद्विकारे विक्रियते यथा घटस्य दाहादौ तच्छुक्लत्वादि(1) तस्मान्न तदाश्रिता बुद्धिः । विप्र्य्य्मेवाख्यातुमाः। भङ्गेऽस्यास्तेषां भङ्गश्च दृश्यते ॥ 4 ॥ भयशोकादिभिरस्या मनोबुद्धर्भङ्गे (नाशे) विकारे सति तेषामिन्द्रियाणां भङ्गो विकारश्च dRshyte। (41) / तस्मात् स्थित्याश्रयो बुद्धेबुद्धिमेव smaashritH। कश्चिन्निमित्तमक्षाणां तस्मादक्षाणि बुद्धितः ॥ 42 हर्षादिना च परिपुष्टिरिति विकल्पबुद्धिविकारविकारित्वादिन्द्रियाण्येव तदाश्रितानि (1) तस्माद् बुद्धः स्थितेराश्रयः समानजातीयः कश्चिन्न सेन्द्रिय्ः। काय्ः। स तर्हि तदाश्रितो भविष्यति न स च बुद्धिमेव smaashritH। निमित्तञ्चाभाणां तस्मावक्षाणि बुद्धितो न बुद्धिस्तेभ्यः । (42) ---(ख) विज्ञानसिद्धिः ___I. अन्वयतः A. प्रतिसन्धिः a. कायाश्रयो बुद्धिः b. प्रतिसन्ध्यापिका बुद्धिः यादृश्याक्षेपिका साऽसीत् पश्चादप्यस्तु taadRshii। . ततो जन्मादौ यादृशी दृष्टाऽत्मग्रहयोगिनी बुद्धिराक्षेपिका बुद्धीन्द्रियादीनामासीत् पश्चादपि मरणावस्थायामपि तादृश्याक्षेपिका भ्व्तु। जन्मान्तरस्य 'प्रसुप्ति म व्याधिनाऽन्तबहिः कायेन्द्रियेपि नाशिते बुद्धर्भावात् ? 2 नानिन्द्रियो भूतदेहे केशनलापादौ चैत्न्य्प्र्स्न्ग्गात्। यस्मिस्थिते यन्निवर्तते तत्ततो भिन्नं यथोदकेऽग्निः (1) स्थिते मृतशरीरे निवर्त(? त्य)ते प्राणादिभिरिति स्व्भाव्हेतुः। यत्र पूर्वस्थिते प्रागविद्यमानं तत्र पश्चात् भवति तत्ततो भिन्नं तद्यथा पूर्वस्थिते घटे प्रागसन् पश्चात्क्रियमाणो बीपः (1) पूर्वस्थितेषु भूतेषु च तत्राविद्यमानाः स्युः प्राणादय इति स्वभावः पूपिर्ज्ञ्म्साध्न्द्व्य्ण्। पूर्वक्षणो बुद्ध्ः। jnkshc। 'अविक्ल्कार्न्न्त्वात्।
Page #51
--------------------------------------------------------------------------
________________ 25 .. विज्ञानसिदिः शरीराऽन्तरसम्बद्धबुद्धीन्द्रियाद्युत्पादनलक्षणस्येति पूर्वोक्त्निग्म्न्ण्। c. कायाधितं मनोविज्ञानम् na'nu कायाश्रितत्वं मनसोप्युक्तं भगवताऽन्योन्यानु विधायित्वं कायमनसो- 6b रिति व्द्ता। तत्कयमित्याह (1) .. तज्ज्ञानरुपकार्यत्वादुक्तं कायाश्रितं मनः ॥ 43 ॥ तज्ञानः कायविषयनिरूपादिग्राहिभिरुपकार्यत्वात् मनसः सुखोत्साहादिरूपेणोक्तं भ ग व ता कायाश्रित मनोविज्ञानं नं साक्स्सात्त्दुत्प्त्तेः। (43) d. अन्योन्यहेतुके कायमनसी नन्विन्द्रियाणि विना न बुद्धि रिति yuktmaashrytvmessaamityaah| यद्यप्यौर्विना बुद्धिन तान्यपि तया विना। तथाप्यन्योन्यहेतुत्वं ततोऽप्यन्योन्यहेतुके ॥ 44 ॥ . ... यद्यप्यविना बुद्धिर्न भवति । तान्यप्यक्षाणि तया विना न भवन्ति । भूतमात्रादुत्पत्तेः स्र्व्स्मादुत्प्त्तिप्र्स्न्ग्गादित्युक्तेः। त्थाप्य्न्योन्य्हेतुत्व्मुक्त्म्भ्व्ति। ततोप्यन्योन्यहेतुके कायमनसी मध्यावस्थावत् अनादितादृप्रवाहवती इति सिद्धः परलोकः । (44) किन्य्च्। नाक्रमात् क्रमिणो भावो नाप्यपेक्षाऽविशेषिणः । क्रमाद् भवन्ती धीः कायात् क्रमं तस्यापि शंसति ॥ 45 ॥ 'सिद्धोऽभ्यासो जन्मान्तरसाधनात् । नापि बुद्ध आश्रयो येन बेहनाशे बुद्धिनाशावभ्यासो न स्यात्। "आगमविरोधमाह चार्वाक्ः। अन्योन्यबीजकं होतद्वयं यदुत सेन्द्रियत्वं कायो विज्ञ्यान्न्य्चेत्य्भिस्सो। / यतः समस्तव्यस्तेन्द्रियघातेपि न म्नोधात्ः। "चक्षुराविज्ञानपञ्चकं बुद्धिः। यथेन्द्रियधीरकल्पं रूपादि गृह्णाति तथा मनोपि गृहणीयात् कायेन ज्ञित्त्वात्सेन्द्रियेन्न्। 'यदा कातरस्यान्यं शोणितादिविकृतं दृष्ट्वन्द्रियज्ञानं विकृतं मनो विकार्य्ति। यदि नित्याकायादेव प्राणादयस्तवा ।
Page #52
--------------------------------------------------------------------------
________________ pra0 vA0 बृसी (1 परच्छेइदः) नाक्रमात् क्रमिणः ? कार्यस्य भावः । क्रमरहितत्वात् कारणस्य । त ' निष्पा द्यान कार्याणि सकृज्जायेरन् । क्रमवतः सहकारिणोऽपेक्ष्य क्रमाज्जनविष्यतीति चेत् नाप्यविशेषिणः स्थिरैकरूपस्य परैरनाधेयविशेषस्य परेषां सहकारिणामपेक्षाऽस्ति । तस्मात्क्रमाद् भवन्ती धीः कायात्क्रमन्तस्यापि कायस्य शंसति । (45) ततश्च (1) प्रतिक्षणमपूर्वस्य पूर्वः पूर्वः क्षणो भवेत् । तस्य हेतुरतो हेतुर्हष्ट एवास्तु सर्वदा ॥ 46 ॥ प्रतिक्षणमपूर्व्वस्य बुद्धीन्द्रियकायसमुदायस्य कार्यस्य पूर्व्वः पूर्व्वः क्षणस्तादृशो हेतुर्भवेदतः कारणादनन्तरस्य बुद्धीन्द्रियादेर्हेतुर्मध्यावस्थावद् दृष्ट एव बुद्धीन्द्रियादिकलापः सर्व्वदा ऐहिकजन्मादौ वामुत्रिकजन्मादौ चास्तु । (46) c. चित्तान्तरेण सन्धानम् ननु यदि सविज्ञानकायत्वात् तथाभूतजननानुमानेन परलोकसिद्धिः तदा मरणचित्तत्वाच्चित्तान्तराप्रतिसन्धानमर्हच्चरमचित्तवदिति कस्मान्नानुमीयत इत्याह ( 1 ) चित्तान्तरस्य सन्धाने को विरोधोन्त्यचेतसः । तद्वदप्यर्हतश्चित्त' असन्धानं कुतो मतम् ॥ 47 ॥ चित्तान्तरस्य सन्धाने को विरोधोऽन्त्यचेतसो मरणचित्तस्य न कश्चित् । तथा हि (1) न तावन्मरणचित्तेन चित्तान्तरसन्धानस्य सहा "नवस्थानलक्षणो विरोधः निवर्त्त्यनिवर्तकत्वाभावात् । नापि परस्परपरिहारस्थितिलक्षणः " अमरणचित्तव्यवच्छेदेन मरणचित्तस्यावस्थानात् । तद्वदप्यर्हतश्चित्तमसन्धानं कुतः प्रमाणात् मतं येन दृष्टान्तः स्यात् । न ह्यर्हन् भवतां " सिद्धः । तद्बाधनाय यत्नात् । (47) अथाभ्युपगम्यते तदा तस्य क्लेशविसंयोगकृतमसन्धानं नान्यथा स च न पृथग्जनानामिति कथन्तेषां मरणचित्तमसन्धानं । क्लेशविसंयोगो हि प्रतिसन्धानविरोधी लक्ष्यते न मरणचित्तं ॥ " क्षणिकत्व । * सर्वचा विशेषेण हेतुरिति चेत् इत्यस्य न नियमः । 3 इन्द्रियविज्ञानादीनि । * अनुमापयति । प्रीतिदौर्मनस्यादित्वेन भिन्ना प्रतिक्षणं वेद्यमाना बुद्धिर्यदि नित्येष्यते तदातत्त्वान्तरं पञ्चमं स्यात् आलोकान्धकारवत् । भावाभाववत् ! मनोज्ञानं । * न तु संतानचित्त (?) व्यवच्छेदैन । चार्वाकाणाम् । 'अनम्यस स्वनेयस्येत्यादिना प्रतिसन्धानं स्नेहात् वक्ष्यते नं सोऽर्हतः । भाविकारणानुपलब्धिः । एवं मन्यते न परेण । 8
Page #53
--------------------------------------------------------------------------
________________ बिज्ञान सिद्धि: 27 स्यादेतद् (1) भवत्सिद्धान्तसिद्धमर्हच्चित्तमसन्मानन्तत एव दृष्टान्तसिद्धिः । अत्राह (1) असिद्धार्थः प्रमाणेन किं सिद्धान्तोऽनुगम्यते । हेतोर्वैकल्यतस्तच्चेत् किन्तदेवाऽत्र नोदितम् ॥ 48 ॥ असिद्धार्थोऽनिश्चितार्थः प्रमाणेन किं सिद्धान्तोऽनुगम्यते तदनुरोधेन परलोकस्याभ्युपगमप्रसङ्गात् । अथ हेतोराश्वासप्रश्वासेन्द्रियपाट' वादेवैकल्यतो मरणचित्तस्य तदप्रतिसन्धानमिति चेत् । किन्तदेव हेतुवैकल्य मत्राप्रतिसन्धाने साधनत्वे नोवितं । दृष्टान्तविकलन्तु मरणचित्तमुक्तं । आश्वासादिहेतुत्वनिषेधञ्च वक्ष्यति । ( 48 ) f. कायस्याहेतुत्वम् तद्धीवद् ग्रहणप्राप्तेर्मनोज्ञानं न सेन्द्रियात् । ज्ञानोत्पादनसामर्थ्यभेदान्न सकलादपि ॥ 49 ॥ सेन्द्रियोपि प्रत्येक इव विकल्प्यमानेषु कायश्च हेतुर्भवन् सेन्द्रियो वा स्यादनिन्द्रियो वा । मिन्द्रियैः सहितः समस्तैर्व्वा (1) तत्र प्रथमपक्षे तस्या इन्द्रियधिय रूपादिषु स्पष्टतरस्य ग्रहणस्य प्राप्तेः । मनोज्ञानं न सेन्द्रियात कायात् । इन्द्रियजन्यस्य स्पष्टतयाऽभ्रान्तज्ञानादिषु व्याप्तिदृष्टेः । द्वितीयपक्षेप्याह (1) प्रत्येक - मिन्द्रियाणां रूपादिग्रहणप्रतिनियतज्ञानोत्पादनसामर्थ्यभेदात् दृष्टात् । न सकलादपीन्द्रियकलापात् ' प्रतिनियतविषयाग्राहिणो मनोविज्ञानस्य सम्भवः । एकेन्द्रि- 72 यवैकल्येप्यनुत्पादप्रसङ्गाच्च । (49) नाप्यनिन्द्रियो हेतुरित्याह अचेतनत्वान्नान्यस्माद् ; अचेतनत्वान्नान्यस्मादनिन्द्रियात् केशनखादेरिव मनोज्ञानं । नन्वचेतनत्वं किमिन्द्रियज्ञानरहितत्वमुत मनोज्ञानविमुक्तत्वं ( / ) तत्राद्यमिष्टमेव 'अर्हतश्चित्तस्य हेतोः । मरणचित्तत्वादिति हित्वा । अत्र रम्यापुरुषे । 4. अब्यवधानेन च । तस्मादुत्तरबुद्धिजननसमर्था वासनारूपा कर्म्मसंशिता पूर्व्वबुद्धिरेवाश्रय इति स्थितं । * सामान्यविषयत्वादस्य । तृतीयः तदा सम्बन्धाद् गवाश्ववत् पृथग्भावः स्यात् ।
Page #54
--------------------------------------------------------------------------
________________ 28 pra0 वा. वृत्तौ (1 परिच्छेदः) इन्द्रियस्याभावे तज्ज्ञानाभावात् । अन्त्ये साध्याविशिष्टत्वं हेतोः। मनोज्ञानस्यैव साध्य्त्वात्। ___ उच्यते (1) यथा स्पर्शा' दयः स्पर्शज्ञानेन' चेतयन्ते न तथा नखकेशादय इत्य्चेत्नाः। चेतनाप्रतिबद्धञ्च मनोविज्ञानं तदभावे न स्यात्॥ B. कर्म a. कर्मभेदात् कायमनसोः सहस्थितिः ननु यदि न काय आश्रयः कथं सहस्थितिरित्यत आः। हेत्वभेदात् सहस्थितिः । अक्षवद् रूपरसवदर्थद्वारेण विक्रिया ॥ 50 ॥ हेतोः क्र्म्स्ण्ज्ञ्यित्स्याभेदात्। एकसामग्रीप्रतिबद्धत्वात् सहस्थितिः । न त्वाश्रयाश्रयिभावात् । अक्स्स्व्द्रूप्र्स्व्त्। यथाऽक्षाणि रूपरसादयश्च परस्परमनाश्रयाश्रयिभूता अप्येकसामग्र्यधीनत्वात् shsthitimntH। ननु यो यद्विकारेण विक्रियते स तदाश्रितो यथा चक्षुरादिविकारेण विक्रियमाणन्तज्ज्ञानं ckssuraadyaashritN| विषश्लेष्मादिना कायविकारे च विक्रियते मनोविज्ञानं अतस्तदाश्रितमित्याह (1) त्ज्ज्ञ्यान्रुप्कार्य्त्वादिनोक्त्म्पि। अर्थद्वारेण विक्रिया आलम्व्यमाना हि शस्त्रप्रहारादयो विकारयन्ति मानसं न त्वाश्रय त्वेन । (50) i. उपकारको निवर्तकश्च हेतुः सत्तोपकारिणो यस्य नित्यं तदनुबन्धतः । स हेतुः सप्तमी तस्मादुत्पादादिति चोच्यते ॥ 51 ॥ न चोपकारक इत्येवाश्रयः किन्तु निव्र्त्क्ः। त्दाः। यस्य सत्ता निवर्त्यस्य उपकारिणी स हेतुः स evaashryH। क्थ्मुप्कारिन्नी(|) नित्यं तस्य निर्वर्त्यस्यानुबन्धतो ऽनुवर्तनात् । यस्य तु कदाचिदुपकारकत्वमसौ विशेषस्यैव हेतुर्न धर्मिणः 'स्पर्शमात्रस्य kevlaasmbhvaadaadishbdH| त्ज्ज्ञ्यान्रुप्कार्य्त्वाविनोक्त्म्पि। 2 किमिव्। 3 नियतसहभावो नेति च तुल्यं देहमनसोर्वा कल्प्यमनोमात्रत्वात् । 4 एतेन कारणात्प्राङ निष्पन्नं तत्सहभावि वा न कार्यमिति भिन्नाभिन्नसन्तानयोः सामान्यः कार्य्कार्न्न्भाव्ः। " स्वसन्निधिभावेन . . . . त्या कार्यकारीत्यर्थः मृत्पिण्डं घ्त्त्कारीव्। यथोपाध्यायः तदसत्त्वेऽप्यस्य सत्त्वं ।
Page #55
--------------------------------------------------------------------------
________________ विज्ञानसिद्धिः 29 तदभावेऽपि त्द्भावात्। चित्तमात्रप्रतिबद्धञ्च चित्तं तद्विशेषस्तु कायाण्दिहेतुक्ः। अतो नायं हेतुः न च tannivR'tyA nivRttishcittsy| नित्यानुबन्धितया हेतुत्वमभिप्रेत्य चास्मिन् सतीदं भवतीति स्प्त्म्युच्य्ते|' तस्मादिति च पञ्चमी तद्धत्वनुवद्धां कार्यताञ्चाभिप्रेत्योत्पादादिति चोऽच्य्ते|(51) ___ननु हेतुरुपकारकः कथञ्चिदुपकुर्वन् दृश्यते च* कदाचिद्देहश्चित्तमत आह (1) अस्तूपकारको वापि kdaacishcittsntteH| वहयादिवद् घटादीनां विनिवृत्तिने तावता 152 ॥ अस्तूपकार को वापि कदाचिच्चित्तसन्ततेहो बल्यादिवद् घटादीनां न च तावतोपकारकनिवृत्त्या उपकार्यस्य निवृत्तिः। न हि वह्निर्घटस्यापाकमुपकारं कुर्वन्नपि स्वनिवृत्त्या निव्र्त्क्ः। (52) किञ्च' (1) अनिवृत्तिप्रसङ्गश्च देहे तिष्ठति चेतसः । अनिवृत्तिप्रसङ्गश्च बेहे तिष्ठति चेतसः । स्वजातिनिरपेक्षस्य देहमात्रहेतुकस्याविकलहेतोरनुत्पत्त्ययोगात् ततो यावद्धतुस्तावन्न मरणं भ्वेत्। ई. न प्राणापानहेतुकं चित्तम् प्राणापानावपि चित्तकारणं तयोचकल्यान्मरणावस्थामान चित्तोत्पाद इति चेत्। आह (1) तद्भावभावाद् वश्यत्वात् प्राणापनौ ततो न तत् ॥ 53 ॥ तस्य चित्तस्य भावे भावात् प्राणापानौ ततो भ्व्त्ः। चित्तवश्यत्वाच्च तत एव तौ न तु ताभ्यां तच्चित्तं विप्र्य्यात्|(53) 'आरूप्ये भावात्। कार्योत्पादनसमर्थस्य पूर्व भावः कारणत्वं सप्तम्या पञ्चम्या च निविष्टं तदुत्तरत्वं कार्यत्वं प्र्थ्म्माः। न चेदृशोन्वयः कायचित्तयोरस्ति दृश्यते वा। 4 परं पृच्छ्ति। यदि वह्नपादिवत्तथा प्रवीपहेतुः तया देहश्चतन्यावश्च । kaayaashritjnyaandvaarenn| 'यवि देहः कारणं बुद्ध्ः। * आकुन्य्च्न्प्र्सार्न्न्व्त्।
Page #56
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (1 परिच्छेदः) - एतद्धेतुद्वयसिद्धयर्थमाह (1) प्रेरणाकर्षणे वायोः प्रयत्नेन विना कुतः । बहिरन्तश्च प्रेरणाकर्षणे वायोर्यथाक्रमं प्राणापानौ पुरुषस्य बुद्धिलक्षणं प्रयत्नम्बिना कुतः सम्भवतस्तस्मात् त्द्धीनौ। किञ्च (1) निर्हासातिशयापत्तिनिहासातिशयात् त्योः॥54॥ यदि प्राणापानहेतुकञ्चित्तं तदा चित्तस्य निर्हासातिशया प्त्तिर्प्क्र्स्सोत्क्र्स्साप्त्तिः। निर्हासातिशयात्तयोः प्राणापानयोः कारणविशेषानुकारित्वात् कार्य vishesssy। (54) ___तुल्यः प्रसङ्गोपि तयोः; ___ अपि च तयोरपि प्राणापानयोःहे तिस्स्त्थ्त्य्निवृत्तिप्र्स्न्ग्ग्स्तुल्य्स्त्द्धेतुत्वात्त्योः। ततो मरणकाले प्रान्नापान्वैक्ल्याभावाच्चित्तानिवृत्तिप्र्स्न्ग्ग्स्त्द्व्स्थ्ः। b. स्थित्यावेधकत्वात् कारणं कर्म स्यादेतत् (1) चित्तकारणेऽपि चित्ते स्वीक्रियमाणे मरणसमये चित्तानपायात् -चित्तोत्पत्तौ यावद्देहेऽनिवृत्तिप्रसङ्ग इत्याह (सिद्धान्ती)| न तुल्यं चित्तकारणे । स्थित्यावेधकमन्यच्च यतः कारणमिष्यते ॥ 55 ॥ न तुल्यं चित्तकारणे चैतन्ये प्र्स्न्य्ज्ञ्ण्। न खल्वनुवर्तकमेव कारणमिष्टं येन नित्यं तस्मिन्नाश्रये स्यात्। किन्तर्हि (1) स्थित्यावेधकमन्यच्च कर्माख्यं कारणं यत इष्यते तस्मात्तेन कर्मणा यावत्कालं तद्देहे स्थितिराक्षिप्ता तत ऊर्ध्वं हेत्वपायान्न प्रवर्तते देहान्तरे तु वर्तत इत्यसमानत्वं । (55) 'वृत्तिकृता (?) एतत्पदमनङ्गीकृत्य व्याल्यातम् । पुनः परमतमाशकते न कार्य चैतन्यस्य कारणं किन्तु । -- 'तभावात् प्रेर्न्नाक्र्स्स्न्न्व्त्। यथा मृतावस्थायां शरीरे तिष्ठति किन्तच्चैतन्यं न भवतीति चोचं बौद्धन तथा प्राणापानावपि कस्मानिवते येन तदभावान्न चैत्न्य्म्। परः मृतदेहे तिष्ठति चित्तं किन्न स्यादिति बौद्धस्य प्रसङ्गन sh। / अनेकान्तत्वमुक्तं prsy।
Page #57
--------------------------------------------------------------------------
________________ विज्ञानसिदिः i. अन्यथा दोषाभावे पुनरुज्जीवनम् न दोषैर्विगुणो देहो हेतुर्वर्त्यादिवद् यदि । मृते शमीकृते दोषे पुनरुज्जीवनं भवेत् ॥ 56 ॥ दोषातादिभिर्विगुणीकृतो देहो न हेतुश्चैतन्यस्य प्राणापानादेश्च वादिवद् यदि । यथा विगुणी कृतो वादिर्न दीपस्य हेतुः । तदा मृते' शरीरे चैतन्यादि-7b नाशान्मृतस्य शमीभवन्ति दोषा इति शमीकृते बोषे विकारविकारिण्यारोग्यलाभाद्धेतोर्देहस्य पुनरुज्जीवनं प्राणाऽपानं चैतन्योत्पत्तिलक्षणम्भवेत् । (56) . ई. देहश्चित्तस्य नोपादानम् निवृत्त प्यनले काष्ठविकाराविनिवृत्तिवत् । .. तस्याऽनिवृत्तिरिति चेन्ने चिकित्साप्रयोगतः ॥ 5 ॥ . निवृत्तेप्यनले हेतौ कास्स्त्थ्विकार्स्यान्ग्गारादेर्निवृत्तिव्त्। तस्य चैतन्यादिनिरोधस्यानिवृत्तिनिवृत्तिन भवति तद्दोषे मृतशरीरान्निवृत्तेपीति चेत् । न चिकित्साप्र्योग्त्ः। (57) _____स्या देतद् (1) यद्यनिवर्त्या दोषाणां विकार (1): स्यात् (? स्युः) दृश्यन्ते च चिकित्स्यमाना दोषविकारा ज्व्राद्य्ः। एत देवाः। अपुनर्भावतः किञ्चिद् विकारजननं कचित् । किश्चिद् विपर्ययादग्निर्यथा काष्ठसुवर्णयोः ॥ 28 ॥ किञ्चिद्वस्तु क्वचिद्विकार्ये विकारस्य जननं जनकमपुनर्भावतो यथा विकार्यस्यापुनर्भावो निम्विकारत्वं पुनर्न भवति यथाग्निः काष्ठे (1) किञ्चिदेव तद्विपर्ययाद्यथाग्निः सुव्र्न्ने|(58) / - आद्यस्याल्पोप्यसंहार्यः प्रत्यानेयस्तु यत्कृतः । विकारः स्यात् पुनर्भावः तस्य हेनि खरत्ववत् ॥ 59 ॥ 'कस्यचित्स्वमावस्याकाराभिमतेनाकार्यत्वादकिञ्चित्करो naashryH। असद्धि शशविषाणकल्पं kiNmaashryet। तस्माद्दोषाभावेऽप्यभावान्न दोषसन्निधिमात्रं चैतन्यवृत्ति प्रतिबध्नातीति स्थित्ण्। परः प्राः। परिहरति 'पूर्वोक्तं स्प्स्स्त्त्य्ति।
Page #58
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्ती (1 परिच्छेदः) तत्राद्यस्य विकारस्याल्पोपि विकारः श्यामतादिकोऽसंहार्योऽनिवर्तनीयः । प्रस्यानेयो निवर्तनीयस्तु यत्कृतो विकारस्तस्य विकार्यस्य पुनर्भावः स्यात् विकारनिवृत्त्या पूर्व्वावस्थापत्तिः । वह्निकृते द्रवत्वे निवृत्ते हेम्नि खरत्ववत् । दृढत्वमिव । (59) 32 ननु यदि निवर्तनीयो दोषविकारस्तदा न कश्चिदसाध्यो विषिः स्यादित्याह ॥ दुर्लभत्वात् समाधोतुरसाध्यं किञ्चिदीरितम् । आयुः क्षयाद् वा ; दोषे तु केवले नास्त्यसाध्यता ॥ 60 ॥ यत्किञ्चिदसाध्यं व्याधिजातमुक्तं तत्समाधातुः सद्यो दोषशमनौषधरसायनादेर्दुर्लभत्वात् कर्म्माक्षिप्तस्यायुषस्तच्छरीरसहचरचैतन्यादिस्थितिहेतोर्व्वा क्षयात् । भूतमात्रवादिनः केवले दोषे तु स्वीक्रियमाणे नास्त्यसाध्यता कस्यचिद् व्याधेः। भूतमात्रारब्धस्य दोषस्य चिकित्सादृष्टेः । विशेषकारिणश्च हेतोर - भावात् । (60) तथा (1) मृते विषादिसंहारात् तद्दंशच्छेदतोऽपि वा । विकारहेतोर्विगमे स नोच्छ्वसिति किं पुनः ॥ 61 ॥ विषादिना मृते प्राणिनि सति दंश स्थाने विषादेः संहारात् संगणनासस्य बंशस्थानस्य च्छेवतोपि वा विकारहेतोर्मरणहेतोव्विषादेव्विगमात् स मृतः पुनर्नोच्छ्वसिति । कस्मात् ( 1 ) चैतन्यहेतोर्देहस्य विकारत्वात् युक्त' मुच्छ्वसितुं । (61) किञ्च (1) उपादानाविकारेण नोपादेयस्य विक्रिया । कर्त्तुं शक्याऽविकारेण मृदः कुण्डादिनो यथा ॥ 62 ॥ यद्युपादानं देहश्चित्तस्य तदोपाद (नस्य देहस्याविकारेण विकारं विनोपावेयस्य चित्तस्य विक्रिया न कर्त्तुं शक्या स्यात् । यथा कुण्डाद्युपादानभूताया मृबो विकारेण ' चिकित्स्यते च ज्ञानादिकृती विकारः तस्मात्पूर्व्वप्रसङ्गस्तदवस्थः । काष्ठविकारवदेनमाह परः । * सिद्धान्ती । कालमरणे । 8 'असाध्यव्याधिश्च तत्तत्कर्मवशात् । अकालमरणे ॥ तुल्यव्याध्योस्तुल्यौषधयोश्च चिरक्षिप्रोपशमश्च दृश्यत एव कर्मकृतः । * यावज्जीवति तावद् व्याप्नोति विषं मृते तु वंशस्थानं यातीति नियमः ।
Page #59
--------------------------------------------------------------------------
________________ विज्ञानसिधिः विना कुन्डाबिनो विकारः कर्तुमशक्यः । (62) . कस्मादेवमित्याह (1) अविकृत्य हि यद वस्तु यः पदार्थों विकार्यते । उपादानं न तत् तस्य युक्तं गोगवयादिवत् ॥ 63 ॥ हिर्यस्मात् अविकृत्य यद्वस्तु किञ्चिद्यः पदार्थो विकार्यते उपादानन्न तत्तस्य पदार्थस्य युक्तं गोगवयादिवत् गोगवययो रिव नोपादानोपादेय्भाव्ः। एकस्याविकारेणापरस्य विकारात् । (63) II. व्यतिरेकतः A. आश्रयायिभावनिरासः a. सामान्येन आभयावयिभावनिरासः i. न कोयचेतसोः सहस्थितिराश्रयाधयितया चेंतःशरीरयोरेवं तद्धेतोः कार्यजन्मनः । चेतःशरीरयोरेवं शरीरमविकृत्यैव भयशोकादिना समनन्तरप्रत्ययविकारमात्रेण चेतसो विकारोत्पत्तेः नोपादानोपादेयभावः । यदि नाम देहोऽपि कथञ्चिदुपकारकश्चित्तस्यावस्थाविशेषहेतुत्वात् तथापि सन्तानहेतुत्वाभावात् नोपादानमतस्तनिवृत्त्या न चैतन्यनिवृत्तिः । अवस्थाविशेष एव निव्र्तेत्। कथन्तर्हि सहाव(स्था)नं cetHshriiryorityaah|| सहकारात् सहस्थानमग्निताम्रद्रवत्ववत् ॥ 64 ॥ तस्य चेतसः शरीरस्य च हेतोः पूर्वचित्तक्षणस्य kllaadeshc। सहकारात्सहकारणात् कार्ययोश्चित्तदेहयोर्जन्मन उत्पादात् तयोः सहस्थानं भ्व्ति। यथाग्निताम्रजन्मनोवह्निताम्रद्रवत्वयोः सहावस्थितिः । (64) ई स्थितिस्थानोरव्यतिरेकात् । ननु देहश्चित्तस्याश्रयस्ततः सहस्थितिः स्यादित्याह (1) अनाश्रयात्सदसतो श्रयः स्थितिकारणम् । सतश्चेदाश्रयो नास्याः स्थातुरव्यतिरेकतः ॥ 65 ॥ अमा' श्रयात् सदसतो धयः न hykaarnn'maashryH| अतिप्रसङ्गात् satazca 'aashrytvaayogaat|
Page #60
--------------------------------------------------------------------------
________________ pra0 वा. वृत्ती (1 परिच्छेदः) निष्पन्नत्वात् नाश्रयः कश्चित् । असतोऽपि वा कारणं किञ्चित् स्यात् । न त्वाश्रयः स्व्रूप्स्यैवाभावात्। सतः स्थितिकारणमाश्रयश्चेदिष्यते (1) नैतदपि युक्तमस्याः स्थातुर्व्य्तिरेक्त्ः। न हि स्थिति म स्थातुः पदार्थात् भिन्ना यां कुर्वत आश्रयत्वं । iii व्यतिरेकेऽपि नाश्रयः व्यतिरेकेऽपि तद्धतुरतेन भावस्य किं कृतम् । व्यतिरेकेऽपि वा स्वीक्रियमाणे त बेतुराश्रयः स्यात् । तेन चाश्रयोभिमतेन 8a भावस्य स्थितिमतः किं कृतं yenaasaavaashryH| इव्. नोत्पन्नया स्थित्या भावस्थापना स्यादेतद् (1) भावसम्बन्धिनी स्थितिर्भावं स्थापयति तेन तत्कर्तुराश्रयत्वमित्याह (1) अविनाशप्रसङ्गः स नाशहेतोमतो यदि ॥ 66 ॥ तुल्यः प्रसङ्गस्तत्रापि; यदि स्थित्योत्पन्नया भावः स्थाप्यतेतदान कदाचिदस्य भा वस्य विनाशः स्यात् स नाशहेतोर्मुद्गरादेमतो पदि (166) तुल्यः प्रसङ्गस्तत्रापि । नाशोऽपि न तावद् भावादव्यतिरिक्तः क्रियते तस्योत्पन्नत्वात् व्यतिरिक्तेऽपि नाशे कृते भावस्तदवस्य इति प्राग्व्दुप्ल्म्भादिप्र्स्न्ग्ग्ः। किञ्च (1) 5. नाशस्य सहेतुत्वे स्थितिहेतुनिष्फलः - किं पुनः स्थितिहेतुना । श्रा नाशकागमात् स्थानं ततश्चेद् वस्तुधर्मता ॥ 6 ॥ नाशस्य; यदि नाशहेतुना नाशः क्रियते तदा किं पुनः स्थितिहेतुनाश्रयेण यावन्ना शहेतु पतति तावत् स्वयमेव स्थास्य्ति। आपतिताच्च तस्मान्नैष रक्षणक्षम इति - 'यस्य पुनरवृष्टं किञ्चिवपरं सहकारि नास्ति यच्छक्तिक्षयावस्थिभिचैतन्ये स्यात्। एकाहियष्टयोरपि कालदष्टो त्रियतेऽन्यो जीव्तीत्य्स्ति। स्थित्ः। न स्थितिकारणात्कुण्डाविवाश्रयः किन्तु। ....
Page #61
--------------------------------------------------------------------------
________________ 35 किमनेन स्वीकृतेन । आ नाशकागमाद्धि नाशकागमनं यावत्तत आश्रयात् स्थानञ्चेदिष्यते । एवन्तहि वस्तुधर्मता ना' शस्य । ( 67 ) विज्ञानसिद्धिः यदि नश्वरो भावः तदाश्रयेण नाशकोपनिपातं यावत्स्थाप्येतान्य था तु स्वयमेव स्थितिमान् किमाश्रयेण ( 1 ) सत्यबाधोसाविति कि स्थितिहेतुना । यथा जलादेराधार इति चेत् तुल्यमत्र च ॥ 68 ॥ एवं सत्य बाधोऽसाविति किं स्थितिहेतुना विद्यमाने वस्तुनि स्वभा "वत्वात् अबाघो बाघरहितोसौ नाश इति किं स्थिति हेतुना स्वीकृतेनापि । यथा जलावे: सत एवाधारो घटादिस्तथा चित्तस्य देह इति चेत् । तुल्यमत्र च प्रागुक्तं सकलं । / (68) वि. भावसन्ततेर्हेतुत्वादाश्रयत्वम् कथन्तर्ह्याधारव्यवहार: समर्थनीय इत्याह । प्रतिक्षणविनाशे हि भावानां भावसन्ततेः । तथोत्पत्तेः सहेतुत्वादाश्रयोऽयुक्तमन्यथा ॥ 69 ॥ आ भाषानां हि विनश्वरस्वभावतया प्रतिक्षणविनाशे यो भावः सहकारी भावसन्तंतेः तथा तादृश्याः स्वोपादानदे शाया उत्पतेन्निमित्तं सहेतुत्वादाभयो न त्वन्यथाऽयुक्तत्वात् । (69) b. इ विशेषणाश्रयाश्रयिभावबूषणम् ई गुणसामान्यकर्मणां दूषणम् एवं सामान्येनाश्रयाश्रयिभावदूषणमभिधाय द्रव्यदूषणादौ विशेषे दूषणं वक्तुमाह । स्यादाधारो जलादीनां गमनप्रतिबन्धतः । अगतीनां किमाधारैर्गुणसामान्यकर्मणाम् ॥70॥ स्यादाधारो जलादीनां प्रसर्पणधर्मणां गमनप्रतिबन्धतः कुण्डादिः अगतीनां 1 यदि स्थापकं विना न तिष्ठति । * नाशशीलः स्वयञ्चेद् स्यात् । 3 अनश्वरत्वे । " विनाशित्वेऽस्य नाशहेतुनापि न किञ्चिन्नखवत्त्वादेव । कुण्डावयः किं कुर्व्वाणा आश्रय इति । 5 भावस्य नाशित्वात् । आधारस्य । 6
Page #62
--------------------------------------------------------------------------
________________ 36 'प्र0 वा. वृत्तौ (1 परिच्छेदः) निष्क्रियत्वात्मिआधारः गुणिव्यक्त्यादिभिर्गुणसामान्यकर्मणां पदार्थानां । (70) B. समवायसमवायिभावनिरासः .. एतेन समवायश्च समवायि च कारणम् । व्यवस्थितत्वं जात्यादेर्निरस्तमनपाश्रयात् । / 71 ॥ एतेनाश्रयायिभावप्रतिषेधेन समवायो' 'युतसिद्धानामाधायांधारभूतानामिहेति प्रत्ययहेतुर्यथा व्यक्तिसामान्ययोः समवायिकारणञ्च स्वसमवेतकार्यजनक यथात्मादि बुद्धयादीनां व्यवस्थितत्वं जात्यादेः कासुचिदेव व्यक्ति षु' गोत्वं वर्तते केषु चिदेव च देहाकारपरिणतेषु चैतन्यमित्या दि nirstmnpaashryaadaashryprtissedhaat| तन्मूलत्वाच्चासां व्यवस्थानां । (71) (स्थितिस्थापकतानिरासे संग्रहश्लोकः) उक्तमर्थं श्लोकत्रयेण स्ण्गृह्न्न्न्नाः। .. परतो भावनाशश्चेत् तस्य किं स्थितिहेतुना । स विनश्येद् विनाऽप्यन्यैरशक्ताः स्थितिहेतवः ॥ 72 ॥ परतो मुद्गरादेर्भावस्यानश्वरस्य नाशश्चेत् तस्य कि स्थितिहेतुनाश्रयेण स्वयमनश्वरत्वादेव न न्ण्क्स्स्य्ति। अथ नश्वरस्वभावोसौ तदा स विनश्येत विना- . प्यन्य शहेतुभिरशक्ताः स्थितिहेतवो भावं नश्वरं स्थापयितुं nara'vara स्वभावस्यावश्यं नाशात् । (72) किञ्च (1) स्थितिमान् नाश्रयः सर्वः सर्वोत्पत्तौ च साश्रयः । स्थितिमान् नाश्रयः सो भाव्ः। तत्र यो नाम कश्चि नित्याश्रयो यथा sukhaadiraatmaashritH| सर्वः स नित्यं स्थितिमान् स्यात् स्थापकस्य सदा स्थितेः । कश्चिदनित्याश्रयो यथा शुक्लत्वादिः कार्यद्रव्याश्रितः । srvotpttaavsrvshcotpdymaanH| साश्रय इति द्रव्यादिरपि saashryH। तदाश्रयोपि कपालादिः खण्डोवयविषु स्म्वेत्ः। 'अपृथक् सिद्धानां द्र्व्य्गुन्नादीनां। 'ग्व्येव्। आदिना। * आभयनिषेधे समवायावेव सिद्ध्ः। अंकुरादीनां वा। / "स्र्व्ः। नाशयति 'यो नामानित्याश्रयस्तस्याप्यन्यो यावमित्याः परमाणव इत्याः।
Page #63
--------------------------------------------------------------------------
________________ विज्ञानसिद्धिः ते चान्येष्विति यावत् परमाणव आश्रयावध' यः तेषां नित्यत्वात्तदाश्रितं द्वयणुकं नित्यमित्यनया परम्परया गुणोपि नित्यः स्यादित्याह ( 1 ) तस्मात् सर्वस्य भावस्य न विनाशः कदाचन ॥ 73 ॥ तस्मात्सर्व्वस्य भावस्य बुद्ध्या 'देः शुक्लादेश्च न विनाशः कदाचन प्राप्नोति । (73) किञ्च (1) स्वयं विनश्वरात्मा चेत् तस्य कः स्थापकः परः । स्वयं न नश्वरात्मा श्वेत् तस्य कः स्थापकः परः ॥ 74 ॥ स्वयम्विनश्वरात्मा चेत् भावस्तस्य कः स्थापकः पर आश्रयाभिमतो न kshcidsaamaarthyaat| स्वयं न नश्वरात्मा चेत् तस्य कः स्थापकः परः स्वयमविनाशितयैव स्थितेर्व्वैयर्थ्यात्स्थापकस्य । (74) C. उपादानोपादेयभावनिरासः पुनश्चित्तशरीरयोरुपादानोपादेयतां निषेद्धु' माह ( 1 ) . बुद्धिव्यापारभेदेन निर्ह्रासातिशयावपि । प्रज्ञादेर्भवतो देहनिर्ह्रासातिशयौ विना ॥ 75 ॥ 37 बुद्धिव्यापारभेदेन न मनोज्ञानस्याभ्यासविशेषेण निर्ह्रासातिशयावु पचयापचयावपि प्रज्ञादेरादिशब्दान्मैत्री करुणावैराग्याऽदीनां भवतो देहस्य निर्ह्रासातिशय विना । तस्माद् बुद्धिरेवोपादानकारणं तद्विकारविकारित्वात् न देहो विपर्ययात् । (75) इदं दीपप्रभादीनामाश्रितानां न विद्यते । इदमाश्रयविकारं विनापि विकारित्वं दीपप्रभावी 'नामाश्रितानां न विद्यते तद्विकारविकारित्वात् । 1 इति नित्यमेव स्थितिः । अस्ति च नाश इति किमाश्रयस्वीकारेण । 4 सन्मित्रासन्मित्रसंयोगादिना । 5 'नाशः सहेतुको निर्हेतुको वा उभयथा स्थितिहेतुवैकल्यार्थं । " यत् प्रज्ञादीनां देहोत्कर्षापकर्षनिरपेक्षत्वं बुद्धधधीनत्वञ्च । 9 तन दीपप्रभावीनां तन देहमाश्रय इत्यभिप्रायः ॥ 2 नित्यभूताश्रितत्वात् चैतन्यस्यापि ।
Page #64
--------------------------------------------------------------------------
________________ ob pra0 vA0 वृत्तौ (1 परिच्छेदः) अथ देहादपि स्वस्थात्प्रज्ञादेरुत्कर्षो दृश्यत इति तद्विकारविकारित्वमस्त्येवेत्याह । स्यात् ततोऽपि विशेषोऽस्य न चित्तेऽनुपकारिणि ॥ 76 ॥ स्यात् ततो देहादपि विशेषोस्य प्रज्ञादे' र्न चित्तेऽनुपकारिणि । चित्तं हि स्वस्थ. देहोपकृतसौमनस्यमभ्यासविशेषवत् प्रज्ञादिकमुत्कर्षयति । न गुणेपि चित्ते देह एव । (76) 38 अमुमेव न्यायं रागादावाह । रागादिवृद्धिः पुष्ट्यादेः कदाचित् सुखदुःखजा । तयोश्च धातुसाम्यादेरन्तरर्थस्य सन्निधेः ॥ 77 ॥ यापि रागादिवृद्धिः पुष्ट द्यावेः सापि न सर्व्वदापि तु कदाचित् प्रकृत्या मन्दरागस्य प्रतिसंख्यानबलिनश्च पुष्टस्यापि रागावृद्धेः । यदापि भवति तदापि न केवलात्पुष्ट्याऽदेः किन्तु सुखदुःखजा । सुखाद्रागः दुःखाद् द्वेषः इति न चित्तनिरपेक्षो रागादिहेतुर्देहः । तयोश्च सुखदुःखयोर्द्धातुसाम्यादेरन्तरर्थस्यानुग्राहकस्यान्तः स्प्रष्टव्यविशेषस्यान्तरस्य स्पर्शज्ञानविषयीकृतस्य सन्निर्जन्म । सुखदुःखज्ञाने अपि विशिष्टविषयपूर्व्वज्ञानसापेक्षे एव न देहमात्रजन्ये इत्यर्थः । (77) एतेन सन्निपातादेः स्मृतिभ्रंशाद्यो गताः । विकारयति धीरेव न्तरर्थविशेषजा ॥ 78 ॥ एतेनान्तरोक्तन्यायेन सन्निपातादेरादिग्रहणाज्ज्वरादेः स्मृतिभ्रंशादयो गौता व्याख्याताः । धीरेव हि पूविकाऽन्तरर्थविशेषाद्धातुवैषम्याज्जाता तद्ग्राहिणीं चित्तसन्तति विकारयति स्मृतिप्रमोषाद्युपहतां करोति । ( 78) शार्दूलशोणितादीनां सन्तानातिशये क्वचित् । मोहादयः सम्भवन्ति श्रवणेक्षणतो यथा ॥ 79 ॥ न मुख्यः किन्तु परम्परया । उत्कर्षति । 'बुद्धघुत्कर्षादिनिरपेक्षः केवलो वेहो रागादिनिमित्तमित्याह । धातुसाम्याद् वैषम्याच्चान्तः स्प्रष्टव्यविशेषेण कायविज्ञानमनुगृह्यते विक्रि यते च तद्विकल्पं जनयति ततो रागद्वेषौ परम्परया कायात् । - वैषम्योपप्लुता
Page #65
--------------------------------------------------------------------------
________________ - 39 पुनर्जन्मपरिग्रहः ___यथा zArdU'lazoNitAdInAM यथाक्रमं श्रवणेक्षणतः सन्तानातिशये क्वचिद् भीरुतमे मोहावय आदिशब्दाद् भयरोमहर्षादयो विषयविकृतबुद्धिद्वारेणेव सम्भवन्ति । न हि मोहादीनां शार्दूलशोणितादय उपादानकारणानि किन्तु विषयाः सन्तः परम्परयोपकारकाः तथा रागस्मृतिभ्रंशादयोपि बोद्ध्व्याः|(79) तस्मात् स्वस्यैव संस्कारं नियमेनानुवर्तते । तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम् । / 80 ॥ तस्मात् स्वस्यैव संस्कारं निय्मेनानुव्र्त्ते। तत्रान्तरीयकं चित्तमेषितव्यमतश्चित्तमाश्रितं चित्तं चित्त्स्ण्स्कार्स्यैवानुव्र्त्नात्। देहसंस्कारन्तु व्यभिचरति प्रतिसंख्यानबलिनामित्युक्तं । (80) चेतःशरीरयोर्भेदपक्षणाश्रयाश्रयिभावो युक्त इति प्रतिपाद्य शक्तिपक्षेप्यभेवात्मके दोषमाह (1) यथा श्रुतादिसंस्कारः कृतश्चेतसि चेतसि । कालेन व्यज्यतेऽभेदात् स्याद् देहेपि ततो गुणः ॥ 81 ॥ यथा श्रुताबिसं स्कारः कृतश्चेतसि पुनर्यथा प्रबोधप्रत्ययं चेतसि कालेन क्रमभाविना व्यंज्यते तथा अभेदाच्चित्तशरीरयोः स्यात् बेहेपि ततः संस्कारप्रबोधकात् प्रत्ययात् गुणोऽभिव्यक्तः (1) ततश्च देहं पश्यता भूतादिसंस्कारोपि तदात्मभूतो दृश्यो दृश्येत । तस्माद् देहस्याश्रयत्वप्रतिषेधात् तद्विनाशे चित्तविनाशो नेति जन्मपरम्परासु युक्तः कृपाभ्यासः । (81) .. __(ग) पुनर्जन्मपरिग्रहः कथं पुनर्जन्मपरिग्रह इत्याह (1) अनन्यसत्वनेयस्य हीन्स्थान्प्रिग्र्ह्ः। आत्मस्नेहवतो दुःखसुखत्यागाप्तिवाव्छया ॥ 2 ॥ 1 देहश्चित्तमुपकरोति चित्तं प्रज्ञादीन् । चित्तेऽनुपकारिणि सति तु न विशेषः । व्याघ्र इहेति श्रुत्वा बिभेति॥ समानजातीयविकल्पविज्ञानस्य पूर्वकस्य । न च dRshyte। श्रुताविसंस्कारेण संस्क्रियमाणेपि मनोविज्ञाने mano na behsNskaarH|
Page #66
--------------------------------------------------------------------------
________________ pra0 वा वृत्तो (1 परिच्छेदः) अनन्य सत्वनेयस्य iishvrprtissedhaat| हीनस्थानप' रिग्रहो गर्भस्याश्रयत्वेन स्वीकारः आत्मस्नेहवतः सतृष्णस्य दुःखे सुखमिति विप्र्यास्ः। तस्य दुःखसुखयोयथाक्रम त्यागाप्तिवान्य्छ्या। सतृष्णो हि दुःखे सुखमिति विपर्यस्तः आत्मनि स्निग्धो जन्माक्षेपककर्मवशात् सुखहेतुं गर्भस्थानं मन्यमानः प्रिगृह्न्नाति|(82) ___I. अविद्या-तृष्णे बन्धकारणम् ततश्च (i) दुःखे विपर्यासमतिः तृष्णा चाबन्धकारणम् । जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥ 83 ॥ दुःखे विपर्यासमतिस्तृष्णा चाबन्धकारणं aashlessheturjnminH| तृष्णया आत्मस्नेहोप्याक्षिप्तो हेतुवद्वेदितव्यः । यस्य तून्मूलितात्मग्रहस्य ते विपर्यासस्तृष्णा च न स्तो न विद्यते न स जन्माधिगच्छति ॥ (83). __II. गत्यागत्योरदर्शनं इन्द्रियापाटवात् गत्यागती न दृष्टे चेदिन्द्रियाणामपाटवात् । भदृष्टिमन्दनेत्रस्य तनुधूमागतियथा ॥ 84 ॥ भाविजन्मन्यतीताच्च जन्मनो यथाक्रमं गत्यागती न दृष्टे चेत् । इन्द्रियाणामपाटवात्सा अदृष्टिरदर्शनं ते suukssmsyaantraabhvshriirsy| मन्दनेत्र स्य पुंसस्त मधूमस्यागतिरदर्शनं य्था। न ह्यदृश्यस्यादर्शनादभावः । (84) .. III. मूर्तस्याऽपि मूर्ते प्रवेशः . . 9a * ननु मूर्त न mUrtAntara'manupravizati प्रतिघातात् (1) मूर्तञ्चान्तराभवशरीरमित्यत आह (1) तनुत्वान्मूर्तमपि तु किञ्चित् कचिदशक्तिमत् । जलवत् सूतवद्धग्नि नादृष्टेनासदेव बा ॥ 8 ॥ "अपराधीनस्य मक्षिकाणामशुचिस्थानग्रहकामिनां स्त्रीकुणपशरीराविपरि दुःखे गर्भादिस्थानेभिरतिः सुखमेतविति । परिणतोऽभिरतिपुरःसरः प्रपातपातादिविलक्षणः । "किमित्याह uphtckssussH। virlH| kathaM garbha pravizati /
Page #67
--------------------------------------------------------------------------
________________ अवयविनिरासः . तनुत्वान्मूर्तमपि तु किञ्चित्क्वचिन्मूर्तेऽशक्तिमवप्रतिषातवत् अलबत् घटे सूतव हेम्नि। जलसूतौ हि मूर्तावपि घटहेम्नी भिन्दन्तो दृश्ये ते'(? अन्तराभवशरीरमशक्तिमत् न दृष्टमिति चेत् नादष्टेनासदेव वा भवति taadRshmntraabhvshriirN| (85) IV. नोपावानभूतं शरीरं बुद्धः , A. अवयविनिरासः... किञ्च (1) शरीरमुपादानं बुद्धर्भवदे कमवयविरूपं वा स्यात्। अनेकं परमाणुसञ्चयस्वभावं वा। तत्रावयविरूपं किमवयवा एव हस्तादय उत तेभ्योऽन्यत् (1)द्वयमपि प्र्तिस्सेधुमाः। पाण्यादिकम्पे सर्वस्य क्म्प्प्राप्तेविरोधिन्ः। .एकस्मिन् कर्मणोऽयोगात् स्यात् पृथक् सिद्धिरन्यथा ॥ 86 ॥ - पाण्याविकम्पे सर्वस्य कम्पप्राप्तेः । यदि पाण्यादयोऽवयवा एव अवयव्येकरूपः तदा पाण्यादेः कम्पे सति सर्वस्य पादादेरपि कम्पः प्राप्नोति। एकस्मिस्तस्मिन् कर्मणः कम्पस्य विरोधिनोऽक्म्प्स्यायोगात्। एकन्तु द्रव्यं तत्समवेतश्च कम्प इति सव्वं क्म्पेत्। अवयवानामेकावयविरूपत्वं हेतुः पराभ्युपगमसिद्धः । sarvasya kmpprsnggH| na ca kamposti iti साध्याभावेनकावयविरूपत्वाभावप्रसङ्गविपर्ययः । एवम्वक्ष्यमाणावपि प्रसङ्गतद्विपर्ययो वेदित्व्यो। अथावयवेभ्यों भिन्नोऽव्य्वी। अत एवैकस्मिन्नवयवे कम्पमाने नावयवान्तरस्य कम्पः तदापि स्यात् पृथसिद्धिरन्यथाऽवयवावयविनो दे पृथक्कम्पमानादवयवादकम्पमानस्यावयविनः --- समवेतस्य भेदेन तत्रैवावयवे सिद्धिः स्यात् व्स्त्रोऽद्क्व्त्। अत्राप्यवयवावयविनोर्भेदः पराभ्युपगमसिद्धो हेतुः । पृथसिद्धिः प्र्स्ज्य्ते। साध्याभावे साधनाभावो विप्र्य्य्ः। एवम्वक्ष्यमाणौ च प्र्स्न्ग्ग्विप्र्य्यौ|(86) एकस्य चावृतौ सर्वस्यावृतिः स्याद्नावृतौ। . दृश्येत रक्त चैकस्मिन् रागोऽरक्तस्य वाऽगतिः ॥ 8 ॥ 'प्रविशति । सूर्यरश्मयश्च स्फटिक भित्वेन्धनं vishntiitynekaantH| निर्व्य्व्ण्। एकञ्चेत् यथा एकदेशलग्नमुदकं वस्त्रकवेश एव दृश्यते त्द्व्त्। 'पृथग्भावः स्यादवयवावयविनोः अवयंवी भेदेन दृश्येत । * सर्वाकम्पार्थ पृथक् स्वीकृतिः पृभगवयव्यसिअउ अवयवावयविमेवस्य साध्न्स्याभाव्ः। ततः स्र्व्क्म्प्प्र्स्न्ग्ग्स्याप्रिहार्ः।
Page #68
--------------------------------------------------------------------------
________________ pra0 वा. वृत्ती (1 परिच्छेदः) अचाभेदपक्षे एकस्माक्यवस्मातौ सर्वस्यावृतिश्च स्मादिति prsnggH। भद्रपक्षमाश्रित्यानावृतौ चावमविनः स्वीक्रियमाणायामावृत एवावयवेनावृतोसौ' दृश्योति prsnggH। अथाभेवपक्षे रक्ते वैकस्मिन्नवयवे सर्वत्रावयवे रागो दृश्यतेति प्रसङ्ग भेदपक्षे तु रक्त एवावयवेऽरक्तस्य चावयविनो वाऽगतिः स्यादिति prsnggH। (87) sarvatra साध्याभावेन साधनाभावः प्र्स्न्ग्ग्विप्र्य्य्ः। तमाह (1) नास्त्येकसमुदायोऽस्मादनेकत्वेऽपि पूर्ववत् । मास्यकस्मिन् नास्त्येकोऽक्यवी समुदायोऽवयवानामस्मात्कम्पादिसाध्याभावात् । अवयवावयविनोरनेकत्वेपि पूर्व्व्त्। अभेदपक्ष इव साध्यामा वेन साधनाभावो विप्र्य्य्ः। . प्रविशेषादात्वाव न गतिलेल्न सिध्यति ॥ 8 ॥ अविशेषः * अब शरीरादी प्रत्यक्षदृष्टे पर्मिणि कम्पाकम्पादिविरुद्धधर्माध्याऽसात् । स्वतन्य तोरेकत्वप्रतिषः सापनीम इति । अवमविनोऽभावात् परमाणुपुंजरूपं प्रारीरादि ववपिपरस्सरसङ्गमावस्थातः पुजावस्थायामविवाद विशेषाभावात् मालाया। वर्षनानहसूक्ष्मसमापि शरीरादेर्न गतिश्चेत् । न सिध्यति (88) भाविका a. आवरणावभावनिरासः vishissttaanaamaindriytvmto'nnnuH| परस्परासङ्गतेभ्यः परमाणुभ्योऽदृष्टसहकारिभ्यो dRshyaanaamevaanyonysNhtaanaamutptteH| तेषां विशिष्टाचामलियत्वमिन्द्रियग्राह्यत्वं मत ऐन्द्रियत्वाइनणुरिष्टः (1) इन्द्रियागोचरेष्वणुत्वं प्रसिद्धं तदेव तु हेतुकृतं । पुजीभूतास्तु दृश्यमाना चाणव 'भावृताव्य्वार्व्य्विभेव्प्क्स्सेपि। अवयविदर्शनप्रसङ्गस्य साध्यस्याभावेनाअसा भेदस्यु साधनस्याभावो विपर्ययः । ततश्चाभेवपक्ष इव सर्वावरणादि स्यात् । - 'सुत्रोद्योतकराव्य बाहरीदि सिद्धान्त्। अस्माकं सते क्षणिकत्वात् । * सेतीन्द्रिया अणवो न त एव पश्चात् किन्तु तानाभित्यान्य एव विशिष्टा उत्त्च्न्ते। .
Page #69
--------------------------------------------------------------------------
________________ . . अवयविबिरातः .... उध्यन्ते किन्तु shriiraadivypdeshyaaH| यथा तन्तकः पटावस्था न तन्तवः उच्यन्तेऽपि तु पट इत्यसिद्धौ हेतू'| एतेनावरणादीनामभावश्च निराकृतः । / 89 ॥ एतेन परमाणूनां पूर्वावस्थातो विशिष्टत्वकथनेनावर णावारादीनाममा पररसंहतावस्थायामिव यःप्रतिपादितः स च निराकृतो बोद्ध्व्य्ः। केचित् परमाणकः संहता जाता आवरणधारणादिक्षमा भवन्ति नान्ये। (89) कथं वा सूतहमादिमिश्रं तप्तोपलादि वा। दृश्यं ; पृथगशक्तानामक्षादीनां गतिः कथम् ॥ 9 ॥ कथम्बा सूतहेमादिमिश्र पिष्टिकावस्थायां तेजःपरमाणुसञ्चयरूपं तप्तोपलादि वा मिश्रं कथं दृश्यं विजातीयानां द्रव्यानारम्भात् न तदक्यवि द्रव्यं । परमाणवश्च त्वन्मते न दृश्या इति न तेषां दर्शनं स्यात्। यदि च परमाणकः पृथगवस्थायां' ज्ञानजननेऽशक्ता इति पुजावस्था अपि त्था। तदा पृथगशक्तानाममादीनां ज्ञानजनने संहतो गतिर्ज्ञानं कथं । (90) संयोगाचेत् समानोऽत्र प्रसङ्गो हेम्सूत्योः। दृश्यः संयोग इति चेत् कुतोऽदृश्याश्रये ग्तिः॥9॥ तस्मादनकान्तिकमपि हेतुद्वयं नेन्द्रियादेनिजन्म किन्तु संयोगात्तदीयादिति चेत्। समानोऽत्र prsnggH। यथा पृथगिन्द्रियादयः संयोगन्न ज्ञ्य्न्ति। तथामिलिता अपि न जनयेयुः । हेमसूतयोदश्यः संयोगो दृश्यत इति चेत् कुतोऽवृश्याभये ग्तिः। हेमसूतपरमाणवो हि संयोगस्याश्रया स्तेषामदृश्यत्वे कथन्तदाधितस्य संयोगस्य दर्शनं (1) न हि कश्चित् पिशाचयोः संयोगमुपलभते (1) किञ्च (1)-- नानाद्रव्यारब्धपानकादिरपि संयोगो गुण एषितव्यः तस्मिन् मृष्टं पानकं स्वरूपं पानकमिति निर्गुणत्वाद् गुणानां विरुद्धः ॥ (91) रसरूपादियोगश्च संयोग उप्चार्त्ः। इष्टश्चेद् बुद्धिभेदोऽस्तु पंक्तिईर्घति वा कथम् ॥ 12 ॥ 'अविशेषावणुत्वाच्चेति प्रोक्तौ। अव्य्वित्वायोगात्। यथा योकं द्रव्यं नेष्यते तदा यथा तेषां पूर्वावस्थायां परमाणुरूपं नावपोति न दधाति तथा पश्चादप्यविशेषानावणुयान्न बध्याच्चेति निराकृत्। तैजसाः परमाणवः काष्ठोपलादिपरमानुभिः परस्परसंभेदेनाविशन्तीति प्र्ः। . च्ल्रूपालोक्म्न्सिकारान्नां। 'आत्मा मनसा युज्यते मनः इनियेन इनियमन ततो सानोत्प्त्तिः|...
Page #70
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (1 परच्छेइदः) नानागुणिद्रव्येषु संयोगो रसरूपादयश्च समवेता इत्येकार्थसमवायात्तद्धर्मस्य पानकादिषूप' चारतो रसरूपादियोग इष्टश्चेत् । तर्हि क्षीरादौ पानकादौ च मुख्य मुख्यत्वेन स्पष्टास्पष्टतया मृष्टादिबुद्धेर्भेदः स्यात् । न हि माणवकेऽग्निबुद्धिरुपचारादग्नाविव भवति । पंक्तिर्वीर्घेति वा कथं पंक्तिषु समवेता पक्तिः संख्या गुणो वा स्यात् ( 1 ) न च तत्र दैर्घ्यमस्ति निर्गुणत्वाद् गुणानां (1) नापि कवितषु दैर्घ्यमस्ति येनैकार्थसमवायादुपचारः स्यात् ( / 92) b. संख्यादिनिरासः 44 एतच्चाभ्युपगम्योक्तं न तु संख्यादयः सन्ति तदाह (1) संख्यासंयोगकर्मादैरपि तद्वत् स्वरूपतः । अभिलापाच्च भेदेन रूपं बुद्धौ न भासते ॥ 93 ॥ संख्यासंयोगकम्मवि (: 1) आदिशब्दाद्विभागपरत्वापरत्वसामान्यादेरपि तद्वत्स्वरूपतो द्रव्यस्वभावाद् भेवेनाभिलापाच्च । संख्यासंयोग इत्यादिकात् । बुद्धौ * द्रव्यग्राहिण्यां रूपं न भासतेऽभासमानञ्च दृश्याभिमतं दृश्यानुपलब्धया बाषितं । (93) * यदि संख्यादयो न सन्ति कथमेको घटः संयुक्तो महान् पततीत्यादि व्यपदिश्यतेदाभावे पर्यायता प्राप्नोतीत्यत आह । शब्दशाने विकल्पेन वस्तुभेदानुसारिणा । गुणादिष्विव कल्प्यार्थे नष्टाजातेषु वा यथा ॥94॥ शब्दज्ञाने एको घट इत्यादिके कल्प्यार्थे कल्पितार्थे विकल्पेन (1) कीदृशेन वस्तुभेदानुसारिणा वस्तुनो भेदो विजातीयाद् व्यावृत्तिस्ताम्विषयत्वेनानुसरता गुणादि " द्रव्यधर्मे गुणे । * आदिना क्षीरोदकादि । * यदि यत्र परमाणुषु रसादयः समवेतास्तत्र संयोगोपीति संयोगो रसोपचारतहि भारादिवत्पानके रसबुद्धिर्माभूवस्ति च । 1 ' यचेकार्थसमवायात्तद्धर्मोपचारतो उपदेशः पंक्तिः संयोगत्वाद् गुणः । न तत्र वैध्यं गुणोति नापि पक्षिषु कथमुपचारतोपि निर्देशः । न हि प्रत्येकं पक्तिषु वैष्यमस्ति तथाभूतं । येनेकार्थसमवधि उपचारबीजं स्यात् । * यथवयविनं विनाऽदर्शनं तदा कथं सूतहेममिश्रं दृश्यते । न हि तद्द्द्रव्यारम्भकं विजातीयानारम्भात् अन्यथा सर्वं सर्व्वेरारभ्येतेति सिद्धान्तः ।
Page #71
--------------------------------------------------------------------------
________________ 45 food यथा पक्त्यादौ एकां महती गच्छतीत्यादिशब्दज्ञाने । न हि तत्र संख्यादयः सन्ति निर्गुणत्वाद् गुणानां । नष्टाजातेषु वा यथा । एको द्वौ बहवो नष्टा भवि - ष्यन्ति वेति शब्दज्ञानवत् । नष्टमजातञ्च स्वयमेव नास्ति किं पुनस्तत्र संख्यादयो भविष्यन्ति । (94) संख्यादिनिरासः मतो यद्युपचारोऽत्र स इष्टो यन्निबन्धनः । स एव सर्वभावेषु हेतुः किं नेष्यते तयोः ॥ 95 ॥ मतो यद्युपचारो गुणादिषु संख्यादिव्यपदेशस्य स उपचार इष्टो यद्मिबन्धनो' गुणादिषु संख्याद्युपचारस्य हेतुर्यः स एव सर्व्वभावेषु हेतुः किलेष्यते तयोः शब्दज्ञानयोः येन संख्यादयः कल्प्यन्ते प्रमाणबाधिताः ॥ ( 95 ) उपचारो न सर्वत्र यदि भिन्नविशेषणम् । मुख्यमित्येव च कुतोऽभिन्ने भिन्नार्थतेति चेत् ॥ 96 ॥ उपचारो न सर्व्वत्र यदि मुख्ये सत्युपचारो भवति न तु सर्व्वत्रैवा "सौ । भिन्नविशेषणं मुख्यं यत्र भिन्नं विशेषणमस्ति तन्मुख्यं अन्यत्रोपचारः । भिन्नविशे षणं 10a मुख्यमित्येतदेव कुतो निश्चितं अभिने भिन्नार्थतेति चेत् । (96) यदि संख्यादि भिन्नं नास्ति तदा घट एकः संयुक्तो महान् गच्छतीति शब्दानां पर्यायता स्यात् । न चास्ति ॥ अनर्थान्तरहेतुत्वेप्यपर्यायः सितादिषु । संख्यादियोगिनः शब्दास्तत्राप्यर्थान्तरं यदि ॥ 97 ॥ नर्थान्तहेतुत्वेप्यपर्यायः सितादिगुणेषु संख्या 'दियोगिनः शब्दा दृश्यन्ते । अत्राप्यर्थान्तरं यदि । सितादौ संख्यादि तिष्ठति । ततस्तच्छब्दानामपर्यायतापत्तिः । (97) लोकव्यवहारनिबन्धनः । उ पृष्टः सिद्धान्तिनंकं मुख्यमिति आह । 3 तादृशं ते मुख्यलक्षणं । अविशिष्टं स्वतो द्रव्यं विशिष्यते संख्यादिना तत् विशेषणं तस्य भिन्नं । " तस्मान्नार्थविषयाः सिद्धा । अत्र बौद्ध आहानेकान्ततां । * गुणेन गुणान्तरमित्यर्थान्तराभावात् यथैकं शुक्लं संयुक्तं विभक्तमित्यादि । * अर्थान्तरनिमित्तं ।
Page #72
--------------------------------------------------------------------------
________________ pra0 वा वृत्तौ (1 परिच्छेदः) गुणद्रव्याविशेषः स्याद् भिन्नो व्यावृत्तिभेद्त्ः। स्वादनान्तरार्थत्वेप्यकर्माद्रव्यशब्दवत् ॥ 98 ॥ एवञ्च सति गुणानां द्रव्याणाञ्चाविशेषः स्यात् संकीर्णलक्षणत्वात् । क्रियावत् गुणवत्समवायिकारणं द्रव्यमिति लक्षण' स्य द्वयोरपि भावात् । कथं पुनरभिन्नार्थत्वेप्यपर्यायत्व 'मित्याः। विजातीयेभ्योऽनेकासंयुक्तादिभ्यो व्यावृत्तेर्भेदात् भिन्नः प्रत्ययश्चैको घट: संयुक्तो घट इत्यादि। अकर्म द्रव्यमद्रव्यं कर्मेति' शब्दाविव भिन्नो व्य्तिरिक्तार्थाभावेपि। न हि त्वन्मतेप्यकर्मद्रव्यशब्दयोरों द्रव्य कर्मभ्यां भिन्नो वस्तुभूतोस्ति ॥ (98). ___B. संख्याधभावेऽप्येकत्वसंयोगयोर्व्यपदेशः । यदिन सन्ति संख्यादयः कथं घटस्य कत्वं संयोगो वा इत्यादि व्यपदेश इत्याः। व्यतिरेकीव यच्चापि सूच्यते भाव्वाचिभिः। संख्यादितद्वतः शब्दैस्तद्धर्मान्तरभेदकम् ॥ 99 ॥ व्यतिरेकीव भेदवदिव यच्चापि संख्यादि तद्वतो द्रव्याद् भाववाचिभिः द्रव्याभिधायिभिः शब्दः सूच्यते घ्त्त्स्यैक्त्व्मित्यादि। तत्सूच्यमानमेकत्वादिधर्मान्तरस्य शुक्लत्वादेः भेद्क्ण्। यद्यपि घटानकत्वादयो भिन्ना वस्तुतस्तथाप्येकत्वशुक्लत्वादयो घटात्परस्परं चानुवृत्त्यननुवृत्तिभ्यां क्ल्पित्ण्भेदाः। (99) . shrutistnmaatrjijnyaasornokssiptaakhilopraa| मिन्नं धर्ममिवाचष्टे योगोऽगुल्या इति क्वचित् ॥ 100 ॥ . - तेषु यदैको धर्मः pratipi'tsitaH तदा भेदेन निर्दिष्टः स धर्मान्तरप्रतिक्षेपको भवति घटस्यैकत्वमित्यादि तदा तन्मात्रस्यैकधर्ममात्रप्रतिपित्सोः प्रतिपाद्यस्यानरोधेन च तथा संकेतवशात् प्रयुक्ता श्रुतिरनाक्षिप्तोऽविषयीकृतोऽपरोखिलो घमों (व्यवच्छेदकं । ) यथासम्भवी यया सा तादृशी धर्मिणो धर्मान्तरेभ्यश्च भिन्नं निष्कृष्टमिव धर्ममाचष्टे यथाऽङगुल्या योग इति। (100) युक्ताङ्गुलीति सर्वेषां आक्षेपाद् ध्र्मिवाचिनी। ख्यातैकार्थाभिधानेऽपि तथा विहितसंस्थितिः ॥ 10 ॥ 'गुणद्रव्ययोः गुणकर्मणोश्च स्म्वायात्। बौद्ध्स्यापि। अकर्मकस्वादौ परेण व्यतिरेको नेष्टोऽभिमतादतो व्यावृत्तिमुखेनैव ते स्थाप्याः - अक्र्म्त्व्म्द्र्व्य्त्व्न्य्चास्येति। अत्र व्यावृत्तिरेव shrnnN। व्य्तिरेक्स्स्स्स्त्थी। 'प्रतिपत्तुमिच्छुः ।
Page #73
--------------------------------------------------------------------------
________________ ... समुदायवाचिनी श्रुतिः a. धर्मवाचिन्येव श्रुतिमिवाचिनी यदा तु स एव धर्मो धर्मान्तरसम्बन्धयोगो जिशासितस्तदा तथा संकेताद् युक्ताङ्गुलीति श्रुतिः सर्वेषां धर्मान्तराणा माशेपावनियाचिनी माता । एकस्य विजातीयव्यावृत्तिलक्षणस्यार्थस्याभिधानेप्ययम्विभागो युक्त्ः। यस्मात्तेन प्रकारेण विहितसंस्थितिः कृतव्यवस्था सा श्रुतिः संकेतेन । (101) b. समुदायवाचिनी श्रुतिः । तदेवं धर्मवाचिन्यपि श्रुतिद्धर्मान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां धर्मवाचिनी धर्मिवाचिनी वेति निर्दिस्स्त्त्ण्। इदानीं समुदायवाचिनी drshyti। रूपादिशक्तिभेदानामनाक्षेपेण वर्तते । . तत्समानफलाऽहेतुव्यवच्छेदे घटश्रुतिः ॥ 102 / / घटव्य 'पदेशभाजां रूपादीनामवान्तररंजना दिशक्तिभेदानामनायोपेण तेषां रूपादीनां यत्समानं फलमुदकाहरणादि तस्याहेतोरश्वादेर्व्यवच्छेदे प्रतिपाचे बट'. श्रुतिवर्तते उदकाहरणाद्यहेतुव्यावृत्ति समुदायवाची घदशब्द आहेत्य्र्थ्ः। (102) अतो.न रूप घट इस्पेकाधिकरणा shrutiH। भेदोयमीहशो जातिसमुदायाभिधायिनोः ॥ 10 ॥ अतः समुदायाऽभिधायित्वात् न रूपं घट इत्येकाधिकरणा श्रुतिः । रूपन्यो हि धर्मवाची घटशब्दस्तु समुदायाभिधायी क्थ्म्न्योरेकार्थ्ता। मेवोऽयमी dR'zo जातिसमुदायाभिधायिनोर्घटत्वघटशब्दयोश्च ज्ञ्येय्ः। (103) ___ समुदायाभिधायी चाप्रतिक्षिप्त धर्मान्तर एव भवतीति सौवर्णो घट इत्यादि सामानाधिकरण्यं । स च द्विविधोऽनेकवृत्तिरन्यथा' c। तथा घटादि-- शब्दो' विन्ध्या द्रि shbdshc। यदि रूपादयःकेवला नास्त्यवयवी तदा कथं घटस्य * अन्ग्गुलीग्ताना। रूप्र्सा। . रक्तं चितं स्याद्विशिष्टरूपादौ च विज्ञ्यानादि। रूपरसाखे नैका द्रव्ये एककार्यकारणशक्तिस्थापनाय । 'स्वविकल्पोपरचितं न मुख्यं गौर्वाहीकवदुपचारश्च, न गुणेषु स्ण्ख्यादिवृत्तिः। न होकं रूपं एको घट इति प्रत्यये लोकस्यावसायभेवः । 'jaatishbdtvaat| स्मुदाय्भेदापेक्स्स्याऽन्यानाक्स्सेपाय्। 'स्मुदायाभिधायी। * अनेक्घ्त्त्वृक्स्सादौ। 10 एकगिरौ स्व्स्मुदायापेक्स्स्ः।
Page #74
--------------------------------------------------------------------------
________________ वे "pra0 वा. वृत्तौ (1 परिच्छेदः) रूपादय इति सम्बन्ध (1) इत्या' ह (1) रूपादयो घटस्येति तत्सामान्योपसर्जनाः । तच्छक्तिभेदाः ख्याप्यन्ते वाच्योऽन्योपि दिशाऽनया ॥ 104 ॥ पादयो घटस्य इति सम्बन्धवाचिन्या श्रुत्या तत्सामा न्योपसर्जना घटत्वटोब् सामान्यविशेषितास्तेषां रूपादीनां शक्तिभेदा रञ्जनादयः ख्याप्यन्ते घटव्यपदेश विषयसमुदायान्तर्गतं रञ्जनक्षमरूपं निष्कृष्योच्यत इत्य्र्थ्ः। अन्योपि चन्दनस्य गन्ध इत्यादिव्यपदेशोऽनया दिशा वाच्य्ः। विस्तरस्तृतीयपरिच्छेद एवास्य्। तदेवमवयव्यादीनां प्रतिषेधात् पानकादिरिव परमाणुपुञ्जरूप एव देहः प्रत्यक्षेणेक्ष्यत इति स्थितं । (104) (घ) विज्ञानं कारणम् I. परमाणूनां समुदितानां न बुद्धिहेतुत्वम् । न चास्य बुद्धिहेतुत्वं युक्त मिति प्रकृतमनुबन्ध परमाणूनां समुदितानां प्रत्येक बुखिहेतुत्वाभावं व्क्तुमाः। .. हेतुत्वे च समस्तानामेकाङ्गविकलेपि न । प्रत्येकमपि सामर्थे युगपद् बहुसम्भवः ॥ 10 ॥ -यदि समस्तानां देहपरमाणूनां हेतुत्वं तदाऽवयवच्छेदादिना एकाङ्गविकलेपि देहे न स्यात् बुद्धिः (1) न चैतदस्ति । अथ प्रत्येकं ते समर्थास्तदा प्रत्येकमपि सामन्ये स्वीक्रियमाणे युगपद् भुस्म्भ्व्ः। परमाणुसंख्यानि ज्ञानानि युगपज्जायरेन् सर्वेषां प्रत्येकं सामर्थ्यात् । (105) . ------- II. प्राणापानयोरनियामकता . अथ प्राणापानाभ्यां नियामकाभ्यामेकमेव ज्ञानमभिव्यज्यते' ततो न पदनेका व्यक्तिरित्यत आह (1) नानेकत्वस्य तुल्यत्वात् प्राणापानौ नियामको । एकत्वेऽपि भुव्य्क्तिस्त्द्ध्तोनित्य्स्न्निधेः॥106॥ त्न्। परमाणुसञ्च्यात्मकत्वेन देहवत् प्राणापानयोरप्यनेकत्वस्य तुल्यत्वात् । तेषां प्रत्येकमभिव्यञ्जकत्वे युगपदनेकाभिव्यक्तिप्रसङ्गादेकज्ञानाभिव्यक्ती 'विषा रूपादीनां शक्तिः सामान्या यथा घ्त्तादेरुद्काह्र्न्नावि। प्रतिनियता विज्ञ्यानाविज्ञिका। सामान्याविचिन्तायां (3.55) / कर्णादि ।
Page #75
--------------------------------------------------------------------------
________________ विज्ञानं कारणम् प्राणापानौ नियामकौ न युक्तौ। एकत्वेपि प्राणस्याऽपानस्य च बहूनां नानाकालभाविनां ज्ञानानां युगपदभिव्यक्तिः स्यात्। तस्याभिव्य क्तेहेतोः प्राणा देनित्यं स्न्निध्ः|(106) नानेकतरिति चेन्नाविशेषात् क्रमादपि । -- नैकप्राणेप्यनेकार्थग्रहणान्नियमस्ततः ॥ 10 ॥ युगपन्नानेकस्या भिव्यक्तिहेतुः प्राणादिरिति चेत्' (1)न स्याद्धेतुरविशेषात् । / क्र्माद्पि॥ किञ्चै कस्मिन्नपि प्राणेऽनेकेषामर्थानां ग्रहणादनेकाभिर्बुद्धि भिरेकः प्राणः एका बुद्धिमभिव्यनक्तीति नायन्तत एक्प्रान्नानिय्म्ः। (107) एकयाऽनेकविज्ञाने बुद्धयाऽस्तु सकृदेव तत् । अविरोधात् ; क्रमेणापि मा भूत् तदविशेषतः ॥ 108 ॥ - एक या buddhaghA'nekavi'jJAne च स्वीक्रियमाणेऽस्तु सकृदेव तत् यावद् ग्रहीतव्यग्रहणमविरोधात् योकस्या अनेकग्रहणं विरुध्यते कतिचित्पदार्थग्रहणमप्येकदा न स्यात् । न विरुध्यते चेत् यावद्ग्रहीतव्यं गृह्णीया' देग्त् । अन्यथा क्रमेणापि मा भूव्नेक्ग्र्ह्न्न्ण्। तदविशेषतो buddhevishessaabhaavaat| (108) 'बहवः क्षणिकाः प्राणा अस्व्जातीय्कालिकाः। तादृशामेव चित्तानां कल्प्यन्ते यदि कारणम् ॥ 109 ॥ बहवः क्षणिकाः प्राणा अस्वजातीयकालिका ashbhaavinH। तादृ'| शामेकक्षणिकानां वहूनामसहभाविनां चित्तानां कल्प्यन्ते यदि कारणं । (3109) ' अथ माभूदेव दोष इति प्राणादिरेकं द्र्व्य्मिस्स्य्ते॥ * नित्यत्वावस्य । यत् सन्निहिताविकलकारणं तद् भवत्येवेति न्यायादाह । देहस्य च । प्राणापानदेहस्य य आत्मा विज्ञानहेतुः पश्चात्स पूर्वमपीति । 5. अनेकत्वेपि प्राणापानयोहस्य च एकत्रव ज्ञाने सामर्थ्य न बहुषु चेत् क्र्मेन्नानेक्ज्ञ्यान्हेतुत्व्म्नेनाभ्युपेय्मेव्। 'यद्यप्युक्तमेकः प्राणादिरेका घियं व्यनक्तीति त्न्त्र्। * अनेकक्षणभावित्वादेकप्राणस्य एकप्राणकालेऽनेका बुद्धिःप्रवर्तते निवर्तते च । 'आसर्गप्रलयादेरेकैव बुद्धिरिति सिद्धान्तात्। * अथ क्रमवत्येकैव तदा बुद्धिरिष्यते त्दा। 10 वीर्घश्च सितादौ यावन्तस्ते त्त्रैव्। 11 नकः प्राणोऽनेकविज्ञानहेतुः किन्तु। 12यदकः प्राणो न त्दाऽप्र्ः। 15 क्र्मिन्नां।
Page #76
--------------------------------------------------------------------------
________________ pra0 वा. वृत (1 परिच्छेदः) क्रमवन्तः कथं ते स्युः क्रमवद्धतुना विना। . पूर्वस्वजातिहेतुत्वे न स्यादायस्य सम्भवः ॥ 110 ॥ ___ तदा क्रमवन्तः कथन्ते प्राणाः स्युः क्रमवद्धतुना विना। शरीरं तेषां हेतु: तच्चाक्रमं । न चाक्रमात्क्रमिकार्य युक्तं पूर्वस्वजातिहेतुत्वे न स्यादाबस्य प्राणस्य स्म्भ्व्ः। (110) ____III. परलोकानागतस्य प्राणे निर्हेतुकता न हि परलोकागतः प्राणोस्ति य आद्यस्य शरीरसम्बन्धिनो हेतुः स्यात् । एत्देवाः। तद्धतुस्तादृशो नास्ति सति वाऽकनेता ध्रुवम् । प्राणानां भिन्नदेशत्वात् सज्जन्म धियामतः ॥ 11 ॥ तद्धेतुस्तादृशो नास्ति । सति च तद्धतावनेकता ध्रुवं प्राणानां भिन्नदेशत्वात् । देशभेदात् प्राणाः प्रतिदेश मिन्ना अतोऽनेकत्वात् प्राणानां प्रत्येकं समर्थानां तेभ्यो व्यञ्जकोऽनेकत्वादतो पिया जन्म सकृत् स्यादिति prsnggH। (111) ydykkaaliko'neko'pyekcaitnykaarnnm| . ____एकस्यापि न वैकल्ये स्यान्मन्दश्वसितादिषु ॥ 112 ॥ योककालिकोऽनकः प्राण एकचैतन्यकारणमिष्यते तदैकस्यापि प्राणस्य मन्दश्वसिताविषु वैकल्ये सति न स्याच्चैतन्यं कार्न्नानाम्स्म्ग्र्त्वात्। (112) अथ हेतुर्यथाभावं ज्ञानेऽपि स्याद् vishisstttaa। न हि तत् तस्य कार्य यद् यस्य भेदाग्न भिद्यते ॥ 113 ॥ अथ हेतुर्यथाभावं यथासम्भवं प्राणानां हेतुत्वं स्यात्। तदा ज्ञानेपि स्यात् विशिष्टता (1) प्राणानामुपचयापचयाभ्यां ज्ञानमपि तादृशं स्यात्। न हि तत्तस्य कार्य युक्तं यद्यस्य भेदान्न भिद्य्ते। (113) _IV. शक्तिनियमाद् न पियां सकृज्जन्म त्वन्मतेपि धियां सकृज्जन्म कस्मान भ्व्तीत्याः। 'अर्थतद्दोषतया देहं त्यक्त्वा पूर्वप्राणहेतुकाः प्राणा इस्स्त्तास्त्दा। तवा ज्ञानेपि प्त्तुत्वादि। म्भ्युप्ग्म्याः। "बहुत्वं यूस्स्व्न्म्न्य्ते। . 'युग्प्भुस्म्भ्व्निरासाथ्। प्रा न्व्र्य्कारि।
Page #77
--------------------------------------------------------------------------
________________ विशानं शक्तिनियमादेकमेकस्य कारणम् । विज्ञानं shktiniymaadekvijnyaanme'| शक्तः स्वकारणकृताया नियमादिकस्य विज्ञानस्य कारणमिति न सकृद् धियां ज्ञ्म्। कुत eta'diti चेदाः। . अन्यार्थासक्तिविगुणे ज्ञाने नार्थान्तरामाहात् ॥ 114 ॥ अन्यस्मिन्नर्थे आसक्त्या पुनः पुनः प्रवृत्यात्मिकया विपुणे विषयान्तरसञ्चारि- ईर ज्ञानोत्पादविरोधिनि शाने पूर्वके सति विषयान्तरस्याग्रहणात् । अविगुणे तु ग्र्ह्न्नात्। तस्मात् ज्ञानकायं ज्ञानं । तदन्वयव्यतिरेकानुविधानात् । (114) . (U) कर्मसिद्धिः ' ... -------- I. सहस्थितिकारणं कर्म - शरीरात सकृदुत्पन्ना धीः स्वजात्या niymyte। paratazcet samarthasya dehasya विरतिः कुतः ॥ 115 ॥ अथ शरीरा सकृत्प्रथममुत्पन्ना धीः स्वजात्या नियम्यते परत एकस्या बुद्धेरेका बुद्धिर्भवतीति न स्कृज्ज्ञ्म्प्र्स्न्ग्ग्ः। ननु बुद्धिजमने प्रथमं समर्थस्य देहस्य पश्चाद्विरति स्तज्जननात् कुत्ः। येन बुद्धिर्मियामिका स्यात् प्र्त्ः। (115) अनाश्रयानिवृत्त स्याच्छरीरे चेतसः स्थितिः। केवलस्येति चेच्चित्त्स्न्तान्स्थितिकार्न्न्म्॥116॥ ननु यदि बुद्धेर्न देह आश्रयस्तदाऽनाश्रयादाश्रयाभावात् निवृत्ते शरीरे केवलस्य चेतसः स्थितिःस्यादिति चेत् । स्यादेतत् शरीरेण सह चित्तसन्तानस्य स्थितिकारणं दृष्टं सहायं यत्कर्म (116 / ) . II. आमुत्रिकदेहहेतुः पञ्चायतनमैहिकम् तद्धेतुवृत्तिलाभाय नाङ्गतां यदि गच्छति । a. तद्यदि तस्य पारलौकिकस्य देहस्य हेतुरैहिकमन्त्यं पञ्चायतनं तस्य वृत्तिः 1 स्जातीय्ण्। 'न युगपत्समानजातीयानि विज्ञानावि विजातीवालि दुस्युः। कालुष्यप्रसादादिमत्त्वपूर्वपूर्व विज्ञानेबूतरायषि तथा स्युः। . 4 गर्भादौ कायपरमाणवो जनयन्त्येकं चैत्न्य्। 'आरूप्य्भाव्। 'पञ्चायतनं 'इनिआयक ..... ..
Page #78
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (1 परिच्छेदः) पार्लौकिक्देह्ज्ञ्नाद्याभिमुख्य्ण्। तस्य लाभाय - प्राप्तयेऽङ्गतां सहकारितां न गच्छति तदा केवलं चित्तं तिस्स्त्थ्ति। यथा विरूपे धातौ। कः पुनरामुत्रिकदेहहेतुः यस्य चित्तं shkaariityaah। हेतुर्वेहान्तरोत्पत्तौ पञ्चायतनमैहिकम् ॥ 117 ॥ हेतुर्वेहान्तरोत्पत्तौ पञ्चायतनं प्न्य्चेन्द्रियान्नि। ऐहिकमिदं जन्मभवं ( / 117) . तदङ्गभावहेतुत्वनिषेधेऽनुपलम्भनम् । अनिश्चयकरं प्रोक्तं इन्द्रियाद्यपि शेषवत ॥ 118 ॥ यच्च तयोः कर्म ऐहिकपञ्चायतनयोर्यथाक्रममङ्गभावहेतुत्वयोः सहकारितोपादानत्वयोनिषेधे कर्त्तव्येऽनुपलम्भनं परैरुच्यते तदनिश्चयकरमनैकान्तिकमदृश्यविषयत्वात् प्रोक्तं इन्द्रियाद्यपि shessvt। यदपीन्द्रियादि शरीरान्तरसम्बन्धीनियादि-प्रतिसन्धातृ न भवतीन्द्रियत्वादेरिति तदपि शे षवदनैकान्तिकं बोद्धव्यं । बादिशब्दात्प्राणापानत्वादि ज्ञानत्वादि c। (118) b. विरुद्धत्वमपि दर्शयति । दृष्टा च शक्तिः पूर्वेषामिन्द्रियाणां स्वजातिषु । विकारदर्शनात् सिद्धं अपरापरजन्म च ॥ 119 ॥ दृष्टा च शक्तिः पूर्वेषामिन्द्रियाणां स्वजातिषु कर्तव्येषु मध्यावस्थायां तत इन्द्रियादित्वात्। स्वजातिप्रतिसन्धातृत्वमेवैषां युक्तं । मध्यावस्थायांञ्च पूर्वावस्थातः पाट वादिविकारदर्शनात् सिद्धं प्रतिक्षणमपरापरजन्म चेन्द्रिया दीनामिति नादृष्टान्तो हेतुः। (119) c. ननु शरीरादेवेन्द्रियादीनां ज्ञ्मेत्याः। शरीराद् यदि तज्जन्म प्रसङ्गः पूर्ववद् भवेत् । चित्ताच्चेत् तत एवास्तु जन्म देहान्तरस्य च ॥ 120 ॥ 'न dRssttmettshkaaritvaadiiti| मध्यावस्थेन्द्रियवत् । अव्याप्तेः । ?' अन्त्यं shriirN। - यथा चैत्रेन्द्रियं मैत्रेन्द्रियस्यातिपरस्य विजातीयासंन्धानं दृस्स्त्तान्त्ः। स्वस्य तु सजातीयं सन्धायकं पूर्वेन्द्रियेण प्र्स्न्धान्दृस्स्त्त्ः। ?" अन्त्यचित्तं न देहसहकारि देहान्तरोत्पादने चित्तत्वात् पूर्वचित्तवता "सानासहकारित्वे पूतीभावः स्यात् । / 'प्र्स्माविल्त्यादिना।
Page #79
--------------------------------------------------------------------------
________________ करुणाभ्यासः 53. शरीराबदि तेषामिन्द्रियादीनां जन्म तदा पूर्ववद्धे तुत्वे च समस्तानामित्यादिनोक्तः प्रसङ्गो भ्वेत्। चित्ताच्चेदिन्द्रियचित्तादीनां जन्म शरीराज्जन्मनि दोषदर्शनादिष्यते तदान्त्यावस्थायामप्यविकलत्वाच्चित्तस्य तत एवास्तु जन्म देहान्तरस्य प्न्य्चाय्त्न्रूप्स्यानाग्त्स्य्। (120) तस्मान्न हेतुवैकल्यात् सर्वेषामन्त्यचेतसाम् । असन्धिरीदृशं तेन शेषवत् साधनं मतम् ॥ 12 ॥ d. यतश्चित्तमेव चित्तस्य हेतुः । तृष्णाकर्मसहायञ्च पञ्चायतनस्य । तस्मान हेतुवैक्ल्यात्। सर्वेषामन्त्यचेतसामसन्धिः चित्तस्य पञ्चायतनस्य च हेत्ववैकल्यात् कार्योत्पादस्यावश्यम्भावित्वात् (1) तेनेदेशमन्त्यचित्तत्वादि शेषवंदनैकान्तिकं साधनं मतं ॥ (121) ख. युक्तः करुणाभ्यासः (क) चित्तमात्रप्रतिबद्धत्वात् तदेवं चित्तमात्रप्रतिबद्धत्वाच्चित्तजन्मनो देहनिवृत्तावपि जन्मपरम्परासम्भवे युक्तः कृपाभ्यास इत्यभ्यासात्सेति स्म्र्थित्ण्। अभ्यासेन विशेषेऽपि लवनोदकतापवत् । स्वभावातिक्रमो मा भूदिति चेद् । नन्वभ्यासेन विशेषेपि सत्यल्पीयसि स्वभावस्य kRpAdestadvipakSa'saMkIrNatva* स्यातिक्रमो विपक्षाव्यवकीर्णस्वरसप्रवृत्तकृपादिमयता सात्मीभावो मा भूत् ल्ण्घ्नोद्क्ताप्व्त्। (ख) पुनर्यत्नापेक्षा न हि पुरुषोत्यर्थ लङघने कृताभ्यासो योजनमर्द्धयोजनं वा लङघयति । नाप्युदकमेकान्तं ताप्यमोमं ध्नीभ्व्ति। किन्तु प्रकृतिसिद्धात् लङघनात् स्पर्शाच्च विशेषमा भवति यथा (1) तथोत्कर्षमात्रं स्यात् कृपया न तु सात्मीभाव इति चेत् । अत्राह (1) आहितः स चेत् ॥ 122 ॥ पुनर्यत्नमपेक्षेत यदि syaaccaasthiraashryH| विशेषो नैव वर्तृत स्वभावश्च न तादृशः ॥ 123 ॥ 'युगपद् बहुत्वं मृतेपि।
Page #80
--------------------------------------------------------------------------
________________ pra0 vA0 (1 परिच्छेदः) माहितः स चेत् विशेष (: / 122) आधायक निवृत्तावात्मलाभाय पुनर्यत्नमपेक्षेत व स्वरसवाही स्यात् ' लङवनं यथाभ्यस्तमपि पुनर्यत्नापेक्षयैव प्रवर्तते न स्वरसवाहि । यदि स्याच्चास्थिराश्रय उदकतापवत् । क्वाथ्यमानं ह्युदकं क्षीयत एव इत्यस्थिराश्रय - उदकतापः पुनर्यत्नापेक्षी च स्वरसवाहित्वाभावात् । तदा 11b विशेषो नैव वर्द्धत प्रकर्षनिष्ठां न गच्छेत् (1) तावृशश्च विशेषो नैव स्वभावः । * प्रकृतिव्विशेषवत् । हे " तुसन्निघा 'नव्यवधानसापेक्षत्वात् प्रवृत्तिनिवृत्त्योः । (123) तथा त्र (1) तत्रोपयुक्तशक्तीनां विशेषानुत्तरान् प्रति । साघनानामसामर्थ्यान्नित्यवानाश्रयस्थितेः ॥ 124 ॥ तत्र पूर्व्वदृष्ट एव विशेषे उपयुक्तशक्तीनां साधनानां यत्नादीनां पुनरपि विशेषानुत्तरान प्रत्यसामर्थ्यात् नित्यञ्चानाश्रयस्थितेः । (124) विशेषस्यास्वभावत्वाद् वृद्धावप्यादितो यदा । नापेक्षेत पुनर्यत्नं यत्नोन्यः स्याद् विशेषकृत् ॥ 125 ॥ आश्रयस्थित्यभावात् तादृशस्य विशेषस्यास्वभावत्वात् वृद्धावपि व्यवस्थितोंस्कर्षतैव पुनर्यत्नापेक्षित्वेनास्थिराश्रयत्वेन व्यवस्थितोत्कर्षता व्याप्तेत्यर्थः । यदा तु विशेष आहितो नापेकोत पुनर्यत्नं प्रागुत्पन्नस्यात्मनो लाभायापि तु स्वरसवाही भवति तदा यत्नोऽन्यः क्रियमाणो विशेषकृत् यथाभ्यासमुत्तरोत्तरविशेषाधायी भवति । (125) (ग) स्वरसेनाभ्यासजः करुणादिप्रवाहः काष्ठपारदहमादेरग्न्यादेखि चेतसि । अभ्यासजाः प्रवर्त्तन्ते स्वरसेन कृपादयः ॥ 126 ॥ काष्ठपारवहेमावेरग्न्यादेरिव । यथाग्निना हेमचारणजार णादिना पुटपाका farar आइ मर्ष्ठे पारदे हेम्नी व दरदाहः । रुप्यरञ्जनसामर्थ्यवणिका - न ज्वलति । * लंघनादिविशेषवन्न प्रकृतिः । अन्यानपेक्षत्वात्स्वभावस्याकाशवत् । नैवं प्रज्ञादयोऽभ्यासात् काष्ठानिष्टां प्रतिष्ठिताः । 4 विशेषस्य । अग्निना । 'हेमादिना । " तुवदा प्रक्षिप्तानां तत्रैव क्षमनयनं । " पुटाविना कल्याणसुवर्णता । * वानी ( ? ) 1
Page #81
--------------------------------------------------------------------------
________________ httle dh वृद्धय आहिताः स्वरसवाहिन्यो न पुनर्यत्नसापेक्षाः । तेषु यदा पुनर्वलचादयो व्याप्रियन्ते तदा समधिकमङ्गारा' दिविशेषमादधति (1) तथाभ्या' बजाः कृपादयः पुनर्यत्नानपेक्षित्वात् स्थिराश्रयत्वाच्च स्वरसेन प्रवर्तन्ते । (126) तस्मोत् स तेषामुत्पन्नः स्वभावो जायते गुणः । तदुत्तरोत्तरो यत्नो विशेषस्य विधायकः ॥ 127 ॥ तस्मात् स्वरसवाहित्वात्स तेषामभ्यासवतां पुंसामुत्पन्नो गुणः कृपादिः स्वभावो जायते मनसः प्रकृतिर्भवति । तदुत्तरोत्तरो यत्नः पूर्व्वपूर्व्वाभ्यासादपरापरः प्रयत्नो विशेषकृद् भवति पूर्व्वप्रयत्नकृतस्य विशेषस्य सुस्थितत्वात् । आधिक्याधान्मेवाप्र्य्त्नात्। (127) यस्माच्च तुल्येजातीयपूर्वबीजप्रवृद्धयः । कृपादिबुद्धयस्तास सत्यभ्यासे कुतः स्थितिः ॥ 128 ॥ यस्माच्च कारणात्तुल्यजातीयात् पूर्व्वस्मात् बीजाद्वासनागर्भसमनन्तरप्रत्ययात् प्रबुद्धिरुत्कर्षो यासान्तास्तथा कृषादिबुद्धयः ( 1 ) तासां सत्यम्यासे कुतः स्थितिर्व्यवस्थितोत्कर्षता । ( 128) न चैवं लंघनादेव लंघनं बलयनयोः 1 तद्धेत्वोः स्थितशक्तित्वाल्लंघनस्य स्थितात्मता ॥ 129 ॥ न चैवं लंघनादेव कंचनं यथा कृपादिभ्य एव कृपादयः । तथा न लंघनादेव लंघनमपि तु बलयत्नाभ्यां बलयत्नयोस्तद्धेत्वोः स्थितशक्तित्वात् सामर्थ्यनियमात् * लंघनस्य स्थितात्मता व्यवस्थितोत्कर्षता भवति । ( 129 ) यदि बलयत्नाभ्यामेव लंघनं न स्वभावजातीयात्सदाभ्यासात्प्रागपि तावत्परिमाणं स्यादित्याह (1) तस्यादौ देहवैगुण्यात् पश्वाद्वदविलंघनम् । शनैर्यत्नेन वैगुण्ये निरस्ते स्वबले स्थितिः ॥ 130 ॥ तस्य लंघयितुरादावभ्यासात् पूर्वं देहवैगुण्यात् श्लेष्मादिकृतगौरवात् पश्चातदभ्यासानन्तरमिवाविलंघनं शनैर्यत्नेन व्यायामादिना वैगुण्ये निरस्ते स्वबले स्थितिः शरीरस्य भवति । तेन पूर्व्वस्माल्लंघनं विशिष्यते बलानुरूपस्थितिकञ्च । (130 ) (घ) करुणा स्वबीजप्रभवा मनोगुणास्तु सत्यभ्यासे विपक्षानभ्यासे च प्रकर्षनिष्टां गच्छन्ति । तदाह (1) 1 यावद भस्मात् स्यात् ।
Page #82
--------------------------------------------------------------------------
________________ 56 pra0 वा. वृत्तौ (1 परिच्छेदः) . कपा स्वबीजप्रभवा स्वबीजप्रभवैन चेत् । विपक्षबाध्यते चित्तें प्रयात्यत्यन्तसामताम् ॥ 131 ॥ .पा स्वबीजप्रभवा भूयोऽभ्यस्तस्वजातीयसंस्कारवत् समनन्तरप्रत्ययप्रसूतार्थवीजप्रभवैर्न चेत् विपद्धेषादिभिर्बाध्यते स्वोत्पत्त्या व्याहन्यते चित्ते चित्तसन्ताने प्रयात्यत्यन्तसात्मतां विपक्षासंकीर्णसात्मतां प्रकृतितां । (131) तथाहि मूलमभ्यासः पूर्वः पूर्वः परस्य तु। . कृपावैराग्यबोधादेश्चित्तधर्मस्य पाटवे ॥ 132 ॥ . तथा हि मूलं कारणमभ्यासः पूर्वः पूर्वः परस्योत्तरस्य कृपावैराग्यबोधावेश्चिसधर्मस्य मनोगुणस्य पाटवे प्रकर्षे न तूत्प्त्तौ। तस्याः स्म्भ्वात्। ( / 132) ___(ङ) अभ्यासात् करुणात्मकत्वम् ततः (1) कृपात्मकत्वमभ्यासाद् घृणावैराग्यरागवत् । निष्पन्नकरणोत्कर्षपरदुःखक्षमेरितः ॥ 133 ॥ रूपात्मकत्वमभ्यासाद् भवति घृन्नावैराग्य्राग्व्त्। यथाभ्यासात् घृणा क्वचिद्विषये बैराग्यं रागश्च सात्मीभवति (1) तदेवमभ्यासात् कृपा प्रकर्षविशेऽपवती निष्पद्यत इति samarthitamiya'cA च जगद्धितैषित्वञ्च (1) व्याख्यातं कृपायाः प्रामाण्यसाधनत्वं ( / 133) (4) शास्तृत्वात् भगवान् प्रमाणम् क. शास्तृत्वव्याख्यानम् शास्तृत्वव्याख्यानाय (दयां) दर्शयितुमाह (1) दयावान दुःखहानार्थमुपायेष्वभियुज्यते । परोक्षोपेयतद्धतोस्तदाख्यानं हि दुष्करम् ॥ 134 ॥ बयावान् बोधिसत्त्वः परदुःखं शमयितुकामः दुःखहानार्थमात्मनः उपायेषु दुःखशमनोपायेष्वभियुज्यते । कस्मात्पुनः परदुःखशमनोपायेषु युज्यत म सर्वः किन्तु यस्य बीजं कृपायाम्स्ति। ब्पाः। -- कारणमिति स्म्ब्न्ध्ः। "meraallydrshnN| साधनं करणेभिप्रस्तुत्य कृपावैराग्यरागवदित्यन्तेन ॥ .
Page #83
--------------------------------------------------------------------------
________________ शास्तृत्वात् प्रमाणम् . इत्याह (1) परोक्ष उपेयो दुःखप्रशमः तदेतुश्च मार्गो यस्य तस्य तदाल्यानं यस्माद् दुष्करं ( / 134) ख. दुःखहेतुपरीक्षणम् तत्र साक्षात्करणे परीक्षणमङ्गं तदाह (1) युक्तथागमाभ्यां विमृशन दुःखहेतुं प्रीक्स्स्ते। तस्यानित्यादि रूपं च दुःखस्यैव विशेषणैः ॥ 135 ॥ युक्त्यागमाभ्यामनुमानप्रवचनाभ्यां परस्परमविरुद्धाभ्यां विमृशन् विचारयन् दुःखस्य जन्मनो हेतुं परीक्षते मुमुक्षुः तस्य दुःखहेतोरनित्यादिरूपं आदिशब्दान्निवर्तनयोग्यतादिकञ्च प्रीक्स्स्ते। कथमित्याह । दुःखस्यक vishessnnH। कादाचित्क्त्वादिभिः। (135) कस्मात् पुनर्तुःखस्य हेतोरनित्यत्वादि प्रीक्स्स्न्नीय्मित्याः। यतस्तथा स्थिते हेतौ निवृत्तिर्नेति पश्यति । फलस्य हेतोर्हानार्थ तद्विपक्षं परीक्षते ॥ 13 ॥ यतस्तथा स्थिते हेतौ नित्यत्वात्सदास्थिते हेचो लस्य दुःखस्य निवृत्तिनैति पश्यति जानाति (1) तस्मात् दुःखस्य हेतोर्हानार्थञ्च तस्या विपक्ष परीक्षते दुःसहेतुविरुद्धं, यस्याभ्यासाद् दुःख्हेतुर्पैति। साध्यते तद्विपक्षोपि हेतो रूपाव्बोध्त्ः। आत्मात्मीयग्रहकृतः स्नेहः संस्कारगोचरः ॥ 137 ॥ साध्यते निश्चीयते तद्विपक्षोपि हेतो रूपावबोधतः । ज्ञाते हि हे तो तद्विरोधी । बोद्धं shkyH। आत्मा त्मीयग्रहाभ्यां कृतः स्नेहः संस्कारगोचरः (1137) 02. . . 1 अशुचिविज्ञगुप्त्या(?)सुखदुःखयोगद्वेगानुद्वेगौ च घृन्नाद्य्र्थ्ः। 2 न hymaargjnyo'vipriitmaargopdeshe'dhikriyte| एतेन yuktyaayuktishuunyaagmaagrhH| तर्कमात्रत्याग आगमेन तत्र निप्रहस्थानानान्तत्वज्ञानान्मोक्ष इति नैयायिक्ः। प्रकृतिपुरुषान्तज्ञानादिति सांख्याः कर्मक्षयादिति दिग्म्ब्राः। 4 दुःखहेतो नित्य च्यांग्राकारे । / तच्छून्ये tdbhiniveshH। अस्य चाविया shjaa।
Page #84
--------------------------------------------------------------------------
________________ pra0 वा वृत्ती (1 परिच्छेदः) ग. नैरात्म्यदर्शनतो वासनाहानिः हेतुर्विरोधि नैरात्म्यदर्शनं तस्य बाधकम् । बहुशो बहुधोपायं कालेन बहुनास्य च ॥ 138 ॥ 12a अध्यात्मस्कन्धेषु तदुपकारकेषु च बाह्येषु स्नेहोस्य हेतुर्दुःखस्या त्मात्मीय ग्रहवतः स्निग्धस्य तृष्णया ज्ञ्म्प्रिग्र्हात्। तस्य नैरात्म्यदर्शनं विरोषि विपरीतालम्बनाकारत्वात् बाधकं विप्क्स्स्ः। एतं दुःखहेतुं तद्विपक्षञ्चागमादुपश्रुत्यानुमानाशिश्चित्य बहुशो अनेकशो बहुषोपायमनेकप्रकारं कालेन च बहुनास्य बौधिसत्त्वस्य गच्छन्त्यभ्यस्यतस्तत्र गुणदोषाः प्रकाशताम् । / बुद्धश्च पाटवाखेतोर्वासनातः प्रहीयते ॥ 139 ॥ अभ्यस्यतो भावमयः तत्र दुःखहेतौ तद्विपक्षे च गुणदोषा यथायोग' प्रकाशता गच्छन्ति । अभ्यासाधीनो हि भाव्यमानबुद्धयाकारविशदीभावः । अतोऽभ्यासाद् बुद्धश्च पादवाद्धतोरात्मग्रहस्य तृष्णायाश्च वास्ना। कायवाग्बुद्धिवैगुण्यहेतुतः शक्तिलेशः प्रही यते निःशेषमपैति । (139) घ. प्रत्येकबुद्धादिभ्यो बुद्धे विशेषः परार्थवृत्तेः खङ्गादेविशेषोऽयं म्हामुनेः। अयमेव वासनाहानिलक्षणः खगः प्रत्येकबुद्ध आविर्यस्य श्राऽवकस्य तस्मात् सकाशात् महामुनेः सम्यक्सम्बुद्धस्य विशेषः स्वार्थसम्पत्तेः । नन्वेवमुपायाभ्यासो दर्शितो न शास्तृत्वं त्स्योप्देस्स्त्तुत्वादित्याः। उपायाभ्यास एवायं तादाच्छासनं मतम् । / 140 ॥ उपायाभ्यास एवायं शासनं मतं तादात् शासनार्थत्वात् । कारणे कार्योपचारात् । (140) "स्ण्स्काराख्येस्सु। कः पुनरसौ जन्मलक्षणस्य दुःखस्य हेतुस्तद्विरुखो वा धर्म इत्याह (1) दुःखे विपश्यसित्यादिनोक्तः स्नेहः कीदृश इत्यत्रात्मेत्यादिदुःखभूता आत्मीयरहिताः स्कम्पादव एवास्य गोचरो विस्स्य्ः। 'एकमात्मानन्दमयिष्यामीति नैवामात्माहोस्ति। वास्नास्ति। क्लेशविसंयोगे सच प्रार्थ्वृत्तित्वात्।
Page #85
--------------------------------------------------------------------------
________________ सुगतत्वात् भगवान् प्रमाणम् निष्पत्तेः प्रथमं भावाद्धेतुरुक्तमिदं द्वयम् । सुगतत्त्वस्य फलस्य निष्पत्तेः प्रथमं भावात्तावदेतत् द्वयं हि हितैषित्वं शास्तृत्वं हेतुरुक्तं हेत्ववस्थाया अभिधानात् । (5) सुगतत्वात् भगवान् प्रमाणम् सुगतत्वं व्याचिख्यासुराह (1) हेतोः प्रहाणं त्रिगुणं सुगतत्वमनिश्रयात् ॥ 141 ॥ हेतोः समुदयस्य प्रहाणं निरोधः सुगतत्वं तच्च त्रिगुणं गुणत्रययुक्तं (1) सुशब्दस्य त्रिविधोऽर्थः प्रशस्तता सुरूपवत् । अपुनरावृत्तिः अनष्ट ज्वरवत् । निःशेषता च अपूर्णघटवत् । तत्रं प्रशस्तं भगवान् ज्ञातवान् सुगत इति प्रशस्तार्थमाह । निःश्रयादनाश्रयणाद् । (141 ) 'दुःखस्य शस्तं नैरात्म्यदृष्टेश्च युक्तितोऽपि वा । दुःखस्य शस्तं सुगतत्वं । तत् पुनर्दु :खानाश्रयणं नैरात्म्यदृष्टेः । आत्मदर्शी ह्यात्मनि स्निह्यन् तद्दुःखसुखपरिहारप्राप्तीच्छया जन्म दुःखरूपमादत्ते । प्रहीणात्मदर्शनस्तु नैतादृश इति प्रहीणदुःखोपायः युक्तितोपि वा युक्तिपरिदृष्टेनोपा - येन वा गमनात्तत्सुगतत्त्वं प्रशस्तं । अथवा पुनरावृत्त्या गमनं सुगतत्वं (1) तदाख्यातुमाह । पुनरावृत्तिरित्युक्तौ जन्मदोषसमुद्भवौ ॥ 142 ॥ जन्मनो रागादेश्च बोषस्य समुद्भवा पुनः पुनरावर्तनात् पुनरावृत्तिरित्युक्तौ (142) क. आत्मदर्शनची जहानात् मुक्तिः आत्मदर्शनबीजस्य हानादपुनरागमः । तद्भूतभिन्नात्मतया ; नैरात्म्यभावनासात्म्य तु । आत्मदर्शनस्य जन्मप्रबन्धबीजस्य हानावपुनरामोऽपुनरावृत्तिः । तत्पुनरात्मदर्शनबीजस्य हानं भूताऽत्सत्यात् नैरात्म्याद् भिन्ना " लोके हि सुखं तदनुबन्धि च प्रशस्तं तद्विपरीतं सालवं । 3 भूतत्वेनात्मदर्शनसमारोपान्याकारताभिज्ञत्वेन तद्विरुद्धता । स्वभावता कथिता (1) भूतो भिन्न आत्मा यस्य तद्भावस्तया । * अनन्तरोक्तेन । आत्मत्वेन
Page #86
--------------------------------------------------------------------------
________________ 10 pra0 वा. वृत्ती (1 परिच्छेदः) स्मतयाऽन्यत्वात् । न हि सात्मीभूतप्रतिपक्षस्य विपक्षबी जसम्भवः । निःशेषम्वागमनात् सुगतत्वं (1) तदाह (1) शेषमक्लेशनिवरम् ॥ 14 ॥ कायवाग्बुद्धिवैगुण्यं मागोक्त्यपटुताऽपि वा। अशेषहानमभ्यासाद् ; कायवैगुण्यमचापलेप्युत्प्लुत्य ग्म्नादि। वाग्वैगुण्यं मानाभावेपि बृस्स्लीवादादि। बुद्धिवैगुण्यं नित्यासमाधानादव्याकृतचित्तावस्थानं एतत् त्रयं शेषं sklkleshopkleshprshmaadkleshN| निव्र्न्य्चादोस्स्मूल्त्वात्। मार्गस्य क्षणिकनैरात्म्यभावनादेरुक्तावपटुतापि वा शेषं तत्परित्यागावशेषहानमभ्यासादिति निःशेषगम - नात्सुग्त्त्व्ण्। दर्शितं त्रिगुणं सुगतत्वं ॥ ॥ ख. बुद्धत्वबाधकयुक्तिनिरासः तदेवं सर्वज्ञस्य सम्भवानुमानं प्रतिपाद्य तद्बाधकं दूषयितुमाह (1) उक्त्यादेर्दोषसंक्षयः ॥ 144 ॥ नेत्येके व्यतिरेकोस्य संदिग्धो व्यभिचार्यतः । अक्षयित्वं च दोषाणां नित्य्त्वाद्नुपाय्त्ः॥145॥ एके जैमिनी या उक्त्यादेखइतो रथ्यापुरुषवत् रागादिदोषसंक्षयः क्स्य्चिन्नास्तीत्याहुः। व्यतिरेको विपक्षाद् व्यावृत्तिः अस्य वक्तृत्वादिहेतोः संदिग्धोऽतो व्यभिचार्यनकान्तिकोयमिति विस्तरतो विप्न्य्च्यिस्स्य्ते। .. किञ्च (0) अक्षयित्वं दोषाणां यो मन्यते स नित्यत्वाद्वाऽकाशवत्' अनुपायत उपायाभावात् वा। नष्टस्य पुन्रुन्म्ज्ज्ञ्व्त्। (144) (145) एषां त्रयाणामपि हेतूनामसिद्धत्वं दर्शयति (1) उपायस्यापरिज्ञानादपि वा परिकल्पयेत् । हेतुमत्त्वात् विरुद्धस्य हेतोरभ्यासतः क्षयात् ॥ 14 ॥ रागादिमान विवक्षितः पुरवो व्क्तृत्वात्। 2 असति रागादिमत्वे न भवति व्क्तृत्व्मिति।
Page #87
--------------------------------------------------------------------------
________________ तामित्वात् भगवान् प्रमाणम् उपायस्यापरिज्ञानाद् वा मूर्खस्य शब्दज्ञानवत् । परिकल्पयेत् । हेतुमत्त्वाद् विरुद्धस्य हेतुमत्त्वाद् दोषाणामनित्यत्वं ततोऽसिद्धं नित्यत्वं दोषाणां । हेतोरात्मदर्शनस्य विरुद्धस्य नैरात्म्यस्याभ्यासतः क्षयादुपायाभावोप्यसिद्धः । ( 146) हेतुस्वभावज्ञानेन तज्ज्ञानमपि साध्यते ॥ 0 ॥ हेतोरात्मदर्शनस्य स्वभावज्ञानेन तत् ज्ञानमपि तन्निवृत्त्युपायस्य तद्व-12b पर्ययरूपस्य ज्ञानञ्च साध्यते । यथा दाने ज्ञाते तद्विपर्ययरूपत्वान्मात्सर्यस्य तद्विपक्षताऽवसीयत इति तृतीयोप्यसिद्धः । प्रत्युक्तं सर्व्वज्ञस्य बाधनं ॥ (6) तायित्वाद् भगवान् प्रमाणम् तायित्वं व्याख्यातुमाह । ताय: स्वदृष्टमार्गोक्तिः, वैफल्याद् वक्ति नानृतम् ॥ 147 ॥ 61 दुःखहेतुनिवर्तकत्वेन स्वयं वृष्टस्य मार्गस्योक्तेर्देशना तायः । कारणे कार्योपचारात् । तया हि सत्त्वान् तायते तद्योगात् तायित्वं (1) स च वैफल्याद्वक्ति नानृतं । आत्मसुखाद्यभिलाषादिना कश्चिदसत्यं वदति अज्ञानाद्वा । प्रहीणात्मदर्शनस्य साक्षात्कृततत्त्वस्य तदुभयं नास्ति । (147) (करुणाहेतुकं सत्याभिधानम्) विशेषतः सत्याभिधानहेतुरेव कृपाऽस्तीत्याह (1) दयालुत्वात् परार्थञ्च सर्वारम्भाभियोगतः । तस्मात् प्रमाणं ; दयालुत्वाच्च परार्थञ्च सर्व्वस्य मार्गाभ्यासादेरारम्भेऽभियोगतः परार्थमेवोद्दिश्य भगवानभिसंबुद्धः कथन्तस्य मिथ्याभिधानेन सत्त्ववञ्चनाशङ्कापि । तस्मातायित्वात् प्रमाणं भगवान् । यथादृष्टार्थप्रवक्तृत्वं हि सम्वादित्वमेवेति प्रथमप्रमाणलक्षणयोगात् प्रामाण्यमनेनोक्तं । ' कश्चित्सवेता ( ? ) 2 'अनुलोमतः पूर्व्वपूर्व्वाज्जगद्धितैषित्वादेरुत्तरोत्तरस्य सम्भावनानुमानेनात्यन्ताभावनिरासः । नावश्यं कारणं कार्यवदिति न नियमहेतुः । 3 आस्प्रवक्षयाऽनुशासनीप्रातिहार्यनामके कारणे ।
Page #88
--------------------------------------------------------------------------
________________ 62 pra0 vA0 वृत्तौ (1 परिच्छेदः) क. ताय: चतुः सत्यप्रकाशनम् द्वितीयलक्षणयोगमप्याह' (1) तायो वा 'चतुः सत्यप्रकाशनम् ॥ 148 ॥ तायो वा चतुः सत्यप्रकाशनं । परैरज्ञातस्य सत्यचतुष्टयस्य प्रकाशनम्वा तद्योगात् तायी प्रमाणं भगवानुक्तः । ( 148 ) ख. चत्वारि आर्य सत्यानि (क) दुःखसन्त्यम् I. संसारिणः स्कन्धा दुःखम् आर्यसत्येषु दुःखमाह । ; दुःखं संसारिणः स्कन्धाः रूपवेदनासंज्ञासंस्कारविज्ञानाख्याः पञ्च संसारः । तद्वन्तो दुःखं तिसृभिर्दु : खताभिः । स्कन्धाः । जन्ममरणप्रबन्धः -ननु यदि स्कन्धा एव प्रतीत्यसमुत्पन्ना न तु कश्चित्सत्त्वो यः संसरति तदा "रागादयो यादृच्छिका अहेतवः स्युरित्याह ( 1 ) रागादेः पाटवेक्षणात् । अभ्यासान्न यदृच्छातोऽहेतोर्जन्मविरोधतः ॥ 149 ॥ ' अभ्यासाव्रागादेः पाटवस्येक्षणात् । अभ्यासादेव ते भवन्ति न तु यवृच्छातः । न ह्यकारणाद्विशेषसम्भवः । नाप्यहेतुका रागादयोऽहेतोर्हेतुरहितस्य जन्मविरोधतः । न ह्याकाशं कदाचिज्जायते । (149) II. रागावीनां वातादिदोषजत्वनिरासः स्यादेतत् (1) वातप्रकृतिर्मोहवान् । पित्तप्रकृतिद्वेषवान् । श्लेष्मप्रकृती रागवानिति वातादिधर्मो दोषगण इत्याह । " अज्ञातार्थप्रकाशो वा द्वितीयलक्षणं । अनुलोमतो व्याख्यायेवानीं प्रतिलोमतः कार्यप्रतिपत्या कारणसिद्धिदर्शनेन प्रामान्यमाह । संसारिणः स्कन्धाः ।
Page #89
--------------------------------------------------------------------------
________________ व्यभिचारान्न वातादिधर्मः प्रकृतिसकरात् । - अदोषश्च तदन्योऽपि धर्मः किं तस्य नेक्ष्यते ॥ 150 ॥ a. न व्यभिचाराद् वाताविधर्मो रागादि:- वातप्रकृतिरपि na mohbhulH। पित्तप्रकृतिरपि न प्त्तुद्वेस्स्ः। श्लेष्मप्रकृतिश्च नोद्भूतरागविशेषः कश्चिद् दृश्यत इति वातादिव्यभिचारिणो मोहादयो न त्द्धेत्व्ः। प्रकृतिसंकरावदोषश्चेत् संकीर्णप्रकृतयो हि पुरुषाः प्रत्येकं वातपित्तश्लेष्मणां सत्त्वात् । अतो दोषाणां न कार्न्न्व्य्भिचार्ः। यद्येवं तस्या द्वेषादेरन्यो' धर्मः खरत्वादिः तस्य वातादेः किन्नक्ष्यते । (150) ... b. अथ प्रत्येकं सर्वेषां रागादिधर्मस्ततो न व्यभिचार इत्याह (1) ...... न सर्वधर्मः सर्वेषां smraagprsnggtH। रूपादिवददोषश्चेत तुल्यं तत्रापि चोदनम् ॥ 15 ॥ न सर्वधर्मः सर्वेषां समस्य रागस्य प्र्स्न्ग्गात्। नानाप्रकृतिकत्वेपि रागादिहेतोः स्मान्त्वात्। रूपादिवददोषश्चेत् । यथा भूतमात्रहेतुकत्वेपि रूपादय उत्कृष्यन्तेऽपकृष्यन्ते च क्वचित् तथा रागादयोपीति चेत्। तुल्यं तत्र रूपादावपि चोदनं स्म्त्व्स्य्। (151) आधिपत्यं विशिष्टानां यदि तत्र न कर्मणाम् । आधिपत्यं विशिष्टानां कर्मणां shrutaashrutlkssnnaanaaN| यदि तत्र रूपादौ कार्ये नेष्यते भूतसहकारिणां कर्मणां वैशिष्ट्यात् रूपादिविशेष इत्यर्थः । स्यादेतन दोषमात्राद्रागादयोऽपि तु तेषां परिणाम विशेषात् यथा व्याध्य्ः। ततो न समरागतादिप्रसङ्ग इत्याह (1) विशेषेपि च दोषाणामविशेषाद् ; 1 एकः कोपनः प्राज्ञः प्रस्वेदादिमांश्च न स्यादस्ति च (1) पित्तगुणसमुदायः कोपपरिणामकाले प्रज्ञापरिणामोपि मा भूत् (1) न हि लाभे प्रवेशच्छेदेपि पित्तप्रकृतेः निःशरणं युक्त्ण्॥ ?'गन्धादिर्न वृश्यते कुत्ः। न वृश्यते च तबसदेतत् । 4 वातावीनां। एवं तुल्य्द्वेस्साद्य्ः। क्वचिद्रसः क्वचित् स्पर्शः । * रागादेर्यः स्वस्वकीयः परिणामविशेषः त्व्भावात्। द्वेस्स्प्रिन्नाम्भावेपि।
Page #90
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (1 परिच्छेदः) विशेषेपि च दोषाणां प्रकोपादिनाऽविशेषात् रागादीनां न दोषपरिणामहेतुता । (152) नवविशेषादित्यसिद्धो हेतुः । कफाद्युत्कर्षे रागाद्युत्कर्षदृष्टेरित्याह । असिद्धता ॥ 152 ॥ न विकाराद् विकारेण सर्वेषां न च सर्वजाः । c. नासिद्धताऽविशेषस्य । तथा हि सव्र्व्वेषां कफादीनां विकारे' णोत्कर्षेण पीडया विकारात् द्वेषो भवति न रागादयः । सर्व्वजत्वाददोष इति चेत् । न च सर्व्वजाः समरागतादिप्रसङ्गादित्युक्तेः ॥ किञ्च (1) कारणे वर्द्धमाने च कार्यहानिर्न युज्यते ॥ 153 ॥ तापादिष्विव ; सन्निपातावस्थायां कारणे कफादिके वर्द्धमाने कार्यस्य रागादेर्हानिर्न युज्यते (153) तापादिष्विव तापादीनामिव पित्तादिवृद्धौ । d. स्यादेतद् (1) दोषाणां साम्ये रागादयो भवन्ति वैषम्ये तु द्वेषादयः । ततो विशेषेपि दोषाणां न विशिष्यन्ते रागादय इत्यसिद्धों हेतुरित्याह (1) श रागादेविकारोऽपि सुखादिजः । रागावेर्दोषसाम्यावस्थायां विकारोपि वृद्धिलक्षणो यः स सुखादिजः आन्तरधातुसाम्यस्पर्शप्रभवेन सुखादिना वर्द्धन्ते रागादयः । वैषम्यजेन दुःखेन रागस्यानुद्भवो यदि ॥ 154 ॥ वाच्यं केनोद्भवः साम्यान्मदवृद्धिः स्मरस्ततः । वैषम्यजेन दुःखेन द्वेषस्योत्पादनात् तद्विरुद्धस्य रागस्यानुद्भवो यदि मतः (154) तदा वाच्यं केन हेतुना रागस्योद्भवः । साम्याद् दोषाणां मदस्य शुक्रस्य वृद्धि: (1) स्मरो रागः । शुक्रवृद्धेर्यदीष्टमेतदप्ययुक्तं यतः ( 1 ) रागी विषमदोषोऽपि दृष्टः साम्येऽपि नापरः ॥ 155 ॥ रागी विषमदोषोऽपि रागचरितः कश्चिद् दृष्टः साम्येपि नापरः प्रतिसंख्या न -बली मन्दरागप्रकृतिर्वा दृष्ट: / ( 155 ) 1 निजो योस्ति कर्कशत्वादौ । परा श्लेष्मादिवृद्धावपि यन रागादिवृद्धिः सा । 1 धातुवैषम्येपि ।
Page #91
--------------------------------------------------------------------------
________________ .. दुःखसत्यम् , क्षयादसलुतोऽप्यन्ये; क्षयाच्छुक्रस्यासृक्श्रु(? सु)तो रक्तं kSara'ntopyanye रागबहुला दृष्टा इति शुक्रमपि न राघेतुः। . किञ्च (1) नैकसीनियतो म्द्ः। नैकस्त्रीनियतो मदः । न ह्येकां स्त्रियमपेक्ष्य शुक्र shukriibhvti। अपि तु साः । तेनैकस्यां न तीव्रः स्याद्, अङ्गरूपाद्यपीति चेत् ॥ 156 ॥ तेन साधारणत्वेन शुक्रस्य तज्जन्यो राग एकस्यां स्त्रियां न तीव्रः स्यात् किन्तु साधार्न्न्ः। अङ्गरूपाद्यपीति चेत् । (156) * e. रूपयौवनोपचारादि च सहकारि रागवृद्धेरिति चेत्। न सर्वेषामनेकान्तान्न चाप्यनियतो भवेत् । अगुणग्राहिणोऽपि स्यात, अङ्ग सो ऽपि गुणग्रहः ॥ 15 ॥ न युक्तमेतत् । सर्वेषां रूपादीनामनेकान्तत्वात रूपादिरहितेष्वपि रागोत्कर्षदृष्टः । किञ्च (1) यदि शुक्रं रूपादि च स्त्रियाः कारणं रागस्य तदा न चाप्यनियतोऽविषयीकृतस्त्रीविशेषः साधारणो रागो न भ्वेत्। ruupaadishkaarinno'vyaapaaraat| तथा रूपवत्या गुणमशुभाभावनाभावितं गृह्णतोपि रागः स्यात्। शुक्ररूपयोस्तद्धत्वोंः स्द्भावात्। अङ्गन्निमित्तं सोपि गुणग्रहस्ततोऽशुभां भावयतो न स्याद्रागः (1157) यदि सर्वो गुणग्राही स्याद्, हेतोरविशेषतः । यदि सर्वः शुभाशुभभावको गुणग्राही स्यात् । गुणग्रहस्य हेतो रूपादेः सर्वान् prtyvishesstH। किञ्च (1) __ यदवस्थो मतो रागी न द्वेषी स्याच तादृशः ॥ 158 ॥ यदवस्थः श्लेष्मप्रकृतिस्थः पुरुषो रागी मतस्तदवस्थो न द्वेषी स्यात् । (158) कुत इत्याह (1) 1 इन्द्रियेन्न्। कस्यचिद् भवति च ततो न मवः कारणं राग्स्य्। रूप उपचारगुणरागी चेति त्रिविष आदिना रागी।
Page #92
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (1 परिच्छेदः) तयोरसमरूपत्वान्नियमश्चात्र नेक्ष्यते । * तयो रागद्वेषयोरसमरूपत्वाद्विरुद्धत्वात् तदुत्पादिकयोरवस्थयोरपि विरोधः । स्यादेतद्रागोत्पादिकायामवस्थायां द्वेषो न भवत्येवेत्याह ( 1 ) नियमश्चात्र नेक्ष्यते । श्लेष्मावस्थो रागी न द्वेषीति नात्र नियमः । 66 तवापि कस्मादमी समराग प्रसङ्गादयो दोषा न भवन्तीत्याह ( 1 ) खजातिवासनाभेदप्रतिबद्धप्रवृत्तयः ॥ 159 ॥ यस्य रागादयस्तस्य नैते दोषाः प्रसङ्गिनः । सजातिवासना आत्मात्मीयग्रहमूलस्य स' जातेः पूर्व्वपूर्व्वाभ्यस्तस्य रागादेसनाऽपरापररागादिजनिकाः शक्तयः तासां भेदः परस्परतः तत्र प्रतिबद्धा प्रवृत्तिर्जन्म येषां ते तथा (159) रागादयो यस्य बौद्धस्य मते तस्य नैतेऽनन्तरमुक्ता दोषाः प्रसङ्गिनः । III. रागादीनां भूतधर्मत्वनिरासः एतेन भूतधर्मत्वं निषिद्ध; एतेन वातादिधर्मत्वनिषेधेन भूतधर्मत्वं निषिद्धं रागादेब्बोद्धव्यं दोषाणां मरुत्तेजोऽम्भःस्वभावत्वात् । " भवन्तु सभागहेतुकाः पृथिव्याद्याश्रितास्तु स्युर्द्धवलादिवदित्याह । निश्रयस्य च ॥ 160 ॥ निषेधान्न पृथिव्यादिनिः श्रिता धवलादयः । निश्रयस्याश्रयस्य निषेधादनाश्रयात्सदसतोरित्यादिना न पृथिव्यादिनिःश्रिता धवलादयोपि । कुत एव रागादयः । कथन्तर्हि भूतान्याश्रित्योपादाय रूपमुत्पद्यत इतीष्टमित्याह (1) तदुपादाय शब्दश्च हेत्वर्थः स्वाश्रयेण च ॥ 161 ॥ श्रविनिर्भागवर्तित्वाद् रूपादेराश्रयोऽपि वा ' सत्कायदर्शनस्य । " वातपित्तश्लेष्मणां क्रमात् महदादित्वेन रागादेर्भूतधर्मत्वं न भूतधर्मत्वे हेतुरयं । 'स्वसबुशहेतुका रागादयः सुराशक्त्योरिव ।
Page #93
--------------------------------------------------------------------------
________________ दुःखसत्यम् तदुपादाय शब्वश्च तानि भूतानि उपादाय शब्दश्च हेत्व्र्थ्ः। भूतानि हेतूकृत्योपादाय रूपमुत्पद्यत इत्य्र्थ्ः। स्वाश्रयण भूतचतुष्केण रूपादेरेकसामग्र्यधीनत्वेन (161) अविनिर्भागवत्तित्वाद्विभागेनानवस्थितेराश्रयोपि वा भूतचतुष्कं । मदादिशक्तेरिव चेद् विनिर्भागो; स्यादेतत् (1) सुराया मदशक्तेरादिशब्दात् कनकादेरुन्मादशक्ते रिवाश्रितत्वेपि विनिर्भागो भूतैः सह चैतन्यस्य स्यात्। a. भूतचैन्ययोर्भेदात् यथा मदशक्तिरहिता व्यापन्ना सुरा दृश्यते । एवं चैतन्यरहितानि भूतान्यपि स्युरिति चेत् (1) न व्स्तुन्ः॥162॥ शक्तिरर्थान्तरं वस्तु नश्येमाश्रितमाश्रये । 'तिष्ठत्यविकले याति, तत्तुल्यं चेन्न भेदतः ॥ 163 ॥ भूतचेतनयोः न वस्तुनः सुरादेः शक्तिरर्थान्तरं किन्तु वस्त्वेवार्थक्रियाशक्तं शुक्त्याद्यवस्थायां न श्येत् । असमर्थस्य चोत्पत्ति नाश्रितं शक्त्याद्यविकल आश्रये तिष्ठति' यात्य्प्ति। तत्तुल्यञ्चेत् भूतचेतनयोर प्यैकात्म्यं । तद्भूतचैतन्ये भूते नष्ट निश्चेतनं भूतान्तरमुत्पद्यत इति चेत् । न युक्तमेतत् । भेदतो (163) भूत्चैत्न्य्योः। कथमित्याह (1) भिन्न्प्र्तिभासाव्बोध्त्ः। अविकारञ्च कायस्य तुल्यरूपं भ्वेन्म्न्ः॥ 164 ॥ रूपादिवत् । भिन्न्प्र्तिभावाव्बोध्त्ः। भिन्नाकारज्ञानविषयतया भिन्ने भूतचैतन्ये नान्यथा 1 अभ्युप्ग्म्याः। धत्तूर शुक्तिभावे, म्द्य्निवृत्त्व्स्त्व्निवृत्तौ। क्स्स्न्निक्त्वात्। ' अथ सुरास्थितैव त्दाः। 'शुक्लत्वादिवद् भूताश्रितत्वं । * भिन्नाकारज्ञानाभ्यामनयोःहादन्यथातिप्रसङ्गः विश्वमेकं स्यात् कायमनैन्द्रियाभ्यां च ग्राह्य्त्वात्। यदा शरीरमनालम्ब्य विषयान्तरमालम्बते tdaa'shriiraakaarodyaat|
Page #94
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (1 परिच्छेदः) क्वचिदपि भेद्सिद्धिः। यदि च देहचित्तयोरैक्यं तदा आविकारञ्च कायस्य यावन्न विक्रियते देहन्तावतुल्यमेकाकारम्भवेन्मनो (164) रूपादिवत् । b. वासनाभेदतो भेदात् . स्यादेतत् (1) एक रूपत्वेपि देहस्वार्थानां नानारूपत्वात् ज्ञानमपि तथे3b त्याह(1) विकल्पस्य कैवार्थ्प्र्त्न्त्र्ता। विकल्पस्य कैवार्थ्प्र्त्न्त्र्ता। येनार्थनानात्वात् कल्पनापि तथा स्यात् । .... अनपेक्षितसन्निधयः उपादानवशेन विकल्पाः प्रवर्तन्ते इति वासनाभेदादेषां भेदः । अनपेक्ष्य यदा कायं वासनाबोधकारणम् ॥ 165 ॥ ज्ञानं स्यात् कस्यचित् किञ्चित् कुतश्चित् तेन किञ्चन । अविज्ञानस्य विज्ञानानुपादानाच सिध्यति ॥ 166 ॥ एवञ्चा 'नपेक्ष्य यदा कार्य किञ्चिज्ज्ञानं वासनाबोधस्य प्रबोधस्य कारणं स्यात् । (165) कस्य चिदुत्पद्यमानस्य ज्ञानस्य तदा तेन प्रबोधकानुरोधेन , कुतश्चिज्ञानादनन्तरं किञ्चन ज्ञानं स्यादिति सुस्थमस्य प्क्स्से। अविज्ञानस्य विज्ञानशून्यस्य लोष्टादेविज्ञानानुपादानाच्च' सिध्यति विज्ञानादेव विज्ञ्यान्। . c. अविज्ञानतो विज्ञ्यानानुत्पादात्। विज्ञानशक्तिसम्बन्धादिष्टश्चेत srvvstunH। एतच्छांख्यपशोः कोऽन्यः सलज्जो वक्तुमीहते ॥ 167 ॥ __ अदृष्टपूर्वमस्तीति तृणाप्रे करिणां शतम् । सर्वस्य वस्तुनो विज्ञानशक्तिसम्बन्धादविज्ञानाद्विज्ञानानुत्पादनमिष्टं चेत्। एतद्विज्ञानस्य शक्तिरूपतयाऽवस्थानं सां ख्यपशोः कोऽन्यः सलज्जो व्क्तुमीह्ते। (167) यो ब्रूयादवृष्टमपि तृणाग्रे करिणां shtmstiiti। * भिन्नभिन्नार्थाकार मनोज्ञानं न स्यात्। स्वमतं smrthyte। kaarysy| etacca तयोविरोधात् । न भूत्ध्र्म्त्व्प्र्तिपादेरेव्। अविज्ञानान विज्ञानमिति यदुक्तं तविष्टमेव सांख्यस्येति सिद्ध्साध्न्ण्। . सर्वत्र शक्तिव्यक्ती त्न्म्तेन्। सिद्धसापनत्वं prihrti। . -
Page #95
--------------------------------------------------------------------------
________________ 69 तथाहि यदि शक्तिरभिव्यक्तिरूपाद् विज्ञानादन्या तदाऽविज्ञानत्वं सिद्धं । अथान्यथा तदा (1) दुःखसत्त्यम् यद् रूपं दृश्यतां यातं तद् रूपं प्राङ न दृश्यते ॥ 168 ॥ शतधा विप्रकीर्णेऽपि हेतौ तद् विद्यते कथम् । यद्रूपं ख्या' नाख्यं दृश्यतां यातमभिव्यक्तावस्थायां तद्रूपं प्राक् शक्त्यवस्थायां शतधापि विप्रकीर्णे हेतौ न दृश्यते ( 168 ) / कथन्तद्विद्यत इति नाविज्ञानत्वमसिद्धं (1) किञ्च (1) रागाद्यनियमो ऽपूर्वप्रादुर्भावे प्रसज्यते ॥ 169 ॥ तदाऽपूर्व्वसत्त्वप्रादुर्भावि न चेत् परलोकादागच्छति चित्तसन्तानः रागाद्यनियमश्चक्षुराद्यनियमवत् प्रसज्यते । यथा चक्षुः करचरणश्यामतानियमः पुरुषे नेक्ष्यते कदाचित् कस्यचिदभावदर्शनात् । तथा रागी रागितरो नीरागश्च कश्चित् स्यात् । (169) d. भूतात्मतया समानरागताप्रसङ्गात् । भूतात्मताऽनतिक्रान्तः सर्वो रागादिमान् यदि । सर्वः समानरागः स्याद् भूतातिशयतो न चेत् ॥ 170 ॥ भूतानां प्राणिताऽभेदेऽप्ययं भेदो यदाश्रयः । तन्निर्ह्रासातिशयवत् तद्भावात् तानि हापयेत् ॥ 171 ॥ भूतात्मताया अनतिक्रान्तः सर्व्वः पुमान् रागादि' मान् यदि तदा सव्वंः समानरागः स्यात्। भूतात्मताया अविशेषात् । भूतानामवान्तरादतिशयतः समानरागता प्रसङ्गो न चेत् (170) भूतानां प्राणिताया अभेदेप्ययं भेद उत्कटमन्दरागत्वादिको यदाश्रयो यदवान्तरविशेषवत् कारणमाश्रित्य तत्कारणं निर्ह्रासातिशयवत् अपच* यतारतम्यवत् तद्भावाद्रागादिमत्त्वात् तानि भूतानि हापयेत् भ्रंशयेदिति नीरा गोपि कश्चित् सत्त्वः स्यात् । (171) 1 आदिना सुखादयः । 2 अयं प्राणी प्राणितरः प्राणितम इत्यभेदे । 3 भूतातिशयं । (r) यो यत्रोत्कर्षवान् स तत्र सम्भवदुच्छेदधर्म्माद्यनिबन्धनं रागादि निवर्तयेत् तत्र शुक्लत्वादिहेतुवत् ।
Page #96
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (1 परिच्छेदः) न चेद् भेदेऽपि रागादिहेतुतुल्यात्म्ताक्स्स्य्ः। सर्वत्र रागः सदृशः स्याद्धेतोस्सहशात्मनः ॥ 172 ॥ भेवे मन्दोत्कटरागादिजनकेऽवान्तरभूतविशेषेपि रागाविहेतुत्वेन या तुल्यात्म ता सदृशता तस्याः क्षयो न चेत् सर्वत्र पुंसि सदृशो रागादिः स्यात् । सदृशात्मनो हेतोर्भावात्। (172) न हि गोप्रत्ययस्यास्ति समानात्मभुवः कचित् । / , तारतम्य पृथिव्यादौ प्राणितादेरिहापि वा ॥ 173 ॥ . . न' हि गोप्रत्ययस्यास्ति समानात्मभुवः sdRshkaarnnotptteH| क्वचित् शाबलेयादौ तारतम्यमपि तु सर्वत्र स्मान्तैव्। पृथिव्यादौ सदृशे हेतौ प्राणितादेरिह चा आ क मते पि वा विशेषो न विद्यते । (173) औष्ण्यस्य तारतम्येऽपि नानुष्णोऽग्निः क्दाच्न्। - तथेहापीति चेनाग्नेरौष्ण्याद् भेदनिषेधतः ॥ 174 ॥ .. औषण्यस्य तारतम्येपि खादिराग्न्यादौ नानुष्णोऽग्निः कदाचन । तथेह रागादितारतम्येपि न वीतरागः कश्चिदिति चेत् कदाचन नैतद्युक्तं । अग्नेरोष्ण्याद् भेदस्य निस्सेस्स्त्ः। नैतद्युक्तं । bhaasvrruupossnnsprshaadirgnirucyte| तेनोष्ण्याभावेऽग्निरेव न स्यात्। रागादिस्तु भूतेभ्योऽन्यस्तदभावेपि तेषां भावात् । (174) अतः सविशेषणं hetundrshyti। .. तारतम्यानुभविनो यस्यान्यस्य सतो गुन्नाः। ..... ते कचित् प्रतिहन्यन्ते तद्देदे धवलादिवत् ॥ 175 ॥ गुणेभ्योऽन्यस्य यस्य सतो धर्मिणो ये तारतम्यानुभाविनो गुणास्ते क्वचिद् धर्मिणि प्रतिह न्य्न्ते। तभेदे भूतभेदे धवलादिवत् । न हि सर्वो भूतपरिणामः शुक्लः । (175) 'रागाविहेतुः सामान्यं, तस्य यदि क्षयः स्यातदा विरागः स्यात्, न चास्ति क्षयः (1) यतोऽक्षयस्तेन वीतरागो न चेत् त्दा। तुल्यहेतुकं विशिष्यत इति दृष्टान्तमाह गोतरो गोतम इति। यथा न प्राणी प्राणितर इति तथा रागी रागितर इत्यपि न युक्तं तुल्य्हेतुस्म्भ्वात्। ' साण्ख्याविराः। धर्मिणो गुणा इति विशेषणं न चौरुन्न्य्स्याग्निध्र्मी। * उच्छिद्य्न्ते। 'कृष्टस्य ज्ञ्तोदृस्स्त्त्ः।
Page #97
--------------------------------------------------------------------------
________________ . 1 f. न रूपव रागोऽपि भूतधर्मः स्यादेतद् (1) भूतधर्मो रूपादिर्यथावश्यं अभूत्वा भवति तथा रागोपि देहिनः स्यादित्याह (1) रूपादिवन्न नियमस्तेषां भूताविभाग्त्ः। . तत् तुल्यञ्चन्न रागादेः सहोत्पत्तिप्रसङ्गतः ॥ 176 ॥ रूपा' विवन्न नियमो रागादेस्तेषां रूपादीनां भूताविभाग्त्ः। न हि रूपादिसामान्यं विना. भूतानि व्र्त्ते। रागादेरपि तद्भूताविनिर्भागवत्तित्वं तुल्यञ्चेत् । नैत्द्स्ति। रागा देर्भूतैः सहोत्पत्तिप्रसङ्ग तो विषयैः कादाचित्क्स्न्निधान्निय्मित्त्वात्। (176) न सहोत्पादप्रसङ्ग इति चेदाह (1) विकल्प्यविषयत्वाञ्च विषया न नियाम्काः। सभागहेतुविरहाद् रागादेनियमो न वा ॥ 177 ॥ - विकल्प्यः कल्पितस्तद्विषयत्वाच्च रागादेविषया रूपादयोऽग्राह्यत्वान्न नियाम्काः। किञ्चाविज्ञानस्य विज्ञानहेतुत्वात् नेत्यु क्त्ण्। त्वन्मते सभागस्य च हेतोविरहात रागादेनियमो देशकालस्वभावविषयो न वा स्याधेतुत्वात्। (177), f. न भूतान्येव हेतुः भूतान्येव हि हेतुरिति चेत्। सर्वदा सर्वबुद्धीनां जन्म वा हेतुसन्निधेः । तहि सर्वदा सर्वबुद्धीनां सुखदुःखेच्छाद्वेषराग कृपादीनां जन्म. वा स्यात्॥ हेतो तसंघातस्य स्न्निधेः। तदेवं रागादेः पाटवेक्षणादित्यादिना चतुणामरूपिणां - स्कन्धानां सभागहेतुकत्वे साधिते साधितं संसारित्वमुपादानस्कन्धानां त एव दुःख्मित्युक्ताः। सामान्यमत्र विशेष व्य्भिचारात्॥ ? shvRttiniymenetyrthH| सामान्यं क्र्तृ। द्वेषादेर्युगपत् रागाविहेतुः। 4 अविज्ञानं न विज्ञानहेतुरित्युक्तं परं प्र्ति। इदानीमपि परं प्र्त्याः। 'वा स्मुच्च्यार्थ्ः। . यद्यपि तणादयो हस्त्यात्मना परिणतास्तत्रापि तेषां न त्च्छ्क्तिर्स्ति। * दुःख्स्त्य्व्याल्यार्म्भ्।
Page #98
--------------------------------------------------------------------------
________________ 72 pra0 वा. वृत्तौ (1 परिच्छेदः) IV. चतुराकर दुःखसत्यम् दुःखसत्यञ्चानित्यतो दुःखतः शून्यतोऽनात्मतश्चेति चतुराकारमाख्यातुमाह (1) कदाचिदुपसम्भात् तदध्रुवं दोषनिश्रयात् ॥ 178 ॥ दुःखं हेतुवशत्वाच न चात्मा नाप्यधिष्ठितम् । कदाचिदुपलम्भाद् दुःख्म्ध्रुव्म्नित्य्ण्। दोषनिश्रयाऽत raagaadidossaashryennotp| (178) हेतुवशत्वाच्च । सव्वं परवशं' दुःखमिति न्यायात् दुःखं त्त्। न बात्माश्रयं । अना त्मनः आत्म्विल्क्स्स्न्न्त्वात्। ना प्यधिष्ठितं । अधिस्स्त्थातुरात्म्नोऽभावात्। अनेन शून्यत इत्याख्यात्ण्॥ - कस्मात्पुनरात्मा नाधिष्ठातेत्याह नाकारणमधिष्ठाता नित्यं वा कारणं कथम् ॥ 179 ॥ नाकारणमधिष्ठाताऽतिप्रसङ्गात् । नित्यं वा द्रव्यं कारणं कथं (1) तस्य क्रम- ' योग्प्द्याभ्याम्र्थ्क्रियाविर्हात्। (179) तस्मादनेकमेकस्माद् भिन्नकाल न जाय्ते। .. तस्माइने भिन्नकालदृश्यमान सुखदुःखादिकार्य नैकस्माज्जायते एकस्यानेककरणे समर्थस्य सकृदेव त्त्क्रियाप्र्स्न्ग्गात्। कार्यानुत्पादतोऽन्येषु सङ्गतेष्वपि हेतुषु ॥ 18 ॥ हेत्वन्तरानुमानं स्यान्नैतन् नित्येषु विद्य्ते। किञ्चाऽनेकेषु हेतुषु सङ्गतेषु मिथो मिलितेष्वपि कार्यानुत्पादतो (180) . हेत्वन्तरानुमानं स्यात् (1) यथा रूपालोकमनस्कारेषु सत्स्वपि चक्षुविज्ञानमनुत्पद्यमानं च्क्स्सुर्नुमाप्य्ति। नैतत्कार्यानुत्पत्त्याऽनुमानं नित्येषु विद्यते तेषामव्यति 'रेकित्वात् (1) * (ख) समुदयसत्यम् ___I. चतुराकारः समुदयः चतुराकारं दुःखं व्याख्याय समुदयतो हेतुतः प्रत्ययतः प्रभवतश्चेति चतुराकारं -समुदयं व्याख्यातुमाह (1) / सासवत्वात् उत्पत्या क्लिश्यन्ति विपाकेन c। हेतुवशत्वाच्च । नात्मीयं सभागतो जात्त्वात्। तद्व्यतिरेकेपि कार्योत्प्त्तेः।
Page #99
--------------------------------------------------------------------------
________________ कादाचित्कतयां सिद्धा दुःखस्वास्य सहेतुता ॥ 18 ॥ नित्यं सत्वमसत्वं वा हेतो यान्पेक्स्स्न्नात्। a. कादाचित्कतया दुःखस्य सहेतुता सिद्धा (181) / नित्यं sasthamasatva'mbA हेतोर्भवति यथाऽऽकाशस्य शशविषाणस्य बाह्यान्पेक्स्स्न्नात्। य एव च दुःखहेतुः स एव स्मुद्य्ः। तैदण्यादीनां यथा नास्ति कारणं कण्टकादिषु ॥ 182 ॥ . तथाऽकारणमेतत् स्यादिति केषित् प्रचक्षते । na'nu यथा कण्टकादिषु तैलण्यावीनां कारणं नास्ति (182)तपाऽकारवमेतत् दुःखं स्यात् । तत् कुतः समुदय इति केचित् स्वभाववादिनः प्रचक्षते (1) ____b. ते एवं वक्तव्या (1) .. सत्येव यस्मिन् यजन्म विकारे वाऽपि विक्रिया ॥ 18 ॥ तत् तस्य कारणं प्राहुस्तत् तेषामपि विद्य्ते। - सत्येव यस्मिन् वस्तुनि यस्य ज्ञ्म्। यस्य विकारे सत्येव वा यस्य विक्रिया (183) तत्तस्य जन्मिनो विकारिणश्च कारण माहुम्बिद्वाण्स्ः। तज्जन्म सत्येव बीजोदकपृथिव्यादिषु तदुत्कर्षापकर्षादिविकारे च विकतत्वं तेषां कण्टकादीनामप्यस्तीति तेपि सहेतुका एव । एवं स्कन्धा अपि। . ननु स्पर्शे सति भवति चक्षुविज्ञानं । असति च न भवति' (1) न च तत् कारणमतोऽतिव्याप्तिरित्याह (1) . स्पर्शस्य रूपहेतुत्वाद् दर्शनेऽस्ति निमित्तता ॥ 184 ॥ स्पर्शस्य रूपाद्यविनिभी गिनः सहकारिभावेन रूफेतुत्वात्। दर्शने चक्षुविज्ञानेऽस्ति निमित्तता पारम्पर्येणेति नातिव्याप्तिः। (184) एतच्च व्यतिरे. कमभ्युपगम्योक्तं न तु रूपमुपदर्य स्पर्शाभावे नेत्रबुद्धेरभावः शक्य drshnH। ruupsprshyorvinirbhaagvttitvaat| तस्य च दुःखस्य (1) 1 कः पमनालबलकेशरकर्णिकानां संस्थानवर्णरचनामृतुताविहेतुः (1) पत्राणि चित्रयति कोत्र पतत्रिणाम्या स्वाभाविक जगविवं नियतं तथैव । / दुःखमहेतुकं चाकिः । , "स्पर्शवत्येवं संहते चम्विज्ञानं म्न्य्ते। / स्पर्शीभूतचतुष्कात्मा उपादाय रूपस्य हेतुः। अतिव्याप्ति।
Page #100
--------------------------------------------------------------------------
________________ ex pra0 vA0 वृत्तौ (1 परिच्छेदः) नित्यानां प्रतिषेधेन नेश्वरादेश्च सम्भवः । असामर्थ्यादतो हेतुर्भववाञ्छा ; नित्यानां क्रमाक्रमाभ्यामर्थक्रियायामसामर्थ्यात् । प्रतिषेधेन' च नेश्वरावेरादिग्रहणात् प्रधानपुरुषादेः कारणात्सम्भव उत्पाद: / अतो नित्यादनुत्पत्तेर्दु :खस्य हेतु वाञ्छा जन्मतृष्णा, जन्मस्थानावस्था सत्त्वाद्यभिलाषात्मिका । (185) परिग्रहः ॥ 185 ॥ यस्माद् देशविशेषस्य तत्प्राप्त्याशाकृतो नृणाम् । यस्माद् देशविशेषस्य परिग्रहः तत्प्राप्तितृष्णाकृतो नृणां । नृशब्द: प्राण्युपलक्षणः । ततो गर्भस्था' नादानमपि तत्तृष्णाकृतमेव । (186) c. ननूक्तं भगवता " तत्र कतमस्समुदय आर्यसत्यं पौनर्भाविकी नन्दी सहगता तत्र तत्राभिनन्दिनी यदुत कामतृष्णा भवतृष्णा विभवतृष्णा चे "*ति तत्कथमेका भवतृष्णोच्यते समुदयसत्यमिति । अत्राह (1) सा भवेच्छाऽप्यनाप्तीच्छोः प्रवृत्तिः सुखदुःखयोः ॥ 186 ॥ यतोष्पि प्राणिनः कामविभवेच्छे च ते मते । यतः कारणात् प्राणिनः सुखदुःखयोः क्रमेणाप्यनाप्तीच्छाः प्रवृत्तिर्गर्भस्थानपरिग्रहायातः सा भवेच्छापि (186) कामविभवेच्छे च ते मते । सुखप्राप्तीच्छा कामतृ ' SNA । दुःखवियोगेच्छा विभवतृष्णा । भवतृष्णायां सुखदुःखप्राप्तिपरिहारेच्छापूव्विकायां गर्भस्थानोपादानेच्छात्मिकायां द्वयोरपि संग्रहादविरोधः । (187) गर्भावि । प्रीतिर्नन्दी । सर्वत्र चात्मस्नेहस्य हेतुत्वात् संप्रवर्तते ॥ 187 ॥ सुखे सुखसंज्ञस्य ; समुदयस्य च समुदयात्मकत्वात् सर्व्वत्र विषयेऽसुखे सुखरहिते सुखसंज्ञस्य दुःखविपर्ययस्तस्यानेनाशुचौ शुचिविपर्यासोपि कथितः । न ह्यशुचौ तथा मन्यमान कस्यचित् सुखसंज्ञाऽऽत्मस्नेहेनेति आत्मस्नेहस्य हेतुत्वादिति । अहङ्कारममकारो ' "कारणम्विकृतिङ्गच्छज्जायतेन्यस्य कारणमित्यादिना । अवस्था मनुष्यदेवादि । * सहायाः सत्त्वाः उपकरणञ्चन्दनादि । # द्वयो रागयोः समवधानाभावादाह । वर्तमानार्थलम्बनाकृष्टा * दीघनिकाय 222
Page #101
--------------------------------------------------------------------------
________________ .. ... समुदयसत्यम् ..... त्थापितस्य । अनेनात्मनि आत्मस्नेहविपर्यास उक्त्ः। संप्रवर्तत इत्यनेनानित्यविपर्यासः सूचित्ः। न हि नित्यविपर्यासम्विना फलार्थी प्र्व्र्त्ते। तस्मात् तृष्णा bhvaashryH। तदेवं चतुविपर्यासवासितमानस एवात्मस्नेहात् सुखदुःखप्राप्तिपरिजिहीर्षया प्र्व्र्त्ते। तथा गर्भस्थानेपि सुखदुःखप्राप्तिपरिहारेच्छैव तृस्स्न्ना। तस्मात्तृष्णा भवस्याश्रयो हेतुः। अनेन हेतुत आख्यात्ण्। _ विरक्तजन्मादृष्टरित्याचार्याः संप्रचक्षते ॥ 188 ॥ अदेहरागादृष्टेश्च देहाद् रागसमुद्भवः । ननु "विरक्तस्य जन्मादृष्टेरि (न्यायसू0 3|125)त्याचार्या गौ त मा द योपि संप्रचक्षते ( / 188) 'देहस्य रागादृष्टश्च बेहाद्रागसमुद्भवः स्थितस्ततो न देही वीत्रार्ग्ः। अत्राह (1) . निमित्तोपगमादिष्टमुपादानं तु वार्यते ॥ 189 ॥ निमित्तस्य सहकारिकारणस्योपगमात् देहोस्य रागस्य सहकारिकारणमिष्टं ततो नानिष्टमापद्यते । उपादानन्तु देहो रागस्य वार्य्ते। राग एव तू पादान्कार्न्न्ण्। न च रागो ज्ञ्म्हेतुः। विरक्तस्य करुणया ज्ञ्म्स्म्भ्वात्। रक्तस्यापि तृष्णयेव jnmgrhH। anena pratyayata iti व्याख्या त्ण्। (189) इमां तु युक्तिमन्विच्छन् बाधते स्वमतं स्वयम् । जन्मना सहभावश्चेत् जातानां रागदर्शनात् ॥ 19 ॥ _d. विरक्तजन्मादृष्टेरितीमा युक्तिमन्विच्छन् चार्वा कः स्वमतं स्वयं बाध्ते। रागहेतुको देहः तद्धेतुकश्च राग इति। अन्योन्यहेतुत्वात् जन्मप्रबन्धसिद्धेः । वीतरागाभ्युपगमाच्च स्वमतबाधास्य जन्मना सहभावो रागादीनां न पूर्व रागोस्ति जातानां raagdrshnaat। अतो न रागो देहहेतुरिति चेत् । (190) सभागजातेः प्राक् सिद्धिः; 'अहंकारममकारो य्स्य्। 'वसुवन्धुनैवमुक्ते चार्वाक आः। देहस्य न रागमात्रात् प्र्भ्वाकार्माः।
Page #102
--------------------------------------------------------------------------
________________ pra0 vA0 यूवी (1 परिच्छेदः) II. तण्या अन्मसमुदयः . नन्वेवं देहोपि न स्यात् रागहेतुः सहभावात् । न चाहेतुक्ता। ततः सभागात् स्जातीयाद्रागाजात्रुत्पादात्। प्रायागस्य सिद्धिरित्यायात्ण्। III. कर्माऽपि - नन्वविद्या तृष्णा कर्म च जन्मकारणं तत्कथं तृष्णव केवला समुदय उक्त इत्याह (1) ___ कारणत्वेऽपि नोदित्म्। .. अज्ञानं, उक्ता तृष्णैव सन्तानप्रेरणाद् भवे ॥ 191 ॥ थानन्तर्याच कर्मापि सति तस्मिन्नसंभवात् । कारणत्वेपि नोदितमज्ञानमविद्या mohaaprsNjnykN। उक्ता तृष्णव तयैव सन्तानस्य पञ्चस्कन्धसन्ततःप्रेरणात्' किमर्थं भवे(191) जन्मनिमित्तं कपि हेतुत्वेऽपि नोक्तं समुदयत्वेन सति तस्मिन्नशाने कर्मणि c। तृस्स्न्नाऽस्ण्मुखीभावेऽभावाज्ज्ञ्म्न्ः। आनन्तर्याच्च तृष्मायाः सतोरपि मोहकर्मणोस्तृष्णाया असंमुखीभावे जन्मन आक्षेपकत्वासंभवात् यथा विमुक्ति (:) चित्तस्येत्युक्तः समुदयः । सदनात्यन्तिकं हेतोः प्रतिबन्धादिसम्भवात् ॥ 192 ॥ सदेतचयोक्तकारण (समुदय) स्वभावं दुःखमनात्यन्तिकं संभवदुच्छेदं दुःखहेतोस्तृष्णायाः प्रतिबन्धस्य संभाव्य मानत्वात् । आदिशब्दादविद्यादेः सहकारिणो वैक्ल्य्स्म्भ्वात्। .. अनेन निरोष एव नास्तीति वादि 'नः प्रतिनिरोधत इति क्थित्ण्। (ग) निरोधसत्यम् संसारित्वादनिर्मोक्षो नेष्टत्वादप्रसिद्धितः । ननु संसारित्वादनिम्मोको मुक्तिर्नास्ति कस्यचित् । तत्कथं निरोस्स्स्म्भाव्ना। नैष दोष इस्स्त्त्त्वात्। को नाम मुक्तिं संसारिण इच्छ्ति। अप्र्सिद्धित्स्त्स्य्। न हि संसारी कश्चिदस्ति । किन्तु दुःखं केवलं हेतुबलात्प्रवर्तते तदभावाच्च न भवतीति ब्रूमः । - इयमेव प्रभविष्णुत्वात् प्र्भ्व्ः। मीमाण्स्काद्य्ः। आनन्ताच्च तृस्स्न्नामाः।
Page #103
--------------------------------------------------------------------------
________________ I संसार्यभावे मुक्ति पवस्या यदि संसारी कश्चिन्नास्ति को मुक्त्यर्थी किमर्थं प्रवर्तते इत्याह (1) यावच्चात्मनि न प्रेम्णो हानिः स परितस्यति ॥ 193 ॥ तावद् दुःखितमारोप्य न च स्वस्थोऽवतिष्ठते । यावच्चात्मनि एकत्वाहंकारविषयेषु स्कन्धेषु प्रेम्णः स्नेहस्य न हानिस्तावद् दुःखितमात्मानमारोप्य स प्राण्यभिमतो दुःखसन्तानः परितस्यति (193) दुःख्मास्ते। न च दुःखहेत्वपगमोपायाभ्यां स क्लेशम्विना स्व्स्थोऽव्तिस्स्त्थ्ते। किन्तु (1) मिथ्याध्यारोपहानार्थ यत्नोऽसत्यपि मोक्तरि ॥ 194 ॥ - मिथ्याध्यारोपस्य संसारित्वाध्यवसायस्य हानार्थ यत्नोऽसत्यपि कस्मिंश्चिदात्मादौ मोक्त्रि। न हि यथावस्त्वेव व्य्व्हार्ः। किन्तु यथावसायञ्च । तथाहि रज्जुरपि साध्यवसायविषयत्वात् प्रिहार्विस्स्य्ः। एवमहमेव बद्धोऽहमेव मोक्ष्यामीत्यध्यारोपान्मुक्त्यर्थ व्यायामः । (194) II. मुक्तानां संसारे स्थितिःभवत्वात्मग्रहविपर्यस्तानां सुखाद्यभिलाषात्प्रवृत्तिलक्षणा संसारे स्थितिरुन्मीलितात्मग्रहयोनिसकलदोषराशयस्तु कस्मादासत इत्याह (1) अवस्था वीतरागाणां दयया कर्मणाऽपि वा। . a. अवस्था वीतरागाणां दययापि कर्मणापि वा वीतमोहानामपि दुःखाद् duHkha'hetozca लोकमुद्धर्तुकामतया स्थितिः। तावत्कालानुबन्धिशरीराक्षेपकेन कर्मणा वा स्थितिः। तदेवाह (1) आक्षिप्तेऽविनिवृत्तीष्टेः; आक्षिप्ते कर्मणा कायेऽविनिवृत्तेनिवृत्य्भाव्स्येस्स्त्तेः। यद्येवं जन्मान्तराक्षेपकस्य कर्मणः सद्भावात् भवान्तरञ्च स्यादित्याह सहकारिक्षयादलम् ॥ 195 ॥ नाक्षप्तुमपरं कर्म भवतृष्णाविलंपिनाम् । 'तत्र च ते प्रेक्स्स्काः।
Page #104
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (1 परिच्छेदः) सहकारिण आत्मात्मीयादिविपर्यासज्ञानस्य तृष्णायाश्च शयानालं ( 195) न शक्तं कर्माक्षेप्तुमपरं भवं भवतृष्णाविलंधिनां । तृष्णालंघना नैरात्म्यदृष्टिरित्यात्मात्मीयादिमोहनिवृत्तिश्चोक्ता । अनेन सहकारिवैकल्यमुक्तं । ननु दया' सत्त्वदर्शनात् तच्च क्षीणं मुक्तानां तत्कथन्दयया स्थितिरित्याह ( 1 ) * दुःखज्ञानेऽविरुद्धस्य पूर्वसंस्कारवाहिनी ॥ 196 ॥ दयोत्पत्तिर्न सा सत्वानुरोधिनी । वस्तु 78 दुःखस्यानित्यदुःखशून्यानात्मकाकारस्य ज्ञाने सत्यविरुद्धस्य द्वेषाभावात् सव्वैशाप्रतिह' तस्य पूर्व्वसंस्कारवाहिनी (196) पूर्वाभ्यासप्रवृत्ता या दयोत्पत्तिः सान सत्वानुरोधिनी सत्त्वदृष्टिवशा किन्तु वस्तुनो दुःखस्य कृपाविषयतयाऽभ्यस्तस्य धर्मः । उन्मूलितात्मदृष्टीनामपि दुःखस्य कृपाविषयतयाऽभ्यस्तस्य संमुखीभावार्रतेद् इत्यर्थः । b. एवन्तर्हि रागोपि मुक्तानां ' स्यादित्याह ( 1 ) आत्मान्तरसमारोपाद् रागो धर्मेऽतदात्मके ॥ 197 ॥ तस्य स्थिरसुखात्मात्मीयरूपस्यारोपात् धर्मे स्कन्धमात्ररूपेऽतवात्मके ...वस्तुनोऽस्थिरादिस्वभावे रागोऽभिष्वङ्गरूपो भवति । / ( 197) / दुःखसन्तानसंस्पर्शमात्रेणैवं दयोदयः । दयोदयस्तु दुःखसन्तानस्य संस्पर्शो दर्शनं तन्मात्रेणैवं भवति । न तत्र सत्त्वदर्शनापेक्षा । c. यथा दुःखदर्शनात् दयोत्पत्तिस्तथापकारिणि द्वेषोपि स्यादित्याह (1) मोहश्च मूलं दोषाणां स च सत्वग्रहः; मोहश्च मूलमादिकारणं दोषाणां स च मोहः सत्त्वग्रहः । उन्मूलितसत्त्वदृष्टेश्च । ( 198) विना ॥ 198 ॥ तेनाद्यहेतौ न द्वेषो, न दोषोऽतः कृपा मता । शास्तुः । " द्वेषो हि कृपाविरोधी स प्रहीणद्वेषः । 3 करुणाया । * एतेन धर्मालम्बनी कृपोक्ता 8 उक्तस्कन्धेभ्योऽन्यत्वादन्तरशब्दः । " इति रागावन्या कृपा । t अमूढस्य पापावृत्तेः ।
Page #105
--------------------------------------------------------------------------
________________ .. निरोषसत्यम् .....: तेन सत्त्वग्रहेण विनाऽद्महेतावपकारिणि न देषोस्ति aatmno'drshnaatdpkaarbhraantybhaavaat| अतो दोषमूलस्यात्मग्रहस्याभावादुत्पद्यमाना कृपा न दोषो मता (1) b. यदि पूर्वकावेधतस्तदैव न निर्वाणं' तदा सांसारिकतैव स्यादित्याह(1) नामक्तिः पूर्वसंस्कारक्षयेऽन्याप्रतिसन्धित्तः ॥ 199 ॥ अक्षीणशक्तिः संस्कारो येषां तिष्ठन्ति तेऽनघाः । मन्दत्वात् करुणायाश्च न यत्नः स्थापने महान् ॥ 200 ॥ नामुक्तिः किन्तु मुक्तिरेव पूर्वसंस्कारक्षये पूर्वकर्मावेधक्षये सत्यन्यस्य दुःखस्य हेतुवैक्ल्याद्प्र्तिस्न्धित्ः। (199) येषां पुनर्महाकृपाणां प्रणि धानपरिपुष्टस्य जन्माक्षेपककर्मणः संस्कारोऽक्षीणशक्तिस्तेऽनघाः सम्यक्सम्बुद्धाः yaavdaakaashntisstthntyev| श्रावकाणान्तु कर्मणो नियतकालस्थितिकदेहाक्षेपकत्वान्मन्दत्वात् करणाया यत्नश्च महान् स्थापने नास्तीति न सदा स्थितिः ( / 200) . तिष्ठन्त्येव पराधीना येषां तु महती कृपा । तिष्ठन्त्येव सर्वदा ते पराधीनाः परेषामुपकरणीकृतात्मानो म्हामुन्य्ः। येषामकारणवत्सलानां महती कृपा। III. सत्कायवृष्टविगमः सत्कायदृष्टेविंगमादाद्य एवाभवो भवेत् ॥ 201 ॥ मार्गे चेत् सहजाहानेने हानौ वा भवः कुत्ः। a. नन्वाद्य एव मार्गे दर्शनमार्गे सत्कायदृष्टव्विगमात् स्रोत आपन्नस्य भवो जन्मान्तरबन्धो न भवेदिति चेत् (201) / सहजाहाने । द्विधा हि satkAyadRSTirAbhisA~skArikI या स्कन्धव्यतिरिक्तात्माध्यवसायिनी, सहजा c। तत्र प्रथमा दर्शनमार्गे हीयते न द्वितीया भाव्नामार्घेया। सा च मोहः तृष्णायाश्च हेतुरिति भवति ज्म्म्प्र्ब्न्ध्ः। यदि तु पटुतरप्रज्ञस्याद्य एव माग्! माग्र्गान्तरस्वभावः तदा हानौ वा सहजाया आत्मदृष्टः पुनर्भवः कुत्ः। b. कीदृशं पुनस्तत्सहजसत्त्वदर्शनमित्याह (1) 1 सुखी भवेयं दुःखी वा मा भूवमिति तृष्यतः ॥ 202 ॥ - यैवाऽहमिति धी: सैव सहजं sattvadarzanam । 'kintu sthitistahi kupaaprvshsy|
Page #106
--------------------------------------------------------------------------
________________ 80 pra0 vA0 वृत्तौ (1 परिच्छेदः) सुखी भवेयं दुःखी वा माभूवमिति तृस्स्य्त्ः। कांक्षमाणस्य यैवाहमिति धीः सैव सहजं sttvdrshnmucyte| c. तदप्रहीणं स्रोत आपन्नस्येति कथं ज्ञायत इत्याह (1) न ह्यपश्यन्नहमिति कश्चिदात्मनि स्निह्यति ॥ 203 / / न चात्मनि विना प्रेम्णा सुखकामोऽभिधावति । नापश्यन्नहमिति कश्चिदात्मनि स्निह्यति किन्तु पश्यन्नेव (203) / न चात्मनि विना प्रेम्णा सुखकामः कश्चिद् ग्र्भ्स्थानादिम्भिधाव्ति। अभिधावति I5b च गर्भस्थानं (1) प्रहीणाभिसंस्कारिक सत्त्वदृष्टिरपि स्रोत आपन्नं तदस्यापहीणं सहजं sttvdrshnN। IV. बंधमोक्षव्यवस्था ननु सत्यात्मनि बन्धमोक्षावेकाधिकरणौ युक्तौ। नेत्याः|' दुःखस्योत्पादहेतुत्वं बन्धः, नित्यस्य तत् कुतः ॥ 204 ॥ अदुःखोत्पादहेतुत्वं मोक्षः, नित्यस्य तत् कुतः । a. दुःखस्योपादानस्कन्धानामुत्पादहेतुत्वं ब्न्ध्ः। तत्कुतो नित्यस्य क्रमयोगपद्याभ्यामर्थक्रिया विरहात् (204) / अदुःखोत्पादहेतुत्वं दुःखं प्रत्ययहेतुता मोक्षः । तच्च नित्य स्य कुत्ः। न हि पूर्वापरैकस्य भावस्य दुःखहेतोः पश्चादहेतुत्वं युक्तं । ____b. स्यादेतत् (0) न नित्यस्य हेतुत्वं बन्धमोक्षौ च युक्ताविति । नित्यत्वानित्य त्वाभ्यामवाच्यस्य पुद्गलस्य तौ भविष्यत इति मन्वानं वै भा षि क म्प्रत्याह (1) अनित्यत्वेन योऽवाच्यः स हेतुर्न हि कस्यचित् ॥ 205 / / अनित्यत्वेन योऽवाच्य्ः। अनित्यत्वमुपलक्षणं । नित्यत्वेनाप्यवाच्यः सहेतुर्न हि कस्यचित् । तस्मैवाभावात् । तथाहि यद्यसावनित्यो न भवति स्यान्नित्यः । (205) अथ नित्यो न भवति स्याद्नित्य्ः। अन्योन्याभावलक्षणत्वादनयोरेकविधि प्रतिषेधस्यापरप्रतिषधविधिनान्तरीयकत्वात् न क्वचिद्वस्तुनि द्वयप्रतिषेधसम्भव इति पुद्गलस्याभावादहेतु त्वं अतो बन्धमोक्षावप्यवाच्ये पुद्गले न युज्यते क्थ्न्य्च्न्। 1 सत्यमप्यात्मनि ब्न्धाद्य्भाव्माः। 'ब्न्धासिद्ध्॥
Page #107
--------------------------------------------------------------------------
________________ मार्गसत्यम् c. अथ नित्यत्वेनावाच्यत्वान्न दोष इति चेत् । नन्वेवनित्य एवोक्तः स्यात्। तथाहि' (1) नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति ॥ 206 ॥ नित्यं तमाहुम्विद्वांसो यः स्वभावः सर्वदा न नश्यति स चेदीदृशो न भवत्यनित्य एव स्यात् । (206) त्यक्त्वेमा हेपणी दृष्टिमतोऽनित्यः स उच्यताम् । अक्षेमां पुद्गलदृष्टि पुद्गलनैरात्म्यवादिनः संस्कारानित्यतावादिनश्च शास्तुः शिष्याणां हेपणी लज्जावर्द्धनीं त्यक्त्वाऽनित्यः स पुद्गल उच्यतां येन बन्ध मोक्षौ युज्य्ते। एकाकारो निरोधो व्याख्यात्ः। ॥ x । (घ) मार्गसत्यम् (चतुराकारं मार्गसत्यम्) त्रय आकारा vkssynte। ukto मार्गः, तदभ्यासादाश्रयः परिवर्तते ॥ 207 ॥ मार्गसत्यं चतुराकारं वक्तुमाह (1) a. उक्तो मार्गः शास्तृपदव्याख्यावसरे nairaatmydrshnlkssnnH| तस्याभ्यासादाश्रयः क्लेशवासनाभूतमा ल य विज्ञानं परिवर्तते क्लिष्टदशानिरोधात् क्लेशविसंयुक्तचित्तप्रबन्धात्मना परिणमति । (207) / अनेन मार्गत इति मार्गाकारो दर्शितः kleshvisNyoghetutvaat| सात्म्येऽपि दोषभावश्चेन्मार्गवत् । मार्गस्याभ्यासप्रकर्षात् सात्म्यपि प्रकृतित्वे च प्राप्ते पुनर्दोषाणां मोहादीनां भावः प्राप्नोति चेत्। मार्गवत् यथा बन्धावस्थायां दोषसात्म्येपि maargo'bhyaasvshaadaavirbhvti| अत्राह ( / ) नाविभुत्व्त्ः। 'न नित्यमन्यदेव किन्य्चिद्याव्ता। "उपायाभ्यास एवायन्तादात्म्याच्छासनं मतमि" (1140) त्यनेन भ्रान्तिनिव्र्त्काग्म्न्काल्मात्र्म्स्याव्स्थानात्। 11
Page #108
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (1 परिच्छेदः) ___नाविभुत्वतः असाम्र्थ्यात्। मार्गसात्म्येऽपि स्थितस्य चेतसि न दोषाणामुत्पत्तुं सामर्थ्य म्स्ति। तन्निदानभूतस्य सत्वदर्शनस्योन्मूलितत्वात् । अनेन शान्तत इति निरोधाकार उक्तो दोषाणां सर्वथा शान्तत्वात् । ' ग. सत्कायदृष्टिः - (क) सत्वदर्शनाभावे कारणम् सत्वदर्शनमेव पुनः कस्मान्न भवतीत्याह (1) विषयग्रहणं धर्मों विज्ञानस्य यथास्ति सः ॥ 208 ॥ गृह्यते सोऽस्य जनको विद्यमानात्मनेति च । - विषयग्रहणम्विज्ञानस्य तावत्सति ग्राह्यग्राहकभावो धर्म: यथा चास्ति स स विषयस्तथा गृह्य्ते। विज्ञानेन विषयिणा (208) / स च विषयोस्य विज्ञानस्य जनको विद्यमानेनात्मना यथावस्थितेन रूपेन्न्। एषा प्रकृतिरस्यास्तन्निमित्तान्तरतः स्खलत् ॥ 209 ॥ व्यावृत्तौ प्रत्ययापेक्षमदृढं सर्पबुद्धिवत् । यथावस्थितवस्तुग्रहणञ्च नात्मैषा प्रकृतिः स्वभावो ज्ञानस्य विषयिणः । यथास्वभावं स्वग्राहिज्ञानजननञ्च विषयस्य प्र्कृतिः। अस्याः प्रकृतेस्तज्ज्ञानं निमित्तान्तरतः आन्तरादविद्यारूपादागन्तुकाच्च विषयदोषादेः स्खलद्विषयग्रहणविपरीताकारं भवति (1209) तच्च व्यावृत्तौ विषयविपरीतग्रहणाकारताया निवृत्त्यर्थ प्रत्ययापेक्ष भ्रान्तिनिवर्तककारणमपेक्ष्यमाणमदृढमस्था ष्णु सर्पबुद्धिवत् । यथा सर्पबुद्धी रज्वा भ्रान्तिनिमित्ता' जाता रज्जुस्वरूपग्राहिणः प्रत्ययान्निवृत्ता न पुन्रुद्भ्व्तीति। तथा भ्रान्तिनिमित्तनिरासात् दृष्टे नैरात्म्ये वस्तुनि सति नास्ति सत्त्वे दृष्टिसम्भवः' ज्ञानस्य विस्स्य्स्व्रूप्ग्र्ह्न्न्प्र्व्न्न्त्वात्। विषयस्य च स्वाकारार्प्न्न्प्र्वृत्त्त्वात्। a. किञ्च (1) प्रभास्वरमिदञ्चित्तं प्रकृत्यागन्तवो मलाः ॥ 210 ॥ प्रभास्वरमनात्मभूतदोषसञ्चयमिदं चित्तं प्रकृत्या स्व्भावेन्। ये तु मनोदोषा 'prkRtishuddhhemvt| 'अर्थपाहिज्ञानमिच्छतो व्क्त्व्य्ः। 'स्त्वाध्य्व्सायि। मन्दमन्वप्रकाशे सोंचिते prdeshe। 'ashjaagnturdossH| नैरात्म्यं प्रकृतिः प्र्मासिद्धिः।
Page #109
--------------------------------------------------------------------------
________________ सत्कायदृष्टिः दृश्यन्ते ते bhraantinimittopniittvaadaagntvo'svbhaavbhuutaashcetsH| तमः तुहिनादय इव नभसः (210) / तत्प्रागप्यसमर्थानां पश्चाच्छक्तिः क तन्मये । तत्प्रागपि तस्मान्नैरात्म्यदर्शनात्पूर्वमपि ततः श्रुतचिन्ताध्यवसानेप्यापातविष्कम्भनादुत्पत्तुमसमर्थानां मलानां पश्चान्मार्गनिष्पत्तौ शक्तिरुत्पत्तुं क्व तन्मये मार्गसात्म्ये स्वरूपे (1) एतदेवाह (1) नालं प्ररोढुमत्यन्तं स्यन्दिन्यामग्निवद् भुवि ॥ 211 ॥ . . बाधकोत्पत्तिसामथ्यगर्भ शक्तोऽपि वस्तुनि । शक्तोऽप्युद्धतोपि मनोमलो नालमत्यन्तं प्ररोढुं वस्तुनि चित्तसन्ताने कीदृशे बाधकोत्पत्तिसामर्थ्यगर्भे सर्वदृष्टिबाधकस्य नैरात्म्यदर्शनस्य मार्गसत्योत्पत्तिस्तस्यां सामर्थ्य प्रभविष्णुत्वं तद्गर्भे आनन्तर्यस्य गर्भे तस्मिन् स्यन्दिन्यां' भुवि अग्निवत् (211) / यथा हि वह्नर्हेतुबलादुत्पन्नोपि स्यन्दिन्यां भुवि बाधकवत्यां नात्यन्तं प्ररोहति तथा मार्गोत्पत्तिसामर्थ्यगर्भे चेतस्युत्पन्ना अपि मला नात्यन्तं विरोह्न्ति। सात्मीभूतमा गर्गे तु हेतुवैकल्यान्नोत्पद्यन्त एव्। ....... (ख) नैरात्म्यदर्शने दोषोत्पत्तिव्यवस्था । कथञ्च नैरात्म्यदर्शिनो mlotpttiraashNkyte| न तावत् हेतुसाकल्यात्सत्वदृष्टेर्हेतुभूताया अभावात् नैरात्म्यदर्शनवत् सत्त्वदर्शनञ्च भावनयोत्पन्नं हेतुरिति चेत्॥ -- कुतस्तस्य भाव्ना। किन्नरात्म्यस्य सोऽप्द्र्व्त्वात्। किञ्चाभूतत्वेन भ्र्म्हेतुत्वात्। अस्वभावेनोपहन्तुं shkytvaadvaa। एतत्त्रयमसङ्गतमित्याह (1) निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । / 212 ॥ न बाधा yatnavatve'pi buddhsttpksspaattH| दोषराशेरुद्वेजकस्य प्रहाणेन निरुपद्रवस्य प्रमाणसम्वादि त्वेन भूतार्थस्य सत्यार्थस्यानारोपितत्वेन स्वभावस्य प्र्कृतेनेरात्म्य्स्याभिरुचित्विस्स्य्स्य् विपर्ययेष्वात्माद्याकारेष्वभ्यासे सोपद्रवत्वादिना प्रयत्न एव तावन्न सम्भवति प्रेक्षस्य । सम्भवेपि वा विपर्ययैः (1212) 'नित्य्मुद्क्लाविस्स्यां। नैरात्म्ये यदि दोषः स्यात्तदा सत्त्वदर्शनं भावयेत् । तच्च नास्ति दोस्स्त्र्य्स्याप्य्भावात्।
Page #110
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (1 परिच्छेदः) 2. न बाधा नैरात्म्यस्य सात्मीभूतस्य स्वभावस्यास्ति । 'बुद्धेस्तत्र दोषप्रतिपक्षे गुणवति मार्गे पक्षपातात् । 84 न हि स्वभावः साक्षात्कृतोऽन्यथा कर्तुं शक्यः । अनेन प्रणीत इति निरोधाकारो दर्शितः । b. ननु यदि नैरात्म्यसात्मत्वदर्शनयोः परस्परभेदाद् बाधा तदा राग * प्रतिघयोरपि स्यादित्याह (1) श्रात्मग्रहै कयोनित्वात् ; कार्यकारणभावतः ॥ 213 ॥ रागप्रतिघयोर्बाधा भेदेऽपि न परस्परम् । आत्मग्रह एको योनिष्कारणं ययोस्तौ तयोर्भावस्तस्मादेककारणत्वात् रागप्रतियोर्भेदेपि न परस्परं बाधा रूपरसयोरिव । तथा कार्यकारणभावतोपि (213) नान्योन्यं बाधा । तथाहि यदैकस्मिन् रागस्तदा तदपकारिणि द्वेषः । यदा च क्वचिद् द्वेषस्तदा तदपकारिणि रागोपीति परस्परकार्यकारणभावान्नास्ति विरोधः । चक्षुरादिबुद्धीनामिव । c. ननु द्वेषादिप्रतिपक्षा - मैत्र्यादयो न च तानुच्छिन्दन्तीत्याह ( 1 ) मोहाविरोधान्मैत्र्यादेर्नात्यन्तं दोषनिग्रहः ॥ 214 ॥ तम्मूलाश्च मलाः सर्वे ; I मोहाविरोधान्मैत्र्यादेः । मैत्रीकरुणादयो मोहाविरोधिनोऽतश्च दोषकारणावैकल्यान्नात्यन्तं द्वेषादिदोषाणां निग्रहो मैत्र्यादेः । आपातविष्कम्भनमात्रन्तु भवति मोहस्यानपायात् ( 214 ) / तन्मूलाश्च मलाः सर्व्वे प्रसूयन्ते । (ग) मोहः सत्कायदृष्टिः ननु सत्त्वदर्शनं दोषमूलं न मोह इत्याह ( 1 ) स च मोह: सत्कायदर्शनं । स च सत्कायदर्शनम् । 1 चित्तसंप्रयुक्तत्वात् चंत्तानां संप्रयुक्ताऽविद्येत्याह । 2 विरोधात् । न चास्त्येकभावनया परस्यात्यन्तनिरोधो लोक इत्यनेकान्तमाह । 4 लक्षणभेदेपि नात्यन्तविरोधस्तयोः । 5 भेदेप्येकमन्यहेतुः ।
Page #111
--------------------------------------------------------------------------
________________ ... सत्कायदृष्टिः .. ननु मोहोऽस्ण्प्र्ख्यान्रूप्ः। सत्त्वदृष्टि: तु विप्रीतार्थ्प्र्तिप्त्तिरूपा। तत्कयं मोह एव सत्त्वदर्शनमित्याह (1) विद्यायाः प्रतिपक्षत्वाच्चैत्तत्त्वेनोपलब्धितः ॥ 215 ॥ मिथ्योपलब्धिरज्ञानं युक्तश्चान्यदयुक्तिमत् । विद्यायाः प्र्तिप्क्स्स्त्वात्। विद्याया नैरात्म्य्दृस्स्त्तेविप्क्स्सोऽविद्या। स cAprakhyAna'mAtramvA रूपादि वा न भवति निर्वाणेपि त्योर्भावात्। किन्तु मिथ्योपलब्धिरज्ञानमविद्याऽधर्मानृतवत् । विद्यायाः सदर्थत्वात् । चैत्तत्वेनोपलब्धितश्च । चैत्तत्वेन karaNenopalabdhirUpa'tvAcca / (215) आश्रयालम्बनाकारकालद्रव्यसमतादिभिः समं प्रयुक्ताः संप्रयुक्ता इति स्ण्प्र्युक्त्ल्क्स्स्न्न्ण्। न चासंप्रख्यानस्य नीरूपस्यालम्बनाकारयोग इति मिथ्याज्ञ्यान्म्विद्या। उक्ते ऽर्थे विरोधात्। भगवता प्युक्तं "याः काश्चन लोकव्यवहारोपपत्तयः सस्तिआ आत्माभिनिवेशतो भवन्ति आत्माभिनिवेशविगमतो न भवन्ति" इत्यनेन सत्त्वदृष्टिरेव ज्ञ्म्हेतुरुक्ता। आत्माभिनिवेशलक्षणत्वात्त स्याः। अतोऽन्यदसंप्रख्यानलक्षणमज्ञानमयुक्तं निर्वाणेपि त्त्स्त्त्वात्। a. ननु यद्यविद्या दृष्टिरेव तथा च दृष्टिसंप्रयुक्ता विद्येति संप्रयुक्ताओं न्स्यात्। न सा तेनैव सम्प्रयुक्ता किन्तु सकलक्लेशानुगताऽविद्या (1) सत्कायदृष्टिस्तु तदेकदे देग्शः ततश्चागमाविरोध इत्याह । (1) व्याख्येयोऽत्र विरोधो य्ः। ___ अत्र विद्यानिर्देशे आगमविरोधो यः प्रसजति स सामान्यविशेषभावेन भेदकल्प' नया व्याख्येयः समर्थनीयः । यथा पलाशयुक्तम्वनमिति । दृष्टिस्वभावाऽविद्याप्राधान्येन क्लेशहेतुरित्युपदर्शनञ्च प्र्योज्ञ्ण्। b. प्रकृतमाह (1) यतश्चैवमात्मदर्शनप्रभूताः srvvkleshaaH। 1अभाव्स्त्स्य्। त्द्र्थ्ः। 'विद्याविरुद्धाऽविद्या। युगपदनुत्पत्तिस्तु रागानिमित्तान् ग्रहाघातवस्तुबहुलीकरणाद्यसाधारणं कार्न्न्व्त्त्वात्। . अविद्यायाः। 'युक्ति प्र्तिपाद्याग्म्माः। * अविद्यायाः। असंप्रल्यानस्य स्त्त्वात्। त्स्मात्पूर्वोक्त्वाविधा। 10 यथा पलाशावियुक्तं वनं पाण्यादियुक्तं shriirN॥ 1" इत्यभिप्राय आः। 12 अविद्या। दृस्स्त्ति। 14पाणेरिव shriiraat।
Page #112
--------------------------------------------------------------------------
________________ 86 pra0 vA0 वृत्तौ (1 परिच्छेदः) तद्विरोधाश्च तन्मयैः ॥ 216 ॥ विरोधः शून्यतादृष्टेः सर्वदोषैः प्रसिध्यति । तया सत्त्वदृष्ट्या विरोधाच्च शून्यतादृष्टेनैरात्म्यदृष्टेः । तन्मयैः ( 216 ) सत्त्वदृष्टिहेतुकैः सर्व्वदोषैव्विरोधः सिध्यति । शीतविरुद्धस्याग्नेरिव तत्कार्ये रोमहर्षादिभिरतः सात्मीभूतनैरात्म्यानां न पुनर्दोषलेशोत्पत्तिरनेन निःशरणत इति निरोधाकारो निद्दिष्ट : दोषेभ्यः सर्व्वथा निःशरणात् । (घ) दोषाः प्रतीत्यसमुत्पन्नाः नाक्षयः प्राणिधर्मत्वाद् रूपादिवदसिद्धितः ॥ 217 ॥ सम्बन्धे प्रतिपक्षस्य त्यागस्यादर्शनादपि । 2. स्यादेतदक्षयो रागादिः प्राणिधर्मत्वाद्रूपादिवत् न युक्तमेतदसिद्धितः । न हि प्राणी कश्चिदस्ति यद्धर्मा रागादयः सिद्धयन्ति । सत्त्वे दृष्टौ तु सत्यां केवल 'मुपलभ्यन्त इति प्रतीत्यसमुत्पादमात्रमेतत् ( 217 ) / तेषां प्रतिपक्षस्य नैरात्म्यदर्शनस्य सम्बन्धे संमुखीभावे त्यागस्यापातविष्कम्भण' स्यादर्शनादपि सम्भवत्प्रतिपक्षत्वेनोच्छेदसम्भवात् नाक्षयित्वं । - b. स्यादेतत् (1) ताम्रादीनामग्नियोगाद् द्रवावस्थायां नष्टमपि काठिन्यं पुनः शीतसम्पर्कादुत्पद्यते । तद्वन्नष्टानामपि दोषाणां मार्गसात्म्ये पुनः कुतश्चिद्धेतोरुत्पत्तिः स्यात्। अत्राह (1) न काठिन्यवदुत्पत्तिः पुनर्दोषविरोधिनः ॥ 218 ॥ सात्मत्वेनान पायत्वात् अनेकान्ताच्च भस्मवत् । न काठिन्यवदुत्पत्तिः पुनर्दोषाणां । दोषविरोधिनो (218) नैरात्म्यस्य सात्मत्वेन प्रकृतित्वेनानपायात् । न ह्यव्याहते विरोधिनि तद्विरुद्धस्योत्पत्तिरग्नाविव शीतकाठिन्यं कादाचित्कत्वादग्निनिवृत्तौ तद्विरोधिन्या द्रवतायाः स्वरस - निरोषादुत्पद्यतेऽनैकान्ताच्च भस्मवत् । यथा भस्मनि भूते पुनर्न काष्ठोत्पत्तिस्तथा नैरात्म्यसात्मतायां न पुनर्नष्टानां दोषाणामुत्पत्तिरित्यनैकान्तिकता नष्टोत्पत्तेः । c. नन्वात्मभावनयापि मोक्षोस्ति तत्किं नैरात्म्यभावनया yadAhu"rAtmA मन्तव्यो निदिध्यासितव्य" इत्यादि । अत्राह ( 1 ) प्र्यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः ॥ 219 ॥ स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते । 1 रज्ज्वां सर्पबुद्धिवदपैति च । 2 वैधर्म्यदृष्टान्तमाह ।
Page #113
--------------------------------------------------------------------------
________________ सत्कायवृष्टिः यः पश्यत्यात्मानं तत्रात्मन्यस्य द्रष्टुरहमिति शाश्वतोऽनपायिस्नेहो भवति (219) / स्नेहादात्मस्नेहात्सुखेषु तृष्यति । तृष्णावान् भवतीति । तृष्णा च सुखसाधनत्वेनाध्यवसितानां वस्तूनां दोषानशुचित्वादीन् तिरस्कुरुते प्रच्छादयति दोषति - रस्करणात् । गुणदर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते ॥ 220 ॥ तेनात्माभिनिवेशो यावत् तावत् स संसारे । गुणदर्शी शुचित्वेष्टत्वगुणान् पश्यन् परितृष्यन् ममेति ममेदं सुखमिति गर्द्धमानस्तस्य सुखस्य साधनानि गर्भगमनादीन्युपादत्ते । ( 220 ) तेनात्मदर्शनमूलत्वेन जन्मादेरात्माभिनिवेशो यावत्तावत् स आत्मदर्शी संसार एव (1) d. न केवलं जन्मप्रबन्धस्तस्य दोषा अपि समस्ताः सन्तीत्याह ( 1 ) अत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ ॥ 221 ॥ अनयोः संप्रतिबद्धाः सर्वे दोषाः प्रजायन्ते । आत्मनि सति ततोऽन्यस्मिन् परसंज्ञा परबुद्धिर्भवति । स्वपरविभागाच कारणात् स्वपरयोर्यथाक्रमं परिग्रहोऽभिष्वङ्गो द्वेषः परित्यागस्तौ भवतः (221 ) / अनयोरनुनयप्रतिषेधयोः संप्रतिबद्धाः सर्व्वे दोषा रागमात्सर्येर्ष्यादयः प्रजायन्ते । 87 e. यद्यप्यात्मनि स्नेहवान् तथाप्यात्मीये सुखसाधने वैराग्यान्न संसरतीति चेत् । नैतद्युक्तं यत (:1 ) नियमेनात्मनि स्निह्यंस्तदीये न विरज्यते ॥ 222 ॥ आत्मनि स्निन् प्रीयमाणस्तदीय आत्मी' ये सुखसाधने नियमेन ( न ) विरज्यतेऽभिष्वजत्येव तत्कथमात्मीयविरागान्मुक्तिः । आत्मस्नेहस्यात्मीयवैराग्यविरोधित्वात् । (222) f. तमेव त्यजतीति चेत् आह (1) न चात्यात्मनि निर्दोषे स्नेहापगमकारणम्' / स्नेहः सदोष इति चेत् ततः किं तस्य वर्जनम् ॥ 223 ॥ .1 आत्मदर्शनं मूलं यस्य जन्मादेः । आत्मस्नेहं । नैतच्छ्लोकाद्धं विवृतं वृत्तिकृता ।
Page #114
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (1 परिच्छेदः) ___ या गप्यात्मा निर्दोषस्तथापि स्नेहः सदोष इति चेत्। ततः सदोषत्वात् कि कर्तव्यं तस्य स्नेहस्य वर्जनम् (1223) अदूषितेऽस्य विषये न शक्यं तस्य वर्जनम् । अदूषितस्य विषय आत्मनि न शक्यं तस्य व्र्ज्ञ्ण्। न हि स्नेहः स्वगुणदोषा17 भ्यामुपादीयते त्यज्यते वा किन्तु विषयस्य विषयश्च निर्दोष इति कथमस्य व्ज्ञ्ण्। किञ्च (1) ___प्रहाणिरिच्छाद्वेषादेर्गुणदोषानुबन्धिनः ॥ 224 ॥ तयोरदृष्टिविषये; इच्छाद्वेषादेर्गुणदोषानुबन्धिनो यथाक्रमं विषयस्य गुणदोषानुवर्तिनः प्रहाणिः प्रहाण्युपायः (224) / तयोर्गुणदोषयोरदृष्टिविष येऽनन्योपायतादर्शनार्थमुपचारः । विषयगुणदोषादर्शने एवेच्छा द्वेषादिप्रहाण्युपाय इत्य्र्थ्ः। नन्वदृष्टोपि इत्यादिरनिच्छामात्रात् त्यज्यमानो दृश्यत' इत्याह (1). न तु बायेषु यः क्र्म्ः। न तु बाह्येषु वस्तुषु यः क्रमोनिच्छामात्रकृतत्यागरूपः स आन्तरेष्वपि स्नेहादिषु युक्त्ः। बाह्याधीनं बाह्यमनिच्छया त्यक्तुं शक्यं आत्मदर्शनाधीनन्तु न shkyprihaarN। अविकलहेतुत्वेनोत्पत्तेः । किञ्च (1) ... न हि स्नेहगुणात् स्नेहः किन्त्वर्थगुणदर्शनात् ॥ 225 ॥ . कारणेऽविकले तस्मिन् कार्य केन निवार्यते । न हि स्नेहगुणात्स्नेहः क्रियते किन्त्वर्थस्य विषयस्य गुणदोषदर्शनात् जायते (225) कारणेऽविकले तस्मिन् विषयगुणे कार्य स्नेहः केन निवार्य्ते। न केन्चित्। का वा सदोषता दृष्टा स्नेहे दुःखसमाश्रयः ॥ 226 ॥ नचात्मनि निर्दोषे स्नेहापगमकारणमस्ति" इतिवक्तुमुचितं व्याख्यानम् । idameva smrthyte| इच्छाविषये गुणवृष्टः प्रवर्ततो द्वेषो दोषदृष्टः तेनात्मवृष्टयाऽगतो भिवङ्गस्त() दृस्स्त्तेर्प्ति। तत्किमात्मनि tdvissye'vshyntyaa'drshnmpeksste|
Page #115
--------------------------------------------------------------------------
________________ . . . सत्कायदृष्टिः ...... का वा सदोषता दृष्टा स्नेहे येनायं वर्जयितव्यः । दुःखस्य smaamyshceddossH| तथा ह्यात्मनि स्निह्यन् तत्सुखसाधनेषु तृष्णावान् दुःखभूतं संसारमुपादत्ते ॥ (226) तथापि न विरागोऽत्र स्व्त्व्दृस्स्त्तेय्थात्म्नि। .. तथापि दुःखहेतुत्वेपि न विरागोऽत्र स्नेहे यथात्मनि स्वत्ववृष्टः दुःखनिदानभूताया हेतावात्मनि न विराग्ः। यदि दुःखहेतौ विरागस्तथा स्वत्वे दृष्टिद्वारेण सव्वं दुःखमिति तस्य हेतावात्मन्येव स युक्त्ः। न चास्त्येतत् । - न तैर्विना दुःखहेतुरात्मा चेत् तेऽपि तादृशाः ॥ 22 ॥ ----- न तैः स्नेहबुद्धीन्द्रियादिभिरात्मीय विना कुःलहेतुरात्मा चेत्। तेपि स्नेहादयः तादृशा आत्मानमन्तरेण न दुःख्हेत्व्ः। (227) निर्दोष द्वयमप्येवं वैराग्यान द्व्योस्त्त्ः। . दुःखभावनया स्याच्चेदहिदष्टाङ्गहानिवत् । / 228 ॥ एवं परस्परसापेक्षत्वे निर्बोष द्वयमपि स्नेहादिरात्मा च । वैराग्यन्न बमोरपि ततः का। तथा च संसारो दोषाश्च दुर्व्वारा हेतुसाक्ल्यात्। प्रवृत्तिः यदि स्नेहादिषु दुःखभावनया हानिः स्यात्। अहिबष्टस्याङ्गस्प हानिवत् । यथात्मीयमप्यहिदष्टमङ्गं दुःखवशाद् विरज्य त्यज्यते । anupbhogaashrytvaat| . (228) आत्मीयबुद्धिहान्याऽत्र त्यागो न तु वियर्यये । उपभोगाश्रयत्वेन गृहीतेष्विन्द्रियादिषु ॥ 229 ॥ स्वत्वधीः केन वार्येत वैराग्यं तत्र तत् कुत्ः। आत्मीय्बुद्धिहान्या। तत्राहिदष्टाङ्गे त्यागो न तु विपर्यये आत्मीय्बुद्धिस्त्तायां। यस्मादुपभोगस्याश्रयत्वेन कारणत्वेन गृहीतेष्विन्द्रियादिषु (229) स्वत्वे पीरा त्मीयत्वबुद्धिः के न हेतुना बार्येत न केन्चित्। तत्कुतस्तत्रोपभोगसाधने स्वीयावयवे वैराग्यं येन त्य्ज्य्ते। ततो यत्त्यज्यते आत्मीयबुद्धिहान्या एव्। न चैवं स्नेहादिष्वात्मीयबुद्धिहानिरस्ति येनैषां त्यागः स्यात्। 'क्र्न्नीय्ण्। 'त्स्मात्सा। 12
Page #116
--------------------------------------------------------------------------
________________ pra0 वा. वृतो (1 परिच्छेदः) प्रत्यक्षमेव सर्वस्य केशादिषु कलेवरात् ॥ 230 ॥ 'व्युतेषु सघृणा बुद्धिर्जायतेऽन्येषु सस्पृहा । * * एतच्च प्रत्यक्षमेव सर्वस्य केशादिषु कलेवरात् । (230) च्युतेष्वात्मीयबुद्धिविषयेषु सघृणा बुद्धिर्जाय्ते। जनस्यान्यत्राच्युतेष्वात्मीयबुद्धिविषयेषु स्स्पृहा। ___ (ड) आत्मात्मीयबुद्धयोर्हानिः दुःखभावनया आत्मीयबुद्धिरेव हीयत इति चेत्। न युक्तमिदं (1) . समवायादिसम्बन्धजनिता तत्र हि स्वधीः ॥ 231 ॥ समवायादिसम्बन्धजनिता हि यस्मात्तत्र बुद्धयादौ स्व्धीः। तथा चात्मनः सुखादिना समवायः स्म्ब्न्ध्ः। शरीरेण स्ण्योग्ः। शरीराश्रितः रूपादिभिः स्ण्युक्त्स्म्वाय्ः। श्रोत्रेन्द्रियेण संयोगश्चक्षुरादिभिः संयोगिसंयोग आत्म्स्म्ब्न्ध्ः। (231) स तथैवेति सा दोषदृष्टावपि न होयते । समवायाद्यभावेऽपि सवत्रास्त्युपकारिता ॥ 232 ॥ स दुःखभावनायामपि तथैवेति सा स्वधीर्दोषदृष्टावपि न हीयते निमित्तस्यावैकल्मात् । अथ sa'mavAyAdirnAstyeva त्दा। समवायाधभावेऽपि सर्वत्र बुद्धयादावल्युपकारिता त्त्कृता। (232) दुःखोपकारान्न भवेदगुल्यामिव चेत् स्व्धीः। मोकान्तेन सद् दुखं भूयसा सविषान्नवत् ॥ 233 ॥ ___ तत्र स्वधीरशक्यधारणा दुःखोपकारात् दुःखोपनिधानात् न भवेदहिंदष्टायामगुल्यामिव स्नेहबुद्धयादौ स्वधीरिति चेत्। न ह्येकान्सेन तत्स्नेहादिदुःखं दुःखहेतुः पर्यायेण सुख्हेतुत्वाद्पि। किन्तु भूयसा तदुःखं सविषान्नवत् । परिणतिदुःखहेतुरपि विषानमापातसुखं c। (233) ___a. ननु सदिषमन्नं सुखमिश्रञ्च वैराग्यविषयः स्वहितकामानामेवं' स्नेहादिरपि स्यादित्याह (1) विशिष्टसुखसमात् स्यात् तविरुद्ध विरागिता। विशिष्टे सुखे सुखसाधने तदात्परिणामयोरनुग्रहीतरि विषादिदोषरहितभोजनादौ सङ्गादभिष्वङ्गात् स्यात्तद्विल्वे सविषान्नादौ विरागिता। 'सांख्यं प्रत्याह (1) प्र्कृतिपुरुस्सान्त्र्ज्ञ्यानान्मुक्त्ः। / 'उपभोगाङ्गत्वेन वृत्तेः। / उपसमीपे निधानमर्पणन्ततः यथात्मा न त्यज्यते त्वाय्म्पि।
Page #117
--------------------------------------------------------------------------
________________ सत्कायवृष्टिः ... वैराग्याच्च (1) किश्चित् परित्यजेत् सौख्यं विशिष्टसुखतृष्णया । / 234 ॥ किञ्चित्सौख्यं परिणतिदुःखबहुलं परित्यजेदात्मकामो विशिष्टस्य सुखस्य . परिणामाविरुद्धस्य तमया अभिलास्स्न्न्। यदा स्वात्मनि सति न किञ्चित्सुखैकरूपं सर्च सुखं दुःखसंमिश्रं तदा क्व परिहारः कस्मिन्ननुरागः स्वीकारो न चेच्छया 17b शक्यपरिहाराः स्नेहादयः तत्कारणस्यात्मनोऽवैकल्यादित्युक्तं । (234) b. नन्व नैरात्म्यपक्षेपि दुःखं sklN। तन्निरोधः प्र्सुख्ण्। तत्क्वचित्तृष्णया प्रवृत्तिर्न स्यादित्याह (1) - नैरात्म्ये तु यथालाभमात्मस्नेहात् प्र्व्र्त्ते। अलामे मत्तकासिन्या दृष्टा तिर्यक्षु कामिता ॥ 235 ॥ नैरात्म्यतत्त्वेऽध्यारोपादा त्मस्नेहात्सुखविपर्यासात् दुःखेष्वपि सुखतयाऽध्यवसितेषु विषयेषु यथालाभं प्राप्त्यनुक्रमेण प्रवृत्तिर्भवति निर्वान्न्सुख्व्युत्प्त्त्य्भावात्। व्युत्पत्तावपि त्न्मार्ग्सात्म्त्वाभावात्। सात्मीकृतमाग्र्गास्तु क्वचिन्न प्रवर्तन्त' एव्। तथा चालाभे मत्तकासिन्या मत्तमजगामिन्या कामुकस्य तिर्यक्ष कामिता दृस्स्त्ता। बलवानात्मस्नेहो विशिष्टसुखसाधनस्यालाभे सुखाभासहेतौ च प्रवर्तयति । (235) c. किञ्च (1) यदि बुद्धीन्द्रियशरीरादीनां दुःखहेतुत्वात् तेषु वैराग्यात्तत्यागात् कवल्यमात्मन इस्स्त्त्ण्। मुक्तिदशायान्तदात्मभोगादिसकलपरिच्छेदाभावात् नाशाविशेषान्नाश एवेष्ट: स्यात् (1) तच्चेदमयुक्तमित्याह (1) ____ यस्यात्मा वल्लभस्तस्य स नाशं कथमिच्छति । यस्यात्मा वल्लभ स्तस्य स कथं नाशमिच्छति न नाशं कैवल्य म्प्र्तीतिविस्स्य्त्वादिच्छ्ति। कथं पुनः केवलमात्मानमिच्छन् नाशमिच्छतीत्याह (1) ... . निवृत्तसर्वानुभवव्यवहारगुणाश्रयम् ॥ 236 ॥ इच्छेत् प्रेम कथं ; ! 'यदि नैरात्म्यमेव सर्वधर्माणां वस्तुतस्तदाऽप्रवृत्तिस्तत्कार्य स्थान चास्तीत्याः। नैराश्ये नैरात्म्ये तत्त्वे मूलव्याख्या, स्यादेतचदि नैरात्म्यज्ञानं स्यात् किन्त्वज्ञानावारोपात् prvrtte। aatmaaropaat| 'saaNkhysy| dehI eva muktH|
Page #118
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (1 परिच्छेदः) निवृत्तः सर्व्वस्यानुभवव्यव' हारस्य समाश्रय आश्रयणं यस्मात्तं नाशलक्षणाविशिष्टमित्यर्थः । नाशा "विशिष्टञ्चात्मानं कथं प्रेम स्नेहातिशय इच्छेत् । यस्मात् (1) 62 प्रम्णः प्रकृतिर्न हि तादृशी । प्रेम्णः प्रकृतिस्तादृशी स्वविषयनाशैषणस्वभावा न भवति ( 1 ) तस्मात् ( 1 ) सर्वथात्मग्रहः स्नेहमात्मनि द्रढयत्यलम् ॥237 ॥ सर्व्वथा आत्मग्रह आत्मनि स्नेहमलमत्यर्थं द्रढयति ( 1237) स आत्मग्रहश्चात्मोपकारिषु । आत्मस्नेहीजन्तु तदवस्थं व्यवस्थितम् । आत्मीयस्नेहबीजं तदवस्थं व्यवस्थित मिति तत्प्रतिबद्धानां दोषाणाञ्चानि वृत्तिः । d. स्यादेतद् (1)आत्मीये दोषदर्शनाद्वैराग्यमुत्पद्यते इत्याह (1) यत्नेऽप्यात्मीयवैराग्यं गुणलेशसमाश्रयात् ॥ 238 ॥ वृत्तिमान् प्रतिबध्नाति, तद्दोषान् संवृणोति च । दोषदर्शनात् यत्नेपि सति तावत्कालमात्मीयेषु वैराग्यं यदुत्पन्नं तदात्मस्नेहो वृत्तिमानात्मीयेषु गुणलेशस्य सुखसाधनत्वस्य समाश्रयणात् (238) प्रतिबध्नाति । taddoSA~zca दुःखसाधनादीन् संवृणोति । तत् कुत आत्मस्नेहवत आत्मीये वैराग्य्योग्ः। आत्मस्नेहस्य सर्व्वदोषमूलत्वात् * ( 1 ) आत्मन्यपि विरागश्चेदिदानीं यो विरज्यते ॥ 239 ॥ आत्मन्यपि विरागश्चेद्वाध्यते ननूक्तमत्र । न चात्मनि निर्दोषे स्नेहाप्ग्म्कार्न्न्म्स्ति। भवतु तावत्तथापीदानीमत्रापि पक्षे यो यत्र विरज्यते ( | 239 ) त्यजत्यसौ यथात्मानं व्यर्था तो दुःखभावना । दुःखभावनयाऽप्येष दुःखमेव विभावयेत् ॥ 240 ॥ तेन स तं त्यजति यथात्मानं । न ह्यात्मनि विरक्तोपि तं त्यजति, तथात्मीयेपि विरक्तस्तं न त्यक्ष्यतीति व्यर्थ [1] तो दुःखभावनाऽत्मनोऽत्यागात् । दुःख 1 सुखादिभोक्तेत्यादि । 2 नैरात्म्ये विशेषात् ।
Page #119
--------------------------------------------------------------------------
________________ सत्कायदृष्टिः भावनयापि एष भावको दुःखमेव भाव्यमानं विभावयेत् प्रका' shyet। (240) प्रत्यक्षं पूर्वमपि तत् तथापि न विरागवान् । यद्यप्येकत्र दोषेण तत्क्षणं चलिता मतिः ॥ 24 ॥ , तच्च भावनातः पूर्वमपि प्रत्यक्षमेव दुःखमात्म स्नेहादिशस्त्रप्रहाराद्यनुभवकाले तथापि प्रत्यक्षीकृतात्मस्नेहादिदुःखत्वे पि न विरागवान् तेषु kshcittdaa। ततो भावनाप्रकर्षेप्येवं स्यात् साक्स्सात्क्र्न्न्त्वात्त्स्य्। तच्च न विरागहेतुः प्रागिव यद्यप्येकत्रापराधकारिणि दोषदर्शनात् तत्मणं नियतकालमनुरागाच्चलिता मतिविरामभजनात् (1241) विरक्तो नैव तत्रापि कामीव व्नितान्त्रे। त्याज्योपादेयभेदे हि सक्तिय वैकभाविनी ॥ 242 ॥ . तथाप्यसौ तत्र विरक्तः सर्वथा पर्यायेण रागोत्प्त्तेः। किं पुनरन्यत्र कामीव क्वचित् कामिन्यां रागकारिण्यां विरक्तोपि न वनितान्तरे विर्क्त्ः। तस्यामपि वां क्र्मेन्न्। किञ्च (0) प्रतिषानुनयविषयत्वात् . त्याज्योपादेयभे वे हि सति सक्तिरासक्तियैवैकस्मिन् भाविनी द्वेषविषयतयाऽनुरागविषयतया वा (1242) __sA बीज सर्वसतीनां पर्यायेण समुद्भवे । निदोषविषयः स्नेहो निदोषः साधनानि च ॥ 243 ॥ . e. सा सक्तिर्बीजं कारणं सर्वसक्तीनां पर्यायेण परिपाट्या स्मुद्भ्व्निमित्त्ण्। तथा हि क्वचिद् द्वेषासक्त्या तदनुकूलप्रतिकूलयोः प्रतिषानुनयौ भ्व्त्ः। तथानुरागासक्त्यापि क्वचित्तयोरेवानुनयद्वेषौ भ्व्त्ः। तदेवममात्लो निर्दोषत्वानिर्दोषविषयः स्नेहो निर्दोषः स्वयं उपभोगसाधनानि चेन्द्रियशरीरादीनि शब्दरसरूपादीनि निर्दोस्सान्नि। आत्मादीनां सर्वेषां प्रत्येकं दुःख्हेतुत्वाभावात्। (243) एतावदेव च जगत् केदानी स विर्ज्य्ते। सदोषताऽपि चेत् तस्य तत्रात्मन्यपि सा समा ॥ 244 ॥ इति व्यर्था भाव्ना। 'प्रत्यक्षावसानत्वात् भाव्नायाः। 3 aatmniityaadivdymupdeshH| 4 निर्दोषस्यात्मनः stH।
Page #120
--------------------------------------------------------------------------
________________ pra0 vA0 vRttau (1 paricchedaH) - etAvadeva ca jgt| त्रिभिजंगतः स्ण्ग्र्हात्। वेदानीस मोक्तुकामो विर्ज्य्ते। समुदायादोषदर्शनात् तत एव विरज्यते चेत् । नन्वेवमात्मन्यपि वैराग्यं प्राप्त्। न केवलं गुणवत्ता सदोषतापि चेत्तस्य स्नेहेन्द्रियादेः। तत्रात्मन्यपि कैवल्येनेष्टे सा सदोषता समा तस्या अपि स्नेहादिदोस्स्व्त्त्वात्। (244) 18a f. एवन्तात्मदोषमेव वैराग्यभावनाया जह्यादिति चेत्। . तत्राविरक्तस्तदोषे केदानीं स विर्ज्य्ते। तत्रात्मन्यविरक्तस्तदोषे क्वेदानीमात्मदर्शनकाले स मुमुक्षुर्विरज्यते । यथा सदोषेप्यात्मन्यात्मदर्शनादविरक्तस्तथा तद्दोषेपि स्नेहादात्मीयत्वदर्शनान विरज्येत (1) अपि च (1) * गुणदर्शनसम्भूतं स्नेहं बाधितदोषदृक् ॥ 245 ॥ गुणदर्शनसम्भूतं स्नेहं बाधितदोषस्य दृक् दृष्टि: (245) स चेन्द्रियादौ न त्वेवं बालादेरपि सम्भवात् । दोषवत्यपि सद्भावात् स्वभावाद् गुणवत्यपि ॥ 246 ॥ अन्यत्र;--सच स्नेहजेन्द्रियादावेवं गुण 'दर्शनान्न दृष्टः । बालादेरपि गुणपरीक्षाऽभ्यु(पग)म्य चक्षुरादावात्मीयत्वमात्रेण स्नेहस्य स्म्भ्वात्। गुणदोषदर्शनात् न स्नेह्भावाभावी। किन्त्वात्मीयत्वदर्शनावर्शनासदन्वयव्यतिरेकानुविधानादिति । दर्शयति च स्वकीये चक्षुरादौ गुणविकले काणत्वादिदोषवत्पप्यात्मीयत्वपरामर्शात् स्नेहम्य सद्भावादन्यत्र परकीये नेत्रादौ दोषरहिते guNavatya'pi (1246) आत्मीयतायां वा व्यतीतादौ विहानित्ः। तत एव च नात्मीयबुद्ध रेपि गुणेक्षणम् ॥ 247 ॥ . कारणम् । आत्मीयतायामपि वाऽतीतादौ केशनखादौ आदिशब्दाल्लूनागल्यादौ वर्तमानेन स्नेह आत्मीयत्वेनावृष्टबिहानितः परित्यागात् स्वत्वस्य तत एव च बालादेरपि भावात् । आत्मीयदुवेरपि न मुगाचं कारणं किन्त्वात्मदर्शनमेव (1247) आत्मस्नेहः saadhnnych। duHkhaashrytvaat| आत्मीयबुद्धेरबाधकं दुःखदर्शनं कथमात्मीयस्नेहमपनुवेत् । त्देवाः। शिष्यान् परतः पूर्वार्थ्स्म्र्थ्न्माचार्य्ः। स्नेहाभावात्।
Page #121
--------------------------------------------------------------------------
________________ सत्कायवृष्टिः हीयते साऽपि तस्मान्नागुणदर्शनात् । तस्माद् गुणदर्शनहेतुकत्वाभावात् सा आत्मीयबुद्धिरपि अगुणस्य दोषस्य दर्शनान्न हीयते । कारणविरुद्धो हि धर्मी निवर्तकः कस्यचिद्ययाग्नी रोमाञ्चविशेषस्य । आत्मदर्शनं हि स्नेहात्मीयदृशादेः कारणं न च तद्विरोधिनी दोषदृक् । अपि चासद्गुणारोपः स्नेहात् तत्र हि दृश्यते ॥ 248 ॥ तस्मात् तत्कारणाबाधी विधिस्तं बाधते कथम् । अपि चासतां गुणानामारोपस्तत्रात्मीये स्नेहाद्धि यस्माद् दृश्यते ( 248 ) तस्मात्तस्य स्नेहादेः कारणस्यात्मदर्शनस्याबाची अबाघको विधिर्दीक्षा दुःखभावनादिरूपः तं स्नेहादि बाघते कथं । कारणानिवृत्त्या कार्यनिषेधस्य कर्तुमशक्यत्वात् । (च) प्रकृतिपुरुषयोर्भेदप्रतीतावपि न मोक्षः सांख्या स्तु मन्यंते । चेतनाचेतनयोः पुरुषप्रधा । नयोर्यावदैक्यं मन्यते पुरुष: तावत्स स्नेहवान् अयुक्तश्च भेदप्रतीतौ न स्नेहो वियुक्तश्चेति । अत्राह (1) परापरप्रार्थनातो विनाशोत्पादबुद्धितः ॥ 249 ॥ काणत्वादिदोषयुक्ता परापरस्य विशिष्टविशिष्टस्य चक्षुः शरीरादिकस्य प्रार्थनातः । . आत्मनश्चान्यस्यानभिलाषतः । तस्मात्पृथग्भूतमात्मानमयममुक्तोपि जनो वेत्ति । तथा विनाशोत्पादबुद्धितः ( / 249 ) इन्द्रियादौ पृथग्भूतमात्मानं वेत्ययं जनः । तस्मान्नैकत्वदृष्टयापि स्नेहः स्निह्यन् स आत्मनि ॥ 250॥ शरीरेन्द्रियादौ विपर्ययाच्चात्मनि भिन्नमात्मानं तेभ्यो वेत्ति तस्मानैकत्ववृष्टद्यापि स्नेहः किन्त्वात्मदर्शनात् । स आत्मदर्शी स्निह्यन्नात्मनि (250 ) उपलम्भान्तरङ्गेषु प्रकृत्यैवानुरज्यते । प्रत्युत्पन्नात् तु यो दुःखान्निर्वेदो द्वेष ईदृशः ॥ 251 ॥ न वैराग्यं ; उपलम्भान्तरङ्गेषूपभोगसाधनेष्विन्द्रियादिषु प्रकृत्या स्वभावेनैवानुरज्यते । प्रत्युत्पन्नात्तु वर्तमानात्पुन 'दुःखानिव्र्व्वेदो यः स न वैराग्यं किन्तु द्वेष ईदृशः । (251) 1 प्रकृतिः वेदनावित्याह * स्यादेतदात्मीयस्नेहस्यात्मीयबुद्धिरेव हेतुः सा तु गुणदर्शनादित्याह । * एकबुद्धिरेवेन्द्रियादिष्वात्मनो नास्त्यतः पृथगात्मनो
Page #122
--------------------------------------------------------------------------
________________ 66 pra0 vA0 वृत्तौ (1 परिच्छेदः) तदप्यस्य स्नेहोऽवस्थान्तरेषणात् । द्वेषस्य दुःखयोनित्वात् स तावन्मात्रसंस्थितिः ॥ 252 ॥ यस्मात्तदापि निवेदाव्स्थायां स्नेहोस्यास्ति न च विरक्तस्य स्नेहसम्भवः । तदस्तित्वमेव कुत इति चेत् । अवस्थान्तरस्य दुःखहेतोर्निवेदकारिण्यां अवस्थायां विल्क्स्स्न्न्स्यैस्स्न्नात्। न हि स्नेहमन्तरेणैकत्यागादपरवाञ्छा । द्वेषस्य दुःखस्य योनित्वात् । स निर्व्वेदाख्यो द्वेषो यावद् दुःखमनुवर्तते तावन्मात्रं तावत्कालपरिमाणं संस्थितिरस्येति (252 ) (छ) हानोपादानहानित औदासीन्यम् तस्मिन निवृत्ते प्रकृतिं स्वामेव भजते पुनः । तथा तस्मिन् दुःखे कारणनिरोधान्निवृत्ते पुनः स्वामेव प्रकृति विषयेष्वविरागलक्षणां भजते सत्त्वदर्शी । हति हि वैराग्यं युक्तं । दासीन्यं तु सर्वत्र त्यागोपादानहानित: ॥ 253 ॥ वासीचन्दनकल्पानां वैराग्यं नाम कथ्यते । सस्त्वदृष्टयभावात् सर्व्वत्र विषये प्रतिकूलत्वानुकूलत्वाभ्यां अनध्यवसिते त्यागोपादानयोर्हानितो (253) वासीचन्दनकल्पानां वासीचन्दनयोः कल्पाः . सदृशा ये वासीचन्दनकल्पा वा ये तेषां साक्षात्कृतनैरात्म्यतत्त्वानामौदासीन्यमनुनयप्रतिघ' रहितत्वं पुनर्वैराग्यं नाम आगमप्रसिद्धं कथ्यते । I. संस्कारदुःखभावात् दुःखभावना ननु यदि दुःखभावनया स्नेहादिहान्या न मुक्तिः तत्कथं भगवतोक्ता दुःखभाव नेत्याह (1) संस्कारदुःखतां मत्वा कथिता दुःखभावना ॥ 254 ॥ संस्कारदुःखतां मत्वा कथिता दुःख्भाव्ना। न हि दुःखदुःखतामभिसन्धाय तद्भावोक्ता किन्तर्हि संस्कारदुःखतां । (254) 2. सैव किमुच्यत इत्याह (1) सा च नः प्रत्ययोत्पत्तिः सा नैरात्म्यहगाश्रयः । आह । * आत्मभावे तदुपकरणे च । 3 उद्वेगोहं ममेति ग्रहश्च ।
Page #123
--------------------------------------------------------------------------
________________ सत्कायवृष्टिः . सा च संस्कारदुःखता नोऽस्माकं सौगताना प्रत्ययोत्पत्तिर्हेतुपारतन्त्र्यं । सा प्र्त्य्योत्प्त्तिनेरात्म्य्स्य्' दृशो दर्शनस्याश्रयः कार्न्न्ण्। 18b ... b. तथा हि हेतुफलभूताः क्षणक्षयिणो भावाः प्रवृत्तयो नात्मरूपा नाप्यात्माधि- ... ष्ठिता इति sa~skAraduHkhatAbhAvanA नैरात्म्यदर्शनानुकूला सैव च मुक्तिहेतुरित्याह (1) मुक्तिस्तु शून्यतादृष्टेस्तदर्थाः शेषभावनाः ॥ 255 ॥ मुक्तिस्तु शून्यताया निरात्मताया दृस्स्त्त्ः। शेषस्य नित्यदुःखादेर्भावनास्तवर्षा निरात्मदर्शनार्थाः । (255) _II. अनित्यदुःखानात्मता ___ अनित्यात् प्राह तेनैव दुःखं; दुःखान्निरात्म्ताम्। - तेनैवानित्यदुःखभावनायाः शून्यताभावनानुकूलत्वेन भगवाननित्यादनित्यत्वाद् दुःखं संसारिस्कन्धानां हा(नाद्) दुःखाद् दुःखत्वान्निरात्मतामाह (1) तथा "रूपं भिक्षवो नित्यमनित्यं वा। अनित्यं भदन्त । यदनित्यं तद् दुःखं सुख्म्वा। दुःख्म्भ्द्न्त्। यदनित्यं दुःखं विपरिणामधर्मकं कल्प्यन्नु तदेवं द्रष्टुः एतन्मम एषोहमस्मि एष मे आत्मेति। नो हीदं bhdnt|" इत्येवं हेतुफलभाव नेनात्मदर्शनमेव मुक्तेरुपाय इति कथितं । तदेवाचार्येणोक्तं (1) उक्तो मार्गः तदभ्यासादाश्रयः परिवर्तत इति नास्ति विरोध्ः। यः पुनरात्मदर्शी सोऽविरक्त एव्। - अविरक्तश्च तृष्णावान् सर्वारम्भसमाश्रितः ॥ 25 ॥ अविरक्तश्च तृष्णावान् । हान्युपपदानलक्षणान् कर्मप्रसवहेतून् समा--- shritH। (256) सोऽमुक्तः क्लेशकर्मभ्यां संसारी नाम taadRshH। आत्मीयमेव यो नेच्छेद् भोक्वाप्यस्य न विद्यते ॥ 25 ॥ सोऽमुक्तः क्लेशकर्मभ्यां आत्मदर्शनप्रवृत्तिकारणकाभ्यां संसारी नाम प्रसिद्धः taadRshH। तदेवमात्मनि सति नात्मीय्त्याग्ः। त्थाऽमुक्तिरित्युक्त्। भवतु वाऽत्मीयत्यागस्तथाप्यात्मीयमेव यो नेच्छेत्तन्मतेऽस्यात्मीयस्य भोक्ता न विद्यते भोग्यापेक्षत्वाद् भोक्तृत्वस्य (257) / सापि न साक्स्साभाविनामुक्त्मिति। 'मज्झिमनिकाये महापुण्णमसुत्तन्ते (109) / hetuphlbhaavkthnenaatmvrshnmev|
Page #124
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (1 परिच्छेदः) III. संसारी क्लेशकर्मभ्याममुक्तः . (ज) सत्कायदृष्टिलम् आत्माऽपि न तदा तस्य क्रियाभोगौ हि लक्षणम् । तस्मादनादिसन्तानतुल्यजातीयबीजिकाम् ॥ 258 ॥ उत्खातमूलां कुरुत सत्वदृष्टि मुमुक्स्स्व्ः। भोक्तभावे आत्मापि नास्तीति प्रसङ्गात् । कुत इति चेत्। हिर्यस्मादस्यात्मनः क्रियाभोगी लक्षणं कर्ता भोक्ता चात्मोच्यते (1) यदा चात्मीयमेव । नास्ति किमर्थ कर्म कर्तव्यं किम्वा भोक्तव्यं । कर्तृत्वभोक्तृत्वाभावादात्माभाव एव स्वीकृतः स्यात्। तस्मात्सत्यात्मनि आत्मीयं तत्स्नेहादिसत्त्वेऽनुच्छेद एव स्ण्सार्स्य्। तस्मात् संसारादुद्विजमाना मुमुक्षव उत्खातमूलामुद्धृतकारणां सत्त्वदृष्टिं कुरुत्। ननु किमस्या मूलमित्याह (1) अनाविसन्तानस्तुल्यजातीयः पूर्वपूर्वसत्त्वदर्शनस्वभावोऽविद्यारूपो . बीज कारणं यस्यास्तां (258) सत्त्वदर्शनमविद्यास्वभावं पूर्वपूर्वमुत्तरोत्तरस्य सत्त्वदर्शनस्य हेतुरित्य्र्थ्ः। (आगममात्रेण न मुक्तिः ) ननूक्तमीश्वरेणागमेऽस्त्यात्मा मोक्षश्चास्य दीक्स्साविधिनेति। तत्किमत्र चिन्त्यते तत्कारणा वा धीविधिस्तं बाधते कमित्यादिनोक्तत्वात् (1) अत्राह (1) . आगमस्य तथाभावनिबन्धनमपश्यताम् ॥ 259 ॥ मुक्तिमागममात्रेण वदन्न परितोषकृद् । आगमस्य तथाभावस्य प्रतिपादितार्थसम्वादित्वस्य निबन्धनं हेतुमपश्यतां । (259) मुमुक्षूणामागममात्रेण मुक्तिं वदन् न परितोषकृद् भवति । बीक्षाऽकिञ्चित्करी नन्वस्ति प्रामाण्यनिबन्धनमागमस्य दीक्षाविधिस्पृष्टस्यानारोहधर्मकत्वदर्शनं । यथा हि बीजं दीक्षाविधिस्पृष्टं न प्ररोहति तथा पुमानपि दीक्षितो न पुनर्भवतीत्याह (1) 'यथोक्तमिह "यावच्चतुर्थः श्रमणः शून्याः परप्रवादाः श्रमणाह्मणा" /
Page #125
--------------------------------------------------------------------------
________________ सत्कायवृष्टिः नालं बीजादिसंसिद्धो विधिः पुंसामजन्मने ॥ 26 ॥ तैलाभ्यङ्गाग्निदाहादेरपि muktiprsnggtH। - नालं शक्तो बीजादिषु संसिद्धो विधिर्दीक्षायाः पुण्साम्ज्ञ्म्ने। (260) . तैलाभ्यङ्गाग्निदाहादेरपि स्ण्सारान्मुक्तिप्र्स्न्ग्ग्त्ः। तैलेनाभ्यक्तं बीजमग्निना च स्पृष्टं न प्ररोहति' तथा पुरुषोऽपि तैलाभ्यङ्गाग्निदाहाभ्यां न पुन्र्भ्वेत्। ___I. आत्मनोऽमूतत्वे न पापगौरवलाघवम् a. स्यादेत्त्। दीक्षायाः प्राक् पापगुरोरुत्तरं तुलया लाघवात् । पापाभावोपलम्भ आगमप्रामाण्यनिबन्धनमित्याह (1) प्राग् गुरोर्लाघवात् पश्चान-पापहरणं कृतम् ॥ 261 ॥ मा भूद् गौरवमेवास्य न पापं गुर्वमूर्त्तितः । - प्राग् गुरोलाघवात् पश्चान्न पापहरणं कृतं । दीक्षायाः प्राग् गुरोः पश्चाल्लाघवात् दीक्षया न पापहरणस्य दीक्षितस्य किन्तु गौरवमेवास्य कृतं सत् (261) मा भूदिति कस्मान्न क्ल्प्य्ते। लाघवं हि गौरवविरोधि दृश्यमानं तदभावमेव ग्म्येत्। न पाप्भाव्ण्। पापमेव gurviti'cet। न पापं गुरु । अमूत्तितो मूर्त्त्त्वाभावात्। मूर्तधर्मो हि गौरवं कथं पापस्यामूर्तस्य स्यात्। . ननु त्वत्पक्षेऽपि नैरात्म्यदर्शने भूतेपि कस्मान्न जन्मत्याह (1) मिथ्याज्ञानतदुद्भूततर्षसञ्चेतनावशात् ॥ 262 ॥ हीनस्थानगतिर्जन्म ततस्तच्छिन्न जायते । मिथ्याज्ञानं दुःखे विप्र्यास्म्तिः। तदुद्भूतस्तों मिथ्याज्ञानप्रभवा तृस्स्न्ना। ताभ्यां संप्रयुक्ते चेत्ने। तद्वशाद्या हीन्स्थान्ग्तिस्त्ज्ज्ञ्म्त्युक्त्ण्। अतस्तच्छित् । अज्ञानतृष्णाच्छेदको नैरात्म्यदर्शी न जायते कार्न्नाभावात्। . तदेवाह (1) * तयोरेव हि सामर्थ्य जातौ तन्मात्रभावतः ॥ 263 ॥ तयो रेवाज्ञानतृष्णयोहि सामर्थ्य जातो जन्मनिमित्तं तन्मात्रेण भाव्त्ः॥ ते च दीक्षितस्यापि स्त इति स जाय्ते। (263) 19a pkssovshvedvidlnmaavinaa| "इह च तृष्णया देशान्तरं कुर्यात्। तृस्स्न्नाक्स्सान्भावाभावानुकारात्।
Page #126
--------------------------------------------------------------------------
________________ 100 pra0 वा. वृत्तौ (1 परिच्छेदः) c. ननु कर्मापि जन्मकारणमिष्टं तत्कथमज्ञानतृष्णे एवोक्ते इत्याह (1) ते चेतने स्वयं कर्मेत्यखण्डं जन्मकारणम । गतिप्रतीत्योःकरणान्याश्रयस्तान्यदृष्टतः ॥ 264 ॥ अदृष्टनाशादगतिः तत्संस्कारो न चेत्ना। ते चेतने मिथ्याज्ञानतदुद्भूततर्षसंचेतने स्वयमात्मना पूर्वशुभाशुभकर्मसंस्कारसहाये कर्म कर्मस्वभावे इत्यखण्डमन्यूनं जन्मकारणमुक्तमिति न विरोध्ः। स्यादेतद्(1) गतिप्रतीत्योरभिमतदेशगमनस्य ज्ञानस्य च क्र्न्नानीन्द्रियान्नि। आश्रयः कारणं' इन्द्रियेभ्य उत्पन्नेन ज्ञानेन विषयं परिच्छिद्य प्र्वृत्तेः। तानीन्द्रियाणि चाहतः शुभादिलक्षणाद् (264) दीक्षया चादृष्टनाशात्तत्कार्याणां कारणानामनुत्पत्तेविषयस्य परिच्छेदतृष्णयोरभावात् अगतिर्जन्मस्थान इति नास्ति पुनर्भवो दीक्षितस्य (1) तददृष्टञ्चात्मसंस्कारो न चेतना स्यात् दीक्षितस्यापि सास्तीति जन्मापि" स्यात्॥ b. अत्रा ह (1) . सामर्थ्य करणोत्पत्तेर्भावाभावानुवृत्तितः ॥ 265 / / दृष्टं बुद्धेर्न चाम्यस्य सन्ति तानि नयन्ति किम् । बुद्धे र्भावाभावानुवृत्तितोऽन्वयव्यतिरेकानुवृत्त्या करणानामेक स्माद्देशादपरदेशसम्बद्धानामुत्पत्तेः कारणात्सामर्थ्य बुद्धेरिन्द्रियजनन प्रति (265)दृष्टं नान्यस्य संस्काररूपस्यादृष्टस्य त्द्न्व्य्व्य्तिरेकानुविधानानुप्ल्म्भात्। सा बुद्धिश्चास्ति देशान्तरसम्बद्धकरणजनिका दीक्षितस्य तत्किन्तानि करणानि गर्भस्थानन्नयन्ति गच्छन्ति हेत्ववैकल्याद् भवितव्यं (266) / c. गमनेनावश्यं दीक्षयोपहता बुद्धिर्देशान्तरं नेतुमिन्द्रियाण्यशक्ता चेत्। धारणप्ररणक्षोभनिरोधाश्चेतनावशाः ॥ 266 ॥ . . न.स्युस्तेषामसामर्थ्य तस्य दीक्षाद्यनन्तरम् । अथ बुद्धस्तदाभावान स्युः सन्धीयते मलैः ॥ 26 ॥ नन्वेवन्तस्य मुमुक्षोर्वीक्षानन्तरं बुद्धरसामर्थ्य तेषामिन्द्रियाणां स्वविषये व्यवस्थापनं धार्न्न्ण्। तत्रा योजनं प्रेर्न्न्ण्। क्षोभो विकार्ः। स्वविषयान्निवर्तनं विशति kushlaakushlaaH| बौद्धोक्त्ः। 'स्माधान्। मिथ्याज्ञ्यान्त्र्स्स्युतायाः। * आकृष्वं nynN। "bhruubhnggaadi| iti praabhipraayH| ytrotptsyte|
Page #127
--------------------------------------------------------------------------
________________ सत्कायदृष्टिः 101 निरोध्ः। ते बुद्धिनिबन्धनवृत्तयो न स्युः। अथ दुखेत्तवा मरणकालेऽभावान स्युः धार्न्न्प्रेर्न्नाद्य्ः। - अत्राः। सन्धीयते जन्यते मलैमिथ्याज्ञानैमिथ्याज्ञानात्मस्नेहादिभिर्बुद्धिर्मरणसमयेपीति कुतो बुद्ध्य्भाव्ः। (267) बुद्धस्तेषामसामर्थ्य जीवतोऽपि स्युर्क्स्स्माः। निर्हासातिशयात् पुष्टौ प्रतिपक्षस्वपक्षयोः ॥ 268 ॥ दोषाः स्वबीजसन्ताना दीक्षितेऽप्यनिवारिताः । अथ मला अपि दीक्षयोपहतसामर्थ्या न बुद्धि snd'dhti। तदा तेषां मलानामसामर्थ्य स्वीक्रियमाणे जीवतोपि दीक्षितस्य मला बुद्धिसन्धानं प्रत्यक्षमाः स्युः। दीक्षा मलानां बाधिकेत्यपि मिथ्या। तथा प्रतिपक्षस्य नैरात्म्यभावनायाः स्वपक्षस्यायोनिशोमनस्कारस्याभ्यासात् पुष्टौ सत्यां दोषाणां यथाक्रम निसिआदपचयात् । अतिशयादभिवृद्धे (268)ओषाः स्वकीयाद् बीजात्तुल्यजातीयकारणात् सन्तामो येषां ते दीक्षितेपि दोषबीजे प्रिपोस्स्व्त्य्निवारिताः। ___II. प्रात्मनो नित्यत्वे न पुनर्जन्म स्यादेतद् (1)आत्मनोपि गर्भगतकरणादिजनने व्यापारः स एव दीक्षया निरुद्ध इति न पुनर्जन्मेत्याह (1) - नित्यस्य निरपेक्षत्वात् क्रमोत्पत्तिविरुष्यते ॥ 269 ॥ क्रियायामक्रियायाञ्च क्रिययोः shshaatmnH। ऐक्यञ्च हेतुफलयोर्व्यतिरेकस्ततस्तयोः ॥ 270 ॥ नित्यस्यानुपकार्यतया निरपेक्षत्वात् करणादीनां क्रमे गोत्पत्तिविरुध्यते समत्वहेतुसद्भावात् सकृदुत्पादप्रसक्तेः । (269) इन्द्रियादेः क्रियायामक्रियायाञ्च सदृशात्मनस्तुल्यरूपस्यात्मनस्तयोः कालयोस्ते ते विरुध्येते। यद्यसौ कार्यकरणस्वभावः तदा कार्यादेव क्रियाविरामोस्य विरुध्यते । एवमक्रियायामपि वाच्यं । किञ्च (1)आत्मनः कर्मकर्तृता हेतुत्वं भोक्तृत्वञ्च फलं ते चात्मन एकरूपस्य रूपे इति हेतुफ्लाभेद्प्र्स्न्ग्ग्ः। व्यतिरेको भेदस्तत आत्मनस्तयोः कर्तृत्वभोक्तृत्वयोधर्मयोस्ततो नैक्यप्रसङ्ग इति चेत्। (270 / ) . ' पूर्व कृतवान् पश्चादपि गर्ने व्याप्रियत iti kmH।
Page #128
--------------------------------------------------------------------------
________________ 102 pra0 vA0 वृत्तौ (1 परिच्छेदः) III. नैरात्म्ये स्मृतिसंगतिः ___ कर्तृभोक्तृत्वहानिः स्यात् सामर्थ्यश्च न सिध्यति । एवं कर्तृत्वभोक्तृत्वहानिः स्यात्। आत्म्नोऽत्त्स्व्भाव्त्वात्। तत्सम्बन्धात् कर्ता भोक्ता c। अनुपकृतस्य सम्बन्धित्वेऽति प्रसङ्गात् उपकृतत्वं वेदितव्यं तच्चाशक्यसाधनं यस्मानित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च न सिध्यति । ननु यद्यात्मा नास्ति तदाऽन्येनानुभूतं कर्म च कृतमन्यः स्मरति भुक्ते फलमिति स्यात्तथा चातिप्रसङ्ग इत्याह (1) तत्वसं 184. अन्यस्मरणभोगादिप्रसङ्गाश्च न बाधकाः ॥ 271 ॥ अस्मृतेः; कस्य चित् तेन ह्यनुभूतेः स्मृतोद्भ्व्ः। अन्यस्य स्मरणभोगादिप्रसङ्गाश्च न बाधका भवन्ति (271) अस्मृतेः। कस्यचित् स्म्र्तुर्भावात्। एवं भोगोपि नास्ति भोक्त्र्भावात्। तेन हि तस्मात् 19b smana'bhAvAt कारणाद्विषयाणामनुभूतेः सकाशात् स्मृतिरेव स्मृतं त्स्योद्भ्व्ः। वस्तुधर्मो ह्येष यदनुभवः पटीयान् स्मरणबीजाधानद्वारेण स्मरणं जनयति । शुभाशुभचेतनाश्च संस्कारा भोगाकारं सम्विदं प्रवर्तयन्ति (1) तत्कि स्मर्तृ - भोक्तृदुर्ग्रहेण । तत्तदाकारः प्रतीत्यसमुत्पन्नो बुद्धिप्रबन्ध एव केवलो न तु संसारी नाम kshcit। h. यदि नास्त्यात्मा कथं स कोपदृष्टि: संसारप्रवृत्तिआत्याह (1) . स्थिरं सुखं ममाहञ्चेत्यादि सत्यचतुष्टये ॥ 272 ॥ अभूतान् षोडशाकारान् आरोप्य परितृष्यति । sthira'makSaNikaM सुखं त्रिदुःखताविपरीतं ममेत्यात्मीयमहमित्यात्माहंकारश्चेति दुःखसत्यस्य विपरीता आकारा इत्याद्यान् प्रति सत्यं चतुरः कृत्वा षोडशाकारान् भूतान् प्राक् यथोक्तभूताकारविपरीतान् सत्यचतुष्टये (272)'रोपयतीति भ्रान्तिरेव सत्कायदृष्टि: स्व्बीज्प्र्भ्वा। आरो प्य च किञ्चित् स्वसुखसाधनञ्च मन्यमानस्तदर्थं परितृष्यति । तृष्णया च जन्म स्थानोपादानमिति स्ण्सार्प्र्वृत्तिः। . 1 नित्यमिति वाच्ये क्षणात् परं स्थायी सर्वो नित्य इत्यर्थः । 2 असमुदया हेत्व्प्र्भ्वाद्याः। 3 स सत्कायदृष्टिमान तामारोप्य c।
Page #129
--------------------------------------------------------------------------
________________ ... नैरात्म्यदृष्टिः . . घ. सम्यग्दृष्टिनेंरात्म्यदृष्टिः मार्गविपर्ययं संसारहेतुमुक्त्वा मार्गमाह (1) तत्रैव तद्विरुद्धार्थतत्त्वाकारानुरोधिनी ॥ 273 ॥ हन्ति सानुचरां तृष्णां सम्यग्दृष्टिः सुभाविता। तत्र सत्यचतुष्टय एव स्म्य्ग्दृस्स्त्तिनेरात्म्य्दृस्स्त्ति: तद्विरुद्धार्थतत्त्वाकारानुरोधिनी (273) तेषां स्थिरसुखाद्याकाराणामविद्यारोपितानां विरुद्धोऽर्थस्तस्य तत्त्वानि भूता आकारा अनित्या सुखादयः षोडशाकारास्ताननुरोढुं शीलं यस्याः सा तथा सुभाविता सादरनिरन्तरदीर्घकालाभ्यासप्राप्तवंशद्या हन्ति तृष्णां जन्महेतुं सानुचरां मात्स्र्यादिप्रिवारां। (क) तृष्णाक्षयात् मोक्षः * ननु तृष्णाक्षयेपि कर्मदेहयोर्जन्महेत्वोर्भावात् जन्म किं न भवतीत्याह (1) बिहेतोर्नोद्भवः कर्मदेहयोः स्थितयोरपि ॥ 24 ॥ - एकाभावाद् विना बीजं नास्कुरस्येव सम्भवः । बिहेतोस्तृष्णाकर्मदेहहेतोर्जन्मनस्तृष्णायाः आये कर्मदेहयोः स्थितयोरपि नोद्भवः उत्पत्तिर्न भवति (274) एकाभावात् हेतुसामग्र्यवैकल्यात् विना बीजं क्षित्युदकादिभावेपि नान्ग्कुर्स्योद्भ्व्ः। a. ननु त्रिहेतोर्जन्मन एकाभावे पि चेदनुत्पत्तिः तत्कि कर्मणो देहस्य वा. क्षयो नाभ्य्स्य्ते। परे चाहुः क्र्म्क्स्स्यान्मुक्तिरिति। अत्राह (1) असम्भवाद् विपक्षस्य न हानिः कर्मदेहयोः ॥ 27 ॥ अशक्यत्वाच्च तृष्णायां स्थितायां पुनरुद्भवात् । असम्भवाद्विपक्षस्य न हानिः क्र्म्देह्योर्स्ति। (275) अशक्यत्वाच्च । सत्यपि वा विपक्ष तदभ्यासाद् dehkrmnivRttirshkykriyaa| तृष्णायां स्थितायां तत्प्रचितस्यात्मग्रहवतो गर्भस्थानपरिग्रहे सति पुनरुभवात् देहस्य शरीरिणश्च तृष्णयेव प्रवृत्त्या सर्वत्र शुभाशुभप्रवृत्तश्च (1) b. एवन्तर्हि तृष्णा कर्म च क्षपयितव्यं मुमुक्षुणेत्याह (1) __द्वयक्षयार्थ यले च व्यर्थः कर्मक्षये श्रमः ॥ 276 / / ' तृस्स्न्नामुपेक्स्स्याथीन्नामेव्। boddmshkye।
Page #130
--------------------------------------------------------------------------
________________ 104 pra0 वा. वृत्तौ (1 परिच्छेदः) द्वयक्षयार्थ यत्ने क्रियमाणे कर्मलये व्यर्थः shrmH। तृष्णाक्षयमात्राज्जन्माभावसिद्धेः सदपि कर्मानुपयुक्तमित्यलं तत्क्षयप्रयासेन । न च कर्मक्षयः प्रति पक्षाभावात् शक्य इत्युक्त्ण्। (ख) अक्षीणकर्मणो न मोक्षः सन्तापक्लेशोपभोगात् पूर्वार्जितकर्मक्षयोऽपरस्य चाकारणं ततो मुक्तिरित्यपि मोह्ः। (276) तथाहि (1) - फलवैचित्र्यदृष्टश्च शक्तिभेदोऽनुमीयते । कर्मणां तापसंक्लेशात् नैकरूपात् ततः क्षयः ॥ 277 ॥ कर्मणां फलवैचित्र्यस्य' नानागत्युपभोग्याने कविधोपकरणसाध्यविविधसुखदुःखोपभोगप्रकारस्य दृष्टेश्च शक्तिभेवः सामर्थ्यनानात्वमनुमीयतेऽतो नानाप्रकारफलजननसामर्थ्यात् का रणादेकरूपात् फलात्तापसंक्लेशान कर्मणां क्स्स्य्ः। (277) सर्वेषां कर्मणां ताप एव फलमिति चेत्॥ '. फलं कथञ्चित् वजन्यमल्पं स्यान्न विजातिमत् । . अथाऽपि वपसःशक्त्या शक्तिसङ्करसंक्षयैः ॥ 278 ॥ तस्य कर्मणो जन्यं फलं कम्बित् जुगुप्सादिभिरल्पं स्यात् न तु विजाति20a मत् । दानं दत्त्वा हिंसित्वा वा jugupsu'stayoH फलमल्पीयोऽनुभवति । कारणता न वापादानात् । न तु शुभस्यदुःखमशुभस्य वा सुखं फलं भवितुमर्हति । अथापि तपसः शक्त्या शक्तिसंकरेण तापक्लेशमात्रफलेन तानि हीय्न्ते। तपःशक्त्या कर्मणां संक्षयेण वा जन्माभावः । (278) सत्यां तृस्स्न्नायां। 2 digmbrsy। भोगाभोग्रोगारोग्यादिः। "उत्पित्सुश्लोकावताराय परमतं लिख्य्ते। स्यादेतत् (1) तृष्णा हि कर्मनिवानं तस्याश्च मार्गात् क्षयो निदानिनोपि कर्मणः क्षयात् त्वयापि कर्मणां भय एवेस्स्त्त्ः। येपि दोषविरोधिन उपाया नैरात्म्यवर्शनलक्षणा issynte। दोषनिदानं तृष्णान्ते उपनन्ति । असत्यां तृष्णायां अनाग्त्दोस्सानुत्प्त्तिः। उत्पित्सुदोषनिर्घाताते shaalaa। अनेन चातीतकर्मनिदानतृष्णादिवाषको न भवत्येव मार्गस्तदुत्पत्तिकाले तस्याभावादेवेत्यसिद्विरुक्ता प्रे(r:?)| यवगोधूमाद्यनेकबीजेष्वनेकाउकुरवत् । kssetraasNskaarelpphlvt|
Page #131
--------------------------------------------------------------------------
________________ नैरात्म्यवृष्टिः क्लेशात् कुतश्चिद्धीयेताशेषमक्लेशलेशतः । ____b. यच्च किञ्चिदवशिष्टं तत् क्लेशात् कुतश्चित् केशोल्लुञ्चनादेः क्स्सीय्ते। कर्मक्षयाच्च मुक्तिः । अत्राह' (1) hiiyetaashessmkleshleshtH| यदि तपसा कर्मक्षयोऽशेषं कर्म हीयेताक्लेशतो विनैव kezolluJcanAdi'duHkhAtkarmaNaH क्षीणत्वाद्यथा नारकादि दुःखं न भवति तथाऽल्पीयोपि न स्यात्। शक्तिसांकर्येपि लेशतः सन्तापक्लेशात केवलात् कर्म हीयेत्। न दुःखान्तरानुबन्धी संसारप्रबन्धः तपस्विनः स्यात्। यदीष्टमपरं क्लेशात् तत् तपः क्लेश एव चेत् ॥ 279 ॥ तत् कर्मफलमित्यस्मान्न शक्तः सङ्करादिकम् । तपसः शक्त्या शक्तिसङ्करसंक्षयश्च तदा वक्तुं शक्यो यदि स्याविष्टं क्लेशादपर manyattapo naanythaa| kleza eva cettttpH| (279) तत्क्लेशरूपं तपः कर्मफलं (तपोऽवशेषितस्य कर्मणः फलमिष्ट) मित्यस्मात्कर्मफलभूतात्तप सः शक्तिसंकरादिकं न* युक्तं । aadishbdaatsNkssyshc|| c. तस्य' मते तु (1) . . उत्पित्सुदोषनिर्घाताद् येऽपि दोषविरोधिनः ॥ 28 ॥ तजे कर्मणि शक्ताः स्युः कृतहानिः कथं भवेत् । उत्पित्सोस्तृष्णादेर्दोषस्य निर्घातात् येपि दोषविरोधिनो नैरात्म्याभ्यासादय उपायाः (280) तज्जे तृष्णादिदोषप्रभवे कर्मणि कारणवारणद्वारेण व्याहन्तुं शक्ता न प्राग्जनिते त्स्योत्प्न्न्त्वात्। अतः कृतस्य कर्मणो हानिःक्थ्म्भ्वेत्। d. ननु यथा दोषेभ्यः कर्म तथा कर्मणो दोषाश्च भवन्तीत्यक्षीणकर्मणो न स्यात् मुक्तिरित्याह (1) दोषा न कर्मणो दुष्टः करोति न विपर्ययात् ॥ 28 ॥ 'अत्र शक्तेः क्षयः साङ्कर्यम्वेति पक्षौ द्वौ। केशोल्लुञ्चनादेरन्यत् कुशलरूपं तपोपीष्टं स्यात् । 3 फलस्य कर्तृत्वायोगात् स्ण्क्र्क्स्स्ये। "यन्मते मार्गात्तृष्णाक्षये कर्मणोपि क्षय इस्स्त्त्ः। 'पूर्वकृतकर्मक्षयो नेति न कृतस्य हानिः॥
Page #132
--------------------------------------------------------------------------
________________ pra0 vA0 खुसी (1 परिच्छेदः) दोषा न कर्मणो भवन्ति किन्तु दोषैर्दुष्टः प्राणी कर्मकरो भवति न विप' - दुष्टः कर्म करोति नैरात्म्यदर्शिनस्तृष्णाभावात् । क्वचित् प्र्वृत्तिनिवृत्त्य्स्म्भ्वात्। (281) 106 ननु कर्मणः शुभात् सुखं सुखादभिलाषोऽभिलाषाच्च राग इति कर्मणो दोषजन्मेत्याह (1) मिध्याविकल्पेन विना नाभिलाषः सुखादपि । यश्च सुखादप्यभिलाषो रागहेतुर्दृश्यते स च मिथ्याविकल्पेन विना स्थिर - सुखमदीयाहंकारविकल्पनमन्तरेण न भवतीत्य आयोनिशोमनस्कार एव दोषहेतुः न कर्म । ततः सत्यपि कर्मण्युन्मूलितात्मदृष्टयो निर्दोषा निर्व्वान्ति । निर्वाणञ्च * दुःखनिरोधलक्षणं । दुःखं परिज्ञाय तत्समुदयं मार्गभावनया प्रहाय प्राप्यते नान्यथेति । चतुः सत्यप्रकाशक एव मुमुक्षूणामुपास्य इति तायित्वमुक्तं । ङ. तायात् सुगतत्वसिद्धिः तदेवमनुलोमतः " प्रमाणभूतायेत्यादि पञ्चपदानि व्याख्याय प्रतिलोमतो लिङ्गलैङ्गिकत्वं दर्शयन्नाह (1) तायात् तस्वस्थिराशेषविशेषज्ञानसाधनम् ॥ 282 ॥ तयाच्चतुः सत्यप्रकाशलक्षणात् लिङ्गात् तत्त्वस्थिराशेषविशेषज्ञानस्य त्रिगुणस्य सुगतत्वस्य साधनं सिद्धिः । तत्त्वस्य क्षणिकनैरात्म्यस्य ज्ञानात् प्रशस्तं । (282) बोधार्थत्वाद् गमेः ; अपुनरावृत्त्या च स्थिरं निःशेषं विशेषज्ञानं त्रिगुणं सुगतत्वं बोधार्थत्वाद् गमेर्गतशब्दः प्रकृतिः । न हि सम्वादिनोऽसाक्षात्कृतस्यार्थस्य उपदेश: शक्यक्रियः ( 1 ) न चानुमानेन ज्ञातस्योपदेश इति युक्तमुक्तं । क्षणिकत्वनैरात्म्यादिविषयस्यानुमानस्य भगवदुपदेशमन्तरेणोत्पत्तिबीजाभावात् अगृहीतोपदेशानामभावात् । न च नित्यपरोक्षस्यार्थस्य स्थैर्यादिविपर्ययाध्यवसायिनः कश्चिन्निश्चयोऽस्ति । " तत्व स्थिरञ्चाशेषञ्च तैब्विशिष्यत इति विशेषज्ञानं । चतुःसत्यविषयमशेषत्वं ।
Page #133
--------------------------------------------------------------------------
________________ . . तायित्वाद् भगवान् प्रमाणम् तस्मात्प्रमाणसम्वादिनः । परोक्षार्थस्योपदेशस्तत्साक्षात्कारपूर्वक एवेति युक्तं तायित्वात् सुगतत्वानुमानं भ्ग्व्त्ः। स च भगवान् तायः सुगतत्वात् त्रिगुणात् गुन्नानुक्र्मेन्न्। baahyshaikssaashaikssaadhiksttH| बाह्यशक्षाशक्षेभ्योऽधिकः ये लौकिकभावनामार्गेण वीतरागा बाह्या अतत्वदर्शिनस्तेभ्यः tttvdrshitvaaddhikH| ये शैक्षा अबाह्याः प्रिहान्निध्र्मान्न्स्तेभ्योपुन्रावृत्त्या। ये चाशैक्षाः श्रावका अप्रहीणक्लेशवासना असाक्षात्कृतसकिआरवस्तवस्तेभ्यो niHshessprtiityaa| तस्मात् सुगतत्वात् शासनं shaastRtvmnumiiyte| किं पुनः शासनमित्याह (1) परार्थज्ञानघटनं तस्मात् तच्छासनं ततः ॥ 283 ॥ दयापरार्थतंत्रत्वं; तच्छासनं कारणे कार्योपचारात् परार्थ यज्ज्ञानं सुगतत्वं तदर्थ घटनं व्यायामः । बुद्धत्वसाधनमार्गाभ्यास इत्यर्थः । न ह्युपाय्म्न्त्रेन्नोपेय्स्म्भ्व्ः। ततः शासनाद् (283) वयापरार्थतन्त्रत्वं परार्थप्रधानत्वं जगद्धितैषित्वमनुमीयते इत्य्र्थ्ः। ननु नावश्यं कारुणिकस्य मोक्षमार्गाभ्यासः । स्वार्थबुद्धपापि बाह्यानामिव सम्भवात् तत्कथमुपायाभ्यासाद्दयानुमानमित्याह (1) . सिद्धार्थस्याऽविरामतः । सिद्धार्थस्य निष्पन्नमोक्षलक्षणात्मसम्वादस्यापि सुगतस्य खङ्गादिवत् परार्थक्रियातोऽविरामतोऽनिवृत्तेः फलावस्थायान्दयासद्भावाद्धत्ववस्थायामपि त्स्यास्तित्व्म्नुमान्न्य्च्। - जगद्धितैषित्वस्य सुगतत्वशास्तृत्वतायित्वसहितस्य प्रामाण्यसाधनत्वमाह (1) - दयया श्रेय आचष्टे; यतो वयया जगद्धितैषित्वेन श्रेय आच्स्स्त्ते। निर्दयस्तु विसम्वादनाभिप्रायोपि बूयात्। सदयोप्यभूतमज्ञो वक्तीत्याह (1) झानात् सत्यं ससाधनम् ॥ 284 ॥ ज्ञानात् सुगतत्वात् भूत्माच्स्स्त्ते। तच्च ज्ञानं ससाधनं विद्यमानोपायाभ्यासं विद्यमानशास्तृत्वमित्यर्थः । (284) तच्चाभियोगवान् वक्तुं यतस्तस्मात् प्र्मान्न्ता।
Page #134
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्ती ( 1 परिच्छेदः) तच्च सत्यचतुष्टयं विनेयानां वक्तुमभियोगः सादरसततप्रवृत्तिस्तद्वान् तायी चेत्य्र्थ्ः। तस्मात् कारुणिकत्वात् सुगतत्वात् शास्तृत्वात् तायित्वाच्च भगवतः प्रमाणता यथोपदशितार्थसम्वादकताऽन्यैरज्ञातचतुः सत्यार्थप्रकाशकता वाऽनुमीयत इत्यर्थः । 108 एवञ्चानुमानानुमेयव्यवहारे स्थिते प्रामाण्यात्तायित्वं हितैषित्वादु पाया20b भ्यासाच्च सुगतत्वम्भवतीत्युक्तं । (7) संवादकत्वात् भगवान् प्रमाणम् कस्मात्पुनरनेकगुणसम्भारसम्भवेपि प्रामाण्येनैव भगवतः स्तुतिरित्याह ( 1 ) उपदेशतथाभावस्तुतिस्तदुपदेशतः ॥ 285 ॥ प्रमाणतत्व सिध्यर्थं ; उपदेशस्य तथाभावः सम्वादकत्वं प्रामाण्यं । तेन स्तुतिराचार्येण कृता । तस्य भगवत उपदेशतः (285) प्रमाणस्य तत्त्वं लक्षणं तत्सिध्यर्थं भग व द्दे शनायाः प्रमाणविनिश्चयो नोत्प्रेक्षामात्रेणेत्याख्यातुमित्यर्थः । a. ननु "नीलसमङ्गी पुरुषो नीलं जानाति नो तु नीलमिति ब्रुवता भगवता प्रत्यक्षं दर्शितं । अनुमानं नोक्तं । कथमागमात् प्रत्येतव्यमित्याह ( 1 ) अनुमानेऽप्यवारणात् । प्रयोगदर्शनाद् वाऽस्य ; अनुमानेप्यवारणादिष्टिर्देशिता । " शून्याः परप्रवादा" इत्यादिना शाब्दादेरेव निषेधात् प्रयोग स्य परार्थानुमानरूपस्य दर्शनाद्वागमेऽस्यानुमानस्य निर्देशः कृत एव भगवता (1) तमेव प्रयोगमाह (1) यत् किञ्चिदुदयात्मकम् ॥ 286 ॥ निरोधधर्मकं सर्व तदित्यादावनेकधा । 1 " प्रमाणभूताये" त्येव स्तुतिपवमाह [ प्रमाण ] समुच्चये । [" प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने । प्रमाणसिद्ध स्वमतात् समुच्चयः करिष्यते विप्रसृतादिकः ॥ (11) ॥ ] * सकाशात्प्रमाणयोः । 3 अन्यान्यप्याक्षिप्तानीति प्राह्माणि स्युरित्याह ।
Page #135
--------------------------------------------------------------------------
________________ 109 . संवादकत्वाद् भगवान् प्रमाणम् यत्किञ्चिदुदयात्मकं (286) तत्सर्व निरोषधर्मकमित्यावावागमवाक्येऽनेकपा स्वभावादिलिङ्गजमनेकप्रकारमनुमानं dRshyte। b. कथं पुनरनेनानुमानमुक्तमित्याह (1) __ अनुमानाश्रयो लिङ्गमविनामावलक्षणम् ॥ 287 ॥ व्याप्तिप्रदर्शनाद्धेतोः साध्येनोक्तञ्च तत् स्फुटम् । अनुमानस्याश्रयः कारणं linggmvktvymnumaannirdeshaarthmnythaa'shkytvaat| किं लक्षणमित्याह (1) अविनाभावः साध्याव्यभिचारित्वं तल्लक्षणं यस्य त्त्त्था। (287) स चाविनाभावो लिङ्गं लक्षणं हेतोरुदयधर्मकत्वस्य साध्येन निरोधधर्मकत्वेन व्याप्तेः प्रदर्शनात् "यत्किञ्चिदुदयधर्मकं तत्सव्वं निरोधधर्मकमि"'त्यादिना स्फुटः प्रव्यक्तो दर्शित (H । ) इत्यनुमानप्रामाण्यनिर्देशोपि भगवदुपज्ञमेव (1) तदेवं भगवानेव प्रमाणभूतस्तायी मुमुक्षुभिरुपास्यो नेतर इति दर्शनार्थमा चार्येण तस्य स्तुतिरुक्तेति युक्तं ॥ प्राचार्य म नो र थ न न्दि कृतायां प्रमाणवात्तिकवृत्ती प्रथमः परिच्छेदः ॥ 'महावग्गे 218
Page #136
--------------------------------------------------------------------------
________________ द्वितीयः परिच्छेदः* प्रत्यक्षम् प्रथमपरिच्छेदेन प्रमाणसामान्यलक्षणं व्यवस्थाप्य विशेषलक्षणमाख्यातुं द्वितीय्प्रिच्छेदार्म्भ्ः। 1. प्रमाणसंख्याविप्रतिपत्तिनिरासः विप्रतिपत्तयश्चात्र संख्यालक्षणगोचरफलविषयाः स्न्ति। तत्र संख्याविप्रतिपत्तिनिराकरणार्थमाह (1) __मानं द्विविधं विषयद्वैविध्यात्; - मानं विविध्। यत्तत्प्रमाणमविसम्वादित्वादज्ञातार्थप्रकाशकत्वात्सामान्यलक्षणमुक्तं तद् द्विविधं । प्र्त्य्क्स्सानुमान्भेदेन्। कस्माद् (1) विषयस्य स्वलक्षणसामान्यलक्षणरूपतया द्वैविध्यात् । शाब्दादिकमपि हि प्रमाणम्भवत्सविषयं वक्तव्यं (1) विषयश्च स्वसामान्यलक्षणादतिरिक्तो नास्ति। ततस्तद्विषयत्वे प्र्त्य्क्स्सानुमान्तैव्। नापि सामान्यविशेषात्मक एकोस्ति विषयः । प्र्स्प्र्विरुद्ध्योरैकात्म्यायोगात्। ननु कथं विषयद्वैविध्यसिद्धिः (1) न प्रत्यक्षान्नाप्यनुमानतो यथाक्रमं स्व्ल्क्स्स्न्न्सामान्य्ल्क्स्स्न्न्त्वाद्न्योः। द्वाभ्यां द्वयसिद्धिरिति चेत्। ननु प्रत्यक्षस्य सामान्याविषयत्वे साध्यसाधनसम्बन्धाग्रहणादनुमानमेव न स्यात्। सामान्यविषयत्वे च प्रत्यक्षत्वादेव तत्सिद्धेविफलमनुमानस्य प्रामान्न्य्क्ल्प्ने। -- अत्रोच्य्ते। प्रत्यक्षमपि स्वलक्षणं विषयीकुर्बत् तत्सम्भवि विजातीयव्यावृत्त्युपकल्पितं सामान्यं पृष्ठविकल्पेन निश्चिन्वत्तद्विषयमपि निश्चयविषयेण * द्रष्टव्यं परिशिष्टं 15 ' नीलोत्पलादि परस्य अर्थसामा स्वलक्षणत्वमेव ।
Page #137
--------------------------------------------------------------------------
________________ प्रमाणसंख्याविप्रतिपत्तिनिराशः 111 च प्रत्यक्षविषयव्यवस्था । एवन्तर्हि स्वलक्षणविषयता' न स्यादिति चेत् ? / न ( 1 ) सजातीयव्यावृत्तत्वेनापि ततो निश्चयात् । द्वे च व्यावृत्ती स्वलक्षणे स्तो निश्चिते च प्रत्यक्षबलात् । न चैवमप्यनुमानस्य वैयर्थ्यं ( 1 ) न हि सामान्यमित्येव प्रत्यक्षविषयः । परोक्षे तस्याप्रवृत्तेः । न च यदेकदाऽपरोक्षं तत्सर्वदा तथा । स्वलक्षणं कदाचिदपरोक्षमप्यन्यदा परोक्षं एवं सामान्यमपि । ततोऽपरोक्षे सामान्ये गृहीतायां व्याप्ती परोक्षे तस्मिन्ननुमानवृत्तिरिति न कश्चिद्विरोधः । तस्मात् ' प्रत्यक्षत्वाद्वा विषयद्वैविध्यसिद्धि: प्रत्यक्षानुमानाभ्यां वेत्युभयथाप्युपपन्नं । विषयद्वैविध्यमेव कस्मादित्याह ( 1 ) शक्त्यशक्तितः । अर्थक्रियायां ; शक्त्यशक्तितोऽर्थक्रियायां । स्वलक्षणस्यार्थक्रियाशक्तत्वात् । विजातीयव्या* वृत्त्युपकल्पितस्य च सामान्यस्याशक्तत्वात् विषयद्वैविध्यं । न ह्येकस्य विरुद्धाविमौ धर्मो युज्येते । यद्यनर्थक्रियाकारि सामान्यं केशोण्डुकज्ञानप्रतिभासि केशाद्यपि सामान्यं स्यात् । केशादिन्नर्थोनर्थाधिमोक्षतः ॥ 1 ॥ न के शादिरर्थः सामान्यरूपोऽनर्थाधिमोक्षतः । (1) यत्र हि व्यवहर्तृणामर्थाध्यवसायः सोऽर्थः स्वलक्षणं सामान्यम्वा स्यात् । यत्र पुनरर्थबुद्धिरेव नास्ति स कथं सामान्यमुच्यतां । 1 ननु यवतीन्द्रियं केशादिव्यवहितं स्वलक्षणं, यच्च सामान्यं न गोचरोनुमानस्य,, तस्य कथं व्यवस्था । "यज्जातीयैः प्रमाणैश्च यज्जातीयार्थदर्शनं । भवेदिदानीं लोकस्य तथा कालान्तरेष्वपी" ति [कुमारिल] वचनात् । * अनर्थक्रियातो न स्वलक्षणं, स्पष्टप्रतिभास्यनन्वयित्वाभ्यां न च सामान्यमिति विषयान्तरत्वमस्य ॥ * अथारोप्यैतत् अन्यथोत्पत्तिसारूप्याभ्यां विषयत्वे आकारो बहिर्भासिकेशादेर्नोत्पादको न सरूपको नापि सम्वित्तस्येति चोद्यानवकाश एव सांव्यवहारि प्रमाणमेतत् । देशादिविप्रकृष्टन्तु ( 1 ) " यज्जातीयैः प्रमाणैश्च यज्जातीयार्थदर्शनं । भवेदिदानीं लोकस्य तथा कालान्तरेष्वपि " [कुमारिलस्य ] ॥ 21a
Page #138
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (2 परिच्छेदः) सहशासहशत्वाच्च विषयाविषयत्वतः । शब्दस्यान्यनिमित्तानां भावे धीः सदसत्वतः ॥ 2 ॥ तथा' सदृशासदृशत्वाच्च विषयद्वैविध्यं । सदृशं सामान्यं स्र्व्व्य्क्तिसाधार्न्न्त्वात्। असदृशं स्वलक्षणं सर्वतो व्यावृत्तत्वात् । अनयोश्चान्योन्यव्यवच्छेदरूपत्वात् न raashyntrN। ततो यदि कल्प्यमानं सदृशं तदा सामान्यमेव त्त्। अथासदृशं स्वलक्षणमेवेति dvaividhyameva vissysy| tathA' zabdasya viSayAviSayatvatazca dvaividhyN| zabdasya विषयः' सामान्यं । अविषयः स्व्ल्क्स्स्न्न्ण्। न च शब्दविषयाविषयाभ्यामन्योस्ति सर्वस्य संग्रहात् द्वैविध्य्मेव्। तथा विषयादन्यषानिमित्तानां मनस्कारवत् साद्गुण्यसंकेतग्रहणानां भावे ग्राहिकाया धियः सामान्ये सत्त्वात् स्वलक्षणे चाभावात् विषयद्वैविध्यं । यत्र विषयव्यतिरिक्तनिमित्तसद्भावे भवति बुद्धिस्तत्सामान्यं (1) yatra'tu न भवति तत् स्वलक्षणं । प्रकारान्तरञ्च न सम्भवतीति बुद्धिविषयाविषयत्वे सामान्यस्वलक्षणतैवेति dvaividhyameva vissysy|.(2) 2. सत्यद्वयचिन्ता . तदेवार्थक्रियासामर्थ्यादिकं स्वलक्षणा दौ योज्य्न्नाः। +अर्थक्रियासमर्थ यत् तदत्र परमार्थसत् । अन्यत् संवृतिसत् प्रोक्तं; ते स्वसामान्यलक्षणे ॥ 3 ॥ अर्थक्रियायां ज्ञानादिकायां स्वरूपोपधानेन समर्थ यत्तदत्र वस्तुविचारे प्र्मार्थ्स्त्। एवं यदर्सदृशं शब्दाविषयोऽन्यनिमित्तभावे ज्ञानाभावश्च तत्परमार्थसत् । अतोऽन्यदशक्तं सदृशं शब्दविषयः । अन्यनिमित्तभावे बुद्धेविषयश्च तत् संवृतिसत् प्रोक्तं क्ल्प्नामात्र्व्य्व्हार्य्त्वात्। ते परमार्थसंवृती स्व्सामान्य्ल्क्स्स्न्ने। (3) 3. सामान्यतत्कल्पनानिरासः ऊ अशक्तं सर्वमिति चेद् बीजादेरङ्कुरादिषु । _दृष्टा शक्तिः स्वलक्षणसामान्यलक्षणे इष्टे सर्वमर्थकारित्वेने 'ssttmshkt। न किञ्चित् कर्तुं समर्थमिति चेत् । बीजादेः कारणाभिमतस्याङकुरादौ कार्यसंमते दृष्टा शक्ति 'साण्स्य्म्तेनाः। . ज्ञानद्वारेण निराकृत्य shbdmukhenaah। व्यवहत व्यवसायान्न व्स्तुत्ः। मनस्कारादीनां भावेपि यदभावे धियोऽभाव्स्त्त्स्व्ल्क्स्स्न्न्ण्। विषये सत्येव बुद्धिर्भ्व्ति। माध्यमिको सिद्ध्तामाः।
Page #139
--------------------------------------------------------------------------
________________ .. सामान्यतत्कल्पनानिरासः .. 113 र्जननलक्षणा बीजान्वयव्यतिरेकानुविधाय्यङकुरो दृश्यते (1) इदमेव कारणस्य शक्तत्वं यत्प्रागदृष्टस्य तद्भाव एव भाव्ः। मता सा चेत् संवृत्या; सा शक्तिः संवृत्या मता चेत् कार्यकारणभावो हि व्यवहारमात्रतः सिद्धः न प्र्मार्थ्त्ः। न तावत्प्रत्यक्षं तद्ग्रहणसमर्थं बीजाङकुरग्राहिणोः प्रत्यक्षयोः स्वविषयमात्रव्यवस्थापनात् केनान्वयव्यतिरेकग्रहणं । क्रमेण द्वयोर्गृहीतयोस्तबल-- भाविना स्मरणेन ग्रहणमिति चेत् । ननु केनान्वयव्यतिरेको गृहीतौ। न प्रत्येकं बीजाकुरज्ञानाभ्यां svsvvissygrhnnaat| नापि द्वाभ्यां ज्ञानयो ययोश्च साहित्याभावात् । असाहित्ये बीजाङकुरमात्रस्य ग्रहणं नान्व्य्व्य्तिरेक्योः। क्रमग्रहणमेव कार्यकारणभावग्रहणम् । तत्तु घटकुलालयोरप्यस्ति इति चेत् (1) न च क्रमोपिकेनचिच्छक्यग्रहणः प्र्तियोग्य्वेद्नात्। पूर्वापरग्रहणमत एव नास्ति स्वज्ञानेन वर्तमानता ग्र्ह्न्नाच्च्। कार्यकाले च कारणं पूर्वमुच्यते तदा च तदेव नास्ति। तदेतन्मृतस्यारोग्यं । अथ यदैव बीजं तदैवाङकुरात् पूव्वं न तु पश्चात् अस्य पूर्वत्वं सम्भवति ॥ नन्वेवं पूर्वतया प्रतिभासोस्य प्राप्त्ः। न चैत्द्स्ति। अङकुरसाहित्यं पूर्वत्वं तच्च गृह्यत एवेति चेत्। तादृशं पूर्खत्वमन्येषामप्यस्तीति तेपि कारणानि स्युः। किञ्च (1) पूर्खत्वं वर्तमानकालात्प्राग्भावित्वमुच्यते (1) तद्यदि वस्तुनो रूपं तदा वर्तमानं कदापि न स्यात्। वर्तमानतातत्प्रागभावित्वयोविरोधात् । स्यादेतदकुरवर्तमानतायाः प्राग्भावित्वं पूर्वत्वं । तच्च बीजस्य वर्तमानत्वेनाविरुद्धमिति न त्स्याभाव्ः। एवन्तर्हि बीजग्रहणे पूर्खताग्रहणं प्राप्त्ण्। न च बीजस्वरूपमिव पूर्खतामपि तद्ग्राहिणि ज्ञाने kshciduplbhte। नवापेक्षिकमिदं पूर्खत्वं प्रतियोगिनोऽप्रतीतौ कथं प्रतीयतां । य येवं वस्तुनो नेदं केवलं भावान्तरापेक्षया व्यवह्रियत इत्या(या)तं (1) न हि वस्तुरूपं सति वस्तुनि 21b नास्ति (1) यच्चास्ति तेन वस्तुरूपावभासिनि ज्ञाने प्रतिभासितव्यमेव । अन्यथा ज्ञानज्ञेययोविषयविषयितैव न स्यात् ( / ) तस्मान्नाध्यक्षात् कार्य्कार्न्न्ताग्र्ह्ः। अतश्च नानुमानादपि । न हि सर्वदा परोक्षेऽन्येऽनुमानवृत्तिः व्याप्तिग्रहणपूर्वकत्वात्तस्य । नापि प्रत्यक्षबलभाविस्मरणं तद्ग्रहणप्रवणं (1) न हि तत्स्वतन्त्रंप्रमाणं किन्तु प्रमाण 'स्व्रूप्मात्र्वेद्नात्। 2 अक्रमवेद(ना) पेक्स्स्त्वात्। प्र्ः। OM माध्य्मिक्ः। . 15
Page #140
--------------------------------------------------------------------------
________________ pra0 वा वृती (2 परिच्छेदः) व्यापारव्यवस्थापकं । यदि यथानुभवं प्रवर्तते नान्य्था। न च कार्यकारणभावानुभवो भूत इत्युक्त्ण्। अतः स्मरणत्वमप्यस्य नास्ति। अनुभूतविकल्पनस्य स्मरणत्वात् (1) ततो विकल्पमात्रमेतत् न ततो वस्तुव्यवस्थेति संवृत्त्यैवाविचारितरमणीयया कार्यकारणभावव्यवहारो न परमार्थतः । अस्तु यथा तथा ॥ 4 ॥ अस्तु' यथा तथा । सांवृतमपि कार्यकारणभावमाश्रित्य साध्यसाधनादिव्यवहारसम्वादसम्प्रत्ययात् समाप्तो लोक्व्य्व्हार्ः। सांव्यवहारिकञ्च प्रमाणं तावतैव susthN। (4) (1) सामान्यचिन्ता (क) सामान्ये नार्थक्रियासामर्थम् . . सास्ति सर्वत्र चेद् बुद्ध्र्नान्व्य्व्य्तिरेक्योः। . सामान्यलक्षणेऽदृष्टेः वरूपादिबुद्धिवत् ॥ 5 ॥ सार्थक्रिया सर्वत्र स्वलक्षणे सामा न्येप्यस्ति चेत् न सामान्यलक्षणे । अस्तु तावदन्यस्य कार्यस्य बुद्ध्र्प्य्न्व्य्व्य्तिरेक्योर्दृस्स्त्तेः। अन्त्यं हि भावानां. कार्य बुद्धिः। सापि यदन्वयव्यतिरेको नानुविधत्ते (1) तस्य कुतोऽर्थ्क्रिया। प्रत्यक्ष तावन्न सामान्यविषयं स्वलक्षणमात्रस्य प्रतिभासनात् । घट इत्यादिविकल्पबुद्धिस्तु सामान्यावसायात् त्द्विस्स्या। सापि समयाभोगादिमात्रादुत्पत्तेर्न सामान्यान्वयव्यतिरेकानुविधायिनी' बशूरूपादिबुद्धिवत् च्तूरूपादिज्बुद्धेः। चक्षुराद्यन्वयव्यतिरेकानुविधानमिव सामर्थ्य सति भावादेकापायेप्य्भावाच्च्। नवं सामान्य्बुद्धिराभोग्मात्रादुत्प्त्तेः। (5) एतेन समयाभोगाद्यन्तरणानुरोधतः । घटोत्क्षेपणसामान्यसंख्यादिषु धियो ग्ताः॥6॥ एतेन सामान्यस्य ज्ञानमात्रकार्येप्यसामर्थ्यकथनेन स्म्याभोगादेर्न्त्र्न्ग्ग्स्यामुरोध्त्ः। घटोऽवयवि द्रव्यं । उत्क्षेपणं क्र्म्। सामान्य संख्या गुणः समवायः आदि शब्दात्संयोगविभागादयः । तेषु या धियो विकल्पिका भवन्ति ता गता व्याख्याता:| सिद्धान्ती(-)अर्थक्रिया ताव्द्स्ति। अन्यथा ज्ग्द्व्यालोप्ः। ckssuHshrotraadiruupshbdaadi| सामान्य्विस्स्या। "चित्ताभोगो म्न्स्कार्ः।
Page #141
--------------------------------------------------------------------------
________________ सामान्यचिन्ता न हि रूपाऽदिव्यतिरिक्तं द्रव्यं । अपरापरदेशिजन्यहस्तादिक्षणाद् भिन्नं कर्म, व्यक्तिव्यतिरेकि सामान्यं प्र्त्य्क्स्स्बुद्धाव्भास्ते। विकल्पबुद्धिरस्तु क्ल्पिका। सा च' saMketasa~skAraprabodhamAtrabhAvinI नार्थाधीनेति न तेषां सामथ्यं smrthyti॥(6) . nanu यद्यर्थनिरपेक्षाणामन्यनिमित्तानां भावे यत्र बुद्धिस्तत्सामान्यं तदा तैमिरिकबुद्धिप्रतिभासिनः केशादयोपि सामान्यं स्युः । तेष्वपि धियोऽर्थनिरपेक्षचक्षुरादिमात्रनिमित्तत्वादित्याह । केशादयो न saamaanymnrthaabhiniveshtH| केशादयस्तैमिरिकप्रतिभासिनो न सामान्यमनर्थाभिनिवेश tH। na hi तेषु विषयबुद्धिर्व्यवहारिणां विषये च सामान्यचिन्तेयं । यदि ज्ञेयत्वेनाध्यवसायाभावान्न सामान्यं तदाऽभावोप्यनुपलब्धिविषयः सामान्यं न स्यात्। ततश्चानुपलब्धिरनुमानं न भवेदित्याह (1) ... ज्ञेयत्वेन ग्रहाद् दोषो नाभावेषु प्रसज्यते ॥ 7 ॥ नाभावेषु सामान्यरूपत्वाभावदोषः प्रसज्यते ज्ञेयत्वेन ग्र्हात्। यद्यप्यभावेऽर्थरूपताया अध्यवसायो नास्ति ज्ञेयतया त्वस्ति लोकस्य (1) तच्च ज्ञेयं यदर्थकारि तत्सामान्यमेव । (7) यदि तु (1) तेषामपि तथाभावेऽप्रतिषेधात्; तेषां तैमिरिकगम्यानां केशादीनामपि तथाभावे ज्ञानान्तरेण ज्ञेयत्वे समानरूपतेष्यते त्दाऽप्र्तिस्सेधादिस्स्त्त्मेवास्माक्ण्। तैमिरिकज्ञानगम्याः केशादय इति यदा बुद्धयन्तरेण परामृश्यन्ते तदा केशादयो ज्ञेयत्वेन सामान्यमिष्टा एव्॥ यदि तैमिरिकदृष्टाः केशादयो न वस्तु तदा स्फुटाभता न स्यादित्याः। स्फुत्ताभ्ता। ज्ञानरूपतयार्थत्वात् ; ज्ञानरूपतया ज्ञानाकारतया keshaadiinaamrthtvaat|' स्व्ल्क्स्स्न्न्त्वात्स्फुत्ताभ्ता। 22a यदि ज्ञानाकारतया केशादयः स्वलक्षणन्तदा सामान्यं कथमित्याह (1) 1 ननु प्रत्यक्षगम्यमेवोत्क्षेपणादीत्याह(1) समयाभोगं व्याच्स्स्त्ते। / अर्थानाम्नुमाज्ञ्ने। प्रत्यक्षविषयेप्याभिनिवेशमानं नार्थ इति सूचनया mdhyaaprveshmaah| भाव्व्यावृत्तिः।
Page #142
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (2 परिच्छेदः) केशादीति मतिः पुनः ॥ 8 ॥ . सामान्यविषया; केशादीति पुनविकल्पिका मतिः तैमिरिकोपलब्धकेशाद्यध्यवसायिनी सामान्य्विस्स्या। अयमर्थः (1) तैमिरिकदृष्टं केशादि सामान्यरूपेण व्यवस्यन्ती विकल्पिका बुद्धिरध्यवसायेन विषयेण सामान्य्विस्स्या। तैमिरिकधीस्तु स्वलक्षणविषया बुद्धयाकारस्य स्व्ल्क्स्स्न्न्त्वात्॥ (8) किन्तर्हि निविषयमित्याह (1) केशप्रतिभासमनर्थकम् । तैमिरिककेशप्रतिभासं ज्ञानमनर्थकम्बाह्यकेशाभावात् । / ज्ञानरूपतयार्थत्वे सामान्ये चेत् प्रसज्यते ॥ 9 ॥ ननु ज्ञानरूपतयार्थत्वे केशादीति विकल्पबुद्धिप्रतिभासिनि सामान्ये स्वलक्षणता प्रसज्यते चेत् (19) त्थेस्स्त्त्त्वाद्दोस्स्ः। तथा ज्ञानाकारतया सामान्यस्यापि स्वलक्षणताया इस्स्त्त्त्वाव्दोस्स्ः॥ (ख) सामान्यस्य ज्ञानाकारता कथन्तर्हि सामान्यरूपतेत्याह (1) अर्थरूपत्वेन स्मान्ता। अर्थरूपत्वेनाध्यवसीयमानज्ञेयरूपत्वेन समानता न तु बुद्धयाकारत्वेन । (ग) विजातीयव्यावर्तकं सामान्यम् कथं पुनरर्थरूपत्वेनापि समानतेत्याह (1) . सर्वत्र समरूपत्वात् तद्व्यावृत्तिसमाश्रयात् ॥ 10 ॥ सर्वत्र व्यक्तिषु तद्व्यावृत्तिसमाश्रयात् विजातीयव्यावृत्त्याश्रयेण दृश्यविकल्प्यकत्वाध्यवसायादुपकल्पितस्य सामान्यस्य समरूपत्वात् साधारणरूपत्वादर्थत्वेन सामान्यमुच्यते ज्ञानाकारस्य सामान्यस्य संप्रति व्यतिरिक्तस्य' च पूर्व प्रतिषेधात् ॥ (10)
Page #143
--------------------------------------------------------------------------
________________ सामान्यचिन्ता रूपादिस्वभावमेवाविशेषेण सामान्यं किन्नेष्यत इत्याह (1) न तद्वस्त्वभिधेयत्वात् साफल्यादक्षसंहतेः । 117 तत्सामान्यं न वस्तुरूपादिस्वभावमभिधेयत्वात् । शब्द ' धर्मवत् सामान्यं शब्दज्ञानगोचरः । न च शब्दविषयो वस्तु (1) कस्मादित्याह (1) साफल्यादक्षसंहतेः । यदि शब्दविषयो वस्तु भवेत् तदा रूपादिशब्दादेवार्थादेरपि रूपादिप्रतीतौ न किन्य्चिद्क्स्सैः। न चैव्ण्। ततो वस्तुविषयेणेन्द्रियज्ञानेन शब्दस्य न तुल्यविषयता । तथा चावस्तुतैव शाब्दज्ञानावभासिनः सामान्यस्य न रूपादिता ॥ ननु रूपादयो न शब्दस्य विषयः किन्तर्हि ना मनिमित्ते विप्रयुक्तसंस्कारसंज्ञे ते विज्ञानाद् व्यतिरिक्ते वै भा षि क स्येष्टे । तदापि ( 1 ) नामादिवचने वक्तृश्रोतृवाच्यानुबन्धिनि ॥ 11 ॥ नामादिवचन इष्यमाणे किन्तन्नामादिकं वक्तरि श्रोतर्यर्थे वा सम्बद्धमसम्बद्धमेव वा क्वचित् । सर्व्वथा वक्तु श्रोतृवाच्यानुबन्धिनि । (11) असम्बन्धिनि नामादावर्थे स्यादप्रवर्त्तनम् । असम्बन्धिनि वा नामादौ शब्देन चोदितेऽर्थेऽप्रवर्तनं स्यादचोदितत्वात् ॥ भवतु तावदन्यसम्बन्धिनि असम्बन्धिनि वा नामादावर्थेऽप्रवर्तनं । अर्थसम्बन्धिनि तु कथमप्रवृत्तिः । अचोदितत्वात् । सारूप्याद् भ्रान्तितो वृत्तिरर्थे चेत् स्यान्न सर्वदा ॥ 12 ॥ देशभ्रान्तिश्च न हि देवदत्ते प्रतिपादिते तत्पितरि प्रवृत्तिः । निमित्तस्यार्थसारूप्यात् । तद्भ्रान्तितोऽर्थे प्रवृत्तिश्चेत् सम्भाव्यत एतत् किन्तु न स्यात् सर्व्वदा । न हि यमलकयोर्नियमेन भ्रान्त्या' न्यत्र प्रवृत्तिः । कदाचित्तत्रापि दर्शनात् । तथा .1 शब्दस्यायन्धर्मो यदुत शब्दज्ञानगोचरत्वं । * वैभाषिकमतमाशङ्कते । " इति चत्वारो विकल्पाः । ' वक्तृसम्बन्धिनि । श्रोतृसम्बन्धिनि । अर्थसम्बन्धिनि । 3 विज्ञानवाद्यतिरिक्ते । 1201 * सिद्धान्ती, अर्थस्य शब्देनाचोदितत्वात् । - यावताऽयं पुरुषः सर्व्वदार्थ एव दृष्टः शब्दात्प्रवर्तमानः । न कदाचिन्नास्ति वक्त्रादिसम्बद्धे । तन्न भ्रान्त्या वृत्तिः । * देशभ्रान्त्यार्थे वृत्तिरिति चेत् ।
Page #144
--------------------------------------------------------------------------
________________ pra0 vA0 क्तौ (2 परिच्छेदः) देशभ्रान्तिश्च न स्यात्। वक्तृत्रोत्रादिसम्बन्धिनि नियतदेशे. नामादौ प्रतिपादिते तदन्यदेशे घटादौ सारूप्यादपि न युक्ता प्र्वृत्तिः॥ (12) ननु त्वन्मतेऽपि ज्ञानाकारस्याभिधेयत्वात्कथं बाह्ये प्रवृत्तिरित्याह (1) न झाने तुल्यमुत्पत्तितो धिय्ः। तथाविधायाः * न ज्ञाने ज्ञानाकारे वाच्येऽर्थे प्रवर्तनं तुल्य्ण्। घियस्तथाविधाया बहिस्त्वेनाध्यवसिताकाराया उत्प्त्तित्ः। शब्दजनिता हि बुद्धिर्वस्तुतः स्वांशालम्बनाप्यनाद्यविद्याक्शाद् बहिविषया व्य वसीयत इति युक्तमर्थे प्रवर्तनं ॥ अन्यत्र तत्रानुपगमाद् धियः ॥ 13 ॥ - अन्यत्र नामादिविष यिणि ज्ञाने त्द्र्थाध्य्व्सायात्। अर्थे प्रवर्तनं न युक्त्। निराकारबुद्धिवादि वै भा षिक मते बाह्यार्थप्रतिभासाया ज्ञानाकाराया धियोऽनुप्ग्म्त्ः। (13) बाह्यार्थप्रतिभासाया उपाये वाऽप्रमाणता । __विज्ञानव्यतिरिक्तस्य ; यदि ज्ञेयाकारा बुद्धिः स्यात् स्यात्त्त्प्र्तीत्याऽभिमानाण्प्र्वृत्तिर्पि। अप्रवृत्तिदोषदर्शनाद् बाह्यार्थप्रतिभासाया बुद्धेरु पाये स्वीकारे वाप्रमाणता नामादेः विप्रयुक्तसंस्कारस्य विज्ञानव्यतिरिक्तस्य (1) कथमित्याह (1) व्यतिरेकाप्रसिद्धितः ॥ 14 ॥ 22b व्य्तिरेकाप्र्सिद्धित्ः। प्रतिभासमानस्याकारस्य ज्ञ्यान्त्वात्। न चेन्द्रियादिषु सत्स्वपि विज्ञानकार्यानुत्पत्तितोऽर्थ इव नामादिरपि शक्यव्यवस्थानः । न हि गृहीतसंकेतस्य शब्दश्रुतौ क्वचिदर्थाप्रति प्त्तिः॥ (14) सर्वज्ञानार्थवत्वाञ्चत् स्वप्नादावन्यथेक्षणात् । अयुक्तं ; ' तथाहि त्वयेदं करणीयमिति नियुक्तः पुमान् सारूप्याइन्यत्र न प्रवर्तत एवेति दृस्स्त्त्ः। दृश्यविकल्पयोरक्येन वृत्त्ः। 'यस्यापि न नामादिविप्र्युक्तोऽभिधेय्ः। - . . अभ्युप्ग्मे। प्रानुमानेन्।
Page #145
--------------------------------------------------------------------------
________________ सामान्यचिन्ता 119 नन्वस्ति प्रमाणं सर्वस्य ज्ञ्यान्स्यार्थ्व्त्त्वात्। शाब्दमपि ज्ञ्यान्म्र्थ्व्देव्। न च रूपादयो विषय इति पारिशेष्यान्नामादिकमेवेति चेत् स्वप्नादावादिशब्दान् तैमिरिकज्ञानादिष्वन्यथा अर्थशून्यस्येक्षणात् सर्वज्ञानार्थवच्छाब्दस्य नामादिविस्स्य्त्वानुमान्म्युक्त्ण्। स्वप्नविज्ञानमपि निमित्तविषयमेवेति चेदाह (1) न च संस्कारानीलादिप्रतिभासतः ॥ 15 ॥ न च संस्कारानिमित्ताख्यात् स्वप्नज्ञानं नीलादिर्बर्णसंस्थानविशेषतः प्र्तिभास्त्ः। न च विप्रयुक्तसंस्कारो वर्णसंस्थानविशेषवान् । (15) नीलादिरेवासावर्थ इति चेत् (1) नीलाद्यप्रतिघातान्न ; स्वप्नप्रतिभासि न नीलादि वस्तु अप्रतिघातात् । नीलादयो यर्थाः स्वदेशे पदार्थान्तरस्य व्याघातकाः स्वप्तोपलब्धास्तु नैवं । पिहितद्वाराववरकोदरसुप्त - स्थानान्तरगमना(t) hstiyuuthaadidrshnaat| किन्तहि तदित्याह (1) ज्ञानं tdyogydeshkaiH। अज्ञातस्य स्वयं स्नात्; ज्ञानं तत् नीलादि योग्यदेशकः स्वप्नायमा नेम समानदेशः पुरुषान्तरैरज्ञातस्य स्वयं ज्ञ्यानात्। स्वयम्वेद्यमसामान्यमिति ज्ञ्यान्ल्क्स्स्न्न्ण्। तच्च स्वप्नदृष्टनीलादिषु व्य्क्त्ण्। नामाद्यतेन वर्णितम् ॥ 16 ॥ एतेन स्वप्नदृष्टस्य ज्ञानत्वसाधनेन नामादि व्र्न्नित्ण्। नामादिकमपि तन्न भवति योग्यदेशकरज्ञातस्य स्वयं ज्ञानात् ज्ञानं तत् । तस्मानास्त्यर्थः सामान्यबुद्धिरिति । (16) अपि च (6) ... सैवेष्टार्थवती केन चक्षुरादिमतिः स्मृता । अर्थसामर्थ्यदृष्टेश्चंदन्यत् प्राप्तमनर्थकम् । / 1 / / यैव रूपादिविषयत्वेनेष्टा सैव चक्षुरादिमतिरर्थवती केन हेतुना म्ता। अर्थस्य रूपादेश्चक्षुराविमतिजनने सामर्थ्यवृष्टश्चेत् । अन्यसामान्यविषयं 1 अनेकान्तिक्। सुखादिव्त्। तेन व्य्भिचार्स्त्त्रान्य्स्यामोग्य्लात्। यदुत्पाद्यरूपं योगी पश्यति न . नामादि।
Page #146
--------------------------------------------------------------------------
________________ 120 pra0 वा. वृत्तौ (2 परिच्छेदः) विकल्पज्ञानमनर्थकं प्राप्तं (1) न हि यथा चक्षुरादिबुद्धेरर्थव्यतिरेकाद् व्यतिरेकः तथा सामान्यबुद्धेर्व्यतिरेकः । आभोगमात्रेण भावात् । (17) .. अप्रवृत्तिरसम्बन्धेप्यर्थसम्बन्धवद् य्दि। न' केवलं वक्तृश्रोतृसम्बन्धिनि असम्बन्धेपि नामा दावर्थेऽप्रवृत्तिः स्यात् । अर्थसम्बन्धवत् नामाद्यर्थे प्रवृत्त्यर्थं यदीष्यते तदा अतीतानागतं नामादि तदभिधायिनां शब्दानां वाच्यं न स्यात् । अभूत् मा न्धा ता भविष्यति शंख श्चक्रवर्तीति (1) कस्मादित्याह (1) अतीतानागतं वाच्यं न स्यादर्थेन तत्क्षयात् ॥ 18 ॥ अर्थेनातीतानागतेन सह तस्य नामादेः सम्बन्धिनः स्यात् स्वरूपा - भावात्। (18) (2) परमते दोषः क, व्यक्तिसामान्ययोमेंदे दोषः अथ (1) . सामान्यग्रहणाच्छब्दादप्रसंगो मतो यदि । तन्न केवलसामान्याग्रहणाद् ग्रहणेपि वा ॥ 19 ॥ शब्वात् सामान्यग्रहणात् तत्प्रतीत्या फलवन्त्यक्षाणीति तेषां वैफल्यस्याप्रसङ्गो मतो यदि(1) तदेतन्न युक्तं (1) केवलस्य व्यक्तिशून्यस्य सामान्य स्याग्रहणात् । व्यक्तिव्यंग्यं हि सामान्यं व्यञ्जकाग्रहणे कथं गृह्य्ते। केवलस्य ग्रहणेपि वा|(19) अतत्समानता व्यक्ती तेन नित्योपलम्भनम् । नित्यत्वाच्च यदि व्यक्तिव्यक्तः प्रत्यक्षतां प्रति ॥ 20 ॥ atatsa'mAnatA व्य्क्ती। यत्प्रतीत्या यत्प्रतीयते तत्तस्य सामान्यं व्यंग्यञ्च । स्वतन्त्रप्रतीतिस्तु न सामान्य व्यङग्यं वा। तेनापराधीनप्रतीतित्वेन नित्योपलम्भनं सामान्यं प्राप्त्ण्। व्यक्तिसदसत्त्वयोरप्युपलब्धिः स्यात्। स्वप्रतीतौ व्यक्तिनिरपेक्षत्वात् । tathopalabhyasvabhAva'sya सामान्यस्य नित्यत्वाच्च नित्यमुपलम्भनं भ्वेत्। - 'तदेवं नामावाव्प्र्वृत्तिः। स्म्ब्न्धेपि। अर्थेन सम्बद्धं । 'अनागतस्य चानुत्प्त्तेः। 'आनुषङ्गिकमपनीय प्रकृतं सामान्यमाह (1) शम्देन सामान्यस्यैव ग्रहाद्रूपादौ सफलमक्षं ॥ 'समानानां भावः समानता व्यक्तेः सामान्यं न स्यादित्य्र्थ्ः। vyaktirabhivyaktirapi na syaat| vyktynutpttivinaashepi|
Page #147
--------------------------------------------------------------------------
________________ सामान्यचिन्ता 121 यदि व्यक्तेव्विशेषात् व्यक्तिरभिव्यक्तिः सामान्यस्य प्रत्यक्षतां प्रति प्रत्यक्षभावनिमित्तमिष्टा । प्रत्यक्षभूतसामान्यविषया प्रतीतिर्व्यञ्जिकाया व्यक्तेर्भवति । अन्या तु सामान्यबुद्धिर्व्यञ्जकमन्तरेणापि ॥ ( 20 ) ननु (1) आत्मनि ज्ञानजनने यच्छक्तं शक्तमेव तत् । अथाशक्तं कदाचिश्चेदशक्तं सर्वदैव तत् ॥ 21 ॥ केवलस्य यत्सामान्यमात्मनि प्रत्यक्षात्मकज्ञानजनने व्यञ्जकव्यापारकाले शक्तमन्यदापि शक्तमेव तन्नित्यैकस्वभावतयाऽनुपकार्यत्वात् । ततश्च सामान्यस्य प्रत्यक्षजननादक्षवैकल्यप्रसङ्गः । अथाशक्तं तत्कदाचित् ' केवलाद्यवस्था - 232 याश्चेत् तदा सर्व्वदेवाशक्तं तदुपेयं एतस्य स्वभावद्वयायोगात् स्वभावभेदलक्षणत्वाद्वस्तुभेदस्य । (21) एतदेव स्फुटयति (1) 5 'तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । नित्यत्वादपि किं तस्य कस्तां क्षपयितुं क्षमः ॥ 22 ॥ तस्य सामान्यस्य शक्तिरशक्तिर्व्वा स्वविषयज्ञानजननादौ या स्वभावेन संस्थिता । तां शक्तिमशक्तिम्वा नित्यत्वादचिकित्स्यस्यानपनेयप्राचीन स्वभावस्य ऐसे क्षपयितुं क्षमः । (22) तच्च सामान्यविज्ञानमनुरुन्धन् विभाव्यते । नीलाद्याकारलेशो यः स तस्मिन् केन निर्मितः ॥ 23 ॥ किन्तु यत्तद्व्यक्तिनिरपेक्षमिष्टं तच्च सामान्यविज्ञानमनुरुन्धन् विषयभावेनानुवर्तमानो यो विभाव्यते नीलाद्याकारलेशोऽसं पूर्णस्फुटीभावः स तस्मिन् सामान्यज्ञाने केनार्थेन निर्मितः । न तावज्जात्या तस्यास्त " दसम्भवात् । नापि व्यक्त्या तत्र तस्या" अप्र्तिभास्नात्। ततश्च केवलसामान्यग्राहि तत् ज्ञानमिति न युक्तं । विशेषग्रहणे चाक्षवैफल्यं तदवस्थं । (23) स्यादेतत् (1) द्विविधो भावानां प्रत्ययः । प्रत्यक्षोऽप्रत्यक्षश्च । तत्र (1) सिद्धान्त्याह (1) सामान्यं तत्स्वभावतः प्रत्यक्षजनकं न वेति । 2 सामान्यविषयं । * विकल्पाविकल्पा तन्मतेन । ' ? व्यक्तिरिति । 4 व्यक्त्याकारासम्भवात् । 16 * ? अभ्युपगन्तव्यं ।
Page #148
--------------------------------------------------------------------------
________________ 122 pra0 वा. वृत्तौ (2 परिच्छेदः) प्रत्यक्षप्रत्ययार्थत्वान्नाक्षाणां व्यर्थतेति चेत् । .. शब्दादिभावेषु प्र्त्य्योऽप्र्त्य्क्स्स्ः। प्रत्यक्षस्तु अक्षेभ्य इति न तद्वैफल्यं । अत्राह (1) सैवैकरूपाच्छब्दादेर्भिन्नाभासा मतिः कुतः ॥ 24 ॥ सैव' प्रत्यक्षाप्रत्यक्षाभासा भिन्नाभासा मतिरेकरूपात शब्दादेरादिशब्दाद् गन्धरसादेः कुत्ः। एकरूपविषया च भिन्नप्रतिभासा चेति विरुद्धं । (24) . .. किञ्च (1) जातिर्जातिमतो रूपाद् भिन्नाभिन्ना वा। - न जातिर्जातिमद् व्यक्तिरूपं येनापराश्रयम् । सिद्धं ; पृथक् चेत् कार्यत्वं ह्यपेक्षेत्यभिधीयते ॥ 25 ॥ _____वत्र न तावज्जातिर्जातिम देव व्यक्तिरूपं येन कारणेनापराधयमनन्यानुयायि सिद्धं । न ह्येकस्या व्यक्त रूप्म्न्य्त्रास्ति। सर्वानुयायि च सामान्यमिष्टं व्यक्तेः सकाशात् पृथक् चेत्सामान्यं । अस्येदं सामान्यमिति भाविक्स्म्ब्न्धाऽनुप्प्त्तिः। अपेक्षालक्षणः सम्बन्धश्चेत् नन्वपेक्षेति कार्यत्वमुच्यते तत्सामान्यस्य नित्य्स्यास्म्भ्वि। (25) निष्पत्तरपराधीनमपि कार्य स्व्हेतुत्ः। सम्बध्यते कल्पनया किमकार्य कथञ्चन ॥ 26 ॥ कार्यमपि निष्पत्तनित्यत्वादपराधीनं सर्वत्र निराशंसं वस्तुतो न क्व्चित्स्म्ब्ध्य्ते। केवलं kalpa'nayA कारणात्मनि स्म्ब्ध्य्ते। यत्तु कथञ्चन सामान्यमकार्य तत्कि क्वचित् सम्भ त्स्य्ते। (26) . अन्यत्वे तदसम्बद्धं सिद्धाऽतो निःस्व्भाव्ता। जातिप्रसंगोऽभावस्य न; तस्माद् (1) व्यक्तेः सकाशादन्यत्वे तत् सामान्यमसम्बद्धमतोऽस्य निःस्वभावता सिद्धा व्यक्तिभ्यस्तत्त्वान्यत्वाभ्यां व्यवस्था pyitumshkytvaat| यद्यपि निःस्वभावा जातिस्तथापि नाभावस्य शशविषाणादेरपि जाते॥तिरूप्तायाः prsnggH। na hi yo योऽभावः स जातिरुच्य्ते। किन्तु सामान्यं य्त्त्न्निःस्व्भाव्ण्। 'स्प्स्स्त्तास्प्स्स्त्ता। 'तत्त्वान्यत्वावाच्यस्य सामान्यत्वे शशशृङ्गाः प्रसङ्गश्चेत् । 'अभेव्ः। यदप्यकुरादि बीजादेः तदपि निस्स्प्न्न्म्प्राधीन्ण्। बीजादेर्ज्कुरादीति। स्म्ब्न्ध्म्नुभ्विस्स्य्ति।
Page #149
--------------------------------------------------------------------------
________________ सामान्यचिन्ता 123 ननु निःस्वभावत्वे कथं सामान्यमित्याह (1) अपेक्षाभावतस्तयोः ॥ 27 ॥ . अपेक्षाभावतस्तयोः शाबलेयागोव्यावृत्त्योः परस्परमपेक्षाभावतस्तद्वयावृत्तिरेव सामान्यं न shshvissaannaadiH| न हि तदपेक्षा क्वचिदस्ति । अतद्व्यावृत्ति - स्तु निःस्वभावाप्यनुगामिप्रत्ययहेतुः सामान्यं । अभावत्वमिव प्रागभावादिषु पदार्थत्वमिव द्रव्यादिषु । (27) / तस्मादरूपा रूपाणां naashryennopklpitaa| - तद्विशेषावगाहार्थैर्जातिः शब्दैः प्रकाश्यते ॥ 28 ॥ तस्मावस्तुतो जातिररूपा निःस्वभावा रूपाणां शाबलेयादीनां नाश्रयेणोपकल्पिता जातिः । शब्दस्तद्विशेषावगाहाथैः । ते च ते विशेषाश्च तद्विशेषास्तेषामवगाहःप्रवृत्तिविषयत्वेन व्यापनं सोऽर्थः प्रयोजनं येषां तैः सकृदेककार्यानेकप्रतिपत्त्यर्थं तदाश्रयेणोफ्कल्पिता जातिर तद्व्यावृत्तिलक्षणा shbdrbhidheyaa। (28) यदि जातिनिःस्वभावा कथं स्वभावविशिष्टा व्यवसीयत इत्याह (1) तस्यां रूपावभासोयं तत्वेनार्थस्य वा प्रहः । . भ्रान्तिः सा; तस्या जाती रूपस्य स्वभावस्यावभासो यस्तत्वेन जातिस्वभावेन वार्थस्य यो प्रपो भ्रान्तिः सा जातेनिःस्वभावत्वात् vishessaatmktvaabhaavaat| किन्तर्हि भ्रान्तेईजमित्याह (1) - अनादिकालीनदर्शनाभ्यासनिर्मिता ॥ 29 ॥ अनाविकालीनानामनादिकालिकानां तथाभूताध्यवसायज्ञानानामभ्यासेन निमिता। (29) ____ 23b यद्यन्यव्यावृत्तिः सामान्यं किन्तस्य रूपमित्याह (1) अर्थानां यच्च सामान्यमन्यव्यावृत्तिलदाणम् । यन्निष्ठास्त इमे शब्दा न रूपं तस्य किञ्चन ॥ 30 ॥ अर्थानां विशेषाणां यच्च सामान्य्म्न्य्व्यावृत्तिल्क्स्स्न्न्ण्। यनिष्ठा यद्विषयास्ते इमे सांकेतिकाः शब्दास्तस्य रूपं स्वभावो न किञ्चन । वस्तुतः कल्पितत्वात् । (30) ननु बुद्धयाकारः स स्वभावः स एव तर्हि सामान्यम्भविष्यतीत्याह (1)
Page #150
--------------------------------------------------------------------------
________________ 124 pra0 वा. वृत्तौ (2 परिच्छेदः) सामान्यबुद्धौ सामान्येनारूपायामवीक्षणात् । अर्थभ्रान्तिरपीष्येत सामान्यं साऽपि; सामान्यबुद्धावरूपायां ग्रा' ह्यरूपरहितायामपि सामान्येन विजातीयव्यावृत्त्युपकल्पिताऽभेदेनाकारेण भेदेष्वर्थेष्वीक्षणात् सामान्यमपि यद्व्यवस्थाप्यते साप्यर्थभ्रान्तिरिष्येत' विवेचकैः । न हि बुद्धयाकारः सामान्यमुक्तं स्वलक्षणत्वात् । अभिलवात् ॥ 31 ॥ अर्थरूपतया तत्वेनाभावाच्च न रूपिणी । निःस्वभावतयाऽवाच्यं कुतश्चिद् वचनान्मतम् ॥ 32 ॥ अर्थनिष्ठतया तु सामान्ये गृह्यमाणेऽर्थभ्रमः2 तथा बुद्ध्याकारस्यार्थरूपत्वेन व्यक्तिष्व भिप्लवात् अभिसम्बन्धात् । तत्त्वेनार्थरूपत्वेनाभावाच्च । न रूपिणी तथा भूतबाह्यविषयवती सामान्यबुद्धिः atshc। ततश्च निःस्वभावतया सामान्यं भेदाभेदाभ्यामवाच्यं व्य्क्तिभ्य्ः। स्वभावं हि भिन्नमभिन्नं वा स्यात् । कुतश्चिदसामान्यात् भेदेन वचनात् यदि वस्तुसामान्यं म्त्ण्। (31,32) यदि वस्तुनि वस्तूनामवाच्यत्वं कथञ्चन । नैव वाच्यमुपादानभेदाद् भेदोपचारतः ॥ 33 ॥ यद्येवं व्यक्तेर पि भेदाभेदाभ्यां वाच्यं स्यात्। यस्मान्न वस्तूनामवाच्यत्वं क्थ्न्य्च्न्। यथा हि सामान्यं स्वरूपवत्त्वात् सामान्यान्तराद् भेदेनोच्यते तथा व्यक्तेरपि तत्त्वान्यत्वाभ्यां यथासम्भवमुच्येत । तस्माद्यत् कुतश्चिदपि वस्तुनस्तत्वान्यत्वाभ्यामवाच्यं तदवस्त्विति विशेषणो हेतुः। अथवा निविशेषणे हेतौ नासिद्धिः। यत10: सामान्यान्तरादपि सामान्यं भेदेन नैव वाच्यमुपादानस्य कर्कशाबलेयादेर्भेदात्तदाश्रयोत्पन्नबुद्धयालम्बना अश्वत्वगोत्वादीनां भेद 1 स्योपचारात् । (33) 1 बुद्धिप्रतिभासः सामान्य्मित्य्त्राः। अत्स्मिण्स्त्द्ग्र्हात्। 3 तत्रैवाह हेतुण्। 4 भाति स्वाकार्म्र्प्य्न्ती। व्स्तुतीर्थ्रूप्त्या। 'नाप्यर्थधर्मोन्यापोहोत्र युक्त्ः। निःस्वभावापूर्वहेतोश्च 'व्स्तुत्वात्। ? ashv। 'वस्तुभवत्सत्तत्वान्यत्वम्वा नातिक्राम्ति। 10 पटादपि घटत्वमन्यत्वेन नैव वाच्यं । न चोपचरितभेदेन वस्तुत्वं । न हि कलायविदलं स्वर्णमुपचर्य हेमवान् (?वत्) स्यात्॥ 11 न तु भिन्नसामान्ये तद्रूपादय एव केवला भिन्नाः। उपचरितभेदान्न व्स्तुत्व्सिद्धिः।
Page #151
--------------------------------------------------------------------------
________________ सामान्यचिन्ता . सामान्यचिन्ता 125 किञ्च (1) अतीतानागतेप्यर्थे सामान्यविनिबन्धनाः । श्रतयो निविशन्ते सदसद्धर्मः कथम्भवेत् ॥ 34 ॥ अतीतानागतेप्यर्थे सामान्यनिबन्धना सामान्याश्रयाः zrutayo nivizante vyvtisstthnte| आसीत् घटो भ्विस्स्य्तीत्याद्य्ः। तथा चासतो घटस्य सामान्यं धर्म इत्युक्तं स्यात्। तच्च सामान्यं सदसतोऽतीतादेधर्मः कथम्भवेत् । न हि तैक्ष्ण्यं शशविषाणस्य भवति । (34) उपचारात् तदिष्टं चेद् वर्तमानघटस्य का। प्रत्यासत्तिरभावेन या पटादौ न विद्यते ॥ 35 ॥ . अथोपचारात्तदसद्धर्मत्वमिष्टं सामान्यस्य न वस्तुत इति चेत्। सति घटे . तद्धमतादृष्टरसत्यपि तस्मिन् सा कल्प्यत इत्य्र्थ्ः। ननु सामान्यसम्बन्धिनोऽपि घटस्याभावेनातीतादिघटलक्षणेन का प्रत्यासत्तिरुपचारनिबन्धनमस्ति या पटादौ न विद्यते यदभावात् घटसम्बन्धिता सामान्यस्य - पटे नीपचर्यते (1) सादृश्यं प्रत्यासत्तिरिति चेत् । त्न्न्(|) सदसतोः saadRshyaabhaavaat| प्राक् तादृगासीदिति चेत्। यदासीन्न (तदा) तदुपचारः सम्बन्धस्य स्त्त्वात्। यदा यनास्ति तदापि न सादृश्यं । सति च किञ्चिदुपचर्येत नास्ति। (35) किञ्च (1) ..... बुद्ध रस्खलिता वृत्तिर्मुख्यारोपितयोः सदा । सिंहे माणवके तद्वद् घोषणाप्यस्ति लौकिकी ॥ 36 ॥ मुख्यारोपितयोरर्थयोर्बु वाहिकाया अस्खलिता दृढा वृत्तिः । तन्त्रादवृत्तिश्च स्दा। यथा सिंहे माणवके च सिण्ह्बुद्ध्र्स्ख्लिता। स्खलिता च वृत्तिरिति लौकिक्यपि घोषणास्ति न केवलं प्रामान्निकी। न चातीतानागतघटादिबुद्धिः स्खलन्ती जायते येनातीतानागतव्यक्तिधर्मता सामान्यस्यारोपिता स्यात्। (36) अतीतादौ न सामान्यनिबन्धना शब्दवृत्तिः किन्तूप्चारादित्याः। .. 'घटस्य रूपादिभ्योऽवाच्यत्वेपि पटाद् घटे भिन्नता . . . . . . 'वाच्य एव । वर्तमाने ghtttvdrshnaat। व्र्त्मान्स्य्। 4 यदि वस्तुभूतसामान्याश्रयेण शब्दवृत्तिस्तदातीतादौ न स्यात् । 'पटे यस्याः प्रत्यासत्तेरभावानोपचार इति । ' अस्खलिता वृत्तिरित्यावर्त्य यत्नात् ।
Page #152
--------------------------------------------------------------------------
________________ 126 . pra0 वा. वृत्तौ (2 परिच्छेदः) .. यत्र रूढ्याऽसदर्थोपि जनैः शब्दो niveshitH। स मुख्यस्तत्र तत्साम्याद् गौणोन्यत्र स्खलद्गतिः ॥ 37 ॥ तस्माद्यत्र' विषयेऽसवर्थो वाच्यरहितोपि शब्दो रूढया वाचकत्वेन जननिवेशितः संकेतितः स मुख्यः तत्रार्थे त्त्साम्यात्। तद्विषयसादृश्यावन्यत्र स शब्दः स्खलद्वृत्तिरदृढतया प्रत्ययहेतुः । गौन्न्ः। ततश्च सदर्थविषयत्वं मुख्यत्वं असदर्थविषयत्वंञ्चामुख्यत्वमिति मुख्यगौणलक्षणमपास्तं । संकेतवशेन नियमाभावात् । (37) - यथा भावेप्यभावाख्यां यथाकल्पनमेव वा। कुर्यादशक्ते शक्ते वा प्रधानादिश्रुतिं जनः ॥ 38 ॥ यथा भावेपि पुत्रादौ तत्कार्यासमर्थत्वादसत्कल्पेऽभावाख्यां शशविषाणं बन्ध्यासुत इत्यादिकां जनः कुर्य्यात्। तत्र bhaavepymukhyo'bhaavshbdH| अभावे तु मुख्यः तथा यथा कल्पनमेव सां ख्या द्यभिमते वस्तुतोऽशक्ते प्रधानादौ शक्ते वा puruSAdAvanekakAryasama"thai त्त्साम्यात्। प्रधानादिश्रुति जनः कुर्यात् । स प्रधानशब्दोऽभा व एव मुख्यो भावे चामुख्य्ः। तस्मात्सदसदर्थविषयता मुख्यगौणविषयतेति. व्यभिचारिलक्षणं । (38) यथासंकेतमेव तु शब्दवृत्तिरिति युक्तं न चैतद्वस्तुविष (य)त्वे न्याय्यं । तथा 'हि (1) ... शब्देभ्यो यादृशी बुद्धिर्नष्टेऽनष्टेपि दृश्यते । तादृश्येव; शब्देभ्यो यादृशी यादृशाकारा बुद्धिः नष्ट विषये । तादृश्येवानष्टेपि विषयेऽव्याप्ततेन्द्रियस्य dRshyte। न हि शब्दजनिता घटबुद्धिनिमीलितनयनस्य नष्टेऽनष्टे वा घटे vishissyte। तुल्याकार्त्वात्। व्याप्तेन्द्रियस्य तु शब्दं श्रृण्व:तो या स्पष्टा बुद्धिः सा प्रत्यक्षव न shbdkRtaa। तस्मादवस्तुविषयैव शाब्दी बुद्धिः । सर्थानां नैतच्छोत्रादिचेतसाम् ॥ 39 ॥ ____ 'सिण्हादौ। पुन्र्व्य्भिचार्माः। अवस्तुनः कुतो भेदः । 4 कर्तृत्वादिमारोप्य त्रिगुणीमये प्रधानकल्पना तस्य च लोकेनानिष्टरुपरतव्यापारेऽनेककार्यसमर्थेऽयं सांख्यपुरुष इति। / सांल्यमते प्राः। 'अभिषया वाच्य्त्वाभ्याम्व्स्तुत्वात्त्त्रैवोप्प्त्य्न्त्र्माः।
Page #153
--------------------------------------------------------------------------
________________ सामान्यचिन्ता सदर्थानां वस्तुविषयाणां तु श्रोत्रादीन्द्रियजातानां चेतसां नैतद्विषयसदसत्ताकालयोः साम्यं शब्दबुद्धेरिवार्थाभावे इन्द्रियबुद्धेरनुत्पत्तेः । ( 39 ) ननु नष्टेऽनष्टेपि वस्तुनि ये शाब्दी चेतसी जायेते । सामान्यमात्रप्रहरणात् सामान्यं चेतसोर्द्वयोः । ताभ्यां सामान्यमात्रस्य ग्रहणात् । तयोर्द्वयोश्चेतसोः सामान्यं साम्यं ग्राह्यप्रतिभासकृतमस्ति । एतच्चायुक्तं यस्मात् (1) तस्यापि केवलस्य प्राग् ग्रहणं विनिवारितम् ॥ 40 ॥ तस्यापि सामान्यस्य केवलस्य व्यक्ति शून्यस्य ग्रहणं ( 2 / 14 ) प्राग्निवा - रितम् अतत्समानताऽव्यक्ती ( 2 / 20 ) इत्यादिना (40) खं, व्यक्तिसामान्ययोरभेदे दोषः भिन्नं सामान्यं निषिध्याभिन्नमपि निषेद्धुमाह (1) परस्परविशिष्टानामविशिष्टं कथं भवेत् । तथा द्विरूपतायां वा तद् वस्त्वेकं कथं भवेत् ॥ 41 ॥ परस्परविशिष्टानां विशेषाणामविशिष्टमभिन्नं रूपं कथम्भवेत् । अवश्यं हि व्यक्तीनां भेद: कथञ्चिदङ्गीकर्त्तव्यः । सत्त्वरजस्तमसामिव प्रकृतिचैत* न्ययोरिव वाऽन्यथा सामान्यमेव न स्यात् । भिन्नानामभिन्नस्य रूपस्य त्त्त्वात्। ये च भिन्नस्वभावास्ते नाभिन्ना भवितुमर्हन्ति विरुद्धत्वात् । अथैकस्यापि समानमसमानञ्च द्वे रूपे । तथा द्विरूपतायां तद्वस्त्वेकं कथम्भवेत् । अन्यो हि समानादसमानः स्व्भाव्ः। अतश्च द्वे वस्तुनी स्यातां नत्वेकं द्विरूपं । ( 41 ) अथ द्वयोरेकं तद्रूपं सामान्यं । ताभ्यां तदन्यदेव स्याद् यदि रूपं समं तयोः । यदि तयोर्द्वयोः समं समानं रूपं तदा ( / ) ताभ्यामेवान्यदेव तत्स्यात् । पृथग्भूतमेव सामान्यं भविष्यति को दोष इति चेदाह ( 1 ) तयोरिति न सम्बन्धो व्यावृत्तिस्तु न दुष्यति ॥ 42 ॥ .127 9 पूर्व्वं न जातिर्जातिमदेव केवलमित्युक्तमधुना तत्र युक्तिरुच्यते । 2 योपि जगत एकत्वमिच्छति तेनापि । 3 सामान्यत्वात् ।
Page #154
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (2 परिच्छेदः) तयोस्तत्सामान्यमिति न सम्बन्धः । उपकार्योपकारकत्वाभावात् । त्थास्म्ब्न्धेऽतिप्र्स्न्ग्गात्। अस्मन्मते तु व्यावृत्तिः सामान्यं न दुष्यति । attkaaryvyaavR'tervstutvaat| अन्यथाऽन्यानन्यत्वपक्षोक्तो दोषः । (42) तस्मात् समानतैवास्मिन् सामान्येऽवस्तुलक्षणम् । 128 यतः समानत्वेनावस्तुता तस्मात्समानतैवास्मिन् सामान्येऽवस्तुलक्षणं यत्सामान्यं तदवस्थितिव्याप्तिसिद्धेः । भेदेऽभेदे च वस्तुत्वायोगात् प्रकारान्तरस्य चाभावात् । किञ्च (1) कार्यचेत् तदनेकं स्यान्नश्वरश्च न तन्मतम् ॥ 43 ॥ सामान्यं कार्यमकार्यम्वा स्यात् । सम्बन्धिनीनां व्यक्तीनां कार्यञ्चेत् प्रतिव्यक्ति सामान्योक्तावनेकं स्यात् । एकञ्च सामा' न्यमिष्टं । अनेकत्वे सामान्यरूपतानाशः । नश्वरञ्च न तत्सामान्यं मतं । कार्यत्वान्नश्वरञ्च तत्प्राप्नोति कार्यत्वस्य नाशित्वेन स्वभावस्य व्याप्तेः । ( 43 ) किञ्च (1) _अगरर्गेअर् विनाशस्य न नित्यता । वस्तुमात्रानुबन्धित्वात् नाशस्य वस्तुनो न नित्यता स्यात् । अनित्यताविरहे तु वस्तुविरहोपि व्याप्याभावस्य व्यापकाभावनियतत्वात् । अथ द्वितीयः पक्षः । तदा ( 1 ) असम्बन्धश्च जातीनामकार्यत्वादरूपता ॥ 44 ॥ अकार्यत्वात् जातीनां स्वव्यक्तिभिः सह सम्बन्धश्च न स्यात् । कार्यकारणभावाभावे तस्येदमिति सम्बन्धस्यानुत्पत्तिरित्युक्तं कार्यत्वं ह्यपेक्षेत्यभिधीयते (2 / 25) इत्यत्रान्तरेऽकार्यत्वाज्जातीनामरूपता निःस्वभावता । उत्पद्यमानं हि सस्वभावं भ्वेन्नेत्र्त्। नियामकाभावेन स्वभावाभावप्रसङ्गात् । (44 ) शाब्दप्रत्ययस्यावस्तुविषयतायामुपपत्त्यन्तरमाह ( / ) " तर्ज्जन्या यथाङगुष्ठाद् भेवस्तथा परिशिष्टानामेव । वस्तुत्वे । 2 किन्तु क्षणिकता स्यात् । | वस्तुत्वे च सामान्यस्यानित्यतैव । अनित्यत्वेऽनेकत्वादसामान्यत्वं । * लोकेनासम्मतत्वादसन्मुख्यः प्रधानं कुतः । देवदत्तादिः सन्नमुल्यः
Page #155
--------------------------------------------------------------------------
________________ सामान्यचिन्ता 129 यच्च वस्तुबलाज्ज्ञानं जायते त्द्पेक्स्स्ते। न सङ्केतं न सामान्यबुद्धिष्वेतद् विभाव्यते ॥ 45 ॥ यच्च ज्ञानमिन्द्रियजं वस्तुनो रूपादेबलान्जायते तन्न संकेतमपेक्षते, बालबधिरादेरपि भावात्। सामान्यबुद्धिषु त्वेतत् संकेतानपेक्षत्वं न विभाव्यते स्ण्केत्ग्र्ह्न्न्स्म्र्न्नापेक्स्स्त्वात्। तस्माल व्स्तुब्ल्भाविन्य्स्ता':| तथात्वे सतीन्द्रियार्थसन्निपाते क्स्सेपायोगात्। (45) याप्यभेदानुगा बुद्धिः काचिद् वस्तुद्ववेक्षणे । सङ्कतेन विना सार्थप्रत्यासत्तिनिवन्धना ॥ 46 ॥ "yA"pi संकेतेन विना वस्तुद्वयेणे शावलेयं दृष्ट्वा बाहुलेयं पश्यतः अभेदानुगमात् स एवायमित्यभेदमध्यवस्यन्ती `बुद्धिरुत्पद्यते शावलेयकर्कदर्शने तु नोत्प्द्य्ते। सार्थानां शावलेयादीनामसत्यपि सामान्ये या प्रत्यासत्तिरे- .. कबुद्धधादिकार्यत्वं त्निब्न्ध्ना। (46) सामान्यं विनैककार्यतैव न स्यादित्याः(|) प्रत्यासत्तिविना जात्या यथेष्टा चक्षुरादिषु । ज्ञानकार्येषु जातिर्वा ययान्वेति विभागतः ॥ 47 ॥ - प्रत्यासत्तिविना जात्या चक्षुरादिर्वेषां विषयालोकमनस्काराणां तेषु 24b ज्ञानकार्येषु ज्ञानहेतुषु जात्यादि विना रूपज्ञानककार्यजनकत्वं प्र्त्यास्त्तिर्य्वेस्स्त्ता। - यथा वा शावलेयावाहुलेयादीनां कर्कादीनाञ्च तुल्ये भेदे यथा प्रत्यासत्या जात्यन्तरं विनैव विभागतो जातिरन्वेति । शावलेयबाहुलेयादिष्वेव गोत्वं समवेतं न कर्कादिषु सैवानुगामिप्रत्ययनिबन्धनमास्तामलं जात्या। (47) ___ ग. न चक्षुरादिभिः प्रत्येयं सामान्यम् इतश्च न वस्तु सामान्यं (1) कथञ्चिदपि विज्ञाने त्द्रूपान्व्भास्त्ः। दृश्यत्वेनाभिमतस्य तद्रूपस्य स्वपाहिणि विज्ञाने क्थ्न्य्चिद्प्य्न्व्भास्त्ः। 'saamaanybuddhyH| .? संकेतापेक्षा न स्यात् प्रत्यक्षं सामान्यमिति वादिनं shngkte। 4 सिद्धान्तयति
Page #156
--------------------------------------------------------------------------
________________ 130 pra0 वा. वृत्तौ (2 परिच्छेदः) ननु सन्त्यपीन्द्रियाणि नोपलभ्यन्ते । ततोऽत्रानुपलम्भादसत्वं n। न हीन्द्रियाणि स्वग्राहिणि ज्ञाने प्रत्यवभासमानत्वात् सन्तीष्यन्ते (1) किन्तहि (1) सत्स्वपि विषयमनस्कारादिषु कदाचित्प्रवर्तते ज्ञानं कदाचिन्नेति व्यभिचारबलादतीन्द्रियाणि कानिचिदिन्द्रियव्यपदेश्यानि व्य्व्स्थाप्य्न्ते। यदि नामेन्द्रियाणं स्याद् द्रष्टा भासेत तद्वपुः ॥ 48 ॥ रूपवत्वात्; यदि त्वतीन्द्रियाणामातीन्द्रियदर्शी द्रष्टा नाम स्यात्। भासेत रूपवत्वात्तेषामिन्द्रियाणां व्पुः। (48) न जातीनां केवलानामदर्शनात् । व्यक्तिग्रहे च तच्छ्रब्दरूपादन्यन्न दृश्यते ॥ 49 ॥ जातीनान्तु दृश्याभिमतानां केवलानां व्यक्तिस्वरूपव्यतिरिक्तानामवर्शनावभाव एव्। व्यक्तिपहे तस्या व्य्क्तेः। शब्दस्य गौरित्यस्य रूपावन्यत् सामान्यं न dRshyte। (49) ज्ञानमात्रार्थकरणेप्ययोग्यमत एव तत् । तदयोग्यतयाऽरूपं तद्धयवस्तुषु लक्षणम् ॥ 50 ॥ अत एवादृश्यमानत्वात् ज्ञानमात्रस्यार्थस्यार्थक्रियायाः करणेप्ययोग्यमेव त्त्। अन्त्या हीयं भावानामर्थक्रिया यदुत स्व्ज्ञ्यान्ज्ञ्न्ण्। तत्राप्ययोग्यतया तत्सामान्यमरूपं निःस्व्भाव्ण्। हिर्यस्मात् सर्वार्थक्रियायामशक्तत्वमवस्तुषु लक्षणं सर्वसामर्थ्यरहितं ह्य्व्स्त्विस्स्य्ते। (50) तथा च सामान्यमिति न व्स्तु'| यथोक्तविपरीतं यत् तत् स्वलक्षणमिष्यते । यथोक्तासामान्याविपरीतं य्त्त्त्स्व्ल्क्स्स्न्न्मुच्य्ते। इदञ्च वैपरीत्यं । अनभिधेयत्वं । तत्वान्यत्वाभ्यां वाच्यत्वं । असदर्थप्रत्ययाविशिष्टप्रतिभासविषयत्वं (1) असाधारणत्वं । संकेतस्मरणानपेक्षप्रतिपत्तिकत्वं । अन्यरूपविविक्तस्वरूपप्रतिभासवत्त्वं (1) अर्थक्रियाक्षमत्वञ्च । एतद्युक्तं svlkssnnmissyte| एतद्विपर्ययस्यावस्तुत्वसाधनस्य सामान्य्ल्क्स्स्न्न्त्वात्। यच्चा तत्कार्यव्यवच्छेदलक्षणमुक्तं (1) 'माहितवासनामाश्रित्योत्पत्तेः ।
Page #157
--------------------------------------------------------------------------
________________ सामान्यचिन्ता 131 सामान्यं त्रिविधं, तञ्च भावाभावोभयाश्रयात् ॥ 51 ॥ . सामान्यं तच्च त्रिविधं बोद्धव्यं bhaavaabhaavobhyaashryaat| किञ्चिद् भावोपादानं सामान्यं यथा रूपादीन् भावानाश्रित्य कृतकत्वादिशब्दवाच्यं लिङ्गं । अभावोपादानं यथोपलब्धिलक्षणप्राप्तस्यासतोऽनुपलब्धिरनुत्पत्तिमत्त्वादि c। तद्धयभावाश्रयं सामान्यं लिन्ग्ग्। उभयाश्रयमनुपलब्धिमात्र ज्ञेयत्वादि च भावाभाव्साध्र्न्न्त्वात्। (51) यदि भावाश्रयं ज्ञानं भावे भावानुबन्धतः । नोकोत्तरत्वाद् दृष्टत्वाद् ; अतीतादिषु चान्यथा ॥ 52 ॥ यदि किञ्चित्सामान्यं भावाभयं तत् ज्ञानं तद्भावे भावविषयं प्राप्नोति । भावानुबन्धतो भावान्व्य्व्य्तिरेकानुविधानात्। नतद्युक्तं न त्द्व्स्तु। abhi'dheytvaadinoktottrtvaat| निषिद्धं हि सामान्यस्य वस्तुत्वमनन्तरमेव प्रपञ्चेनेत्यनुमानबाधितत्वं प्रतिज्ञा याः। दृष्टत्वात् । अतीतादिषु चान्यथा वस्तुव्यतिरेकेणैवासीद् घटो भविष्यति चेति सामान्यबुद्धिरुत्पद्यते इत्यसिद्धतापि भावानुबन्धत इति हेतोः। (52) भावधर्मत्यहानिश्चेद् भावग्रहणपूर्वकम् । - तज्ज्ञानमित्यदोषोयं ; वस्तु विना सामान्यबुद्धधुत्पादे भावधर्मत्वहानिः सामान्यस्य प्रसज्यते चेत्। भावस्य रूपादेब्रहणपूर्वकं तस्य सामान्यस्य साधारणबाह्यरूपतयाऽध्यवसितबुद्धयाकारलक्षणस्याध्यवसायेनं jJAnamityayamavastu'dharmatvalakSaNo'doSo बोषो न भवति । न हि सामान्यं रूपादिरिव भावरूपतया ज्ञानविषय इति भावधर्म इस्स्त्त्ण्। प्ण्क्तिसेनादिव्त्। ___ki पिशाचादयोऽत्यन्तमसन्तोऽय सन्तोपि नेक्यन्त इत्युभयोपादानत्वं प्रत्येत मानधर्ममुक्त्वा विषयधर्ममाह ज्ञ्येय्त्वादि। यद्यपि भावानुविधानं पारम्पर्येण तथापि न साक्षाद्वस्तुविषयत्वं सिध्यति । 4 भावविषयत्वमिति परप्रतिज्ञाऽभिषेयत्वादिनानुमानेन बाध्य्ते। परंपरया भावानुविधानेपि न साक्षावस्तुविषयता सिद्ध्च्ति। . " ruupaahitvaasnaamaashrityotpttH| 'व्स्तुध्र्म्त्व्हान्या। / .?भावस्य सत्वे भवत् । bhaavaashrytvaat| ?रूपादिरिव्।
Page #158
--------------------------------------------------------------------------
________________ TRINApward pra0 वा. वृत्तौ (2 परिच्छेदः) - मेयं त्वेकं स्वलक्षणम् ॥ 53 ॥ किन्तु भाववासनाप्रबोधप्रसूतविकल्पकल्पितत्वात् परमार्थतो मेयं त्वेकं स्व्ल्म्न्न्ण्। तस्यैव रूप्बुद्ध्युत्पाद्क्त्वात्। (53) तस्मादर्थक्रियासिद्धेः सदसत्ताविचारणात् ॥ 25a सामान्यस्य तु klpi'ttvaat। सामर्थ्याभावात्स्वलक्षणमेकं प्रमेयं तस्माद क्रियासिद्धेः। अर्थक्रियाथिभिः सदसत्ताभ्यां तस्यैव विचार्न्नात्। असत्त्वमपि स्वलक्षण स्यैव विचिन्त्य्ते। यद्येकमेव प्रमेयं तदा चार्येण प्रमेयद्वैविध्यं यदुक्तं न स्वसामान्यलक्षणाभ्यामन्यत्प्रमेयमस्तीति तद् विरुध्यते इत्याह । वसं1310 तस्य स्वपररूपाभ्यां गतेर्मेयद्वयं मतम् ॥ 54 ॥ तस्य स्वलक्षणस्य प्रत्यक्षतः स्वरूपेणानुमानतः पररूपेण सामान्याकारेण .. ..... गर्मेयहां मतं न तु भूतसामान्यस्य सत्त्वात् (54) / 4. अनुमानचिन्ता (1) अनुमानसिद्धिः क. प्रान्तमनुमानं प्रमाणम् अयथाभिनिवेशेन द्वितीया भ्रान्तिरिष्यते । या च द्वितीया पररूपेण गति रयथाभिनिवेशेन भ्रान्तिरिष्यते साऽनुमानं यथाऽर्थोस्ति यथा वा स्वाकारस्तथा नाभिनिविशते किन्तु स्वाकारं बाह्यं साधारणतया म्न्य्ते। गतिश्चेत् पररूपेण न च भ्रान्तेः प्रमाणता ॥ 55 ॥ नन्वनुमानं पररूपेण गतिश्चेत् तदा भ्रान्तिरेव्। न च भ्रान्तेः प्रमाणतेष्यते मृगतृष्णादेरिव । (55) 'यत एवं नान्य्द्र्थ्क्रियाम्म्। व्याप्तिः पक्षधर्मता चेत्यत्र नेदं वाच्य्ण्। अन्वयव्यतिरेकपक्षधर्मताकालेपि म वाच्यं । अन्वयव्यतिरेकमात्रे तु वाच्य्ण्। अस्ति न वेति कृत्वा। दृष्टत्वात dignaagen।
Page #159
--------------------------------------------------------------------------
________________ 133 अनुमानचिन्ता म्त्रोच्य्ते। अभिप्रायाविसंवादादपि भ्रान्तेः प्रमाणता । * गतिरप्यन्यथा दृष्टा; भ्रान्तेरपि प्र्मान्न्ता। अभिप्रायस्यार्थक्रियाथिभिः jJAnagocaratayA'bhiprAyaviSa'yIkRtasyArthakriyAsamarthasyArthasya संवादात् । अर्थक्रियार्थिनो हि तत्साधनसमर्थार्थप्रापक' प्रमाणमिच्छन्ति । अन्यथा पररूपेण मतिरपि काचिदभिप्रेतार्थसम्वादिका दृष्टेति प्र्मान्न्मेव्। नन्वनुमानं वस्त्वेव गृह्णत् प्रमाणमस्तु किं भ्रान्तिरिष्यत इत्याः। पक्षश्चायं कृतोत्तरः ॥ 56 ॥ पक्षश्चायं प्रागेव नतद्वस्तु अभिधेयत्वादित्यादिना (2011) कृतोत्त्र्ः। (56) ननु भ्रान्तमपि यद्यनुमानं प्रमाणं तदा सर्वंव भ्रान्तिः प्रमाणं स्यादित्याः। **म्न्निप्र्दीप्प्र्भ्योम्न्निबुद्ध्चाभिधाव्तोः। ष.." - मिथ्यानानाविशेषेपि विशेषोर्थक्रियां प्रति ॥ 5 ॥ ___ मणिप्रदीपयोर्ये प्रभे तयोर्मणिबुडया मणिरेवायमित्यध्यवसायेन तद्ग्रहणार्थ धावतो मिथ्याज्ञानस्य भ्रान्तत्व स्याविशेषेपि vishesso'ykriyaamprti| मणिप्रभायामप्यध्यवसायी मणिसाध्यामर्थक्रियां प्राप्नोति। (57) यथा तथाऽयथार्थत्वेप्यनुमानतदाभयोः । ... .. अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥ 58 ॥ दीपप्रभायान्तु मणिव्यवसायी तन्न प्राप्नोतीति यथा तथा त्रिरूपलिङ्गजमनुमानं । तदाभञ्च तन्न न त्था। तयोः स्वाकारे बाह्याध्यवसायप्रवृत्तत्वात् अयथार्थत्वेपि प्रमाणत्वं व्यवस्थितं । विशेषेणावस्थितमयक्रियानुरोधेनानुमानमेव प्र्मान्न्ण्। परम्परया.दुत्पत्तेः त्त्प्राप्क्त्वात्। नेत्र्द्विप्र्य्यात्। तस्मात्प्रमेयद्वित्वं ग्तिभेदात्। (58) तयोर्लक्षणं ग्रहणञ्चाख्यातुमाह । .. बुद्धिर्य्त्रार्थ्साम्र्थ्याद्न्व्य्व्य्तिरेकिन्नी। तस्य स्वतंत्र ग्रहणमतोऽन्यद् वस्त्वतीन्द्रियम् ॥ 59 ॥ * द्रष्टव्यं परिशिष्टं 1111 'प्रवृत्तिविषयस्य ।
Page #160
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (2 परिच्छेदः) अर्थसामर्थ्याज्जायमाना बुद्धिर्यत्रान्वयव्यतिरेकिणी तत्स्वलक्षणन्तस्य ग्रहणमपराश्रयं स्वरूपग्रहणं स्वजन्ययाऽर्थस्वरूपया बुद्ध्या साक्षात्तस्य ग्रहणात् । अतः स्वलक्षणत्वादन्यद्वस्तु यदन्वयव्यतिरेको नानुकरोति बुद्धिः साक्षादप्रतिभासमानं केवलमध्यवसायविषयः तत्सामान्यलक्षणमतीन्द्रियं बुद्धिष्वप्रतिभा' सनात् ( 59 ) / कथन्तत्प्रत्येतव्यमित्याह ( 1 ) 134 तस्यादृष्टात्मरूपस्य गतेरन्योर्थ आश्रयः । तदाश्रयेण सम्बन्धी यदि स्याद् गमकस्तदा ॥ 60 ॥ तस्य सामान्यस्य स्वलक्षणविशेषेण स्वलक्षणविवेकेनादृष्टात्मरूपस्य' गतेः प्रतीतेः तस्मादन्योऽर्थो लिङ्गभूत आश्रयः सिद्धिनिमित्तं यदि ततः प्रत्येतव्येनानग्निव्यवच्छेदादिना तदाश्रयेण च धर्मिणा सम्बन्धी सम्बन्धवान् स्यात्तदा गमको नान्यथा । अनेन साध्यप्रतिबन्धोऽन्वयव्यतिरेकरूपः पक्षधर्मता च लिङ्गस्योक्ता ( 60 ) / नन्वन्याश्रयेण च स्वरूपप्रतीतिर्भविष्यति तथापि परोक्षता कथमित्याह ( / ) गमकानुगसामान्यरूपेणैव तदा गतिः । तस्मात् सर्वः परोक्षोर्थो विशेषेण न गम्यते ॥ 61 ॥ तदाऽर्थान्तरात्प्रतीतिकाले गमकं पक्षसपक्षानुयायि लिङ्गं । तदनुयायिना तद्व्यापकेन सामान्यरूपेणैव परोक्षोऽर्थो गम्यते । न तु सर्व्वतो व्यावृत्तेन विशिष्टेन रूपेण । तस्मात्सर्वः परोक्षोऽर्थः प्रतीयमानो न विशेषेण कथञ्चिद् गम्यते येन परोक्षताहानिः स्यात् । (61) या च सम्बन्धिनो धर्माद् भूतिर्धर्मिणि ज्ञायते । सानुमानं परोक्षाणामेकान्तेनैव साधनम् ॥ 62 ॥ या च सम्बन्धिनो धर्मादन्वयव्यतिरेकतो लिङ्गात् तदाश्रये धर्मिणि ज्ञायते परोक्षार्थप्रतीतिः सानुमानं त्रिरूपलि' ङ्गप्रभवत्त्वात् । तदेवानुमानं परोक्षाणामेकान्तेनैव साधनं । प्रत्यक्षस्य तत्रावृत्तेः । (62) - न प्रत्यक्ष परोक्षाभ्यां मेयस्यान्यस्य सम्भवः । तस्मात् प्रमेयद्वित्वेन प्रमाणद्वित्वमिष्यते ॥ 63 ॥ मु- बृहद्ध न च प्रत्यक्षपरोक्षाभ्यामन्यस्य प्रमेयस्य सम्भव इति दर्शितं प्राक् । तस्मात्प्रमेयस्य द्वित्वेन प्रमाणद्वित्वमिष्यते प्रमेयमधिगच्छत् प्रमाणमुच्यते । (63) 1 साक्षान्न गतिः । तत्सत्तामात्रस्य । * हेतुसत्तयैव साध्यसत्त्वात् । ? तस्यैव क्षणज्ञानस्य ।
Page #161
--------------------------------------------------------------------------
________________ अनुमानचिन्ता ___ 135 ख. द्वितीय प्रमाणमनुमानम् ज्येकसंख्यानिरासो वा प्रमेयद्वयदर्शनात् । तच्च द्विविधमिति तद्ग्राहकं द्वयमपि प्रमाणमेव प्रमेयद्वयस्य वर्शनात् । त्र्येकसंख्यानिरासो वा बोद्धव्यः (1) तृतीयादिकं न प्रमाणं तृतीयादिप्र्मेयाभावात्। नाप्येक द्वितीयस्य प्रमेयस्य तेनान्धिग्तेः। न हि प्रत्यक्षं स्वलक्षणसामर्थ्यात् तदा- 256 कारग्राहि जातं सामान्यं प्रत्येति कल्पनागम्यत्वात्तस्य । . एकमेवाप्रमेयत्वादसतश्चेन्मतं च नः ॥ 64 ॥ ननु प्रत्यक्षमेकमेव प्र्मान्न्म्स्तोप्र्मेय्त्वात्। असच्च सामान्यमत्राह (1) असतोप्रमेयत्वं ma'taJca न्ः। (64) ..अनेकान्तोऽप्रमेयत्वेऽसद्भावस्य vinishcyH। तनिश्चयप्रमाणं वा द्वितीयं ; किम्निस्स्त्त्माप्द्य्ते। स्वलक्षणमेव तु पररूपेण गतेः सामान्य्ल्क्स्स्न्न्मिस्स्त्त्ण्। तच्च सदेवेति कथमप्रमेयं ततस्तत्साधनमपि प्रमाणमेव । तथाऽसतोऽप्रमेयत्वे साध्येऽसत्त्वादिति हेतुर्नेकान्लोपि। तथा' हि परलोकादेरसत्तया चार्वा के णापीष्यत एव केनापि प्रमाणेन nishcyH। अथवा प्रमेयत्वाभावस्याप्यसत्त्वहेतुनव निश्चय इति व्य्क्त्म्नैकान्तिक्त्व्ण्। अतश्च यत एव प्रमाणातस्याभावस्य निश्चयस्तदेवद्वितीयम्प्रमाणमनुमानं naadhykssN। . कस्मादेवमित्याह (1) नाक्षजा मतिः ॥ 65 ॥ abhaave'rthblaajjoterrthshktynpekssnne| व्यवधानादिमावेपि जायेतेन्द्रियजा मतिः ॥ 66 ॥ 'नाऽमजा मतिरभावे विषये प्रवर्ततेऽर्थस्य ग्राह्यस्य ब्लाज्जातेः। यदलेन प्रत्यक्ष प्रवर्तते तदेव प्रतिपद्यते न चाभावस्य सामर्थ्य नाम्। यदि पुनरर्थसामर्थ्यानपेक्षणमस्य तदा ग्राह्यस्यार्थस्य शक्त्यनपेक्षणे तद्व्यवधानादिभावेपीन्द्रियजा मति-. र्जायेत । न चैतदस्ति । ततोऽर्थसामर्थ्यापेक्षि नाभावविषयं भवितुमर्हति । (65,66) स्यादेतत् (0) चाकिं प्रति सिद्धसाधनमाह ? त्त्स्त्तामात्र्स्य्। परलोकादेः prtykssaadevaabhaavnishcyo'stiityaah| 'प्रत्यवं nishcinoti।
Page #162
--------------------------------------------------------------------------
________________ 136 pra0 vA0 वृत्ती (2 परिच्छेदः) अभावे विनिवृत्तिश्चेत् प्रत्यक्षस्यैव निश्चयः । विरुद्धं सैव वा लिङ्गमन्वयव्यतिरेकिणी ॥67॥ प्रत्यक्षस्यैव प्रवृत्तिर्भावे सत्त्वनिश्चयो विनिवृत्तिश्चाभावे निश्चयो न तु प्रमाणान्तरवृत्तिरिति चेत् । " विरुद्धमिदं यः प्रत्यक्षाभावान्निश्चयः स प्रत्यक्षादिति । न हि प्रत्यक्षन्निवृत्त्योरैकात्म्यं तथा ह्यभावो भाव एव स्यात् । 'भावोपि चाभावः । न च प्रत्यक्षनिवृत्तावप्यवश्यमभावः । व्यवधानादिष्वर्थसत्त्वेपि तस्याभावात् । अथार्थान्वयव्यतिरेकानुविधायिनी प्रत्यक्षनिवृत्तिरेकज्ञानसंसर्गिपदार्थान्तरोपलब्धिरूपाऽभावनिश्चयहेतुस्तदा सैव प्रत्यक्षनिवृत्तिरनुपलब्ध्याख्यान्वयव्यतिरेकिणी लिङ्गमिति तज्जा प्रतीतिरनुमानमेवेति कथं नाप्रत्यक्षं प्रमाणं । (67) ग. प्रमाणद्वयसिद्धिः किञ्च (1) सिद्धं च परचैतन्यप्रतिपत्तेः प्रमाद्वयम् । परचैतन्यप्रतिपत्तेः प्रमाणद्वयं सिद्धं । न हि प्रत्यक्षादवग्दर्शनः परचैतन्यम-. वैति । किन्तु स्वसन्ताने बुद्धिपूर्वकत्वेनोपलब्धचेष्टादिदर्शनात्तदनुमानं परचित्तनिश्चयः किमस्तीत्याह (1) व्यवहारादौ प्रवृत्तेश्च सिद्धस्तद्भावनिश्चयः ॥ 68 ॥ परस्परप्रेषणाध्येषणव्यवहारादौ प्रवृत्तेश्च सिद्धश्च तस्याः परचैतन्यप्रतिपत्ते - र्भावनिश्चयः । (68) घ. अविसंवादादनुमानं प्रमाणम् नन्वनुमानाभिमता प्रतीतिर्नास्त्येवेति न ब्रूमः । किन्तु प्रामाण्ये तस्याः विप्रतिपद्यामह इत्याह (1) प्रमाणमविसंवादात् तत् क्वचिद् व्यभिचारतः । नाश्वास इति चेल्लिङ्गं दु ष्टितदीदृशम् ॥ 69 ॥ प्रमाणन्तदनुमानमविसम्वादात् । प्रत्यक्षमपि हि सम्वादकत्वात् प्रमाणं तच्चानुमानस्यापि समानं । क्वचिच्छ्यामतादिसाधनार्थमुपात्ते तत्पुत्रादौ लिङ्गे 1 प्रत्यक्षनिवृत्त्याभावस्य निश्चयश्च स्यात् । * ऐकात्म्यभाव एव स्यात् । ? अवैति । 2 स्ववचनविरुद्धं । स्वपुत्रादौ ।
Page #163
--------------------------------------------------------------------------
________________ अनुमानचिन्ता व्यभिचारतः सम्वादेनाश्वास इति चेत् । लिङ्गस्य दुष्टिमन्तिरलिङ्ग एवं लिङ्गबुद्धिस्तस्या एतल्लिङ्गमीवृशं व्यभिचारि भवतः प्र्तिभाति। न खलु त्रिविध लिङ्गं साध्य्व्य्भिचारि। यच्च व्यभिचारि तत्रिविध व न भवति । (69) . एतदेवाह (1) यतः कदाचित्सिद्धाऽस्य प्रतीतिर्वस्तुनः क्वचित् । - तदवश्यं ततो जातं तत्स्वभावोपि वा भवेत् ॥ 70 ॥ यतो वस्तुनो धूमशिंशपादेः लिङ्गादस्य साध्यस्य वहिवृक्षादेः क्वचिद्धर्मिणि कदाचिदनुमानकाले प्रतीतिः सिद्धा तद् धूमादिकं ततो vaqyAderavazyaM जात्ण्। तच्छिंशपादिकं तस्य वृक्षस्य स्वभावोपि वाऽवश्यम्भवेत् । (70) ____नच कार्यस्वभावयोः कारणव्यापकव्यभिचारो यस्मात् (1) स्वनिमित्तात् स्वभावाद् वा विना नार्थस्य सम्भवः । यच्च रूपं तयोदृष्टं तेदवान्यत्र लक्षणम् ॥ 7 ॥ स्वस्य निमित्तात्कारणाद्विना, स्वभावाद व्यापकाद्वा विनार्थस्य कार्यस्य 26a व्याप्यस्य च न स्म्भ्व्ः। तदुत्पाद्यत्वात्तद्रूपत्वाच्च । ततस्तदाश्रयेणोत्पन्नाऽनुमानप्रतीतिरव्यभिचारिण्येव यच्च तयो मशिंशपयो रूपं साध्यकार्यस्वभाव त्वस्याव्यभिचारनिमित्तं दृष्टं तदेवान्यत्रापि हेतौ लक्षाणं बोदव्यं । न च तत्पुत्रत्वं श्यामत्वस्य कार्य स्वभावो वा ततो यद् व्यभिचारि तदलिङ्गमेव । (71) ङ. अनुपलब्धेः प्रतिबन्धः .. अनुपलब्धेरव्यभिचार दर्शयितुमाह (1) स्वभावे स्वनिमित्ते वा दृश्ये drshnhetussu। ... - अन्येषु सत्स्वदृश्ये च सत्ता वा तद्वतः कथम् ॥ 72 ॥ प्रतिषेधस्य स्वभावे स्वस्य निषेध्यात्मनो निमित्ते का र्न्ने। दृश्ये दर्शनयोग्ये वर्शनस्य हेतुष्विन्द्रियमनस्कारादिष्वन्येषु सत्सु vidyamAneSudRzya'nupalabhyamAne च तद्वतो दृश्यानुपलम्भवतो भावस्य सत्ता वा कथं युज्य्ते। न हि सत्स्वन्येषूपलम्भप्रत्ययेषु दृश्यस्य सतः कदाचिदनुपलम्भसम्भवः । , 'साध्येन सह कार्यस्य स्वभावस्य चाम्यभिचारनिमित्तं । 'सत्स्वप्यन्येषु ज्ञानानुत्पादात् 'सर्वथा नैवेत्यर्थः । 18
Page #164
--------------------------------------------------------------------------
________________ 138 pra0 vA0 वृत्तौ (2 परिच्छेदः) तस्माद् दृश्यानुपलब्धिरर्थाभाव एव भवतीति तत्प्रभवाऽभावप्रतीतिरविसम्वादिनी । तस्मात्साध्यप्रतिबद्धलिङ्गं प्रसूतत्वात् त्रिविधलिङ्गजेप्यनुमाने naastynaashvaasH| (72) च, अनुमानं त्रिविधम् छ. तत्र चार्वाकमतनिरास: अप्रामाण्ये च सामान्यबुद्धेस्तल्लोप आगतः । प्रेत्यभाववद्; आर् चर्द् सामान्यबुद्धरिष्यमाणे तस्य परोक्षस्यार्थस्यानुमानव्यवस्थाप्यमानस्य लोपोऽभाव आगतः । प्रेत्यभाववत् प्र्लोक्स्येव्। यदि हि प्रत्यक्षमेकं प्रमाणं तदा यत्र तन्न प्रवर्तते तस्याप्य भाव एव स्यात् । न चैतदस्ति । न हि चा र्व्वा को देशान्तरस्थं स्वपितरमनुपलभमानस्तदभावं व्यवस्थापयितुमर्हति । स्यादेतत् (1) अक्षैस्तत् पर्यायेण प्रतीयते ॥ 73 ॥ नोपलभ्यमानमेवास्ति किन्तु पर्य्यायेण परिपाट्याऽक्षैर्यत् प्रतीयते तदप्यस्ति चेत्। पित्रादयश्चोपलब्धा उपलप्स्यन्ते चेति सन्त्येव । ( 73 ) तच्च नेन्द्रियशक्त्यादावचबुद्धेरसम्भवात् । अभावप्रतिपत्तौ स्याद् बुद्धेर्जन्मानिमित्तकम् ॥ 74 ॥ तच्च न युक्तं इन्द्रियाख्यायां शक्तावादिग्रहणादाहारादेः क्षुदुपघातादिसामर्थ्य च पर्य्यायेणापीन्द्रियबुद्धेरसम्भवादभावप्रतीतौ सत्यां प्रत्यक्षाया बुद्धेर्जन्मानिमित्तकं स्यात् । न हि दृष्टमात्रेभ्यो विषयालोकमनस्कारचक्षुर्गोल' केभ्योऽध्यक्षजन्म सत्स्वपि तेष्वभावात् व्यतिरेकादतिरिक्तं किञ्चिददृश्यं कारणमिष्यते यस्येन्द्रियमिति व्यपदेशः । तस्य पर्यायेणापि नाध्यक्षं ग्राहकमस्तीत्यभावः स्यात् । ततश्चाकारण कं प्रत्यक्षजन्म प्राप्तं । अहेतोश्च नित्यं सत्वमसत्त्वम्वा स्यादि (182) त्युक्तं । (74) ज. प्रत्यक्षान्न सामान्यप्रतीतिः स्यादेतत् (1) प्रत्यक्षादेव सामान्यप्रतीतिर्भविष्यति किमनुमानेनेत्याह (1) 1 एवञ्च कारकं तत् ज्ञापकञ्चेष्यते । 2 अनित्यः शब्द इत्येकां बुद्धि मन्यते । असकलकारणं ।
Page #165
--------------------------------------------------------------------------
________________ अनुमानचिन्ता स्वलक्षणे च प्रत्यक्षमविकल्पतया विना । विकल्पेन न सामान्यग्रहस्तस्मिंस्ततोऽनुमा ॥ 75 ॥ स्वलक्षणे च प्रत्यक्षमविकल्पतया प्रवर्तते सामान्यस्य तु ग्रहो विकल्पेन बिना न भवति । ततः कारणात्तस्मिन् सामान्येऽनुमैव विकल्पिका । नाघ्यक्षमविकल्पकं ॥ (75) ननु (1) प्रमेयनियमे वर्णानित्यता न प्रतीयते । प्रमाणमन्यत् तद् बुद्धिविंना लिङ्गेन संभवात् ॥ 76 ॥ प्रत्यक्षं स्वलक्षणविषयमनुमानं सामान्यविषयमिति प्रमेयस्य नियमे स्वीक्रियमाणे वर्णस्य नीलादे' व्विषयस्यानित्यताऽनित्यतासामान्यात्मता न प्रतीयत इति प्राप्तं । न हि सामान्यविशेषात्मकं प्रमेयं विशेषमात्रविषयेणाध्यक्षेण सामान्यमात्रविष येणानुमानेन वा प्रत्येतुं शक्यं । प्रतीयते चातस्तद्बुद्धिप्रमाणमन्यत् स्यात् । न प्रत्यक्षं सामान्यस्य ग्रहणात् । नाप्यनुमानं विना लिङ्गेन सम्भवात् । विशेषस्यापि ग्रहणाच्च । (76) तथा (1) 138 * विशेषदृष्टे लिङ्गस्य सम्बन्धस्याप्रसिद्धितः । तत्प्रमाणान्तरं मेयबहुस्वाद बहुतापि वा ॥ 77 ॥ विशेषवृष्ट प्रत्यक्षेणाग्निं दृष्ट्वा क्रमात्तमेव घूमाल्लिङ्गात् स एवायं वह्निरिति निश्चिनोत्यनुमानेन । लिङ्गस्य सम्बन्धासिद्धितः तत्प्रमाणान्तरं स्यात् । न हि तत्प्रत्यक्षं लिङ्ग बलादुत्पत्तेः । नाप्यनुमानं दहनघूम" विशेषयोः स्म्ब्न्धाग्र्ह्न्नात्। तस्मात् मेयानां प्रत्यक्षं लक्षणं सामान्यं सामान्यविशेषाणां बहुत्वात् बहुतापि वा (77) प्रमाणानामनेकस्य वृत्तेरेकत्र वा यथा । विशेषदृष्टेरे कत्रिसंख्यापोहो न वा भवेत् ॥ 78 ॥ प्रमाणानां स्यात्। अनेकस्य वा प्रमाणस्यैकत्र विषये वृत्तेः प्रमाणबहुता स्यात् । 1 अन्यक्षणे नाशं वृष्ट्वा । आविना शब्वस्यान्त्यक्षणस्यानित्यता । तथा हि शब्दादि स्वलक्षणं । अनित्यतादि सामान्यं । अनयोः संकरेण ग्रहणात् प्रमेयान्तरमेतत् । * अनित्यः शब्द इत्येकां बुद्धि मन्यते । असकृद्वेति [ प्रमाण ] समुवयं व्याचष्टे । विशेषदष्टे च यज्ज्ञानं तवपि प्रमान्तरमित्याह । * न सकृद्वृत्तेन समाप्तिः किन्तु तत्र पुनर्मानवृत्तिः समयान्तरे । * पर्व्वतवत्तधूमेन वनेः सम्बन्धासिद्धेः ।
Page #166
--------------------------------------------------------------------------
________________ 140 pra0 vA0 वृत्तौ (2 परिच्छेदः) यथैकमेव स्वलक्षणं प्रत्यक्षेण विशेषदृष्टेन चानुमानेन प्र्तीय्ते। प्रमेयस्य द्वित्वग्रहणयोनियमे प्रमाद्वित्वं स्यात् नान्य्था। येकसंख्याया अपोहो य उक्तः प्रमेयद्वित्वात् स न वा भवेत् ॥ (78) विषयानियमादन्यप्रमेयस्य च सम्भवात् । विषयस्य ग्रहणानियमात् यदा टेकेनापि प्रमाणेनानेकं गृह्यते तदा प्रमेयद्वित्वेप्येकमेव प्रमाणं स्यात्। प्रमेयद्वयादन्यस्य च सामान्यविशेषस्य मेयस्य स्म्भ्वात्। त्र्यादिकम्वा तद्ग्राहकं मानं भ्वेत्। अत्रोच्यते (1) योजनाद् वर्णसामान्ये नायं दोषः प्रसज्यते ॥ 79 ॥ विकल्पकेन ज्ञानेनानित्यताया वर्णसामान्ये योजनादयं सामान्यविशेषात्मकप्रमेयग्राहकप्रमाणान्तराभ्युपगमलक्षणो दोषो न प्र्स्ज्य्ते। न हि विशेषोऽनित्यतया योज्यते विकल्पानामतद्विषयत्वस्योक्तेर्व्वक्ष्यमाणत्वाच्च । (79) म. अनित्यादयो नावस्तुधर्माः ___ ननु वर्णसामान्यस्यावस्तुत्वात्तद्योजिताऽनित्यतादयोऽवस्तु धर्माः स्युरित्याह (1) नावस्तुरूपं तस्यैव तथा सिद्धे प्रसाधनात् । अन्यत्र नान्यसिद्धिश्चेन्न तस्यैव प्रसिद्धितः ॥ 8 ॥ नावस्तुनो रूप्म्नित्य्त्वादि। तस्यैव वस्तुनस्तथाऽनित्यत्वादिभिराकारैः सिद्धे निश्चयस्य प्राक् प्र्साध्नात्। अध्यवसायानुरोधेन हि विकल्पानां विषयव्यवस्था (1) यद्यपि चैते स्वाकारग्राहिणस्तथापि बा ह्यमेव विषयतया व्यवस्थाप्यन्ते अनाद्यभ्यासविशेषात् । अनुमानन्तु वस्तुप्रतिबद्धलिङ्गप्रभवत्वाद्यथावस्थितमेव वस्तु व्यवस्यतीति वस्त्वेव क्षणस्थितिधर्मकमस्मात्सिद्धं । ततो नाव्स्तुरूप्म्नित्य्त्वादि। 1 अन्त्यमध्यक्ष प्रवाहविच्छेदे tdviviktoplmbhshcetydhykssdvyjniten| तदेवं प्रत्यक्षमनुमानञ्च प्रमाणे लक्षणद्वयं प्रमेयमित्याख्याय तस्य सन्धानन. प्रमाणान्तरं न च पुनः पुनरभिज्ञानेऽनिष्टासक्तेः smRtAdivatya'sya वृत्तियत्तहीदमनित्यादिभिराकारैर्वणादि गृह्यतेऽसकृद्वेति व्याख्याता। न तु विशेषे विशेषस्य विकल्पकेनाग्रहात् । 4 सामान्य्ध्र्माः। ? न स्वलक्षणस्य
Page #167
--------------------------------------------------------------------------
________________ .. . अनुमानचिन्ता .. स्यादेतद् ( / ) अ (न्य) त्रावस्तुनि सामान्येऽनित्यतादिसम्बन्धिनि सिध्यत्यन्यस्य वस्तुनोनित्यरूपस्य न सिद्धिरिति चेत् । नैतद्युक्तं तपस्यैव वस्तुनः तस्यैवा-.. नित्यरूपस्याध्यवसाय वशेनानुमानात् प्र्सिद्धित्ः। (80) . a. लिङ्गधीसंवादकता कथं पुनर्वस्त्वध्यवसायेऽपि तत्सम्वाद कतेत्याह (1) . यो हि भावो यथाभूतो स तालिन्ग्ग्चेत्स्ः॥ ... हेतुस्तज्जा तथाभूते तस्माद् वस्तुनि लिङ्गिधीः ॥ 81 ॥ यो हि साध्यधर्मो यथाभूतः का रणव्यापकस्वभावः स तादृशः कारणकार्यतया व्यापकव्याप्यतया गृहीतव्याप्तिकस्य लिङ्गस्य चेतसः प्र्ण्प्राहेतुः। तज्जा तस्मा*ल्लिङ्गचेतसो जाता। तथाभूते वस्तुनि कारणव्यापकरूप. साध्यधर्मे लिन्ग्गियी। तस्मात्परंपरया साध्यप्रतिबन्धात् लिङ्गिधीः सत्येव वस्तुनि भवन्ती तत्सम्बा प्रमाणमेव । (81) ननु लिङ्गमपि लिन्ग्गिव्त्सामान्य्मेव्। तथा धूमः कृतकं वेत्येव न लिङ्ग किन्तहि चह्निकार्यतयाऽनित्यत्वव्याप्यतया च गृहीत्ण्। न च विशेषे व्याप्तिग्र्ह्ः। सामान्यञ्च naadhykssgmyN। विकल्पमात्रेण ttprtiitaavnaashvaasH| नैष दोषः । प्रत्यक्षेण कारणकार्ययोर्ध्यावृत्तिद्वयविशिष्टयोगृहीतयोग्विजातीयव्यावृत्त्याश्रयेणोत्पन्नविकल्पेन क्वचिदनुमानेन व्याप्तिं गृहीतवतः पश्चाद् धूमकृतकत्वादिदर्शनात्ताद्रूप्ये कार्यव्याप्यबुद्धिलिङ्गबुद्धिः (1) सा च तत्प्रतिबन्धादनुमानमेवेति नास्त्यनाश्वास (H । ) एतदेवाह (1) 1 लिङ्गलिङ्गिधियोरेवं पारम्पर्यण व्स्तुनि। . . प्रतिबन्धात् तदाभासशुन्ययोरप्यवंचनम् ॥ 82 ॥ . लिङ्गलिङ्गिषियोरेवमुक्तक्रमात् पारम्पर्यण वस्तुनि प्रतिबन्धातयोलिङ्ग 'स्वयं विलुतोपि वस्तुप्रतिबद्धजन्मतया वस्तु साधयन् प्र्मान्न्ण्। वर्पणप्रतिबिम्बे तिलकादिसिद्धचा मुखे तिल्काविसिद्धिव्त्॥ व्ह्निमाविज्ञ्क्ः। अनित्याकारवान् shbdH। तल्लिङ्गयतीति तादृग्लिन्ग्ग्म्। ...इति कृत्वा
Page #168
--------------------------------------------------------------------------
________________ 142 pra0 vA0 वृत्तौ (2 परिच्छेदः) लिङ्गिनोराभासः साक्षात् स्व्रूप्प्र्तिभास्ः। तच्छून्य' योरपि लिङ्गलिङ्गिवस्तुनि 27a अवञ्चनं सम्वादनं । (82) ननु लिङ्गबुद्धेरपि लिङ्गिबुद्धित्वात् पृथक् उपादानमनर्थकं (1) नानर्थकं । प्रत्यक्षमुद्भूतविकल्पो वा तबुद्धिरिति विप्रतिपत्तिनिरासार्थत्वात् । यदि प्रमाणे लिङ्गलिङ्गिधियौ तदा प्रत्यक्षवदभ्रान्ते स्यातामित्याह (1) तद्रूपाध्यवसायाच्च tyostdruupshuunyyoH| तद्रूपावञ्चकत्वेपि कृता भ्रान्तिव्यवस्थितिः ॥ 83 ॥ * तयोर्द्वयोः तद्रूपस्य लिङ्गलिङ्गिरूपस्याध्यवसायात् प्रवर्तने सति वस्तुनि परम्परया तत्प्रतिबद्धतया च तद्रूपस्यावञ्चकत्वे सम्वादकत्वेपि भ्रान्तिव्यवस्थितिः कृता। कस्मादित्याह tdruupshuunyyoH| न हि लिङ्गलिङ्गिस्वरूपप्रतिभासिन्यौ धियाविमे स्वप्रतिभासेऽनर्थेऽर्थाध्यावसायेन प्र्वृत्त्त्वात्। (83) तस्माद् वस्तुनि बोद्धव्ये व्यापकं व्याप्यचेतसः निमित्तं तत्स्वभावो वा कारणं, तच्च तद्धियः ॥ 84 ॥ तस्माद्वस्तुनि विधि ना बोद्धव्ये व्यापकं साध्यं । व्याप्यचेतसो लिङ्गबुद्धेनिमित्तं प्र्म्प्र्या। यस्मात्स्वभावो वा तद् व्याप्क्ण्। व्याप्यस्य यथानित्यत्वं कृत्क्त्व्स्य्। कारणम्वा दहनो धूम्स्य्। तच्च व्याप्यचेतसस्तद्धियः स्वभावकारणधियो निमित्तमिति तयाध्यवसितस्य सम्वादनियमः सम्वादित्वमेवं प्रत्यक्षस्यापि प्रामान्न्य्ल्क्स्स्न्न्ण्। (84) (2) अनुपलब्धिचिन्ता* प्रतिषेधस्तु सर्वत्र साध्यतेऽनुपलम्भतः । सिद्धिं प्रमाणैर्वदतामर्थादेव विपर्ययात् । / 85 ॥ ? प्रत्यक्षेण धूमादिः प्रतीयते न तस्य लिङ्गतापि निविक्ल्पेन्। 1 वासनाप्रबोधात्तयोः कल्पनं वह्निर्न भात्येव लिङ्गत्वेनापि न भानं धूमस्यैव भानात्। 2 परम्परया व्स्त्व्विस्ण्वादात्। ? वस्तुनि । 3 विधिद्वारेण, न प्र्तिस्सेध्मुखेन्। 4 सद्व्यापकबलेन लिन्ग्ग्बुद्ध्युत्प्त्तेः। ? निमित्त्ण्। ' स्वलक्षणेन जनितं । स्व्ल्क्स्स्न्न्व्य्व्स्थाप्क्न्य्च्। *द्रष्टव्यं परिशिष्टं 118
Page #169
--------------------------------------------------------------------------
________________ अनुपलब्धिचिन्ता 143 प्रतिषेधस्तु यत्र साक्षान्निषेध्यानुपलब्धिव्वरुद्धा ह्यपलब्धिर्व्वा दर्श्यते तत्र सर्व्वत्रानुपलम्भतः साध्यते । यस्मात्प्रमाणैरर्थस्य सिद्धि वदतामर्थात्सामार्थ्यादेव विपर्ययात्प्रमाणाभावादर्थाभावः सिध्यति । (85) ननु विरुद्धाद्युपलब्धावनुपलम्भः कथं निषेधसाधक इत्याह (1) दृष्टा विरुद्धधर्मोक्तिस्तस्य तत्कारणस्य वा । निषेधे यापि तस्यैव साऽप्रमाणत्वसूचना ॥ 86 ॥ दृष्टा विरुद्धधर्मस्योक्तिर्या तस्य निषेध्यस्य तत्कारणस्य वा निषेषे कर्तव्ये यथा नात्र शीतस्पर्शो न वा रोमहर्षयुक्तपुरुषवानयं प्रदेशो वनेरिति (1) सापि तस्यैव निषेध्यस्यैवाप्रमाणत्वस्य प्रमाणरहितत्वस्य सूचना । विरुद्धस्य कारणविरुद्धत्वस्य चोपलम्भेन निषेध्यानुपलम्भ एव ख्याप्यते । (86) अन्यथैकस्य धर्मस्य स्वभावोक्तया परस्य तत् । स्तित्वं न गम्येत ; अन्यर्थकस्य विरुद्धादेर्धर्मस्य स्वभावोक्त्या सत्ताप्रतिपादनेन परस्य निषेध्यस्य तन्नास्तित्वं सिसाधयि' षितं केन कारणेन गम्येत । न ह्यन्यसत्त्वेऽपरस्य सत्वाभावो - तिप्रसङ्गात् । अनिषिद्धोपलब्धेरभावासिद्धेः ॥ विरोधाचेदसावपि ॥ 8 सिद्धः केन ; अथ यन्निषिध्यतेः यन्वोपदर्श्यते तयोव्विरोषात् सहानवस्थानलक्षणादेकभाअस्न्याभाव इति चेत् । नन्वसावपि (87) विरोधः केन प्रकारेण सिद्धः ॥ असहस्थानादिति चेत् तत् कुतो मतम । दृश्यस्य दर्शनाभावादिति चेत् साऽप्रमाणता ॥ 88 ॥ द्वयोः सहानवस्थानाद्विरोषः सिद्ध इति चेत् । तत्सहानवस्थानं कुतो हेतोर्मतं येन विरोधयवस्था । अविकलकारणस्य प्रवर्तमानस्य दृश्यस्यान्यभावेऽदर्शनात् सहानवस्थानगतिरिति चेत् । ननु यदेवादर्शनं सा ( s) प्रमाणता प्रमाणरहितता' 'नुपलब्धिरित्यर्थः । (88) तस्मात् स्वशब्देनोक्ताऽपि साऽभावस्य प्रसाधिका । यस्याप्रमाणं साऽवाच्यो निषेधस्तेन सर्वथा ॥ 89 ॥ 1 प्रमाणेन ।
Page #170
--------------------------------------------------------------------------
________________ pra0 vA0 पुसी (2 परिच्छेदः) यस्मादवश्यं परम्परयानुपलब्धेरेव प्रतिषेधः । तस्मात्स्वशब्देनानुपलम्भस्वरूप वाचकशब्देनोक्ता स्वभावानुपलम्भादावपि शब्दादनुक्तापि विरुद्धोपलब्ध्या 'दी सानुपलब्धिरभावसाधिका तस्या एव प्रतिपाद्यत्वात् । यस्य तु चा व्यि क स्य सानुपलब्धिरप्रमाणं प्रतिषेधे साध्ये तेन सर्व्वथा निषेधोऽवाच्यः प्रत्यक्षस्य भावमात्रविषयत्वात् । प्रमाणान्तरस्य चाभावात् । (89) 144 एतेन तद्विरुद्धार्थकार्योक्तिरुपवर्णिता । प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते ॥ 90 ॥ एतेन स्वभाव' तत्कारणविरुद्धोपलब्ध्योरनुपलब्धित्वप्रतिपादनेन तयोः 27b स्वभावतत्कारणयोव्विरुद्धार्थस्य कार्योक्तिरुपर्वाण' ता बोद्धव्या । यथा नात्र शीतस्पर्शो रोमहर्षवान्वा पुरुषो धूमादिति । अत्रापि निषेध्यानुपलम्भस्य परंपरया प्र्तिपाद्नात्। उपलक्षणञ्चैतद् व्यापकविरुद्धतत्कार्योपलब्धी अपि बोद्धव्ये । यथा नात्र तुषारस्पर्शो वह्नेर्धूमादिति । एतासु स्वभावानुपलब्धिविरुद्धोपलब्ध्यादिषु प्रयोगः शब्दाभिधाव्यापारः परमनुपलम्भोपलम्भप्रतिपादकत्वेन भिद्यते । सर्व्वत्रार्थो निषेध्यानुपलम्भलक्षणो न भिद्यते तस्यैव सर्व्वत्र प्रतिपाद्यत्वात् । ( 90 ) विरुद्धं तच्च सोपायमविधायापिधाय च । प्रमाणोक्तिर्निषेधे या न साम्नायानुसारिणी ॥ 91 ॥ या पुनर्द्विविधेनापि विरोधेन विरुद्धमर्थमभिधाय यं कञ्चिदर्थमुपदर्श्यते तनिषेध्यञ्च सहा भावनिश्चयोपायेन कारणव्यापककार्यानुपलम्भे वर्तमानमविषायात एवापिधाय च पिधानमिव पिधानं स्वरूपप्रतीतिविरोधित्वा 'दनुपलम्भः । तमकृत्वा कारणाद्यनुपलम्भाप्रदर्शनात्तदुपलम्भसंभावना न व्याहतैव । एवं ' विरुद्धोपलब्धि । * स्वभावविरुद्धकार्योपलब्धिः । कारणविरुद्धकार्योपलब्धिश्च । सांख्येन प्रतिबन्धान्तरं विरोध इष्टस्तादात्म्यतदुत्पत्तिभ्यामस्यासंग्रहादिति सोत्र स्वभावानुपलम्भेऽन्तर्भावितो विरोधस्यापि दृश्यानुपलम्भबलावेब सिद्धेः । तीर्थ्यास्तु विना विरुद्धविधिमनुपलम्भञ्च स्वतो निवृत्तेरित्याहुस्तानाह । या पुनरित्यादि । * क्रियते प्रमाणोक्तिः । अकृत्वा । " सहानवस्थानपरस्परपरिहारविरोधाभ्यां । * उपलब्धिलक्षणप्राप्तस्यानुपलब्धिमकृत्वाऽप्रदर्श्य ।
Page #171
--------------------------------------------------------------------------
________________ अनुपलग्विआचिन्ता निषेभ्योपलम्भसम्भावनामनिवार्यान्यविषिना निषेचे कर्तव्ये प्रमाऽगोषित न साम्नायानुसारिन्नी। (91) उक्स्यादेः सर्ववित्प्रत्यभावादिप्रतिषेधवत् । , उप्त्यावेहेतोः। सर्वविदः प्रेत्यभावस्य परलोकस्य निस्सेस्स्व्त्। यथा न सर्वज्ञत्वमस्य पुरुषस्य वक्तृत्वात् प्रेत्यभावो पुरुस्स्त्वादित्यादि। (1) . कस्मात्पुनरियं विरुद्धोक्तिरेव नेत्याह (0) अतीन्द्रियाणामर्थानां विरोधस्याप्रसिद्धितः ॥ 12 ॥ अतीन्द्रियाणां सार्वज्ञपरलोकादीनामना केनचित् वक्तृत्वादिना विरोषस्याप्रसिद्धितः । jnyaanotkrssaap'krssyovcnaapkrssotkrssaadrshnaadvipryydrshnaacc| (92) ___. वाण्यवाधकभावः कः स्यावा ययुक्किसंविदौ । * वाहशोऽनुपलब्धेश्चेद् उच्यतां सैव साधनम् ॥ 9 ॥ यदि चोक्तिसम्बिको सह स्यातां कस्तयोः परस्परं बाध्य्बाप्क्भाव्ः। न हि ज्ञानवचनयोविरोषः सिद्धः येन्क्स्त्वेप्र्स्याभाव्ः। अविरोषोपि न सिद्ध इतिचेत् सत्यं किन्तु संशयपि न वक्तृत्वमनैकान्तिकं । तादृशः सर्वज्ञस्य वक्तुरनुपलम्परमावश्येत् उच्यतां निषेधे साध्ये सैवानुपलब्धिः साधनं नात्रान्यस्य शक्तिः । (93) अनिश्चयकर प्रोकमीहक् कानुपलम्भनम् । तन्नात्यन्तपरोक्षेषु सदसत्ताविनिश्चयौ ॥ 14 ॥ किन्त्वीदगतीन्द्रियार्थविषयमनुपलम्भनमनिश्चयकरं प्रोक्तं सत्यप्यर्थे सम्भवात् । तत् तस्मावत्यन्तपरोक्षेषु सवसत्तानिश्चयो न स्त्ः। सत्यपि प्र्मान्नावृत्तेः। प्रमाणनिवृत्तावप्य र्थाभावासिद्धेः। तस्मानानुपलब्धेः कुतश्चिदन्य स्माद्भाव्सिद्धिः। किन्तु विरुद्धादेव्। (94) भिन्नोऽभिन्नोपि वा धर्मः स विरुद्धः प्रयुज्यते । ययाऽमिरहिमे साध्ये सत्ता वा जन्मबाधनी ॥ 15 ॥ स च विस्तो धर्मः क्वचिद् भिन्नो वा प्रयुज्यते यथाग्निरहिमे हि माभावे साध्ये (1) क्वचिदभिन्नो वा यथा सत्ता जन्मनो बाषनी महदादीनां जन्माभावप्रसङ्गः 'आगमे सर्ववियो vcnkaushldRssttH| अर्ह्त्पुरुस्स्व्त्। स्न्धान्। 'सुमेविऔ। pishaacaaveH। adRshyaanuplbdhH| भविस्यात् । 16
Page #172
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (2 परिच्छेदः) सत्वादिति सत्ताजन्मनोश्चाभेदः सां ख्या' भ्युप्ग्मादुच्य्ते। न तु परमार्थतः तादात्म्यं विरुद्ध्योर्स्ति। विरुद्ध च सत्ताजन्मनी प्रागसत्तया हि अभिव्यक्तिरूपताया लाभो ज्ञ्मोच्य्ते। सत्ता तु विद्य्मान्ता। ततो येन रूपेण सत्त्वं न तेन जन्म । येन च जन्म तेन न सत्त्वमिति व्यक्तः प्र्स्प्र्प्रिहार्स्थितिविरोस्स्ः। (95) यथा वस्त्वेव वस्तूनां साधने साधनं मतम् । तथा वस्त्वेव वस्तूनां स्वनिवृत्तौ निवर्त्तकम् ॥ 16 ॥ यथा च वस्तूनां साध्यानां साधने साधनं वस्त्वेव मतं नाव्स्तु। तया वस्त्वेव . स्वस्य निवृत्तौ वस्तूनां निवर्तकं नाव्स्तु। (96) एतेन कल्पनान्यस्तो यत्र कचन सम्भवात् । ___धर्मः पक्षसपक्षान्यतरत्वादिरपोदितः ॥ 9 ॥ एतेन वस्तुनः साधनत्वप्रतिपादनेन विकल्पनान्यस्तो धर्मः प्क्स्स्स्प्मान्य्त्र्त्वादि। आदिशब्दान्मदुपगमादिश्चापोदितः प्रतिक्षिप्तो बोद्ध्व्य्ः। तादृशस्य 28a साधनस्य यत्र क्वचन' साध्ये सम्भवात् । न हि पक्षत्वं सपक्षत्वम्वा जातिनियतं किन्तु वान्य्छाधीन्म्व्स्तु। अतः समीहितसिद्धौ सर्व्व सर्वस्य सिध्येत्। (97) ... तत्रापि व्यापको धो निवृत्तेर्गमको mtH। व्याप्यस्य स्वनिवृत्तिश्चेत् परिच्छिन्ना कथञ्चन ॥ 98 ॥ तत्र वस्तुन्यपि व्यापको धर्मः कारणं स्वभावो वा। व्याप्यस्य कार्यस्य स्वभावस्य निवृत्तेर्गमको mtH। व्यापकस्य कारणस्वभावस्य स्वनिवृत्तिः कथञ्चन साक्षात्परम्परया वा परिच्छिन्ना चेत् स्यात्। (98) यदप्रमाणताभावे लिङ्ग तस्यैव कथ्यते । तदत्यन्तविमूढाथे; तथा यस्यार्थस्य एकज्ञानसंसग्गिणोप्रमाणता प्रमाणनिवृत्तिस्तस्यैवाभावेऽभावव्यवहारे च साध्ये सा प्रमाणनिवृत्तिः स्वभावानुपलम्भाख्या लिङ्ग क्च्य्ते। त्त्स्व्भावानुप्ल्ब्धिलिन्ग्ग्म्त्य्न्त्विमूद्धार्थ्। ये ह्यनुपलभ्यमानमपि दृश्यमसत्तया मोहान व्यवहरन्ति तान् प्रति व्यवहारसाधकं त्ल्लिन्ग्ग्। सदुत्पद्यते आविर्भावतिरोभावः परं वैभाष्योपि स्द्वादी। अनित्यः शब्दः पक्षसपक्षान्यतरत्वाद् घटववित्यनित्येन प्रत्यासत्तौ dshitaayaaN। तदैव वक्तुरिच्छावशानित्यः शब्दः पक्षसपक्षान्यतरत्वादाकाशवविति नित्येन प्रत्यासत्तिरिति कम्बलिप्रोक्तं हेतुम्पाक्र्तुमाः।
Page #173
--------------------------------------------------------------------------
________________ अनुपलग्विचिन्ता 147 कस्मात्पुनरमूढार्थमपि तन्नेत्याह (1) आगोपाल्म्स्ण्वृत्तेः॥99॥ आगोपालमस्यार्थस्यासंव' त्तेरगूढत्वात् प्र्सिद्ध्रित्य्र्थ्ः। (99) etaavnishcyphlmbhaavenuplmbhnm| तच हेतौ स्वभावे वाऽदृश्ये दृश्यतया मते ॥ 10 ॥ एतावत्त्रिविधम् । कार्न्न्व्याप्क्स्व्भावानुप्ल्म्भ्न्ण्। अभावेऽभावव्यवहारे च निश्चयफलं । कारणविरुद्धोपलम्भादयस्तु कारणाद्यनुपलम्भोपलक्षणत्वात् त्रिविध एवान्त्र्भूताः। तच्चाभावनिश्चयपालत्वमनुपलम्भस्य हेतौ स्वभावे च व्यापके निषेध्यरूपे च दृश्यतया दर्शनयोग्यतया मते दृश्येऽनुपलभ्यमाने सति नान्य्था। तदेवं त्रिविधलिङ्गजमनुमानं प्रमाणं वस्तुसम्वादात् ततस्तत्प्रसिद्धस्यानित्यतादेर्न वस्तुधर्मतेति स्थित्ण्। (100) नन्वनित्योऽयं वर्ण इति स्वलक्षणे योजना तत्कथं योजनाद्वर्णसामान्य . (279) इत्युक्त्ण्। अत्राह (1) . . अनुमानादनित्यादेहणेऽयं क्रमो मतः । प्रामाण्यमेव नान्यत्र गृहीतग्रहणान्मतम् ॥ 101 ॥ अनुमानात्परोक्षस्यानित्यादेधर्मस्य प्रहणे वस्तुसामान्यमनित्यत्वेन गृह्यत इत्ययं kramo mtH। वर्णसामान्यञ्च प्रत्यक्षतः सिद्धं तद्बलभाविना विकल्पेन विजातीयव्यावृत्याश्रयेण व्य्व्स्थाप्नात्। यस्तु विनश्वरं* वणं दृष्ट्वाऽनित्योऽयमिति विशेषविषयः अनुमानाद्न्य्त्र्। तत्र प्रामाण्यमेव न मतं गृहीतग्रहणात् (1101) * कथं गृहीतग्राहित्वमित्याह (1) नान्यास्यानित्यता भावात् पूर्वसिद्धः स चैन्द्रियात् । नानेकरूपो वाच्योऽसौ; 'विवृतौ आनुषङ्गिक समाप्य प्र्कृत्माः। सति नान्यदायं क्र्म्ः। * स्न्तानोप्ल्म्भाव्स्थायाम्नित्य्मेत्द्व्व्र्न्नादिक्। विकारित्वात्। जलादिबदिति स्वभावहेतुरतो वस्तुन एवात्र सिद्धिः।
Page #174
--------------------------------------------------------------------------
________________ 148 pra0 वा. वृत्तौ (2 परिच्छेवः) नान्या भावाद' देरनित्यता तस्यैव क्स्स्न्न्क्स्स्यिस्व्भाव्त्वात्। स च भाव ऐन्द्रियात्प्र्त्य्क्स्सासित्ः। पूर्व विक्ल्पात्। ततस्तमेव यथागृहीतं विकल्पयन् विकल्पो गृहीत्ग्राही। यत एव नान्याभावाद्नित्य्ता। अत एवाभावोऽसौ धर्मिधर्मरूपतया नानेक्रूप्ः। तथा न वाच्योऽसौ शब्दानां धर्मिधर्माभावस्य तैव्ण्च्नात्। तस्य च व्स्तुन्य्स्म्भ्वात्। कतर्हि वाच्य इत्याह (1) वाच्यो धर्मो विकल्पजः ॥ 102 ॥ विकल्पको विजातीयाश्रयेण विकल्पकल्पितो धर्मः परस्परं यथासंकेतमसंकीर्णः शब्दानां वाच्य्ः। (102) सामान्याश्रयसंसिद्धौ सामान्य सिद्धमेव तत् । ----- तदसिद्धौ तथास्यैव अनुमानं प्रवर्तते ॥ 103 ॥ तस्मात्सामान्यस्यानित्यादेराश्रयस्य वर्णादेः प्रत्यक्षात् संसिद्धौ सिद्धमेव त्त्सामा। यदि त्वभ्यासावभावादनुरूपनिश्चयाभावा दज्ञानं तदा प्रत्यक्षातदसिद्रावस्यैव हि वर्णादेस्तथा नित्यत्वेन तदव्यभिचारिलिङ्गारनुमान प्र्व्र्त्ते। . (103) कस्मात्पुनाहीतेप्यपरिज्ञानमित्याह (1) .. क्वचिचदपरिक्षानं सहशापरसम्भवात् । भ्रान्तेरपश्यतो भेदं मायायोल्क्मेद्व्त्॥104॥ अवचिदनित्यतादौ gRhiitepynuruupmishcyaabhaavaadprikssaanN| पूर्वक्षणविनाशकाले तत्सदृशस्यापरस्य स्म्भ्वात्। भावशून्यान्तरा लक्षणाभावात् । स एवायमिति 28b भ्रान्तेः स्थैर्यग्राहिण्याः क्षणानां भेदम पश्यतोऽनिश्चिन्वतः पुंसो दृष्टान्तमाह (1) मायागोलकभेदवत् । मायाकारदर्शितौ गोलको भिन्नावध्यक्षेण गृहीत्वापि सादृश्याल्लाघवाच्च विप्रलब्धबुद्धिरेकत्वेनाध्यवस्यति यथा तथा स्थिराध्य्व्साय्ः। (104) ननु यदि क्वचिन्नाशो दृश्येत तदास्या हेतुकस्य स्वभावत्वात् क्षणक्षयिषु भावेषु एकताबुद्धन्तित्वं भवेदित्याह (1) ... ___ तथा बलिङ्गमाबालमसंश्लिष्टोत्तरोदयम् । पश्यन् परिच्छिनत्स्येव दीपादि नाशिनं जनः ॥ 10 ॥ 'ब्लात्। 'दृश्यतेव दीपादिरिति लित्वं गौः भावी।
Page #175
--------------------------------------------------------------------------
________________ अनुपलब्लिपिता तथा हि दीपावि(1)आदिशब्दात्तुरङ्गादिसन्तान विच्छेदकालेऽसंक्लिष्टोत्तरो- . वयमघटित उत्तरस्य उदयो जन्म यस्मिन् तमेकस्य स्वरसनिरोषित्वेपरस्य कार्न्नाभावात्। अनुत्पत्तौ नाशिनमध्यक्षतः पश्यन्नलिङ्गङ्गमकलिङ्गरहितमाबालं बालपर्यन्तं जनः परिच्छिनत्येव । ततः प्रागपि सतः स्वरसनिरोधात् सदृशापरापरक्षणप्रचये स एवायमिति बुद्धिभ्रान्तिरेव । (105) ... यथा (1) भावस्वभावभूतायामपि शक्तौ phle'dRshH। अनानन्तर्यतो मोहो विनिश्चेतुरपाटवात् ॥ 106 ॥ भावस्यबीजादेःस्वभावभूतायामपि अङकुरादिजनिकायां शक्तौ फलेऽकुरादौ अनानन्तर्यतोऽवृशोऽदर्शनात् विनिश्चेतुः पुन्सोऽपाटवात् मोहोऽशक्तभ्रमः । तथा क्षणिकेषु भावेषु सदृशापरापरोत्पत्तेर्भावशून्यक्षणादर्शनाच्च स्थिर्भ्र्म्ः। (106) तस्यैव विनिवृत्यर्थमनुमानोपवर्णनम् । - व्यवस्यन्तीक्षणादेव सर्वाकारान् महाधियः ॥ 107 ॥ - तस्यैकत्वभ्रमस्यैव निवृत्त्यर्थ सम्वादिलिङ्गजस्य क्षणिकता विषयस्यानु मानस्योपकार्णनं निश्चयारोपमनसोबर्बाध्यबाधकभाक्त (1950) इति न्यायात्। ये तुमहाषियो विपरीतव्यवसायानाक्रान्तप्रत्यक्षा योगिनस्ते पदार्थस्य ईक्षणादेव सानाकारान् व्यवस्यन्ति nishcitvnti। (107) एवञ्च (1) . व्यावृत्ते सर्वतस्तस्मिन् व्यावृत्तिविनिव्न्ध्नाः। बुद्धयोऽर्थे प्रवर्तन्तेऽमिन्ने भिन्नाश्रया इव ॥ 108 ॥ तस्मिन्नर्थे वस्तुतोऽभिन्ने निरंशे सर्वतः सजातीया विजातीयाच्च ब्यावृते यावत्यो व्यावृत्तयः सन्ति तावद् व्यावृत्तिविनिबन्धना निश्चयात्मिका बुखयो भिनाभया इव तत्तद्व्यावृत्तिमात्रविषयत्वेन भिन्नर्मिधर्मादिगोचरा इव प्र्व्र्त्न्ते। (108) बथाचोदनमाख्याश्च सोऽसति भ्रान्तिकारणे । प्रतिभाः प्रतिसन्धत्ते खानुरूपाः स्वभावतः ॥ 109 ॥ यथाचोदनं यथासंकेतमाल्याः शब्दाच प्र्व्र्त्न्ते। यत्र व्यावृत्तौ यः शब्दो विनिवेशितः स च तस्यां निश्चितायां प्रवर्तते स भावोऽसति भ्रान्तिकारणे यथाभ्यासं स्वानुरूपाः स्वव्यावृत्तिसमुचिताः प्रतिभा निश्चयबुद्धीः स्वभावतः प्रति 'फलस्यानन्तरमभावात्
Page #176
--------------------------------------------------------------------------
________________ 150 pra0 vA0 वृत्तौ (2 परिच्छेदः) संघते उत्पादयति । तस्मादभ्यासवतामीक्षणादेवानित्यादिनिश्चयः अन्येषान्तु स्थिरारोपणार्थमनुमानमिति स्थितमेतत् । ( 109) अन्ये त्वाचार्यः प्राहुः । सिद्धोऽत्राप्यथवा ध्वंसो लिङ्गादनुपलम्भनात् । अत्र वर्णसन्तानविच्छेदकालेपि सन्तानविच्छेदलक्षणो ध्वंसोऽनित्यता न भावस्वभावात्मिका । स चानुपलम्भनाल्लिङ्गात्सिद्धः । नाध्यक्षाद् भावविषयत्वात्तस्य । कस्मात्पुनध्वंसोऽनित्यता इत्याह (1) प्राग्भूत्वा ह्यभवद्भावोनित्य इत्यभिधीयते ॥ 110 ॥ प्राग् भूत्वा हि भावः पश्चादभवननित्य इत्यभिधीयते न तु भाव इत्येव । तथा ध्वंस एवानित्यता सा चानुपलब्धिलिङ्गजाऽनुमानगम्या । (110) ननु प्राक् पश्चादभावयोर्व्यवघायकः सत्ता सम्बन्धोऽनित्यता न प्रध्वंसाभाव इत्याह (1) 'यस्योभयान्तव्यवधिसत्तासम्बन्धवाचिनी । अनित्यता श्रुतिस्तेन तावन्ताविति कौ स्मृतौ ॥ 111 ॥ यस्य ने या यि का देवभयस्य प्राक् पश्चादभावस्यान्तस्य यो व्यवधायकः सत्तासम्बन्धस्तद्वाचिन्यनित्यता श्रुतिरिष्टा तेन वादिना तावन्ताविति को स्मृतौ । ( 111) प्राक् पश्चादप्यभावश्चेत् स एवानित्यता न किम् । षष्ठयाद्ययोगादिति चेद् अन्तयोः स कथं भवेत् ॥ 112 ॥ प्रागभावः पश्चावभावोपि चेत् स एव प्रागभावः पश्चादभावोऽनित्यता किनेष्यते । सत्ताविशेषणत्वेनापि तदभ्युपगमस्येष्टत्वात् । पटस्य घटे चा भाव इति 29a षष्टचादिविभक्त्ययो ' गात् प्रध्वंसा' भावो नानित्यता । न हि भावाभावयोः संयो तेषां प्रध्वंसाभावेऽनित्यताभिमता स यथा सिध्यति तद्दर्शयति । * उपलब्धिलक्षणप्राप्तस्यान्त्यक्षणस्य । * आकाशञ्चासदि (ति) विशिनष्टि द्विमध्यस्थेति । 4 पृच्छत्ययुक्तत्वात् । * भावाभावयोर्व्विरोधान्न सम्बन्धषष्टचावि ॥ * कार्यस्य सत्त्या सहाशेषः ।
Page #177
--------------------------------------------------------------------------
________________ अनुपलब्धिचिन्ता गादिः कश्चित्सम्बन्धोस्ति य उच्येत षष्टयादिभिरिति चेत् एवन्तन्तियोः स षष्टयादियोगः कथं भवेत् । अभावयोर्व्यवधिभूता स्त्तेत्यादि। (112) .. किञ्च (1) सत्तासम्बन्धयोधौव्यादन्ताभ्यां न विशेषणम् । सत्ता तत्सम्बन्धे परमते ध्रौव्यादन्ताभ्यां प्राक्प्रध्वंसाभावाभ्यां न विशेषणं स्यादन्तद्वयविशिष्टा सत्ता तत्सम्बन्धो वेति (1) न हि नित्यस्य स्र्व्काल्व्यापिनोऽन्त्स्म्भ्व्ः। - अविशेषणमेव स्यादन्तौ चेत् कार्यकारणे ॥ 13 ॥ कार्यकारणे अन्तावभिमते इति चेत् तदा ताभ्यां सत्तासम्बन्धयोरविशेषणमेव स्यात् । (113) . असम्बन्धान भावस्य प्रागभावं स वांछति । तदुपाधिसमाख्याने तेप्यस्य च न सिध्यतः ॥ 114 ॥ यस्मात् सनै या यि का दिर्भावस्यासम्बन्धात् प्रागभावं सम्बन्धिनं न वाञ्छति । तथा च तदुपाघिसमाल्याने प्रागभावविशेषणं कार्यकारणमिति समाख्यानं व्यपदेशो ययोस्ते तथा ते कार्यकारणेप्यस्य na sidhytH। yasya hi प्रागभावः स भवन् कार्य स्यात्। न च तत्सम्बन्धो भावस्येति कार्याभाव्ः। कार्याभावाच्च कार्न्नाभाव्ः। तदुत्पादकस्य कार्न्न्त्वात्। (114) किञ्च (1) सत्ता स्वकारणाश्लेषकरणात् कारणं किल । सा सत्ता स च सम्बन्धो नित्यो कार्यमथेह किम् ॥ 115 ॥ जन्म सत्ताश्लेषः सत्तासमवायः स्वकारणेन समवायिना सह नित्य्ः। तयोः करणात् किल त्वयेष्टं कार्न्न्ण्। सा च सत्ता स च सम्बन्धो नित्यो द्वावपि kAryama'theha द्वयोर्मध्ये किं युक्त्ण्। (115) अपि च (1) 'व्क्त्व्य्ः। - ? भावस्य प्र्ण्। 'अतो यस्माद् भावः प्रागभावरहितस्ततो na kriyte।
Page #178
--------------------------------------------------------------------------
________________ 152 pra0 वा. पती (2 परिच्छेदः) यस्यामावः क्रियतासौ न मावः प्रागभाववान् । सम्बन्धानभ्युपगमानित्यं विश्वमिदं ततः ॥ 116 ॥ yasyAbhAva'syotpatteH प्रागभावः कारणैरसौ क्रिय्ते। न च कश्चिद् भावः प्राग्भाववान् सम्बन्धवाननभ्युपगमात् । ततः कार्याभावान्नित्यं विश्वमिदं प्राप्तं । __ कथन्तर्षभावेन स्म्ब्न्ध्ः। न क्थ्न्य्चित्। किन्तु बुद्धिपरिकल्पित एवासावित्याह (1) त्स्माद्न्स्किन्दिन्योऽभिन्नार्थाभिम्तेस्स्व्पि। शब्देषु वाच्यभेदिन्यो व्यतिरेकास्पदं धियः ॥ 11 ॥ यस्माद्वास्तवसम्बन्धाभ्युपगमे दोषस्तस्माद् भावस्य प्रागभाव इत्यभिन्नार्थत्वेनाभिमतेष्वपि शब्दाद् भिन्नार्थाभिमतेषु च बीजस्याङकुर इत्यादिषु शब्बेषु षियउमरकन्दिन्यः कल्पितसम्बन्धविषया वाच्यभेविन्यः । संकेतानुरोधादुपकल्पितसम्बन्धिसम्बन्धलक्षणवाच्यभेदवत्यो व्यतिरेकस्य सम्बन्धिसम्बन्धस्यास्पदं निमित्त्ण्। भ्व्न्ति। अलं वास्तवसम्बन्धानुबन्धेन दोषाश्रयेण । (117) तदेवं मेयबहुत्वाद् (व)हुतापि चेत्यत्र सानुषङ्ग प्रतिविहितं । अनेकस्य । - वृत्तरेकत्र वा यथा विशेषदृष्टनेत्यत्राह (1) / विशेषप्रत्यभिज्ञानं न प्र्तिक्स्स्न्न्भेद्त्ः। अग्निं दृष्ट्वा क्रमेण धूमाल्लिङ्गात् तस्यैव विशेषस्य स एवायं वहिलरिति यत्प्रत्यभिज्ञानं न त्त्प्र्मान्न्ण्। प्रतिक्षणं भावस्य भेदतः एकार्थसाध्यार्थक्रियायाः स्म्वादाभावात्। स्यादेतन्न यथा दृष्ट एव विशेषो गृह्यते किन्तु तत्सामान्यमित्याह (1) न वा विशेषविषयं दृष्टसाम्येन तद्ग्रहात् ॥ 118 ॥ . नवा विशेषविषयं तद्विशेषवृष्टमनुमानं वक्तव्यं प्राग्दृष्टस्य विशेषस्य साम्येन तस्योत्तरस्य ग्रहणात् । (118) 'प्रध्वंसाभावस्य मृत्क्र्न्न्प्र्स्न्ग्ग्ः। 'प्रागभावश्चेतन असम्बन्धात् । अघिय एव्। "विशिष्टत्वाभावात् पूर्वनाशापरोत्पत्तेः स एवायमिति मिथ्याज्ञ्यान्। अवस्था ।
Page #179
--------------------------------------------------------------------------
________________ अनुपलम्विचिन्ता 153 स्यादेतदत्र (1) यत्र दृष्टान्तदान्तिकयोर्भेदस्तत्र सामान्यतो दृष्टमनुमान इह तु। निदर्शनं तदेवेति सामान्याग्रहणं यदि । निदर्शनत्वात् सिद्धस्य प्रमाणेनास्य किं पुनः ॥ 119 ॥ तदेव दार्टान्तिकं निवर्शनमिति सामान्याग्रहणं ययुच्यते तदा निदर्शनत्वासिखस्य निश्चितस्यास्य दार्टान्तिकस्य प्रमाणेन किं कर्तव्यं । (119) विस्मृतत्वाददोषश्चेत् तत एवानिदर्शनम् । दृष्टे तद्भावसिद्धिश्चेत् प्रमाणाद् ; नाप्रसिद्धो दृष्टान्तः स चेत् सिद्धः किमनुमानेन गृहीतस्यापि विस्मृत्त्वात्। पुनरनुमानप्रतीतावदोषश्चेत् । ततो vismRttvaadevaanidrshnN| न हि गृहीतविस्मतस्य दृस्स्त्तान्त्ता। पूर्वप्रत्ययेन दृष्टेऽर्थे प्रमाणाद्विशेषदृष्टानुमानाद्य एव प्राग्दृष्टः स एवायमिति तब्भावस्य पूर्वस्य सिद्धिश्चेविष्यते (1) नन्वयं तद्भावः किमन्यवस्तुनि साध्यते उत त्त्रैव्। अन्यवस्तुनि ॥ 120 ॥ - तत्त्वारोपे विपर्यासस्तत्सिद्ध रेप्र्मान्न्ता। - प्रत्यक्षतरयोरैक्यादेकसिद्धिद्वयोरपि ॥ 121 ॥ तत्रान्यवस्तुनि (120) वर्तमाने तत्त्वस्यातीतवस्त्वात्मकस्यारोपे स्वीक्रियमाणे विपर्यासोऽऽयथार्थत्वं स्यात्। न ह्यन्यस्यान्यात्मत्वमस्ति तदशक्यप्रापण-20 मुपदर्शयदप्रमाणं स्यात् । अथ तत्रैव तद्भावसिद्धिरिति द्वितीयः प्क्स्स्ः। तदा तत्सि रेकसिद्धेविशेषदृष्टस्यानुमानस्याप्रमाणता गृहीत्ग्राहित्वात्। न टेकस्य निर्भागस्य किञ्चिदगृहीतं नाम्। तथा हि प्रत्यक्षतरयोरध्यक्षानुमानविषययोरैक्यान द्वयोरपि प्रत्यक्षेऽनुमाने च एकस्यार्थस्य सिद्धिः। (121) ततश्च दृष्टान्तग्राहिणवा भ्रष्टस्मृतिसंस्कारेण प्रत्यक्षेण सिद्धत्वात् विफलमनुमानं । प्रत्यक्षसंस्कारभ्रंशे तु नादृष्टान्तमनुमानमस्ति (1) तस्माद् (1) सन्धीयमानं चान्येन व्यवसायं स्मृतिं विदुः । तल्लिङ्गापेक्षणानो चेत् स्मृतिर्न व्यभिचारतः ॥ 122 / / अन्येनातीतदर्शनेन एकविषयतया sandhIya'mAnaM घटयमानं परं व्यवसाय 'abhrssttdrshnsNskaarN| निश्चयं । 20
Page #180
--------------------------------------------------------------------------
________________ 154 pra0 वा. वृत्तौ (2 परिच्छेदः) स्मृति बिदुविद्वांसः । गृहीतार्थविकल्पेन स्मृतित्वं त्च्चेहाविक्ल्ण्। तस्य प्रतिपत्तव्यस्य चिह्नमव्यभिचारि liGga'ntadapekSaNAnocedvizeSadRSTamanumAnaM स्मृतिः सा तु लिन्ग्ग्निर्पेक्स्स्या। नैतद्युक्तं व्यभिचार tH। तथा हि यदि लिङ्गन्त्रिरूपन्तदा व्याप्तिग्रहणविषयत्वेनैव त्त्सिद्ध्र्व्य्र्थ्म्नुमान्। अथ न त्रिरूपन्तदा naavybhicaarnishcyH| तस्माद्विशेषदृष्टस्याप्रमाणत्वादेकानेकवृत्तेरपि त्र्येकसंख्यापोहनाभावो निरस्तः । तस्मात्स्थितमेतन्मानं द्विविधं मेयद्वैविध्यादिति ॥ (122) / 5. प्रत्यक्षचिन्ता (1) प्रत्यक्षलक्षणविप्रतिपत्तिनिरासः क. कल्पनापोढं प्रत्यक्षम् इदानीमवसरप्राप्तां प्रत्यक्षस्य लक्षणविप्रतिपत्ति निराक्र्तुमाः। 1 प्रत्यक्ष कल्पनापोढं प्रत्यक्षेणैव सिध्यति । प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः ॥ 123 ॥ यत्तत्प्रत्यक्षमिति प्रसिद्धं तत् कल्पनाया अपोढं द्रष्टव्यं क्ल्प्नार्थ्र्हित्मित्य्र्थ्ः। -तच्चैतदीदृशं प्रत्यक्षेणैव स्वसम्वेदनेनैव सिध्य्ति। कल्पनारहितस्यार्थस्य रूपस्य स्म्वेद्न्स्याप्रोक्स्स्त्वात्। यदि तु कल्पनास्वभावत्वमस्य स्यात्तथैव प्रकाशेत । विक्ल्प्स्याप्रोक्स्स्त्वात्। तथा हि प्रत्यात्मवेद्यः सर्वेषां प्राणिनां विकल्पो नामसंश्रयः शब्दसंसर्गवान् । स यदि स्यादुपलभ्य एव भवेत् । / 123) तस्मात् (1) 2 संहृत्य सर्वतश्चिन्तां स्तिमितेनान्त्रात्म्ना। स्थितोपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ 124 ॥ संहत्याकृष्य सर्वतो विकल्पनीयाच्चिन्तां स्तिमितेन साविकल्पविगमात् अधिक्षिप्तेनान्तरात्मना चेतसा स्थितोऽपि पुरुषश्चक्षुविज्ञानेन रूपमीलते साक्षजा निम्विकल्पा मतिः सर्व सम्विदितैव । (124) स्मृते माअपेक्षा नान्त्य्स्यास्ति। न स्मृतिर्निमित्त्व्। 'विशेषदृष्टे हि विशेषेणान्वयाभावात् त्रैरूप्य्ण्। तदेवं लिङ्गजं प्रत्यभिज्ञानं दूषितं प्रत्यक्षजं दूस्स्यिस्स्य्ते। वेशादिकथयापि स्यात् प्रत्यभिज्ञानं न त्द्व्य्भिचारि।
Page #181
--------------------------------------------------------------------------
________________ 350 प्रत्यक्षचिन्ता सन्त्येवेन्द्रियधियः कल्पनास्तास्तु नोपलभ्यन्त इत्यप्यसत् । तथा हि। 1पुनर्विकल्पयन् किश्चिदासीन्मे klpnehshii। मीइवनिमय इति वान वेत्ति चेति न पूर्वोक्तावस्थायामिन्द्रियाद् गतौ ॥ 125 ॥ विकल्पावस्थाया ऊवं पुनविकल्पयन पुमानासीन्मे कल्पनेशीति वेत्ति नेन्द्रियादुत्पन्नायां गतौ बुद्धौ संहृत्येत्यादिना पूर्वमुक्तावस्था यस्यास्तस्याः क्ल्प्नाण्वेत्ति। यदि सा तत्र स्यादतत्संस्कारस्य स्मृतिर्जायते । तस्मान्नास्तीति निश्चीयते (125) किञ्च (1) वाच्यवाचकाकारसंसर्गवती प्रतीतिः क्ल्प्ना। न चेन्द्रियविषयेनन्वयात् संकेताऽसम्भवाच्च शब्दयोजनास्ति (1) तथाहि (1) . एकत्र दृष्टो भेदो हि कचिन्नान्यत्र दृश्यते । न तस्माद् भिन्नमस्त्यन्यत् सामान्य बुद्धथभेदतः ॥ 126 / / एकत्र देऽशादौ न दृश्यते न चाननुयायिनि shbdsNketH। सामान्यमनुयायीति ' चेत् । तस्माद् भेदादन्यद् भिन्नं सामान्यं नास्ति बुद्ध्र्भेव्त्ः। (126) यदि हि सामान्य सामान्यं स्यात् द्वयाकारा बुद्धिर्भवेत् । विशेषमात्राकारव तु प्र्त्य्क्स्स्बुद्धिरुप्ल्भ्य्ते। तस्माद् विशेषविषया सर्वैवेन्द्रियजा म्तिः। / ... न विशेषेषु शब्दानां प्रवृत्तावस्ति सम्भवः ॥ 127 ॥ - तस्मात्सर्ववेन्द्रियजा mtivishessmaatrvissyaa'nysyaanuplbdheH| न च विशेषेषु शब्वानां प्रवृत्तौ संभवोस्ति (127) . अनन्वयाद् विशेषाणां स्न्ग्केत्स्याप्र्वृत्तित्ः। विषयो यश्च शब्दानां संयोज्येत स एव तैः॥128॥ विशेषाणामनन्वयात् तत्र स्ण्केत्स्याऽप्र्वृत्तित्ः। उत्तरकालं शब्दार्थप्रतिपत्त्यर्थ स्ण्केत्क्रिया। न च विशेषाः कालान्त्र्म्नुव्र्त्न्ते। तस्माद्य एव शब्दानां विषयो 100 व्यवच्छेदः स एव तैः संयोज्येत न स्वलक्षणं । (128) अस्येदमिति सम्बन्धे यावौ~ प्रतिभासिनौ tayoreva hi sambandho na tdendriygocrH||129|| तस्मादस्यार्थस्येवम्वाचकमिति सम्बन्धे वाच्यवाचकभावलक्षणे यावर्थों प्रतिभासिनौ तयोरेव हि सम्बन्धो व्क्त्व्य्ः। यदा चार्थन्दृष्ट्वा सकेतं तत्र प्रवर्तयति तदेन्द्रियगोचरोऽर्थो नास्ति ( / 129) 'शब्दादेकत्र नियुक्तात्सर्वत्रार्थप्रतीतिः स्यात् ।
Page #182
--------------------------------------------------------------------------
________________ 156 pra0 vA0 वृत्तौ (2 परिच्छेदः) - विशदप्रतिभासस्य तदार्थस्याविभावनात् । विज्ञानाभासभेदश्च पदार्थानां विशेषकः ॥ 130 ॥ संहृतेन्द्रियव्यापारस्य तदा संकेतसंकल्पकाले विष (श? )व्प्र्तिभास्स्यार्थ्स्याविभाव्नात्। यदि तत्रार्थः प्रतिभाति तदेन्द्रियज्ञानवत् स्फुट: प्र्तीय्ते। न च प्रतिभासभेदेपि शब्देन्द्रियज्ञानयोरेकविषयत्वं यस्माद्विज्ञानस्याभासभेव आकारभेदः पदार्थानां ग्राह्यानां (?NAM) विशेषको भेद्क्ः। यदि तु प्रतिभासभेदेप्याभेदस्तदा विश्वमेकं द्रव्यं स्यात् । (1.30) स्यादेत्त्। यदा स्वलक्षणमुपदर्य शब्दो निवेश्यते तदा स्वलक्षणमेव वाच्यवाचकमित्याह (1) चक्षुषार्थावभासेऽपि यं परोऽस्येति शंसति । स एव योज्यते शब्दैन खल्विन्द्रियगोचरः ॥ 131 ॥ -चक्षुषार्थावभासें पि, जाते तथा श्रोत्राच्छाब्दावभासेपि यमर्थमन्यव्यवच्छेदं बुद्धिपरिवत्तिनं परः प्रतिपादकोऽस्यार्थस्यायं वाचक इति शंसति कथयति स एवान्यव्यवच्छेदः शब्दयोज्यते न खल्विन्द्रियगोचरः स्व्ल्क्स्स्न्न्म्न्न्व्यात्त्स्य्। तद्दर्शनान्तरं संकेतसंकल्पे च विनाशाच्च । (131) . .. अव्याहतेन्द्रियस्यान्यवाङमात्रेणाविभावनात् । तथाऽव्यापतेन्द्रियस्यान्यवाङमात्रेण स्वलक्षणाविभावनात् प्रत्यक्ष इव्। . स्यादेतत् (1) संकेताविषयत्वेपि शब्दसंसृष्टमेव स्वलक्षणमध्यक्ष प्रकृत्या प्रत्येष्यतीत्याह (1) . - न चानुदितसंबन्धः स्वयं ज्ञानप्रसङ्गतः ॥ 132 ॥ . . न चानुक्तिसम्बन्धो वाच्यवाचकभावो यस्य स शब्दः प्रत्यायको दृष्ट इति शेषः (1) तथाभ्युपगमे तु स्वयं संकेतमनपेक्ष्यैव श्रुताच्छब्दादर्थस्य ज्ञ्यान्प्र्स्न्ग्ग्त्ः। (132) नन्विन्द्रियव्यापारसमकालमहिरहिरिति धारावाहिसविकल्पकमध्यक्ष प्र्व्र्त्ते। यदि तु तत्र विकल्पकमविकल्पकञ्च द्वयमिष्यते तदा विकल्पेन निविकल्पस्य व्यवधानाद् दर्शन* विच्छिन्नं स्यात्। न चैत्द्स्ति। न युगपज्ज्ञानसम्भवः (1) अत्राह (1) 1 मनसो युगपवृत्तेः सविकल्पाविकल्पयोः विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥ 133 ॥ /
Page #183
--------------------------------------------------------------------------
________________ प्रत्यक्षचिन्ता 157 मनसोः सविकल्पाविकल्पयोरेकस्मात्समनन्तराद्युगपद् वृतेः कारणात्तयोरैक्यं विमूढः प्रतिपत्ता व्यवस्यति । निव्विकल्पकं हि स्वलक्षणविषयं विकल्पश्च वस्तुतोऽतद्विषयत्वेप्यवसायानुरोधात्तद्विषय: / सहोत्पत्तिश्चानुभवसिद्धत्वात् दुरपह्नवा । ततः सहोत्पन्नयोरेकविषययोरैक्यभ्रम एषः । पराभिमतायां युगपदनुत्पत्तावपि सविकल्पाविकल्पयोर्लघुवृत्तेः शीघ्रवृत्तेर्व्वा कारणात् तयोर्मूढमतिः प्रतिपत्ता ऐनयं व्यवस्यति अलातभ्रान्तौ चक्रमिव । (133) यदि दर्शनमविकल्पं तदनन्तरन्तु विकल्पः पुनस्तदनन्तरं दर्शनं तदा ( 1 ) विकल्पव्यवधानेन विच्छिन्न दर्शनम्भवेत् । इति चेद् भिन्नजातीयविकल्पेन्यस्य वा कथम् ॥ 134 ॥ विकल्पेन व्यवधानाद्विच्छितं दर्शनं भवेत् । न धारावाहीति चेत् । नन्वस्य परस्यापि गां पश्यतो निव्विकल्पेन प्रत्यक्षेण भिन्नजातीयस्याश्वादेव्विकल्पे जायमाने दर्शनं कथमविच्छिन्नं । न ह्यश्ववाचकशब्देन संयोज्य गौर्गृह्यते । येनैकमेव सविकल्पं तदध्यक्षं भवेत् । एकत्वे वाश्वप्रतीतिनं स्यात् । गोविषयत्वात्तस्य । (134) स्यादेतत् । अलातदृष्टिद् भावपक्षश्चेद् बलवान् मतः । अन्यत्रापि समानं तद् वर्णयोर्वा सकृच्छ्र तिः ॥ 135 ॥ अलातस्य भ्रम्यमानस्य नानादेशेषु लाघवाद् भावपक्षबलवत्वाच्च दर्शनप्रतिसन्धानेन चक्रवृष्टिवत् विजातीयव्यवकीर्यमाणस्य दर्शनस्यान्तरा अभावेपि 3ओब् भावपक्षो बलवान् मत इति दर्शना' विच्छेदबुद्धिरिति चेत् । अन्यत्राभावपक्षेपि तद्द्बलवत्त्वे लाघवसामर्थ्यात् समानं । ततो दर्शनविच्छेदलाघवाद्विच्छेदधीरेवास्तु । सरो रस इत्यादी वर्णयोर्वा लाघवात्स कृत्श्रुतिः प्राप्ता । ( 135 ) ख. परमतदूषणम् किञ्च (1) सकृत् सङ्गतशब्दार्थेष्विन्द्रियेष्विह सत्स्वपि । पञ्चभिर्व्यवधानेपि भात्यव्यवहितेव या ॥ 136 ॥ 1 अस्पष्टः । * दृष्टाविमृष्टादौ । / तथा क्रमाभेदात्सकृत्श्रुतिभेवो न स्यात् ।
Page #184
--------------------------------------------------------------------------
________________ 158 pra0 vA0 वृत्ती (2 परिच्छेदः) सकृत् यु 'गपत्संगताः स्वस्वगोचरीभूताः सर्व्वेऽर्था' येषु तेष्विन्द्रियेषु चक्षुरादिषु मनः पर्यन्तेषु सत्स्वपीह" सङक्रान्तकान्तावदनप्रतिबिम्बस्य सहकारसुगन्धिनः शीतस्य भ्रमद्भ्रमरोपगीतस्य स्वादुनो मधुनः सार्व्वगुणानुभवकाले प्रसरत्संकल्पजन्मनां यूनां या मतिः पञ्चभिरिन्द्रियबुद्धिभिर्व्यवधानेपि त्वत्पक्षेऽव्यवहितेव समकालेव भाति । ( 136) सा मतिर्नाम पर्यन्त क्षणिकज्ञान मिश्रणात् । विच्छिन्नाभेति तच्चित्रं तस्मात् सन्तु सकृद्धियः ॥ 137 ॥ - सेन्द्रियमतिर्नाम्नः शब्दस्य पर्यन्तो वर्णस्तस्य क्षणिकं ज्ञानं तेन मिश्रणात् सरोरस इत्यादिष्वविच्छिन्ना प्राप्नोति । विजातीय विज्ञानान्तराव्यवधानात् । तथापि विच्छिन्नाभा क्रमवती । यत्तु चित्रमाश्चर्यं यदि लाघवकृतः सकृद्ग्रहाभिमानः तदा वर्णज्ञाने स नितरां युक्तो विजातीयाव्यवधानात् । इन्द्रियज्ञानेषु तु न युक्तः पञ्चभिर्व्यवधानात् । तस्मात्सकृद्धियः सन्तु यथोक्तं मनसो युगपंद्वृत्तेरि (2 / 133 ) ति । (137 ) अन्यथा (1) प्रतिभासाविशेषश्च सान्तरानन्तरे कथम् । शुद्ध मनोविकल्पे च न क्रमग्रहणम्भवेत् ॥ 138 ॥ सान्तरे पञ्चभिरिन्द्रियज्ञानैर्व्यवहितत्वात् । अनन्तरे सरो रस इत्यादिके ज्ञाने विजातीयाव्यवधानात् प्रतिभासस्याविशेषश्चाप्रसक्तः ( 1 ) स चानुभवबाधितत्वात् कथमभ्युपगम इति शेषः । यदि लघुवृत्तित्वात् सकृद्ग्रहस्तदा शुद्धे विजातीयाव्यवकीर्णे मनोविकल्पे च प्राबन्धिके क्रमग्रहणमनुभवसिद्धं न भवेत् । (138) योऽग्रहः सङ्गतेप्यर्थे कचिदासक्तचेतसः । ननु यदि युगपत् ज्ञानोत्पत्तिस्तदैकत्रासक्तं पुनरुत्पत्तिधर्मकं चेतो यस्य तस्यासक्तचेतसः क्वचिदर्थे स्वेन्द्रियेण सङ्गतेपि योऽग्रहो विज्ञानानुत्पत्तिः स कथं । आह (1) संक्त्या नोत्पत्तिवैगुण्याश्चोद्यं वै तद्द्द्वयोरपि ॥ 139 ॥ 1 "युगपद्विज्ञानानुत्पत्तिर्मनसो लिङ्गमि " ( न्यायसूत्रे 1 / 1 / 16 ) ति दूषयन्नाह । 2 'युगपद्विज्ञानानुत्पत्तिपक्षे । * एकलोलीभूतवस्तुग्रहणात्मिका स्यात् । 8 'युगपज्ज्ञानोत्पत्त्यनिष्टौ ।
Page #185
--------------------------------------------------------------------------
________________ प्रत्यक्षचिन्ता एकत्र सक्त्या विषयासञ्चारलक्षणयाऽन्यस्य भिन्नविषयस्य ज्ञानस्योत्पत्तिवैगुण्यात् । अविगुणो हि समनन्तरप्रत्ययः स्वकार्यमारभते । न त्वासक्तिविगुणः । यच्चैतच्चोद्यं परिहृतमस्माभिस्तद् द्वयोरपि समानं युगपद्विज्ञानानुत्पत्तिवादिनोपि मते सर्व्वत्रैवेन्द्रियसंगमे समाने क्वचिदेव ज्ञानं क्वचिन्नेति कुतः । (139) तत्रासक्तिवैगुण्यमेव मनस उत्तरं तच्च समानमस्माकमलातदृष्टिवदिति दृष्टान्तस्यासिद्धिमाह (1) शीघ्रवृत्तेरलातादेरन्वयप्रतिघातिनी । चक्रभ्रान्तिं गाधत्ते न दृशां घटनेन सा ॥ 140 ॥ 159 शीघ्रा प्रवृत्तिर्भ्रमणं यस्यालातादेस्तस्या 'न्वयेनानुगमेन प्रतिघात उपहतत्वं तद्वती दृग् दृष्टिश्चक्राकारां भ्रान्तिमिन्द्रियजां धत्ते । 1 न दृशां भिन्नभिन्नदेशालातदर्शनानां घटनेन योजनया सा मानसी भ्रान्तिः स्फुटप्रतिभासत्वात् । मानसस्य च विपर्ययात् । तस्मादहिरहिरिति विकल्पसमकालमध्यक्षं वस्तु स्फुटमवैति न तु विकल्प इति स्थितं । (140) केचिदिन्द्रियजत्वादेर्बालधीवदकल्पनाम् । आहुर्बालाविकल्पे च हेतुं सङ्केतमन्दताम् ॥ 141 ॥ केचिदाचार्ययाः शङ्क र स्वामि प्रभृतयः इन्द्रियजत्वादादिशब्दा 'दमानसत्वानुभवाकारप्रवृत्तत्त्वादेर्हेतोः प्रत्यक्षबुद्धिमकल्पनां बाल्धीव्बाहुः। दृष्टान्तसिद्ध्यर्थं । बालस्याविकल्पे विकल्पाभावे च संकेतमंदतां हेतुमाहुः । वाच्यवाचकयोजना हि विकल्पः । सा च संकेतपूविका तदभावाद् बालस्य कल्पनाभावः । ( 141 ) तेषां प्रत्यक्षमेव स्याद् बालानामविकल्पनात् । सङ्केतोपायविगमात् पश्चादपि भवेन्न सः ॥ 142 ॥ तेषामेवं वादिनां मते बालानां प्रत्यक्षमेव ज्ञानं स्यान्न विचारकं (1) किं कारणमविकल्पनात् । भवतु को दोष' इति चेत् । आह संकेतोपायस्य विचारस्य विग- 312 मांत् बालानां पश्चादपि स सङ्केतो न भवेत् । तदभावाद्विकल्पाभावश्च । (142). मनो व्युत्पन्नसङ्केतमस्ति तेन स चेन्मतः । एवमिन्द्रियजेपि स्याद् शेषवचेदमीदृशम् ॥ 143 ॥ 1 स्वमतमाख्याय परमतं निषेधति । ? तदालम्बनं ।
Page #186
--------------------------------------------------------------------------
________________ 160 pra0 वा. वृत्ती (2 परिच्छेदः) जन्मान्तरागतं व्युत्पन्न संकेतं मनोस्ति बालानां तेन संकेतः तेषां मतश्चेत् । एवं सतीन्द्रियजेपि ज्ञाने स्यात् कल्पना तन्निवर्तकहेत्वभिधानात् ततो' दृस्स्त्तासिद्धिरेव्। इसमिन्द्रियजत्वादि ईवृशं निषेध्येन सहासिद्ध virodhN। शेषवच्चोक्तं । (143) .' अथान्येन लिङ्गेनाव्यभिचारिणा बालज्ञानमविकल्पनं प्रसाध्य दृष्टान्तीक्रियते तदा (1) यदेव साधनं बाले तदेवात्रापि कथ्यताम् । सौम्यादक्षधियामुक्तमनेनानुभवादिकम् ॥ 144 ॥ .. मदेवाव्यभिचारि बाले बालस्येन्द्रियज्ञाने साधनं तदेवात्र व्युत्पन्नसंकेतानामिन्द्रियज्ञानेपि कथ्यतां किमिन्द्रिज्त्वादिनोप्न्य्स्तेन्। व्युत्पन्नाव्युत्पन्नयोरक्षपिया शब्दसंसृष्टत्वमात्रानुकरणेन साम्यात् । अनेनेन्द्रियजत्वदूषणेनानुभव आदियस्य मानसस्वादेस्तदुक्तं दोषवत्तया बोद्धव्यं । (144) .(2) सामान्यनिरासः क. वर्णसंस्थानराहित्यादसिद्धिः अविकल्पसिद्धौ पर मतं दूषयित्वा स्वयं उपपत्त्यन्तरमाह (i) . 1 विशेषणं विशेष्यञ्च सम्बन्धं लौकिकी स्थितिम्। ____ गृहीत्वा सङ्कलय्यैतत् तथा प्रत्येति नान्यथा ॥ 145 ॥ विशेषण व्यवच्छेदकं विशेष्यं व्यवच्छेद्यं तयोः सम्बन्धं यथासम्भवं समवायादिकं लौकिकी लोकप्रसिद्धां स्थिति व्यवस्थाञ्च जात्यादिकं विशेषणं विशेष्यं द्रष्यादि विशेषणविशेष्यशब्दयोश्च पूर्वापरनियम इति पृथक् प्रत्येकं स्वरूपेण गृहीत्वा तदनन्तरमेतत् सर्व सङ्कलय्य संयोज्य तथा विशेषणविशिष्टत्वेन प्रत्येति vishissttbuddhirnaanythaa| विशेषणावग्रहणे । (145) 'असिद्धिदृष्टे व्स्तुनि। 'विपक्षे बाधनावर्शनात् । 'जातिगुणक्रियाद्रव्यसम्बन्धभेवाच्चतुष्टयी शब्दानां प्रवृत्तिरिति सविकल्पपाक्निं निवेस्स्ति।
Page #187
--------------------------------------------------------------------------
________________ सामान्यनिरासः _ यथा दण्डिनि जात्यादेविवेकेनानिरूपणात् । तद्वता योजना नास्ति कल्पनाप्यत्र नास्त्यतः ॥ 14 ॥ यथा दण्डिनि दण्डीति विशिष्टबुद्धिः दण्डपुरुषतत्सम्बन्धादिग्रहणपूविका तदग्रहे च न भ्व्ति। जातिरादिर्यस्य गुणकर्मादेः स्वरूपस्य जात्या दिमतो विवेकेनानिरूपणात् तद्वता जातिमता योजना विशेषणविशेष्यभावो नास्ति। अतो योजनाविरहात् अत्र जातिमदादौ कल्पनापि नास्तीति तस्माज्जात्यादियोजनात्मिका कल्पना नास्ति शब्दयोजतात्मिका तु स्म्भाव्येत्। सापि स्वलक्षणे संकेताभावान्निर स्ता प्राक् । (146) ननु यदि सामान्याभावस्तदा विभिन्नासु व्यक्तिषु कथमन्वयिप्रत्यय इत्याह (1) यदप्यन्वयिविज्ञानं शब्दव्यक्त्यवभासि तत् । - यदप्यन्वयिविज्ञानमुत्पद्यते, तच्च शब्दस्य गौरित्यादेर्व्यक्तेश्च वर्णसंस्थानविशेषस्य आभास आकारस्तद्वत्प्रतीयते न जात्याभास्व्त्। * किं पुनः सामान्याभासमेव नेत्याह (1) . वर्णाकृत्यक्षराकारशून्यं गोत्वं हि वरयंते ॥ 14 ॥ वर्णों नीलादिराकृतिः संस्थानमक्षरं gvaadishbdH। तेषामाकारो यथा . प्रतीतः तेन शून्यं गोत्वं हि सामान्यवादिभिर्वर्ण्यते (147) '. अतोऽन्वयिविज्ञाने यद्वर्णसंस्थानादिप्रतिभासते न तत्सामान्यं (1) .. समानत्वेपि तस्यैव नेक्षणं नेत्र्गोच्रे। प्रतिभासद्वयाभावात् बुद्धर्भेदश्च दुर्ल्भ्ः॥148॥ तस्यैव समानत्वे वा स्वीक्रियमाणे नेत्रगोचरेऽर्थे नाङ्गीकर्तव्यमीक्षणं । [विकल्पप्रतिभासिनः] प्रतिभासद्वयस्य स्फुटास्फुटवर्णसंस्थानवतोऽभावात् । एकाकारमेव ज्ञानं यद्युभयाभासमङ्गीक्रियते तदा बुद्धे (में)दः प्रत्यक्षत्वाप्रत्यक्षत्वादिना दुर्ल्भ्ः। यदपि स्पष्टप्रतिभासमध्यक्षं तदप्यनक्षजं स्यात् । अस्पष्टप्रतिभासत्वात् । एवमनक्षजमध्यक्षं स्यात्। स्पष्टप्रतिभासत्वात् । तस्माददृष्टेन सामान्यादिना न योजयतीत्यकल्पनमध्यक्ष (1148) .' इयं जातिरयं जातिमानित्यादिविवेकेन न भाति यतो योजना स्यात् बडिवत् ततो न जात्यादयः स्न्ति। 21
Page #188
--------------------------------------------------------------------------
________________ 162 किञ्च (1) pra0 vA0 वृत्तौ (2 परिच्छेदः) समवायस्यातीन्द्रियत्वादसिद्धिः ख. समषायाग्रहादक्षैः सम्बन्धादर्शनं स्थितम् । समवाऽयस्यातीन्द्रियस्याग्रहावरक्षभवैव्विज्ञानैर्जातितद्वतोः सम्बन्धस्याऽविशिष्टप्रतीत्याऽदर्शनं स्थितं निश्चितं यद्बलेन यत्प्रतीतिस्तदग्रहे न युक्ता सा । यदि नास्ति समवायस्तदेह तन्तुषु पट इत्यादयो बुद्धयो न स्युरित्याह (1) पटस्तन्तुष्विहेत्यादिशब्दाश्चेमे स्वयं कृताः ॥ 149 ॥ तथा " हि (1) 31b इह सन्तुषु पट इत्यादि शब्दा:' इमे स्वयं समयानुलोचनैः कृता न वस्तुपराघीनाः । ( 149 ) शृङ्गं गवीति लोके स्यात् शृङ्गे गौरित्यलौकिकम् । शृङ्गं गवि तिष्टतीति लोके स्यात् प्रमाणप्रसिद्धघोरनुरोधात् । शृङ्गे गौरिति तु तदुपकल्पितमलौकिकं प्रमाणप्रसिद्धिबहिर्भावात् । (3) अव्यविनिरासः यद्यैबमवेभ्यो न गौभिन्नस्तदा गवि शृङ्गमित्यपि न स्यादित्याह " ( 1 ) गवाख्यपरिशिष्टाङ्गविच्छेदानुपलम्भनात् ॥ 150 ॥ शृङ्गस्य गवाख्यैः परिशिष्टाङ्गेम्बिच्छेवेस्य वियोगस्यानुपलम्भनात् शृङ्गं गवीत्युच्यते न त्ववयवातिरिक्तगोसद्भावात् । (150 ) ननु तन्तुषु पट' इति भवत्येव प्रतीतिरिति चेत् । आह (1) तैस्तन्तुभिरियं शाटीत्युत्तरं कार्यमुच्यते । तन्तुसंस्कारसम्भूतं नैककालं कथञ्चन ॥ 159 ॥ तन्तूनां तैस्तन्तुभिः पटावस्थाप्राग्भाविभिरियं शाटीति कारणभूततन्तूत्तरकालभाविसंस्कारस्तुरीवेमकुविन्दकरादिसहकारी प्रभवावस्थाविशेषलाभः । तस्मात्स्वरसेन निरुध्यमानात्संभूतकार्यमुच्यते । न तु तन्तुभिः सहैककालं कार्यं इह बुद्धिनिबन्धनोनुमेय इष्टः । समवायास्तित्वमाह । "नापि लौकिका इत्याह । अतीन्द्रियत्वान्न समवायादयं व्यपदेशः किन्तु । सम्बन्धाग्रहे तद्विशिष्टाग्रहात् । 'सास्नाजैः ।
Page #189
--------------------------------------------------------------------------
________________ सामान्यनिरासः तन्तुपट इति कथञ्चन कथ्यते कार्यकारणयोः सम कालत्वाभावात् (1151) - यदि नास्ति तन्तुपटयोर्भेदस्तदा कथमे ते तन्तवः पटश्चायमिति व्यपदेश इत्याह (1) कारणरोपतः कश्चित् एकापोद्धारतोपि वा। . तन्त्वाख्यां वर्तयेत् कार्ये दर्शयन् नाश्रयं श्रुतेः ॥ 152 ॥ कार्न्नानान्त्न्तूनामारोप्त्ः। एकस्य तन्तोरपोद्धारतो बुद्धया निःकर्षणात् वा कश्चिद् व्यवहा कार्ये पटे तन्त्वाल्यां तन्तुश्रुति व्र्त्येत्। पटश्रुतेराश्रयं कारणं दर्शयेन् न तन्तुभ्यो व्यतिरिक्तः पटोस्ति एवमाकारपरिणतास्तन्तवः पट इत्यर्थः । (152) यदि तन्तवः केवला न तेभ्यः पटोऽन्यस्तदा पटव्यपदेशो निनिबन्धनः स्यादित्याह (1). .. .. उपकार्योपकारित्वं विच्छेदाद् दृष्टिरेव वा। तन्तूनां परस्परं शीताद्यपनोदक्षम साहित्यमुपकार्योपकारित्वं । अन्योन्यस्य . विच्छेदा दृष्टिरेव वा पटव्यपदेशनिबन्धनमिति shessH। - यदि व्यतिरिक्तं व्यपदेशनिबन्धनं नास्ति तदा पट इति व्यपदेशो न मुख्यः स्यात्। बाही के गोव्यपदेशवदित्याह (1) मुख्यं यदस्खलज्ज्ञानमादिसंकेतगोचरः ॥ 153 ॥ - मुख्पन्तदुच्यते यादिसंकेतस्य गोचरो न व्यतिरिक्त इत्येव परस्पराविच्छेदा-- वस्थेषु च पटश्रुतेः संकेतावस्खलद्गतिगोचरत्वान्मुख्यत्वं । तस्मात्प्रत्यक्षतो जातेर्नुप्ल्म्भायोज्ञाविर्ह्ः। (153) (4) नानुमानतः सामान्यसिद्धिः स्यादेतत् (1) विशिष्टप्रतीतिविशेषणप्रतीतिपूविका यथा द्न्न्द्दिप्र्तीतिः। विशिष्टप्रतीतिश्च शावलेयादिषु गौरिति विशेषणञ्च शावलेयादिषु गोत्वमेवेत्यनुमानतो जातिसिद्धिरित्याह (1) 'समवायस्तु स्म्काल्योरेव्। न स्म्वाय्ः। यथा सास्नादिमान् गौः।
Page #190
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (2 परिच्छेदः) अनुमानञ्च जात्यादौ वस्तुनो नास्ति भेदिनि । अनुमानं वस्तुनः शाबलेयादेर्भेविनि जात्यादौ नास्ति । न हि व्यक्तिव्यतिरिक्तं विशेषणमुपलभ्यते शृङ्गाद्यवयवसन्निवेश एव त्वभिन्नो विशेषणमस्तु । तथा च नाभिमतसिद्धिः । 164 दृष्टान्तासिद्धिमप्याह (1) सर्व्वत्र व्यपदेशो हि दण्डादेरपि सांवृतात् ॥ 154 ॥ ', सर्व्वत्र पुरुषादौ दण्डीत्यादिव्यपदेशोपि हि न दण्डावेर्व्वस्तुनः किन्तु सांवृतात् ' / दण्डस्वलक्षणस्य व्यपदेशे हेतुत्वे सर्व्वत्र पुरुषे स्यात् । सम्बन्धिन्येवान्यत्रेति चेत् । तर्हि सम्बन्धो दण्डः कारणं दण्डि व्यपदेशस्य सम्बन्धश्च संयोगादिर्नास्तीति परं कार्यकारणभावः परिशिष्यते । तस्य निमित्तत्वे यथा दण्डी पुरुषस्तथा पुरुषी दण्ड इत्यपि स्यात् । समानत्वान्निमित्तस्य ( 1 ) तस्मात् कल्पितविशेषणभावनियमो दण्ड: सम्बन्धी सांवृत एव विशेषणं । ( 154) किञ्च (1) वस्तुप्रासादमालादिशब्दाश्चान्यानपेक्षिणः । 1 गेहो यद्यपि संयोगस्तन्माला किन्तु तद्भवेत् ॥ 155 ॥ 32a षट्सु पदार्थेषु वस्तु वस्त्विति सर्व्वानुयायी शब्द: प्रासादेषु प्रासादमालेति शब्दो गृहेभ्षु बहुषु नगरमित्याविशब्दाश्चान्यानपेक्षिणोऽर्थान्तरभूतविशेषणरहिता इति व्यभिचारिता हेतोः । न हि पदार्थेषु व्यतिरिक्तं सामान्यं वस्तुतात्व' मभ्युपगम्यते वैशेषिकैः । न च प्रासादो द्रव्यं विजातीयानां द्रव्यानारम्भात् । ततश्च मालागु णोप हो यद्यपि संयोगस्तस्य माला किन्तु तद् भवेत् । न भावगुणो निर्गुणत्वात् गुणानां । (155) ' दण्डदण्डिनोः परस्परोपकार्योपकारकभावोपकल्पितादवस्थाविशेषादर्थान्तर - भूतात् । 2 आदिना । 8 * अनैकान्तिकता । न द्रव्यं । 'वस्तुवस्त्विति । " अर्थान्तरसंयोगाभावादभ्युपगम्योच्यते । * बस्त्वनन्तर्भा (वा) न किञ्चित् ।
Page #191
--------------------------------------------------------------------------
________________ सामान्यनिरासः क. सामान्यस्वीकारे दोषः जातिश्चेद् गेह एकोपि मालेत्युच्येत वृक्षवत् । मालाबहुत्वे तच्छब्दः कथं जातेरजातितः ॥ 156 ॥ जातिश्चेदभ्युपगम्यते एको गेहो मालेत्युच्येत वृक्षवत् । यथा वृक्षत्वजातियोगादेको वृक्षो वृक्ष इत्युच्यते एवमेकोपि गेहो माला स्यात् । तथा गेहमालानां बहुत्वे तच्छदो मालेत्यनुगा' मिशब्दः कथं जाते ऽर्मालायां अजातितो जात्यन्तरविरहात् । (156) किञ्च (1) मालादौ च महत्वादिरिष्टो यश्चउपचारिकः । मुख्याविशिष्टविज्ञानप्राह्यत्वान्नौपचारिकः ॥ 157 ॥ 165 महती प्रासादमालेति कथं व्यपदेशः । महत्वं परिमाणं गुणः । तस्य मालायां नसत्वं (1) न हि प्रासादमाला किञ्चिदित्युक्तं । नापि संयोगलक्षणे प्रासादे महत्त्वं निर्गुणत्वा (तु) गुणानां । काष्ठादिषु द्रव्येषु प्रासादारम्भकेषु महत्त्वसत्त्वा -- वृक्षेषु कुसुमसम्भवाद् वनसंख्यालक्षणं कुसुमितमिति यथोच्यते । तथा प्रासादमालाबी महत्वादिरौपचारिको यश्चेष्टः स चायुक्तः काष्ठादिष्वपि तादृशस्य महत्त्वस्याभावात् । किञ्च (1) महान् पर्व्वत इति मुख्यमहत्त्वग्राहकज्ञानेनास्खल" द्वृत्तित्वादविशिष्टेन ज्ञानेन ग्राह्यत्वात् प्रासादमालामहत्वादिरौपचारिको न युक्तः ( 1 ) न हि माणवक इव सिंहबुद्धिर्महत्त्वबुद्धिश्च मालायां स्खलति । ( 157 ) किञ्च ( 1 ) भिन्नविशेषणं मुख्यमभिन्नविशेषणञ्चामुख्यमिति यदुच्यते तदप्ययुक्तमित्याह (1) अनन्यहेतुता तुल्या सा मुख्याभिमतेष्वपि । पदार्थशब्दः कं हेतुमन्यं षट्कं समीक्षते ॥ 158 ॥ मुख्याभिमतेष्वपि दण्ड्यादिष्वनन्यहेतुता भिन्नविशेषणनिमित्तरहितता तुल्या गौणेन सर्व्वत्र व्यपदेशो हि दण्डादेरपि सांवृतादि (2 / 154) त्युक्तेः । किञ्चा ' निःसामान्यानि सामान्यानीति वचनात् । 2 अवयव्यभावाद्वनसंख्या । प्रत्यवयवेषु । अस्मन्मते । मुख्यविषयौ यौ शब्दप्रत्ययौ ताभ्यामविशिष्टो यः प्रत्ययस्तेन ग्राह्य एतावन्मात्रनिमित्तत्वान्मुख्यत्वव्यवस्थायाः । 6 सह मुख्येषु । * असत एव विशेषणत्वेनोपनयात् ।
Page #192
--------------------------------------------------------------------------
________________ pra0 वा वृत्तौ (2 परिच्छेदः) नुयायी पदार्थशब्दः षष्ठया पदार्थेषु कमन्यं हेतुं निमित्तं प्रवृत्तौ समीक्यते (?क्स्स्ते)| न हि षट्पदार्थातिरिक्तं किञ्चिदस्ति (1) (158) ___ यो यथा रूठितः सिद्धः तत्साम्याधस्तथोच्यते । तस्माद्योऽर्थो येन प्रकारेण रूढितः आदिसंकेतानुसारेण सिद्धः स मुख्य: / यश्च तस्य मुख्यस्य साम्यात्तथामुख्यवाचकशब्देनोच्यते स गौणः (1) कुत एतदित्याह (1) यत्र गौणश्च भावेष्वप्यभावस्योपचारतः ॥ 159 ॥ __ भावेष्वपि कुपुत्रादिषु पुत्रादिरित्य्भावोप्चार्त्ः। परमते तु भावे वृत्तत्वान्मुख्यत्वं भ्वेत्। (159) ख. विवक्षान्वयिसंकेतानुगमत्वाद् रूढेः स्यादेतद् (1) रूढयव मुख्यता किन्तु सापि भिन्ने विशेषणे सतीत्याह (1) न (1) संकेतान्वयिनी रूढिवक्तुरिच्छान्वयो च स्ः। क्रियते व्यवहारार्थ छन्दः शब्दांशनामवत् ॥ 160 ॥ संकेतान्वयिनी यथासंकेतं रूढिः स च संकेतो वक्तुः' संकेतयितुरिच्छान्वयी व्यवहारार्थ क्रिय्ते। छन्दसो गायत्र्या देः शब्दांशस्य प्रकृतिप्रत्ययादेंनमिवत् । न हि विशिष्टानुपूर्वीकेषु वर्णेषु पृथग्भूतं गायत्र्यादिशब्दनिमित्तं किन्य्चिद्स्ति। शब्दांशेषु वाऽपि तु संकेतयितुरिच्छानुरोधादेव तथा vypdeshH। यदि व्यक्तिभ्यो न भिन्नं सामान्यं तदा कथमनुगामी प्रत्यय इत्याह (1) .. वस्तुधर्मतयैवार्थास्तादग्विज्ञानकारणम् । भेदेपि यत्र तज्ज्ञानात्तान्तथा प्रतिपद्यते ॥ 16 ॥ - - 'पूर्वमनुमावूषणे उक्तेषुना मुल्योप्चार्ल्क्स्स्न्न्दूस्स्न्ने। नान्त्र्निमित्त्ः। 'एवं तहि किमयं क्रियते आः। " अर्थान्तरविशेषणम्विना वृत्तेस्स्व्न्स्स्त्त्वादिनाम्व्त्। "avyv।
Page #193
--------------------------------------------------------------------------
________________ 167 अन्यापोहचिन्ता बस्वधर्मतया प्रकृत्यैव केचिदर्याः परस्परं भेदेपि तादशस्यानुगामिनोऽतत्कार्यव्यावृत्तिविषयस्य विज्ञानस्य कारणं । यत्र येष्वर्थेष्वनुगामि ज्ञानं तानभेदिनो:'र्थान् तथा एकत्वेन प्रतिपद्यते न त्वेकसामान्यं (?न्य-) बलात्तथा ज्ञानं । (161) स्यादेतत् । प्रतिव्यक्ति ज्ञानान्यपि भिन्नानीति कथमनुगामि ज्ञानमित्याह (1) ज्ञानान्यपि तथा bhede'bhedprtyvmrshne| इत्यतत्कार्यविश्लेषस्यान्वयो नैकवस्तुनः ॥ 162 ॥ ज्ञानान्यपि परस्परतो भेदे तथार्थवद्वस्तधर्मितयाऽभेदप्रत्यवमर्शने निमित्तं ततो ज्ञानान्यपि तदेकपरामर्शगोचरतयाऽनुगामिप्रत्यय उच्यन्ते इत्यनेन प्रकारेण भेदिष्वर्षेष्वतत्कादिर्घस्य विश्लेषो व्यवच्छेदस्तस्यान्वयो विद्यते । न त्वेकस्य 32b वस्तुनः सामान्यस्य (3162) . . .. वस्तूनां विद्यते तस्मात्तनिष्ठा वस्तुनि श्रुतिः । वस्तूनां विशेषाणामन्वयो विवतेऽनुपलम्भबाधितत्वात्तस्य । तस्मात् तनिष्ठा व्यावृत्तिविषया वस्तुनि श्रुतिः प्र्व्र्त्ते। (5) भन्यापोहचिन्ता - क. अतत्कार्यव्यावृत्तिः नन्वतत्कार्यव्यावृत्तिर्वस्तुनः स्वभावभूता ततो व्यावृत्तिविषयत्वे वस्तुविषयतेव समास्यं स्यादित्याह' (1) ..... बाह्यशक्तिव्यवच्छेदनिष्ठाभावेपि तच्छुतिः ॥ 163 ॥ बाह्यस्य वस्तुनः शक्तेरतत्कार्याद्यो व्यवच्छेदस्तत्र निष्ठा विषयित्वं तस्याभावपि तच्छृतिर्व्यवच्छेदवाचिनी shruti:| (163) . विकल्पप्रतिबिम्बेषु तनिष्ठेषु निबध्यते । ततोन्यापोहनिष्ठत्वादुक्तान्यापोहकृच्छुतिः ॥ 164 ॥ विकल्पानां प्रतिबिम्बेष्वाकारेषु तनिष्ठेषु तद्व्यावृत्तिवस्तुत्वेन' व्यवस्थाविषयतया तद्व्यवहारव्यवस्थितिषु संके तकाले nibdhyte। tato vikalpaprati 1 vstuss| na ca zabdo वस्तुस्पर्शीत्यनेनास्य विरोधं म्न्य्ते। 3 कथमिति न वृत्तेन स्म्ब्न्ध्नीय्ः। स्व्ल्क्स्स्न्न्विक्ल्प्विस्स्य्योरैक्य्भ्रान्त्या।
Page #194
--------------------------------------------------------------------------
________________ 168 बिम्बानां बाह्य' व्यावृत्तात्मत्वेन व्यवहारविषयत्वादन्यापोहनिष्ठत्वात्कारणावक्ता श्रुतिरन्यापोहकृत् । अन्यव्यावृत्ताकारविकल्पजननात् अन्यव्यावृत्तेषु प्रव ऐर्तनाच्च शब्दोऽन्यापोहकृदुक्तः । ( 164 ) ननु शाब्दे ज्ञाने ग्राह्यं बाह्यतयैव प्रतीयते न ज्ञानाकारतयेत्याह (1) व्यतिरेकीव यज्ज्ञाने भात्यर्थप्रतिबिम्बकम् । शब्दात्तदपि नार्थात्मा भ्रान्तिः सा वासनोद्भवा ॥ 165 ॥ pra0 vA0 वृत्तौ (2 परिच्छेदः) शब्दादुत्पन्नज्ञानेऽर्थप्रतिबिम्बकं व्यतिरेकीव भिन्नं बाह्यमिव यदाभाति तदपि नार्यात्मा बहिरर्थस्वरूपं किन्तु भ्रान्तिः सा वासना निर्मिता । यथा तैमिरिकदृष्टेषु केशादिषु बाह्यभ्रमः । एवं विकल्पाकारेपि बाह्यव्यवहारोऽविद्यावश - दित्यर्थः । (165) ज्ञाना" कारस्तर्हि वस्तुभूतो वाच्यः स्यादित्याह ( 1 ) तस्य ज्ञानाकारस्य श्रुतिभिरभिधानेऽर्थे तत्कार्यव्यावृत्ते शब्देनाचोदिते कोशोवगम्यते न कश्चित्तदकार्यव्यावृत्तस्यार्थस्य शब्दादगतौ च सत्यां संकेतक्रिया व्यर्था यस्मात्तदर्थका अतत्कार्यव्यावृत्तार्थप्रतीतिफला से ष्यते । ( 166 ) एवन्तर्ह्यन्यापोहेपि संकेते कृते प्रवृत्तिरर्थेषु न स्यात् । तस्यार्थात्मत्वाभावादित्याह । 1 तस्याभिधाने श्रुतिभिरर्थे कोंशोवगम्यते । तस्यागतौ च संकेतक्रिया व्यर्था तदर्थिका ॥ 166 ॥ 3 5 शब्दोऽर्थांशकमाहेति प्रश्ने तत्रान्यापोहोऽतत्कार्यव्यावृत्तिः सर्व्वविशेषसंभविनी वाच्यतयोच्यते । अतोऽर्थाशात्मन्यन्यापोहे गृहीतसंकेतः शब्दादुच्चरितार्थं प्रतीत्य तत्र प्रवर्तत इति युक्तं । यस्तत्राक्षाकारः स चार्थे मास्ति तं बुद्ध्याकारं वदन् शब्दोऽर्थभाक् बाह्यार्थाभिधायी कथमस्तु । ( 167) फ्र शब्दार्थांशकमाहेति तत्रान्यापोह उच्यते । आकारः स च नार्थेस्ति तं वदन्नर्थभाक् कथम् ॥167॥ 2 वस्तुविवेकनिष्ठत्वात् । 8 स्वलक्षणानुभववासनाहेतु । कुत इत्याह । अत्राह सिद्धान्ती । 'दृश्यविकल्पयोरेकीकरणात् । सावतारः श्लोकः पूर्व्वपक्षः । 8 * बाह्यनीलादिदर्शनाभ्यासायातो ज्ञानीयः ।
Page #195
--------------------------------------------------------------------------
________________ अन्यापोहचिन्ता । किञ्च (1) शब्दस्यान्वयिनः कार्यमर्थेनान्वयिना स च । अनन्वयी धियोऽभेदाद् दर्शनाभ्यासनिर्मितः ॥ 168 ॥ सम्बस्याऽन्वयि नोऽन्वयिनार्थेन कार्य व्यवहारकाले प्रतीतिलक्षणं प्र्योज्ञ्ण्। सच बुद्धधाकारः स्वलक्षणवर्शनाभ्यासेन वासनानिम्मितोऽनन्वयी थियोऽनन्वयिन्या ममेवात् । (168) ननु यद्यर्थः शब्दस्य न विषयस्तदा तदंशरूपोप्यन्यापोहः कथं वाच्य इत्याह (1) तद्पारोपगत्यान्यव्यावृत्ताधिगतेः पुनः । / शब्दार्थार्थः स एवेति वचने न विरुध्यते ॥ 169 ॥ - - .. बुद्धचा कारे तद्रूपस्यार्थांशापोहस्यारोपगत्या एकत्वाध्यवसायेनान्यव्याव. तस्यास्याधिगतेः शब्दार्थाशापोहः शब्दार्थ उच्य्ते। न तु सामान्याच्छब्दादर्थप्रतीतेः |.य्दि पुनर्बुद्धयाकारस्य व्यावृत्तार्थत्वेन प्रतीतेः स बुद्ध्याकार एव शब्दार्थ इत्युपचारादुच्यते बुद्ध्याकारशब्दार्थवादिना (1) तदैवं वचने किञ्चिदपि न . विम्य्ते। बुद्ध्याकारस्यानन्वयिनः शब्दार्थत्वानिष्टेः । (169) ख. अन्यापोहवच्छब्दः मिथ्यावभासिनो वैते प्रत्ययाः शब्दनिर्मिताः । मिथ्यावभासिनो वासननिर्मिता एते प्र्त्य्याः। तथा हि न तावदर्थः शब्दबुद्धेविषयः । तत्स्वरूपामवभासतः । तत्र शब्दसंकेताभावाच्च । नापि ... बुखपाकारस्तस्य वेदनेपि विषयत्वेनानध्यवसायात् स्वलक्षणत्वात् संकेताभावाच्च । न हि बुद्धचाकारस्य बहिष्ट्वं बाह्यस्य वा बुद्धयाकरत्वमस्ति येन तथेति भासः सत्यप्रतिभासः स्यात्। तस्माद्वस्तुतोऽवस्तुप्रतिभासिनः शाब्दाः प्र्त्य्याः। . * कथन्तीदानीमांशापोहकृच्छृतिरुक्तेत्याह' (1) अनुयान्तीममींशमिति वापोहकृच्छुतिः ॥ 170 ॥ 'गौगों रिति। यत्र बुद्धौ भासते ततोऽभिन्नः ज्ञ्यान्व्त्। विनारोपं व्यवहाराभावात् यथा संगतिस्तस्य tthaah। svlkssnnsy| 'अनिष्टं परित्यज्य इष्टे प्रवर्तनात् shbdaaH। 22
Page #196
--------------------------------------------------------------------------
________________ pra0 vA0 वृतौ (2 परिच्छेदः) इममन्यापोहमर्थांशं शब्दा अतत्प्रतिभासित्वेपि अनुयान्ति वृत्तिविषयत्वेन व्य्व्स्थाप्य्न्ति। अर्थदर्शनायातत्वेन परस्परं या तत्प्रतिबन्धनादिति चान्यापोहकृच्छ्रुतिरुक्ता । (170) 170 तस्मात् संकेतकालेपि ; 33a यस्माद् व्यवहारकालेऽन्यव्यवच्छेदप्रतीतिः शब्दात् तस्मात्संकेतकालेप्यन्यापोहः श्रुतौ वाच्यतया सम्बध्यते नान्यत् । नन्वर्थमुपदर्श्य संकेतः क्रियते तत्कथमपोह उच्यत इत्याह ( 1 ) निर्दिष्टार्थेन संयुतः । स्वप्रतीतिफलेनान्यापोहः संबध्यते श्रुतौ ॥ 171 ॥ निर्दिष्टेनार्थेनान्यव्यावृत्तेन व्यवहारकाले स्वस्य प्रतीतिः फलं प्रयोजनं यस्य तेन संयुतोऽभेदाध्यवसायादेकत्वमुपनीतोऽन्यापोहो बुद्धयाकारस्वभावः श्रुतौ सम्बते न स्वर्थ एव । ( 171) तथा हि (1) अन्यत्रादृष्टयपेक्षत्वात् कचित्तद्दृष्टयपेक्षणात् । श्रुतौ संबध्यतेपोहो नैतद् वस्तुनि युज्यते ॥ 172 ॥ संकेतस्यान्यत्र व्यवच्छेद्येऽवृक्षेऽवर्शनापेक्षत्वात् । क्वचिदव्य' वच्छेद्ये वृक्षैकदेशे वृष्टयपेक्षणात् श्रुतावपोहः सम्बध्यत इति निश्चीयते । वस्तुनि सामान्यादौ संकेतविषये एतत् व्यवच्छेद्याव्यवच्छेद्ययोर्दर्शनादर्शनापेक्षणं न युज्यते । वस्तुनि विधिमुखेन प्रतिपाद्ये किमन्यत्रादर्शनापेक्षया । अपेक्ष्यते च ततोऽन्यव्यवच्छेद एव प्रतिपाद्यत इति ग्म्य्ते। अन्यव्यवच्छेदः सामान्यादिकं चापेक्ष्यते विपक्षपरिहारेण प्रतिपत्त्यर्थमिति चेत्|' अलं तदा' सामान्येन । अन्यव्यवच्छेदेनैव व्यवहारपरिसमाप्तेः । (172) यतश्च जातिगुणक्रियादीनि विशेषणानि वस्तुग्राहिणि ज्ञाने नाभासन्ते ( 1 ) तस्माद् जात्यादितद्योगा नार्थे तेषु च न श्रुतिः । संयोज्यतेन्यव्यावृत्तौ शब्दानामेव योजनात् ॥ 173 ॥ तस्माज्जात्यादयस्तेषां योगाश्चार्थे न सन्ति । अतस्तेषु श्रुतिश्च नोपयुज्यते । अन्यव्यावृत्तावेव प्रतीतिसिद्धायां शब्दानां योज्ञात्। ( 173) : * नैतेषु विषये प्रवर्तयेयुरिति ( विग्) नागेन । * विधिमुखेन सामान्यनिमित्तशब्दप्रवृत्तौ दोषमाह । कल्पनानुविद्धार्थग्रहणं । सम्बन्धाः । 5 3 तथा हि सामान्ये । इंन्द्रियविषये ।
Page #197
--------------------------------------------------------------------------
________________ क. प्रत्यक्षे शब्बकल्पमानिरासः 171 - (6) क, प्रत्यक्षे शब्दकल्पनानिरासः । - तदेवं जात्यादिकल्पना तत्सम्बन्धकल्पना च नास्तीत्युक्त्ण्। शब्दकल्पनापि न सम्भवतीत्याह (1) संकेतस्मरणोपायं दृष्टसंकलनात्मकम् । पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् ॥ 174 ॥ शब्दकल्पनं हि पूर्वगृहीतस्य संकेतस्य स्मरणमुपायो यस्य संकेतस्मरणोपायं वाचकत्वेन दृष्टस्य शब्दस्य संकलनं tathAyojana'mAtmA यस्य तत् दृष्टसंकलनात्मकं प्रसिद्धं । तच्च पूर्वस्य संकेतकालदृष्टवाचकशब्दस्यापरस्य दृश्यमानार्थस्य पराममों वाच्यवाचकतायोजनन्तेन शून्या शब्दामिश्रवस्तुस्वरूपग्राहिणि चाक्षुषे जाने कार्य स्ण्भाव्य्ते। चाक्षुषं चाक्स्स्ज्मात्रोप्ल्क्स्स्न्न्मिन्द्रिय्ज्ञ्यान्मित्य्र्थ्ः। (174) किञ्च (1) अन्यत्र गतचित्तोपि चक्षुषा रूप्मीक्स्स्ते। तत्संकेताप्रहसत्र स्पष्टस्तज्जा च कल्पना ॥ 175 ॥ . दृश्यमानादर्थादन्यत्रातीतादौ विकल्पनीये गतचित्तः प्रवृत्तविकल्पोपि द्रष्टा. बाबा चक्षुर्विज्ञानेन रूप्मील्ते। तस्य दृश्यमानार्थस्य संकेतः संकेतविषयो वाचकं नाम तस्याग्रहोऽस्मरणं तत्र चाक्षुषे ज्ञाने स्प्स्स्त्त्ः। ततस्तज्जा वाचकनामस्मरणप्रभवा कल्पना व चाक्षुषे ज्ञाने नास्तीति shessH। (175) किञ्च (1) जायन्ते कल्पनास्तत्र यत्र शब्दो निवेशितः । तेनेच्छातःप्रवर्तेरन् नेक्षेरन् वाघमक्षजाः ॥ 176 ॥ तत्र विषये शब्दयोजनात्मिकाः कल्पना जाय्न्ते। यत्र संकेतकाले शब्दो * niveshitH। न चेन्द्रिय विषये शब्दसंकेत इति न तत् ज्ञानं शब्दयोजनात्मकं (प्राक्) / अथेन्द्रियविषय एव शब्दनिवेशस्तदा तेन शब्दविषयत्वेन कारणेमेच्छातः प्रवर्तेरनक्षजाः प्रत्यया viklpvt। na caitdsti| इच्छाप्रभवत्वे वा बाह्यार्थ्स्ण्निधानान्पेक्स्स्त्वात्। बाह्यमर्थ नेक्षेरनक्षजाः प्र्त्य्य्विक्ल्प्व्त्। (176) अपि च (1) . रूपं रूपमितीक्षेत तद्धियं किमितीक्षते । / अस्ति चानुभवस्तस्याः सोविकल्पः कथं भवेत् ॥ 177 ॥ . 'वर्तमानार्थेन ।
Page #198
--------------------------------------------------------------------------
________________ 336 pra0 vA0 बृत्तौ (2 परिच्छेदः) सर्व्वविकल्पवादिनो मते रूपमिति प्रवृत्तविकल्पबुद्धी रूपमीक्षेत । तद्धियं रूपधियमपि कल्प्यमानां किमितीक्षते ज्ञाता रूपबुद्धयनुभवो नास्तीति न युक्तं । यस्मादस्ति चानुभवस्तस्याः सर्व्वेषां प्रतिपत्तॄणां । न च रूप इव तद्बुद्धावपि क्ल्प्नाऽनुभूय्ते। ततश्च रूपबुद्धेरनुभवोऽविकल्पः कथम्भवेत् । (177) तयैवानुभवे दृष्टं न विकल्पद्वयं सकृत् । एतेन तुल्यकालान्यविज्ञानानुभवो गतः ॥ 178 ॥ 172 तयैव रूपबुद्धया रूपस्य स्वात्मनश्चाऽनुभवेभ्युपगम्यमाने रूपमिति रूपातुभव इति च विकल्पद्वयं सकृत् स्यात् । तच्च नास्त्य ' नुभवबाधितत्वात् । एतेन सकृत्क-ल्पनाद्वयनिषेधेन तुल्यकालेनान्येन निव्विकल्पज्ञानेनानुभवो रूपबुद्धेर्गतो निर्णीतोत्तरो बोद्धव्यः । (178) ख. उत्तरकालभाविविकल्पज्ञानेनानुभवः उत्तरकालभाविना विकल्पज्ञानेनानुभव इति चेदाह (1) स्मृतिर्भवेदतीते च साऽगृहीते कथं भवेत् । स्याच्चान्यधीपरिच्छेदाभिन्नरूपा स्वबुद्धिधीः ॥ 179 ॥ अतीते च रूपानुभवे स्मृतिः पश्चात्तनेन विकल्पेन न भवेन्नानुभवः । सा 'स्मृतिरगृहीतेऽनुभव कथम्भवेत् । यदि चातीतबुद्धिव्विकल्प्यते तदाऽन्यस्य पुंसो धियः परिच्छेदेन परोक्षबुद्धिविकल्पात्मकेनाभिन्नरूपा तथात्वेन स्वबुद्धिधीः स्यात् । अस्ति च परबुद्धिप्रतीतिविलक्षणस्वबुद्धयनुभवः । तस्मादवि कल्प एवासौ । (179) किञ्च (1) अतीतमपदृष्टान्तमलिङ्गञ्चार्थवेदनम् । सिद्ध N तत्केन तस्मिन् हि न प्रत्यक्षं न लैङ्गिकम् ॥ 180 ॥ सविकल्पकप्रत्यक्षवादिना निव्विकल्पस्याप्यस्वसंवेदनवा दिनो मतेऽतीतमर्थवेदनं न केवलमध्यक्षतो वर्तमानविषयत्वान्न सिध्यति । किन्त्वनुमानादपि यस्मादलिङ्गं लिङ्गरहितं । तथा हि धर्मिणो ज्ञानस्यासिद्धत्वात् लिङ्गमाश्रया 1 निव्विकल्प एवैतद्युक्तं प्राक् रूपबुद्धिस्ततोस्याविकल्पो नात्र । * यदि रूपग्रहणे बुद्धेरननुभवस्तदोत्तरा स्मृतिनं स्यादस्ति च तवप्रत्यक्षत्वेत्वन्मतेन । 4 अनुपलब्धेः । प्रत्यक्षत्वाच्च । * इन्द्रियज्ञानकालेन विकल्पेन रूपबुद्धधनुभवो निरस्तः इति वृत्तिः । वैशेषिकस्य । हेतुः । a
Page #199
--------------------------------------------------------------------------
________________ क. प्रत्यक्ष शब्दकल्पनानिरासः सिद्धं । अनुमानात् ज्ञानसिद्धिवादिनः कस्यचिज्ज्ञानस्याध्यक्षासिद्धत्वात् अनुमानसिद्धावनवस्थानात् अपदृष्टान्तं । दृष्टान्तासिद्धौ न व्याप्तिसिद्धिरिति लिङ्गरहितमेवातीतं रूपादिदर्शनं । तत्तस्मात्केन प्रमाणेन सिद्धं तस्मिन् हि रूपादिदर्शने न प्रत्यक्षमभिमतत्वादस्ति । न च लैङ्गिकमनुमानमुक्तक्रमादिति सकलमप्रतिपत्तिकमन्धमूं' कं जगत्प्राप्तमिति । ( 180 ) अथ (1) 173 तत्स्वरूपावभासिन्या बुद्ध्यानन्तरया यदि । रूपादिरिव गृह्येत ; तत्स्वरूपावभासिन्याऽतीतरूपादिबुद्धिरूपप्रतिभासिन्या तज्जन्ययाऽनन्तया धियाऽतीतबुद्धिर्यदि गृह्यते सौत्रान्ति क मते रूपादिरिव तदनुकारिण्या तदनन्तर या धिया तदा को दोष इत्याह ( 1 ) " या चिरं बहुषु विषयेषु ज्ञानानि प्रवर्तन्ते तदा ( 1 ) न स्यात् तत्पूर्वग्रहः ॥ 181 ॥ सोविकल्पः स्वविषयो विज्ञानानुभवो यथा । अशक्यसमयं तद्वदन्यदप्यविकल्पकम् ॥ 182 ॥ सामान्यवाचिनः शब्दास्तदेकार्था च कल्पना । भावे निर्विकल्पस्य विशेषाधिगमः कथम् ॥ 183 ॥ अस्ति चेत्रिर्विकल्पञ्च किञ्चित्तत्तुल्यहेतुकम् । सर्व तथैव तोहि भेदाद् भेदः फलात्मनाम् ॥184॥ तस्मादन्त्यात् ज्ञानात् या: पूर्व्वा धियस्तासां ग्रहो न स्यादिति दोषः । अन्त्यबुद्धिजनितया हि धिया सैव गृह्यते न त्वन्या इति स्यात् । अस्ति चानुभवस्तासां यद्बलेन चिरमहमद्राक्षमिति भवति द्रष्टुः । तस्मात्स्वविषयः स्वरूपालम्बनो विज्ञानानां पूर्व्वभाविनामनुभवोऽविकल्पः । स यथा तद्वदन्यदपि ज्ञानमन्त्यमप्रतिबद्धवृत्ति चाविकल्पकं बोद्धव्यं । यस्मात्सकलमेव स्वरूपमशक्यसमयं shbdsNketaavissyH| ततश्च न विकल्पग्राह्यं (1) किञ्च विशेषसंकेताभावात् व्यवहारकालानुयायित्वाच्च सामान्यवाचिनः शब्दास्तैः शब्दैरेकार्था एकविषया च कल्पना शब्दयोजनया शब्दार्थ एव कल्पना । परमते च निव्विकलपस्य ज्ञानस्याभावे विशेषस्य विकल्पाविषयस्याधिगमः कथं न कथञ्चि - 34a दित्यर्थः । विशेषानुभवदर्शनादस्ति किञ्चि निव्विकल्पं च ज्ञानं यथाहुर्मी मां स 1 प्रत्यक्षासिद्धया । वचनाभावात् अननुभूतेनाविकल्प्य वचनं । 2 इन्द्रियज्ञानान्यसन्तानेन ।
Page #200
--------------------------------------------------------------------------
________________ 174 0 वा. वृत्तो (2 परिच्छेदः) कादय इति चेत् । एवन्तर्हि तेन निविकल्पेन तुल्यहेतुकं चक्षूरूपमनस्काराविसमानहेतुकं विशेषविषयं सव्वं ज्ञानं तथैवाविकल्पकमस्तु (1) न तु स्वलक्षणविषयमपि किञ्चित्सविकल्पकं । हिर्यस्माखतो दात्फलात्मनां भेदो भ्व्ति। हेत्वभेदे तु फलामेद एव युक्त्ः। नान्यथा क्वचिदप्येकजातीयता स्यात्|' (181-84) .. किञ्च (1) अनपेक्षितबाह्यार्था योजना स्म्य्स्मृतेः। 1 तथानपेक्ष्य समयं वस्तुशक्त्यैव नेत्रधीः ॥ 185 ॥ योजना कल्पनाऽनपेक्षितबाह्यार्था बहिरर्थसंकेतविषयमनपेक्ष्य व समयस्य प्राग्गृहीतस्य स्मृतेः सकाशाद् भवति ताव्त्। तथा समयमनपेक्य वस्तुनः स्वलक्षणस्य शक्त्या स्वाकारानुकारिविज्ञानजननसामर्थ्येनैव नेत्रधीर्जायते यदि तदा को विरोध्ः। (185) स्यादेतद् (1) संकेतस्मरणापेक्ष रूपं यद्यक्षचेतसि । अनपेक्ष्य न घेच्छक्त स्यात् स्मृतावेव लिङ्गवत् ॥ 186 ॥ . रूपमक्षचेतसि कर्तव्ये - संकेतस्मरणापेवं तदनपेक्षं पुनर्नाशक्तमिति एवं तहि श्रुतावेव रूपं शक्तमिति स्यात्। न त्विन्द्रियबुद्धो लिङ्गवत् । यथा हि लिंग न लिंगबुद्धौ साक्षाच्छक्तं किन्तु लिङ्गलिङ्गिनोः सम्बन्धिस्मृतावेव । तथा संकेतस्मरणे रूपं निमित्तं स्यात् । न चागृहीतं स्मृतिप्रतिबोधकमिति निविकल्पकमस्य ग्रहणं प्राक् ततः स्मृतिः। ततश्च योजनेति क्रमः । (186) कथं पुनरर्थसम्मुखीभावात् स्मृतिजन्मेत्याह (1) तस्यास्तत्सङ्गमोत्पत्तेरक्षधीः स्यात् स्मृतेनं वा । - ततः कालान्तरेपि स्यात् कचिद् व्याक्षेपसम्भवात् ॥ 18 ॥ तस्याः स्मृतेस्तस्यार्थस्य संगमेन सम्मुखीभावनोत्पत्तेः । न त्वक्षधोरर्थात्स्यात् । सा तु स्मृतेरर्थजनितायाः स्यात्। न वा स्मृतेरपि भवेत् स्मृत्यधीनतायां नार्थाधीन्ता। यच्च स्मरणं भावि तन्नावश्यं भवतीति कदाचिन्न भ्वेद्पि। ततः स्मृतेः कालान्तरेणापि स्यादध्यक्षधीः स्मृत्यनन्तरं क्वचिद्विषयान्तरे व्याक्षेपस्याशक्तिलक्षणस्य संभवात् । तन्निवृत्तौ सत्यां क्रमेण भ्वेत्। (187) प्रत्यक्ष कल्पनापोढमि" त्यादि "युवा कल्पना नास्ती त्यन्तः [प्रमाण] समुच्चयो ग्याल्यात्ः। shnaaryyoH। अर्थात्सव स्मृतिः syaat। 'icchaavshaat|
Page #201
--------------------------------------------------------------------------
________________ 175 क. प्रत्यले शम्बकल्पमानिराशा स्यादेतत्प्रथममभिमुखीभवन्नर्थः smR'terhetustata इन्द्रियशानस्येति (1) क्रमेणोभयहेतुश्चेत् प्रामेव स्याद्भेद्त्ः। अन्योक्षबुद्धिहेतुश्चेत् स्मृतिस्तत्राप्यनर्यिका ॥ 188 ॥ कमेनोभयहेतुरभिमतश्चेत् । यद्येवं पूर्वापरकस्वभावसामर्थ्यस्य भावस्याभेदतस्तज्जन्यं द्वयमपि प्रागेव स्यात् na krmtH॥ स्यादेतद् (1) भावानां क्षणिकत्वाच्चान्यः स्मृतिप्रबोधकः क्षणोऽन्यश्चाक्ष बुद्धहेतुश्चेत् । तत्राओपि क्षणे वाचकशब्दस्मृतिरनधिका (188) ___ यस्माद् (0) यथा समितसिध्यर्थमिष्यते स्म्य्स्मृतिः। भेदश्चासमितो प्रायः स्मृतिस्तत्र किमर्थिका ॥ 189 ॥ ---- यथा ससितस्य शब्दवाच्यतयाऽर्थस्य सिद्धयर्थ स्म्य्स्म्तिरिस्स्य्ते। भेदो विशेषोऽसमितः संकेताविषयश्चाक्षधिया पाह्य्ः। तत्र स्मृतिः समयस्य किर्थिका निष्प्रयोजना (1189) - सामान्ये कालान्तरानुवत्तिनि संकेतः स एव स्मर्यत इति चेदाह (1) न (1) सामान्यमात्रग्रहणे भेदापेक्षा न खुज्य्ते। तस्माचतुश्च रूपञ्च प्रतीत्योदेति नेत्रधीः ॥ 190 ॥ .. सामान्यमात्रस्य पहलेऽभ्युपगम्यमाने भेदस्य विशेषस्य संकेतविषयस्यापेक्षा, न युज्यते यथा गौरित्युक्ते कीदृशो गौरिति । तस्मात्सामान्यवति विशेषे संकेतस्तेनैवार्थित्वाद् व्यवहारिणां । तथा च भेदश्चासमितो ग्राह्य इत्युक्तं । तस्माज्वाध रूपञ्च प्रतीत्यासाद्योवेति नेत्रपीरित्यभ्युपगन्तव्यं । (190) व्यवधानेनापि रूपकारणता स्यादिति चेत् । आह (1) . साक्षाचेत् नानजनने समर्थो विषयोतवत् । सामाच्च विषयो रूपादिः स्वग्राहकज्ञानजनने समर्थोऽभवत् । न व्यवधानेन । स्मृत्यधीनतायां दोषस्योक्तल्वात्' (1) तस्मादशब्दसंसृष्टार्थबलभावितद्रूपानुकारि 34b प्रत्यक्षमनाविष्टाभिलापमविकल्पकमेव युक्तं ॥ xx ॥ . 'इन्द्रिय्ज्ञ्यान्हेतोः। 'मतत्स्वभावत्वेन वा पश्चादपि अक्स्स्न्निक्प्ने। स्मृतिविषयस्यामज्ञानेन प्रहार्य हि स्मृतिः। यत्र स्मृतिविस्स्याद्न्यो। "अथ कस्मात् व्याधीनायामुत्पत्तो प्रत्यक्षमुच्यते न प्रतिविषयमिति [प्रमाण] समुच्चयं व्याख्यातुमपामते -
Page #202
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (2 परिच्छेदः) 6. प्रत्यक्षभेदाः (1) इन्द्रियप्रत्यक्षम् अथ कस्माद् द्वयाधीनजन्म तत्तेन नोच्यते ॥ 191 ॥ जय द्वयाधीनजन्मविषयेन्द्रियोत्पत्तितदिन्द्रियज्ञानमिन्द्रियेणोच्यते व्यपदिश्यते प्रत्यक्षमिति प्रतिगतमक्षम्प्रत्यक्षमिन्द्रियाश्रितमित्यर्थ: : ( 1 ) कस्मात्पुनव्विषयेण नोच्यते प्रतिविषयमिति । (191) न खलु व्यसनितया व्यपदेशो नियुज्यते । अपि तु (1) 176 समीक्ष्य गमकत्वं हि व्यपदेशो न गृह्यते । तश्चाक्षव्यपदेशेस्ति तद्धर्मश्च नियोज्यताम् ॥ 192 ॥ मकत्वं समीक्ष्य परिभाव्य । तच्च गमकत्वमश्रेण व्यपदेशे प्रत्यक्षमित्यत्रास्ति' तस्य गमकत्वस्य व्यापकस्य धम्म व्याप्यभूतो नियोज्यतां । * (192). ततो लिङ्गस्वभावोत्र व्यपदेशे नियोज्यताम् । निवर्त्तते व्यापकस्य स्वभावस्य निवृत्तितः ॥ 193 ॥ ततो व्यापकाभावात् व्यपदेशे धम्मिणि अत्र गमकत्वे साध्ये नियोज्यतां लिङ्ग । प्रतिविषयमिति व्यपदेशात् व्यापकस्य गमकत्वस्य निवृत्तितो निवर्तते नियोज्यतेति ब्यापकानुपलब्ध्य तत्र नियोज्यत्वाभावः सिद्धः । ( 193) क, अक्षाणां गमकत्वात् प्रत्यक्षम् . सचितः समुदायः स सामान्यं तत्र चाक्षधी: / सामान्यबुद्धिश्चावश्यं विकल्पेनानुबध्यते ॥ 194 ॥ " . ननु सञ्चितालम्बनाः पञ्च विज्ञानकाया इति सिद्धान्तः । "तत्रा" नेकार्थजन्यत्वात् स्वार्थे सामान्यगोचर" मिति चोक्तं । तथा च परमाणूनां समुदायः रूपशब्दादेः । अर्हता । पूर्वार्द्धनान्वयो द्वितीयेन व्यतिरेकः । सभाष्य- यच्च वसुबन्धुनोक्तं । आयतनस्वलक्षणं चक्षुर्ब्राह्यत्वादि तत्प्रतिज्ञानानि ओवेर्नोरन्त्र्, नव्यं स्वलक्षणं प्रति । एकपरमाणु । रूपशब्दावेः, अष्टद्रव्यत्वात् । [प्रमाण] समुच्चये । 1/4/
Page #203
--------------------------------------------------------------------------
________________ इन्द्रियप्रत्यक्षम् 177 सञ्चित इत्युच्यते । स एव च सामान्ये मतः तत्र च सामान्येऽअधीर्जायते (1) सामान्यबुद्धिश्चावश्यं विक ल्पेनानुबध्यते अनुसीव्यते । (194) तत्कथमविकल्पं प्रत्यक्षमुच्यते ॥ अत्राह (1) अर्थान्तराभिसम्बन्धाज्जायन्ते येऽन्न्वोऽप्रे। उत्पादा 158. उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मनः ॥ 195 ॥ अर्थान्तराणां परमाण्वन्तराणामभिसम्बन्धात् सन्निधानविशेषेणोपसर्पणप्रत्ययेभ्यः पूर्वकेभ्यः परमसन्निहितेभ्योऽपरेन्ये येऽण वो जायन्ते ते सञ्चिता उक्ताः सञ्चितालम्बना विज्ञानकाया इत्यादौ । ज्ञानजन्म नस्त एव हि निमित्तमुक्ताः त्त्रानेकार्थ्ज्ञ्य्त्वादित्यादिना। (195) अणूनां स विशेषश्च नान्तरेणापरानणून् । तदेकानियमाज्ज्ञानमुक्तं सामान्यगोचरम् ॥ 196 ॥ अणूनां स च ज्ञानजननसामर्थ्यलक्षणो विशेषोऽपरानणूनव्यवधानवत्तिनो ऽन्तरेण विना न भवति । न हि प्रत्येकमणवो दृश्याः किं तु सहिता एव । तत्तस्मादेकस्मिन्नर्थे परमाणौ ज्ञानस्यानियमात् सामान्यगोचरं संचितपरमाणुसंघातविषयं ज्ञानमुक्तं त्त्त्व्वादिना। न तु परमाण्वतिरिक्तसामान्य विषयं । तत्कथं सामान्यविषयत्वात् सविकल्पत्वप्रसङ्गः ॥ (196) अथैकायतनत्वेपि नानेकं दृश्यते सकृत् । सकृद्ग्रहावभासः किं वियुक्तेषु तिलादिषु ॥ 19 ॥ अथैकेन्द्रियज्ञानजनकत्वात् नीलपीतादीनामेकायतनत्वे रूपायतनत्वसंग्रहेपि नानेकं नीलादि सकृद् दृश्यते किन्तु क्रमेण तत्कथमणूनां बहूनामेकदा 'सामान्यविषयाऽक्षधीः सविकल्पा परस्य । 2 यदि रूपशब्दादिसमुदायालम्बना अपि पञ्च विज्ञानकायाः कथमेषां स्वलक्षणविषयत्वं न व्याहृतं क्ल्प्नापोह्त्व्न्य्च्। पूर्वपक्षद्वये बौद्धः । " विज्ञ्यान्ज्ञ्न्स्म्र्थ्स्व्भावोत्पाद्न्प्र्त्य्य्स्न्निधानात्। अस्म्र्थेभ्य्ः। समर्थाः प्रत्येकं । नान्यदेव सामान्य्ण्। द्वितीयं परिहरति । 'सर्वेषां तत्साधारणं कार्य्मित्य्र्थ्ः। न पुनरायतनसामान्यस्य ग्र्ह्न्नात्। न द्रव्यस्वलक्षणमिति व्याच्स्स्त्ते। निय्मेनानुत्प्त्तेः। 10न विषयव्यपदेशि मनोज्ञानस्यापि विषयज्ञानत्वात् । "असाधारणहेतुत्त्वादस्तद् व्यपदिश्यते" इति दिग्नाग्ः। अवयविद्रव्यमेकं जनकं न भ्व्ः। -.. 23
Page #204
--------------------------------------------------------------------------
________________ 178 pra0 vA0 वृत्तौ (2 परिच्छेदः) ग्रहणं । ' अत्रोच्यते । यदि नानेकमेकदा गृह्यते तदा तिलादिषु वियु क्तेषु विभिन्नदेशेषु सकृद्ग्रहावभासो युगपद् ग्रहणानुभवः किं कस्माद्धे तोः। (197) ज्ञानानां लघुवृत्तित्वात् सकृद् ग्रहणभ्रमश्चेत् । आह (1) प्रत्युक्तं लाघवश्चात्र तेष्वेव क्रमपातिषु । किं नाक्रमप्रहस्तुल्यकालाः सर्वाश्च बुद्धयः ॥ 198 ॥ प्रत्युक्तं प्रतिक्षिप्तं चात्र सकृद्ग्रहावभासे लाघवं बुद्धीनां । अन्यत्रापि समानं तद्वर्णयोर्खा सकृच्छ ति (2|135)रित्यादिना। त्थाप्युच्य्ते। तेष्वेव तिलादिषु हस्तादिभ्यः क्रमपातिषु किं कस्मानाक्रमग्रहणं भ्व्ति। सर्वाश्च बुद्धयः सहावस्थितेषु सम्भवन्त्यस्तुल्यकालाः । (198) ततः (1) काश्चित्तास्वक्रमाभासाः क्रमवत्योपराश्च किम् । सर्वाथग्रहणे तस्मादक्रमोयं प्रसज्यते ॥ 199 ॥ तासु काश्चिदक्रमाभासायाः सहस्थितवस्तुविषयाया अपराश्च बुद्धयः 35a क्रमवत्योऽयुगपत्प्रतिभासाः किं भवन्ति याः क्रमपातिवस्तुविषयाः (1) अस्ति चायं भेदः । तस्मात्सर्वस्यार्थस्य ऋमिणोऽक्रमिणश्च ग्रहणेऽक्रमोऽयं laaghvaavishessaatprsjyte| (199) किञ्च (1) नैकं चित्रपतङ्गादि रूपं वा दृश्यते कथम् । चित्रं तदेकमिति चेदिदं चित्रतरन्ततः ॥ 200 ॥ चित्रपतङ्गादि नैकमनेकं नीलादिरूपं वा दृश्यते कथं यदि नानेकमेकेन गृह्य्ते। चित्रं नीलपीताद्यात्मकं तत्पतङ्गादिकमेकमिति' चेत् इदञ्चित्रमेकं यदुच्यते तत्ततश्चित्रपतङ्गादपि चित्रतरमाश्चर्यतरं । चित्रमिति नानारूपाणि तदेव पुनरेकमुच्यत इत्युपहसति (1200) तथा च (1) नैकं स्वभावं चित्रं हि मणिरूपं यथैव तत् । नीलादि प्रतिभासश्च तुल्यश्चित्रपटादिषु । / 201 ॥ 'येन सामान्यविषयत्वं स्यात् । माषमुद्गादेः संयोगस्य सहकारिणो नियुक्त्त्वेऽभावानाव्य्वी। 'युग्प्त्प्न्य्च्ज्ञ्यान्साध्ने। क्स्स्न्निक्त्वात्। सकृद्दर्शनमविरुद्धं ।
Page #205
--------------------------------------------------------------------------
________________ इन्द्रियप्रत्यक्षम् 179 चित्रमनेकरूपं हि यस्मात्तस्मान्नैकं प्त्न्ग्गादि। यथैव संस्थानविशेषेण सन्नि' विष्टानां बहूनां मणीनां रूपं तच्चित्रमनेकं नैकमवयवि द्रव्यं विजातीयानां द्रव्यानारम्भात् । चित्रबुद्धिरेकत्वान्मुख्या पतङ्गे मणिरूपादिषु पुनरुपचरितेति चेत् । आह(1) नीलादिप्रतिभासश्चित्रप्रतिभासः स चित्रपट आविर्येषां मणिरूपादीनां तेषु चित्रपतङ्गे च तुल्यः । न त्वग्निमाणवकयोर्दहनबुद्धिरिव स्ख्ल्द्स्ख्ल्द्वृत्तिल्क्स्स्य्ते। (201) तत्रावयवरूपञ्चेत केवलं दृश्यते त्था। नीलादीनि निरस्यान्यच्चित्रं चित्रं यदीतसे ॥ 202 ॥ तत्र चित्रपटादिषु केवलमवयवरूपं तथा चित्रतया दृश्यते नावयवी विजातीयानां द्रव्यानारम्भादिति चेत् । चित्रपतङ्गादावपि नीलादीनि निरस्य पृथक्कृत्य तेभ्योऽन्यच्चित्रमवयविरूपं यदीक्षसे त्वं tccitrmaashcry। स्वसिद्धान्तानुरागभेषजविशोधितचक्षुरीक्षसे त्वमेव यदीदृशमवयविनं परं नात्रान्येषामधिका र्ः। (202) अपि च (1) तुल्यार्थाकारकालत्वेनोपलक्षितयोद्वयोः । नानार्था क्रमवत्येका किमेकार्थाक्रमापरा ॥ 203 ॥ तुल्या कारत्वेन तुल्यकालत्त्वेन चोपलक्षितयोः . कृत्रिमाकृत्रिमपतङ्गविशेषणयोर्द्वयोर्मध्ये एका कृत्रिमपतङ्गविषया धीर्नानार्था विजातीयात्मकद्रव्यानारम्भात् क्रमवती च नीलानां बहूनां क्रमेण ग्रहणात् । अपरा अकृत्रिमपतङ्गविषया एकार्थावयविविषया अत एवाक्रमा च किं क्स्मादिस्स्य्ते। द्वयोरपि समानता युक्ता निमित्तस्य साम्यात् । (203) किन्य्च्। वैश्वरूप्याद्धियामेव भावानां vishvruuptaa। तच्चेदनङ्ग केनेयं सिद्धा भेदव्यवस्थितिः ॥ 204 ॥ - धियामेव vaizvarU'pyAnnAnAkAratvAd भावानां ग्राह्यानां (? NAM) विश्वरूपता व्य्व्स्थाप्य्ते। चित्रस्यावयविन' एकतास्वीकारे तद्बुद्धिषु प्रतिभासनानात्वं भेदव्य वस्थितावनङ्ग चेत् । तदा भावानां भेद्व्य्व्स्थितिर्प्तूयेतैव्। केनान्येन निबन्धेन सिद्धा भविष्यति । (204) ' द्रव्याणि द्रव्यान्तरमारभन्ते गुणा गुणान्तरमत्र तु नानारूपा म्न्न्य्ः। 2 एकोत्राव्य्वी। अवयवास्तु विभिन्नाः dRshynte। 3 इति स्वभावानुपलम्भ उक्त्ः। अर्थाकारश्च कालश्च । स्म्विन्स्स्त्त्त्वाद्विस्स्य्स्थितेः। citrptngge।
Page #206
--------------------------------------------------------------------------
________________ - 180 pra0 वा. वृत्तौ (2 परिच्छेवः) . अपि च' (1) विजातीनामनारम्भादालेख्यादौ न चित्र्धीः। अरूपत्वान्न संयोगश्चित्रो भक्तेश्च नाश्रयः ॥ 205 ॥ विजातीनां भिन्नजातीनां रागद्रव्याणां कार्यद्रव्यानारम्भात् आलेल्यादौ चित्रधीन स्यात्। आलेख्यं संयोगस्तस्य चित्रं रूपमिति चेत् (1)न (1) संयोगोपि चित्रस्तस्यारूपत्वात् । ' संयोगो गुणस्तथा रूपञ्च । न च गुणे गुणान्तरमस्ति । स्यादेतत् ( / ) यथा तरुषु संख्यालक्षणं वनं कुसुमितत्वं चात एकार्थसमवा- ' यात् वने कुसुमितबुद्धिः । तथावयवेषु चित्रसंयोगयोः समवायाच्चित्रं चित्रमिति बुद्धिरुपचारादित्यादि भक्तरुपचारस्य च संयोग आश्रयो न युक्तः । (205) प्रत्येकमविचित्रत्वाद् गृहीतेषु क्रमेण च । नचित्रधीसङ्कलनमनेकस्यैकयोऽग्रहात् ॥ 206 ॥ प्रत्येकमवय (व) नाम्विचित्र्त्वात्। नीलादिषु क्रमेण स्वबुद्धिभिर्गृहीतेषु' बुद्धयन्तरेण चित्रसंकलनं संक्षिप्य ग्रहणञ्च न युक्त्ण्। एकया धियाऽनेकस्यानहात् । (206). नानाथैका भवेत्तस्मात् सिद्धातोप्यविकल्पिका । ----विकल्पयन्मायेकार्य यतोन्यदपि पश्यति ॥ 207 ॥ कथं नीलानामेकबुद्धमा संकलनं । इष्टौ वा तस्मात्संकलनस्वीकारादेवैका बुद्धिर्नानार्थानेकविषया भवेत् । अतोऽनेकार्थवेदनादपि बुद्धिरविकल्पिका सिद्धा। यतः शब्दयोजितमेकमयं विकल्पयन्नान्यदसंयोजितमर्थान्तरमपि पश्यति द्रष्टा । न ह्येकदानेकशब्दयोजना तस्मादर्थसञ्चयविषयत्वात् सामान्यविषयत्वं (1) तथापि त्वविकल्पिते तेन विरोध्ः। (207) ख. चित्रैकत्वचिन्ता ननु (1) चित्रावभासेष्वर्थेषु यद्येकत्वं न युज्यते । सैव तावत् कथं बुद्धिरेका चित्रावमासिनी ॥ 20 ॥ एकोऽवयवी यदि ज्ञानजनको न नीलाद्य्स्त्दा। संयोगवावे रूपे व्यं स्यात्। पश्चात् । यदुक्त मेकायतमत्वेपि नानेकं दृश्यते skRti"ti(2|197)tdhvstN syaat|
Page #207
--------------------------------------------------------------------------
________________ इन्द्रियप्रत्यक्षम् (चित्रकत्वचिन्ता) 181 चित्रं नानाकारोऽऽवभासो येषां पतङ्गादीनां तेष्वर्थेष्वेकत्वं न युज्य्ते। यदि सैव चित्रार्थग्राहिणी बुद्धिश्चित्रावभासिनी चित्राऽकारा कथमेका स्ण्म्ता। यथा चित्रत्वेपि बुद्धिरेका तथा कार्यद्रव्यञ्चैकं स्यात् । (208) अत्राह (1) म इदं वस्तुबलायातं यद् वदन्ति vipshcitH। ___ इदं वस्तु 'नोऽव्यभिचारि लिङ्गस्य बलादायातं यद्व दन्ति विपश्चितो बुद्धा भगवन्तः । किं तदित्याह (1) यथा यथार्थाःचिन्त्यन्ते विशीर्यन्ते तथा तथा ॥ 209 ॥ यथा यथा येन प्रकारेण एकत्वेनानेकत्वेन वार्था नीलादयो बाह्यज्ञानात्मानो वा विचिन्त्यन्ते तथा विशीर्यन्ते क्वचिदपि न व्यवतिष्ठन्त इति यावत् । न हि ज्ञानमेकं नानाकार्त्वात्। तल्लक्षणत्वाच्च भेदस्य । ना प्यनेक चित्र्प्र्तिभासानुप्प्त्तेः। प्र्स्प्र्म्वेद्नात्। अन्यस्य च ग्राहकस्याभावात् । (209) 1 किं स्यात् सा चित्रतैकस्यां; ननु यदि सा चित्रता बुद्धावेकस्यां स्यात् तया च चित्रमे ऽक द्रव्यं व्यवस्थाप्येत (1) तदा कि दूषणं स्यात् । आह (1) न स्यात्तस्यां मतावपि । न केवलं द्रव्ये तस्यां मतावप्येकस्यां न स्याच्चित्र्ता। आकारनानात्वलक्षणत्वाद् भेदस्य । नानात्वेपि चित्रता कथम् (1) अनेकपुरुषप्रतीतिवत् । कथन्तर्हि प्रतीतिरित्याह (1) ____ यदीदं स्वयमर्थानां रोचते तत्र के वयम् ॥ 210 ॥ मर्थेभ्यो । यदीदमताद्रूप्येपि ताप्यप्रथनमर्थानां भासमानानां नीलादीनां स्वयमपरप्रेरणया रोचते । तत्र तथाप्रतिभासे के वयमसहमाना'(?a)पि निषेद्धं । अवस्तु च प्रति भासते चेति व्यक्तमालीक्यं । (210) परो दूषयति पूर्वोक्त्ण्। 'परमुखेनोपन्यासो धर्मनैरात्म्यसूचनाय । तात्विकाकारवादिनोयं दोषो न म्मेत्याः। 4ध्र्म्नैरात्म्य्ण्। "प्रष्टुः साध्य्। 'avidyaavshaaduplmbhH|
Page #208
--------------------------------------------------------------------------
________________ 182 pra0 वा. वृत्तौ (2 परिच्छेदः) 3 / 3 / 28 9 तस्मानार्थेषु न झाने स्थूलामास्स्त्दात्म्न्ः। एकत्र प्रतिषिद्धत्वाद् बहुष्वपि न सम्भवः ॥ 211 ॥ ___तस्मानार्थेषु बाह्येषु न जाने तद्ग्राहके स्थूलाभासः स्थूल आकारः स्ण्ग्च्छ्ते। तदात्मनः स्थूलस्वरूपस्यकत्रावयवे परमाणौ वा प्र्तिस्सिद्ध्त्वात्। बहुष्वपि तेषु सम्भवो नास्ति मिलिता अपि हि त एव्। ते च प्रत्येकं स्थौल्यविकला इति समुदिता अपि तथैव स्युः । तथा नीलाद्याकारेषु प्रत्येकं चित्रस्य स्थौल्यस्याभावात् समुदायेप्यभावः । (211). ननु सुखाद्यात्मकं 3 स्वप्रकाशं विज्ञानमेकमिदमिति यो गाचा र मतमव्याहतमित्याह (1) - परिच्छेदोन्तरन्योऽयं भागो बहिरिव स्थित्ः। ज्ञानस्याभेदिनौ भिन्नौ प्रतिभासो ग्रुपलवः ॥ 212 ॥ परिच्छेदो ग्राहकाकारः सुखादेरन्तरबहिर्देशे परिच्छेदादन्योयं भागो ग्राह्यो नीलाविहिःस्थित इवाभाति स्र्वेस्सां। हिर्यस्मात् ज्ञानस्याविनौ भिन्नावाकारौ तरवसन युक्तौ (1) तस्मादन्तर्बहिर्देश सम्बन्धतया प्रतिभास उपप्लवो न. स्त्य्ः। (212) ........ तत्रैकस्याप्यभावेन द्व्य्म्प्य्व्हीय्ते। तस्मात्तदेव तस्यापि तत्त्वं या द्वयशून्यता ॥ 213 ॥ तत्र एकज्ञानात्मनि विरुद्धं द्वयं न युक्तमित्येकस्य ग्राह्यत्वस्य ग्राहकत्वस्य वावश्याभ्युपगन्तव्येनाभावेन द्व्य्म्प्य्व्हीय्ते। अन्योन्यसापेक्षयोरेकाभावेऽपराभावस्य न्यायप्राप्तत्वात् । तस्मात्तस्य ज्ञानस्यापि तत्त्वं तदेव या द्वयेन ग्राह्यग्राहकाकारेण शून्यता नाम्। (213) तभेदायिणी चेयं भावानां भेद्स्ण्स्थितिः। तदुपसवभावे च तेषां भेदोप्युपमवः ॥ 214 ॥ इयं च भावानां रूपवेदनादीनां भेवसंस्थितिः(1) तस्य ग्राह्यग्राहकस्य भेदः स आधयो यस्याः सा त्था। तस्य ग्राह्यग्राहकभावस्य भेदव्यवस्थानिबन्धनस्योपप्लवमावे मिथ्यात्वे च तेषां रूपादीनां भेदोऽपि तद्व्यवस्थापित उपप्लवः । न केवलं रूपादीनां भेदाभेदावुप्प्ल्व्ः। (214) 'एकानेकोमयरूपरहिता स्व्स्म्वित्तिर्विरुदेव्। , 'परमाणव एव न स्थूलाः स्व्रूफानेः। तत्वतो द्व्य्प्र्तिभासि।
Page #209
--------------------------------------------------------------------------
________________ इन्द्रियप्रत्यक्षम् (चित्रकत्वचिन्ता) 183 लक्षणशून्यत्वानिःस्वभावत्वमपीत्याह (1) न ग्राह्यग्राहकाकारबाह्यमस्ति च लक्षणम् । अतो लक्षणशून्यत्वाग्निःस्वभावाः प्रकाशिताः ॥ 215 / / रूपादीनां ग्राह्यप्राहकाकाराभ्यां बाह्यं भिन्नं लक्षणं न चास्ति । तथा हि विषयतया kinycinirdishyte| यथा रूप्यत इति कृत्वा रूप्ण्। किञ्चिद्विषयितया विजानातीत्यादि' व्युत्पत्त्या 'यथा रूपिणः स्क्न्धाः। न त्वेतद्व्यतिरिक्तं kinycillkssnnmsti| ato लक्षणेन ग्राह्यग्राहकत्वेन शून्यत्वानिःस्वभावाः सर्व्वधर्माः प्रकाशिता भगवद्भिर्बु द्धैः। (215) किञ्च (1) बहिरर्थवादेपि लक्षणशून्यत्वात् निःस्वभावतां धर्माणामाख्यातुमाह (1) व्यापारोपाधिकं सर्व स्कन्धादीनां विशेषतः । लक्षणं स च तत्त्वन्न तेनाप्येते विलक्षणाः ॥ 216 ॥ स्कन्ध आदिर्येषां धात्वायतनानां तेषां यल्लक्षणं राशीभवन्तीति राश्यर्थः स्कन्धानां (1) कार्योत्पादकत्वेनाकारार्थों धातूनां। आयन्तन्वन्तीत्यायद्वारार्थ आयतनानां" (1) तत्सर्व लक्षणं व्यापारोपाधिकं व्यापारविशेषणं । स च व्यापारो- 36a प्रतीतेर्भेदपक्षे न तत्त्वं । अभेदेपि प्रागभावी भाव एव स्यात्। स च तत्त्वं न भ्व्ति। "अशक्तं सर्वमिति चेदि" (2 / 4) त्य्त्रोक्त्क्मात्। तेन व्यापारोपाधिकलक्षणायोगेनापि विलक्षणा निःस्वभावा एते स्कन्धादयः । (216) कथं तर्हि बाह्यस्कन्धादिदेशना भगवतामित्याह (1) यथास्वंप्रत्ययापेक्षादविद्योपमुतात्मनाम् । विज्ञप्तिर्वितथाकारा जायते तिमिरादिवत् ॥ 21 ॥ ___ अनाद्यविद्योपप्लुतात्मनामप्रहीणाक्लिष्टज्ञा नानां पुंसां यथास्वं यस्य भ्रमस्य य अत्मीयः प्रत्ययो यथास्वंप्रत्ययस्त स्यापेक्स्स्न्न्म्पेक्स्स्ः। तस्माद्वितथौ ग्राह्यग्राहकाकारौ यस्याः सा तादृशी विज्ञ्य्प्तिर्जाय्ते। तिमिरादिवत् तिमिरादाविव, वित्थाकार्च्न्द्र्द्व्यादिविज्ञ्य्प्तिः। (217) 1 संजानातीति संज्ञा, अनुभवतीत्यनुभव इत्यादि । 'न तु. स्म्वित्त्या। चित्तचत्तानामुत्पत्तिम्विस्तृण्वन्ति । ग्राह्य्ग्राह्काभिनिविस्स्त्तानां। बाह्यानपेक्षत्वे सदा स्यादित्याः। सन्तानपरिणाम उत्पत्तिनिमित्तं ।
Page #210
--------------------------------------------------------------------------
________________ pra0 bA0 वृतौ (2 परिच्छेदः) असंविदिततस्त्वा च सा सर्व्वापरदर्शनैः । सा च विज्ञप्तिः सर्वैरपरदर्शनैरनुत्कृष्टदर्शनैरसम्बिदिता द्वयशून्यतातत्त्वं यस्याः साऽसंविदिततत्वा (1) 384 कस्मादित्याह (1) असंभवाद्विना तेषां प्राह्मग्राहकविलवैः ॥ 218 ॥ ग्राह्यग्राहकविप्लवइव्विना तेषामपरदर्शनानां विज्ञप्तेरसम्भवात् । ग्राह्यग्राहकोपप्लुतदर्शनत्वमेव चानुत्कृष्टदर्शनत्वं । (218) पेक्षिततत्त्वायैः कृत्वा गजनिमीलनम् । केवलं लोकबुध्यैव बाह्यचिन्ता प्रतन्यते ॥ 219 ॥ तद् भ्रान्तदर्शनानुरोधादुपेक्षिततत्त्वार्यैरवधारिततदद्वयविवेकैर्भगवद्भिर्बुद्धे--र्गजनिमीलनं कृत्वा गजस्येव पार्श्वद्वयं पश्यतोपि नयननिमीलनकलया तत्त्वमपश्यन्तमिवात्मानं दर्शयद्भिर्लोकस्याविद्योपहतस्य बुद्धधा द्वयग्राहिण्या बाह्यस्य चिन्तास्कन्धायतनादित्वेन प्रतम्यते । स्कन्धादिदेशनया हि लोकबुद्धयनुरोधप्रवत्तितपाषण्डग्रा हनिवृत्ती मुख्यया येषु मुमुक्षवोऽवतार्यन्त इति देशनाक्रमः । (219 ) अथवा चित्रत्वेपि बाह्यमेकं न युक्तं बुद्धिस्तु चित्राप्येकैवेति दर्शयितु माह (1) 'नीलादिविश्रविज्ञाने ज्ञानोपाधिरनन्यभाक् । / अशक्यदर्शन: ; नीलाविश्चित्रे ज्ञाने ज्ञानोपाधिरनुभवस्यात्मभूतः अनन्यभाक् आकारान्तरां - सहचरः" केवल इत्य्र्थ्ः। तादृशोऽशक्यदर्शनः shaivaakaaraantrvednniymaat| न हि चित्रे विज्ञाने समुत्पन्ने नीलं निरस्य पीतं शक्यदर्शनं । तस्मादशक्यविवेचनत्वं तुल्ययोगक्षेमत्वं सहप्रतिभासनियतत्वं ज्ञानात्मनां नीलादीनामेकत्वं । बाह्यात्मनां तु नैतत्संभवति । एकं पिधायापि द्रष्टु मन्यस्य शक्यत्वात् । ननु ज्ञानाकारोपि नीलः पीतानुभवकाले यदा नानुभूयते तदा शक्यविवेचन एवेत्याह (1) तं हि पतत्यर्थे विवेचयन् ॥ 220 ॥ 2 केवलं । " आत्मग्रह । 'बुद्धावन्यैः । * प्रतिबिम्बवदाकाराः पारमार्थिकत्वेऽनेकान्तः स्यात् । तज्ज्ञानवत् । ( स नीलाविरेकैकं ।
Page #211
--------------------------------------------------------------------------
________________ इन्द्रियप्रत्यक्षम् ( चित्रकत्वचिन्ता) 185 तमनुभूयमानात् पीतात् विवेचयन् भेदेन व्यवस्थापयन् प्रमाता अर्थ एव नीले पति विवेचकत्वेन । परोक्षं तदा नीलमर्थ एव । अपरोक्षतैव तु ज्ञानस्व* भावः । अतो यद् विविच्यते तदज्ञानं । यज्ज्ञानं तन्न विवेच्यत एव । ( 220 ). तस्माद् (1) फ्र यद् यथा भासते ज्ञानं तत्तथैव प्रकाशते । इति नामैकभावः स्याश्चित्राकारस्य चेतसि ॥ 221 ॥ यज्ज्ञानं यथा नीलाद्यात्मतया जातं सत्तथा भासते प्रकाशते । भासमान स्वभावत्वात् ज्ञानं तथा तेनैव स्वरूपेणानुभूयते सर्वैः प्रतिपत्तृभिः । न चोत्पन्नस्यापि ज्ञानस्य स्वप्रकाशकस्याविदितः कश्चिदाकारोस्ति इत्यशक्यविवेचनत्वात् तुल्ययोगक्षेमत्वात् सहप्रतिभासनियमात् । चित्रस्य नीलपीताद्याकारस्य चेतसि बुद्धावेकभावो नाम भवेत्तदा को दोषः । (221) पटादिरूपस्यैकत्वे तथा स्यादविवेकिता । ज्ञानवत् पटादिरूपस्य एकत्वेऽभ्युपगम्यमाने तथा ज्ञानस्येवाविवेकिताऽशक्यविवेचनत्वं स्यात् । न चास्ति (1) नीलादीनां ग्रहणाग्रहणभेदस्य दर्श-नात् । स्यादेतद् (1) अवयवां नीलाद्याः परस्परतोऽवयविनश्च भिन्नास्तेषां भेदाद्विवेकेन ग्रहणं । यस्त्वभिन्नोऽवयवी न तस्य विवेकेन ग्रहणमित्याह ( 1 ) . विवेकीनि निरस्यान्यदा विवेकि च नेक्षते ॥ 222 ॥ बिबेकीनि नीलाद्यवयवरूपाणि निरस्य पृथक् कृत्वा अन्यदा विवेकिरूपञ्च नेक्षते । दृश्यसम्मतमनुपलभ्यमानं कथमभ्युपगमाहं । (222) यच्चोच्यते परमाणवः प्रत्येकमतीन्द्रियत्वात् सञ्चिता अपि न ज्ञानगोचर इति तत्राह (1) को वा विरोधो बहवः संजातातिशयाः पृथक् । भवेयुः कारणं बुद्धेर्यदि नात्मेन्द्रियादिवत् ॥ 223 ॥ .1 उत्तरज्ञानेन पूर्व्वकं । 3 न ह्येवं बाह्यश्चित्रोर्थस्तथाहि । * अतीतत्वात् । B पिहितेष्वप्यवयवेषु निरवयत्वादवयवी वृश्यते । उद्योतकराद्यैः । 24 6 नाप्युदकाभ्याहरणं विनावयविनमिति भावः ।
Page #212
--------------------------------------------------------------------------
________________ 186 0 था. वृत्ती (2परिच्छेदः) परिवहवः परमाणब उपसर्पणप्रत्ययात् संजा' तातिशया विज्ञानजननयोग्याः संहता उत्पन्नाः स्वग्राहि कार्यञ्च बुद्धःकारणं भवेयुस्तदा को बिरोध इन्द्रियाऽदिव्त्। इन्द्रियादयः प्रत्ये क न बुद्धेर्हेतुर्मिलितास्तु भवन्ति तद्वदणवोपि स्युः। न हि परेषामिवास्माकञ्च नित्यैकस्वभावा अन्न्व्ः। ते हि यथाप्रत्ययमतीन्द्रियाः सन्त ऐन्द्रिया अपि स्युः। (223) ननु हेतुत्वेपि कथमणवो ग्राह्या इत्याह (1) हेतुभावादृते नान्या ग्राह्यता नाम काचन ॥ हेतुभावावृते बिना ग्राह्यता नाम या प्रसिद्धा सा नान्या काचित् । अपितु हेतुतैव ग्राह्य्ता। एवन्तीन्द्रियादिकमपि हेतुत्वाद् प्राह्यं स्यादित्याह (1) ___-तत्र बुद्धिर्यदाकारा तस्यास्तद् प्राह्यमुच्यते ॥ 224 ॥ . . तत्र तेषु हेतुषु बुद्धिर्यदाकारा भवति तस्या बुद्धस्तद् ग्राह्यमुच्यते अणुसञ्चयः सैव च बुद्धिराकारमनुकरोति नेन्द्रियादेः । (224) / कर्ष वाऽवयवी प्रायः सकृत् स्वावयवैः सह । न हि गोप्रत्ययो दृष्टः सास्नादीनामदर्शने ॥ 225 ॥ समय तग्राह्यं । योप्याह (1) नानेक सकृद् गृह्यत इति। तन्मतेऽवयवी स्वावयवैः सास्नाककुद्लागूलादिभिः सह कथम्या ग्राह्यो युक्त्ः। न गृह्यत एवेति चेत् । न हि गोरवयविनः प्रत्यय: सास्नादीनामवयबानामदर्शने क्वापि, वृष्टः । (225) गुणप्रधानाधिगमः सहाव्यभिमतो य्दि। सम्पूणोंङ्गो न गृह्येत सकृन्नापि गुणादिमान् ॥ 226 ॥ यदि सहाप्यभिमतो गुणप्रधानयोविशेषणविशेष्ययोरधिगमो नोपाधीनामन्योन्यं विशेषणविशेष्यभूतानां द्रव्यानां (?NAM) वा तादृशानां (?न्नां)| एवन्तर्हि विषाणी * yogydeshtvaavyvhittvaadinaa| अत्मेन्द्रियार्थसन्निकर्षाद् vaishessikaaH। इन्द्रियार्थ्स्न्निक्र्स्सान्यायिकाः। पृथ्ग्र्य्ः। परस्परमनुपाधिभूतानेकद्रव्यग्रहणं नण्यते न पुन्र्गुन्न्प्र्धान्भूत्स्य्। विशेपणभूताच सास्नादयोऽवयवा गोव्यस्येति सेवा सहमहो युक्त्ः। न त्वणूनामनेबत्वात् ।
Page #213
--------------------------------------------------------------------------
________________ इन्द्रियप्रत्यक्षम् (चित्रकत्वचिन्ता) 187 सास्नादिमानिति वा यदा गृह्यते तदा तेनैवावयवेन सम्बन्धव्यवसायादितरावयवसम्बन्धानवसायात् संपूर्णाङ्गोऽवय' वी न गृह्येत । सकृद् मृह्यते च । नापि गुणाविमान् गृह्यत । विषाणी' गौरिति बुद्धया विषाणविशिष्टो गौविषयीकृतो न त्वन्ये गुणकर्मसामान्यादयः । ततश्च नीलादिरूपं मुणः परिस्पन्दादि च क्र्म्। वस्तुत्वादि च सामान्यं न गृह्येत्। दृस्स्त्त्विरुद्ध्न्य्च्त्त्। (226) ..सर्वेषां गुणकर्मसामान्यावयवादीनां वस्तुतो विशेषणत्वात् सर्वग्रहणमिति चेत् । आह (1) विवक्षा परतन्त्रत्वात् विशेषणविशेष्ययोः । - यदङ्गभावेनोपात्तन्तत्तेनैव हि गृह्यते ॥ 227 ॥ विशेषणविशेष्ययोविवक्षापरतन्त्रत्वात् पुरुषेच्छानुरोधात् न पारमार्थिकत्वं । तथा विषाणी गौरिति गोविषाणमित्यादौ विपर्ययो विशेषणविशेष्ययोः प्रयोक्तुरिच्छावशेन dRshyte। तस्माद्यदेव ह्यङ्गभावेन विशेषणभावेन स्वमनीषिकया प्रतिपादयित्रोपात्तं तेनैव विशेषणेन विशिष्टं तद्विवक्षितं गृह्यते न त्दित्रैः। तेस्साम्विव्क्स्सित्त्वेनाविव्क्स्सित्त्वात्। ततश्च न संपूर्णाङ्गो नापि गुणादिमान् गृह्येत । (227) * किञ्च (1) स्वतो वस्त्वन्तराभेदाद् गुणादेर्भेदकस्य च । अग्रहादेकबुद्धिः स्यात् पश्यतोपि परापरम् ॥ 228 ॥ गुन्नादिभेद्ग्र्ह्न्नान्नानात्व्प्र्तिप्द्य्दि। - अस्तु नाम तथाप्येषां भवेत् सम्बन्धिसंकरः ॥ 229 ॥ वस्तुनः स्वतो वस्त्वन्तराद् भेदाभावात् वदन्ति हि स्वतो हि म गौ गौग्र्गोत्वयोगात् गौः। तथा स्वतो हि शुक्लो नाशुक्ल: शुक्ल त्वयोपात् शुक्ल इत्यादि भेदकस्य च गुणा देरग्रहात् पदार्थः sh। ततश्च परापरमर्यजातं पश्यतोप्येकपदार्थत्वबुद्धिः स्यात् । न हि द्रव्याणामन्योन्यस्य भेदका गुण 'जात्यादयस्तैः सह गृह्यन्ते येन भेदबुद्धिः स्यात्। द्रव्ये गृहीते पश्चाद् गुणादीनां भेदानां विशेषाणां नानात्वग्रहणं द्रव्याणां य्दीस्स्य्ते। अस्तु नाम पश्चाद् गुणादिग्रहणं । तथाप्येषां न हि विवागेनान्येप्युपाषयोऽवच्छिचन्ते तेषां विशेष्यत्वप्रसङ्गात् । स्कृद्नेकार्थ्प्र्तीतिप्र्स्न्ग्गात्। 'घटदर्शनेपि पटबोव एव चिनोपाधि प्दार्थाग्र्हात्। . दीर्घ्त्वादि। नाना सामान्यादीनि नकस्येति थिनिदानां।
Page #214
--------------------------------------------------------------------------
________________ सांख्य मतेपि (1) शब्दादीनामनेकत्वात् सिद्धोनेकग्रहः सकृत् / सन्निवेशग्रहायोगादग्रहे सन्निवेशिनाम् ॥230॥ शब्दादीनां सुखदुःखमोहात्मकतया अनेकत्वात् शब्दादिग्रहे सकृदनेकग्रहः सिद्धः / संनिवेशिना "मग्रहे सन्निवेशस्य ग्रहायोगात् / 1 * न ह्यङ्गुल्यग्रहणे मुष्टिग्रहणं / (230) ग. (क) कल्पनापोढत्वे धर्मधर्म्यादिसंगतिः यदि प्रत्यक्षमविकल्पं तदा कथं धर्म्मधर्म्यादिग्रहणमित्याह ( 1 ) सर्वतो विनिवृत्तस्य विनिवृत्तिर्यतो यतः / तद् भेदोनीतभेदा सा धर्मिणोऽनेकरूपता // 231 // " भेदस्थितिः / 'भिन्नद्रव्यसमवायान्यपि संकलनात् सम्भिन्नग्रहतः / अध्यक्षत्वस्य / # उपाधीन् / पूर्व्वके नष्टे / देशभेदादियोगे सति / * अनेन क्रमेण / * येनैकरूपत (1) इष्टा / * श्रोत्रादीनां / एक चेत् कथमुपाधिभिभवनीयं / अनवधृतकाने कभावं वस्तुमात्रं तदिति चेत् / तत्र तहि देशभेदादयोप्युपाधयः पश्चादुपलभ्यमाना योज्यन्ते / तदनन्तरं दृष्टत्वात् ततश्चानिवार्यः सम्बन्धिसंकरप्रसङ्गः / (228,229) सांख्यमतेपि (1) शब्दादीनामनेकत्वात् सिद्धोनेकग्रहः सकृत् / संन्निवेशग्रहायोगादग्रहे सन्निवेशिनाम् // 230 // शब्दादीनां सुखदु:खमोहात्मकतया अनेकत्वात् शब्दादिग्रहे सकृदनेकग्रहः सिद्धः / संनिवेशिना 'मग्रहे सन्निवेशस्य ग्रहायोगात् / ' गुल्यग्रह मुष्टिग्रहणं / ( 230 ) ग. (क) कल्पनापोढत्वे धर्मधर्म्यादिसंगतिः यदि प्रत्यक्षमविकल्पं तदा कथं धर्म्मधर्म्यादिग्रहणमित्याह ( 1 ) सर्वतो विनिवृत्तस्य विनिवृत्तिर्यतो यतः / तद् भेदोनीतभेदा सा धर्मिणोऽनेकरूपता // 231 // 8 ' भिनद्रव्यसमवायान्यपि संकलनात् सम्भिन्नग्रहतः / अध्यक्षत्वस्य / उपाधीन् / पूर्व्वके नष्टे / " अनेन क्रमेण / येनैकरूपत (1) इष्टा / 9 शब्दादेः / C सत्त्वरजस्तमः / सुखादीनां / * भेदस्थितिः / देशभेदादियोगे सति / * श्रोत्रादीनां / दृष्टान्तः / 10
Page #215
--------------------------------------------------------------------------
________________ .. इन्द्रियप्रत्यक्षम् (चित्रकत्वचिन्ता) 189 * सर्वतः' परस्माद्विनिवृत्तस्यार्थस्य यतो यतः परस्माद्विनिवृत्तस्तैर्भवावृत्तिभिरुनीता साऽनेकरूपता धर्मिधात्मकतया धर्मिणोऽर्थस्य । सर्वतो व्यावृत्ते प्रत्यक्षेण गृहीते वस्तुनि तद्व्यावृत्त्यनुकारिणो' विकल्पा(:)प्रत्यक्षदृष्टत्वेन धर्मिधर्मभावं व्यवस्थापयन्तीति प्रत्यक्षकृतः स उच्य्ते। न तु प्रत्यक्षप्रतिभासमानत्वात् । (231) तथा हि (1) ते कल्पिता रूपभेदाद् निम्विकल्पस्य चेत्स्ः। न विचित्रस्य चित्राभाः कादाचित्कस्य गोच्र्ः॥232॥ - ते धर्मिधर्मादयो रूपभेदाद् बुद्धयाकारविशेषा विजातीयव्यावृत्त्याश्रयेण कल्पिता विचित्राभा वस्तुबलभावित्वात का 'दाचित्कस्य विचित्रस्य धर्मिधर्मभेदप्रतिभासरहितस्य निम्विकल्पस्य चेतसः प्रत्यक्षस्य न गोच्र्ः। प्रत्यक्षं हि वस्तुसामोत्पन्नं तदाकारमनुकुर्यात् न विकल्पितं । (232) (ख) शब्दविकल्पविषयः सामान्यम् ___भवतु' वा वस्त्वेव सामान्यं तथापि नासौ शब्दविकल्पविषय इत्याह (1) यद्यप्यस्ति सितत्वादि यागिन्द्रिय्गोच्र्ः। न सोभिधीयते शब्दैर्ज्ञानयो रूपभेदतः ॥ 233 ॥ यद्यपि सितत्वादि सामान्यमस्ति पटादौ धम्मिणि यादृक् सितत्वादिविशदा-- कार इन्द्रियस्य गोच्र्ः। स इन्द्रियज्ञानगोचरोऽर्थोऽभिधीयते न शब्दैः । ज्ञानयोरिन्द्रियशब्दजनितयो रूपस्याकारस्य स्फुटास्फुटत्वेन भेवतः (233) एकार्थत्वेपि बुद्धीनां नानाश्रयतया स चेत् । / श्रोत्रादिचित्तानीदानी भिन्नार्थानीति तत्कुतः ॥ 234 ॥ . बुद्धीमामिन्द्रियशब्दजनितानामेकार्थत्वे एकवि षयत्वेपि नानाथ यतया कारणभेदात्मकस्स aakaarbhedshcet| इदानीमेवं स्थितौ श्रोत्रादीन्द्रियचित्तानि 'स्वार्थे सामान्यगोचरं व्याख्याय [प्र्मान्न्]स्मुच्च्ये। "धर्मिणो नैकरूपस्य नेन्द्रियात् सर्वथा ग्तिः। स्वसम्वेद्यन्त्वनिर्देश्यं रूपमिन्द्रियगोचर" इति व्याच्स्स्त्ते। कादाचिकत्वादर्थसन्निधिसापेक्षत्वमाहान्यथा कल्पितधर्मभेदशेयत्वादिविषयत्वे सर्वदा स्यात्। एतेन सामान्यं वस्तुसत्प्रतिषिद्धं । 'saamaanymaatr| clraavimnsii|
Page #216
--------------------------------------------------------------------------
________________ 190 pra0 vA0 वृत्तौ (2 परिच्छेदः) भिन्नार्थानि शब्दरूपगन्धादिभिन्नविषयाणीति व्यपदिश्यते (1) तत्कुतः प्रमाणादवधारितं । तान्यपि चित्तान्यभिन्नविषयत्वेपीन्द्रियाणामाश्रयभूतानां भेदाद् भिन्नाकाराणीति किन्न कल्प्यते । (234) किञ्च (1) जातो नामाश्रयोन्योन्यः चेतसां तस्य वस्तुनः । एकस्यैव कुतो रूपं भिन्नाकारावभासि तत् ॥ 235 ॥ सामान्यादिचेतसामाश्रयः कारणमिन्द्रियं शब्दश्चेति अन्योन्यो नाम जातः । तथा पि सामान्यादेर्व्वस्तुन एकस्यैव रूपं तत्कुतो भिन्नाकारावभासि स्फुटास्फुटावभासि स्फुटा' स्फुटप्रतिभासं । न हि स्वरूपेण भासमानमेकं भिन्नप्रतिभासं युक्तम् । (235) यदप्युच्यते परैः (1) शाब्देन्द्रियज्ञानयोर्यदि नैकविषयत्वं तदा विषाणादिमन्तमर्थं गौरिति शब्दात्प्रतीत्य कालान्तरे व्यक्तिविशेषं दृष्टवतोऽयमसौ शब्दात् प्राङमया प्रतीतो गौरिति प्रत्यभिज्ञानमेकताध्यवसायि यदुत्पद्यते तन्न स्यादिति । तत्राह (1) वृत्ते श्यापरामर्शेनाभिधानविकल्पयोः । दर्शनात् प्रत्यभिज्ञानं गवादीनां निवारितम् ॥ 236 ॥ अभिधानविकल्पयोव्रं श्यस्याध्यक्षविषयस्यापरामर्शेन विषयीकरणेन वृत्तेः " पश्चाद् दर्शनात् स एवायं शब्दनिर्दिष्टो गौरिति प्रत्य' भिज्ञानं गवादीनां यदिष्यते तन्निवारितं बोद्धव्यं । इन्द्रियशब्दज्ञानयोभिन्नाकारत्वेनैव विषयत्वाभावात् कथं तदेकताव्यवसायि वस्तुविषयं स्यात् । (236) श्रन्वयाश्चानुमानं यदभिधानविकल्पयोः । दृश्ये गवादौ जात्यादेस्तदप्येतेन दूषितम् ॥ 237 ॥ यच्च बुश्ये गवादावने कत्राभिन्नाकारयोरभिधानविकल्पयोरन्वयादनुवृत्तेर्जात्यादेरनुमानं परैरुच्यते तदप्येतेनाभिधानविकल्पयोर्दृश्यत्वापरामर्शेन हेतुना दूषितं बोद्धव्यं । न ह्यन्वयिनावपि शब्दविकल्पो वस्तु स्पृशतः । तत्कथं ताभ्यां वस्तुनः सामान्यस्य सिद्धिः । (237 ) यदि नास्ति सामान्यं तथा कथमस्तु प्रत्यभिज्ञाममित्याह ( 1 ) 1 मिथ्यावत् । पूर्वापरकता इन्द्रियज्ञानोत्तर भावि ।
Page #217
--------------------------------------------------------------------------
________________ मानसप्रत्ययाम् दर्शनान्येव भिन्नान्यप्येकां कुर्वन्ति कल्पनाम् । प्रत्यभिज्ञानसंख्यातां स्वभावेनेति वर्णितम् ॥ 238 ॥ दर्शनानीन्द्रियज्ञानान्येव भिन्नानि नानाक्षणविषयाण्यनेकान्यपि स्वभावेन प्रत्यभिज्ञानकारणस्वरूपेण स्वकारणप्रसूतेन कल्पनात्मकत्वाध्यवसायिनीं प्रत्यभिज्ञानसंख्यातां प्रत्यभिज्ञाननाम्ना प्रसिद्धां कुर्वन्तीति वर्णितं प्राक् ? / तस्मात्स्थितमेतत् प्रत्यक्षमनिर्देश्यत्वादविकल्प' मिति । उक्तमिन्द्रियप्रत्यक्षं ॥ _xx ॥ (238) 191. (2) मानसप्रत्यक्षम् मानसमाख्यातुमाह (1) तच्चेन्द्रियज्ञानानन्तरमिष्टं । तेन सहैकविषयं भिन्नविषयं वा स्यात् । उभयथापि तु दोष इत्याह (1) पूर्व्वानुभूतग्रहणे मानसस्याप्रमाणता । अदृष्टप्रहणेन्धादेरपि स्यादर्थदर्शनम् ॥ 239 ॥ पूर्व्वानुभूतस्येन्द्रियज्ञानगृहीतस्य ग्रहणे मानसस्य स्वीक्रियमाणेऽप्रमाणता स्यात्। अज्ञाता(र्थं) प्रकाशस्य प्रमाणत्वात् । इन्द्रियज्ञानादृष्टस्य ग्रहणे पुनरिष्यमाणेऽन्धादेरपि स्यादर्थस्य रूपादेर्दर्शनं । ( 239 ) इन्द्रियज्ञानानुभूतविषयत्वेपि द्वौ विकल्पौ सोऽर्थः क्षणिको न वा । क्षणिकत्वादतीतस्य दर्शने च न सम्भवः । वामक्षणिकत्वे स्याल्लक्षणं सविशेषणम् ॥ 240 ॥ प्रथमपक्ष इन्द्रियज्ञानविषयस्यार्थस्य पूर्व्वकालस्य सहभुवो वा क्षणिकस्वावतीतस्य नष्टस्य मानसेन दर्शने दर्शनस्य च न सम्भवोस्ति । अक्षणिकत्वे वा अधिगतार्थाधिगन्तृत्वादप्रमाणं स्यात् । अथ मानसमधिगतार्थधिगन्तृप्रमाणमिष्यते तदपि मानसस्य सविशेषणं लक्षणं वाच्यं स्यात् । यथाधिगतविषयत्वेपि "कल्पनापोढमभ्रान्तं" मानसं प्रत्यक्षमिति ( / 240 ) ' प्रथमपरिच्छेदे । सौत्रान्तिकस्य । 3 "मानसञ्चार्थरागादि स्वसम्वित्तिरकल्पिका" [मालसमु 146 ] "योगिनां गुरुनिर्देशाव्यतिभिन्नार्थमात्रवृद्धि" तिसवृत्ति व्याख्यातुं परोक्तदूषणं चतुःश्लोक्याह । वृत्तिर्मानसमपि रूपादिविषयमविकल्पक्रमनुभवाकाङ्गतमिति । 8 वैशेषिकस्तुल्यं करामलवद्विषयविषयित्वमाह । " वैभाष्यस्य स ज्ञानविषयनिरोधः ।
Page #218
--------------------------------------------------------------------------
________________ 192 किञ्च (1) pra0 vA0 वृत्तौ (2 परिच्छेदः) निष्पादितक्रिये किश्चिद् विशेषमसमाधत् । कर्म्मण्यैन्द्रियमन्यद् वा साधनं किमितीष्यते ॥ 241 ॥ निष्पादिता क्रिया यस्मिन् तत्र कर्मणि विशेषं कञ्चिदसमादधत् ऐन्द्रियमिन्द्रियज्ञानमन्यद्वा परश्वादि साधनं किमितीष्यते (1) क्रियानिर्व्वर्तनं हि साधनव्यापारः । तच्चेन्निष्पन्नं किमन्यत् कुर्व्वत्तत् साधनं स्यात् । (241) अपि च (1) सद् भावश्च सर्व्वासां धियां तद्भावजन्मनाम् |अन्यैर्कार्य्भेद्स्य् तदपेक्षाविरोधतः ॥ 242 ॥ तस्मात् स्थिराद् भावाज्जन्म यासान्तासां सर्व्वासां धियां सकृद् भावश्च स्यात् । न क्रमभावः । ऋमिसहकार्यपेक्षया क्रमेण स्थिरोप्यर्थः करोति बुद्धीरिति चेत् । अतोऽन्यैः सहकारिभिर' कार्यो भेदो विशेषो यस्य स्थिरैकरूपस्य तस्य तदपेक्षाया विरोषतः । (242) यत एवं (1) तस्मादिन्द्रियविज्ञानानन्तरप्रत्ययोद्भवः । मनोन्यमेव गृह्णाति विषयं नान्धदृक् ततः ॥ 243 ॥ तस्मादिन्द्रियविज्ञानमेवानन्तरप्रत्ययस्तस्मादुद्भवो यस्य तन्मनो मानसं प्रत्यक्षं । इन्द्रियप्रत्यक्षग्राह्य (i) द्विषयादन्यमेव विषयं गृह्णाति । तत इन्द्रियज्ञानजन्यत्वात् मानसस्यान्धानां चक्षुव्विज्ञानविकलानां दृग् दर्शनं रूपस्य न भवति । गृहीतग्राहित्वं च विषयान्तरग्रहणादपास्तं ( |243) यद्यन्यविषयग्राहकं मानसं तदा भूतभविष्यद्ग्राहकमपि स्यादित्याह ( 1 ) स्वार्थान्वयार्थापेक्षैव हेतुरिन्द्रियजा मतिः । ततोन्यग्रहणेप्यस्य नियतग्राह्यता मता ॥ 244 ॥ स्वार्थः स्वकीयो विषयस्तस्मादन्वय उत्पादो यस्यार्थस्य तदपेक्षेव इन्द्रियजामतिर्मनोविज्ञानस्य हेतुरिष्यते । ततोऽन्यस्य विषयस्य ग्रहणेपि मनोविज्ञानस्येष्यमाणे नियत इन्द्रियज्ञानग्राह्योपादेयक्षण एव ग्राह्यो यस्य तद्भावो नियतग्राह्यता सा मता । (244) मानसादि । " अभिषर्मेऽस्ति मनोविज्ञानसमङ्गी तु. नीलमिदमिति च मनो द्विधा । सविकल्पं निर्विकल्पञ्च तु तन्मानसं प्रत्यक्षं विमतिनिरासाय व्युत्पादितं ।
Page #219
--------------------------------------------------------------------------
________________ ननु स्वज्ञानेन स्वालम्बनज्ञानेन एककालिकस्तुल्यकालिकोर्थः । तदतुल्यक्रियाकालः कथं स्वज्ञानकालिकः । सहकारी भवेदर्थ इति चेदाचेतसः ॥ 245॥ अत्राह (1) मानसप्रत्यक्षम् तेन सहकारिसम्मतेन्द्रियज्ञानेनातुल्यः क्रिया' कालो यस्य भिन्नकालत्वात् 38a सोऽर्थः सहकारी कथमक्षचेतसो भवेदिति चेत् । (245) असतः प्रागसामर्थ्यात् पश्चाच्चानुपयोगतः । प्राग्भावः सर्व्वहेतूनां नातोर्थः स्वधिया सह ॥ 246 ॥ कार्योत्पत्तेः प्रागसतस्तत्रासामर्थ्यात् । सदधिष्ठानं हि सामर्थ्यमसतः कथं स्यात् । कार्योत्पत्तेः पश्चात् सतः कारणव्यापाराद्वा पश्चात् कार्यसमकालस्य सतो . वा तंत्रानुपयोगतो व्यापाराभावात् । कार्यात्प्राग्भावः सर्व्वहेतुनामिति स्थितं । विषयश्च ज्ञानानां नाकारणमतिप्रसङ्गात् । अतो विषयः कारणात्मकः स्वधिया स्वालम्बनधिया सह न भवति । पूर्व्वभावित्वे च विषयस्य तत्कालेन्द्रियज्ञानसहकारिता युक्तिमती । (246) ननु (1) 3 भिन्नकालं कथं प्राह्यमिति चेद् ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥ 247 ॥ 193 प्राग्भावभावित्वाद् भिन्नकाल वस्तु कथं ग्राह्यमिति चेत् । ज्ञानेऽकारस्य स्वानुरूपस्यार्पणक्षमं ग्राह्यतां युक्तिज्ञा विदुः ( 1 ) न हि संदशायोगोलयोरिव ज्ञानपदार्थयोर्ग्राह्यग्राहकभावः । कथन्तर्हि यदाकारमनुकरोति तत् ग्राह्यस्य ग्राहकमित्युच्यते । (247) 1 : नन उ यदि कारणं ग्राह्यं तदा समनन्तरप्रत्ययादिकं च तथा स्यात् । इत्याह (1) कुर्व्वदुदेति यत् । तत्तेनाप्यत्र तद्रूपं गृहीतमिति चोच्यते ॥ 248 ॥ 2. कार्यं हि ज्ञानमनेकहेतुत्वेऽपि यत्कारणमाकारद्वारेणानुकुर्व्वदुदेति तत्कारणमपि तद्रूपमुपरोपितस्वाकारं तेन कारणाकारेण गृहीतमिति चोच्यते । यथा पितृरूपं पुत्रेण गृहीतमिति कथ्यते । उक्तं मानसं ॥ X X ॥ (248) स्वसत्ताकालः । 25
Page #220
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (2 परिच्छेदः) (3) क. स्वसंवेदनप्रत्यक्षम् स्वसम्वेदनमाख्यातुमाह (1) 1अशक्यसमयो ह्यात्मा रागादीनामनन्यभाक् । तेषामतः स्वसंवित्तिर्नाभिजल्पानुषङ्गिणी ॥ 249 ॥ रागद्वेषसुखदुःखादीनां सर्वचित्तचत्तानामात्मसंवेदनं प्रत्यक्षमविकल्पत्वात् । तथा हि (1) रागादीनामात्मा स्वरूपमनन्यभाक् नान्यं भ्ज्ते। स्वरूपमात्रावस्थितेः । तस्मादशक्यः समयः संकेतोऽस्मिन् अतः संकेताविषयत्वात् तेषां रागादीनां स्वस्यात्मनः सम्वित्तिः प्रकाशोऽभिजल्पो वाचकशब्दोल्लेखस्तदनुषङ्गो यस्यास्ति सा तथा न भवति । वाच्यं हि वाचकेन स्ण्योज्य्त्। न च रागाद्यात्मा वा च्यस्ततस्तत्प्रकाशो न shbdsNgtH। (249) / अवेदकाः परस्यापि ते स्वरूपं कथं विदुः। ---ननु रागसुखादय आत्मगुणा': परस्य, बाह्यस्याप्यवेदनाङ्गज्ञातत्वात् ते स्वरूपं कथं विदुः । वेदकस्य कदाचित् स्ववेदनं स्ण्भाव्येत्। अवेदकं च न क्व्चिदुप्योगि। यदि न स्ववेदना रागादयस्तदा कथं वेदयन्त इत्याह (1) एकार्थाश्रयिणा वेद्या विज्ञानेनेति केचन ॥ 250 / / एकोर्थ आत्मा आश्रयो रागादिभिः सह यस्यास्ति तेनैकार्थाश्रयिणा ज्ञानेन वेद्या . रागादय इति केचन नै या यि का द्य्ः। (250) अत्राह (1) RAMINAOURemamal 1 रागाविसुखादिषु स्वसम्वेदनमिन्द्रियानपेक्षवामानसं प्रत्यक्षमिति वृद्धिः। अत्र च नात्मसंयोगमात्रभावित्व सुखादेईष्टमिति दृस्स्त्त्ग्र्ह्न्नात्। . 2 वैशेषिका ज्ञानाद् व्यतिरिक्तं सुखाविक्मात्म्गुन्न्माहुः। सुखाविज्ञानबाह्यमिति सांख्या एतवपाकरणाद्यर्थ मानसग्रहणं । साततिक स्ववेदनं सर्वेन्द्रियकालिकत्वात् । पारावाहि च प्रत्यक्षसिद्धत्वात् । अविकल्पञ्च स्वप्ने स्पष्टभासात् । कामशोकादिष्वपि स्प्र्योज्ञ्न्य्च्। विनानेन स्मृतेर्योगात्। स्वसम्वित्तेनिम्विकल्पत्वं साध्यं सा च ज्ञानस्यापि नास्ति कुतः सुखादीनां । यादृशो यादृशादुत्पन्नो दृष्टस्तादृशोन्योपि तादृशादेव अन्यावृशस्तु यावृशा इति स्थिते।
Page #221
--------------------------------------------------------------------------
________________ . . क. स्वसंवेदनप्रत्यक्षम् 195 1 तदतद्रूपिणो भावास्त्द्त्द्रूफेतुजाः। - . तत्सुखादि किमज्ञानं विज्ञानामिन्नहेतुजम् ॥ 25 ॥ तबूपिणो विवक्षितकरूपवन्तोऽतदूपिण इतररूपवन्तो भावा यथाक्रमं त - पाद् दृष्टकरूपाखेतोः सामग्रीलक्षणाज्जाता अतद्रूपहेतुजाता विलक्षणसामग्रीजाता भवन्तीति तावत् स्थित्ण्। तत् तस्मादिमं न्यायमुल्लङध्य विज्ञानेन सहाभिन्न एको हेतुरिन्द्रियविषयमनस्कारादिसामग्रीलक्षणस्तस्मा(t) जातं सुखाविक कस्मादज्ञानं समानसामग्रीप्रसूतत्वात् द्वयमपि ज्ञानं स्यान वा किञ्चित् । (251) . अभिन्नहेतुकतामेव समर्थयितुमाह (1) सार्थे सतीन्द्रिये योग्ये यथास्वमपि चेतसि । दृष्टं जन्म सुखादीनां तत्तुल्यं मनसामपि ॥ 252 ॥ __ यस्य यदात्मीयं जनकं तस्मिन्निन्द्रिये सार्थे सविषये योग्ये कार्योत्पादनं प्रति चेतसि समनन्तरप्रत्यये सति सुखादीनामपि जन्म दृस्स्त्त्ण्। तद्यथास्वमिन्द्रियादिषु योग्येषु सत्सु जन्म दर्शनं मनसां ज्ञानानामपि तुल्यं । अतस्तुल्यहेतुकत्वात् तुल्यजातीयतैव युक्ता नान्यथा क्वचिदेकता स्यात् । (252) ... तुल्यहेतुकत्वेपि संस्कारादेनियामकत्वात् सुखादिकमज्ञानं स्यादित्याह (1) असत्सु सस्सु चैतेषु न जन्माजन्म वा क्चित्। दृष्टं सुखार्बुद्धेर्वा तत्ततो नान्यतश्च ते ॥ 253 ॥ .. असत्स्विन्द्रियादिषु दुःखादेर्बुद्धेवा जन्म न क्व्चिदिस्स्त्त्ण्। सत्सु च एतेष्विन्द्रिया-- दिषु अजन्म वा सुखादेर्बुद्धो न क्वचिद् दृष्टं" (1) तत् तस्मात् तत इन्द्रियादेदृष्टसामर्थ्यात् कारणात् ते सुखबुद्धी जायते । अन्यतः संस्कारादेर्न ते तस्य सामर्थ्यादर्शनात् । (253) . ख, सुखादिपरवेद्यतानिरास: नन्वभिन्नहेतुकत्वे सुखदुःखादिभेदश्च न स्यादित्याह (1) सुखदुःखादिभेदश्च तेषामेव विशेषतः ॥ तस्या एव यथा बुद्धन्धिपाटवसंश्रयाः ॥ 254 ॥ ... सुखदुःखादिभेवश्चावान्तरस्तेषामिन्द्रियादीनामेव हेतूनां vishessto'vaantraat| यथा तस्या बुद्धरेवान्तरहेतुविशेषात् मान्धपाटवसंश्रयाः परस्परसंभविनो भवन्ति (1) तस्मात् सुखादयो विज्ञानेनाभिन्नहेतुकत्वाद्विज्ञानस्वभावा एवेति' स्थित्ण्। (254)
Page #222
--------------------------------------------------------------------------
________________ 196 pra0 वा. वृत्तौ (2 परिच्छेदः) इदानीं परवेद्यतामेषां निषेद्धमाह (1) यस्यार्थस्य निपातेन ते जाता धीसुखाद्य्ः। मुक्त्वा तं प्रतिपद्येत सुखादीनेव सा कथम् ॥ 255 ॥ यस्यार्थस्य स्त्र्यादेनिपातेन सन्निधानेन ते धीसुखादयो जातास्तं कारणभूतमाकारार्पणक्षम मुक्त्वा सुखादीनेव सहभाविनो विषयलक्षणरहितान् सा बुद्धिः कथं प्र्तिप्द्येत्। अकारणस्य विस्स्य्त्वेतिप्र्स्न्ग्गात्। (255) अविछिन्नाथ भासेत तत्सवित्तिः krmgrhe। तल्लाघवाच्चेत्तत्तुल्यमित्यसंवेदनं न किम् ॥ 256 ॥ अथेन्द्रियज्ञानेन विषयग्रहस्तदनन्तरं मानसाध्यक्षेण सुखादिग्रह इति क्रमग्रहे स्वीक्रियमाणे तयोविषयसुखयोः संवित्तिरविच्छिन्ना योगपद्येन न भासेत्। अस्ति च युगपत्प्रतिभासः प्रिस्फुत्त्ः। तयोर्बाह्यसुखग्राहिमनसोधिवात् योगपद्यप्रतिभासश्चेत् तल्लाघवं प्रतिक्षणमेकैकत्वसंवेदनाभावस्यापि तुल्यमित्यसम्वेदनमेव साहित्यस्य किं न भवति । (256) इन्द्रियबुद्धयैवैकया बाह्यसुखयोः सकृद्ग्रहणमिति चेत्। आह । न चैकया द्वयज्ञानं निय्माद्क्स्स्चेत्स्ः॥ न चैकया तयस्य ज्ञानं स्ण्भ्व्ति। अक्षचेतसोर्बाह्यरूपादिग्रहण एव नियमा-' - नियतत्वात् सुखाऽयात्मगुणग्रहणा भावात्। किञ्च (1) सुखाद्यभावेप्याच्च जातेस्तच्छक्त्यसिद्धितः ॥ 25 ॥ नाकारणं विषयः सुखाद्यभावेपि केव्लाद्र्थादिन्द्रिय्बुद्धेर्जात्रुत्पादात्। तस्य सुखादेरिन्द्रियबुद्धिजननं प्रति शक्त्यसिद्धरविषयत्वं । 2 (257) पृथक् पृथक् च सामर्थ्य द्वयोर्नीलादिवत् सुखम् । गृह्येत केवलं; .. यो रूपिसुखाद्योः पृथक् पृथग्ज्ञानोपपत्तौ सामर्थ्य वाभ्युपगम्यमाने नीलादिवत् केवलं सुखं गृह्येत्। 'सुखाद्यात्मनः संयोगजमनसा गृह्यते इत्युप्ग्मात्। 2 सुखादयो नात्मानं विदुरिति बुद्धपा वेधेरनिति कि सहजया उत्तरकालया वा त्त्र्। सहिता व्यस्ताश्च यथा नीलादयो ज्ञानहेतुस्तद्वत् सुखादिग्विषयश्च स्यादिति इयं ग्र्ह्न्न्म्विरुद्ध्मित्याः।
Page #223
--------------------------------------------------------------------------
________________ क. स्वसंवेदनप्रत्यक्षम् अयुक्तं चैतत् । तस्य तद्धेत्वर्थमगृहृतः ॥ 258 ॥ न हि तस्य सुखादेर्हेतुमर्थं स्त्र्यादिमगृह्णतः 1 ( 1258) न हि संवेदनं युक्तमर्थेनैव सह ग्रहे । सुखस्य संवेदनं युक्तं । अर्थेनैव सह सुखस्येन्द्रियधिया ग्रहे नास्ति दोष इति चेत् । न (1) किं सामर्थ्य सुखादीनां नेष्टा धीर्यत्तदुद्भवा ॥ 259 ॥ सुखादेरिन्द्रियबुद्धिजनने किमस्ति सामथ्यं येन तस्याः स विषयः सन् सह गृह्येत । यद्यस्मात्तवुद्भवा सुखादुद्भवा नेन्द्रियधीरिष्टा तस्मान्न तद्ग्राहिका । (259) विनार्थेन सुखादीनां वेदने चक्षुरादिभिः । रूपादिः स्त्र्यादिभेदोऽक्ष्णा न गृह्येत कदाचन ॥ 260 ॥ कस्मादेवमित्याह (1) ततश्च कथमर्थसुखयोः सहवेदनं । अर्थेन विनैव चक्षुरादिभिश्चक्षुरादिज्ञानैः सुखादीनां वेदने चाभ्युपगम्यमाने स्त्र्यादेर्भेदो विशेषो रूपादिः सुखहेतुरक्ष्णा चक्षुर्शा(a) वाचन गृह्येत । (260 ) न हि सत्यन्तरङ्गेर्थे शक्ते धीर्बाह्मदर्शनी । अर्थग्रहे सुखादीनां तज्जानां स्यादवेदनम् ॥ 261 ॥ 197 अन्तरङ्गे सन्निहिते अर्थे क्षेत्रज्ञसमवेते सुखादौ शक्ते स्वग्राहिज्ञानोत्पादनक्षमे सति न हि बाह्यदर्शनी धीरर्थग्राहिणी युक्ता । बहिरङ्गो बाह्यर्थ इन्द्रियालोकादिसहकार्यपेक्षणात् । सुखादिस्तु न तत्सापेक्ष इति तस्माज्जाता घींस्तमेव गृह्णीयात् । इन्द्रियधियाऽर्थग्रहे स्वीक्रियमाणे सुखादीनां तज्जानामर्थदर्शनप्रसूतानामर्थमवेदन' स्यात् । इन्द्रियबुद्धिरर्थग्रह एवोपयुक्ता तत्कालमन्या 'च धीर्नास्ति पश्चात् ज्ञानान्तरकाले विषयबलभाविनः सुखादे ऽरभाव इति कथं वेद्न्ण्। (261) धियोर्युगपदुत्पत्तौ तत्तद् विषयसम्भवात् । सुखदुःखविदौ स्यातां सकृदर्थस्य सम्भवे ॥ 262 ॥ 1 अर्थग्रहणनिरपेक्षं न तत् सिद्धिकल्पं ॥ विषयाभावादेव !
Page #224
--------------------------------------------------------------------------
________________ * 198 . प्र. वा. वृत्तो (2 परिच्छेदः) विस्स्य्सुख्ग्राहिन्न्योयोरिन्द्रिय्बुद्धिम्नोबुद्ध्यात्मिक्योः। तस्य सुखहेतोदु:खहेतोश्च विषयस्य सम्भवात् युगपदुत्पत्तावभिमतायां सकृवर्थस्य सुखदुःखहेतोः सम्भवे सति सुखदुःखविवो स्यातां । (262) स्यादेतत् (0) . सत्यान्तरेप्युपादाने ज्ञाने दुःखादिसम्भवः । नोपादानं विरुद्धस्य तच्चैकमिति चेन्मतम् ॥ 263 / / न केवलमर्थे सति किन्तयन्तिरे समनन्तरप्रत्यये ज्ञान उपादाने सति 39a दुःखाबिस्ण्भ्व्ः। तच्चोपादानापेक्षं ज्ञानं विरुद्धस्य सुख दुःखादेर्न कारणं भवितुमहंतीति मतं चेत् (1 263) अत्राह (1) तदज्ञानस्य विज्ञानं केनोपादानकारणं । आधिपत्यं तु कुर्वीत तद्विरुद्धेपि रश्यते ॥ 26 ॥ तविज्ञानमज्ञानस्य सुखदुःखादेरुपादानकारणं केन हेतुना सम्मतं । समानजातीयं कारणमुपादानं नान्य्त्। न च सुखादिज्ञ्यान्मिस्स्त्त्ण्|ज्ञ्यान्म्ज्ञ्यान्कार्ये Adhipa'tyaM सहकारित्वं कुर्वीत्। तदाधिपत्यं विरुवेपि का ये dRshyte। (264) अणोर्यौंक आलोको नक्तञ्चरतदन्ययोः । रूपदर्शनवैगुण्यावैगुण्ये कुरुते सकृत् ॥ 265 ॥ . यथा एक आलोको नक्तंचरस्य मनुष्यादेरक्ष्णो रूपदर्शनस्य वैगुण्यावैगुण्ये यथाक्रमं सकृत् कुरुते। (265) 'तस्मात् सुखादयोर्थानां स्वसंक्रान्तावभासिनाम् । वेदकाः स्वात्मनश्चैषामर्थेभ्यो जन्म केवलम् ॥ 266 / / .. यस्माद न्येन सुखादीनां' वेदनं न घ्त्त्ते। तस्मात्सुखादयो ज्ञानात्मानः स्वस्मिन् स्वरूपे प्रतिबन्धद्वारेण संकान्तावभासनशीलाश्च येऽर्थानां तेषां वेद्काः। aatmnshcaaproksstvaadkaaH| अर्थसरूपस्यात्मनोऽपरोक्षतैव अर्थवेदनं स्व्वेद्न्न्य्च्। न त्वन्यः कश्चिद् ग्र्ह्न्न्प्र्कार्ः। ततश्चैषां सुखादीनामर्थसरूपाणामर्षेभ्यो जन्मैव केवलं ग्रहीतृत्वं नापरः कश्चिद् व्यापार्ः। (266) 'सिद्धान्त्येवाह (1)आधिपत्यमानं स्यात् । -नक ताव्तोपादान्त्त्वात्। म्ह्त्त्स्वाबिना।
Page #225
--------------------------------------------------------------------------
________________ - + क. स्वसंवेदनप्रत्यक्ष अर्थात्मा स्वात्मभूतो हि तेषां तैरनुभूयते । तेनार्यानुभवख्यातिरालम्बस्तु तदाभता ॥ 26 ॥ अत एवार्थानुभवः कथं स्ववेदनमर्थज्ञानयोर्भेदात् तद्वेदनयोश्च भेदस्य न्यायप्राप्तत्वादिति ब्रुवाणः prtikssiptH। तथा हि-तेषां सुखादीनामात्मा अर्याकारः प्रतिबिम्बसंक्रान्त्या स्वात्मभूतः स्वभावभूतस्तैः सुखादिभिर्नुभूय्तेऽप्रोक्स्स्त्वात्। तेनोपचारेणार्थस्य परभूतस्य प्रतिबिम्बहेतोरनुभवस्य ख्यातिः प्र्सिद्धिः। ततश्च ज्ञानस्यालम्बोऽर्थालम्बनं तदाभता अर्थाकारत्वं विचार्यमाणमवशिष्यते न तु पारमाथिकमालम्व्यालम्बकत्वं नाम्। (267) ग. स्वसंवेदने सांख्यमतनिरासः इदानीं सांख्य म तमुत्थापयन्नाह (1) कश्चिद् बहिःस्थितानेव सुखादीनप्रचेतनान् । ... प्राह्यानाह न तस्यापि सकृयुक्तो द्वयग्रहः ॥ 268 ॥ कश्चिद् बहिःस्थितानेव न त्वात्मसमवायिनः । प्रधानपरिणामजत्वेन सुखदुःखमोहस्वभावत्वात् अर्थानप्रचेतनान् आत्मन एव चेतनत्वाद् बुद्धिदर्पणे जडा त्मनि स्वच्छेऽर्थचेतनयोः प्रतिबिम्बसंक्रान्तिद्वारेण छायापत्या चेतनस्य. मायानाह (1) तस्यापि मते तपस्य सुखस्य नीलादेश्च सहन् ग्रहो नियमेन न युक्त्ः। कदाचिद्रूपनिरपेक्षमपि रूपसुखमनुभूयेत । (268) . ... सुखाद्यभिन्नरूपत्वानोलादेश्चेत् सकृद् prhH। -- भिन्नावभासिनोयिं चेतसोस्तदभेदि किम् ॥ 269 ॥ सुखादेरभिन्न रूपत्वान्नीलादेः सकृनियमेन grhshcet। भिन्नावभासिनोभिन्नाकारयोः सुखनीलचेतसोमाऽह्यं तत् किमभेदि इस्स्य्ते। सुखदुःखादीनां नीलपीतादीनाञ्च भिन्नमनोग्राह्यानामेकत्वमेवं स्यात् । (269) किञ्च (1) तस्याविशेषे बाह्यस्य भाव्नातार्त्म्य्त्ः। तारतम्यञ्च बुद्धौ स्यान्न प्रीतिपरितापयोः ॥ 270 ॥ यदि नीलाद्येव सुखाद्यात्मकं तदा तस्य बाह्यस्य सुखदुःखाद्यात्मतयाऽविशेषे विशेषाभावे रुच्यरुचिविषयतया भाव्नायास्तार्त्म्य्त्ः। तारतम्यञ्च बुद्धौ. प्रीतिपरितापयोर्न स्यात्। न हि ग्राह्याविशेषे तज्ज्ञानं vishissyte। (270) सुखाद्यात्मतया बुद्धरपि य्द्य्विरोधिता। स इदानीं कथं बायः सुखाद्यात्मेति गम्यते ॥ 27 ॥
Page #226
--------------------------------------------------------------------------
________________ 200 pra0 वा. वृत्तौ (2 परिच्छेदः) बुद्धरपि प्रधानपरिणामरूपाया भावनातारतम्यात् sukhAdyAtma'tAvizeSAd बाह्याविशेषेपि प्रीतिपरितापतारतम्यस्याविरोधितेष्यते । यदि इदानीमन्याभ्युपगमे बाह्योऽर्थः स सुखाद्यात्मेति कथं गम्यते । अनुभूयमानं सुखमन्यत्रासंभवद् बाह्ये व्यवस्थापनीयं । (271) अग्राह्यग्राहकत्वाच्चेद भिन्नजातीययाः पुमान् । अग्राहकः स्यात् सव्वस्य ततो हीयेत भोक्तृता । / 272 ॥ यदा तु बुद्धिरपि सुखात्मिका तदा किं बाह्य्सुख्क्ल्प्न्या। बाह्यमहतोर39b सुखरूपत्वाच्च भिन्नजातीययो ह्यप्राहकत्वाभावात् सुखाआद्यात्मता बाह्यस्य गम्यत इति चेत् । पुमान् चेतनो निर्गुणत्वादसुखादिरूपो ग्राह्यस्याचेतनस्य सुखाद्यात्मकस्य सर्वस्य भिन्नजातीयत्वात् अग्राहकः स्यात्। ततोऽग्राह कत्वात् भोक्ततास्य हीय्ते। अनुभविता हि भोक्तोच्यतेऽनुभवाभावे कथं भोक्ता। (272) कार्यकारणतानेन प्रत्युक्ताऽकार्यकारणे । ग्राह्यप्राहकताभावाद् भावेन्यत्रापि सा भवेत् ॥ 273 ॥ बुद्धिसुखयोर्णाह्यग्राहकाभावात् । 'नाकारणं विषयः' इति कार्य्कार्न्न्ता। ततो ग्राह्य स्य सुखाद्यात्मकत्वात् तत्कार्यया बुद्धयापि सुखाद्यात्मिकया' भवितव्यमिति परैरुक्ता कार्यकारणता सानेनातिप्रसङ्गेन प्र्त्युक्ता। तथा हि भोक्तापि ग्राहक इति स च कार्यसुखाद्यात्मकः कथं स्यात्। अपि चाकार्यकारणे बुद्धिसुखे ग्राह्यग्राहकतायाः कार्यकारणतानिबन्धनाया अभावात्। ग्राहग्राहकत्वभावात् कार्यकारणभावस्य च भावेऽभ्युपगम्यमानेऽन्यत्रात्मविषय योरपि सा कार्यकारणता स्यात् । ग्राह्यग्राहकताया भावात्। (273) भावात्। (273) . .. नीलादि सुखादि च भिन्न्मेव्। नील्स्ण्प्र्ह्र्स्स्न्नाकार्योर्भेदात्। 'प्रधानान्महान्महतोहंकारस्ततः पञ्च शब्दादीनि ततः पञ्चाकाशादीनि पञ्च कम्र्मेन्द्रियाणि वाक्पाणिपादपायूपस्थानि पञ्च बुद्धीन्द्रियाणि manazca ... saaNkhysy| ग्राह्यग्राहकत्वाभावः प्रसज्येद (?ता) स्ति स न स्यात्। विस्स्य्बुद्ध्योः। - न बाह्यं ज्ञाने संक्रामति स्वरूपेण वेद्यते वाऽग्न्यादाहप्रसङ्गात् । __. "बुढचा कटो विषयाकारः पुमांसमध्यारोहति ततोस्य भोक्तृत्वं । - विजातीय्योर्पि।
Page #227
--------------------------------------------------------------------------
________________ स्वसंवेदनप्रत्यक्षम् यस्मात्सुखादेब्र्बाह्यस्य भावनातस्तारतम्यानुयोगयोगः । तस्मात्त आन्तरा एव, तस्मादसुखादय आन्तरा ज्ञानस्वभावा अबाह्या अभ्युपगन्तव्याः । किञ्च (1) वेद्यत्वाच्च चेतनाः । संवेदनं न यद् रूपं न हि तत्तस्य वेदनम् ॥ 274 ॥ सम्वेद्यत्वाच्च हेतोस्ते चेतनाः । तथा हि सम्वेदनं तद्रूपं यद्विषयस्वरूपं न भवति तत्संवेदनं तस्य विषयस्य वेदनं यस्मान्न भवति । न ह्यविषयस्वरूपं प्रतिविषयं भेदव्यवस्थां कर्तुमर्हतीति साकारं ग्राहकं । तथा च साकारं ज्ञानमेव सुखमस्तु तदुपधायकं तु बाह्यमयुक्तं । भावनाविशेषेण sukhaadivednsyaavishessdrshnaat| बाह्याधीनत्वे च तदयोगात् । (274) स्यादेतद् (i) अतत्स्वभावोऽनुभवो बौद्धांस्तान् सन्नवैति चेत् । मुक्त्वाभ्यक्षस्मृताकारां संवित्तिं बुद्धिरत्र का ॥ 275 ॥ 201 भावनातस्तारतम्ययोगिनस्तान् बुद्ध्यात्मकसुखादीन् अतत्स्वभावोऽमुख्याद्याकारोऽनुभवः सन्नवैति प्रत्येतीति चेत् । संवित्तिमध्यक्षाकारी हर्षविषादाकारां स्मृताकारामतीतसुखादिकल्पनारूपां सौमनस्यलक्षणां मुक्त्वा अत्र संवेदनावसरे का परा बुद्धिरनुभूयते । यस्याः सुखाद्यात्मकत्वमध्य 'वसायात्मकत्वञ्चेष्यते । (275) तांस्तानर्थानुपादाय सुखदुःखादिवेदनम् । एकमाविर्भवद् दृष्टं न दृष्टं त्वन्यदन्तरा ॥ 276 ॥ तांस्तानर्थानिष्टा ननिष्टानुपादायाश्रित्येकं सुखदुःखादिवेदनमाविर्भवद् वृ अन्यद् बुद्धिरूपमन्तरा विषयसंवेदनयोरन्तराले न दृष्टं । (276) संसर्गादविभागश्चेदयोगोलकवह्निवत् । भेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु ॥ 277 ॥ बुद्धिचेतनयोः संसर्गादयोगो ऽलकवयोरिवाविभागो भेदानुपलब्धिरिति चेत् । एवं भिन्नाकारानुभवेप्यभेदकल्पनायां सर्व्ववस्तुषु भेदाभेवव्यवस्थोच्छिना स्यात् । (277) ' स्वप्रक्रियामात्रदीपनमेतत् । * अयःपिण्डमग्निदीप्तं । 26 3 * बुद्धिः । 8 तथा एकाकारेप्ययोगोलकवत्संसर्गकल्पनायां ।
Page #228
--------------------------------------------------------------------------
________________ 202 pra0 वा. वृत्तौ (2 परिच्छेदः) तथा हि (1) अभिन्नवेदनस्यैक्यं यन्नैवं तद् विभेदवत् । सिध्येदसाधनत्वेस्य न सिद्धं भेदसाधनम् ॥ 278 ॥ अभिन्नमेकाकारं वेदनं यस्य तस्यैक्यं यन्नैवं भिन्नवेदनं तद्विभेद' वत् सिध्येत् (1) अस्यकाकारज्ञानस्याभेदम्प्रत्यसाधनत्वे तद्विपरीतभिन्नाकारवेदनं भेदसाधनमसिद्धं । (278) भिन्नाभः सितदुःखादिरभिन्नो बुद्धिवेद्ने। अभिन्नाभे विभिन्ने चेत् भेदाभेदौ किमाश्रयौ ॥ 279 ॥ सां ख्य स्य तु सितदुःखादिभिन्नाकारोऽभिन्न इस्स्त्त्ः। बुद्धिवेदने त्वभिन्नाभे विभिन्ने इष्टे चेत्। भेदाभेदौ किमाश्रयौ किं निमित्तौ ते व्यवस्थापनीयौ । (279) ननु वे दनाचेतनासंज्ञादीनां चैत्तानां महाभूमिकादीनां सकृदुत्पन्नानां भेदः परस्परं प्र्तीय्ते। अथ चास्ति। तद्वद्बुद्धिसुखयोरपि स्यादित्याः|' तिरस्कृतानां पटुनाप्येकदाऽभेददर्शनात् । प्रवाहे वित्तिभेदानां सिद्धा भेदव्यवस्थितिः ॥ 280 ॥ पटुना सुखदुःखा दीनां वेदनास्कन्धसंगृहीतेन चैत्तेन तिरस्कृतानामभिभूतानां संज्ञादीनामेकदाभेददर्शनात् । प्रवाहे चित्त सन्ताने सुखाद्यभावकाले स्वरूपेणोपलक्षितानां भेदव्यवस्थितिः सिद्धा। रवेरुदये तारका अनुपलक्षिता अपि निशायामुपलक्ष्यमाणा भेदेन व्यवस्थाप्यन्त एव्। तस्माज्ञानात्मानः स्ववेदनाश्च सुखादय इत्याख्यातं स्ववेदनं ॥ xx ॥ (280) (4) योगिज्ञानप्रत्यक्षम् योगिज्ञानमाख्यातुमाह (1) प्रागुक्त योगिनां ज्ञानं तेषां तद् भावनामयम् । विधूतकल्पनाजालं स्पष्टमेवावभासते ॥ 281 ॥ 'विभेदोस्यास्तीति कृत्वा। भेदाभेद्निब्न्ध्नाभाव्माः। वैभा ष्या वेदनादिसंप्रयुक्तविप्रयुक्तवादिनः प्र्त्याहुः। एकैक्स्योप्ल्ब्ध्ः। नैष दोस्स्ः। यता कमतीये तष्यति अन्यत्र देष्टि रज्यते विर्ज्य्ते। * कदाचित्तिरस्कारेपि चित्ताभिसंस्कारकाले चेतना vedyata eva ytH| naivaM pravAhepi buddhisaMvedanayormedavedanamasti /
Page #229
--------------------------------------------------------------------------
________________ योगिज्ञानप्रत्यक्षम् 203 .1 प्राक् प्रथमपरिच्छेदे " योगिनां ज्ञानं सत्यविषयमुक्तं । तेषां योगिनां भावनामयं भावनाहेतुनिष्पत्तिकं तत् ज्ञानं सत्त्यस्वरूपविषयत्वेन विभूतकल्पनाजालम विकल्पत्वाच्च स्पष्टं विशदज्ञेयाकारमेवावभासते । ( 281 ) भावनाभवं कथं स्पष्टमित्याह (1) कामशोकभयोन्मादचौरस्वप्राद्युपप्लुताः । अभूतानपि पश्यन्ति पुरतोवस्थितानिव ॥ 282 ॥ कामश्च शोकश्च भयञ्च तैरुन्मादाश्चौरस्वप्नादयश्चेति कामशोकभयोन्मादचौरस्वप्नादिभिरुपप्लुता भ्रान्तास्तेऽभूतानप्यर्थान् भावना वशात् पुरतोऽवस्थिता - 402 निव पश्यन्ति । यस्मात्तदनुरूपां प्रवृत्तिं चेष्टन्ते । (282) भवतु भावनाजं स्पष्टमविकल्पं तु कथमित्याह (1) 1 न विकल्पानुबद्धस्यास्ति स्फुटार्थावभासिता । न विकल्पेनानुबद्धस्य संस्तुतस्य ज्ञानस्य स्फुटार्थावभासितास्ति । ननु विप्लववशात् विकल्पकमपि स्वप्ने स्पष्टाभं ज्ञानं भवतीत्याह (1) स्वप्नेपि स्मर्यते स्मार्त्त न च तत्तादृगर्थवत् ॥ 283 ॥ स्वप्नेपि स्मात्तं स्मरणं किञ्चिदुत्पद्यते । न च तत्प्रबोधावस्थायां tAbUgarva'khAdRzo निव्विकल्पेनानुभूतोऽर्थस्तादृशार्थेन युक्तं स्मर्यंते । किन्तर्हि अस्पष्टार्थमेव स्वप्नस्मरणं स्मर्यंते । (283) nanvabhUtArthabhAvanAba'lajaM भवतापि स्पष्टाभमविकल्पञ्च सिद्धान्ते नेष्यते इति तेन सह विरोध इत्याह (1) अशुभा पृथिवी कृत्स्नाद्यभूतमपि वर्ण्यते । स्पष्टाभं निर्विकल्पच भावनाबलनिर्मितम् ॥ 284 ॥ अशुभ विनीलकविपूयकास्थिसंकलादिका पृथ्वीकृत्स्नादि भूमयत्वादि अभूतमसत्यमपि भावनाबलेन निर्मितं स्पष्टाभं निर्व्विकल्पकञ्चास्माभिर्व्वर्व्यत इति नास्ति सिद्धान्तविरोधः । ( 284 ) ' योगिनामप्यागमविकल्पाव्यवकीर्णमर्थमात्रदर्शनं प्रत्यक्षमिति व्याचष्टे । 1 यद् भाव्यते तत् स्फुटं स्यादित्यस्य वृष्टान्तोयं श्लोकः । अनुमेयं । 8 द्विधा स्वप्नज्ञानं स्पष्टमेकमन्यदतीतस्वप्नाकारं ।
Page #230
--------------------------------------------------------------------------
________________ 204 pra0 vA0 वृत्तौ (2 परिच्छेदः) तस्माद् भूतमभूतं वा यद् यदेवाभिभाव्यते । भावनापरिनिष्पत्तौ तत् स्फुटाकल्पधीफलं ॥ 285 ॥ यतो भावनाया भाव्यस्पष्टतायामाधिपत्यं । तस्माद् भूतमार्यसत्यादि अभूतमशुभादि यद्यदेवात्यन्तं भाव्य्ते। तद् भाव्यमानं भावनायाः सादरनिरन्तरदीर्घकालप्रवर्त्तितायाः परिनिष्पत्तौ स्फुटा कल्पधीः सा फलं यस्य त्त्त्था। (285) तत्र प्रमाणं सम्वादि यत् प्राङ् निर्णीतवस्तुवत् । तद् भावनाजं प्रत्यक्षमिष्टं शेषा उपप्लवाः ॥ 286 ॥ - तत्र भावनाबलभाविषु स्पष्टानिम्विकल्पेषु यत्संवादि उपदर्शितार्थप्रापकं तद् भावनाजं प्रत्यक्षं प्र्मान्न्मिस्स्त्त्ण्। किमिवेत्याह (1) प्राक् प्रथमपरिच्छेदे निर्णीतं वस्तु सत्यचतुष्टयं त्स्मिन्निव्। यथा आर्यसत्यविषयं भावनाबलजं संवादित्वात्प्रत्यक्षं prmaannmevmnydpiidRshN| शेषा' अयथार्था उपप्लवा भ्रमा यथा अशुभा पृथ्वीकृत्स्नादिप्र्त्य्याः। (286) कल्पनापि स्वसंवित्ताविष्टा नार्थे विकल्पनादिति व्याख्यातुमाह (1) शब्दार्थप्राआह यद् यत्र तज्ज्ञानं तत्र क्ल्प्ना। स्वरूपश्च न शब्दार्थस्तत्राध्यक्षमतोऽखिलम् ॥ 287 / / शब्दार्थग्राहि अन्यव्यवच्छेदस्य ग्राहकं यज्ज्ञानं यत्र विषये तज्ज्ञानं तत्र क्ल्प्नोच्य्ते। ज्ञानानां स्वरूपञ्च स्वलक्षणात्मकं न शब्दस्यार्थो विषयोऽतो वाच्यत्वातत्र स्वरूपेऽखिलं ज्ञ्यान्म्विक्ल्प्त्वाव्ध्य्क्स्स्ण्। उक्तं चतुम्विधं प्रत्यक्षं ॥ xx ॥ (287) 7. प्रत्यक्षाभासचिन्ता प्रत्यक्षाभासमिदानीं वक्तव्यं । त्रिविधं कल्पनाज्ञानमाश्रयोपसवोद्भवम् । अविकल्पकमेकश्च प्रत्यक्षाभं चतुर्विधम् ॥ 288 ॥ 'अव्यतिभिन्नायो नरव्यापितार्थ उक्त्ः। अत्रापि स्मृतिरस्तीति निविषयत्वं स्फुत्त्य्ति। maatrshbdvyvcchedyaaH|
Page #231
--------------------------------------------------------------------------
________________ प्रत्यक्षाभासचिन्ता 205 त्रिविषं कल्पनाशानं! प्रत्यक्षाभं मरीचिकायां जलाध्यवसायि भ्रान्तिज्ञानं संवृतौ वि संवादिव्यवसायसां वृतज्ञानं पूर्वदृष्टैकत्वकल्पनाप्रवृत्तं लिङ्गानुमेयादिज्ञानं । अविकल्पकञ्च एकं प्रत्यक्षाभं । कीदृशमाश्रयस्येन्द्रियस्योपप्लवस्तिमिरा धुपघातस्तस्माद् भवो यस्य तत्तथा । एवञ्च चतुर्विषञ्च प्रत्यक्षाभासं । (288) नन्वविकल्पकं prtykssN। ततस्त्रयमपीदं सविकल्पकत्वादेकः प्र्त्य्क्स्साभास्ः। तत् किं भ्रान्तिज्ञानं मृगतृष्णिकायां जलावसायि संवृतिमतो द्रव्यादेनिं। अनुमान लिङ्गज्ञानं आनुमानिकं लिङ्गिज्ञानं 'स्मात्तं स्मृतिः आभिलापिकं चेति विकल्पप्रभेद आचार्य दि ग्ना गे नोक्त इत्याह (1) अनक्षजत्वसिद्धयर्थमुक्ते द्वे bhraantidrshnaat| सिद्धानुमादिवचनं साधनायैव पूर्वयोः ॥ 289 ॥ द्वे सांवृतारोपितयोः कल्पनाज्ञानेऽनक्षजत्वस्यानिन्द्रियत्वस्य सिद्धपर्य भेदेऽनोक्ते। परेषां तयोरक्षजत्वभ्रान्तिदर्शनाद् घटोयं द्वौ' कम्पत इत्यादि। जल-. मिदमिति च व्यवसायात्मकमिन्द्रियप्रत्यक्षमेव प्रतिपद्यत इति परो मन्यते तन्निरा सार्थ द्वयोरुपादानं । अनिन्द्रियत्वेन स्मृतिबलभावित्वेन सिद्धं च तदनुमावि च तस्य वचनं पूर्वयोः स्ण्वृतारोपित्क्ल्प्न्योरेवान्क्स्स्ज्स्व्साध्नाय्। तथा हि यत्पूर्वानुभूतसमयस्मृतिभावि na ttprtykssN। ythaa'numaanaadi| अनुभूतसमयस्मृतिसापेक्षा चावयविजलादिकल्पना इति विरुद्धोप्ल्ब्धिरुक्ता। (289) - ननु सांवृतारोपितकल्पनायाः कथं प्रत्यक्षताशङ्कत्याह (1) .. sNketsNshryaanyaarthsmaaropviklpne| न प्रत्यक्षानुवृत्तित्वात् कदाचिद् भ्रान्तिकारणम् ॥ 290 ॥ बहूनां रूपादीनामेकार्थकारित्वख्यापनार्थ घट इत्यादिशब्दनिवेशः स संश्रयो हेतुर्यस्याः सा संकेत संश्रयाकल्पना दृश्यमानान्मरीचिनिचयादेरन्यस्य जलादेरा "भ्रान्तिसंवृतिसत् ज्ञ्यान्म्नुमा(ना)नुमानिक्। 8 प्रमाणसमुः 1 स्मार्ताभिलापिकञ्चेति प्रत्यक्षाभं सतैमिर" ॥ याच्स्स्त्ते॥ संकेताश्रयकल्पना घ्त्तादि। अर्थान्तरारोपकल्पना मरीचिषु jlN। परोक्षार्थकल्पनाऽनुमानानुमानिकादिषु सम्बन्धकालदृष्टकत्वेन वृता॥ सत्त्वं द्रव्यं घटसंख्याक्षेपणसत्ता घटत्वादिषु । कल्पनमपि स्वसम्बित्तावध्यक्ष स्वसम्वेचत्वात् सुलादिवत् । " संकेतः prmaannussu। sNkhyaasmccyvyvcchenen|
Page #232
--------------------------------------------------------------------------
________________ pra0 वा. वृत्ती (2 परिच्छेदः) रोपितस्य क्ल्प्ना। अन्यार्थ्क्ल्प्ना। ते एते कल्पने प्रत्यक्षानन्तरभावित्वेन प्रत्यक्षानुवृत्तित्वादात्मन्यपि कदाचिदविमर्शकानां प्रत्यक्षता भ्रान्तिकारणं भ्व्त्ः। (290) यथैवेयं परोक्षार्थकल्पना स्मरणात्मिका । समयापेक्षिणी नाथै प्रत्यक्षमध्यवस्यति ॥ 291 ॥ अओब् अतो yathaiveyamanumAnAnumAnikAdiparoM'sArthakalpanA पूवं गृहीतसमयापेक्षिणी सती स्मरणादिरूपा प्रत्यक्ष प्रत्यक्षविषयमयं ना(व्य्)व्स्य्ति। किन्तु कल्पितमेव गृह्णाति (1291) तथानुभूतस्मरणमन्तरेण घटादिषु । न प्रत्ययोनुयस्तञ्च प्रत्यक्षात् परिहीयते ॥ 292 ॥ तथा संकेतकाले व्यवहारलाघवार्थ कल्पितस्य द्रव्यादेरनुमानभूतस्य पश्चास्मरणमन्तरेण घटादिषु घटोऽयमित्यायेकवस्त्ववसायी प्रत्ययो न भ्व्ति। तच्च संकेतितमारोपितं चार्थमनुयन् घटोऽयं जलमिति च प्रत्ययः प्रत्यक्षात् प्रत्यक्षत्वात् परिहीयते । तस्य वस्तुविषयत्वात् संकेतापेक्षस्य च विप्र्य्यात्। (292) अपवादश्चतुर्थोत्र तेनोक्मुप्घात्ज्म्। - केवलन्तत्र तिमिरमुपघातोपलक्षणम् ॥ 293 ॥ सतैमिरमिति चतुर्यों हेत्वाभासः कल्पनारहितत्वेनातिप्रसक्तायाः प्रत्यक्षताया अप्वाद्ः। अभ्रान्तत्वस्य लक्षणैकदेशत्वोपलक्षणत्वं च न तु कल्पनापोढत्वनिरा-, कृतस्योदाहरणमिदं । केवलं सतैमिरमित्यत्र तिमिरं सबाह्योपघातस्य ज्ञ्यान्विकृतिहेतोरुप्ल्क्स्स्न्न्ण्। तेनान्ये ऽन्द्रियविकारजमिन्द्रियजञ्च, निम्विकल्पं प्रत्यक्षाभासं सिध्यति (1293) मानसं तदपोत्येके तेषां ग्रन्थो विरुध्यते । नीलद्विचन्द्रादिधियां हेतुरक्षाण्यपीत्ययम् ॥ 294 ॥ - तद् द्विचन्द्रादिज्ञानमपि मानसं मनोभ्रम इत्येके आचार्याः। तेषामेवं वादिनां नीलद्विचन्द्राविषियाममाव्यपि हेतुरित्येतदर्थवाचको प्रन्थो विरुस्स्य्ते। ग्रन्थः पुनरयं याव्च्च्क्स्सुरादीनाम्प्याल्म्ब्न्त्व्प्र्स्न्ग्ग्ः। तेपि हि परमार्थ उक्त्ण्। 'प्रोत्रादि। क्न्नादाद्य्ः।
Page #233
--------------------------------------------------------------------------
________________ प्रत्यक्षाभासचिन्ता 207 आमुक्द् अ म- Rat तोऽन्यथा vidya'mAnA नीलाधाभासस्य द्विचन्द्राचामासस्य च शायस्य कार्न्नीभ्व्न्तीति। (294) स्यादेतत् (1) पारम्पर्येण hetushcedindriyjnyaangocre| ... विचार्यमाणे प्रस्तावो मानसस्येह कोह्राः॥295॥ 'मानसस्य प्रत्यक्षस्येन्द्रियं पारम्पर्येण हेतुः। तेन विरोधाभावश्चेत् । वाद विधि प्रकरणे इन्द्रियज्ञानस्य प्रत्यक्षस्य गोचरे विचार्यमाणे मानसस्य विकल्पस्य इहावसरे कीदृशः प्रस्तावः । येन परम्परया थेतुरिन्द्रिय्मुच्य्ते। (295) किम्वन्द्रियं यदक्षाणां भावाभावानुरोधि चेत् । तत्तुल्यं विक्रियावञ्चत् सैवेयं किं निषिष्यते ॥ 296 / / ------- - तिमिरज्ञानं भ्रममनिच्छतोपि किं kiidRshmaindriyjnyaanmissyte| यवक्षाणां भावाभावयोरनुरोषि स्वभावाभ्यामनुवर्तकं तदैन्द्रियमिति चेत्। तत इन्द्रियभावाभावानुरोधित्वं तैमिरिकज्ञानस्यापि तुल्यं (1) न हीन्द्रियव्यापारमन्तरेण तैमिरिक्ज्ञ्यान्मुत्प्द्य्ते। इन्द्रियविकारेण विक्रियावत् ज्ञानमैन्द्रियं चेत् द्वि चन्द्रादिज्ञानानां तिमिरादीन्द्रियविकारेण विक्रिया (1) सैवेयमभूतार्थोपदर्शनात्मिका भ्रान्तत्वनिमित्तमुक्तास्माभिः किं निस्सिस्स्य्ते। (296) सप्पादिभ्रान्तिवञ्चास्याः स्यादक्षविकृतावपि । निवृत्तिर्न निवर्तेत निवृत्तेप्यक्षविलवे ॥ 29 ॥ यदि च विचन्द्रादिधीर्मानसी भ्रान्तिस्तदा सर्पोचितदेशे मन्दमन्दालोके रज्वादौ संस्थानसाम्यग्रहात् उत्पन्नायाः सर्पादिभ्रान्तेरिव मरीचिषु जलभ्रान्तेरिव यथा प्रत्यक्षं विचारात् । अस्य(1) द्विचन्द्रादिभ्रान्तेरक्षविकृतावपि सा निवृत्तिः स्यात् । अक्षविप्लवो हि न तस्या हेतुः (1) ततश्च सत्यपि तस्मिन् विमर्शान्निवर्तते सर्पबुद्धिरिव तथा ह्यक्षविप्लवेपि तिमिरादौ निवृत्तेपि तत्त्वमविचारयतो न निवर्तते तद्विचन्द्रबुद्धिः । अक्षविप्लवस्य त्त्कार्न्न्त्वाभावात्। अकारणनिवृत्तौ च निवृत्त्य्योगात्। (297) किञ्च (1) . कदाचिदन्यसन्ताने तथैवार्येत वाच्कैः। दृष्टस्मृतिमपेक्षेत न भासेत परिस्फुटम् ॥ 298 ॥ 'अजाजीपुस्स्प्तुल्येनास्रूप्क्त्वेन्। 'यदुक्तं दिग्नागेन बौदं प्र्त्येत्त्। 'त्व्न्न्त्र्ज्त्वात्। 'अथ पूर्वक हित्वा।
Page #234
--------------------------------------------------------------------------
________________ 208 . pra0 vA0 वृत्तौ (2 परिच्छेदः) यथानुभवं समदेशकालस्यान्यस्य चित्तसन्ताने यथा अहिरहिरित्युपदर्शनेन स्र्प्भ्रान्तिर्र्य्ते। तथा द्विचन्द्रादिभ्रान्तिरपि तस्या वाचकैः शब्दैरर्येत सामग्रीतुल्यत्वात् । तिमिर स्य चाहेतुकत्वात् । अपि च(1) यथा मरीचिषु तरङ्गजलसमासु पूर्वदृष्टजलस्मरणसापेक्षा जलभ्रान्तिः । तत्र द्विचन्द्रादिभ्रान्तिरपि मानसीत्वात् वृस्स्त्त्च्न्द्र्द्व्य्स्मृतिम्पेक्स्सेत्। न चेयं स्मरणसापेक्षा चक्षुविस्फारणमात्रेण स्फ्र्न्नात्। 'तथा मानसीत्वात् परिस्फुटं सुव्यक्तग्राह्याकारा न भासेत्|' ज्लादिभ्रान्तिरिव्। (298) सुप्तस्य जाग्रतो वापि यैव धीः स्फुत्त्भासिनी। सा निर्विकल्पोभयथाप्यन्यथैव विकल्पिका ॥ 299 ॥ तस्मात्सुप्तस्य जाग्रतोपि वा यैव धीः स्फुटावभासिनी व्यक्तग्राह्याकारा सा 41 निर्विकल्पाऽभ्युपगन्तव्या' अन्यथैव ह्यस्फुटावभासिनी धीरुभयथा सुप्तस्य जाग्रतो पि वा कल्पिका युक्ता। (299) यत एवं (1) तस्मात्तस्याविकल्पेपि प्रामाण्यं प्रतिषिध्यते । विसंवादात्तदर्थे च प्रत्यक्षाभं द्विधोदितम् ॥ 30 ॥ तस्मात् कल्पनापोढमित्युक्ते तिमिरज्ञानस्याविकल्पे निविकल्पत्वेपि सति प्रामाण्यं प्रत्यक्षात्मकं प्राप्तं सतमिरमित्यपवादेन विसम्वादात् प्रतिषिध्यते । संवादलक्षणत्वात्प्रामाण्यस्य । तदर्थमुपप्लुतज्ञाननिवृत्त्यर्थं चाचार्य दिङ नागेन प्रत्य क्षाभं संक्षेपतो द्विधोक्तं स्विक्ल्प्म्विक्ल्प्न्य्च्। उक्तं प्रत्यक्षाभं ॥ xx ॥ (300) 8. प्रमाणफलचिन्ता प्रमाण फलव्यवस्थां क्र्तुमाः। क्रियासाधनमित्येव सर्व सर्वस्य कर्मणः । साधनं न हि तत्तस्य साधनं या क्रिया यतः ॥ 301 ॥ क्रियायाः साधनं हेतुरित्येव न हि सर्व कारणं सर्वस्य कर्मणः क्रियायाः साधनं करणं (1) किन्तर्हि तद्वस्तु तस्य कर्मणः साधनं करणं या क्रिया यतः पदार्थाद 1"न विकल्पानुबद्धस्य स्प्स्स्त्तार्थ्प्र्तिभासिता"॥ कल्पनापोढवचनादेव निवृत्त्ः। अभ्रान्तत्वे यत्नवयं स्यात्।
Page #235
--------------------------------------------------------------------------
________________ प्रमाणफलचिन्ता 206 व्यवधानेन भवति स तस्याः कारणमुच्यते । ततश्चेन्द्रियादेः प्रमितिं प्रत्यव्यवहित-- साधकत्वाभावात् न प्रमाणं । (301) किन्तहि प्रमाणमस्तीत्याह (1) तत्रानुभवमात्रेण ज्ञानस्य sdRshaatmnH। भाव्यन्तेनात्मना येन प्रतिकर्म विभज्यते ॥ 302 ॥ तत्र रूपादौ कर्मणि ज्ञानस्यानुभवमात्रेणानुभवात्मनो सदृशात्मनस्तुल्यरूपस्य' तेनात्मना स्वरूपेण प्रतिविषयं व्यतिरेकिणा भाव्यं येन प्रतिकर्म प्रतिविषयज्ञानं विभ्ज्य्ते। नीलस्येदं पीत्स्येद्मिति। अन्यथानुभवमात्रतया सर्वत्र विषये सदृशं ज्ञानं प्रतिविषयं कथं भेदेन व्यवस्थापयितुं शक्येत । (302) स्यादेतदिन्द्रियादेर्हेतोः सव्यापा' रतादिलक्षणो विशेषो ज्ञानानां भेदेन नियामकमित्याह (1) अनात्मभूतो भेदोस्य विद्यमानोपि हेतुषु । भिन्ने कर्मण्यभिन्नस्य न भेदेन नियामकः ॥ 303 ॥ . हेतुष्विन्द्रियादिषु भेदो विशेषः सव्यापारतादिलक्षणो विद्यमानोप्यस्य ज्ञान स्यानुभवमात्रात्मतया भिन्नस्य भिन्ने कर्मणि नीलादौ ग्राह्ये भेदेन नियामको न युक्त्ः। कस्मादित्याह (1) अनात्म्भूत्ः। ज्ञानास्वरूपत्वादिन्द्रियस्य विशेषः प्रतिकर्म न भेत्तुम्र्ह्ति। (303) ....... तस्माद् यतोस्यात्मभेदादस्याधिगतिरित्ययम् । क्रियायाः कर्मनियमः सिद्धा सा तत्प्रसाधना ॥ 304 ॥ तस्मावस्य ज्ञानस्यात्मभेदात् यतोऽस्यार्थस्येयमधिगतिरिति क्रियाया अधिगतेः कर्मणि वेद्ये नियमः सा क्रिया तत्प्रसाधना त्त्क्र्न्नाऽभ्युप्ग्न्त्व्या। (304) स्यादेतद् (1) इन्द्रियादिरेव स्वभेदाद् भेद को ज्ञानस्य प्र्तिविस्स्य्म्धिग्तेनियाम्क्ः। ततश्चानुभवात्मत्वादविषय एवासिद्ध इत्याह (1) अर्थेन घटयत्येनां न हि मुक्तवार्थरूपताम् । अन्यः स्वभेदाज्ज्ञानस्य भेदकोपि कथञ्चन ॥ 305 ॥ ' आविल्तादि। विषयसारूप्यानपिगमे निराकारवादिनः सर्व शानं बोषरूपतामात्रेणावशिष्टं विषयाधिगते हेतुरिति स्थितिः।
Page #236
--------------------------------------------------------------------------
________________ 210 pra0 vA0 पृतो (2 परिच्छेदः) ____एनामधिगतिमर्थरूपतामर्थसरूपतां मुक्त्वा न हन्यः कश्चिन्द्रियादिः स्वभेदात् कथञ्चन केनापि प्रकारेण ज्ञानस्य भेद कोप्यर्थेन ज्ञेयेन घटयति योजयति नीलस्येयमधिगतिः पीतस्य चेयमित्यादि । तथा हि यद्यपि प्रत्यर्थं प्रतीन्द्रियञ्च ज्ञानानामस्ति भेदः तथापि विषयसारूप्याभावे स एव विशेषोऽशक्यनिर्देशः । अथ विशेषोप्यधिगतेरेव व्यवस्थाप्यत इति चेत्। ननु तस्या एव' व्यवस्थापकमिष्यते । न चाव्यस्थिते व्यवस्थापके व्य्व्स्थाप्य्सिद्धिः। ननु न सर्वत्र परशुव्यापारदृष्टिपूविकाच्छिदासिद्धिः । छिदादर्शनादपि परशुब्यापारव्यवस्थितेः । एवमिहाप्यधिगतिपूविकायां प्रमाणस्थितौ न दोस्स्ः। असमानमेतत् । तथा हि परशुच्छिदयोः कार्यकारणभावविशेषः क्रियाकरणभावः । अधिगतिज्ञानात्मभूतविशेष योस्तु व्यवस्थाप्यव्यवस्थाकभाव एस्सित्व्य्ः। उभयोरपि ज्ञ्यान्स्व्रूपात्म्त्वात्। तत्र कारणमज्ञातमपि स्वकार्य निर्वर्तयतीति कार्यदर्शनाच्च तद्व्यवस्था युक्त्व्। व्यवस्थापकस्तु नानुपलक्षितो व्यवस्थाप्य व्यवस्थायां क्स्स्म्ते। न ह्यप्रतीतं कल्प्यमानं आश्वस्त्वं व्यवस्थापयति । (305) माता (205) .. तस्मात्प्रमेयाधिगते. साधनं मेय्रूप्ता। . - साधनेऽन्यत्र तत्कर्मसम्बन्धो न प्रसिध्यति ॥ 306 ॥ तस्मात्प्रमेयाधिगतेः फलभूतायाः व्यवस्थाप्यायाः साधनं प्रमाणं मेय्रूप्ता। / अथ न सारूप्यं तस्य प्रतिविषयं भिन्नस्य सूपलक्षणत्वात् sArUpyAtpunara'nyatra साधने तस्याः क्रियायाः कर्मसम्बन्धो नीलस्येयमधिगतिः पीतस्य चेत्यादि न सिध्यति । इन्द्रियाधिगतिविशेषस्य . smbhvepynubhvmaatraatmkjnyaansyaavishessktvaayogaat| ज्ञानगतस्यापरविशेषस्य ल्क्स्स्न्न्भेदेनानुप्ल्क्स्स्न्नात्। (306) सा च तस्यात्मभूतैव तेन नार्थान्तरं फलम् । सा चाधिगतिरनुभवस्वभावा ज्ञानस्यात्मभूतैव । तेन प्रमाणानार्थान्तरं फ्र्स्। प्रमेयमेव फ्ल्मित्य्र्थ्ः। ग्राह्यग्राहकभावोपि भाक्त एवेति दर्शयितुमाह (1) दधानं तच्च तामात्मन्यथोधिगमनात्मना ॥ 30 ॥ 'अत्रैव तादात्म्यात्। इन्द्रियमाविलं ज्ञानञ्च त्था। अधिगतेरेव व्यवस्थापकं सारूप्य्स्य्। सारूप्य्ण्। बाश्वतस्तस्य भाव्ः।
Page #237
--------------------------------------------------------------------------
________________ प्रमाणफलचिन्ता 211 तच्च ज्ञानमात्मनि तामर्थ सल्पता दधान बिभ्रद् अर्थस्याधिग' मनात्मनाऽधिगमलक्षणेन (307) सव्यापारमिवाभाति व्यापारेण स्वकर्मणि । तद्वशात्तव्यवस्थानादकारकमपि स्वयम् ॥ 308 ॥ व्यापारेण सव्यापारमिव स्वकर्मणि ग्राह्ये आमाति,व्यापारमपि वस्तुतोऽकारकमपि स्वयं तद्वशान्मयसारूप्यवशात्तस्याधिगमस्य व्यवस्थानात् । (308) यथा फलस्य हेतूनां सदृशात्मतयोद्भवाद् । हेतुरूपग्रहो लोकेऽक्रियावत्वेपि कथ्यते ॥ 309 ॥ यथा लोकेपि हेतूनां सदृशात्मतया सदृशरूपतयोभवात् । फलस्याक्रियावत्त्वेपि हेतुरूपग्रहणव्यापाराभावेपि हेतुरूपग्रहः कथ्यते पितू रूपं गृहीतं सुतेनेत्यादि। अतोऽर्थरूपतां मुक्त्वाऽधिग्तिसाध्न्म्न्य्द्युक्त्ण्। (309) aalocnaaksssmbndhvishessnndhiyaamtH| - नेष्टम्प्रामाण्यमेतेषां व्यवधानात् क्रियाम्प्रति ॥ 310 ॥ अत आलोचनस्यार्थालोचनमा त्रस्य जात्यादिविशिष्टनिश्चयफलं प्र्ति। अझसम्बन्धस्य इन्द्रियार्थसन्निकर्षस्यालोचनफलं प्रति विशेषण(स्य) वेद्यविशेष्यबुद्धिफलं प्रति प्रामाण्यं साधनत्वं messttN। एतेषामालोचनार्थसम्बन्धविशेषणज्ञानानां क्रियायामधिगतिविषयसारूप्येण व्यवधानात् । (310) व्यवस्थापि साधकतमत्वं स्यादिति चेत्। आः। '. सर्वेषामुपयोगेपि कारकाणां क्रियाम्प्रति । यदन्त्यं भेदकं तस्यास्तत् साधकतमं मतम् ॥ 311 ॥ यदाकारमुत्पद्यते tatra prmaannmpcryte| .. 2 विना हि क्रियां न करणं । अर्थतत् क्रियाव्याप्यं कर्म वेति विषयाधिगतिः कर्मव्यापारः प्रतिपत्तृधर्मस्वादस्या एतया हि विषयो व्याप्य्ते। व्यवसायवशाच्च कर्तृगतापि विषयगता व्यवस्थाप्यते यथाध्यवसायं सर्वव्यवहारवृत्तः (1) तत्र च साधकतमस्वव्यापारेण तदानुकूल्योत्पत्या अर्थसारूप्यं करणमिति कर्ता कर्म करणं क्रिया चेति चतुष्टयमुक्तं ज्ञ्येय्ण्। प्रथमं जगति किमप्येतवित्यालोचनं । नागृहीतविशेषणा विशेष्ये धीः (1) विशेषणं जातिगुन्न्क्रियाद्य्ः।
Page #238
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ ( 2 परिच्छेदः) सर्व्वेषां' कारकाणां साक्षात्पारम्पर्येण क्रियां प्रत्युपयोगेपि तेषु मध्ये यत्कारकमन्त्यं कारकान्तरेणाव्यवहितव्याप्यारं सत् क्रियाभेदकं तत्तस्याः साधकतमं मतं नान्य्त्। (311) 212 तथाहि (1) सर्वं सामान्यहेतुत्वादक्षाणामस्ति नेदृशम् । तद्भेदेपि ह्यतद्रूपस्यास्येदमिति तत्कुतः ॥ 312 ॥ अक्षाणां तावदीदृशं साधकतमत्वं नास्ति सव्र्व्वं सामान्यहेतुत्वात् । 'सर्व्वज्ञानसाधारणहेतुत्वात् । अवान्तराधिगतिभेदकत्वानुपपत्तेः । तेषामिन्द्रियाणां प्रमादाविलत्वादिभेदेपि ज्ञानस्यातद्रूपस्य विषयसारूप्यरहितस्य इदमस्य ग्राहकमिति ग्राहकत्वं यदिष्यते तत्कुतः । ( 312 ) एतेन शेषं व्याख्यातं विशेषणधियां पुनः । अताद्रुष्ये न भेदोपि तद्वदन्यधियोपि वा ॥ 313 ॥ एतेनाक्षाणामसाधनत्वदर्शनेन शेषमालोचनार्थसम्बन्धादि व्याख्यातं । त्द्प्य्र्थ्सारूप्य्र्हित्म्साध्न्ण्|' सारूप्ये च स्वीकर्तव्ये तदेवाव्यवहितत्वात् साधनमस्तु । विशेषणधियां पुनरयमधिको दोषः । अताद्रूप्ये विशेषणसारूप्याभावे विशेष्यधियः सकाशाद्भेदोपि न स्यात् । द्वयोरप्याकाररहितत्वेन भेद्स्थित्य्नुप्प्त्तेः। ततश्चैका प्रमाणमन्या च फलमिति कुतः । अथ सारूप्यं विशेषणधियो भेदकमिष्यते । एवं च सति तदेव प्रमाणं फलं च स्यात् । अर्थसरूपत्वादधिगतिरूपत्वाच्च । तद्वद् विशेषणबुद्धेरिव अन्य बुद्धेर्विषयसारूप्यं फलात्मकञ्चेष्यतां । (313) किञ्च (1) ष्ट विषयभेदोपि क्रियासाधनयोर्द्वयोः । एकार्थत्वे द्वयं व्यर्थं न च स्यात् क्रमभाविता ॥314॥ क्रियासाधनयोर्विषयभेदोपि नेष्टः सर्व्वस्य । न ह्यन्यत्र परशुव्यापारश्छिदा चान्यत्र । इह तु विशेषणे प्रमाणव्यापारः क्रिया च विशेष्य इति भिन्नविषयता कथमिष्टा । 'नीलादेः । "अस्येदमित्यालोचनमित्यसिद्धेः । विशेष्यबुद्धेः । 4 द्वे ज्ञाने विशेषणविशेष्यभिन्नविषये इति विशेषणे तदधिगमरूपतया व्यापृतं विशेष्ये ।
Page #239
--------------------------------------------------------------------------
________________ प्रमाणफलचिन्ता 213 अथैतद्दोषतया द्वयोः क्रियासाधनयोः क्रमभाविनोरेकार्थत्वे एकविषयत्वे च स्वीक्रियमाणे द्वयं भिन्नं प्रमाणं फलं च व्यथं विशेषणज्ञानं प्रमाणं फलं चास्तु विषयस्वरूपत्वादधिगमस्वभावाच्च । ततः परं तु विशेष्यज्ञानमधिगताधिगन्तृत्वादनुपयुक्तं । न चैकविषययोर्ज्ञानयोः क्रमभावितास्ति विषयस्य तज्जननशक्तस्य क्रमेण स्वकार्यजननविरोधात् । (314) सकृदुत्पत्ता' वेव विशेषणविशेष्यधियोः प्रमाणफलता भविष्यतीति चेत् । 422 आह (1) `साध्यसाधनताभावः सकृद्भावे ; सकृद् भावे साध्यसाधनतायाः अभावः । कार्यकारणभावविशेषत्वेन तस्या इष्टत्वात् । नन्वेवमाकाराधिगमयोरेकज्ञानात्मत्वेपि प्रमाणफलताऽनुपपन्नेत्याह (1) धियशयोः । तदुव्यवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः ॥ 315 ॥ 'धियोऽशयोराकाराधिगमलक्षणयोः साध्यसाधनसंस्थितिः क्रियाकरणव्य वस्था । तद्व्यवस्थाश्रयत्वेनाकारवशेनाधिगतिविशेषव्यवस्थानात् । नास्त्यत्र कार्यकारणात्मकः क्रियाकरणभावः किं तु व्यवस्थाप्यव्यवस्थापकभावः । स च तादात्म्येप्यविरुद्धः । ( 315) अर्थसन्निकर्षोपि न प्रमाणमित्याह ( 1 ) सर्वात्मनापि सम्बद्धं कैश्चिदेवावगम्यते । धर्मैः स नियमो न स्यात् सम्बन्धस्याविशेषतः ॥ 316 ॥ बाह्यं सर्व्वात्मना सर्व्वेराकारैरिन्द्रियादिभिः सम्बद्धमपि कैश्चिदेव धर्मेनलत्वादिभिर्गम्यते न त्वणुपुञ्जत्वादिभिः । स एष ग्रहणस्य नियमो न स्यात् । सम्बन्धस्यापि गतिस्थितिहेतोरविशेषतः । ( 316) 1 प्रमाणादन्यफलवादिना । 2 विज्ञानमेव हि विषयप्रतिभासमुत्पद्यमानं ग्राह्यग्राहकभेदवदुपलक्ष्यते तेन बाह्योर्योस्तीति नार्थाधिगतिरूपा काचित् क्रियास्ति, या प्रमाणफलत्वेन व्यवस्थाप्यत इति वृत्तिः । प्राप्यकारीन्द्रियपक्षे सर्व्वात्मना विषयस्पर्शात् सर्व्वथावसायः स्यात् सारूप्ये तु यावन्मात्रेण प्रतिबिम्बस्तावतो ग्रहान्न दोषः । 4 सन्निकर्षस्य । सत्रिकर्षप्रमाणत्वे ।
Page #240
--------------------------------------------------------------------------
________________ 214 pra0 वा. वृत्तौ (2 परिच्छेदः) तदभेदेपि भेदोयं यस्मात्तस्य प्रमाणता । संस्काराच्चेदताद्रूप्ये न तस्याप्यव्यवस्थितेः ॥ 317 ॥ यस्मादिन्द्रियसन्निकर्षादेः प्रामाण्यमयुक्तं तत्तस्मादभेदेपि सन्निकर्षाद्यविशेषेपि यस्मानियामकात् तज्ज्ञानस्यायं भेदो नीलस्येदं ज्ञानं पीतस्य चेदमित्यादि तस्य प्रमाणता युक्ता। स च आकार एवेति स एव प्रमाणं ज्ञानजातज्ञानहेतोः संस्काराज्ज्ञानस्य कैश्चिदेव धर्मंर्ग्रहणनियम इति चेत् न (1) तस्य संस्कारस्याप्यताद्रूप्ये विस्स्यास्रूप्त्वेऽव्य्व्स्थितेः। (317) यदाकारं ज्ञानं स्यात्तस्यानुभवः संस्कारश्च भ्वेत्। तस्माच्च grhnnprtiniymH। अनुभवस्थित्यभावे तु सर्वमव्यवस्थितं । क्रियाकरणयोरैक्यविरोध इति चेदसत् । धर्मभेदाभ्युपगमाद् ; क्रियाकरणयोरधिगमाकारयोरैकात्म्ये विरोध इति चेत् । अस्देत्त्। धर्मभेदस्य व्यावृत्त्युपकल्पितस्याभ्युपगमात् । अनाकारव्यावृत्तिः प्रमाणं । अनधिगतिव्यावृत्तिश्च फलमिति नानयोरैक्यं । कथन्तर्युक्तं (1) "सा च तस्यात्मभूतैव तेन नार्थान्तरं फलमि" (2 / 307) त्याह (1) वस्त्वभिन्नमितीष्यते ॥ 318 ॥ परमार्थतो ज्ञानात्मकं वस्त्वभिन्नमितीष्यते । (318)न तु कल्पितधर्मद्वारेणपि । किं पुनस्तत्त्वत एव साधनाद् भिन्नाऽधिगतिश्छि दादिवन्नेष्यत इत्याह (1) एवं प्रकारा सर्वैव क्रियाकारकसंस्थितिः । भावस्य भिन्नाभिमतेष्वप्यारोपेण वृत्तितः ॥ 319 ॥ सर्वैव क्रियाकारकयोः संस्थितिर्व्यवस्था एवं प्रकारा कल्पितैव भिन्नाभिमतेष्वपि दारुपरश्वादिषु क्रियाकरणभाव स्यारोपेण वृत्तित्ः। न हि तत्रापि कार्यकारणवस्तुद्वयव्यतिरिक्ता क्रियास्ति। द्विधाभूतं काष्ठमेवातद्व्यावृत्त्या भेदान्तरप्रतिक्षेपेण छिदेत्युच्य्ते। तत्कारणेषु च पुरुषकरपरश्वादिषु सामग्र्यन्तरत्तिनः कराच्छिदायाः अनुत्पत्तेः परशोरसाधारणं सहकारित्वमुपदर्शयितुमतद्व्यावृत्त्या krnnvypdeshH। न तु क्रियाकरणत्वमन्यदेव कार्य्क्र्न्नाभ्यां। अधिगमाकारयोस्तु व्यवस्थाप्यव्यवस्थापकभावः क्रियाकरण भावः (1) यथा यः कम्पते सोऽश्व इति (1) उक्ता प्र्मान्न्फ्ल्व्य्व्स्था॥xx ॥ (319)
Page #241
--------------------------------------------------------------------------
________________ . . असंवेदनधिता ___e. विज्ञप्तिमात्रताचिन्ता (1) अर्थसंवेदनचिन्ता - क. अर्थसंविद् इदानीं यो गा चारो वेद्यवेदकभावमपश्यन् सौत्रान्ति कं पृच्छ्ति। कार्थसंविद् काऽर्थस्य संवित् ज्ञ्यान्मुच्य्ते। अत आह (1) यदेवेदं प्रत्यक्षं प्रतिवेदनम् । यदेवेदं प्रत्यक्षमनुभवसिद्धं प्रतिवेदनं नीलाद्याकारेण प्रतिनियतं वेदनं प्रतिसन्ताननियतं वा सैवार्थ्स्ण्विदुच्य्ते। . तदर्थवेदनं केन ताद्रूप्याद् व्यभिचारि तत् ॥ 320 ॥ ननु तत् प्रतिनियतं वेदनमनुभूयमानमर्थस्य वेदनं शेन हेतुनोच्यते स्वप्रका-... शात्मकत्वात् स्व वेदनमेव तद्युक्तं नार्थवेदनं । तस्य सर्ववा परोक्षस्वात् ताडू- . प्यादर्थसरूपत्वात् ज्ञानमर्थवेदनमिति चेत् । तदर्थसारूप्यन्यभिचारि, द्विचन्द्र केशोण्डूकज्ञानाद्याकारस्यार्थमन्तरेणापि भावात् । (320) अथ सोनुभवः कास्य अथानुभाव्याभावे सोऽनुभवः प्रत्यात्मवेद्योऽस्य ज्ञानस्य न कर्मणि व्य्व्स्थाप्नीय्ः। न हि कर्मरहिता क्रिया क्व्चिद्स्ति। अत्राह (1) तदेवेदं विचार्य्ते। यदुच्यते व्यवहर्तु भिरिदमनेनानुभूयते इति त्वेवेद्म्स्माभिविचार्य्ते। ज्ञानं स्वप्रकाशमुपलभ्यते प्रकाशश्चोच्यत इत्य्युक्त्ण्। 42b 1 अन्तर्बहिस्ता दूषिता(1) प्रमाद्वय प्रमेव विध्यादुक्तं prtyksslkssnnnyc| सौत्रान्तिकप्रमाणं सारूप्यं बाह्योर्थः प्रमेयोधिगतिः फलं व्यवस्थाप्याधुना विज्ञप्ती प्रमाणफलव्यवस्था निर्विविक्षुः "स्वसम्वित्तिः फलवान तद्पो हार्थनिश्चय" इति सम्वित्तिं व्याख्यातुमाह सौत्रान्तिकं । 'अतिव्याप्या।
Page #242
--------------------------------------------------------------------------
________________ 216 pra0 वा. वृत्तौ (2 परिच्छेदः) यच्चार्थसारूप्यमनुभवनिबन्धनमुक्तं तदप्यसम्भवीति दर्शयन्नाह (1) सरूपयन्ति तत् केन स्थूलाभासच तेऽणवः ॥ 321 ॥ ते परस्परं भिन्ना अणवः तज्ज्ञानं स्थूलाभासं स्थूलाकारं केन रूपेण सरूपयन्ति । यदणुस्वरूपमस्थूलमस्ति न तत् ज्ञ्यानारूद्ध्ण्। यच्च ज्ञानारूढं स्थौल्यं नाणुषु त्द्स्ति। (321) तन्नार्थरूपता तस्य स्त्यार्थाव्य्भिचारिन्नी। तत्सम्वेदनभावस्य न समर्था प्रसाधने ॥ 322 ॥ तस्मात्तुल्यज्ञानस्य नार्थरूपताऽस्ति । सत्यां वार्थरूपतायां व्यभिचारिणी सा विच्न्द्र्ज्ञ्यानादिस्सु। ततश्च तत्संवेदनभावस्यार्थसंवेदनत्वस्य प्रसाधनेषु साऽर्थरूपता न समर्था । न केवलादर्थसारूप्यादर्थसंवेदनत्वं येन व्यभिचारः स्यात्() किन्तहि सारूप्यतदुत्पत्तिभ्यां(0) ते च द्विचन्द्रज्ञानादीनां न स्तः । चन्द्रद्वयस्याभावात् त्दुत्प्त्तेर्योगात्। (322) एतदेवाह (1) 1 तत्सारूप्यतदुत्पत्ती यदि सम्वेद्यलक्षणम् । - सम्वेद्यं स्यात् समानार्थ विज्ञानं समनन्तरम् ॥ 323 ॥ तेन ग्राह्येण सारूप्यं तस्मादुत्पत्तिः स्वसम्वेद्यस्य लक्षणं यदि संमतं तदापि समन तरं शानमुत्तरज्ञानेन समानार्थ समानग्राह्यं संवेद्यं स्यात्। तत्सरूपतदुत्पत्त्योः स्ण्भ्वात्। (323) - ख. दृश्यदर्शने प्रत्यासत्तिविचारः स्यादेतत्(). इदं दृष्टं श्रुतम्वेदमिति य्त्राव्साय्धीः। न तस्यानुभवः - सारूप्यतदुत्पत्तिमत्त्वेपीदं दृष्टं श्रुतम्वे दमिति यत्रावसायधीरुत्पद्यते तस्य सोऽनुभवो नान्य्स्य्। न च समनन्तरप्रत्यये दृष्टश्रुत्पद्यवसायो भवति तन्न ग्राह्योऽसौ। अत्राह (1) ___ सैव प्रत्यासत्तिविचार्यते ॥ 324 ॥ 1 अवयवी सौन्त्रान्तिकेनव निर्स्त्ः। 'पूर्वानुभूत्स्म्र्न्न्ण्। स्मार्तेनेदं प्र्योग्ः।
Page #243
--------------------------------------------------------------------------
________________ 217 अर्थसंवेदनचिन्ता दृश्यदर्शनयोः सैव प्र्त्यास्त्तिविचार्य्तेऽस्माभिः। (324) दृश्यदर्शनयोर्येन तस्य तद् दर्शनम्मतम् । तयोः सम्बन्धमाश्रित्य द्रष्टुरेष विनिश्चयः ॥ 325 ॥ येन प्रत्यासत्तिसम्भवेन तस्य बाह्यस्य तज्ज्ञानं वर्शनं म्त्ण्। तयोर्दश्यदर्शनयोः सम्बन्धं प्रत्यासत्तिमाश्रित्य द्रष्टुः पुरुषस्येदं दृष्टं श्रुतं vedmityrthnishcyH| तत्सारूप्यतदुत्पत्तिलक्षणा च प्रत्यासत्तिः समनन्तरप्रत्ययेपि समानेति तनिबन्धनो दृष्टश्रुताध्यवसाय ()पि तत्र स्यादित्यर्थः । (325) - आत्मा स तस्यानुभवः स च नान्यस्य कस्यचित् । प्रत्यक्षप्रतिवेद्यत्वमपि तस्य तदात्मता ॥ 326 ॥ तस्माद्वैद्यरहितस्तस्य ज्ञानस्य स नीलादिरूप आत्मानुभवः (1) स चानुभवो नान्यस्य कस्यचिद् बाह्य्स्य्। तस्य ज्ञानस्य प्रत्यक्षप्रतिवेद्यत्वमपि य्दुच्य्ते। सा त्दात्म्ताऽप्रोक्स्सानुभ्वात्म्ता। (326) नान्योनुभाव्यस्तेनास्ति तस्य नानुभ्वोप्र्ः। / तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते ॥ 327 ॥ यथा च स्वरूपादन्यो बुद्धया अनुभाव्यो नास्ति। तथा तस्य ज्ञानस्य चापरोऽनुभवो नास्ति। तस्य ज्ञानग्रहण स्यापि तुल्यार्थचोखत्वात् । स ह्यन्यत्वनिबन्धनो ग्राह्य्ग्राह्क्भाव्ः। तच्चानुपपन्नमित्युक्तं । तत्तस्मात्तत् ज्ञानमपरोक्षतयोत्पन्नं स्वयं prkaashte। नान्येन prkaashyte। (327) ग. नीलाद्यनुभवप्रसिद्धिः कथं तहि नीलाद्यनुभवप्रसिद्धिरित्याह (1) . नीलादिरूपस्तस्यासौ स्वभावोनुभवश्च स्ः। नीलाधनुभवात् ख्यातः स्वरूपानुभवोपि सन् ॥ 328 ॥ 'ज्ञानज्ञेययोः पृथगिष्टे न तादात्म्यं तद्रूपेर्थेऽसत्यपि तद्रूपज्ञानात् न तदुत्पत्तिः विषयव्यवस्थाश्रय इदं परामर्शः परामर्शाच्च त्द्विस्स्य्व्य्व्स्था। ग्राह्य्ग्राह्क्त्वायोगात्। ग्राह्य्त्व्स्य्। 4 यत् स्वसम्विद्रूपं तन्निरालम्बनं यथा स्वप्नज्ञानं स्वविद्रूपञ्च जागरेपीति तन्मात्रानुबन्धित्वा (t) स्वभावहेतुरुक्त ( / ) एतेन अप्रत्यक्षोपलम्भस्य नार्स्स्दृस्स्त्तिः। प्रसिध्यतीति नासिद्ध्त्व्ण्। 28
Page #244
--------------------------------------------------------------------------
________________ 218 pra0 वा. वृत्तौ (2 परिच्छेदः) तस्य ज्ञानस्य नीला' दिरूपोऽसौ स्वभावोऽनुभवः प्रकाशात्मकश्च स्ः। तेन स्वरूपानुभवोपि सन्नीलाद्यनुभवात् तथा संप्रसिद्धिः । (328) प्रकाशमानस्तादात्म्यात् स्वरूपस्य prkaashkH। यथा प्रकाशोभिमतस्तथा धीरात्मवेदिनी ॥ 329 ॥ यथा प्रकाशस्तादात्म्यात् प्रकाशात्मकत्वात् परनिरपेक्षः प्रकाशमानः स्वरूपस्य prkaashko'bhimtH| तथा धीः परनिरपेक्षा प्रकाशात्मनोत्पन्ना प्रकाशमानाऽत्मवेदिनीति उप्चारादुच्य्ते। (329) तस्याश्चार्थान्तरे वेद्ये दुर्घटौ वेद्यवेदको । अवेद्यवेदकाकारा; यथा भ्रान्तैर्निरीक्ष्यते ॥ 330 ॥ विभक्तलक्षणग्राह्यग्राहकाकारविसवा । चकारो हेतौ। यस्मात्तस्या धियोऽर्थान्तरे वेद्ये वेद्यवे (द)काकारौ दुर्घटौ(1) तस्माद् वस्तुतोऽवेद्यवेदकाकारा सा बुद्धिर्नीलप्रकाशात्मनोत्पन्ना तथा prkaashte। न तु तत्र कश्चिद् ग्राह्यस्य ग्राहकस्य चाकारः स्म्स्ति। कथं तर्हि ग्राह्यग्राहकप्रतिभासव्यवसायावित्याह (1) भ्रान्तैरप्रहीणद्वयवासनाविप्लवैर्यथा विभक्तलक्षणौ ग्राह्यग्राहकाकारावेव विप्लवौ यस्याः सा तादृशी निरीक्ष्यते विभाव्यते भ्रान्तदर्शनानुरोधेन ( / 330) घ. ग्राह्यग्राहकप्रतिभासव्यवसायः तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् ॥ 331 ॥ ___ तथा ग्राह्यग्राहकभेदेन कृतव्यवस्था स नीलादिबहिर्देशं ग्राह्यमान्तरञ्च संवेदनं ग्राहकमिति विप्लव एष keshaadijnyaanbhedvt| न हि केशोण्डूकज्ञानविशेषस्य ग्राहकवद् ग्राह्यः केशावयवोस्ति (1) किं तर्हि केशाभासः प्रकाश एव 43a के वल: / (331) यदा तदा न संचोद्यग्राह्यग्राहकलक्षणो । तदान्यसम्विदोभावात् स्वसम्वित् फलमिष्यते ॥ 332 ॥ विप्लववशाच्च ग्राह्यग्राहकभेदेन बुद्धिर्यदा व्यवस्थाप्यते तदा न saM'codya 'कल्पितः कर्मकादीति वाच्यं । 'न संचोये ग्राह्यग्राहकलक्षणे यस्याः ।
Page #245
--------------------------------------------------------------------------
________________ अर्थसंवेदनचिन्ता.. 219 पाह्यप्राहकलक्षणा सा। न हि वस्तुतो ग्राह्यग्राहकभावः स्म्भ्व्ति। न च विप्लववशाद्वस्तुव्यवस्था केशद्विचन्द्रादेरपि तत्त्वप्रसङ्गात्(1) यदा च न ग्राह्यग्राहकता विज्ञप्तिमात्रतायां तदान्यस्य ग्राह्यस्य संविदो ज्ञानस्याभावात् स्वसंवित् फ्ल्मिव्य्ते। (332) ङ. बाह्यार्थनिरासः यदि बाह्योनुभूयेत को दोषो नैव कश्चन । इदमेव किमुक्तं स्यात् स बायोथोनुभूयते ॥ 333 ॥ ननु यदि बाह्योऽर्थो ज्ञानेनानुभूयते तदा को बोस्स्ः। येन स्वसंवित् फ्ल्मिस्स्य्ते। आह (1) यद्यनुभूयते तदा नैव कश्चन दोस्स्ः। अनुभव एव तु बाह्यस्य नास्तीत्युच्य्ते। तथा इदमेव किमुक्तं स्यात् 'बाह्योऽर्थो ज्ञानेनानुभूयत' इति' (333 / ). यदि बुद्धिस्तदाकारा saastyaakaarvishessinnii| - सा बाह्यादन्यतो वेति विचारमिदमर्हति ॥ 334 ॥ - यदि बुद्धिस्तदाकारा वा बाह्य्स्रूपेत्युच्य्ते। सत्यमस्ति सा बुद्धिराकारविशेषिणी niilaaniilaadyaakaarvishessyuktaa| किंतु सा बुद्धिबर्बाह्यावज्जिआयेतान्यतो वासनाप्रतिनियमाद्वा इति विचारमिदमर्हति । न तावद् बुद्धिव्यतिरेकिणाऽर्थः kshciddhetutyoplbhyte| बुद्धिस्वरूपमात्रवेदनात् । कादाचित्कतया तु कारणं तस्याः किञ्चिद् व्यवस्थापनीयं तच्च बाह्यं वासना वा स्यात् उभ्य्थाप्युप्प्त्तेः। (334) . दर्शनोपाधिरहितस्याग्रहात्तद्ग्रहे ग्र्हाद्। उत्पाहारिमाध! दर्शनं नीलनिर्भासं ; तत्र वर्शनेन ज्ञानेनोपाधिना विशेषणेन रहितस्य नीलादेर्ग्र्हात्। तस्य प्रहे च नीलस्य प्रहात् सहैव नीलधियोर्बेदनात् दर्शनं नीलाविनिर्भासं नीलाकारं 'रिक्तं पश्यन् पृच्छति प्र्ण्। 'यदि निराकारा बुद्धिविषयोऽर्थान्तरं तदा स्म्ब्न्धासिद्ध्ः। तथा नीलाकारस्यांग्रहे ज्ञ्यानाग्र्हात्॥ नीलग्रहे वर्शनाच्च । न हि ज्ञाने द्वावनुभवौ किन्तु स्वोपलम्भ एव ज्ञ्यान्स्यापि।
Page #246
--------------------------------------------------------------------------
________________ 220 pra0 वा. वृत्तौ (2 परिच्छेदः) व्य्व्स्थित्ण्। यत्तावत् नीलादिकं बाह्य्मित्युच्य्ते। तज्ज्ञानेन सहोपलम्भनियमात् तदभिन्नस्वभावं द्विचन्द्रादिवत् । कस्तर्हि नास्तीत्याह (1) नार्थो बाटोस्ति केवलम् ॥ 335 ॥ बाह्यो नीलादिरर्थः केवलं नास्ति। त्त्साध्क्त्वेनाभिम्त्स्याध्य्क्स्स्स्यासाम्र्थ्यात्। (335) ___ एवन्तहि ज्ञानस्य गजाद्याकारस्यालोकादिनिमित्तान्तरसद्भावेपि देशकालादिप्रतिनियमदर्शनात् अर्थो व्यवस्यतीत्याह (1) कस्यचित् किश्चिदेवान्तर्वासनायाः प्रबोधकम् । ततो धियाम्विनियमो न बाह्यार्थव्यपेक्षया ॥ 336 ॥ कस्यचिज्ज्ञानस्य गजाद्याकारस्य किञ्चिदेव ज्ञानमन्तर्वासनायाः समनन्तरप्रत्ययान्तरवत्तिन्या नियतज्ञानजननयोग्यतालक्षणायाः प्रबोध के कार्योत्पादनाभिमुख्यकारकं । ततः प्रबोधकवशात् धियां नियताकार तया विनिय्म्ः। न बाह्यार्थव्यपेक्षया (1) को हि विशेषो बाह्यो वा नियामकः प्रतिभासस्य प्रबुद्धवासनाविशेषः समनन्तरप्रत्ययो वा। तत्र वासनायाः सामर्थ्य स्वप्नादावुपलब्धं । न तु बाह्यस्य नित्य्प्रोक्स्स्त्वात्। न तथापि परोक्षस्य बाह्यस्य साधकस्याभावेपि नाभावस्थितिरिति चेत्। प्रतिभासमानं ज्ञानं बाह्यं तु न प्रतिभासत एवेति ताव्तैवाभिम्त्सिद्धेः। साधकप्रमाणरहितपिशाचायमानबहिरर्थनिषेधेनास्माकमादरः । यदि तु तनिषेधनिबन्धो गरीयान् सांशत्वानंशत्वकल्पनया परमाणुप्रतिषेधे आ चार्टी यः पर्येशि (? / स्सि)त्व्य्ः। (336) च, विज्ञानवैरूप्यम् तस्माद् द्विरूपमस्त्येकं यदेवमनुभूयते । स्मर्यते चोभयाकारस्यास्य सम्वेदनं फलम् ॥ 337 ॥ यस्माद् बाह्योऽर्थो नानुभूयते तस्मादेकं विज्ञानं अविद्योपप्लुतत्वात् द्विरूपं बोधरूपं नीलादिरूप्न्य्चास्ति। यत् यस्माज्ज्ञानमेवं द्वयाकारतयाऽनुभूयते स्ववेदनेन यथा 'भ्रान्त्या। 'प्य्स्तीति। अन्यथा सदा सर्वत्र ज्ञानं स्यात् । यथा बीजादि सदा स्थितोपि कार्य्कारी। आल्याख्य्। आलयपरिणतेः shkaarijnyaan। .
Page #247
--------------------------------------------------------------------------
________________ अर्थसंवेदनचिन्ता नुभवं कालान्तरे स्मर्यते च ( 1 ) यथा चान्यस्य संवेदनाभावात् । उभयाद्याकारस्य नीलाद्यनुभवरूपस्य संवेदनं फलं । तदेवं प्रमेयो ग्राह्याकारः प्रमाणं ग्राहकाकारः फलं स्वसंविदिति दर्शितं भवति । ( 337 ) छ, अर्थसंवित्फलम् यदा निष्पन्नतद्भाव इष्टोनिष्टोपि वा परः । विज्ञप्तिहेतुविषयस्तस्याश्चानुभवस्तथा ॥ 338 ॥ यदा बहिरर्थवापि परो बाह्योऽर्थ इष्टोऽनिष्टोऽपि वा निष्प्रन्नतद्भावो भावनावशाद् व्यवस्थितेष्टानिष्टभावः सरूपाया विज्ञप्तेर्हेतुः सन् विषयो भवति । तदा तस्या विज्ञप्तेस्तथा इष्टानिष्टाकारेणानुभवो विषयस्य चानुभव उच्यते । तेन विषयसारूप्यं प्रमाणमर्थसंवित् फलमुक्तं । ( 338) अथवा विज्ञानवादेप्यविरुद्धमित्याह ( 1 ) " यंदा सविषयं ज्ञानं ज्ञानांशेर्थव्यवस्थितेः । तदा य आत्मानुभवः स एवार्थविनिश्चयः ॥ 339 ॥ यदा ज्ञानस्यांशे आकारे विप्लववशात् अर्थ *स्य व्यव' स्थितेर्ज्ञानं सविषयमिष्टं । तवां य आत्मनो ज्ञानाकारस्यानुभवः स एवार्थस्य निश्चयः संवेदनमिष्यते 43b (i) ततश्च विज्ञान वा दे प्यर्थाकारः प्रमाणमर्थसंवित्फलमविरुद्धं । (339) यदीष्टाकार आत्मा स्यादन्यथा 'वानुभूयते । इष्टोनिष्टोपि वा तेन भवत्यर्थः प्रवेदितः ॥ 340 ॥ .1 "सव्यापारप्रतीतत्वात् प्रमाणं फलमेव सत् । प्रमानसमु- 3181 स्वसम्वित्तिः फलम्वात्र तद्रूपो ह्यर्थनिश्चयः । विषयाभासतैवास्य प्रमाणन्तेन मीयते । 221 यदाभासं प्रमेयन्तत् प्रमाणफलते पुनः ॥ ग्राह्यग्राहकसम्बित्ती त्रयन्नातः पृथक्कृतमिति प्रमाणसमु. 1।11। सूत्रचतुष्टयानुरोधाच्चतुरावतितः फलविकल्पः । सम्भवमात्रेणामी विकल्पाः 5 रागद्वेषाभ्याम् । समाप्तिस्तु विज्ञानवाद एव कृता ॥ * असमर्थोयमेषः फलविकल्पः । 8 इति द्वितीयः फलविकल्पः * ग्राह्यस्य । * अर्थशून्यं । अ ग्राह्याकारः प्रमेयः ।
Page #248
--------------------------------------------------------------------------
________________ 222 pra0 वा. वृत्ती (2 परिच्छेदः) * बहिरर्थनयेपि बुद्धिवेदनस्यैवार्थवेदनत्वात् तथा यदीष्टाकारोऽस्या बुद्धरात्माअनुभूयतेऽन्यथानिष्टाकारो वा। तदा तेन ज्ञानेनेष्टोऽनिष्टो वार्थः प्रवेदितो भवति नान्य्था। (340) विद्यमानेपि बाह्यर्थे यथानुभवमेव स्ः। निश्चितात्मा स्वरूपेण नानेकात्मत्वदोषतः ॥ 341 ॥ यस्माद्विद्यमानेपि बाह्येऽर्थे यथानुभवमनुभवाकारानतिक्रमेण स बाह्योऽर्थो निश्चितात्मा व्यवस्थाप्यते नार्थ्स्व्रूपेन्न्। यथा सम्भविना निश्चितात्मा व्य्व्तिस्स्त्थ्ते। इष्टानिष्टत्वेन पुरुषाभ्यामेकस्यार्थस्य ग्रहणादनेकात्मत्वदोषः प्रसज्यते । ' (341) यदि बाह्यं न विद्यत कस्य संवेदनं भवेत् । यद्यगत्या स्वरूपस्य बाह्यस्यैव न किं मतम्* ॥ 342 ॥ अभ्युपायेपि भेदेन न स्यादनुभवो द्व्योः। - अदृष्टावरणात्स्यात् चेन्न नामार्थवशा गतिः ॥ 343 ॥ अनेका त्मकत्वस्याभ्युपाये स्वीकारेपि द्वयोः पुरुषयो देनेष्टत्वेनैकस्यान्यस्य चानिष्टत्वेनानुभवो न स्यात् । द्वयाकारत्वाद्वस्तुनस्तथैव प्रतीतिप्रसक्तिः । अदृष्टेन सुखदुःखवेदनीयेन क्र्म्न्नाव्र्न्नात्। द्वितीयस्याका रस्य एकात्मत्वेन प्रतिभासः स्यादिति चेत्। एवं सत्यर्थवशा ग तिर्ज्ञानमिति नाम प्रसिद्धं न स्यात् । अदृष्टवशेनेष्टानिष्टाकारयोः प्रतीतेरुपदर्शनात् । (342, 343) किञ्च (1) तमनेकात्मकं भावमेकात्मत्वेन दर्शयत । तददृष्टं कथं नाम भवेदर्थस्य दर्शकम् ॥ 344 ॥ भावमनेकात्मकमेकात्मकत्वेनकाकारतया दर्शयददृष्टं तत्कथमर्थस्य वर्शकं नाम भ्वेत्। तदेव हि दर्शकमस्य यत् तत्स्वरूपं प्र्तिभास्य्ति। न चैकाकारोऽर्थः । त्त्स्त्त्प्र्तीतिर्नार्थ्प्र्तीतिः। (344) .. 'अर्थवशाद् बुद्धर्व्यवस्थाने यावन्त आकारा ज्ञाने तेर्थगताः प्रसजन्तीत्यनेकाकारोथः स्यात्। *वृत्तिकृता त्व्विवृत्स्सा॥ सांख्यस्य बाह्यरूपाः सुखादयः त्रिगुन्नात्म्क्त्वाज्ज्ग्त्ः। . बाह्यवादिभिरपि यथानुभवमेवार्यनिश्चयोऽभ्युपगत इत्यात्मानुभव एवार्थ्स्य्। द्वयोरपीष्टानिष्टसङ्करप्रतीतिः स्यात्। आलोकं चिकीर्षता सर्वमेवान्धीकृतं थि।
Page #249
--------------------------------------------------------------------------
________________ . .. अर्थसंवेदनचिन्ता , 223 इष्टानिष्टावभासिन्यः कल्पना नाक्षधीर्यदि । अनिष्टादावसन्धानं दृष्टं तत्रापि चेतसाम् ॥ 345 ॥ यथावस्थितवस्तुग्राहिण्यक्षधीस्तदनन्तरमिष्टानिष्टावभासिन्यः क्ल्प्नाऽय्थार्था। तेनानेकात्मकत्वदोषप्रसङ्ग इति य्दीस्स्य्ते। तत्रैन्द्रियत्वेप्यनिष्टादावादिशब्दात्कामलादौ चेतसामिन्द्रियज्ञानानामसन्धानमर्थाकाराननुविधानं दृष्टं । तस्मादिन्द्रियबुद्धिरयथार्थाकारा न भवतीति नास्ति। (345) तस्मात् प्रमेये बाह्येपि युक्तं स्वानुभवः फलम् । यतः स्वभावोस्य यथा तथैवार्थविनिश्चयः ॥ 346 ॥ .. तस्मान्न केवलं स्वरूपे बाह्येपि प्रमेये स्वानुभवः फलं युक्त्। यतः कारणात् स्वभावोस्य ज्ञानस्य यथा प्रतिभाति तथैव नार्थस्य विनिश्चयः सिध्य्ति। (346) तदर्थाभासतैवास्य प्रमाणं न तु सन्नपि । ग्राहकाऽत्माऽपरार्थत्वाद् बाह्येष्वर्थेष्वपेक्षते ॥ 347 ॥ तत् तस्माद् बाह्येष्वर्थेषु ग्राह्येष्वस्य ज्ञानस्यार्थाभास ताऽर्थाकारतैव प्रमाणमापेक्षते न त्वन्वयिग्राहकात्मा ग्राहकाकारोऽपरार्थत्वात् आत्म्विस्स्य्त्वात्त्स्य्। (347) ज, आत्मसंविदेवार्थसंविद् यस्माद् यथा निविष्टोसावर्थात्मा प्रत्यये त्था। निश्चीयते निविष्टोसावेवमित्यात्मसंविदः ॥ 348 ॥ यस्मात्कारणाद्यथा इष्टत्वेनानिष्टत्वेन वार्थस्यात्माकारः प्रत्यये निविष्टस्तथाऽर्थों निश्चीयते तस्मादाकारः प्र्मान्न्ण्। असावकार एवमिष्टानिष्टत्वेन बुद्धौ निविष्ट इत्यात्मसंविदः svsNvednaanishciiyte| (348) इत्यर्थसंवित् सैवेष्टा यतोर्थात्मा न dRshyte। तस्माद् बुद्धिनिवेश्यार्थः साधनं तस्य सा क्रिया ॥ 349 ॥ इति तस्मात् सैवात्म्स्ण्विद्र्थ्स्ण्विदिस्स्त्ता। यतः स्वरूपाद् बहिर्भूतोऽर्थात्मा न दृश्यते' बुद्धयाकार एव तु वेद्य्ते। अतस्तद्वेदनदर्शनमेवार्थवेदनं । यस्माच्चार्थ 1 अन्याकार्त्व्ण्। 'ज्ञानारूढाकारसम्वेदनानुरूपेणार्थावसायव्यवस्थानात् । परार्थ प्रमाणन्न च प्राहाकारवद् ग्राहकाकारो व्यवस्थाकारीति भावः ।
Page #250
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (2 परिच्छेदः) सारूप्यवशेनार्थाधिगतिव्यवस्था तस्माद् बुद्धिनिवेश्यार्थोऽर्थप्रतिबिम्बं साधनं प्रमाणं तस्य प्रमाणस्य साधिगतिः क्रिया फलमिष्यते । ( 349) यथा निविशते सोर्थो यतः सा प्रथते तथा । अर्थस्थितेस्तदात्मत्वात् स्वविदप्यर्थविन्मता ॥ 350 ॥ 224 यतः कारणात् यथार्थो ज्ञानात्मनि निविशते तथा सा स्वसंवित्तिः प्रथते ख्याति ( 1 ) तस्मादर्थस्य स्थितेरधिगतेस्तदात्मत्वात् परमार्थतः 1 स्वविदपि सती अर्थविद् मता । स्वसंवेदनमेवार्थवेदनमुपचारादुच्यत इति तादात्म्य - मनयोः ( / ) (350) तस्माद् विषयभेदोपि न ; यस्मादर्थाकार एव प्रमाणं प्रतीतिसाधनत्वात् फलञ्च प्रतीयमानं तस्मात्प्रमाणफलयोविषयभेदोपि नास्ति । यथा परमते आलोचनविशेषणज्ञानादीनामेकार्थापेक्षयावेव हि सारूप्यप्रतिपत्ती प्रमाणफलत्वं प्रतिलभेते । यद्यर्थसंवेदनं फलं तदा स्ववित्फलं कथमुक्तमित्याह (1) स्वसंवेदनं फलम् । उक्तं स्वभावचिन्तायां तादात्म्यादर्थसंविदः ॥351 ॥ अर्थसंवेदनस्य वस्तुतः स्वभावचिन्तायां स्वसंवेदनं फलमुक्तं । अर्थसंविदस्ता - / दात्म्यात् स्वसंवेदनात्मत्वात् । न स्वाकारप्रतीतेरन्यास्त्यर्थप्रतीतिः स्वरूपेण तस्या: प्रतीतेः । (351) ननु यदि यथार्थं नानुभवस्तदा स्ववासनाप्रबोधकमनुवर्तमानस्य ज्ञानस्यार्थो बाह्योस्तीत्येतदेव कुत इत्याह ( 1 ) तथावभासमानस्य तादृशोऽन्यादृशोपि वा । ज्ञानस्य हेतुरर्थोपीत्यर्थस्येष्टा प्रमेयता ॥352 ॥ तथा इष्टानिष्टाकारेणाव भासमानस्य ज्ञानस्यार्थोपि तादृशोन्यादृशो वा 1 तद्यद्यर्थसारूप्यं मानं स्ववित्फलं तदा विषयभेदः । आत्मविषया वित्तिर्बाह्यविषयं सारूप्यमित्याह । प्रतिभासमात्रेण तद्व्यवस्थाहेतुत्वात् । विद्यमानेपि बाह्येर्थे यथानुभवमेव वे ( 21342) त्यादिना । " यदा त्वबाह्य एवार्थः प्रमेय" इत्यादि समुच्चयस्य तृतीयः फलविकल्पो व्याख्यातः । विना च बाह्यं तत्स्वरूपाग्रहणे कथम्बाह्यार्थस्तृतीयः फलविकल्पः । 4 अर्थनिरपेक्षत्वं । * यथावभासोऽन्यादृशो आलोकादिभावेपि नीलादिरहितदेशेऽनुत्पत्तेरिन्द्रियसिद्धिवत् ।
Page #251
--------------------------------------------------------------------------
________________ अर्थसंवेदनचिन्ता 225 295 हेतुरित्यर्थस्य प्रमेयतेष्टा सौ त्रान्ति क मते । सारूप्यस्य परमार्थतः "सरूपयन्ति तत् केन स्थूलाभासञ्च तेणव" (2 / 321) इति प्रतिषेधात्' / (352) __ यथा कथञ्चित्तस्यार्थरूपं मुक्त्वावासिनः । अर्थग्रहः कथं ; यदि सारूप्याभावस्तदा तस्य ज्ञानस्यावभासिनो यथा कथञ्चिदिष्टानिष्टादिना भासमानमर्थरूपमर्थाकारं मुक्त्वा कथं केन प्रकारेणार्थस्य प्रहः स्यात् । न ह्यर्थः स्वरूपेण dRshyte। तत् स्व्रूप्बुद्धिवेद्नाद्र्थ्ग्र्ह्व्य्व्स्था। सारूप्यमेव चेन्न संभवति कथमर्थग्रह इति मन्यते सौ त्रान्ति कः यो गा चा र स्तु तस्य साहाय्यकं मन्यमान आह (1) - सत्यं न जानेहमपोदृशम् ॥ 353 ॥ * सत्यं न जानेऽहमपीवृशमर्थग्रहः क्थ्मिति। (353) कथं तर्षसत्यर्थे ग्राह्यग्राहकफलभेद इत्याह (1) 1 अविभागोपि buddhyaatmvipryaasitdrshnaiH| . . ग्राह्यप्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ 354 ॥ ' परमार्थतोऽविभागो भेदरहितोपि बुद्धधात्मव्यवासनया विपर्यासितं विभागेनोपदशितं दर्शनं येषां तैरतत्त्वदर्शिपुरुषायवाहकसंवित्तीनां परस्पर भेवस्तद्वानिव ल्क्स्स्य्ते। (354) अत्र दृष्टान्तमाह (1) मन्त्राधुपप्लुताक्षाणां यथा मृच्छ्क्लाद्य्ः। अन्यथैवावभासन्ते तद्रूपरहिता अपि ॥ 355 ॥ यथा मुच्छकालावयो मन्त्रादिभिरुपप्लुतयथार्थज्ञानहेतुकृतमहं येषां तेषामन्यथा सुव्र्न्नादित्वेनैवाव्भास्न्ते। तेन सुवर्णादिना रूपेण रहिता api vstutH। (355) mA) 1 nanu तावृशोऽन्यावृशोपि वार्थः प्रमेयो नेष्टः स्वपरयोस्तत् किमेव्मुच्य्ते। परेण स्ववाचा बाह्यं निषेषयितुमुक्तं तवाह । 2 य एवमिच्छति स प्च्छ्प्तां। आनुषङ्गिकमुक्त्वा विज्ञप्तौ प्र्मादिमाः। 26
Page #252
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (2 परिच्छेदः) कस्मात्पुनर्मन्त्रादिसामर्थ्यात् सुवर्णादितामेव यातं मृत्खण्डमिति नाभ्युप (ग) म्यते इत्याह (1) 226 तथैव दर्शनात्तेषामनुपप्लुतचक्षुषाम् । दूरे यथा वा मरुषु महानल्पोपि दृश्यते । / 356 ॥ मन्त्रादिनाऽनुपप्लुतचक्षुषान्येन पुंसा तेषां मृच्छकलादीनां यथोपहताक्षेण ते दृश्यन्ते तथैव दर्शनात् मृदात्मत्वेनैव दर्शनात् सुवर्णादित्वेन निष्पत्तिकल्पनमयुक्तं । यथा मरुषु दूरेऽल्पोपि महान् दृश्यते तद्देशस्यैरल्पत्वेनैव भातस्य' दर्शनात् । (356) 5 यथानुदर्शनञ्चेयं मेयमानफलस्थितिः । -क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम् ॥ 357 ॥ तस्माद् ग्राह्यग्राहकसंविदां परमार्थतोऽविद्यमानापि मेयमानफलस्थितिर्यथादर्शनं क्रियते । ग्राह्याका' रो मेयः ग्राहकाकांरो मानं संवित्तिः फलमिति व्यवस्थाप्यते । (357) 'अन्यथैकस्य भावस्य नानारूपावभासिनः । सत्यं कथं स्युराकारास्तदेकत्वस्य हानित: ॥ 358 ॥ अन्यथा यदि वस्तुतो ग्राहकादिविभाग इष्यते तबैकस्य भावस्य ज्ञानात्मनो नानारूपा (व) भासिनोऽनेकाकारप्रतिभासवन्त आकारा ग्राह्यादिकाः कथं सत्यं स्युः। तस्यैकज्ञानात्मन एकत्वस्य हानितः । न ह्येकं प्रतिभासमानानेकाकारात्मकं भवितुमर्हति । प्रतिभासेन सर्व्वेषां भेदेन व्यवस्थापनात् । ( 358) अनेकमेव तर्हि ज्ञानं परिच्छेदादित्वेन स्यादित्याह । अन्यस्यान्यत्वहानेश्च ; न चानेकं ज्ञानं एकमेवेष्टव्यं । वस्तुतो भिन्नस्याभेदे इष्यमाणे ग्राह्यादेः परस्परतोऽन्यस्यान्यत्वहानेः । यदा हि भेदप्रतिभासेप्येकत्वमिष्टं तदा भेद एव न व्यवस्थितः । ततश्च सुखदुःखादयो नीलपीतादयश्च परस्परं न भिद्येरन् । प्रतिभासभेदस्य तत्साधनत्वात् । अन्यस्य च तत्साधनस्याभावात् । 'प्रथमे विकल्पे नीलादिपरिच्छेदद्वारेण तज्ज्ञानं फलं आकारः प्र्मा। द्वितीये विज्ञप्तौ ग्राह्यांशः प्रमेयो ग्राहकांशः प्रभा । तदुभयवेदनं फलं । तृतीये तु प्रतिपतृव्यवसाये नेष्टानिष्टादिरूपेण गृह्यमानोऽर्थः प्रमेयः तथा भानं मानं । तत्संवित् फलं । तवार्थाभासतैवासत्तैवास्य प्रमाणमित्युक्तः चतुर्थः ।
Page #253
--------------------------------------------------------------------------
________________ अर्थसंवेदनचिन्ता 227 एवन्तकं तावत् ज्ञानं नानाकारं स्यादिति शङ्कायां नकारं काकाक्षिक्त् संबन्धयन्नाह (1) नाभेदो रूपदर्शनात् । रूपाभेदेपि पश्यन्ती धीरभेदं व्यवस्यति ॥ 359 ॥ ना' भेवो ज्ञानस्याभि बुद्धस्य रूप स्यादर्शनात् । रूपाभेदञ्चाद्रयादौ पश्यन्ती धीरभेदं व्यवस्यति । न च ग्राह्यग्राहकादिषु भिन्नाभासेष्वभेदप्रतिभासः । ( 359 ) तस्माद् (1) भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः । यस्मादेकमनेकं च रूपं तेषां न विद्यते ॥ 360 ॥ भावा ग्राह्यादयो येन रूपेण ग्राह्यत्वादिना निरूप्यन्ते अनुभूयन्ते तद्रूपं तत्त्वतस्तेषां नास्ति । यस्मादेकं रूपमनेकञ्च रूपं तेषां न विद्यते । वस्तुभवदेकमनेकं वा स्यात् । न च ग्राह्याद्याभा एकोऽनेको वा युक्तः । तस्मादुप्पलव एवायं । (360) ननु (1) * साधर्म्यदर्शनाल्लोके भ्रान्तिर्नामोपजायते । . अतदात्मनि तादात्म्यव्यवसायेन नेह तत् ॥ 361 ॥ प्रदर्शनाज्जगत्यस्मिन्नेकस्यापि तदात्मनः । लोके साधर्म्यदर्शनादतदात्म" नि तादात्म्यव्यवसायेन भ्रान्तिव्वितथा- 44b कारा बुद्धिर्जायते इति नाम प्रसिद्धं । इह' विज्ञप्तिनये तत् साधर्म्यदर्शनं नास्ति । (361 ) एकस्यापि तदात्मनो भूताकारस्य जगत्यदर्शनात् । अत्राह (1) अस्तीयमपि या त्वन्तरुपप्लवसमुद्भवा ॥ 362 ॥ दोषोद्भवा प्रकृत्या सा वितथप्रतिभासिनी । अनपेक्षितसाधर्म्यदृगादिस्तैमिरादिवत् ॥ 363 ॥ साधर्म्यदर्शनाद्या मानसी भ्रान्तिरियमप्यस्ति । या पुनरन्तरुपप्लवसमुद्भवा अविद्याप्रभवा सा प्रकृत्या दोषोद्भवा । अविद्या तिमिरादिहेतुका वितथप्रतिभासिन्यभूताकारा अनपेक्षितसाधर्म्यद्गादिस्तैमिरादिवत् । यथा तिमिरज्ञान 'अभिन्नरूपदर्शने हि अभेदः स्यात् । "बुद्धेन रूपन दृश्यते । चित्तगताः । 4 " मरीचिषु ज्ल्व्त्। इयमेवेति तु न नियमः । अनपेक्षितसाधर्म्याप्यस्ति ।
Page #254
--------------------------------------------------------------------------
________________ 1: pra0 vA0 वृत्तौ (2 परिच्छेदः) मिन्द्रियदोषादनपेक्षितसाधम्र्म्यमेव जायते तथा ग्राह्यादिभ्रान्तिरपीत्यर्थः, जायमानमेव हि ज्ञानं वासनासामर्थ्यादनुभवाननुभवत्वेनान्तर्व्वहिर्देशत्वेन सुखादि नीलादि दर्शयति । एवं तहि बहिरर्थोपदर्शनशक्तमेव स्वदर्शनहेतुबलात् कस्मानेष्यत ज्ञानमिति चेत् । न (1) स्वप्नादावविद्याया असद्ग्राह्याकारोपदर्शनसामयोपलब्धेः । आकारातिरिक्तबहिरर्थस्यादर्शनान्न ज्ञानस्य तदुपदर्शनसामर्थ्यकल्पना न्याय्येत्यास्तां तावदिदं । ( 362, 363) झ. विज्ञप्तिमात्रतायां प्रमाणफलव्यवस्था विज्ञप्तिमात्रतायां प्रमाणफलव्यवस्थाप (ना)र्थमा ' ह (1) तत्र बुद्धेः परिच्छेदो ग्राहकाकारसम्मतः । तदात्म्यदात्मवित्तस्य स तस्य साधनं ततः ॥ 364 ॥ 228 तत्र विज्ञप्तिमात्रतायां बुद्धः स 'ग्राहकाकारः संमतः परिच्छेद आकार आत्मबिलू तस्य ग्राहकाकारस्य फलं । ताबात्म्यात् परिच्छेदस्वभावत्वात् स्वसंवित्तिः फलम्वेति सूत्रे स्वाभासं विषयाभासञ्च ज्ञानमुत्पद्यते (1) तत्र यत् स्वसंवेदनन्तत् फले विषय (:) परिच्छेदात्मक एव हि ग्राहकाकारः स एव चात्मवेदन । ततः परि* छेदवशेनात्मवेदनव्यवस्थानात् ( 1 ) स परिच्छेदस्तस्यात्मविदः फलभूतायाः साप्रमाणं । ( 364 ) तत्रात्मविषये माने यथा रागादिवेदनम् । इयं सर्व्वत्र संयोज्या मानमेयफलस्थितिः ॥ 365॥ तत्र एवं सत्यात्मविषये माने स्वसंवेदने प्रमाणे यथा रागादिवेदनं मानमेयफलात्मकं । इयं मानमेयफलस्थितिः सर्व्वत्र विज्ञप्तिनयेपि सं योज्या । ( 365) तथा हि (1) तच्च सं.पं. 1*398 तत्राप्यनुभवात्मत्वात्ते योग्या स्वात्मसंविदि । इति सा योग्यता मानमात्मा मेयः फलं स्ववित् ॥ 366 ॥ , तत्रापि रागादिवेदनेपि ते रागादयोऽनुभवात्मत्वात् स्वात्मनः संविदि योग्या इति तस्मात् सा स्ववेदनयोग्यता रागादीनां मानमात्मा मेयः फलं स्ववित् । (366) "बाह्यविज्ञानवादी द्विरावततो भेवकथनार्थं । 2 विज्ञप्तौ ग्राह्यांशो मेयो यः पूर्व्वं प्रमाणमुक्तः । ग्राहकांशः प्रमा तदुभयसदनं फलं । स्वविनिष्ठं । 4 अनुभवनीयः ।
Page #255
--------------------------------------------------------------------------
________________ अर्थसंवेदनचिन्ता 229 ननु रागादिष्टात्मसंवेदनं फलभूतं मानयुक्तमिह तु ग्राहकाकारो योग्यतालक्षणं प्रमाणमुच्यत इति व्या हतमिति शङ्कायामुत्तरं (1) ग्राहकाकारसंख्याता परिच्छेदात्मतात्मनि । सा योग्यतेति च प्रोक्तं प्रमाणं स्वात्मवेदनम् ॥ 367 ॥ या ग्राहकाकारसंख्याता परिच्छेदात्मता सात्मनि संवेदने योग्यता चेति तस्माद्रागादिषु स्वात्मसंवेदनं प्रमाणं प्रोक्तं । न हि स्ववेदनं फलभूतमिह विवक्षितं किन्तु योग्य्ता। त्स्माद्भिन्नार्थ्त्व्। (367) ननु स्वाभासं तावदस्तु ज्ञानं प्रिच्छेद्स्व्भाव्त्वात्। विषयाभासं तु कथं यथा विषयं कारणं तथा चक्षुरादिरपीति तदाकारतापि स्यादित्याह (1) सर्वमेव हि विज्ञानं विषयेभ्यः समुद्भवद् । तदन्यस्यापि हेतुत्वे कथञ्चिद् विषयाकृति ॥ 368 ॥ सर्वमेव हि ज्ञानं विषयेभ्यः समुद्भवदुत्पद्यमानं तेभ्यो विषयेभ्योऽन्यस्येन्द्रियादेपि हेतुत्वे कथञ्चित् स्वकारणायातविषयगतशक्ति भेदाद्विषयाकृति भवति नेन्द्रियाद्याकारं । (368) यथैवाहारकालादेहेतुत्वेऽपत्यजन्मनि । पित्रोस्तदेकस्याकारं धत्ते नान्यस्य कस्यचित् ॥ 369 / / यथैवापत्यजन्मनि पित्रोर्मातापित्रोराहारकालादे श्च हेतुत्वेपि तदेकस्य .... पित्रोर्मध्ये एकस्य पितुर्मातुकिआरमपत्यं धत्तेऽन्यस्याहारकालादेश्च कस्यचित् (n)| (369) तद्धेतुत्वेन तुल्येपि तदन्यैर्विषये मतम् । विषयत्वं तदंशेन तदभावे न तद् भवेत् ॥ 370 ॥ यत एवं तत् तस्मात् ततो विषयादन्यैरिन्द्रियादिभिर्हेतुत्वेन तुल्ये सदृशेपि विषये रूपादौ विषयत्वं ग्राह्यत्वं तेन स्वाकारार्पकत्वेनांशेन विशेषणं मतं । यस्मादा 'दिग्नागेनोक्तं रागादिषु च स्वसम्वेवानमिमियानपेशत्वात् मानसं प्रत्यक्ष पुनः प्राहकाकारसम्वित्ती प्रमाणफलते इति प्राहकाकारः प्र्मान्न्ण्। वात्तिके तु . योग्य्तोक्ता। आह एकाभिप्राय्तां। ज्ञानं तज्ज्ञानविशेषात्तु द्विरूपता ज्ञ्यान्स्य्। 'मालम्बनच्छामित व्स्तुव्ति। "आदिनारास्स्त्तादि।
Page #256
--------------------------------------------------------------------------
________________ 230 . pra0 वा. वृत्तौ (2 परिच्छेदः) कारापकत्वं vissylkssnnmvsthitN| तस्मात्तस्याकारापकत्वस्याभावे तद्विषयत्वमिन्द्रियादिषु न भवेत् । (370) किञ्च (1) अनकारशका स्यादप्यर्थवति चेतसि । अतीतार्थप्रहे सिद्ध द्विरूपत्वात्मवेदने ॥ 371 ॥ अर्थवति चेत' स्यनाकारता अर्थाकाररहितता शङ्का स्यावपि दृश्यमानस्याकारस्यार्थत्वेनैव सम्भाव्यमानत्वात् । अतीतस्यार्थस्य ग्रहे विकल्पात्मके त्वर्थस्या45a मा 'वात् । अर्थाभासतया च द्विरूपत्वं तथा चापरोक्षत्वादात्मसंवेदनं चेति द्वे अप्यस्तु सिद्धे। न ह्यसन्नेवार्थो दृश्यते । ततोऽर्याकारता सा ज्ञानस्यैव' तथार्थेन च परोक्षत्वाभावात् स्वाभासञ्च त्त्। न चान्येन ज्ञानेन तद् वेद्यते । वेद्यवेदकभावस्य निस्सिद्ध्त्वात्। अतः स्ववेदनमेव तत् । (371) ब. सामान्यस्य नित्यानित्यत्वप्रतिषेधः स्यादेतद् (1) अतीता व्यक्तिरसत्त्वान्न विकल्पविषयो जातिस्तु सत्त्वात् स्यादित्याह (1) . नीलाद्याभासमेदित्वामार्थो जातिर्त्द्व्ती। सा वा नित्या न जातिः स्यानित्या वा जनिका कथम् ॥ 372 / / अतीतविकल्पस्य नीलाथाभावभेदित्वात् वर्णसंस्थानाद्याकारविशेषवत्त्वात् न जातिरतद्वती वर्णाद्याकाररहितार्थेविषयः । किञ्च (1) जातिविषयीभवन्ती अनित्या वा भवेत् नित्या वा। सा चानित्या जातिर्न स्यात् ni'tyalakSaNatvAtasyAH नित्या वा बुद्धे निका कथं स्यात् । (372) नित्यस्य क्रमयोगपद्याभ्यां विर्हात्। ना मनिमित्ते विप्रयुक्तः संस्कारो विषयश्चेदित्याह (1) नामादिकं निषिद्धं प्राङ्नायमर्थवतां क्र्म्ः। इच्छामात्रानुरोधित्वादर्थशक्तिर्न सिध्यति ॥ 373 ॥ 'साकारत्वात्ततोन्यं भाविकमयं कल्पयतः किमयं ज्ञानीय एवार्थो बहिर्दा येन ज्ञानमनर्यकं स्यात्। 2 सिद्धा हालस्यैव धानास्ता। बुद्धिरूपत्वमात्मवनञ्च ते ऽसिद्ध्। संज्ञा नाम । अर्थसरूपनिमित्तं ।
Page #257
--------------------------------------------------------------------------
________________ स्मृतिचिन्ता नामादिकं विषयत्वेन निषिद्धं प्राक् (2 / 11) "नामादिवचने वक्तृश्रोतृवाच्यानुबन्धिनी" ( 2 / 11) त्यादिना । किञ्चार्थवतां सविषयाणां चक्षुविज्ञानादीनामयं मोऽर्थसामर्थ्येन विनोत्पाद इति नास्ति । मनोविज्ञानानां त्वर्थसन्निधानानपेक्षाणामिच्छामात्रानुरोधित्वात् जनिकार्य शक्तिर्न सिध्यति । न चाहेतुरर्थी ग्राह्योऽतिप्रसङ्गात् । (373) (2) स्मृतिचिन्ता भवत्वतीतार्थालम्बनं विज्ञानं विषयाकारमनुभवस्तु मा भूदित्याह (1) स्मृतिश्चेग्विधं ज्ञानं तस्याश्वानुभवाद्भवः । स चार्थाकाररहितः सेदानीं तद्वती कथम् ॥ 374 ॥ ईबृग्विषमतीत विकल्पनात्मकं ज्ञानञ्च स्मृतिः । तस्याश्वानुभवाद् भव उत्पाद: / न ह्यनुर्भवमन्तरेण स्मृतिः । स चानुभवो भवन्मतेऽर्था' काररहितः । इदानीमस्मिन्नभ्युपगमे सा स्मृतिस्तद्वत्यर्थाकारवती कथमस्तु । यद्यनुभवारूढो नार्थाकारः कथमसौ विदितः । अविदितस्य का स्मृतिः । ( 374 ) क. नार्थात् स्मृतिः अर्थात्स्मृतिरुत्पद्यत इति चेत् । आह (1) 231 नार्थाद् भावस्तदाभावात् स्यात्तथानुभवेपि सः । आकारः स च नार्थस्य स्पष्टाकारविवेकतः ॥ 375 ॥ नार्थाद् भावस्तस्यास्तदा स्मृतिकालेऽभावादतीतार्थस्य । यथा चार्थादुत्पद्यमानायाः स्मृतेरर्थाकारो भवति । तथानुभवेप्यर्थादुत्पद्यमाने सोऽर्थाकारः स्यात् (i) अपि च स्मृत्यारूढः सोऽस्पष्टश्चाकारो नार्थस्यानुभवारूढात् स्पष्टादर्थाकाराद् विवेकतो भेदात्। (375) व्यतिरिक्तं तदाकारं प्रतीयादपरस्तथा । नित्यमात्मनि सम्बन्धे प्रतीयात् कथितञ्च न ॥ 376 ॥ यदि च बुद्धिव्यतिरिक्तोऽर्थ एव मनोविज्ञानग्राह्यस्तवा बुद्धेर्व्यतिरिक्तमेकेन विकल्प्यमानन्तदाकारमपरोपि योग्यदेशस्थः प्रमा न प्रतीयात् । परोपलभ्यतां 1 निराकारवादित्वात् । * सिद्धमतः साकारं स्मरणं । * अभ्युपगम्य निराकारवादिनि प्रसङ्गमाह । * युक्तो (?) स्मृतौ नीलाद्यः ।
Page #258
--------------------------------------------------------------------------
________________ 232 . pra0 वा. वृत्तौ (2 परिच्छेदः) निषेधुं नित्यमात्मन्यस्य विकल्प्यस्यार्थस्य सम्बन्धे वा' स्वीक्रियमाणे यदा स्वयमनुचिन्तयितुं पर स्मै कथ्यते तदा कथञ्चित् परोन प्रतीयात् प्रत्येति च कवितं (376) एकैकेनाभिसम्बन्धे प्रतिसन्धिर्न युज्यते । एकार्थाभिनिवेशात्मा प्रवक्तश्रोतचेतसोः ॥ 377 ॥ प्रतीत्यर्थमेकेनकेन वक्त्रा श्रोत्रा च भिन्नस्य भिन्नस्य अर्थस्याभिसम्बन्धेत्रापि स्वीक्रिमाणे प्रवक्तृश्रोतृचेतसोः प्रतिसन्धिरेकार्थाभिनिवे शात् यदेवानेन । कथितं तदेव मया प्रतीतं यदेव मया कथित तदेवानेन ज्ञातमित्यभिन्नार्थाध्यवसायरूपो न युज्य्ते। (377) तदेकव्यवहारश्चेत् saadRshyaadtdaabhyoH| भिन्नात्मार्थः कथं ग्राह्यस्तदा स्याद्धीरनर्थिका ॥ 378 ॥ का वक्तृश्रोतृसम्बन्धिनोस्तयोरर्थयोरेकव्यवहार एकत्वावसायः सादृश्याच्चेत् । तदुभयदर्शने सादृश्यं न चात्र drshnN। भवतु वा तथापि अतदाभयोभिन्नात्मसम्बन्धार्थाप्रतिभासिनोवक्तृश्रोतृचेतसोभिनात्माऽर्थः कयं ग्राह्य्ः। यदा चार्थाभेदो नास्ति तवाभिन्नार्थाध्यवसायिनी वीर्वक्तृश्रोत्रोरनर्षिका स्यात्। यथार्थ बुद्धरभावात् । यथाबुद्धि चार्थाभावात्। (378). भवतु तावदेवं स्मृतिविषयाकाराऽनुभवज्ञानं त्वनाकृति स्यादित्या ह (1) tshcaanubhvvijnyaanenobhyaaNshaavlNbinaa| एकाकारविशेषेण तज्ज्ञानेनानुबध्यते ॥ 379 ॥ तच्चानुभयविषयेण स्मरणेनानुबध्यतेऽनुगम्यते स्मर्यते इति याव्त्। कीदशेनोभयांशावलम्बिना ज्ञेयप्राचीनज्ञानगतविषयाकारानुभवरूपधर्मद्वयविषयेण कथमनुबध्यत इत्याह (1) * एकस्मादविवादसिद्धादनुभवाकाराद्विशेषो विषयाकारस्तेन स्मरणज्ञानेन हि विज्ञानमाकारानुभवाकारविशिष्टमेव स्मर्यते ततस्तादृशमेव तत् । (379) 'प्राप्य्कारित्वाकार्य्स्य्। किञ्चिन्तयसीति पृस्स्त्त्। सर्वः पुरुषः प्रत्यात्मकंकसंगतः परतः श्रवणेपि स्वार्थाबापी। य्म्ल्क्योरिव्। किं चिन्तयसीति पृस्स्त्ते। 'भेदेनाभानात् । *विषयमाने त्तानाधाच्स्स्त्तेनुभ्व्विज्ञ्यान्म्। प्राचीन । विषयाकारता नेष्टा परेणेति विरूपता साध्यते । शरीरान्तर्वतिनो य्था।
Page #259
--------------------------------------------------------------------------
________________ स्मृतिचिन्ता अन्यथा तथारूपं कथं ज्ञानेधिरोहति । एकाकारोत्तरं ज्ञानं तथा ह्युत्तरमुत्तरम् ॥ 380 ॥ अन्यथाऽतथारूपमाकारद्वयरहितमनुभवज्ञानं स्वग्राहिणि स्मरणज्ञाने क द्वाकारमधिरोहति । अधिरूढं च ततो द्वयाकारं तत् । तथा ज्ञानमुतरमुत्तरं बुद्धिपूर्व्वज्ञानालम्बनमेकाकारोत्तरमेकेनैकेनाकारेणाधिकं प्रतीयते । अर्थज्ञानेन तदालम्बक एकोऽर्थाकारः प्रतीयते । तदालम्बनेन तु विषय ' भूतज्ञानाकारस्तदा- 45b लम्बकश्च स्वाकारः । ( 380 ) तस्यार्थरूपेणाकारावात्माकारश्च कश्चन । द्वितीयस्य तृतीयेन ज्ञानेन हि विविच्यते ॥ 381 ॥ 211 यस्मात्तस्य द्वितीयस्य ज्ञानस्य तौ द्वावाकारावर्थरूपेण विषयभावेन तदालम्बक आत्माकारश्च कश्चन तृतीयेन द्वितीयज्ञानालम्बकेन हि यस्माद् विवेच्यते अव्धार्य्ण्ते। तस्मादर्थाकार स्ववेदनञ्च ज्ञानमभ्युपगन्तव्यं । ( 381 ) 'अर्थकार्यतया ज्ञानस्मृतावर्थस्मृतेर्यदि । भ्रान्त्या संकुलनं ; अथ निराकारमेव ज्ञानमर्थस्य कार्यमनुभवरूपमर्थकार्यतया ज्ञान स्मृती विशेषणत्वेनार्थस्य स्मृतेः स्मर्यमाणस्यार्थस्य भ्रान्त्या ज्ञानात्मनि संक' लवं सम्बन्ध)नं यदि स्यात्तदा को दोषः । आह । ज्योतिर्मनस्कारे च सा भवेत् ॥ 382 ॥ अर्थवत् ज्योतिष आलोकस्य मनस्कारस्य च ज्ञानहेतुत्वात् । तत्कार्यज्ञाने स्मर्यमाणे सा स्मृतिर्ज्योतिर्मनस्कारे आलोकसमनन्तरप्रत्ययोरपि स्यात् । तत्र भ्रान्त्या अर्थाकारमिवालोकमनस्काराकारमपि संकलनीयं । न त्वर्थाकारमेव नियसंकलयितुं युक्तं । ( 382) सर्व्वेषामपि कार्याणां कारणैः स्यात्तथा ग्रहः । कुलालादिविवेकेन न स्मर्येव घटस्तवः ॥ 383 ॥ = जातौ । 1 प्रथमज्ञानस्य यो बाह्यग्राहकाकारौ । तौ द्वितीयस्य ज्ञानस्य प्राका स्पष्टेप्यर्थे बाह्याभिनिवेशत्यागार्थं परप्रक्रियां दूषयितुं परमतेकार्यभूते विषयज्ञाने या स्मृतिः । मुपक्षिपति । 8 तत्कारणस्य स्मुनिर्भवति ततः । * निराकारेपि साकारवत्तः । 30
Page #260
--------------------------------------------------------------------------
________________ 234 प्र. vA0 वृत्तौ (2 परिच्छेदः) यदि चार्थकार्य भ्रान्त्या स्मर्यते तदा सर्वेषामपि कार्याणां कारणैः सह तथा प्रहः कारणात्मत्वेन ग्रहणं स्यात्। ततश्च घटकुलालादिकार्य कुलालादेब्बिवेकेन bhedena na smryNt| (383) . अथास्त्येव कश्चिदालोकादिभ्यो विषयस्य ज्ञानात्मन्यारोपणीयो विशेषस्ततस्तदाकारावग्रहेण स्म्र्य्ते। नान्यथेत्याह (1) यस्मादतिशयाज्ज्ञानमर्थसंसर्गभाजनम् । सारूप्यात्तत् किमन्यत् स्याद् दृष्टेश्च यमलादिषु ॥ 384 ॥ यस्मादारोपितादतिशयात् ज्ञानमर्थसंसर्गस्यार्थसंश्लेषस्य भाजनं पात्रं भ्व्ति। अर्थेन सारूप्यावन्यत् किन्तत् स्यात् । saaruupyaadnysyaatishysyoplkssnntvaayo'gaat| यमलादिषु सारूप्याद् भ्रान्त्या तथार्थनिश्चयस्य दृष्टेश्च । (384) किन्य्च्। आद्यानुभयरूपत्वे ह्यकरूपं व्यवस्थितम् । द्वितीयं व्यतिरिच्येत न परामर्शचेतसा ॥ 385 / / आवस्यार्थज्ञानस्यानुभयरूपत्वेऽर्थाकाररहितत्वात् अनुभवकरूपत्वे तदालम्बकं द्वितीयं ज्ञानमेकस्मिन् रूपेऽनुभवात्मनि व्यवस्थितं परामर्शचेतसा ज्ञानज्ञानालम्बकेन तृतीयज्ञानेन न व्य्तिरिच्य्त्। न विषयज्ञानग्राहकतया भेदेन गृह्येत्। स्वाभासमात्रत्वेन सर्वस्याविशेषात् । (385) अर्थसंकलनाश्लेषा धीद्वितीयावलम्बते । .. नीलादिरूपेण धियं भासमानां pursttH॥386॥ yato बुद्धरनाकारत्वे दोषोऽयं ततः पुरोऽर्थस्य धियं नीलाविरूपेण भासमानां द्वितीया धीरर्थसंकलनस्यार्थाकारावग्रहस्याश्लेषः संसग्! यस्याः सा ताम्व्ल्म्ब्ते। (386) अन्यथा ह्याद्यमेवैकं संयोज्यतार्थसम्भवात् । ज्ञानं नादृष्टसम्बन्धं पूर्वार्थेनोत्तरोत्तरम् ॥ 387 ॥ अन्यथा यद्यनाकारं ज्ञानमर्थकार्यतया भ्रान्त्यार्थाकारं स्मर्यत इत्याश्रीयते तदाद्यमेवैकमर्थज्ञानं स्मृत्याऽर्थेन स्ण्योज्येत्। अर्थात्संभवात् त्स्य्। न उत्तरोतरं ज्ञानं पूर्वस्य ज्ञानस्यार्थनाकारणभूतेनादृष्टसम्बन्ध संयोज्येत । इत्यर्याकारसमावेशितज्ञानम् । विषयज्ञानतज्ज्ञानविशेषात शिल्पतेति व्याख्याय स्वयमुपपत्तिमाह (1) अशिल्पं विस्स्याभासाभावात्। न विषयाकारोपधानात् ।
Page #261
--------------------------------------------------------------------------
________________ स्मृतिचिन्ता 235 तस्मात्स्थितमेतत् ज्ञानानां विषयसारूप्यानुभवरूपत्वाभ्यां द्वयाकारत्वं । ततश्च सहोपलम्भनियमोऽर्थविज्ञानयोः । अर्थाकारताया अर्थोपलम्भात् । अनुभवरूपतायाः स्वभे (? वे) दनत्वात् । (387 ) तथा च (1) सकृत् सम्वेद्यमानस्य नियमेन धिया सह । विषयस्य ततोऽन्यत्वं केनाकारेण सिध्यति ॥ 388॥ धिया सह नियमेन सकृत्संवेद्यमानस्य विषयस्य ततो धियोऽन्यत्वं भेदः केनाकारेण प्रकारेण सिध्यति । भिन्नयोः सहोपलम्भनियमायोगात् । (388) यदि विषयज्ञानयोरभेदस्तदा ग्राह्यग्राहकतया भेदः कथं प्रतिभातीत्याह (1) भेदश्व भ्रान्तविज्ञानैदृ श्येतेन्दाविवाद्वये । भेदश्च वासनावशात् भ्रान्तमुपप्लुताकारं ज्ञानं येषां तैरवग्दर्शिभिदृश्येत । इन्दाविवाद्वये एकरूपे द्वैतं तिमिरोपहतबुद्धिभिः । भेदेपि कस्मान्न सहोपलम्भनियम इत्याह (1) संवित्तिनियमो नास्ति भिन्नयोर्नीलपीतयोः ॥ 389 ॥ भिन्नयोर्नीलपीतयोः संवित्तिनियमो नास्ति । ततो यत्रास्ति तत्राभेदएव ( / 389) तथा हि ( 1 ) KH' नार्थोऽसम्वेदनः कश्चिदनर्थम्वापि वेदनम् । दृष्टं सम्वेद्यमानन्तत् तयोर्नास्ति विवेकिता ॥ 390 ॥ तस्मादर्थस्य दुर्वारं ज्ञान कालावभासिनः । ज्ञानादव्यतिरेकित्वं; नार्थोनुभवमन्तरेण कश्चिद् दृष्टः ( 1 ) वेदनञ्चार्थाकारम्विना न दृष्टं सम्वेद्यमानं । त्त्स्मात्त्योर्र्थ्त्दुप्ल्म्भ्योन्|स्ति विवेदिता । ( 390 ) तस्मात् ज्ञानकालावभासिनोर्थस्य । अर्थज्ञानयोरपि सहसंवित्तिज्ञानादव्यतिरेकित्वमभिन्नत्वं दुर्व्वारमित्युपसंहारः । स्यादेतत् । हेतुभेदानुमा भवेत् ॥ 391 ॥ ' विषयस्याभावात्तदभेदो न साध्यः किन्तु बुद्धिरेव तदात्मिका साध्यते । 2 तादात्म्यप्रतिबन्ध उक्तः ।
Page #262
--------------------------------------------------------------------------
________________ pra0 वा. वृत्ती (2 परिच्छेदः) अभावादशबुद्धीनां सत्खप्यम्येषु हेतुस्सु। नियमं यदि न ब्रूयाद प्रत्ययात् समनन्तरात् ॥ 392 ॥ 46a सत्स्वप्यन्येष्विन्द्रियादिषु हेतुष्वक्षबुद्धीमामभावात् । हेतुभेद स्य तदतिरिक्तस्य कारणविशेषस्यानुमा भवेत् । कारणसाकल्ये सति तन्मात्रसाध्यस्य kaarysyaanutpaadaa"yogaat| यश्चासौ कारणभेदः स बाह्योऽर्यो भविष्यतीति मन्यते परः । एवमप्यनुमान गम्यो बहिरों भवेन प्रत्यक्षो ythessyte। kintu व्यतिरेकसामादपि तदाऽर्थःसिम्येत । यदि यो गा चा रो नानार्थप्रतिभासिनीनां धियामुत्पादक्रमस्य निवनयथाप्रत्ययं प्रबुद्धवासनागर्भात् समनन्तरप्रत्ययान्न बूयात् । (391,392) बीजादंकुरजन्मान्ने मात् siddhiritiidRshii| - बाह्यार्थाश्रयिणी यापि कारकज्ञापकस्थितिः ॥ 393 ॥ ' ननु बाझार्था' भावे बीजादङकुरस्य जन्मेतीदृशी एवंजातीया यापि प्रतीतिसिद्धा कारकस्थितिः । धूमात् कार्यात्कारणस्याग्नेः सिद्धिरितीदृशी यापि ज्ञापकहेतुस्थितिः तदुच्छेदः स्यात् । हेतुफलभावाश्रयस्य बाह्यस्यैवाभावात् । (393) अत्राहू' (1) सापि तद्रूपनिर्भासा तथा निय्त्स्न्ग्ग्माः। .. बुद्धीराश्रित्य कल्प्येत यदि किं वा विरुध्यते ॥ 394 ॥ सा कारकज्ञापकस्थितिरपि तबूपनिर्भा सा बीजाङकुरधूमाग्निप्रतिभासवासनाप्रतिनियमात् । तथा क्रम विशेषेण नियतः सङ्गम उत्पादो यासां. ता बुद्धीराऽचित्य यदि कल्प्यते तदा किम्वा विरुध्येत न किञ्चित् हि बीजप्रतिभासं ज्ञानं स्वहेतोः प्रबुद्धाकुरज्ञानवासनापाटवमजकुरज्ञानं जनयति । एवं धूमज्ञानमग्निज्ञानमुत्पादयति । तावतैव च ज्ञापकव्यवस्थाया अविरोध्ः। (394) .. "विद्यमानेपि बाह्येथे यथानुभवमेव वे" (2॥341)त्यादिना "यदा तु बाह्य एवार्थः प्रमेय" इत्यादि [प्रमाण] समुच्चयस्य तृतीयः फलविकल्पो व्य्ख्यात्ः। विज्ञप्तो कार्यकारणत्वस्थापनाय प्रत्यक्षानुपलम्भसाधनं हेतुफलभावं prmaashngkte। 'बुद्धचोर्वस्तुत्वान्नावस्तुकं कार्यकारणत्वं । 4 यथा बीजादङकुरजन्मनि एवमेव बीज्बुद्ध्घ्न्न्त्र्म्ज्कुर्बुद्धिः। In hi vastu kenavid nambate स्वयमात्मानं गमयति लानप्रतिभासस्यैव वेद्नात्।
Page #263
--------------------------------------------------------------------------
________________ स्मृतिचिन्ता नन्वस्ति विरोधः । तथा हि (1) अनभिजन्यो धूमः स्यात् तत्कार्यात् कारणेऽगतिः । न स्यात् कारणतायां वा कुत एकान्ततो गतिः ॥ 395 ॥ धूमज्ञानादग्निज्ञानोत्पादेऽनग्निजन्यो धूमः स्यात् । अग्निप्रतिभासस्य प्रागविधमानत्वात् विपर्ययः स्यात् । तत् तस्मात्कार्यात् कारने गतिर्न स्यात् । अग्निज्ञानं प्रति धूमज्ञानस्य कारणतायां वा कारणात् कार्य एकान्त सोऽसंदिग्धा कुतो गतिरिति (395) अत्राह (1) तत्रापि धूमाभासा श्रीः प्रबोधपटुवासमाम् । गमयेदग्निनिर्भासान्धियमेव न पावकम् ॥ 396 ॥ 237 तत्र धूमादन्त्यनुमानेपि धूमाभासा धीरग्निवासनाप्रतिबद्धा एकसामग्रचतयाऽग्निनिर्भासान्धियमेव धूमज्ञानादेव प्रबोधेन पटुजननोन्मुखा वासना शक्तिर्यस्यास्ताङ्गमयेत् । न पावकं बाह्यरूपं सर्व्वदाऽदर्शनात् । ( 396 ) अग्निंवासनाधूमज्ञानयोर्हेतुफलतामाख्यातुमाह (1) तद्योग्य वासनागर्भ एव धूमावभासिनीम् । व्यनक्ति चित्तसन्तानो धियं धूमोमितस्ततः ॥ 397 ॥ तस्याग्निप्रतिभासस्य योग्या जनमसमर्था वासनागर्भे स्वभावभूता यस्य चित्तसन्तानस्य स चित्तंसन्तानो धूमावभासिनीं धियं व्यनक्ति उत्पादयति (1) ततोऽग्नित एव धूमो भवतीति न कार्यकारणताविपर्ययः । न च कारणात्कार्यानुमानमग्निवासनाप्रभवत्वात् - धूमाग्निज्ञानयोः । धूमज्ञानात् प्रबुद्धाग्निवासनाद्वारेणाग्निज्ञानानुमितिरेकसामग्रयधीना । ( 397 ) ख. ज्ञानद्वयरूपतासिद्धि a. एवन्तर्हि विज्ञाननय एव सर्व्वव्यवस्था' नमविरोधात् कथमाचार्येण बहिरर्थापेक्षया ज्ञानद्विरूपतोक्तेत्याह (1) * नावश्यं कारणानि कार्यवन्ति स्युः । 1 अनुमातव्ये । येन लिङ्गबोधकाले घूमभासज्ञानस्यानग्निमन्वत्थं स्वात् । " बाह्यवादिनोपि तुल्यमेतद्येन वह्निना घूमो जनितः कथं तदनुमानं यश्च भावी तेनासौ न जनित इति भाव्यनुनीयते ।
Page #264
--------------------------------------------------------------------------
________________ 238 pra0 vA0 वृत्ती (2 परिच्छेदः) अस्त्येष विदुषां वादो बाह्यन्त्वाश्रित्य वर्ण्यते । द्वैरूप्यं सहसंवित्तिनियमात्तच्च सिध्यति ॥ 398 ॥ अस्त्येष सर्व्वव्यवस्थासु विज्ञप्तिमात्रताप्रतिपादको विदुषां न्यायदर्शिनां योगाचा राणां वादः । सौत्रान्ति के रिष्टं बाह्यमर्थमाश्रित्य ज्ञानस्य द्वैरूप्यमाचार्येण वर्ण्यते । तच्च द्वैरूप्यं सहसम्वेदननियमात् सहोपलम्भनियमात् सिध्यति । (398) भेदेपि सति तदभावात् । b. द्वैरूप्यसिद्धावुपपत्त्यन्तरं वक्तुमाह (1) ज्ञानमिन्द्रियभेदेन पटुमन्दाविलादिकाम् । प्रतिभासभिदामर्थे विभ्रदेकत्र दृश्यते ॥ 399 ॥ इन्द्रियस्य भेदेन प्रसादोपघातादिना विशेषेण पुरुषार्थे ज्ञानं पटुमन्दाविलादिकां प्रतिभासभां विभ्रत् दधत् दृश्यते । ( 399 ) अर्थस्याभिन्नरूपत्वादेकरूपं भवेन्मनः । सर्व तदर्थमर्थाच्चेत् तस्य नास्ति तदाभता ॥400॥ तस्य ज्ञानस्यार्थाच्चेनास्ति तदाभताऽर्थाकारता तदार्थस्याभिन्नरूप 'त्वात् । तदर्थं तद्विषयं सव्र्व्वं मनोवेदनमेकरूपम्भवेत् । न पटुमन्दाविलतादिभिन्नं ज्ञानस्य स्वगताकारभेदानभ्युपगमात् । अर्थस्यैकरूपत्वात् प्रतिभास *भेदविरोधाऽत् । अस्ति 46b चायं तस्मादर्थरूपताऽनुभवरूपता चेति द्वैरूप्यसिद्धि: / ( 400 ) नन्वर्थंरूपतायामप्यर्थस्यैकरूपत्वात् तत्सरूपं ज्ञानमेकाकारं स्यात् । न प्रसन्नाविलादिरूपमित्याह (1) 4 अर्थाश्रयेणोद्भवतस्तद्रूपमनुकुर्व्वतः । तस्य केनचिदंशेन परतोपि भिदा भवेत् ॥ 409 ॥ अर्थस्य सरूपस्याश्रयेणोद्भवतस्तस्य ज्ञानस्य तद्रूपमर्थाकारमनुकुर्व्वतः केनचिवंशेनाकारेण पटुमन्दत्वादिना परतो वासनादेरपि कारणाद् भिदा भवेत् । (401 ) निराकारत्वात् । 2 एकरूप एवार्थः साकारः । एकस्मिन्नर्थे नानाकारः । यस्मिन् सति यत्स्यात् येन विना न भवति तदान्येषु सत्स्वपि तत्तस्य कारणं ।
Page #265
--------------------------------------------------------------------------
________________ 239 स्मृतिचिन्ता तथा याश्रित्य पितरं तद्रूपो हि सुतः पितुः । - भेदं केनचिदंशेन कुतश्चिदेवलम्बते ॥ 402 ॥ तथा हि पितरमाश्रित्य तब्रूपः पित्राकारोपि सुत उत्पन्नः के मचिदंशेनाकारेण कुतश्चित् कादेर्हेतोः पितुः शकासात् (?सकाशात्) भेदमन्यादृशत्वमवलम्बते पितापुत्रयोः सर्वथा साम्याभावात् । (402) c. दैरूप्यसिद्धावुपपत्त्यन्तरमाह (1) मयूरचन्द्रकाकारं नीललोहितभास्वरम् । सम्पश्यन्ति प्रदीपादेम्मेण्डलं मन्दचक्षुषः ॥ 403 ॥ मयूरचन्द्रकाकारमन्तरान्तरा नीललोहितभास्वरं दीप्तं प्रदीपादेर्मण्डलमविद्य-- मानमेव मन्दचक्षुषः' sNpshynti। दीपस्य taadRshsvruupaabhaavaat| ज्ञानस्यानुभवात्मनः स आकार इति द्वैरूप्य्सिद्धिः। (403) * अथ तादृशं वस्त्वेवोत्पन्नं दृश्यत इति न ज्ञानाकार इत्याह (1) तस्य तद्बाह्यरूपत्वे का प्र्स्न्भेक्स्स्न्नेऽक्स्स्मा। भूतं पश्यश्च तदर्शी कथञ्चोपहतेन्द्रियः ॥ 404 ॥ शोधितं तिमिरेणास्य व्यक्तं चक्षुरतीन्द्रियम् । पश्यतोऽन्याक्षदृश्येर्थे तव्यक्तं कथं पुनः ॥ 405 ॥ तस्य मण्डलस्य तबाह्यरूपत्वेऽभ्युपगम्यमाने प्रसन्नेक्षणे द्रष्टरि काममा वेषो येनास्मै नात्मानमुपदर्शयेत् । यद्वस्तूपहतेन्द्रियेण दृश्यते । तदनुपहतेन्द्रियेण सुतरां दृश्यते । भूतं सत्यं च पश्यन् तदर्शी मण्डलदर्शी कथमुपहतेन्द्रियैः (404) अपरैरदृश्यं मण्डलं पश्यतोऽस्य मन्दचक्षुष्ट्वेन नष्टस्य तिमिरेण व्यक्तं चक्षुः शोषितमित्युपहसति । किन्तु तैमिरिकस्यातीन्द्रियार्थदर्शनक्षमं तच्चक्षुरन्यस्यातैमिरिकस्यासदृश्येऽर्थे प्रदीपे कथं पुनरव्यक्तमस्फुटं यदतीन्द्रियं पश्यति तत् सव्वं दृश्यं सुतरां पश्यति । (405) किञ्च (1) आलोकाक्षमनस्कारादन्यस्यैकस्य गम्यते । शक्तिहेतुस्ततो नान्योऽहेतुश्च विषयः कथम् ॥ 406 ॥ ?च्त्त्ग्ताः। स्पेन्न्। 'विप्लुताम्ः।
Page #266
--------------------------------------------------------------------------
________________ 24. प्र. vA0 सा(परिच्छेदः) - आलोकानमनस्कारावयम पास एकस्य maNDa'lazAnajanane शक्तिर्गम्यते तन्मात्रभावेन भावात्। ततो दीपादन्यो मण्डलो न हेतुरहेतुश्चासौ भण्डलज्ञानस्य कार्य विस्स्योतिप्र्स्न्ग्गात्। (406) _ स एव यदि धीहेतुः किम्प्रदीपमपेक्षते । स मण्डल एव मण्डलग्राहिण्या षियो हेतुर्न दीपो यदीष्यते तदा मण्डलं कि कस्मात् प्रदीपमपेक्षते न ह्य्हेतोर्पेक्स्साऽतिप्र्स्न्ग्गात्। दीपो मण्डलञ्च मण्डलबुद्धिहेतुरित्याह (1) दीपमात्रेण धीभावादुभयनापि कार्न्न्म्॥407॥ उभयं न कारणं दीपमात्रेण मण्डलधियो भावात्॥ (407) दूरासन्नादिभेदेन व्यकाव्यक्त न युज्यते । वत्स्यादालोकभेदाच्चेत्तत्पिपानापिधानयोः ॥ 408 ॥ यदि चार्थ एव साकारो पालो मानन्त्वनाकारं तदार्थस्य बूरम्समादिना भेदेन विशेषेण व्यक्ताम्मत न पुष्यते एकात्मक पदार्थस्य स्वरूपेण dRshymaantvaat। दुरासन्नस्थाभ्यां समानः प्र्तीय्त्। ज्ञ्यान्स्व्म्ताकार्भेदान्भ्युप्म्मात्। व्यवधानाव्यवधानयोरालोकस्य मानवामान्धात् । तर व्यक्ताध्यक्तं वस्तु स्यादिति चेत् (1) दूरस्थितौ तस्यालोकस्य पिधानमपिधानञ्चाऽभ्युपगन्तव्यं तयो 47a स्तुल्ययोः (1) (408) तुल्या दृष्टिरदृष्टिई सूक्ष्मोंशस्तस्य kshcn। . भालोकेन च मन्देन दृश्यतेतो मिदा यदि ॥ 409 ॥ सर्वस्य प्रतिपत्तुष्टिरदृष्टिआ तुल्यार्थस्य स्यात्। 'दूरस्थस्य रजोनीहारादिभिरुपहतत्वात् मन्देनालोकेन तस्य दृश्यार्थस्य सूक्ष्मोऽशोऽवयवः कश्चन 'एकमेष्टव्यं वस्तुतो भिन्नस्याभेदे इस्स्य्मान्ने। मरीचिषु जलवत् । - 'बाह्यमभ्युपेत्य रूप्यमुक्त्वाधुना बाह्याभाव्माः। एकस्य नानात्व्विरोधात्। . अत्र द्वौ विक्ल्पौ। साब्र्ताव्य्स्त्त्व्।
Page #267
--------------------------------------------------------------------------
________________ स्मृतिचिन्ता 241 न दृश्यतेऽतः । सन्निकृष्टाद् व्यक्तं दृश्यमानादर्थादव्यक्तत्वेन free ययुच्यते तदापि द्वी कल्पना । (409) योसौ स्थवीयान् दृश्यते स एको ऽनेको वा । एकत्वेर्थस्य बाह्यस्य दृश्यादृश्यभिदा कुतः । 'अनेकत्वेऽणुशो भिन्ने दृश्यादृश्यभिदा कुतः ॥ 410 ॥ तत्रैकत्वेऽर्थस्य bAhya'syAbhyupagamyamAne दृश्यावृत्र्यभिदा कुतः यङ्किता (1) एवं. दृश्यमदृश्यमेव वा स्यादेकान्तेन अनेकत्वे दृश्यस्यार्थस्याभ्युपगम्यमानेऽणुशो भिन्नेऽस्मिन् दृश्यादृश्यभिदा कुतः । न ह्यणुष्वपि स्थूलसूक्ष्मभेदः । येन किञ्चिदुपलभ्येत किञ्चिन्नेति विभागः । ( 410 ) मान्द्यपादवभेदेन भासो बुद्धिमा यदि । मित्रोऽन्यसिभिन्नस्य कुतो भेदेन भासनम् 44114 अथैकरूपेप्पर्ये भात आलोकस्य मान्खपाटवभेदेन स्पष्टास्पष्टतया भेवो बुद्ध्वीस्स्य्ते। तदाप्यन्वस्मिन्नालोके पटुमन्दतया मिनेभिस्यार्थस्य स्वरूपेण दृश्यमानस्य कुत्ते मेवेन स्वष्टास्पष्टतया भासवं युक्तं । (411) किञ्च (i) मन्दन्तदपि तेजः किमावृत्तेरिह सा न किमू । तनुत्वन्ते जसोप्येतद्स्त्यन्यत्राप्यतानवम् ॥ 412 ॥ व्यवहितवस्त्वन्तरालवर्त्ति तेजो मन्दं कि कस्मात जोतीरादिभिस्तद्देशतभिरावृत्तेरालोको मन्द इति चेत् । इह सन्निहितवस्त्वन्तरालवर्त्तिन्यालोके सा रजोनीहारादिभिरावृत्तिः किन्न भवति । " तनुत्वादावारकस्य नीहारादेर्शावृत्तिश्चेत् । तत्तनुत्वं तेजखोपि सन्निहितवस्त्वन्तरालवर्त्तिनोऽस्तीति सन्निहितञ्च वस्तु न स्फुटं प्रतीयते तथाऽन्यत्र दूरस्थं वस्तु स्फुटं प्रतीयेत् । दूरस्थे वस्तुन्यावारकालोकयोः समानमतानवं, समीपस्थे च समं तानवमिति न स्यात् प्रतीतिभेदः । (412) किञ्च (1) अत्यासन्न च सुव्यक्त N तेजस्तत्स्यादतिमुदम् । तत्राप्यदृष्टमाश्रित्य भवेद्रूपान्तरं यदि ॥ 413 लोचनस्यात्यासन्ने शलाकादौ सुव्यक्तं तेज आवारकस्य तनुत्वादिति तदत्याऽसन्नं शलाकादिकमतिस्फुटं स्यात् । न च मनामव्यवहितनिवात्यास वस्तु स्फुट 31
Page #268
--------------------------------------------------------------------------
________________ 242 pra0 vA0 वृत्तौ (2 परिच्छेदः) मीक्स्स्य्ते। तत्र दूरात्यासत्तिभेदेन व्यक्ताव्यक्तदर्शनेप्यदृष्टं धर्माधर्ममाश्रित्यापेक्ष्य रूपान्तरं व्यक्ताव्यक्तं जायत इति यद्युच्यते (1413) अन्योन्यावरणात्तेषां स्यात्तेजोविह्तिस्त्त्ः। तत्रैकमेव दृश्येत तस्यानावरणे सकृत् ॥ 414 ॥ तदा तेषां व्यक्ताव्यक्तानां रूपाणामन्योन्यस्यावरणात् कदाचित्कस्यचिदुपलम्भो भवतीति वक्तव्यं । तत एकोपलम्भकालेऽपरोपलम्भहेतोस्तेजसो विहतिरावृतिरिति च स्यात् । अन्यथा नावृत्ते तस्मिन्नपरस्याप्युपलब्धिः स्याद्वैक्ल्यात्साम्ग्र्याः। तत्रापरोपलम्भहेतोरालोकस्यावरणे सति एकमेव व्यक्तमव्यक्तस्वरूपं दूरासन्नादिदेशस्थितैः प्रतिपत्तृभिः सर्वैर्दृश्येत । न त्वेकेन व्यक्तमितरेण चाव्यक्तमिति स्यात् । तस्यादृष्टोत्पन्नरूपस्य परस्परमनावरणे तेजसश्चानावरणे सकृत् (1414) पश्येत् स्फुटास्फुट रूपमेकोऽदृष्टेन वारणे । अर्थानौ~ न येन स्तस्तददृष्टं करोति किम् ॥ 415 ॥ 47b स्फुटास्फुटं रूपं पश्येदेकः प्र्तिप्त्ता। दृश्यरूपद्व यस्य दर्शनहेतोश्चालोक स्यानावरणाददष्टेन द्वितीयस्य रूप्स्य्। वरणे व्यक्तमव्यक्तमेव वा रूपमेकं दश्यत इति चेत् । येन द्वितीयरूपावरणेन कृतेन पुंसोऽर्थानावदृष्टकायौं न स्तः सम्भवतस्तदावरणमदृष्टं कर्तृ किं कस्मात् करोति शुभाशुभलक्षणं ह्यदृष्टमर्थानर्थफलं (1) यत्पुनरनुभवस्वभावं तत्' दृष्टफलमेव भवति (1415) यस्मात् srvmnntroktmsNgtN| तस्मात् संविद् यथाहेतु jaaymaanaarthsNshryaat| प्रतिभासभिदां धत्ते शेषाः कुमति दुन्नयाः ॥ 416 ॥ तस्मादर्थसंश्रया ज्जायमाना संवित् बुद्धिर्यथाहेतु वासनाप्रबोधहेत्वनतिक्रमण प्रतिभासस्याकारस्य व्यक्ताव्यक्तादेभिदां धत्ते विभर्तीति' न्याय्यं । तदितरे पुनरालोकभेदोपन्यासाद्याः शेषाः कुमतिदुर्नयाः परवादिनां कुमतीनां दुविमर्शाः (1416) 1 एकको दूरासन्नस्थः स्र्व्व्ः। युगपत् स्फुटानि भवन्ति रूपाणि । / / सौमनस्योत्पादनेनानुग्राहकं धर्मी drshyti। दुःखोत्पादनेने (?नो) पपातकमावृणोति विप्र्य्याद्ध्र्म्ः। 4 अभ्युप्ग्मेप्य्र्थ्स्य्। द्वरूप्यं ' अर्थव्यक्त्यसंभवन्दर्शयन् बुद्ध्रूप्य्माः।
Page #269
--------------------------------------------------------------------------
________________ 23 ... स्मृतिचिन्ता किञ्च (1) अनाकारेण ज्ञानेनार्थःक्षणि' कोऽक्षणिको वा व्यज्येत (1) तत्र (1) ज्ञानशब्दप्रदीपानां प्रत्यक्षस्येतरस्य वां। .. जनकत्वेन पूर्वेषां क्षणिकानां vinaashtH॥417॥ क्षणिकानां ज्ञानशब्बप्रदीपादीनां स्वविषयस्य प्रत्यक्षस्याप्रत्यक्षस्य वा ज्ञानस्य जनकत्वेन हेऽतूनां पूर्वेषां ज्ञानकाले विनाशतः (417) . व्यक्तिः कुतोऽसतां ज्ञानाद्; असतां ज्ञानात् कुतो व्य्क्तिः। यदाऽर्थस्तदा न ज्ञानं यदा ज्ञानं तदा नार्थ इति कुतो vy'nggyvynyjkbhaavstyoH| अथ शब्दादयो ज्ञानेन सह द्वितीयं स्वोपादेयक्षणं जनयन्ति स एव तेन ज्ञानेन व्यज्य ते नेतरदित्याह (1) . अन्य्स्यानुप्कारिन्न्ः। व्यक्तौ व्यज्येत सवार्थस्तद्धतोनियमो यदि ॥ 418 ॥ 'स्वकारणादन्यस्य सहोत्पन्नस्यानुपकारिणो व्यक्तिविवक्षायां सोऽर्थः समानकालेन ज्ञानेन व्यज्यतामनुपकारकत्वाविशेषात् । तस्मात्सहोत्पादकात् हेतोरनुपकारकत्वविशेषेष्वपि सहोत्पन्न एवार्थो ज्ञानेन व्यज्यत इति नियमो यदि कल्प्यते (418) नैषापि कल्पना ज्ञाने ज्ञ्यान्न्व्र्थाव्भास्त्ः। तं व्यनक्तीति कथ्येत तदभावेपि तत्कृतम् । / 419 ॥ तदेषापि कल्पना न युक्ता ज्ञाने व्यञ्जकत्वस्य स होत्प्न्नेन्द्रियादिव्य्न्य्ज्क्त्व्प्र्स्न्ग्गात्। अस्माकं मते तु साकारं तेनार्थेन कृतं ज्ञानमिति ज्ञानस्य काले * तस्यार्पस्याभावेप्यर्थावभासतोकारात्संवेद्यमानात् तमर्थ व्यनक्तीति कथ्यतेऽन्यस्यार्थव्यक्तिप्रकारस्यायोगात् ( / 419) सहोत्पन्नस्यापि तर्हि स्वाकारज्ञानेन व्यक्तिः स्यादित्याह (1) नाकारयति चान्योर्थोऽनुपकारात् shoditH। व्यक्तोनाकारयज्ज्ञानं स्वाकारेण कथं भवेत् ॥ 420 ॥ कारणादन्यस्यान्यश्चार्थः सहोत्पन्नो ज्ञानं नाकारयति स्वाकारेण विशेषयति अनुप्कारात्। न ह्यनुपकार (का) कारेण vishissyte'tiprsnggaat| यश्चार्थों ज्ञानं नाकारयति स कथं व्यक्तो भवेत् । (420) 'नित्यो दीपः कस्यचित् । शब्दो नित्यो वैयाकरणावेः बुद्धिनित्या साण्स्य्स्य्। 'यदा स्वरूपानुकारि ज्ञानमव्यवहितं विक्ल्प्ज्ञ्यान्ज्ञ्ने। "ज्ञ्यानादीनां। 4 नाकारणं विस्स्य्ः। ज्ञानस्यैव विषयाकारः सिद्ध्ः। 'इन्द्रियेणापि ज्ञानहेतुना यज्जनितमिन्द्रियन्तद्विषयः स्यात्। .
Page #270
--------------------------------------------------------------------------
________________ m ' प्रचा. वृत्तौ (2 परिच्छेदः) ग. अक्षणिकस्य व्यक्तिरसम्भवा अक्षणिकस्याप्यर्थस्य व्यक्तिं निषेदुमाह (1) वनोपलादिरप्यर्थः स्थिरः सोन्यानपेक्षणात् । सकृत् सर्वस्य जनयेज्ज्ञानानि जगतः समम् ॥ 421 ॥ यो बज्जोपलादिः स्थिरोऽयः सोऽपि ज्ञानोत्पादनस्वभावत्वेनान्यस्य सहकारिणोऽनुपकारकस्यानपेक्षणात् सकृत्सवस्य जगतः स्वग्राहकाणि ज्ञानानि ससमेककालं अनयेत् । (421) न चैतदस्ति (0) .. क्रमाद् भवन्ति तान्यस्य shkaaryupkaarytH| आहुः प्रतिक्षणं भेदं स दोषोऽत्रापि पूर्ववत् ॥ 422 ॥ क्रमेणोत्पादात् क्रमाद् भवन्ति जायमानानि तानि वज्रादिज्ञानान्यस्य व्जोप्लादेः। सहकारिणामुपकारात् स्वभावान्तरलक्षणात् प्रतिक्षणं भेद' मन्यस्वभावतामाहुः, यथा च पूर्ववत् शब्दादिष्विवान वज्रादिष्वपि क्षणिकेषु विज्ञानात् पूर्वकालभाविषु सोऽव्य्क्तिओस्स्प्र्स्न्ग्ग्स्त्द्व्स्थ्ः। (422) - (3) 3. स्वसंवेदनचिन्ता क. बुद्धिराकारा पुनर्बुद्धेरकारसिद्धयर्थमाह (1) संवेदनस्य तादात्म्ये न विवादोस्ति कस्यचित् । तख्यार्थरूपताऽसिद्धा सापि सिध्यति संस्मृतेः ॥ 423 ॥ . सम्बेदनस्य तादात्म्येऽनुभवरूपत्वे कस्यचिद्विदुषो वा दो नास्ति। तस्य । संवेदनस्यार्यरूपता विवादादसिद्धा' सार्था कारतापि संस्मृतेराभासानुभवस्य सम्यक् स्मरणात् सिध्य्ति। (423) 'कार्काधार्क्त्वेन्। क्षणिकत्वं । विनाशावसतां कुतो ज्ञानाद व्यक्तिरिति प्राहिक्या। ' मान्यानभवोत्तरकालं विषय इस साने स्मृतिरुत्पद्यते, तस्मादस्ति विमानस्सेत्यादि व्याचष्ट ज्ञान न ज्ञानरूपार त्व्त्। विषमज्ञानसशानेत्यादौ एकत्र जाने विषयाकारोल्लेखेन रूप्यमुक्तमत्र । * यचा परस्परविलक्षणेषु रूपाविष्वनुभूतेष्वन्योन्यविवेकेन स्मृतिः स्यात्तथा शानेपि स्मृतिपयते तदस्ति रूप्यमर्थवेदनम्विनाथस्मृतेरयोगादस्ति च सात्र्। . "कुत एतस्मात् ।
Page #271
--------------------------------------------------------------------------
________________ स्वसंवेदनचिन्ता भेदेनाननुभूतेस्मिन्नविभक्ते स्वगोचरैः एवमेतन्न खल्वेषमिति सा स्यान्न भेदिनी ॥ 424॥ अस्मिन्नर्थसंवेदनेन भेदेनानुभूते स्व स्य गोचरैरर्थैः स्वाकारसमर्पणद्वारेणाविभक्ते परस्परतो भेदेन व्यवस्थापिते एतज्ज्ञानमेवं घटग्राहकं । न सत्येवं नैव घटग्राहकमिति । सा सम्वेदनस्मृतिर्भोदिनी विभागवती न स्यात् ज्ञानेन सह (1878) न चानुभवमात्रेण कश्चिद् भेदो विवेचकः । विवेकिनी न चास्पष्टभेदे धीर्यमलादिवत् ॥ 425 ॥ न चानुभवमात्रेणावान्तरभिन्नेन प्रतिज्ञानं कश्चित् भेदो विद्यमानोपि परस्परं विवेचको भेदव्यवस्थापनहेतुः । तथाविधाऽस्पष्टे भेवे सत्यपि धीः स्मृतिरूपाविवेकिनी न भवति । किन्त्वे कबोधाध्यवसायिनी प्रत्यभिज्ञैव स्याद्यमलादि बंधमलयोरर्थान्तरभेदसद्भावेप्येको दृश्यमानो नापरस्माद् भेदेनावसीयते किन्त्वेकत्वेनैव प्रत्यभिज्ञायते । (425 ) तस्मादर्थाकांरानुभवाकारतया बुद्धिर्द्विरूपैव । . 3 द्वैरूप्यसाधनेनापि प्रायः सिद्धं स्ववेदनम् । स्वरूपभूताभासस्य तदा संवेदनेक्षणात् ॥ 426 ॥ ज्ञानानां द्वैरूप्यसाधनेनापि प्रायो बाहुल्येन स्वये वनं ज्ञानं सिद्धं । तथा ज्ञानस्य स्वरूपभूतस्याभासस्याकारस्य तदा द्विरूपज्ञानोत्पत्तिकाले संवेदनादनुभूतेरीक्षणात् (i426) ख. अर्थानुभवाकारा ज्ञानान्तरेण सरूपेण ज्ञानमर्थवद्वेद्यते इति चेत् । तदा (1) घियास्तद्रूपया ज्ञाने निरुद्धेऽनुभवः कथम् । स्वश्च रूपं न सा वेत्तीत्युत्सन्नोनुभवोऽखिलः ॥ 427 ॥ यातद्रूपयाऽग्राह्यज्ञानस्वरूपया निरुद्धे ग्राह्ये ज्ञाने कथमनुभवः । स्वकाले 1 स्वसत्ताकाले 2 सारूप्यावन्य इन्द्रियाविभेदात् । सामग्रीभेदात् सुखादिभेदवद्विवेकेन स्मृतिः सेत्स्यतीत्यपि न । यतः सदार्था स्पष्टानुभवपूर्व्वा साकारा नैवं सुखादिरन्तः प्रीत्यादिरूपः । , यथा परस्परविलक्षणेषु रूपादिष्वनुभूतेष्वन्योन्यविवेकेन । ग्राहिकया < तच्च वेद्यत इत्यर्थादात्मवेदनं न साक्षात्प्रायः शब्दाः । * अनुत्तरेण द्वैरूप्ये विषयसारूप्यमात्मभूतं ज्ञानस्य सिद्ध । . 4
Page #272
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (2 परिच्छेदः) ज्ञानं न वे' द्यते ग्राहककाले ग्राह्यस्यैवाभाव इति कथं बुद्धिवेदनं । स्वञ्च रूपं त्वन्मते सा बुद्धिर्न वेत्तीत्यनुभवो ऽखिलोऽर्थस्य ज्ञानस्य चोत्सन्नः स्यात् । ज्ञानप्रकाशो hyrthprkaashH। स च स्वपरकालयोर्नास्तीति प्रकाशो न स्यात् सर्वस्य । (427) किञ्च (1) बहिर्मुखश्च तज्ज्ञानं भात्यर्थप्रतिभासवत् । बुद्धश्च प्राहिका वित्तिन्नित्यमन्तर्मुखात्मनि ॥ 428 ॥ अस्यार्थस्य ग्राह्यस्य प्रतिभासवदाकारवत्तद् बाह्यग्राहकं ज्ञानं बहिर्मुखं बाह्यतया प्रतिभाति यथा नीलादिज्ञानं । बुद्धश्चात्मनि ग्राहिका वित्ति नित्यं सर्वकालमन्तर्मुखाऽबाह्यतया ग्राहकत्वेन प्र्तिभाति। तदेतत् स्ववेदनताया मेवोपपन्नं । (428)- यदि तु बुद्धधन्तरग्राहिका बुद्धिः स्यात्तदा नीलादिवत् स्मर्यमाणाऽतीतस्वबुद्धि वच्च ग्राहकाकारत्वाद् बहिष्ट्वेनावभासेत तथा स्ववेदनताऽभावे (1) .. यो यस्य विषयाभासस्तं वेत्ति न तदित्यपि । " प्राप्ता का संविदन्यास्ति ताद्रप्यादिति चेन्मतम् ॥ 429 ॥ . यो विषयस्याभास आकारो यस्य ज्ञानस्य तं स्वाकारार्पकं विषयं तदाकारवत् ज्ञानं न वेत्तीति प्राप्तं विषयस्वरूपस्यात्मनो वेदने हि विषयवेदनं तत्परोक्षतया अर्थोपि परोक्षः स्यात्। यतोऽर्थस्वरूपधी वेदनादन्या का संविदर्यस्यास्ति । ताप्याविषयसारूप्या दस्वसंवेदनादर्थस्य संविदिति चेन्म्त्ण्। (429) एवं सति (1) प्राप्तं संवेदनं सर्वसदृशानां परस्परम् । बुद्धिः सरूपा तद्विच्चेत् नेदानी वित् सरूपिका ॥ 430 ॥ सर्वेषां यमलकादीनां सदृशानां परस्परं सम्वेदनं प्राप्तं न सदृश इत्येवानुभवः सल्पा तद्विवर्यस्य संवेदनञ्चेत् । इदानीमस्मिन्नभ्युपगमे सरूपिका विन्न भवति । सारूप्यं वेदनलक्षणं न भ्व्ति। किन्त्व्नुभ्व्रूप्ता। सत्यपि सारूप्ये yamalakAdI'nAmanubhavatvAt / नापि सारूप्यवाहितानुभवमानं वेदनं, किन्तु स्वसंवेदनं सारूप्य्ण्। (430) . 'तुल्यकालयोन ग्राह्यग्राहकत्वं स्वसम्वेदनं नाभ्युपेत्ण्। प्रत्याविरुद्धत्वं स्ववेदनाभावस्याह एतेन्। या विषयग्राहिका पूर्वा। नैयायिकः न स्वरूपबोषं mnyte।
Page #273
--------------------------------------------------------------------------
________________ स्वसंवेदनचिन्ता 247 यदि सारूप्यवशाद्वेदनं तदा बुद्ध्यात्मनापि सारूप्याद्वेदनं स्यात् । तथा ग्राह्यग्राहकयोर्भेद एव प्राप्त इत्याह ( 1 ) स्वयं सोनुभवस्तस्या न स सारूप्यकारणः । तस्या बुद्धेः सोऽनुभवोऽपरोक्षत्वं स्वयं स्वरूपेण तथोत्पत्तेर्न सारूप्य कारणः सोऽनुभवो बुद्धेः। एवं तर्हि बाह्येप्यर्थे बुद्धिसारूप्यं निष्फलमित्याह (1) क्रियाकर्म्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम् ॥ 431 ॥ तदर्थसारूप्यं क्रियाया अर्थादनुभूतेः । कर्मणो बाह्यस्य व्यवस्थाया निबन्धनं लोके बहिरध्यवसायिनि स्यात् । (431) न ह्यस्य सारूप्यमन्तरेणेयमस्य संवित्तिरिति शक्यं व्यवस्थापयितुं (1) स्वभावभूततद्रूपसंविदारोपविलवात् । नीलादेरनुभूताख्या नानुभूतेः परात्मनः ॥ 432 ॥ यस्या बुद्धेः स्वभावभूतस्य रूपस्य विषयाकारस्य संविदो बहिरर्थेष्वा रोपः स एव विप्लवो भ्रान्त्युपनीतत्वात् तस्मान्नीलादेर्व्वस्तुतोऽदृश्यमानस्याप्यनुभूतास्याऽनुभवव्यवहारो लोकस्य न पुनर्ज्ञानात्परात्मनोर्यस्य साक्षादनुभूतेरर्थानुभवव्यवहारः । (432) धियो नीलादिरूपत्वे बाह्यर्थः किं प्रमाणकः । परमार्थतस्तु धियो नीलादिरूपत्वे स्वसम्वेद्ये तदाकारार्प्पको बाह्योऽर्थः स्वरूपेणादृश्यमानः किं प्रमाणकः । न ह्याकारद्वयं वेद्यते येनेको बाह्यस्यापरो ज्ञानस्येति स्यात् । बाह्य एवाकारवान् धीस्तु निराकारेति प्रत्यक्षसिद्धोऽर्थः स्यादित्याह (1) धियोऽनीलादिरूपत्वे स तस्यानुभवः कथम् ॥ 433 ॥ धियोनीलादिरूपत्वे सोऽर्थाकाररहितोनु' भवस्तस्य नीलस्य ग्राहक इति कथं shkyvyvsthaapnH| (433) यदा संवेदनात्मत्वं न सारूप्यनिबन्धनम् । सिद्धं तत् स्वत एवास्य किमर्थेनोपनीयते ॥ 434 ॥ अनुभवमात्रात्मतया सर्व्वत्र ज्ञानेऽविशेषात् विशेषव्यवस्थान शक्तया । = 'यदि स्वानुभवात्मतयैव प्रकाशो नार्यानुभवात्मतया : तदा सम्बन्धाभावादर्थानुभवव्यपदेशो न युक्त इत्याह (i) * असतोपि । सारूप्यकृतः । 1
Page #274
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (2 परिच्छेदः) यदा सम्बेदनात्मकत्वमपरोक्षत्वं न सारूप्यनिबन्धनं तदा स्वत एव प्रकाशात्मतयोत्पत्तेस्तत्संवेदनात्मत्वं सिद्धं । ततश्चार्थेनास्य ज्ञानस्य किमुन्नीयते येन तस्य तद्वेदनमित्युच्यते (1) न हि ज्ञानस्य स्वप्रकाशेऽर्थापेक्षा । न च स्वस्माद् व्यतिरिक्तं तेन वेद्यते तत्कथमर्थवेदनमनेनेत्युच्यते ( / 434) 248 किञ्च (1) नच सर्वात्मना साम्यमज्ञानत्वप्रसङ्गतः । न च केनचिदंशेन सर्व सर्वस्य वेदनम् ॥435 ॥ ज्ञानं सर्व्वात्मना वा एकदेशेन वाऽर्थस्य सरूपं यत्तद्ग्राहकं स्यात् । तत्र न तावत्सर्व्वेण जडत्वादिना साम्यमज्ञानत्वप्रसङ्गतः । न च जडयोर्ग्राह्यग्राहकभावः केनचिदंशेन वस्तुत्वनीलत्वादिना सर्व्वं ज्ञानं सर्व्वस्यार्थस्य संवेदनं स्यात् । सव्र्व्वं वा नीलज्ञानं सर्व्वस्य' नीलस्य वेदनं स्यात् । ( 435 ) यथा नीलादिरूपत्वान्नीलाद्यनुभवो मतः । तथानुभवरूपत्वात्तस्याप्यनुभवो भवेत् ॥ 436 ॥ यथा नीलादिरूपत्वात् ज्ञानं नीलादीनामनुभवो मतः तथा किमनुभवरूपत्वात् तस्यानुभवस्यार्थविषयस्यापि पूर्व्वकस्योत्तरं ज्ञानमनुभवो न भवेत् । (436) नानुभूतोनुभव इत्यर्थवद् (हि) विनिश्चयः । तस्माददोष इति चेत् नार्थेप्यस्त्येष सर्वदा ॥ 437 ॥ नानुभवेऽनुभूतोऽनुभव इत्यर्थवदर्थ इव गृहीते विनिश्चयो भवति । तस्मादनुभवस्याप्यनुभवो ग्राह्यः कः स्यादित्ययमदोष इति चेत् । " न केवलमनुभवेऽर्थेऽप्येषो ऽनुभूतत्वनिश्चयः सर्व्वदा नास्ति । न हि धारावाहिन्यर्थज्ञानेऽर्थेषु प्रतिक्षणमनुभूतनिश्चयः । ततश्चार्थोपि नानुभूतः स्यात् । (437) कस्माद्वाऽनुभवे नास्ति सति सत्तानिबन्धने । अपि चेदं यदाभाति दृश्यमाने सितादिके ॥ 438 ॥ 1 भिन्नाकारस्य न वेदनमिति शङ्का स्यात् नीलाकारस्तु सर्व्वनीलानुकारीति सर्व्वग्रहः । 2 ताद्रूप्यमभिव्यापित्वाद्विषाणित्वमिव गौर्नानुभवलक्षणः । 3 न चेष्यते । 8 तदुत्पत्तिसारूप्ययोः सतोरपीदं मयानुभूतमिति निश्चयोऽर्थानुभवः । नैवमनुभवविषयोऽनुभवः स्मृतिरेव तु स्यात् । परामर्शयोगी । पश्यत एवार्थं विषयान्तरव्याक्षेपान्नानुभूतनिश्चयः ।
Page #275
--------------------------------------------------------------------------
________________ 249 49a स्वसंवेदनचिन्ता पुंसः सिताबभिव्यक्तिरूपं संवेदन फुत्त्म्। तत्किं सिताधभिव्यक्तः पररूपमयात्मनः ॥ 439 ॥ कस्माताऽनुभवेऽनुभूतनिश्चयस्य सत्तानिबन्धने सारूप्ये तदुत्पादे च सति नास्ति sttaanishcyH। अर्थेप्यनुभूतनिबन्धने सारूप्यतदुत्पत्ती एव ते तज्ज्ञानेपि स्माने। अपि च स्वसंवेदनानभ्युपगमे सिताविके 'दृश्यमाने, यदिवं' (438) सिताबभिव्यक्तिरूपमन्तः प्रकाशमानं संवेदनं स्फुटं पुंसः प्रतिपत्तुराभाति । तत् कि सिताबभिव्यक्तेः पररूप मथात्मभूतमिति विकल्पो, स्त्स्त्त्त्वान्य्त्वाव्य्तिमात्। (439) पररूपेऽप्रकाशायर्या व्यको व्यक्त कथं sitm। ज्ञानं व्यक्तिर्न सा व्यक्त्यव्यक्तमखिलं जगत् ॥ 440 ॥ पररूपेऽभ्युपगम्यमाने सम्वेदनं यत्प्रकाशते तन्न सितादिव्यक्तिरूपमित्यप्रकाशायां शुक्लादिव्यक्तौ सितं कथं व्य्क्त्ण्। शानं हि व्यक्तिर्न च सा व्यक्ता सितादिके दृश्यमाने इष्यत इत्यव्यक्तमखिलं jgtpraaptN। sitaadybhivyktiressitvyaa| (440) tathA hi (1) ____ vyaktarvyaktyantaravyaktAvapi dossprsnggtH|| अर्थव्यक्तेर्व्यक्तिरापद्यमाना न व्यक्ता स्यात्। अथ व्यक्तिरेव न सिध्येत् । तस्याः स्वप्रकाशत्वेऽर्थव्यक्तिरपि त्थास्तु। अथार्थव्यक्तिर्व्यक्तेर्व्यक्त्यन्तराद् उत्तरकालभाविवेदनाद् व्यक्तिरेवं तस्याश्चान्यत इत्यनवस्था दुर्व्वारा। किञ्च (1) दृष्टया वाज्ञातसम्बन्धं विशिनष्टि तया कथं ॥ 44 ॥ दृष्टघा घि या' सम्विदितया सहाज्ञातसम्बन्धमयं कथं विशिनष्टि प्रतिपत्ता दृस्स्त्तोय्मिति। (441) कथमर्थो दृष्टव्याऽज्ञातसम्बन्ध इत्याह (1) यस्माद् द्वयोरेकगतौ न द्वितीयस्य drshnm। द्वयोः संसृष्टयोई ष्टौ स्याद् दृष्टमिति निश्चयः ॥ 442 ॥ यस्माद् द्वयोरर्थज्ञानयोर्मध्ये एकस्य गतौ दर्शन काले न द्वितीयस्य drshnmsti। तथा हि न पदार्थो दृश्यते न तदा बुद्धिरुपलभ्यते तदुपलम्भस्य भावित्वात्। विच्छिन्ने। त्दैवावेद्नात्। . विषयज्ञानस्यापि स्व्य्म्व्यातेः। 32 तत्समकालं, माह
Page #276
--------------------------------------------------------------------------
________________ 250 pra0 वा. वृत्तौ (2 परिच्छेदः) ___ यदा च बुद्धिरुपलभ्यते न त्दाऽन्योऽतीत्त्वात्। तस्माद् द्वयोरर्थज्ञानयोः संसृष्टयोरेकोपलम्भात् दृष्टौ सत्यां दृष्टमिदमिति निश्चयः ततोऽन्योपलब्धिः स्वोपलब्धिरूपैव स्यादेत्त्। (442) सरूपं दर्शनं यस्य दृश्यतेन्येन चेत्सा। दृष्टाख्येति न चेत् । यस्यार्थस्य सरूपं समानाकारं दर्शनं ज्ञानमन्येन चेतसा वृश्यते तत्रार्थे वृष्टाख्या दृष्टव्यवहार इति चेत्। अत्राह (1) सिद्धं सारूप्येऽस्य स्ववेदनम् ॥ 443 ॥ अस्य ज्ञानस्यार्थेन सह सारूप्ये सिद्धे स्वसंवेदनं ज्ञानं siddhN। तथा ह्याकारस्तावत् ज्ञानकाले परिस्फुटं वेद्यमानो ज्ञानस्यात्मा चेत् ज्ञानमप्यर्थाकारवदपरोक्षमेव स्वभावत इति नान्यवेद्यं । (443) अथात्मरूपं नो वेत्ति पररूपस्य वित् कथम् । अथ ज्ञानमात्मरूपं न वेत्ति पररूपस्य बाह्यरूपस्य vit' kthN। na ह्याकार्ज्ञ्यान्वेद्न्म्न्त्रेन्नार्थ्वेद्न्मित्युक्त्ण्। सारूप्यमात्रेणार्थवित्तिर्भविष्यतीति चेत् (1) . सारूप्याद् वेदनाख्या च प्रागेव प्रतिवणिता ॥ 444 ॥ सारूप्यादनुभवात्मतारहिताद्वेदनाख्या वेदनव्यवहृतिश्च प्रागेव (2 / 430) "प्राप्तं संवेदनं सर्वसदृशानां parasparami"tyanena प्रतिवर्णिता प्र्त्युक्ता। (444) किञ्च (1) दृष्टयोरेव सारूप्यग्रहोर्थञ्च न दृष्टवान् । .. प्राक् कथं दर्शनेनास्य सारूप्यं सोध्यवस्यति ॥ 445 ॥ दृष्टयोरेव कयोश्चित् सारूप्यग्रहो दृष्टो यथा य्म्ल्क्योः। न च कश्चिद् द्रष्टा ज्ञानात् प्रागर्थ दृष्टवान् । तत्कथन्दर्शनेन सहास्यादृष्टस्यार्थस्य स द्रष्टा सारूप्यमध्यवस्यति निश्चिनोति । (445) किञ्च (1) 'वेद्क्म्प्र्त्य्क्स्सोप्ल्म्भात्। सारूप्यमेव नास्तीत्याह (1) प्र्थ्म्ज्ञ्याने।
Page #277
--------------------------------------------------------------------------
________________ स्वसंवेदनचिन्ता सारूप्यमपि नेच्छेद्यः तस्य nomydrshnm। तदार्थो ज्ञानमिति च ज्ञाते चेति गता क्या॥446॥ सारूप्यमपि शब्दात् svasamveda'naM यो वादी नेच्छेत् न तस्योभयस्यार्थस्य ज्ञानस्य च वर्शनं स्ण्ग्च्छ्ते। सारूप्याभावेऽर्थ्वेद्नाऽयोगात्। स्ववेदनाभावे च न ज्ञानसम्वेदनं । अन्येन तद्ग्रहस्य निषिद्धत्वात् । यदा चैवं तदार्थो मानमिति भेदः । तेच शाते चेति कथापि गतेति कृत्स्नं जगदन्धमूकं भवेत् । प्रतीतिनिबन्धनत्वादस्य व्यवहारस्य । (446) अथ स्वरूपं सा तर्हि स्वयमेव prkaashte। यत्तस्यामप्रकाशायामर्थः स्यादप्रकाशितः ॥ 44 ॥ अथ यदेतत्सिताद्यभिव्यक्तिरूपं स्फुटसम्वेदनमा भाति तद् बुद्धेः स्वरूपं (1) सा बुद्धिस्तहि स्वयमेवापरोक्षतया प्रकाशते यबस्मावस्यां बुद्धावप्रकाशायां परोक्षायामर्थोऽप्रकाशितः स्यात् । प्रकाशते चार्थ इति बुद्धिरप्यपरोक्षस्वभावेति स्व्स्म्वेद्न्सिण्धिः। (447) एतेनानात्मवित्पने सर्वार्थादर्शनेन ये। . अप्रत्यक्षां धियं प्राहुस्तेपि निव्र्न्नितोत्स्राः॥448॥ . अनात्मवित्पने स्वसंवेदनाभावे' एतेनानन्तरमुपदर्शितेन सर्वस्याघस्यावर्शनेन दर्शनाभावप्रसङ्गेन ये जैमिनी या अप्रत्यक्षा षियमापत्तिगम्यामाहुः तेपि निष्णितोत्तरा दत्तोत्तरा बोद्ध्व्याः। तथा हर्षदर्शनान्यथानुपपत्या buddhiy'vsthaapniiyaa| अर्थदर्शनमेव तु बुद्धिपरोक्षतायामसङ्गतमिति न तदन्यथानुपपद्यमानं बुद्धि क्ल्प्यितुम्ल्ण्। (448) अपि च (1) . आश्रयालम्बनाभ्यासभेदाद् भिन्न्प्र्वृत्त्य्ः। . सुखदुःखाभिलाषादिभेदा बुद्धय एव ताः॥449॥ माभयस्येन्द्रियस्यालम्बनस्य सुखादिवेदनीयस्याभ्यासस्य च यथा वृत्तस्य भेवाविशेषात् सुखदुःखाभिलाषादि भेदा भिन्नप्रवृत्तयो नानाकाराः सम्वि- . 'अनाकारवादी वैभास्स्यादिः। साकारवाद्यपि नैयायिकाविर्यः सम्वेदनं नेच्छ्ति। शानान्तरेण स्वयमविदिते नान्य्ग्र्हायोगात्। 'यत्सार्यावनिमुक्तं पूर्व अर्थो ज्ञानमिति ते। वेस्स्प्र्त्य्त्नादिराविना।
Page #278
--------------------------------------------------------------------------
________________ 252 pra0 vA0 वृत्तौ ( 2 परिच्छेदः) 49b दितरूपा जायन्ते बुद्धय' एव च ता वोघस्वभावत्वात् । ज्ञानेनाभिन्नहेतुकत्वा (449) प्रत्यक्षास्तद्विविक्कश्च नान्यत् किश्चिद् विभाव्यते । यत्तज्ज्ञानं परोप्येतान् मुञ्जीतान्येन विद्यदि ॥ 450 ॥ ततः प्रत्यक्षाः । न च सामान्येन वेदनमिति स्ववेदनतैव । न च तेभ्यः सुखादिभ्यो विविक्तं भिन्नमन्यत् किञ्चिद् बुद्धिस्वरूपं विभाव्यते उपलभ्यते यत्तत् प्रत्यक्षं ज्ञानं स्यात् । किञ्चान्येन ज्ञानेनान्यस्य ज्ञानस्य वित् वेदनं यदीष्यते तदा भोक्तृसन्तानवत्तन एतान् सुखादीन् परः प्रतिपत्ताऽलभ्यमानो भुञ्जीत सुखाद्युप* भोगवान्भवेत् भोक्तृपुरुषवत् । ( 450 ) तज्जा तत्प्रतिभासा वा यदि धीर्वेत्ति नापरा । आलम्बमानस्यान्यस्याप्यस्त्यवश्यमिदं द्वयम् ॥ 451 ॥ तस्मात्सुखादेर्जाता तत्प्रतिभासा सुखादिप्रतिभासा वा तान् सुखादीन् afe भोक्तृत्वेन नापरायाः काश्चिद् बुद्धिरिति यदीष्यते तदा भोक्तृसन्तानवर्त्तिनः सुखादीनालम्बमानस्यान्यस्य पुरुषान्तरज्ञानस्येवं तज्जत्वं तत्प्रतिभासि त्वं द्वयमालम्बनीयसुखाद्यपेक्षयाप्यवश्यमस्ति ततः सोपि भोक्ता स्यात् । ( 451 ) श्रथ नोत्पद्यते तस्मान्न च तत्प्रतिभासिनी । सा धोर्निर्विषया प्राप्ता; "च्च । अथान्यस्य धीर्भोक्तृसुखादेः सकाशा नोत्पद्यते नापि तत्प्रतिभासिनीष्यते तदा सा धीनिविषया प्राप्ता । ग्राह्यस्य पररूपस्याभावेपि प्रकाशमाना स्वप्रकाशैव स्यात् । स्यादेतत् (1) भोक्तुः सुखं यद्यपि स्वरूपेण परबुद्धया न गृह्यते तत्सामान्यमात्रं तु गृह्यते इति भोक्तृत्वनिरालम्बनत्वयोरभाव इत्याह (1) सामान्यं च तदग्रहे ॥ 452 ॥ न गृह्यत इति प्रोक्तं ; | सुखादिजातं प्रतिभासे । * पूव्यं बुद्धिरूपाः स्थापिताः । 5 पाश्चात्यज्ञानं तदालम्बते न स्ववेदनं तवनुमातृसन्तानेप्यस्ति । 8 तन्नान्यस्य भोगः । 'सुखाधमालम्बनत्वात् । उत्पत्तिसारूप्याभ्यामालम्बनब्यवस्थानात् ।
Page #279
--------------------------------------------------------------------------
________________ . . स्वसंवेदनचिन्ता 253 तस्य भोक्तृसुखविशेषस्याग्रहे (452) तत्समवामि सामान्यं न गृह्यत इति प्रोक्तं । "अतत्समानता व्यक्ती तेन नित्योपलम्भनमि" (2|20)त्यादिना। न च तद्वस्तु किश्चन । तस्मादावभासोसौ नान्यस्तस्या घियस्ततः ॥ 453 ॥ न च तत्सामान्यं किञ्चन 'वस्तु (1) यथा ह्युप्ग्त्स्यानुप्ल्म्भ्बाधित्त्वात्। तस्मादनन्तरोक्ताद् युक्तिकलापात् अर्थावभासोसौ स्फुटं प्रकाशमानस्तस्याः परोक्षत्वेनेष्टाया धियो नान्यः किन्तु तद्रूप एव (1 453) .. सिद्धे प्रत्यक्षमावात्मविदौ ; गृह्णाति त्त्पुन्ः। नाध्यक्षमिति चेदेष कुतो भेदः समार्थयोः ॥ 454 ॥ ततोऽर्थाभासज्ञानयोस्तादात्म्यात् प्रत्यक्षभावात्मविदो प्रत्यक्षत्वस्वसंवित्ती सिद्धे। ज्ञानस्यापरोक्षतया prnirpekssprkaashtvaacc| . स्यादेतत् (1) स्वसन्तानतिनः सुखादीनध्यामालम्बते ततः प्रीतिपरितापादियोगाद् भोक्तृता (1) अन्यस्य पुनस्तान् सुखादीन् नाध्यक्ष गृह्णाति किन्तु बुद्धिमानं ततः प्रीतिपरितापाद्यभावात् न भोक्तृत्त्वमिति चेत्। समायोरेकविषययोः स्वपरसन्तानवत्तिनोनियोरेष प्रत्यक्षाप्रत्यक्षलक्षणः कुतो भेद्ः। सुखस्वरूपविषयत्वात् द्वयमपि प्रत्यक्षमप्रत्यक्षम्वा स्यात् । (454) अदृष्टैकार्थयोगादेः सम्विदो नियमो यदि सर्वथान्यो न गृहीयात्सम्विद्भदोप्यपोदितः ॥ 455 ॥ अवृष्टाच्छुभाशुभादिलक्षणादेकार्यसम वायादेर्वा निमित्तात्स्वसन्तानवत्तिसुखग्राहिकायाः सम्बिदो नियमो' भोग्रूप्त्वाव्धार्न्न्ण्। तेनान्यस्य न भोक्तृतेति यदीष्यते तदाऽदृष्टेनैकार्थसमवायेन वा नियमितं सुखाद्यन्यो न गृहणीयादेवेत्यस्तु स्वरूपप्रतिभासे भोक्तृत्व्स्याप्र्तिस्सेधात्। न ह्यात्मसमवायितामात्रेण सुखादेर्भोगः किन्तपिलम्भेन । स च परस्याप्यस्तीति भोक्ता स्यात् । एकस्य विषयस्य सम्बि: दो ग्रहणभेदेपि व्यक्ताव्यक्ततया उदितो निराकृत्ः। ततः स्व्रूप्प्र्तिभास्स्यैक्प्र्कार्त्वात्। (455) 'तवा व्यतिरेकाव्यतिरेकोभयरूपेणायोगः प्रागुक्त एव्। 'अन्यस्य । 1 अनुमा। 'अस्व्वेद्ने। नान्य्स्यैकात्म्स्म्वाय्ः। श्वरप्रसाद आदिना। परस्य स्वीकृते।
Page #280
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (2 परिच्छेदः). येषाञ्च योगिनोन्यस्य प्रत्यक्षेण सुखादिकम् । विदन्ति तुल्यानुभवास्तद्वत्तेपि स्युरातुराः ॥ 456 ॥ , पाञ्च' परेषां कारणादीनां योगिनोन्यस्य सुखाविकं प्रत्यक्षेण योगबलोत्पन्नेन विदन्तीति मतं तेषां मते परेण सुखिना दुःखिना च सह तुल्यानुभवा योगिन इति तद्वत् दुःखिपुरुषवत् योगिनोप्यातुरा दुःखपीडिताः स्युः। (456) विषयेन्द्रियसम्पाताभावात्तेषां तदुद्भवम् । नोदेति दुःखमिति चेत् न वै दुःखसमुद्भवः ॥ 45 ॥ *योअ विषयेन्द्रिययोः सम्पातस्य स्ण्स्र्ग्स्याभावात्। तदुद्भवं विषयेन्द्रियसंसर्गज दुःख तेषां योगिनां नोदेतीति चेत् । न वै नैव दुःखस्य समुद्भव उत्पत्तिः (457) दुःखस्य वेदनं किन्तु दुःखज्ञानसमुद्भवः । न हि दुःखाद्यसंवेधं पीडानुग्रहकारणम् ॥ 458 ॥ . .. खास्य वेदनं दुःखित्व्ण्। किन्तु दुःखविषयज्ञानसमुभवो दुःखिता (1) न हि बुलं माविशब्दात् सुखमसम्वेवं अज्ञायमानं पीडानुग्रहयोः कारणं भवति येन त्पत्ती दुःखितासुखिते स्यातां । (458) म. स्वसंवेदननये योगिनामनातुरता ननु बौद्धस्यापि मते योगिनः सुखाद्याकारेण ज्ञानेन परदुःखमालम्बमानाः कस्मादाऽतुरा न भवन्ति दुःखिन इव योगिनोपि दुःखा कारं स्वसम्वेदनञ्च ज्ञानमिति न कश्चिद्विशेष इत्याह (1) . भासमानं स्वरूपेण पोडा दुःखं स्वयं य्दा। न तदालम्बनं ज्ञानं न तदैवं प्रयुज्यते ॥ 459 / / दुःखं स्वयं परनिरपेक्षप्रकाशं स्वरूपेण प्रकाशस्वभावेन भासमानं पीडा (1) तत्तस्मादुत्पन्न तत्सरूपं तवालम्बनं योगिनो ज्ञानन पीडेति यदा बौद्धैरिष्यते तदेवं योगिनोपि परदुःखालम्बका दुःखिनः स्युरिति न युज्यते येनायं भेदः (459) वैभास्स्यादीनां। 'परचित्ताभिनया मनसा सुलादियुतं मनो वेत्ति योगी यथान्यावयः स्वयमसञ्चरन्तः स्व्ज्ञ्यानेस्स्य्मास्त्दाभास्मात्रेन्न्। न हि दुःखादीति वृत्तौ सिद्धान्ते योस्सित्। 'स्वसन्ततिजा
Page #281
--------------------------------------------------------------------------
________________ 255 स्वसंवेदनचिन्ता मिन्ने ज्ञानस्य सर्वस्य तेनाल्म्ब्न्वेद्ने। अर्थसारूप्यमालम्ब आत्मा वित्तिः स्वयं स्फुटा ॥ 460 ॥ - तेन सर्वस्य jJAnasyAlamba'navedane भिन्न भिन्नलक्षणे तथा द्यर्थ सारूप्यमालम्ब आल्म्ब्नार्थ्ः। आत्मा स्वयं प रनिरपेक्षः स्फुटा वित्ति बेदनार्थः । (460) अपि चाध्यक्षताऽभावे धियः स्याल्लिदगतो ग्तिः। तवाक्षमर्थो धोः पूवो मनस्कारोपि वा भवेत् ॥ 461 ॥ अपि च धियोऽध्यक्षताऽभावे लिङ्गतो गतिः स्यात्। तच्च लिङ्गम्भववक्षामिन्द्रियमों विषयो पी रनन्तरा पूर्वको मनस्कारो वा भवेत् । (461) कार्यकारणसामग्रथामस्यां सम्बन्धि नापराम् । सामथ्योदर्शनात्तत्र नेन्द्रियं व्य्भिचार्त्ः॥462॥ तथार्थो धीमनस्कारौ ज्ञानं tau ca na sidhytH| नाप्रसिद्धस्य लिङ्गत्वं व्यक्तिरर्थस्य चेन्म्ता॥463॥ लिङ्ग यस्मात्कार्यकारणसामनघामस्यामेभ्योऽपरमात्मनः संयोगादिसम्बन्धि नास्ति सामर्थ्यावर्शनात् । तत्र teSvi"ndriyaM तावन्न लिङ्ग व्यभिचारतः सत्यपि तस्मिन् ज्ञ्यानाभावात्। (462) तथार्थोपि ज्ञानव्यभिचारान्न लिन्ग्ग्म्। धीमनस्कारी बोधस्वभावत्वात् ज्ञानं तौ च लिङ्गज्ञाना त्याज न सिध्यतः ज्ञानस्यानुमेयत्वात् (1) न चाप्रसिद्धस्य निश्चितस्य लिङ्गत्वं सत्तामात्रेण लिङ्गत्वेऽतिप्रसङ्गात् । अर्थस्य व्यक्तिः स्फुटता बुद्धलिङ्गं मता चेत् (463) सैव ननु ज्ञानं व्यक्तीर्थोनेन वर्णितः । व्यक्तावननुभूतायां तद्व्यक्तत्वाविनिश्चयात् । / 464 ॥ ननु सैव व्यक्तिर्ज्ञानमर्थप्रकाशलक्षण त्वात्। न च तदेव लिङ्गि चेति युक्तं । अनेन व्यक्तेलिङ्गत्वकथनेन व्यक्तोऽर्थो वर्णितः prtikssiptH। तथा हि व्यक्ती 'अन्तिरात्सारूप्येन्नोत्प्त्तिः। 'प्राआग्राह्क्त्वादिजात्याविर्हित्ः। स्वसम्वेदनरूपोत्पत्तिः पीः स्वयमिति वृत्तिः। यानुमेया सैव प्रकारान्तरेण लिङ्ग कल्प्येत यथा यत्कृतकं तवैवानित्यं । अनन्तरानुमानमेव युक्त्। सुप्त्मूछादी। 'सब लिङ्गमात्मनि ज्ञानापेक्षं लिङ्गिबोधोपायो भ्व्ति।
Page #282
--------------------------------------------------------------------------
________________ 256 pra0 vA0 पत्र (2 परिच्छेदः) बुद्धिरूपायामननुभूतायामर्थसम्बन्धिनस्तम्यक्तत्वस्य व्यक्तिव्यक्तत्वस्याविनिश्च.. यान लिपङ्गत्वं सत्तामात्रेण लिङ्गत्वेऽतिप्रसङ्गात् । (464) अथार्थस्यैव कश्चित्स विशेषो व्य्क्तिरिस्स्य्ते। अवार्थस्यैव स्वभावभूतः स कश्चित् स्वभावविशेषो व्यक्तिरिष्यते न ज्ञानं । नानुत्पादव्ययवतो विशेषोऽर्थस्य कश्चन ॥ 465 ॥ तदप्यर्थस्य स्थिरैकरूपत्वादनुत्पादव्ययवतो" विशेषो व्यक्तिरूपः kazcana na * snggtH| (465) तदिष्टौ वा प्रतिज्ञानं क्षणमगः प्रसज्यते । . स च ज्ञातोऽथवाजातो भवेज्ज्ञातस्य लिङ्गता ॥ 466 ॥ तस्य विशेषस्येष्टी वा प्रतिज्ञानमर्थस्य पूर्वस्वभावनाशे सति स्वभावान्तरो* त्पादात् मणभङ्गः प्रसज्यते (1) सवार्थस्वभावविशेषो ज्ञातोजातो वा भवेत् लिङ्ग ज्ञानस्य तत्र ज्ञातस्य पवि लिङ्गलेष्यते (1466) तदा (6) यदि ज्ञानेऽपरिच्छिन्ने ज्ञातोसाविति त्स्कृत्ः। -सातत्वेनापरिच्छिममपि तद् गमकं कथम् ॥ 46 ॥ मानेनरिच्छिने tadupAdhiqhatosAvoM लिङ्ग मिति यदिष्टं तत्कुत उपपद्यते (1) अथाशातस्य लिङ्गता तदा शातत्वेनापरिच्छिन्नमपि तद्वस्तु कथं गमकं लिङ्ग सत्तामात्रेण ग्म्क्त्वेऽतिप्र्स्न्ग्गादित्युक्त्। न च ज्ञानादर्शने दृष्टता युक्ता। (467) . अंदृष्टादृष्टयोन्येन द्रष्टा दृष्टा न हि क्वचित् । . . हिर्यस्माददृष्टा दृष्टिनिं येषां तेऽर्थाः क्वचिदन्येन ब्रष्ट्रा दृष्टा इति न दृष्टा निश्चयविषयाः स्युः। अथार्थस्यै (व)विशेषः कश्चिद् बुद्धिकृत आस्ते तेन बुद्धयनुमानमित्याह (1) विशेषः सोन्यदृष्टावप्यस्तीति स्यात्स्वधीगतिः ॥ 468 ॥ 'व्यक्तोऽर्थो लिङ्गमार्थमात्रमिति यत्वाप्यते त्स्य्। 'यत् केनचिज्ज्ञानेन गृह्यमाणेच व्य्क्तिव्स्थितिः। पन कारकवज्ञापकोजातोपि कार्य्कारी। 'एकदृष्टावप्यन्यस्यास्त्पत्यानतो विशेषः ।
Page #283
--------------------------------------------------------------------------
________________ स्वसंवेदनचिन्ता स विशेषोऽर्थस्यान्येन पुरुषेण दृष्टावप्यस्तीति पुरुषान्तरस्यातद्व्यापृतेन्द्रियस्य' तस्मादर्थगतविशेषात् स्वघीग 'तिः स्यात् । ( 468) अथ धर्मस्य साधारणत्वात् तस्य बुद्धयव्यभिचारात् । तस्मादनुमितिर्बुद्ध एः स्वधर्मनिरपेक्षिणः । केवलान्नार्थधर्मात्कः; स्वधर्मः स्वधियो परः ॥ 469 ॥ तस्मात् केवलादर्थधर्मात् स्वधर्मनिरपेक्षिणोऽनुमातृपुरुषात्मभूतज्ञाननिरपेक्षाबुद्धेरनुमितिर्न सम्भवति सर्व्वस्यैव तस्मात् स्व्बुद्ध्य्नुमान्प्र्स्न्ग्गात्। अथात्मधर्म एव स कश्चिद् बुद्धेर्गमक इति चेत् । आह (1) स्वस्यात्मनो धर्मः स्वबुद्धेरात्मसम्बन्धिन्या बुद्धेरपरोन्यः कः ( 1469 ) प्रत्यक्षाधिगतो हेतुः तुल्यकारणजन्मनः । तस्य भेदः कुतो बुद्ध एर्व्यभिचार्यन्यजश्च सः ॥ 470 ॥ + प्रत्यक्षाधिग' तो हेतुः स्यात् । न ह्यप्रतीतस्य हेतुता । न च बुद्धेः प्रत्यक्षतेष्यते तद्व्यतिरिक्तश्च कश्चिदात्मघर्मो न प्रत्यक्ष इति न स्याद् बुद्धधनुमानं (1) कात्मधर्मोसौ बुद्धया सममेककारणो वा स्यात् भिन्नकारणो वा (1) तत्र . बुद्धया सह तुल्यात् कारणाज्जन्म यस्य तस्यात्मधर्मस्य मुखेः सकाशात् कुतो भेदः । अभिन्नहेतुकत्वेऽभिन्नतैव युक्ता । अमान्यहेतुकोसौ तदान्यजश्च स व्यभिचारी स्यात् । एकसामग्रयधीनयोरेकदर्शनादपरानुमानमव्यभिचारि नान्यथा । ( 470 ) उक्तमेवार्थं संगृह्णन्नाह (1) रूपादीन् पञ्चविषयानिन्द्रियाण्युपलम्भनम् । मुक्त्वा न कार्यमपरं तस्याः समुपलभ्यते ॥ 471 ॥ 257 रूपमादिर्येषां तान् शब्दगन्धरसस्पर्शान् पञ्चविषयान् पञ्चेन्द्रियाणि चक्षुः श्रोत्रादीनि उपलम्भनं ज्ञानं मुक्त्वा तस्या बुद्धेर्म कार्यमपरं समुपलभ्यते । इयतैव सर्व्वस्य स्ण्ग्र्हात्। (471) ' तमर्थमपश्यतोपि स्वबुद्धधनुमानं स्यान्न च युक्तं । पुरुषस्य । * 1 | बुद्धधसिद्धेर्न तादात्म्यं नापि तदुत्पत्तिरनुमेयधिया । " बुद्धेलिङ्गावनुमाने तल्लिङ्गेन कार्येण भाव्यमिति । 33 sob
Page #284
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्ती (2 परिच्छेदः) तत्रात्यक्षं द्वयं पञ्चस्वर्थेष्वेकोपि नेक्ष्यते । रूपदर्शनतो जातो योन्यथा व्यस्तसम्भवः ॥ 472 ॥ तत्र तेषु मध्ये द्वयमिन्द्रियं ज्ञानञ्चात्यक्षमतीन्द्रियं इन्द्रियस्य ज्ञानान्यथानुपपत्त्या व्यवस्थापनात् । ज्ञानस्य त्वन्मतेऽप्रत्यक्षत्वात् । रूपादिषु पञ्चस्वर्थेषु एकोपि नेक्यते बुद्धेरप्रत्यक्षत्वात् । यो यावद् दृश्यमानोऽन्यथा ज्ञानमन्तरेण व्यस्तसम्भवः प्रतिक्षिप्तसत्त्वो विषयस्य रूपदर्शनतो बुद्धेर्जातोऽभ्युपगम्यते । (472) देवप्रतीतं तल्लिङ्गमित्यतिलौकिकम् । विद्यमानेपिलिङ्गे तान्तेन सार्द्धमपश्यतः ॥ 473 ॥ 258 यमै बुद्धिनान्तरयीकतयाऽप्रतीतं तद् बुद्धेलिङ्गमित्यतिलौकिकं लो 'kAti'krAntaM । किञ्चाभ्युपगम्योच्यते । विद्यमानेपि कस्मिश्चिल्लिङ्गे कदाचिद् बुद्धिं तां तेन लिङ्गेन सार्धमपश्यतोऽप्रतिपत्तेः । (473) कथं प्रतीतिर्लिङ्गं हि नादृष्टस्य प्रकाशकम् । तत एवास्य लिङ्गात्प्राक प्रसिद्धेरुपवर्णने ॥474 ॥ तस्माल्लिङ्गात् कथं बुद्धिप्रतीतिः । लिङ्गं ह्यन्वयरहितमवृष्टस्यार्थस्य न प्रकाशकं युक्तं (1) तत एव लिङ्गावस्य ज्ञानस्यान्वयसिद्ध्यर्थमात्मन्यनुमानात्प्राक् freeread वाभिधीयमाने (474) दृष्टान्तान्तरसाध्यत्वं तस्यापीत्यनवस्थिति: / इत्यर्थस्य धियः सिद्धिः नार्थात्तस्याः कथञ्चन ॥ 475 ॥ तस्यान्वयसाधकस्याप्यनुमानस्य दृष्टान्तान्तरेणानुमानसाध्येन साध्यत्व' - मित्यनवस्थितिः स्यात् । तथा चैकस्यासिद्धौ सर्व्वस्यासिद्धिः प्रसज्यते । इति तस्मादर्थस्य धियः सकाशात् सिद्धिर्नार्थात् तस्या धियः कथं च न सिद्धिरिति न्याय्यं ( / 475) तदप्रसिद्धावर्थस्य स्वयमेवाप्रसिद्धितः । प्रत्यक्षाश्च धियं दृष्ट्वा तस्याश्चेष्टाभिधादिकम् ॥476 ॥ .1 बालोपि सम्बद्धमेव लिङ्गमाह वनेरिव धूमः । 'आत्मनि बुद्धेरन्वयादृष्टेः । स्थादेतद् (1) येन कायस्पन्दाविनात्मनि बुद्धि साधयितुमिच्छति प्रमाता तत एक लिङ्गात् सपक्षे बुद्धिः सेत्स्यति तया सिद्धधात्मन्यनुमानमिति सपक्षेऽनुमानं विना दृष्टान्तबलेनेत्याह । 4. अन्यथा सपक्षे यदि दृष्टान्तं विना सिद्धिरात्मन्यपि किन्न सिद्धिः ।
Page #285
--------------------------------------------------------------------------
________________ स्वसंवेदनचिन्ता यस्मात्तस्य धियोस्सिद्धावर्थस्य स्वयमेवाप्रसिद्धितः कथं लिङ्गता । स्वप्रकाशत्वात् प्रत्यक्षां धियं तस्याश्च चेष्टाऽभिषाऽविर्यस्य सुखप्रसादवैवर्ण्यादे' स्तं दृष्ट्वा गृहीतव्याप्तिकस्यान्यसम्बन्धिचेष्टादिदर्शनात् । (476) परचित्तानुमानश्च न स्यादात्मन्यदर्शनात् । सबन्धस्य मनोबुद्धावर्थलिङ्गाप्रसिद्धितः ॥ 477॥ परचित्तानुमानञ्चेष्टं न स्यात् । बुद्धेरात्मनि स्वसन्ततौ चेष्टादिभिः सह सम्बन्धस्यादर्शनात् । अपि च वासनामात्रबलभाविन्या मनोबुद्धौ विकल्पबुद्धी विषयभूतस्यार्थस्याभावात्' अर्थस्य लिङ्गस्यासिद्धितो बुद्धयन्तराल्लिङ्गादनुमानं स्यात् । (477) प्रकाशिता कथं वा स्यात् बुद्धिर्बुद्ध यन्तरेण वः । अप्रकाशात्मनोः साम्याद् व्यङ्गयव्यञ्जकता कुतः ॥ 478 ॥ 259 कथम्वा बुद्धयन्तरेणाप्रत्यक्षेण बुद्धिः प्रकाशिता स्यात् । वो युष्माकं दर्शनं 51a यस्मादप्रकाशात्मनोल्लिङ्गलिङ्गिनोरसिद्धत्वेन साम्यात् व्यङ्गन्यव्यञ्जकता कुतः । यद्यप्रकाशात्मनोर्न व्यङ्ग्यव्यञ्जकता तदार्थज्ञानयोरपि कथं व्यङ्ग्यव्यञ्जकताभाव इति । (478) विषयस्य कथं व्यक्तिः; विषयस्य कथं व्यक्तिरिति (1) उत्तरमाह (1) प्रकाशे रूपसंक्रमात् । स च प्रकाशस्तद्रूपः स्वयमेव प्रकाशते ॥ 479 ॥ प्रकाशे स्वसम्विदिते ज्ञाने विषयस्य रूपसंक्रमात् सारूप्यसंभवात् ज्ञानेनार्थप्रकाशित इत्युच्यते । स च प्रकाशस्तद्रूपो विषयस्वरूपः स्वयमेवा' परोक्षप्रकाशात्मनोत्पन्नः प्रकाशते न त्वन्येन प्रकाश्यते । ( 479 ) 1 न विकल्पोऽर्थापेक्षः । 5 तत्रापि 8 पूर्व्वात्मरूपयोत्तरबुद्धघेति चेदाह । एकस्य विकल्पाविकल्पजननविरोघात् पूर्व्वधिया परधीबोधजनने स्मृतेरजननासु द्वितीयतया धिया स्वविषया(ब) बोधाद्यवधानं । अनुमानं न स्यात् । ज्ञानान्तरवेद्यपक्षेपि ।
Page #286
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्ती (2 परिच्छेदः) स्यावेतद् (1) बुद्धिरपि बुद्धधन्तरसरूपोत्पन्ना प्रकाशमाना बुद्धेर्व्यञ्जिका मतेति चेत् । माह (1) तथाभ्युपगमे बुद्धेः बुद्धौ बुद्धिः स्ववेदिका । सिद्धान्यथा तुल्यधर्मा विषयोपि धिया सह ॥ 480 ॥ 2.60 बुद्धेः प्रकाश्यायाः बुद्धौ व्यञ्जिकायां तथा संक्रान्तसारूप्यप्रकाशद्वारेण वेदनाभ्युपगमे व्यञ्जिका बुद्धिः स्वसंवेदिका सिद्धा ( 1 ) धीसरूपाया बुद्धेः स्वप्रकाशत्वे पूर्व्वबुद्धिः प्रकाशिता स्यात् । अन्यथा' स्वप्रकाशत्वानम्युपगमे विषयोप्यप्रकाशस्वभावतया धिया सह तुल्यधर्मेति सोपि बुद्धेर्व्यञ्जकः स्यात् । सरूपयोर्घीविषययोरन्योन्यं व्यञ्जकता भवेत् । ( 480 ) इति प्रकाशरूपा नः स्वयं धीः संप्रकाशते । अन्योस्यां रूपसंक्रान्त्या प्रकाशः सन् प्रकाशते ॥ 481 ॥ इति तस्मान्नोऽस्माकं मते धीः स्वयमात्मना प्रकाशरूपोत्पन्ना सती प्रकाशते । स्वयेन प्रकाश्यते इति युक्तं । अन्यः पुनरम्योस्यां बुद्धी प्रकाशायां रूपसं' क्रान्त्या प्रकाशः सन् प्रकाशते । ततोऽर्थवेदनव्यवहारः । (481) सादृश्येपि हि धीरन्या प्रकाश्या न तया मता । स्वयं प्रकाशमाना; सादृश्ये सारूप्येपि सति तथा सरूपया वियाऽन्या पूव्विका धीर्न प्रकाश्या मता प्रकाशस्वभावस्य परेण प्रकाशायोगात् किन्तु स्वयं प्रकाशस्वभावतयां प्रकाशमाना प्रकाशत इत्यभ्युपेयं । घ. अर्थस्य ज्ञानरूपेण प्रकाशकता एवन्तर्ह्यर्थस्याप्रकाशात्मनः कथं प्रकाशत इत्याह (1) अर्थस्तद्रूपेण प्रकाशते ॥ 482 ॥ अर्थः सारूप्यसंक्रान्तेस्तद्रूपेण ज्ञानरूपेण प्रकाशते न तु साक्षात् ' स्वरूपेण । (482). दृष्टान्तमाह (1) यथा प्रदीपयोइपघटयोश्च तदाश्रयः । व्यङ्ग्म्यव्यञ्जकभेदेन व्यवहारः प्रतन्यते ॥ 483 ॥ ' स्फटिकमणाविव जवा (कु) सुमं ।
Page #287
--------------------------------------------------------------------------
________________ स्वसंवित्तितितिः 251 यथा प्रवीपयोः प्रकाशात्मनोन prkaashyprkaashkmaavH| तथा बुद्धयोरपि । यथा दीपघटयोः प्रकाशाप्रकाशस्वभावयोरेकः प्रकाशकोऽन्यः prkaashyH। तथा ज्ञ्यानार्थ्योर्पि। तदाश्रयोप्रकाशप्रकाशात्मनिष्ठो व्यङ्गपव्यञ्जकभेदेन व्यवहारो लोके प्रतन्यते (1 483) विषयेन्द्रियमात्रेण न दृष्टमिति nishcyH। तस्माचतोयं तस्यापि वाच्यमन्यस्य दर्शनम् ॥ 484 ॥ यतश्च विषयमात्रेण इन्द्रियमात्रेण वेदं वृष्टमिति न निश्चयस्त स्माद्यतस्तद्व्यतिरिक्ताज्ज्ञानादिदं दृष्टमिति निश्चयस्तस्यापि विषयेन्द्रियाभ्यामन्यस्य ज्ञानस्य दर्शनमपरोक्षत्वं वाच्यमिति बुद्धिपरोक्षतावादो न युक्त्ः। (484) (3) b. स्वसंवित्तिसिद्धिः ___ क. स्मृतेः स्वसवित्तिः - स्व संवित्तिसिद्धयर्थमुपपत्त्यन्तरमाह (1) स्मृतेरप्यात्मवित्सिद्धा ज्ञानस्य ; ज्ञानस्यातीतस्य स्मृतेरप्यात्मवित् सुसंवित्तिः सिद्धा। प्रतीतमेव हि स्मर्यते य्थार्थ्ः॥ स्यादेतत् ज्ञानं प्रतीतमन्येन चेतसा न स्वसंवेदनेनेत्याह (1) अन्येन वेदने । दोर्पादिमहणन स्याद् बहुमात्रानवस्थितः ॥ 485 ॥ अन्येन ज्ञानेन पूर्वकस्य ज्ञानस्य वेदनेऽभिधीयमाने ऽदीर्घा के स्वरस्य 1.नैयायिकजैमिनीयादेवुदिपरोक्षत्वात् न स्यादेव्। स्वोपपत्तिभिः स्ववेदं प्र्साध्याचार्योप्प्त्तिमाः। 'स्मर्यते च बुद्धिः। परोक्तं सिद्धसापनत्वं स्वयं परिह (र)ति मानान्त्रेन्नान्भ्वेऽनिस्स्त्ता। 'तत्रापि हि स्मृतिर्विषयान्तरसञ्चारस्तया न स्यात् स चेलते इत्याचाचार्यसिद्धान्तं मुक्त्वाधिकदोषाभिषानाय । विमाणमा 'ह्र्स्व्प्लुताः।
Page #288
--------------------------------------------------------------------------
________________ - 262 pra0 वा. वृत्ती (2 परिच्छेदः) ग्रहणं न स्यात् । क्षणिकस्य ज्ञानस्य एका भवत्ययकालमात्रस्थायि 'नोऽऽनेकक्षणनिर्वासु बढीषु मात्रासु दीर्घादिनिवर्तनिकासु ग्राहकत्वेनानवस्थितेः । न टेकक्षणमात्रस्थायि ज्ञानमनेकक्षणकलापनिवर्तनीयमात्रासञ्चयात्मकं dIrghAFIb दिकं शक्नोति ग्र्हीतुण्। किन्त्वकाराककमा श्रावयवलेशं गृह्न्नाति। तद्ग्राह कत्वेन द्वितीयज्ञानेन तत् प्रतीयते एवमपरापरनिरवयवलेशग्राहकः स्वस्व . ग्राहकज्ञानान्तरितैर्ग्रहणक्रमे केन मात्राग्रहणं । मात्राप्रचयदीर्घादिग्रहणं वा स्यात् । (485) . अवस्थितावक्रमायां सकृदाभासनान्मतौ । परर्णः स्यादक्रमोऽदीर्घः; अथा नेकमात्राकालमेकैव बुद्धिरस्तीत्युच्यते तदानेककालमवस्थितौ सत्यामकमायां गतो सर्वमात्राणां सवाभासनादीर्घादिवर्णोऽक्रमः स्यात् । प्र्तीतिनिब्न्ध्न्त्वाद्व्स्तुव्य्व्स्थायाः। तथा चादी! 'भवेत् । न ह्येककालमुच्चैरुच्चार्यमाणोप्येकमात्रिको दीर्घ्ः। ननु क्रमवन्तो वर्णा अवयवक्रमेणोत्पधमाना दीर्घादिबुद्धिमुत्पादयिष्यन्ती त्याह (1) --- क्रमवानक्रमा कथम् ॥ 486 / / उपकुर्यादसंश्लिष्यन्वर्णभागः परस्परम् (1) 'यावता कालेन परमाणुरिष्टः परमाण्वन्तरमेकमतिकामति तावत्कालः क्षणः (1) मणिका श्रोत्रधीः सर्वेषामनेकक्षणात्मकमेकवर्णनिष्पत्तिकालं न तिस्स्त्थ्ति। एकवर्णभागपाहिबुद्धौ नष्टायामनन्तरन्तबनुभवबुद्धिरिति व्यवहितं तदपरवर्णभागमानं सखिया तवज्ञानात् वीर्षग्रहो न स्यात् स्मृतिरपि न विकल्पाविकल्पयोरेकेन ज्ञ्न्विरोस्सात्॥ ॥ सर्वेषु वर्णभागेषु बुद्धयः स्वसंविविता इति स्मृतिसंकलं स्यात् न च स्ववेदनं म्न्य्ते। ...पूर्व्पूर्वेन्न्। आसर्गप्रलयादेरेकैव बुद्धिः सांस्यस्य तमाह तां। अपरापरबुद्धावपरापरमात्रामागप्रतिभासक्रमेण दीर्घभानं ytH।
Page #289
--------------------------------------------------------------------------
________________ स्वसंवित्तिसिद्धिः 263 क्रमवान वर्णभागः स्वस्वकालस्थायी परस्परमसंश्लिष्यनसम्बध्यमानो दीर्षबुद्धिमक्रमां क्थ्मुप्कुर्य्यादुत्पाद्येत्॥ क्रमवति शेये ज्ञानमपि तथैव युक्तं । (486) ख. क्रममाविनां वर्णानां स्फोटेनासंगतिः __ अथोत्पन्ना वर्णावयवा अन्त्यावयवोत्पत्तिपर्यन्तमनुवर्तन्ते । ततः क्रमग्रहणं सर्वग्रहणञ्चास्तीति युक्तं दीर्घादिग्रहणमित्याह (1) आन्त्यं पूर्वस्थितादूर्ध्व वर्धमानो ध्व्निर्भ्वेत्। __अन्त्यमन्त्यं वर्णावयवं यावत् पूर्वपूर्वेषां वर्णावयवाना क्रमोत्पन्नानां स्थितौ 'सत्यां प्रथमवर्णावयवादूर्ध्व पूर्वोत्पन्नस्यानुवृत्तावपूर्वस्य चापरस्योत्पत्ती वर्धमानो ध्वनिर्भवेत् । न चैत्द्स्ति। अवयवक्रमग्रहणेन दीर्घबुद्धरुत्पा दात्। . - स्यादेतत् (1) क्रमेणोत्पन्नानामवयवानामन्त्यावयव काले ग्रहणमिति न वर्द्धमानध्वनिर्भवति पूवं कस्यचिद् ग्रहणाभावादित्याह (1) - अक्रमेण ग्रहादन्ते क्रमवद्धीरच नो भवेत् ॥ 487 ॥ अक्रमेण ग्रहणादन्त्यवर्णनिष्पत्तिकाले च तद्ग्राहिका क्रमवती पीर्नो भवेत् । ततश्च न दीर्घग्रहणं । न ह्येककालमनेकैरुच्चार्यमाणेऽनेकस्मिन्नकारादौ दीर्घबुद्धिर्भवेत् । (487) ____एकैकबुद्धिः सकृदुत्पन्ना क्रमेणावयवान् गृह्णात्यन्त्यावयवग्रहणकाले दीर्घग्राहिकेति चेत् आह (1) . धियः स्वयश्च न स्थानं तदूर्ध्वविषयास्थितेः ॥ 488 ॥ ' उच्चारितैकवर्णभागनाशेऽपरोच्चारणमिति साहित्यं नास्ति। 'पूर्वभागस्य बुद्धिजनकत्वे प्र्भागानाम्नुप्योगात्। स्वाकार्बुद्धिज्ञ्नेन्। न हिमात्र इति प्र्त्य्क्स्स्विरोस्स्ः। "नावरहितबीजायामन्त्येन ध्वनिना सह आवृत्तपरिपाकायां बुद्धौ शम्बोवधार्यत" इति वै या क र NA स्तानाः।
Page #290
--------------------------------------------------------------------------
________________ pra0 vA0 वृतौ (2 परिच्छेदः) षियोऽवयवग्राहिकायास्तस्मादेकायवग्रहणादूर्ध्वं पूर्वगृहीतस्य विषय ' स्यास्पितेर्हेतोर्न स्थानं स्थितिर्युक्ता । (488 ) 264 स्थाने स्वयन्न नश्येत् सा पश्चादप्यविशेषतः । दोषोयं सकृदुत्पन्नाक्रमवर्णस्थितावपि ॥ 489 ॥ अथ विषयानवस्थानेपि स्वयमविनश्वरस्वभावतया बुद्धेः स्थाने वा स्वीक्रियमाणें पश्चादन्तावयवग्रहणानन्तरमप्यविनश्वरस्वभावतया' विशेषतो न नश्येत् । बुद्धेः सकृदुत्पन्नायाश्चिरावस्थाने यो दोषः सर्व्वदाऽविनाशप्रसङ्ग उक्तोऽयं संकृवुत्पन्नानामक्रमाणां वर्णानां क्रमग्राहिविज्ञानोत्पत्तिकालं यावदवस्थितावप्युच्यमानायां बोद्धव्यः । यदि सकृदुत्पन्ना अप्यविनश्वरस्वभावतया कञ्चित्कालमनुवर्तते तदा चिरमपि तत्स्वभावाप्रच्यवादनुवर्तेरन् । (489 ) किञ्च (1) 'सकृद्यत्नोद्भवाद् व्यर्थः स्याद्यनश्चोत्तरोत्तरः । सकृत् कृताद्यना' ताल्वादिव्यापारात् वर्णानामुत्पन्नत्वादुत्तरोत्तरो यत्नश्च व्यर्थः स्यात् । ग. न संयोगविभागद्वारेण शब्दाभिव्यक्तिः योपि मन्यते (1) प्रयत्नप्रेरितेन वायुना स्तिमितस्य वायोराकाशंसंयुक्तस्य संयोगविभागकृता शब्दस्याभिव्यक्तिर्भवतीति तं प्रत्याह (1) व्यक्तावप्येष वर्णानां दोषः समनुषज्यते ॥ 490 ॥ " भागानामस्थितेरिति तुल्यकालम्विष (य) विषयित्वेऽयं येन दीर्घादिबुद्धिकाले न स्यात् । 2 'शब्दपरमाणून तद्देशविभागेनापरापरवेशसंयोगेन श्रोत्रपथमानयत्यतो वर्णाभिव्यक्तिरिति प्रत्यभिज्ञा च । * नैयायिकस्य । * मीमांसको वर्णस्फोटवावी न वर्णातिरिक्तं पदं वाक्यं बाचकमस्तीत्याह श्रोत्रप्राप्यकारि । वर्णाश्च नित्या देशकालनरान्तरेष्वेकाकारबुद्धिग्राह्यत्वात् यद्देशः शब्दस्तद्देशसन्निहितो वायुरदृष्टचोदितः ।
Page #291
--------------------------------------------------------------------------
________________ स्वसंवितिसिद्धिः वर्णानाम्वायवीयसंयोगविभागद्वारेणाभिव्यक्तावपीष्यमाणायामयमनन्तरोक्तोऽक्रमाणां सकृदभिव्यक्तेरुत्तरो यत्नः प्राणप्रेरणादि को व्यर्थः स्यादिति दोषः 522 समनुषज्यते । (490 ) स्यादेतद् (1) अनेकया सद्ग्रहणे यान्त्या धीः सानुभूयते । न दीर्घप्राहिका सा च तन्न स्याद्दीर्घघीस्मृतिः ॥ 491 ॥ अनेक या धिया तस्यानेकाश्रयात्मकस्य वर्णस्य ग्रहणे कृते पश्चाद् यान्त्या धीरन्त्यावयवग्राहिका सा बुद्ध्यन्तरेणानुभूयते तया दीर्घादिबुद्धिभविष्यतीति चेत् । नन्वेवं पूर्व्वासां बुद्धीनामनेकावयवग्राहिकाणां न बुद्धयन्तरेण ग्रहो नापि स्वसम्वेदनेन वित्तिः । या चानुभूयते साऽन्त्यावयवग्राहिका धीः सापि हि म बीर्घा "विवर्णग्राहिका तत्तस्माद्दीर्घषीस्मृतिर्न स्यात् । (491) पृथक् पृथक् च बुद्धीनां सम्वित्तौ तद् ध्वनिः श्रुतेः । अविच्छिन्नाभता न स्याद् घटनश्च निराकृतम् ॥ 492 ॥ 265 'न गृहीतमेव स्मर्यते वर्णावयवग्राहिकाणां बुद्धीनां पृथक् पृथक, स्व 'स्क्याहिमीभिः बुद्धिभि: संवित्ताविष्यमाणायाञ्च तद् ध्वनिधुतेर्दीर्घादिवर्म्मबुद्धेरभिता निरन्तरप्रतिभासता न स्यात् । अन्तरान्तरा बुद्धिग्राहिणीभिर्बुद्धिभिरवयवग्राहिबुद्धीनां व्यवधानात् । स्वग्राहिकाभिर्बुद्धिभिर्व्यवधानेपि बुद्धीनां लघुवृत्तित्वात् घटनमव्यवधानाध्यवसानं निराकृतमन्यत्रापि समानं तदित्यादि (2 / 135) यथावयवग्राहिका बुद्धयो लघुवृत्तयः तथा तद्ग्राहिबुद्धिकाले तदभावोंपि लघुवृत्तिरिति बुद्धयवच्छेदवणं विच्छेदोऽपि मन्येतेत्युक्तं प्राक् । ( 492) कि (1) faresnaM शृण्वतोप्यस्य यद्यविच्छिन्नविभ्रमः । हस्वद्वयोचारणेपि स्यादविच्छिन्नविभ्रमः ॥ 493 ॥ . विच्छितं शृण्वतोपि लघुवृत्तेर्यद्यविच्छिल भ्रमस्तदा हस्वद्वयोच्चारणेपि लघुवृत्तेरविच्छिन्नविभ्रमः स्यादिति दीर्घबुद्धिर्भवेत् । (493) 1 Rafaektasya सवा स्थितेनित्यत्वात् 2 उक्तमप्युत्तरप्रबन्धावतारार्थमाह । सावयववादी मीमांसक आह । " निरन्तरया इति पूर्व्वतो विशेषः । पूर्व्वाप्रहादेव । 6 पूर्व्वानुभवाद्भिः । * तद्वर्णयोग्य सकृत् श्रुतिः । 34
Page #292
--------------------------------------------------------------------------
________________ 266 pra0 vA0 वृत्तौ (2 परिच्छेदः) विच्छिन्ने दर्शने चाचादविच्छन्नाधिरोपणम् । नाक्षात्सर्व्वाक्षबुद्धीनां वितथत्वप्रसङ्गतः ॥ 494 ॥ वर्णावयवानाम' क्षादिन्द्रिया द्विच्छिन्ने स्वबुद्धिभिर्व्यवहिते च वस्तुतो दर्शनेऽक्षादविच्छिन्नस्य दर्शनस्याधिरोपणमारोप इति न युक्तं । एवं सर्व्वासामक्षबुद्धीनां रूपादिग्राहिणीनां वितथत्वप्रसङ्ग तो न किञ्चिदभ्रान्तं स्यात् । (494) घ. बुद्धेर्बुद्धयन्तरेण गृहीतो नाविच्छेदप्रतिभास: बुद्धेर्बुद्धयन्तरेण गृहीतावविच्छेदप्रतिभासो नास्तीति सोपपत्तिकमाख्यातुमाह (1) सर्व्वान्त्योपि हि वर्णात्मा निमेषतुलितस्थितिः । स च क्रमादनेकाणुसम्बन्धेन नितिष्ठति ॥ 495॥ सर्व्वेषां दीर्घादीनामेकमात्रिकत्वादन्त्यो वर्णात्माऽकारादिनिमेषेण नयननि * मीलनेन तुलिता परिमिता स्थितिर्यस्य स तथा । स चाक्षिनिमेषकालस्थाय्यकारादिरनेकेषामाकाशतमः संज्ञितानां पक्ष्ममालाद्वयवर्त्तिनामणूनां सम्बन्धेनाक्रमणेन निमेषकालसंज्ञितेन क्रमाद् भूयः क्षणव्यवधानान्नितिष्ठति परिसमाप्यते । एतेनान्त्योपि वर्णोऽनेकक्षणस्थायीत्युक्तं । ( 495) एकाण्वत्ययकालश्च कालोल्पीयान् क्षणो मतः । बुद्धिश्च क्षणिका तस्मात्क्रमाद्वर्णान्प्रपद्यते ॥496 ॥ एकस्याणोरत्यय आक्रमणं स कालः परिमाणं यस्य तादृशश्च कालोल्पीयान् लघुतमो भेत्तुमशक्यः क्षणो भवेत् । तावत्कालमात्रस्थाष्णुतया बुद्धिश्च क्षणिका तस्मात्क्षणिकत्वाद् बुद्धिः क्रमात्पुनर्धीर्व्यवहिता भूयसी भवन्ती वर्णान् प्रतिपद्यते तत्कथमविच्छिन्नवर्णग्रहः सङ्गतः । ( 496 ) 1 श्रोत्रात् श्रवणे । 2 2 व्यवधानेप्यव्यवहितभानात् । 3 निमेषमात्रेणाभिनिर्वृत्तिधर्मेति यावत् । 4 अन्यस्य द्वित्रपरमाणुव्यतिक्रमादिभेदेन कालो भेत्तुं शक्यः । * अनेकक्षणाभिनिर्वृत्तिधर्म्माश्च वर्णाः । क्रमग्राहिकापि स्वग्राहियान्तरितेत्यविच्छिन्नग्रहः कुतः ।
Page #293
--------------------------------------------------------------------------
________________ स्वसंवित्तिसिद्धिः इति वर्णेपि रूपादावविच्छिन्नावभासिनी । विच्छिन्नाप्यन्यया बुद्धिः सर्व्वा स्याद्वितथार्थिका ॥497 ॥ इति तस्माद् वर्णेपि रू' पादावपि बुद्धिस्तद्ग्राहिकान्यया धियाऽन्तरिता वस्तुतो विच्छिन्नाप्यविच्छिन्नावभासिनी कुतश्चिन्निमिताद् भवन्ती सब 52b वितथार्थिका शून्या भ्रान्तिः स्यात् । ( 497 ) घटनं यच्च भावानामन्यत्रेन्द्रियविभ्रमात् । भेदालक्षणविभ्रान्तं स्मरणन्तद्विकल्पकं ॥ 498 ॥ * 267 यच्च भावानां सदृशापरापरेषामुत्पद्यमानानां स एवायमित्येकत्वघटनं तद् भावानां परस्परतो भेवालक्षणेन विभ्रान्तं विकल्पकं ज्ञानं स्मरणं । अन्यत्रेन्द्रियविभ्रमात् । अतः पुनरलातादिषु भ्राम्यमाणेषु चक्राद्याकारं ज्ञानमुत्पद्यतेविन्द्रियक्रम निव्विकल्पक एव । ( 498 ) तस्य स्पष्टावभासित्वं जल्पसंसर्गिणः कुतः । नाक्षप्रास्ति शब्दानां योजनेति विवेचितम् ॥ 499 ॥ तस्य विकल्पस्य जल्पसंसगिणः शब्दसंसर्गवतः स्पष्टावभासित्वं ज्ञेयाकारवैशद्यं कुतः । यस्मादाग्राह्ये स्वलक्षणे शब्दानां संकेताग्रहणात् वाचकत्वेन योजना नास्तीति विवेचितं प्राक् । ( 499 ) ङ. तदा न विच्छिन्नं दर्शनम् विच्छिन्नं पश्यतोप्यक्षैर्घटयेद्यदि कल्पना । अथाक्षैरिन्द्रियज्ञानैः स्वज्ञानव्यवहितैरपरापरमथं विच्छिन्नं पश्यतोपि ज्ञानानुचरी कल्पना तदेवेदमित्येकत्वेन घटयेदिति यद्युच्यते (1) यथा 'वर्णेषु प्रत्येकं विभ्रम एवं रूपादावपीति दाष्टन्तिककथनं । 2 तन्माभूत् सर्व्वेन्द्रियज्ञानवितथत्वमिति नाविच्छिन्नभ्रमः स्वीकर्तव्यस्तवा च निरन्तरभानन्न स्यादस्ति चातः स्ववित्तिर्ज्ञानानां सिद्धा । * क्षणिकानां निरन्वयविनाशिनां । असति बाधके भानादेवानयोः प्रामाण्यं । " इन्द्रियवैगुण्ये तु न घटनं सकृदसवर्थप्रतिभासं स्पष्टमेव ज्ञानमत्र । यतोनेन वीर्घादिवर्णस्य प्रतिभासो गृह्येत । यश्चाक्षप्रत्ययः. स्पष्टप्रतिभासस्तस्य वर्णभागेष्वनुसन्धायी दीर्घादिप्रत्ययो नास्ति । * ग्राहकज्ञानानुभवस्यानन्तरजा तृतीया ।
Page #294
--------------------------------------------------------------------------
________________ pra0 vA0 वृती (2 परिच्छेदः) तदा विच्छिन्नदर्शनमेव नास्तीति वक्तुमाह (1) 268 अर्थस्य तत्संवित्तेश्च सततं भासमानयोः ॥500॥ अर्थस्य ग्राह्यस्य तत्संवित्तेश्च विजातीयाव्यव' कीर्णत्वात् । सततं भासमानयोरनयोरविच्छेद भासनस्य ( 1500 ) बाधकेऽसति सन्न्याये विच्छिन्न इति तत्कुतः । बुद्धीनां शक्ति नियमादिति चेत्स कुतो मतः ॥ 501 ॥ बाधके संश्चासौ न्यायश्च तस्मिन् प्रमाणभूते बाघकेऽसतीत्यर्थः । तेऽर्थसंवित्ती ज्ञानज्ञानेन विच्छिन्ने इति यदुच्यते तत्कुतः । बुद्धीनामेकैकबुद्धिजननशक्तिनियमात् न ग्राह्यबुद्धया सह तद्ग्राहिका बुद्धिर्भवति । ततो विच्छिन्न' तयाऽर्थदर्शनमिति चेत् । स युगपत् ज्ञानानुत्पादः कुतो हेतोर्मतः । ( 501 ) युगपद बुद्धटेश्चेत् तदेवेद विचार्यते । युगपद् बु(v)ध्योरुत्पन्नयोरवृष्टेश्चेत् यद्यदर्शनं प्रमाणं विच्छेदस्यापि तदस्तीति सोप्ययुक्ताभ्युपगमः । अथ विच्छेदादर्शनेपि विचारात् सा सिध्यति तदा तदेवेदं युगपद् बुद्ध्यदर्शनमपि बाध्यतया न युगपद् बुद्धयुत्पादबाघनासमर्थमिति विचार्यते । तत् किमस्योपन्यासेन । च. न युगपत् चित्तद्वयसंप्रतिपत्तिः नक्तं भगवता "स्था " " नमेतत् यत् द्वे चित्ते युगपत् संप्रतिपद्येयातामिति । तत्कथमित्याह (1) तासां समानजातीये सामर्थ्यनियमो भवेत् ॥ 502 ॥ रै बुद्धीनां विकल्पिकानामिन्द्रियजानाञ्च समानजातीय एकस्मिन् ज्ञाने कर्त्तव्ये सामर्थ्यनियमस्तथा भगवता प्रतिपादितो भवेत् । ततो ग्राह्य ग्राहकमसमानजातीयं बुद्धिद्वयमपि सह जायेत । समानजातीयन्तु न सह जायते । (502) 1 इन्द्रियज्ञाने- अर्थोपि निरन्तरं भासते तज्ज्ञानमपि तदाकारं सम्वेद्यतेऽक्षसिद्धं । * प्रत्यभिज्ञा नेह विच्छेदावसायसाधकं किञ्चित्प्रमाणमस्ति । यस्मिन्विच्छेदे सति कल्पिकया घटनं । 4 वैभाष्यः स्ववित्तिं नेच्छति । अभिप्रायिकमेतत् । विषयज्ञानन्तदनुभवज्ञानञ्च ।
Page #295
--------------------------------------------------------------------------
________________ 269 प्रत्यविज्ञाचिन्ता तथा हि सम्यक् लक्ष्यन्ते विकापा.कममाविनः । तथा हि विकल्पाः क्रमभाविनः सम्यग् ल्क्स्स्य्न्ते। इन्द्रियज्ञानानि च समानजातीयानि क्रमवन्ति च दृश्यन्ते विकल्पेन्द्रियज्ञाने चक्षुःश्रोत्रादिज्ञाने च सहोत्पद्यते (न्ते)| (4) प्रत्यभिज्ञाचिन्ता क. एकत्वमन्तरेण प्रत्यभिज्ञानम् एतेन यः समक्षेर्थे प्रत्यभिज्ञानकल्पनाम् ॥ 503 ॥ स्पष्टावभासां प्रत्यक्षां कल्पयेत् सोपि वारितः । एतेन विकल्पाविकल्पयोः सहोत्पादेन यो mImAMta'kaH समले प्रत्यक्षेऽर्थे स एवायमित्येक त्वविषयांप्रत्यभिज्ञानाख्यां कल्पना (503)स्पष्टप्रतिभा सां प्रत्यक्षा प्रमाणं कल्पयेत् सोपि निवारित्ः। विकल्पो हि विकल्पितार्थगोचरत्वादस्पष्टप्रतिभास एव्। विष (?श) दप्रतिभा सनेन्द्रियज्ञानेन सहभावित्वात् स्पष्ट-1 ग्राह्यारोपोऽध्य्व्सीय्ते। किञ्चकत्वमन्तरेणापि प्रत्यभिज्ञानं दृश्यत इति दर्शयन्नाह (1) - केशगोलकदीपादावपि स्पष्टावभासनात् ॥ 504 ॥ लुनपुनर्जाते केशादौ मायाकारदर्शिते गोलकाको kssnnvinaashiviipaado| स्प्स्स्त्ताव्भास्नात्। (504) प्रतीतभेदेष्यध्यक्षा धीः कथन्तादृशी भवेत् ॥ .. तस्मान्न प्रत्यभिज्ञानाद्वएर्णायेकत्वनिश्चयः ॥ 505 ॥ प्रत्यक्षात् प्रतीते भेदे सा प्रत्यभिज्ञा तावृती एकत्वाध्यवसायिनी दृश्यमानायला धीः कथं भवेत् । प्राप्नोति च प्रत्पमिशा प्रत्यक्षवादिनो म्ते। तस्मान्नास्ति प्रत्यभिज्ञानाव् वर्णाचे ktvnishcyH। (505) विकल्प एव प्र्त्य्भिज्ञ्या। 1 जैमिनीय्ः। विषयज्ञानन्तवनुभवज्ञानञ्च परो भान्या। एकत्वसाधनाभिमतस्यानेकत्रापि drshnaat। इति साध्यं हेतुः प्र्ण्।
Page #296
--------------------------------------------------------------------------
________________ 270 pra0 वा. वृत्तौ (2 परिच्छेदः) पूर्वानुभूतस्मरणात्तद्धर्मारोपणाद्विना । स एवायमिति ज्ञानं नास्ति तच्चाक्षजे कुतः । / 506 ॥ यस्मात्पूर्वानुभूतस्यार्थस्य स्मरणात्तद्धर्मस्य विद्यमानत्वेनारोपणात् विना स एवायमिति ज्ञानमेकत्वविषयं नास्ति(1) तच्च पूर्वानुभूतस्मरणं तद्धर्मारोपणञ्चाक्षजे वर्तमानवस्तुबलभाविनि कुतः सम्भवति । (506) ख. अविच्छिन्नं वर्णादिदर्शनम् स्यादेतद् (1) अर्थज्ञानयोर्युगपत्सम्भवे सत्यविच्छिन्नं वर्णादिदर्शनं स्यादित्याह (1) न चार्थज्ञानसम्वित्योर्युगपत्सम्भवो ytH। लक्ष्यते प्रतिभासौ द्वौ नार्थज्ञानयोः पृथक् ॥ 507 ॥ - न पर्थाभासि च ज्ञानमर्थो बाह्यश्च केवलः । न चार्थज्ञानयोर्ये सम्वित्ती तयोर्युगपत्सम्भवोस्ति (1) यतीर्थस्यार्थज्ञान स्य दो प्रतिमा सो पृथगन भेदेन ल्क्स्स्य्ते। (507) न ह्यर्थाभासि तत् ज्ञानं । अर्थो बापश्च केवेलो बुद्धिव्यतिरिक्त इति द्वौ प्रतिभासौ सम्भवतः । स्यादेतत् । अर्थज्ञानज्ञानयोभिन्नावेव प्रतिभासौ केवलं तदुत्तरया विकल्पबुद्धया एकत्वेन गृह्यते अत्राह (1) एकाकारमतिमाये भेदाभावप्रसङ्गतः ॥ 508 ॥ एकाकारया मत्या विकल्पिकया प्राओऽर्थज्ञानयोर्ज्ञाने यदि तदा तयोर्भेद स्याभावप्रसङ्गत एकत्वमेवाभ्युपगन्तव्यं । ' अर्थज्ञानज्ञानयोः प्रतिभासभेदाभावात् । (508) सूपलक्षेण भेदेन यो सम्वित्तौ न लक्षितौ । अर्थार्थप्रत्ययौ पश्चात् स्मर्येते तौ पृथक् कथम् ॥ 509 ॥ / स्वीकृत्येन्द्रियत्वं दूषयित्वा ऐन्द्रिय्स्व्भाव्म्धुनाः। * अतीतारोपं विना स एवायमिति नास्ति। 'बौद्धन स्वीकृतयुगपज्ज्ञानसम्भवे स्ति। "बौद्धन स्वीकृतयुगपज्ज्ञानसम्भवे स्ति। उप्ल्ब्धिल्क्स्स्न्न्प्राप्त्स्यानुप्ल्ब्ध्ः। 'बुद्धधाकाराभेदादाभेदेन ।
Page #297
--------------------------------------------------------------------------
________________ प्रत्यभिज्ञाचिन्ता 271 अर्थश्चार्थप्रत्ययश्चार्थार्थप्रत्ययौ सुपलक्षण भेवेन संविसावनुभवे, न लक्षितौ । तौ पश्चात् कालान्तरे पृथग् भेदेनायमर्थोऽर्थज्ञा' तञ्वेदमिति कथं स्मर्येते युगपदर्थज्ञानतज्ज्ञानयोरुत्पादे प्रतिभासनानात्वप्रसङ्गात् । (509) क्रमेणानुभवोत्पादेप्यर्थार्थमनसोरयम् । प्रतिभासस्य नानात्वचोद्यदोषो दुरुद्धरः ॥ 510 ॥ अर्थार्थमनसोः क्रमेणानुभवोत्पावेपीष्यमाणेऽयं प्रतिभासस्य नाना 'त्वचोय' - लक्षणो दोषो दुरुद्धरः । द्वयप्रतिभासस्य क्रमेणाभ्युपगमात् । ( 510 ) अर्थसंवेदनं तावत्ततोर्थाभासवेदनम् । न हि संवेदनं शुद्धं भवेदर्थस्य वेदनम् * ॥ 511 ॥ तथा हि नीलाद्याकार एक एक च वेदनम् । * लक्ष्यते न तु नीलाभे वेदने वेदनं परम् ॥ 512 ॥ न चार्थज्ञानं ज्ञानञ्च कदाचिद् भेदेन प्रतीयते । ( 511) तथा हि नीलायाकार एको ग्राह्यतया एकञ्च तद्ग्राहकं वेदनं लक्ष्यते न तु नीलाभे वेदने पृथग् ग्राहकमपरं वेदनं लक्ष्यते । तस्माज्ज्ञानस्य विदितस्यान्येनानुभवासम्भवे स्ववेद - नमेव तदिति व्यवतिष्ठते ॥ ( 512 ) किञ्च (1) ज्ञानान्तरेणानुभवो भवेत्तत्रापि च स्मृतिः । दृष्टा; तद्वेदनं केन तस्याप्यन्येन चेत्; नीलादिविषयस्य ज्ञानस्य ज्ञानान्तरेणानुभवो भवेत् । तत्रापि ज्ञान-ज्ञानेपि हि स्मृतिर्दृष्टा । यदा ज्ञानान्तरालम्बकं ज्ञानं क्रमेण स्मर्यते न चागू 1. स्मयेते च तस्मान्न युगपद् द्वयं । युगपद् भानम्मा भूद्विच्छिन्नमुत्पद्येत । 2 पूर्वेन्द्रियज्ञानस्य मनसानुभवेपि * अर्थज्ञानं ज्ञानज्ञानारूढमिति । * एकोऽर्थाकारः सम्वेदनाकारश्चेत्यप्रसङ्गोऽत्र । * शास्त्रकृत् स्वयं परित्यज्याचार्थीयमाह ( 1 ) न हयसौ स्मृतिरभावितेषु जात इत्याचार्येण स्वसम्वित्तिसाधनायोक्तं । परेणात्र सिद्धसाधनमुक्तं विनापि स्वसंवित्तिं ज्ञानान्तरेण संविद् भविष्यतीति सिद्धान्तितमत्र । " ज्ञानान्तरेणान- 9 भवेऽनिष्टा तत्रापि हि स्मृतिः विषयान्तरसञ्चारस्तवा स्यात् स चेत् स " इति व्याचष्टे । भवतु नाम, तथापि चात्र स्मृतिर्वष्टासीन् मे ज्ञानज्ञानमिति आ सा न स्यात् स्वयन्तस्याननुभवात् । *त्तिकृतात्त्वविवृतैषा ।
Page #298
--------------------------------------------------------------------------
________________ 102 pra0 वा. (पपरिच्छेदः) हीतं मर्यते इति तस्य ज्ञानज्ञानस्य वेदनं वक्तव्यं । सत् केनास्तु वेदनं यदि स्वसम्वेबनेन ता पूर्वकस्यापि तथा स्थितिळर्थमन्येन वेदनाङ्गीकरणं (1) तस्याप्यन्येन' चेदेवनं तदा (1) . इमाम् ॥ 513 ॥ मालां ज्ञानविदां कोयं जनक्त्यनुवन्धिनीम् ॥ . पूर्वा धीः सैव चेन्न स्यात्सबारो विषयान्तरे ॥ 514 ॥ . ___ ज्ञानवृत्तीनामिमां (513) मा लामनुबन्धिनी प्रबन्ध प्रवृत्तां को जनयति । न तावदर्थेन्द्रियादिसामग्री तस्या अर्थज्ञानमात्रजननव्यापारत्वात् । सैव ग्राह्यो धीः पूविका स्वग्राहिकां धियं जनयति सा च स्व्ग्राहिकामिति। प्रबन्धप्रवृत्तिरिति चेत्। एवं सति स्वकारणग्रहणप्रवणत्वाद्विषयान्तरे ज्ञानादन्यस्मिन्नर्थे सञ्चारो ग्राहकत्वेन प्रवृत्तिर्न स्यात् । (514) ___तथा हि (1) वां ग्राहयलक्षणप्रामामासन्नां जनिकां धियम् । अगृहीत्वोत्तरं ज्ञानं गृहीयादपरं कथम् ॥ 515 / / अनिकां षियमासन्नां प्राह्यलक्षणप्राप्तामगृहीत्वोत्तरं ज्ञानमपरं विषयं कथं गृहणीयात् । (515) प्रत्यासन्नेनार्थेन प्रतिबळशक्तित्वात् पूर्वा धीरर्थग्राहकमेव शानं जनयति न स्वग्राहकमिति चेत्। आह (1) . . प्रात्मनि ज्ञानजनने स्वभावे नियताञ्च ताम्। को नामान्यो विबघ्नीयाद् बहिरङ्गेऽन्तरङ्गिकाम् । / 516 ॥ आत्मनि विज्ञानजनने स्वग्राहकज्ञानोत्पादके स्वभावे नियतां व्यवस्थितां च . तामिमामन्तरङ्गिकामन्यनिरपेक्षत्वात् को नामान्योर्थो बहिरङ्गः स्वज्ञानजनने च्क्स्सुर्म्न्स्काराद्य्पेक्स्सित्वाद्विब्ध्नीयात्। स्वग्राहकज्ञानजननप्रवृत्तां तिरस्कुर्यात् । येनः विषयान्तरसञ्चारो धियः स्यात् । (516) बाहयः सन्निहितोय तो विवान हि न प्र्भुः। विवं नानुभवेत् कश्चिदन्ययार्थस्य सन्निधौ ॥ 51 ॥ अलवस्था स्थादेव्ण्। स्वकं विषयान्तरासञ्चारन्तावाह सात्याचार्यायं । एकार्थविषयैव ज्ञानपरम्पराऽसञ्चारं स्यात् । ..
Page #299
--------------------------------------------------------------------------
________________ प्रत्यभिज्ञाचिन्ता... तस्याबाह्यः सन्निहितोप्यर्थस्तां स्वग्राहकशामजनमे शक्तां विर्य विवमन् प्रतिहातुं न प्रभुः shktH। अन्यथा यद्येवं नाभ्युपगम्यते तदार्थस्य सचिवौ तत् ज्ञानस्यैवोत्पादनात् ज्ञानज्ञानस्यानुत्पादाद्धियं कश्चिन्दानुभवेत् । (517) न चासन्निहितार्थास्ति दशा काचिदतो धिय्ः। उत्खातमूला स्मृतिरप्युत्सन्नेत्युज्ज्वलं मतम् ॥ 518 ॥ न च काचिद्दशा सन्निहिताय' fsti यत्र ज्ञानज्ञानमुत्पद्येत नार्थज्ञानमिति न स्यादनुभवो बुद्ध्ः। तस्माद् धियः स्मृतिरप्य खातमूला उत्सन्ना बुद्धिस्मरणस्य हि मूलं बुद्ध्यनुभव इति ज्ञानाननुभवे कुतः स्मरणमिति ज्ञानान्तरण ज्ञानानुभववादिनामुज्ज्वलं मतमित्युपहसति । (518) किञ्च (1) अतीतादिविकल्पानां येषां नार्थस्व स्न्निधिः। सञ्चारकरणाभावादुत्सीदेदर्थचिन्तनम् ॥ 519 ॥ येषामतीताद्यर्थ विषयाणां विकल्पानामर्थस्य सन्निधिर्नास्ति यः पूर्बकस्य ज्ञानस्य स्वग्राहकज्ञानजननशक्ति प्रतिबध्नीयात येन विषयान्तरग्राहिणो विकल्पाः स्फुः। तत्र सञ्चारकारलास्यार्थस्य विकल्पविषयस्माभावात् कस्यचितीबारस्य । चिन्तनं विकल्पनमुत्सीवेत् । (519) स्यादेतत् (1) . .. आत्मविज्ञानजनने शक्तिसंक्षयतः shnaiH। विषयान्तरसञ्चारो यदि . तज्ज्ञानानामात्मनि ग्राहकज्ञानजनने शनैः क्रमेण स्वग्राहकज्ञानजनिकायाः शपोः संख्यतः तथाभूतज्ञानानुत्पत्तौ विषयान्तरे सञ्चारो ज्ञानप्रवृत्तियार क्थ्य्ते। सैवार्थधीः कुत्ः॥520॥ शक्तिक्षये पूर्वधियो न हि धीः प्राप्रिया विमा। . तदा पूर्वधियः शक्तिक्षये सति सेवाग्राहिका पीः कुतो जाय्ते|(520) न हि प्रा ग्धिया पूर्विकां धियं समर्था विनोत्त्र्म्र्थ्ज्ञ्यान्मुत्प्द्य्ते। ' अन्यायशक्तिविगुणे ज्ञाने ज्ञानोदयायतेः ॥ 521 ॥ 21 ॥ पञ्चकन्धके भवे स्दैवार्थ्ः। . भवतु नामाध्यमेषु विषयेषु सञ्चारोप्तीतानागत विकल्पे तु नार्यों य्ः। / अर्थबुद्धिजननापेक्षया पूर्वान्त्या तस्याः प्राबे सर्व सुवि व जलविशेषात् । 35
Page #300
--------------------------------------------------------------------------
________________ pra0 vA0 बृत्तौ (2 परिच्छेदः) यदि च सा शक्तत्वात् स्वग्राहिकान्धियं कर्तुमसमर्थार्थधियमपि न कुर्य्यात् । तथा ह्यन्यस्मिन्नर्थे आसक्तिरभिष्वङ्गस्तया विगुणे पूर्व्वे विज्ञाने तदुत्तरस्य ज्ञानस्योदयागतेः जन्माप्रतीतेः पूर्व्वबुद्धेः सामर्थ्यादुत्तरबुद्धेर्जन्मेति निश्चीयते (1) ततः समर्था पूर्व्वबुद्धिः स्वग्राहिणीमेव धियं जनयेत् । तत्र परापेक्षाविरहात् । (521) 274 वालय विज्ञानात् सकृत् षट् प्रवृत्तिविज्ञानानि जायन्त इतीष्यते ततस्तान्यर्थाशक्तिवैगुण्येपि पूर्व्वचेतस आलयज्ञानान्तरं जायेरन् आलयज्ञानस्याव्याहतशक्तित्वादित्याह ' ( 1 ) सकृद्विजातीयजातावप्येकेन पटीयसा । चित्तेनाहित वैगुण्यादालयान्नान्यसम्भवः ॥ 522 ॥ सकृद्विजातीयानां प्रवृतिज्ञानानां जातावप्यालयज्ञानादिष्टायामेकेन चित्तेन स्वविषयासक्तेन पटीयसा विषयान्तरज्ञानजननं प्रत्याहितमारोपितं वैगुण्यं यस्य तस्मादालयादन्यस्य विषयान्तरप्राहिज्ञानस्य सम्भवो न भवति । (522) स्यान्यज्ञानमित्येव प्रवृत्तिज्ञानानि भवन्ति (1) किन्तु मनस्कारसाद्गुण्यमपेक्षन्तेत्याचे नेष्यते तदा (1) नापेक्षतान्यथा साम्यं मनोवृत्तेर्मनोन्तरम् । मनोज्ञानक्रमोत्पत्तिरप्यपेक्षा प्रसाधनी ॥ 523 ॥ 542 मनसः समनन्तरप्रत्ययस्य वृत्तेः साम्य 'मर्थान्तरानासक्तत्वेनानुकूल्यमुत्पित्सु . मनोऽन्तरं नापेक्षेऽत । अपेक्षते च । ततो मनस्कारानुकूलता सापेक्षादालयात् ज्ञानोत्पत्तिः । तथा मनोज्ञानानां विकल्पानां क्रमेणोत्पत्तिर्युगपदनुत्पादोप्युत्तरज्ञानानां पूर्व्वज्ञानापेक्षा प्रसाधनी । (523) एकत्वान्मनसोन्यस्मिन्सक्तस्यान्यागतेर्यदि । ज्ञानान्तरस्यानुदयो न कदाचित्सहोदयात् ॥524॥ 1 कुत एतदिति युक्तिमाह । सन्निहितेपि विषये ज्ञानोत्पादानुपलब्धेः । * विज्ञानवादिन आलय (विज्ञानं) विविधवासनाभावितं नदीस्त्रोतोवदविरतं इन्द्रियज्ञानानां प्रवर्तकं । मनसः । 8 न च प्रवर्तन्ते इति मन एवापादानं नालयं । " आल्याद्विजातीयत्वं मनसो व्याकृतत्वेन, ऐन्द्रियाणां च कादाचित्कत्वेन । - याद्विजातीयत्वं । अवैगुण्यं साम्यं ।
Page #301
--------------------------------------------------------------------------
________________ प्रत्यभिज्ञाचिन्ता 275 विकल्पज्ञानान्यपि सह अविगुणपूर्व्वज्ञानानपेक्षायामालयादिन्द्रियज्ञानानीव जायेरन् । अणुपरिमाणस्य नित्यस्यैकस्य मनसोऽन्यस्मिन्निन्द्रिये सक्तस्यान्यत्रेन्द्रियान्त' रेऽगतेरगमनादिन्द्रियान्तरजस्य ज्ञानान्तरस्यानुवयो यदि सम्मतः सो पि न युक्तः । कदाचिद् नर्तकीदृष्ट् "यवस्थादिष्वनेकविषयसन्निपाते चक्षुरादिज्ञानानां सहोदयात् । ( 524) यदा च न पटीयान् कश्चिद्विषय: प्रत्युपतिष्ठते पुरुषस्य च न क्वचिद्विशेषेणेच्छा भवति तदा ( 1 ) समवृत्तौ च तुल्यत्वात्सर्व्वदान्यागतिर्भवेत् । जन्म चात्ममनोयोगमात्रजानां सकृद् भवेत् ॥525 ॥ अर्थपुरुषेच्छायाः समायां साधारणायां वृत्तौ च मनस एकेन्द्रियसम्बद्धस्य तुल्यत्वाद्विषयान्तरे प्रेरकाभावात् उदासीनत्वात् सर्व्वदा तदिन्द्रियज्ञानोत्पत्तौ सत्यामन्यस्येन्द्रियान्तरज्ञानज्ञेयस्यागतिर्भवेत् प्रतीतिर्न स्यात् । अस्ति च क्वचिद नासक्तस्य विषयान्तरेष्वेकस्याप्यनेकार्थदर्शनं । आत्ममनोयोगमात्रजानां विषयानिरपेक्षाणां सुखादिज्ञानानामिन्द्रियमनोयोगविशेषस्य नियामकस्याभावात् सकृद् वा जन्म स्या' t । (225) एकैव चैत्क्रियैकः स्यात् किन्दी पोऽनेकदर्शनः । क्रमेणापि न शकं स्यात्पश्चाप्यविशेषतः ॥ 526 ॥ न हि रूपादिबुद्धीनामेव सुखादिबुद्धीनामिन्द्रियमनोयोगविशेषात् प्रतिनियमः शक्य वक्तुं एकस्मान्मनस एकैव सुखादिबुद्धिलक्षणा किया जायते न च द्वे इति चेत् । यद्येवं किं कस्माद्दीप एकोऽनेकदर्शनोऽनेकद्रष्टृज्ञानजनकः । द्रष्टुर 1 यतो विषयान्तरादिवृक्षुः स्यात् । `5 सकृदपि दीर्घशष्कुलीसमर्मरध्वनिं समुद्वहद्बहलामोदां धवलादिरसान्वितां अतिस्पर्शवर्ती कुड्यां मिश्रतो ( ? ता) नेकेन्द्रियज्ञानस्य सम्वेदनात् स्फटिकतुल्ये. समनन्तरे सकृत्संगतसर्व्वार्थेष्विन्द्रियेष्वसत्स्वपीत्यादौ साधितं प्राक् । * वैशेषिक आह (1) अणु मनोद्रव्यं पृथिव्यादिद्रव्येषु पतितं । ज्ञानन्त्वात्मगुणो नवस्वात्मगुणेषु मध्ये पाठात् । 4 यत्रात्मा मनसा तदिन्द्रियेण तद्विषयेण तत्र कमोत्पत्तिकल्पनैवं स्यादपि । आत्ममनसोनित्यत्वादविशेषात्तत्प्रतिबद्धसन्निकर्षोप्यविशिष्टः । न क्रमनियामकं मन एकत्वात् सकृदात्मसंयोगात् । आत्मानं कर्त्तारमपेक्ष्य कारणभूतात् ।
Page #302
--------------------------------------------------------------------------
________________ 276 pra0 वावृत्ती (2 परिच्छेदः) नेकत्वादेको प्यनेकज्ञानजनक इति चेत्। jJeyasyAnekatvAttadgrAhakAneka'zAna 'jana'kopi स्यादिति समानं । किञ्च (1) मनो नित्यमेकदापि सर्वज्ञानजननशक्त न वा। शक्तञ्चेत् सर्वज्ञानानि सकृत् कुर्यात् । अशक्तञ्चेत् क्रमेणापि तज्जनने न शक्तं स्यात् । पूर्वावस्थितस्याशक्तस्य रूपस्य पश्चादप्यविशेषतो विशेषाभावात् । (526) अनेन देहपुरुषावुक्तौ संस्कारतो यदि । नियमः स कुतः पश्चात् बुद्धश्चेदस्तु सम्मतम् ॥ 52 ॥ अनेन महसः शक्तत्वाशक्तत्वविकल्पाद्दोषद्वयेन देहपुरुषौ shriiraatmaanaacuktaavuktottrau| तयोरपि तथा विकल्पे तथादोषसद्भावात् ज्ञानजातशानहेतोः संस्कारतो बुद्धीनामसकृद् भावनियमो यदीष्टस्तदा संस्कारस्य कुतः परचा दुत्वन्नो बुद्धीमिय्म्येत्। बुद्धेः पूविकाया उपपद्यत इति चेत् (1) अस्तु पूर्वस्या बुद्धासनासंज्ञकस्य संस्कारः स बुद्ध्यात्मनो जन्म सम्मतमस्माकं (1) तथा च यदुक्तं "न हि धीः प्राग् धिया विने" (2|521)ति तदेव प्रसाधितं स्यात् । ततश्च बुद्धेर्बुड्यन्तरजन्मनः सामर्थ्यादुत्तरया धिया पूर्वबुद्धिगुह्येतेति न स्याद्विस्स्यान्त्र्स्न्य्चारोस्याः। (527) स्यादेतत् । बुद्धरुपादानतामात्र बुढ्यन्तरं प्रति न तद्ग्राह्यता ततो विषयान्तरसञ्चारो भवेदित्याह (1) न ग्राह्यतान्या जननाजननं ग्राह्यलक्षणम् । अग्राह्यं न हि तेजोस्ति; न बुढ्यन्तरजननादन्या तद्ग्राह्यता किन्तर्हि जननमेव ग्राह्यस्य लक्षणं । तच्चेदस्ति कुतो ग्राह्यताया अभावः (1) न हि तेजो ज्योतिर्बुद्धेर्जनकतया' 'ममसःकरणानां न स्वातन्त्र्यं krtRvshvRtteH। कोरैक्ये (i)न्द्रियैक्यमनेकत्वे तु एककरणेनाप्यनेका क्रिया परस्य । - पूर्वानुवाद्()| न तहि: मनो नियामकं ज्ञानानामात्मैव संवासनो नियामकः स्यात् । युगपत् .. shkaarypekssaapynaasseyaatishysy| ...एकदेहादिकशान वैभाष्यस्य पुद्गलनामा पुरुस्सोपि। स सांख्पस्यात्मा इस्स्त्त्ः। "नित्यत्वे सकृद्भाव एव अनित्यत्वे तु prshnH।
Page #303
--------------------------------------------------------------------------
________________ * . zaka // 528 // prtynishaadiyaa| प्रात्यस्ति । तस्मादिदमेव बुद्धिं प्रति ग्राह्यत्वं ग्राह्यस्य यत्तत् ज्ञानं नाम्। 54b _ननु च तेजसो बुद्धिजनकस्य सूक्ष्मो व्यवहितः सन्निहिततरश्च कश्चिदवयवो पया न गृह्यते तथा जनिकापि बुद्धिर्न गृह्यतेत्याह' / न च सौक्ष्म्याधनंशके ॥ 528 ॥ . ___ अनशके निरवयवे ज्ञाने सौम्यं सूक्ष्मत्वं नास्ति। आदिशब्दात् स्वसन्तानवर्तित्वाव्यवधानात्यासत्यादयश्चानुपल (म्भ) हेतवो न सन्ति । (528) स्यादेतत् (1) ज्ञानस्य द्वे शक्ती ज्ञानजननशक्तियिताशक्तिश्च तत्र क्रमेण ग्राह्यताशक्तिहानी जननशक्तिमात्रमवतिष्ठत इत्याह (1) - ग्राह्यताशकिहानिः स्यात् नान्यस्य ज्ञ्नात्म्न्ः|---- . . . ग्राह्यताया न खल्वन्यज्जननं ग्राह्यलक्षणे ॥ 529 / / . अन्यस्य ज्ञानकार्यभूतजननात्मनो जनकस्वभावस्य पूर्वज्ञानस्य ग्राह्यता.. शक्तिहानिर्न स्यात्। जननस्य ग्राह्यलक्षणत्वात्तस्य च स्त्त्वात्। तथाहि साहसलमाक्षवि धुपलभ्यमाने' न खलु प्रायताया अन्यत् साक्स्साज्ज्ञ्न्ण्। यदेवोतरोत्तरज्ञानस्य साक्षाज्जननं तदेव तद्ग्राह्यत्वं (1) सतो जननसत्त्वे नास्ति मास्य्त्व्हानिः। (529) साक्षान्न बन्यथा बुद्ध रूपादिरूप्कार्क्ः। ग्राह्यतालक्षणादन्यस्तद्धावनियमोस्यं कः । / 530 ॥ न ह्यन्यथा सामाज्जननादन्येन प्रकारेण स्पादिश्यमानो दुखेआहिकाया उप्कार्क्ः। परस्परोपकारिणोपि ग्राह्यत्वे रूपकारणग्रहणमपि स्यात् । अनु- - पकारकस्य ग्राह्यत्वे srvgrhnnprsnggH| तस्मावस्य रूपादेर्पाह्यतालक्षणाद्देशाद्यविप्रकर्षिणः साक्षाज्जनकत्वादन्यः कस्तद्भावनियमो ग्राह्यत्वनियम: / (530) . बुद्धेरपि तदस्तीति सापि सत्त्वे व्य्व्स्थिता। / . प्रायोपादानसंवित्ती चैतसो ग्राह्यलक्षणम् ॥ 53 ॥ .... 'आलोको यदि न पायो न जनयेदेव बुद्धि|. 'आलोकेप्यपाह्यत्वं जनकत्वेन दृष्टमेव । अभ्युप्ग्म्याः। आलोक: सावयव इति स्यादप्यग्राह्यता न त्वमूर्ते ज्ञ्याने। प्राहके रूपज्ञानावी स्ति। व्यवधानाभावात् स्वभावविशेषसंमुलीमावात् कारणान्तरसाकल्याच्च । न बुद्धिमानं परबुद्धिसत्त्वात् । नोपादानमात्रमिन्द्रियत्वात् परमते । तस्माद् ।
Page #304
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्ती (2 परिच्छेदः) तत्साशाजनकत्वलक्षणं ग्राह्यत्वं बुद्धेरप्यस्तीति साप्युत्तरबुद्धिजनिका तयैव तद्ग्राह्यत्वे व्यवस्थिता रूपादिषु कारणत्वेपि देशाद्यविप्रकर्षश्चक्षुराधुपयोगञ्चापेक्ष्य त्ग्राह्य्तेस्स्य्ते। चेतसस्तु देशादिविप्रकर्षाभावाच्चक्षुराद्युपयोगाभावाच्च* ग्राहिणो ज्ञानस्योपादानमुपादानकारणता सम्वित्तिरनुभवात्मता te paahylkssnnN| स्वसम्वेदनस्वभावतायां स्त्यामुपादान्कार्न्न्तोत्त्र्बुद्धिग्राह्य्तेत्य्र्थ्ः। (531) ... (5) क. योगिनां ज्ञानम् ननु सूक्ष्मव्यवहितासन्नरूपाद्यनुपादानञ्च ज्ञानञ्चेन्न ग्राह्यं तदा कथं यो'. गिनां तेषां ग्रहणमित्याह (1) रूपादेश्चेतसश्चैवमविशुद्धधियं प्रति । ग्राह्यलक्षणचिन्तेयमचिन्त्या योगिनां गतिः ॥ 532 ॥ रूपादेरसूक्ष्मस्याव्यवधानादिविशिष्टस्य बुद्धिकारणत्वं । चेतसश्चानुभवात्मत्वे सत्युपादानता ग्राह्य्त्व्मिति। एवमनेन प्रकारेण ग्राह्यलक्षणचिन्तेयं प्रक्रान्ता अनुषिर्य वासनोपप्लुतबुद्धिमदग्दिर्शिनं जनं प्रति न तु विशिष्टबुद्धीन् योगिनः प्रति (1) यस्मा योगिनां सूक्स्स्म्व्य्व्हित्प्र्चित्तादिग्तिर्चिन्त्या। भावसत्तामात्रं योगिज्ञानापेक्ष्यं ग्राह्य्ल्क्स्स्न्न्मित्य्र्थ्ः। (532) तत्र सूक्ष्मादिभावेन प्रायमग्राह्यतां व्रजेत् । - रूपादि बुद्धेः किं जातं पश्चाद् यत् प्राङ् न विद्यते ॥ 533 ॥ तत्रतादृशे ग्राह्यलक्षणद्वये स्थिते सति रूपं स्थूलमव्यवधानादिभावे सति प्रारं सत्पश्चात् सूक्ष्मादिभावनाग्राह्यतां व्रजेदिति युज्यत एवैतत् । ' बुद्धेरेकदा ग्राह्यायाः पश्चादग्रहणकाले कि सूक्ष्मत्वाद्य ग्राह्यताकारणं जातं यत् प्रागुपलम्भकाले न विद्य्ते। न हि स्वसन्तानवर्तिनश्चेतसो निरवयवस्य सर्वदा किञ्चि ....यदि सौम्यादरप्राचं रूपादिरचित्तञ्चानुपादानभूतत्त्वात्तदा योगिनां तदुभयं न पाह्यं स्यात् (1) भवति च तद् व्यभिचारि ल्क्स्स्न्न्ण्। समाधिवलेनकजन्मकुशलेनापि देवेष्वष्टगुणश्वर्यादिः किं पुनश्चिरेण वीताव्र्न्नानां। रूपमग्राम स्यादपि बुद्धस्त्वेतत् सर्व नास्तीति क्थ्म्नाय्ता|.
Page #305
--------------------------------------------------------------------------
________________ योगिनां शानम् . 279 दुपलम्भकारणमस्ति । तादृशस्य यद्यनुपलम्भः क्दाचिनोप्ल्भ्येत्। उपलभ्यते चेह क्दाचित्स्र्व्दोप्ल्म्भ्प्र्स्न्ग्ग्ः॥ (533) सति स्वधीग्रह त्स्मात्सैवान्न्त्र्हेतुता। चेतसो ग्राह्यता सैव ततो नार्थान्तरे गतिः ॥ 534 ॥ तस्माच्चित्तान्तरेण स्वधीमहे सति चेतसो यैवानन्तरहेतुता बुढ्यन्तरं प्रति, सैव प्राह्यता सा च नापति तत उत्तरोत्तरबुद्धेः पूर्वपूर्वबुद्धिग्रहणमेव व्यापार ञ इत्यर्थान्तरे न स्याद् ग' तिः। (534) - ख. ग्राह्यताशक्तिहानादपि न जननशक्तिः ननु भावा अनेकशक्तियो गादनेककार्यकारिण एकशक्तियोगादेककार्यकारिणः तत् ज्ञानस्य graahytaashktirpynyaa| अन्या च जनन shktiH। ततो ग्राह्यताशक्तिहानादपि जननशक्तिर्भविष्यतीत्याह (1) नानैकशक्त्यभावेपि भावो नानैककार्यकृत् । प्रकृत्यैवेति गदितं; नानकस्मान्न चेद्भवेत् ॥ 535 ॥ - नानकशक्त्यभाऽवेपि भावव्यतिरिक्ताऽनेकासां शक्तीनामेकस्याश्च शक्तरभावेपि भावः स्वहेतोऽनिककार्यकारणस्वभावतयोत्पन्नो नानककार्यकृत् प्रकृत्यैव भवतीति ग्दित्ण्। ननु नानकं कार्यमेकस्मात्कारणान्न भवेत्सिद्धान्तविरोधादिति चेत् । (535) (6) हेतुसामग्र्याः सर्वसम्भवः न किञ्चिदेकमेकस्मात्सामग्रथाः सर्वसम्भवः । सत्यमेतन्न किञ्चित्कार्यमेकस्मात्कारणाज्जायते किन्तु सामग्र्या जन्मानेकोपादानसहकारिभावसञ्चयात्मिकायाः सर्वस्यैकस्याकस्य च कार्यस्य सम्भवः । कथन्तःकमनेकस्यं हेतुरुच्यत इत्याह (1) एकं स्यादपि सामग्र्योरित्युक्तं तदनेककृत् ॥ 536 ॥ 'न विषयान्तसञ्चार इत्युप्स्ण्हार्ः। vrshkvaayii। . क्र्म्रूपा। क्र्तृरूपा। भिन्ना shktiryuktaa। 'प्राक्। * स्व्यूया। 'तथानककुवेकोपि तद्भावपरिदीपन इत्यत्र ।
Page #306
--------------------------------------------------------------------------
________________ 280 pra0 वा. वृत्तौ (2 परिच्छेदः) चक्षुरूपालोकमनस्कारादिषु जायमानरूपक्षणेन्द्रियज्ञानकार्यद्वयापेक्षयाऽवान्तरभिन्नसामग्र्योरेकस्य रूपस्योपादानसहकारिभावेनोपयोगात् एकस्मादप्यनेक कार्य जायत इति तत एकमनेककार्यकृदित्युच्यते (1) न त्वेकस्मादसहायादनेकं कार्य जायते इत्यभिप्रायात् । (536) स्यादेतत् ( / ) अर्थ पूर्वश्च विज्ञानं गृह्णीयाद् यदि धीः परा । धीर्जायमाना पूर्वञ्च' विज्ञानमर्थञ्च तत्कालसन्निपतितं यदि गृह्णीयात् तदा विषयान्तरसञ्चारः स्म्भ्वेत्। अत्राह (1) अभिलापद्वयं नित्यं स्याद् दृष्टक्रममक्रमम् ॥ 537 ॥ पूर्वापरार्थभासित्वाचिन्तादावेकचेतसि । पूर्वगृहीतस्य वर्णस्य चिन्तादावादिशब्दात् प्रत्यक्षेप्येकस्मिन् चेतसि दृष्ट: क्रमो यस्य तत् दृष्टक्रममभिलापद्वयं वर्णद्वयं नित्यमक्रम स्यात् युगपत्प्रतीयतेत्यर्थः । (537) किं कारणमित्याह (1) पूर्वापरार्थभासित्वाऽत् चिन्तादिज्ञानेन हि पूर्ववर्णग्राहकज्ञानं गृह्यत इति तत्प्रतिभासी वर्णो गृह्येत । तत्कालोपनिपतितश्चान्यो वर्ण iti kramopalabhyayoryugapad grhnnprsnggH| द्विढेइरेकं च भासेत भासनादारमतद्धियोः ॥ 538 ॥ एकञ्च व्र्न्नादिद्विर्भाइसेत्। आत्म्त्द्धियोर्भास्नात्। तद्दर्शने तत् . ज्ञानदर्शने तु तदृष्टमिति द्विधा दर्शनप्रसङ्गः । (538) (7) आत्मानुभूतं प्रत्यक्षम् विषयान्तरसञ्चारे यद्यन्त्यन्नानुभूयते । परानुभूतवत्सर्वाननुभूतिः प्रसज्यते ॥ 539 ॥ अथ विषयज्ञाने वृत्ते तज्ज्ञाने चोत्पन्ने विषयदर्शनस्य निष्पन्नत्वात् 1 प्रसङ्गसाधनमिदं यदि पूर्वापरावर्थावकत्र भासेते इत्यर्थः । अवर्णचिन्तने अनाहिज्ञानग्राहक यदुत्तरमिवर्णग्राहकं तत्रेकारश्च पूर्वज्ञानारूढाकारश्च भासत इत्यभिलापद्वयमेकचित्तं स्यात् । न चास्ति। विषयरूपमात्मा, तदिति तदालम्वनं ज्ञानं त्योः। एकदा ह्यकारः स्वग्राहिज्ञाने भाति पुनरिकारज्ञाने स्वज्ञानारूढः इत्येकवर्णचिन्तैव न स्यात् । स्वयं सिद्धसाधनं परिहृत्याचाईयं समन्वयते प्रिहार्ण्।
Page #307
--------------------------------------------------------------------------
________________ आत्मानुभूतं प्रत्यक्षम् 281 ज्ञानान्तरं विषयान्तरग्राहकमिति स्याद्विषयान्तरसञ्चार इत्यभिमते यद्यन्त्यं ज्ञानं ज्ञानानुभवितृ नानुभूयते तदा सर्व्वस्यार्थस्य तत् ज्ञानस्य चाननुभूतिः प्रसज्यते प्रानुभूत्व्त्। पुरुषान्तरानुभूतार्थतज्ज्ञानयोरिव ( 539 ) / ननु आत्मनाऽनुभूतमर्थं तत् ज्ञानं प्रत्यक्षं न परैरनुभूतमिति यद्युच्यते । आत्मानुभूतं प्रत्यक्षं नानुभूतं परैः यदि । आत्मानुभूतिः सा सिद्धा कुतो येनैवमुच्यते ॥ 540 ॥ नन्वन्त्यज्ञानाननुभवेऽर्थज्ञानस्याननुभवात् । तदनुभवाभावे चार्थानुभ्वा|स्द्धे रात्मानुभूतिः सा कुतः सिद्धा । येनैव' मुच्यते । आत्मानुभूतं प्रत्यक्षं न परानु- स्स्ब् भूतमिति । ( 540 ) ननु चक्षुरादावनर्थभूते चक्षुरादिना रूपाद्यनुभूतमिति यथा तथा ज्ञानाननुभवेप्यर्थो ज्ञात इति भविष्यतीत्याह (1) व्यक्तिहेत्वप्रसिद्धिः स्यात् न व्यक्तेर्व्यक्तमिच्छतः । व्यक्तयसिद्धावपि व्यक्तं यदि व्यक्तमिदं जगत् ॥ 541 ॥ अर्थव्यक्तिहेतोश्चक्षुरादेरर्थदर्शनेप्यप्रसिद्धिरव्यक्तिः स्यात् यतो न कारणदर्शनपूर्व्वकं कार्यदर्शनं । न तु व्यक्तेरुपलब्धेर्व्यक्तमर्थमिच्छतो व्यक्त्यसिद्धियुक्ता । यदि पुनर्व्यक्तेरसिद्धावपि व्यक्तं वस्तूच्यते तदा सर्व्वमिदं जगद् व्यक्तं " स्यात् । अव्यक्तव्यक्तिकत्वेन विशेषाभावात् तथा ह्यर्थो न सत्तामात्रेण प्रतीत उच्यते । प्रतिपत्तिसंयोगात् ( 1 ) नापि ज्ञानसत्तामात्रेण परचित्तज्ञानेनापि संवेदनप्रसङ्गात् किन्तु ज्ञानानुभवेनार्थप्रतीतिर्व्वाच्या । न चान्येन सम्वेदनं ज्ञानस्योपपपद्यत इति स्वप्रकाशमेव स्वभावतस्तद्वक्तव्यमिति स्वसम्वेदनसिद्धिरिति । (541) 1 श्राचार्यश्री मनोरथ न न्दि कृतायां वार्त्तिकवृत्तौ प्रत्यक्षपरिच्छेदो द्वितीयः ॥ 'ज्ञानज्ञानादन्त्यवर्तिनो ज्ञानान्तरेणाननुभूताद्विषयान्तरसञ्चारस्तस्य svvednmvshyaabhyupeyN| तस्याननुभवे प्राक्तनमगृहीतमिति सर्व्वलोपः । अनुभवसिद्ध ह्यात्मपरविभागः । 3 अज्ञातस्यापि बीजस्याङकुरजननदृष्टेः । 8 सर्व्वे सर्व्वज्ञाः स्युः । * न च भवति तस्मात् स्ववेदनमेष्टव्यम् । 36
Page #308
--------------------------------------------------------------------------
________________ तृतीयः परिच्छेदः स्वार्थानुमान -pratyakSamAkhyAyAvasaraprAptamanu'mAnamidAnImvaktavyaM (1) तच्च द्विविधं (1) स्वार्थ परार्थञ्च । तत्र स्वार्थमिदानीं वक्तव्यं एतत्पूर्वकत्वात् परार्थस्य । 1-हेतुचिन्ता (1) हेतुलक्षणम् तल्लिङ्गे च विप्रतिपत्तयः सन्तीति तासां निराकरणेन तद्वयवस्थापनार्थमाह । - pakSa'dharmastadaMzena व्याप्तो हेतुः । पक्षो ध्र्मिध्र्म्स्मुदायोनुमेय्ः। तदेकदेशत्वाऽदुपचारेण धर्मी पक्ष उक्त्ः। तस्य धर्मः (1) अनेन प्क्स्स्ध्र्म्त्व्मुक्त्ण्। धर्मिधर्मो हेतुरित्यनुमाने सर्वस्य धम्मिधर्मों हेतुः स्यादित्युपचाराश्रयणं । तथा चाक्षु षत्वादिः शब्दे धर्मिणि न हेतुः। तदंशेन पक्षस्य धर्मेण सिसाधयिषितेन ब्याप्तो हेतुर्बोद्धव्यः । द्विविधा चेयं व्याप्तिआपकव्याप्यधर्मतया । तत्र व्याप्ये सति vyApakasyAvazyambhAva'stasya व्याप्तिः। व्याप्यस्य च व्यापक एव. सति भावो नाम तस्य व्याप्तिः। आभ्यां निरोस्स्मार्ग्प्राप्तिदुःख्स्मुद्य्प्रिहारार्थ्त्वाव्स्यैव्। श्लोकेर लिङ्गलक्षणं संख्या (विधव) नियमः (अविनाभावनियमात्) संख्यानियमकारणं विपक्षनिवृत्ति (हेत्वाभास)श्चोक्तो तवंशत्वेन सम्बन्ध उक्त्ः। _ 'यवा रूपमिति दृष्टान्तमिधर्म एव हेतुः स्याद्न्य्था। पनिमात्रस्य पक्षत्वाद् धर्मी च बन्याविः साध्य एव तवंशो विवक्षावशाद् यवा तु समुदायः पक्षस्तदा तवंश एकवेश एव्ण्। इति व्याप्यधर्म उक्तो व्याप्ये पर्मिणि व्याप्तिद्ध्र्म्ः। . - * म्यापकषर्मोऽत्र व्याप्तिमत्वात् धर्मत्वं व्याप्तेः ।
Page #309
--------------------------------------------------------------------------
________________ यथाक्रममन्वयव्यतिरेकावुक्तौ । व्याप्यसद्भावे व्यापकस्य स्त्व्निय्म्स्यान्व्य्रूप्त्वात्। व्यापकाभावे व्याप्याभावस्य च व्यतिरेकरूपत्वात् (1) ___ (2) हेतुविधा एतेन विरूपत्वं हेतोर्लक्षणमुक्तं । त्रिधैव स्ः। विधव त्रिप्रकार एव कार्यस्वभावानुपलम्भभेदेन स' हेतुः । यथाग्निस्त्र ध्मात्। वृक्षव्यवहारयोग्योयं शिंशपात्वात् । ' नेह प्रदेशे घट उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति संख्यानियम उक्तः । .. कस्मात् पुनस्त्रिविध एव हेतुरित्याः। अविनाभावनियमात; अविनाभावस्य साध्याव्यभिचारित्वस्य त्रिविध एव हेतो नियमात् निय्त्त्वात्। संयोग्यादिषु चाभावात् सत्येवाविनाभावे हेतुत्वं स च व्याप्त्या क्थित्ः। - अनेन स्ण्ख्यानिय्म्कार्न्न्मुक्त्ण्। __ (3) हेत्वाभासाः .. हेतव उक्ताः। के पुनर्हेत्वाभासा इत्याह (1) _ हेत्वाभासास्ततोऽपरे ॥ 1 ॥ हेतुवदा भासन्त इति हेत्वाभासा हेतुप्रतिरूपकाः (1) ततस्त्रिविधादेतोरंपरेऽन्ये संयोग्यादयः । अविनाभावे सति हेतुत्वं स च तादात्म्यात् तदुत्पत्तेश्च । / ये तु तद्विकलास्तेऽविनाभावविरहात् हेत्वाभासा इत्यर्थः (11) यदि तदुत्पत्त्या गम्यगमकभावस्तदा धूमत्वविशेषवत् सामान्यधर्माः पार्थिवत्वादयोपि गमकाः स्युः । तथाऽग्नेः सामान्यधर्मवच्चान्दनत्वादयोपि विशेषधर्मा गम्याः स्युः। सर्वथा कार्य्कार्न्न्भावादित्याः। कार्य स्वभावैर्यावद्भिरविनाभावि कार्यवत् । * हेतुः स्वभावे भावोऽयि भावमात्रानुरोधिनिआ! 'पक्षधर्मत्वेन यथोक्तव्याप्त्या च युक्त्ः। 2 दिङनागोक्तं परं प्रति सर्वथा गम्यगमकत्वं कार्यहेतौ shkte। _____56a
Page #310
--------------------------------------------------------------------------
________________ 284 - pra0 वा. वृत्तौ (3 परिच्छेदः) कार्य स्वभावैर्यावद्भिविशिष्टैधूम' वत्वादिभिरविनाभावि विना न भवतीति कारणे कारणविषयेऽवधारितं तैरेव विशिष्टैः स्वभावैर्हेतुर्न साधारणैः पार्थिवत्वादिभिः । अग्निमन्तरेणापि तेषां भावात्। तथा कारणेऽधिकरणे याव द्भिः स्वभावरग्नित्वादिभिः सामान्यधर्मरविनाभावि कार्य धूमादिनिश्चितं तेषां सामन्यधर्माणां हेतूनं विशेषधर्माणां चान्दनत्वादीनां । तान्यन्तरेणापि धूमादेर्दर्शनात् । यदि धूमत्वविशेषितं पार्थिवत्वं हेतुः क्रियते तदेष्टमेव व्यभिचाराभावात् (1) यदि च कारण गतचान्दनत्वादिविशेषजनितो धूमस्य विशेषः शक्यो निश्वेतुं तदा चान्दनत्वादयो गम्या इष्यन्ते । न हि कार्यकारणभावः सत्तामात्रेण गभ्यगमकभावनिमित्तं किन्तु nishcyaapekssH। स च यावन्निश्चीयते त्थाग्म्य्ग्म्क्भाव्ः। भावोपि स्वभावौपि हेतुः स्वभावे साध्ये कीदृशे हेतोर्भावः केवलो भावमात्रं तदनुरोधुमनुवत्तितुं शीलमस्येति भावमात्रानुरोधि तस्मिन् । यस्य सत्तामात्रेण यो धर्मोऽवश्यं भवति न हेत्वन्तरमपेक्षते । तस्मिन् साध्ये स्वभावाख्यो' हेतुर्नान्यत्र यथा वस्त्रत्वं रामे (1) एवञ्च विधिसाधनत्वं kaarysvbhaavyordshit| 2. अनुपलब्धिचिन्ता (1) दृश्यानुपलब्धिफलम् इदानीं तृतीयहेतोः प्र्तिस्सेध्फ्ल्त्व्माः। अप्रवृत्तिः प्रमाणानां; . ' इत्यंभूतलक्षणा तृतीया। स्वगतः सामान्यः धर्मः कार्य्यस्यास्तु विशेषधर्मा गमकाः स्वभावे कृतकत्वेन प्रमेयत्वं ग्म्क्ण्। कार्न्न्स्पैः। एवमङ्गन जन्यजन (क)त्वं स्यादिष्यते च सर्वया । आह ज्ञापकहेतुरयं । 'प्रत्यापृष्ठभाविना निश्चयेनाधूमव्यावृत्तिल्पावधारणेन. धूमाविस्वलक्षणं भासमानं तादिविशेषानवधारणेन चानकस्थलक्षणरूपं सामान्यलक्षणं लिङ्ग प्रत्यक्षाविषयो व्यवस्थाप्येत लिङ्गि c। व्यक्तिमेवेन मानबहुत्वात् आगमापेक्षया वा आगमस्यापि . निवृत्ति - भावं सापयतीति वक्यते ।
Page #311
--------------------------------------------------------------------------
________________ अनुपलब्धिचिन्ता 285 प्रमाणनिवृत्तिरूपाऽनुपलब्धिरसति सद्व्यवहारातिक्रान्तत्वादसदविशिष्ट देशकालस्वभावविप्रकृष्टे सु मे र्व्वा दो (1) सज्ज्ञान' शब्दव्यवहाराणां प्रवृत्तिप्रतिषेधोप्रवृत्तिस्तत्फला (1) एतच्चाप्रवृत्तिफलत्वं दृश्यादृश्यानुपलब्ध्योः साधारणं ज्ञानपूर्वकत्वात् * (1) सत् ज्ञानशब्दव्यवहारस्य ज्ञानाभावे तदभावस्य न्यायप्राप्तत्वात् । दृश्यानुपलब्धेः फलान्तरमाह । काचित् प्रमाणनिवृत्तिरसत्ज्ञानमभावज्ञानं तत्फला । कथमित्याह । हेतुभेदव्यपेक्षया ॥2॥ हेतुरनुपलम्भस्तस्य भेदो विशेषणमुपलब्धिलक्षणप्राप्तविषयत्वं । तस्य व्यपेक्षया कांक्षया उपलब्धिलक्षणप्राप्तानुपलब्धिरित्यर्थः । ननु यद्यनुपलब्ध्याऽभावः साध्यते तदोपलब्ध्यभावोपि तत एवेत्यनवस्था - नादभावाप्रतिपत्तिः स्यात् । दृष्टान्तश्च न स्यादन्यस्याभावसाधनस्याभावादनुपलब्धेश्चान" वस्थाप्राप्तत्वात् । अथ पदार्थान्तरोपलब्धिरेवानुपलब्धिस्तयाऽध्यक्षसिद्धघाऽभावः साध्यते तस्मान्न दोषः । यद्येवमर्थान्तरादपि किन्नाभावः साध्यते (1) तदपि ह्यनुपलब्धिरूपं प्रत्यक्षसिद्धञ्च । को वान्योपलम्भाभावेन सम्बन्धः । उच्यते । एकज्ञानसंसग्गि वस्त्वन्तरं तदुपलब्धिश्चानुपलब्धिव्ववक्षितोप- .. लब्धेरन्यत्वादभक्षास्पर्शनीयवत् । स एवाभावः तदतिरिक्तस्य विग्रहवतोऽभावस्थाभावात् । तस्मात्तादात्म्यमभावानुपलम्भयोः सम्बन्धः । एवं तर्ह्यनुपलब्धिसिद्धिरेवाभावसिद्धिः किं साध्यते ॥ shi उपलब्धिः कर्मधर्मश्चेद्वस्तुयोग्यता । कर्तृधर्मश्चेज्ज्ञानं । उपलि (? लब्धि) : सत्यमेव । असताञ्चानुपलब्धिरसत्वं । मुख्यं सत्यमनेन दृश्यानुपलब्ध्याऽशेषः । अदृश्यानुपलब्धिः । दृश्यानुपलब्धौ वस्तुवशान्निवृत्तं सत्वं स्वनिमित्तं ज्ञानादि निवर्तयति । अदृश्येप्यभीष्टकार्याकरणादसत्कल्पे प्रतिपत्त्यष्यवसायान्निवृत्तं सत्व' स्वनिबंधनं निवर्तयति (1) उपलब्धिः कारणं सद्व्यवहारस्य । तदभावे कार्याभाव उक्तः । 1 अभावप्रमाणस्वीकारे यद् दूषणं तदिहातिविश्य परिह (र) ति । * यस्य विषयस्याभावः साध्यते तदुपलब्धेरप्यमाबोन्ययानुपलब्ध्या तस्या अप्यन्ययेति । 56b येनैव पक्षधर्मेण साध्यषमिष्यभावः साध्यते । तेनैव दृष्टान्तषमिष्यवि । तत्राप्यपर (1) दृष्टान्त इति ।
Page #312
--------------------------------------------------------------------------
________________ 286 pra0 vA0 वृत्तौ (3 परिच्छेदः) ___ सत्यं (1) नाभावः साध्यः सिद्ध्त्वाद्स्य्। किन्तर्हि (1) विषयोपदर्शनेन विषयी व्यवहारः साध्यते । यथा गोव्यवहारविषयोऽयं सास्नादिसमुदाया त्म्क्त्वात्। (2) (2) अनुपलब्धिश्चतुर्विधा सा च प्रयोगभेदादनुपलब्धिश्चतुविधा क्थ्मित्याः। विरुद्धकार्ययोः सिद्धिरथ हेतुस्व्भायोः। दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्विधा ॥ 3 ॥ विरुद्धञ्च कार्यञ्च विरुद्धकार्ये कार्यञ्च प्रत्यासत्तेविरुद्धस्यैव बोद्धव्यं । तयोर्दृश्यात्मनोहेतुभावयोः कारणस्वभावयोश्च दृश्यात्मनोर्यथाक्रमं siddhiruplbdhirsiddhirnuplbdhishc| _ विरुद्धोपलब्धिर्यथा नात्र shiitsprshogneH| व्याप्य्व्याप्क्योर्व्स्तुत्स्तादात्म्यात्। व्यापकविरुद्धोपलब्धिरप्यनेनैवोक्ता भ्व्ति। यथा नात्र तुषारस्पर्शोऽग्नेः । विरुद्धकार्योपलब्धियथा नात्र शीतस्पर्शो धूमात्। कारणाऽनुपलब्धिर्यथा नात्र धूमोऽनग्नेः । स्वभावानुपलब्धिर्यथा नात्र धूमोनुपलब्धः । अनेन व्यापकानुपलब्धिरप्युक्ता' यथा नात्र शिशपा वृक्स्साभावात्। चतुविधाप्यनुपलब्धिरभावार्था प्रतिषेधफला (1) तत्र स्वभावानुपलब्धिः स्वयमेव प्रतिषेध्याभावरूपतया सिद्धाऽभाव्व्य्व्हार्साध्नी। इतरास्तु निषेध्याभावाव्यभिचारिण्यः तदभावमभावव्यवहारञ्च साधयन्ति । तस्यासिद्धत्वात् । (3) यदि विरुद्धकार्योपलब्ध्याऽभावसिद्धिस्तदा विरुद्धकारणोपलब्ध्यापि किं न साध्यत इत्याः। तद्विरुद्धनिमित्तस्य योपलब्धिः प्रयुज्यते । निमित्तयोविरुद्धत्वाभावो हि व्यभिचारवान् ॥ 4 ॥ 1 सिद्धमतदस्यैव गोत्वात्। 'कारणाभावस्यैव ख्याप्नात्। 3 अस्य व्यापकं shiitN। एकप्रकारैवेयं । प्रभेदोस्याः कारणविरुद्धोपलब्धिः कारणविरुद्धकार्योपलब्धिश्च प्रतिषेध्यकारणानुपलम्भसाधनात् । वह्निविरुद्धं शीतं निवर्तयन् तत्कार्य निवर्तयति (1) स्वभावाभावस्यैव प्रतिपादनात्
Page #313
--------------------------------------------------------------------------
________________ अनुपलचिता 287 तद्विरुद्धनिमित्तस्य निषेध्य (शीतस्पर्शवह्नि) विरुद्धकारण (काष्ठ) स्य योपलब्धिः प्रयुज्यते (1) यथा न शीतस्पर्शोत्र काष्ठादिति सा निषेध्यस्य विरुद्धस्य ये निमित्ते तयो' व्विरुद्धत्वाभावे व्यभिचारिणी अनैकान्तिकी । विशेषे तु निमित्तयोरिष्यत एव ( 1 ) यथा नास्य रोमहर्षादिविशेषाः सन्ति सन्नि हितदहनविशेष 'त्वात् (1) रोमहर्षतदभावयोविरोधः । तत्कारणयोरच शीत- 57a दहनयोरिति युक्तेयमनुपलब्धिः । तथा निषेध्य ( = रोमहर्ष ) विरुद्ध (ताप) - कारण (= दहन) काय ( = धूम ) पिलब्धिर्यथा । न रोमहर्षयुक्तपुरुषवानयं प्रदेशो 10 धूमादित्युक्ताष्टविधानुपलब्धिः । (4) अनया दिशाऽपरा अपि बोद्धव्याः । इष्टं विरुद्धकार्येपि देशकालाद्यपेक्षणम् । अन्यथा व्यभिचारी स्यात् भस्मेवाशीतसाधने ॥ 5 ॥ विद्धकार्ये विरुद्धकार्योपलब्धावपि । विषये निर्देशात् (1) देशस्य सन्निहितस्य कालस्य वर्त्तमानस्य क्वचिदतीतापेक्षणमिष्टं ? (1) अन्यथा व्यभिचारि स्याल्लिङ्गं (1) उदाहरणमाह (1) भस्मेवाशीतस्य शीताभावस्य सामने (1) यथा नासीत् क्वचित् 4 शीतस्पर्शो, नास्ति वात्र भस्मन इति भस्मानैकान्तिकं । देशविशेष्येऽतीतकालापेक्षया तु स्वाद्धेतुर्नासीदत्र शीतस्पर्शो भस्मन इति ॥ ( 5 ) ननु (1) काष्ठतुषारयोः यद्यप्यग्निजनकान्त्यकाष्ठेन शीतनिमित्तस्य विरोधस्तथापि तस्य कार्य दर्शनादेव निश्चय इति कार्यविरोध एव । कारणविरुद्धोपलब्धिः । * शीतकार्या न पिशाचादिकृताः । * संताप । कारणविरुद्धकार्योपलब्धिरियं । 10 धूमादित्यस्य पक्षधर्मत्वदर्शनाय पुरुष वर्माणि न स्यात् । धूमस्य प्रवेशधर्मत्वात् । अत्र धूमोपलब्ध्याऽग्निविरुद्धशीतकार्यरोमहर्षाद्यभावः । 11 चिरविनष्टेऽप्यग्नौ धूमसंभवात् कथं न व्यभिचार इत्याह । अपिशब्दात् कार्यहेतावपि (1) 13 13 आदिशब्दादवस्थाविशेषापेक्षा । # देशानपेक्षा । 8 वन्तवीणादि । 1 C रोमहर्षापनयक्षम । रोमाञ्चतापनिमित्तयोः
Page #314
--------------------------------------------------------------------------
________________ 288 pra0 vA0 वृत्तौ (3 परिच्छेदः) 1 हेतुना यः समग्रेण कार्योत्पादोनुमीयते । अर्थान्तरानपेक्षत्वात् स स्वभावोनुवरिगतः ॥6॥ हेतुना समग्रेण यः कार्योत्पादोनुमीयते ( 1 ) स कस्मिन् हेतावन्तर्भवतीत्याह (1) स स्वभावहेतुरनुर्वाण्णतः । न हि समग्राऽद्धेतोः कार्यसम्भवानुमीयते (1) किन्तर्हि (1) कार्यार्जनयोग्यत्वं ( 1 ) तच्चार्थान्तरानपेक्षत्वाद्धेतुसाकल्यमात्रानुबन्ध्येवेति तस्मिन् साध्ये हेतुसाकल्यं स्वभावहेतुरेव । (6) कस्मात् पुनः कार्यमेव नानुमीयत इत्याह । 3. सामग्रोफलशक्तीनां परिणामानुबन्धिनि । नैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात् ॥ 7 ॥ कार्येऽनुमेयेऽनैकान्तिकता हेतुसाकल्यस्य । कीदृशे (i) सामग्र्याः फलञ्च ताः [ उत्तरक्षणं ] ( 1 ) शक्तयश्च तासां परिणामः कार्योत्पादानुगुणस्तार' तम्ययोगी क्षणप्रबन्धः । तदनुबन्धिनि तदपेक्षिणि । अत एव प्रतिबन्धस्य सम्भवादित्युक्तं । (7) न खलु कार्यं हेतवो मिलिता इत्येव भवति ( 1 ) किं त्वेषां विशेषमपेक्षतेस्त्रान्तरे च शक्तिव्याघातो मन्त्रतन्त्रादिना वैकल्यञ्च सम्भवतीति कार्यस्यावश्यभावान्न तदनुमानं । एकसामग्र्यधीनस्य रूपादे रसतो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥8॥ याच रसतो मधुरादिकात् ( 1 ) रूपादेरादिशब्दाद् गन्धस्य स्पर्शस्य च एकसामग्र्य' धीनस्य रसादिना सहैकसामग्रयायत्तस्य गतिः सा कथमित्याह ( / ) 1 अप्रतिबद्धसामर्थ्याच्चेत् कार्यमुत्पन्नं दृश्येतैव । कारणकारणात्तु व्यभिचार इत्याह । 2 यथा तानवितानवतस्त (न्तू) n व्यापारवत्पुंसाधिष्ठितान् दृष्ट्वा पटानुमानं । कारणाख्यं नानुपलब्धि ( त्रिधैवेति इष्यते ) विधिसाधनात् । कारणस्वभावत्वान्न कार्यं । अन्येनान्य (धनु) मानान्न स्वभावोपि हेतुरित्याह । नात्र कार्योत्पादानुमानं किन्तु समग्राणां कार्योत्पादनयोग्यता । स्वभावविशेषः कार्यमुत्पद्यतेऽस्मादिति श्लोकेप्यर्थः प्रयोगो या समग्रा सोत्तरपरिणामात् कार्योत्पादनयोग्या यथोत्पादितकार्यसामग्री (1) पुनस्त्रिधैवेति त्रस्यति (1) अकार्यकारणभूते नानुमेयादन्येनान्धकारे मातुलुङ्गादिरसमास्वाद्य चम्पकगन्धमाघ्राय वह्निस्पर्शमनुभूय तेषां रूपसामान्यमनुमीयते । सा कथमनुमेयादन्येनानुमानान स्वभावहेतुः ।
Page #315
--------------------------------------------------------------------------
________________ अनुपलब्धिचिन्ता 289 हेतुधर्मानुमानेन रसकारणस्य धर्मो रसादिसहचररूपजनकत्वं (1)तदनुमानेन रसाद् रूपादिग्तिः। न हि कार्य रसः कारणमन्तरेण । कारणञ्चास्य' रससहकारि रूपजनकं पुजात् पुन्य्जोत्प्त्तेः। अतः तस्मिन्ननुमितेऽनुमितमेव रूपं धूमेन्ध्न्विकार्व्त्। धूमाद्धेतुधर्मानुमानेनेन्धनविकारस्याङ्गारादे mshcrsyevaanumaan| (8) एतदेव स्फुटयन्नाह (1) शक्तिप्रवृत्त्या न विना रसः सैवान्यकारणम् । इत्यतीतैककालानां जायते कार्यलिङ्गतः ॥ 9 ॥ रसहेतोः शक्तिप्रवृत्त्या शक्त्याभिमुख्येन विना न रस उत्पद्यते (1) सैव रसहेतोः शक्तिप्रवृत्तिरन्यस्य रूपादेः कारणं इतरसमानकालरूपादिजनकत्वेन रसहेतोर तीतस्य हेतोरेककालानां रससहचराणां च रूपादीनां गतिः तस्य रसरूपहेतोः कार्याद् र्साल्लिन्ग्गाज्जाता॥ ___ एवं पिपीलिकोत्सरणादि दर्शनात् वर्ष (1) पिपीलिकादिक्षोभहेतोभूतपरि* णामविशेषस्यानुमानात् वर्षानुमानं कार्यलिङ्गजं वेदितव्यं । नदीपूरादेवर्षकार्यत्वं व्यक्तमेव ॥ (9) हेतुना योऽसमग्रेण कार्योत्पादोऽनुमीयते । - तच्छेषवदसामर्थ्याद् देहाद् रागानुमानवत् ॥ 10 ॥ यः पुनर्हेतुनाऽसमग्रेण कार्योत्पादः कार्योत्पादनयोग्यत्वमनुमीयते' त्च्छेस्स्व्द्नैकान्तिक्म्साम्र्थ्यात्। समर्थं' हि कार्योत्पादनयोग्यं न च व्यग्राणां स्म्र्थ्ता। देहात् बुद्धीन्द्रियादेश्च हेतो रागानुमानवत् । देहादीनां कथञ्चिद् रागहेतुत्वेपि' 1 इति कार्यात् kaarnnvishessaanumaan| र्सोपादान्स्मान्काल्भाविनोतीताः। लिङ्गभूतरससहभाविन एक्कालाः। इति अनेन द्वारेन्न्। नानागतगतिः (1) योग्य्तानुमान्। 4म्त्स्योत्प्त्नात्। गृहीताण्डस्यान्यत्र गतिः बलाकातस्तोयं (1) "मीमाण्साकादिभिः। कार्य सर्वथाऽसम्बद्धं योग्यतापि नास्ति क्षणपरिणामेनापि रागादिमानयं देह इन्द्रिय्बुद्धिम्त्वात्। अदेहादे रागादृष्टः 'अहं ममेत्यात्मात्मीयाभिनिवेशपूर्वकत्वात् (1)
Page #316
--------------------------------------------------------------------------
________________ pra0 वा. वृतो (3 परिच्छेदः) नायोनिशोमनस्कार रहितानां कारणत्वं सहितानामेव हेतुत्वात्। ततः केवलाद् देहाद् रागानुमान्म्नैकान्तिक्। (10) तथा (1) ... 'विपक्षेऽदृष्टिमात्रेण कार्यसामान्यदर्शनात् । हेतुज्ञानप्रमाणाभं वचनाद् रागितादिवत् ॥ 11 ॥ विपक्षोऽदृष्टिमात्रेण कार्यसामान्यस्य' क्वचिद् धर्मिणि दर्शनात् । हेतुज्ञानं यत् प्रमाणाभं सन्दिग्धविपक्षव्यावृत्तिकं तत् वचनाद् रागितादिवत् । / यथा. वचनस्य वीतरागेऽदर्शनात् क्वचिद् दर्शनाद् रागानुमानमनैकान्तिकं (1) न हि रागवचनयोः कार्यकारणभावः सिद्ध्ः। वक्तुकामता हेतुत्वात् तस्य । सा च वीतरागस्य करुणया' स्ण्भ्व्ति। यद्यपि वक्तरि रागो दृश्यते तथापि क्वचिद् वक्तुकामतासत्वेपि रागाभावे क्चनाभावासिद्धेर्न तत्कार्यतासिद्धिरुपलखण्डाद् वक्तुकामता निवृत्तेरेव वचनाभावो न तु रागाभावात् (1) ततो वीतरामात् सन्दिग्धोस्य व्यतिरेकः । / (11) . न चादर्शनमात्रेण विपक्षेऽव्यभिचारिता । संभाव्य व्यभिचारित्वात् स्थालोतंडुलपाकवत् ॥ 12 ॥ नच विपले हेतोरदर्शनमात्रेण साध्याभावप्रयुक्तसाधनाभावनिश्चयरहितेन साध्याव्यभिचारिता साध्यते सम्भाव्यव्यभिचा(f) र्त्वात्। यदि विपक्षाद्धेतुनिवृत्तिनिश्चय एवं vybhicaarshngkaaniraasH| स तु नास्तीति तस्याप्यभावः । 'योनिशो मनो नैरात्म्यज्ञानं (1) तद्विरुद्धमात्माविज्ञानं । 'रागे साध्ये तत्र हितोपलंबिपक्षस्तत्र बेहाद्यदृष्टेरस्ति (1) सातुकामताजस्य राग्यरागिगतवचनस्य (1) वक्तुकामतैव रागश्चेविष्टन्तत् । अभिष्वङगो नो राग्ः। 5. नैवं क्रुन्नाध्र्माल्म्ब्न्त्वात्। न वाग्विशेषात् सरागोपि viitraagvditynishcyaat| देव्मोहादि। 'अविशिष्टं विव्क्स्सामात्र्। मभिष्वङ्गो धर्मालम्बनत्वात् । विपने दृष्टया व्यभिचारी न च विरागे वचनं दृष्टमित्याह । अनेकान्तिकल्यावर्शनमात्रेणानिरासादनकान्तिकविपक्षण यद्वचनं तेन वैशेषिकेण वायोः सत्यसाधनार्य स्पर्शश्च न च दृष्टानामिति (वैशे0 सू 10 / a0 2 / A0 1)
Page #317
--------------------------------------------------------------------------
________________ 291 अनुपलब्धिचिन्ता स्थालीत्न्न्द्दुल्पाक्व्त्। स्थाल्यन्तर्गतानां तण्डुलानां' पाकस्येवानुमानं । तदितरेषां पाकादर्शनात् शेषवत् ॥ (12) (क) शेषवदनुमाननिरासः किं पुनः शेषवदित्युच्यते । इत्याः। यस्यादर्शनमात्रेण व्यतिरेकः प्रदर्श्यते । तस्य संशयहेतुत्वाच्छेषवत्तदुदाहृतम् ॥ 13 ॥ यस्य लिङ्गस्यादर्शनमात्रेण विपक्षे व्यतिरेकः प्रदर्श्यते । न तु कारणव्यापकनिवृत्त्या तस्य संशयहेतुत्वात् साध्यानिश्चायकत्वात् शेषवत् तदुदाहृतं । सन्दिग्धविपक्षव्यावृत्तिकत्वं शेषवदुच्यते प्र्तिब्न्धाभावादित्य्र्थ्ः। (13) (ख) त्रिषु हेतुरूपेषु निश्चयः हेतोस्त्रिष्वपि रूपेषु nizcayastena vrnnitH| 1 असिद्धविपरीतार्थव्यभिचारिविपक्षतः ॥ 14 ॥ सूत्रमुक्तं (0) अस्यायमर्थः (1) यो गुणः स द्रव्याश्रयी तद्यथा रूपादिः। अपाकजानुष्णाशीतस्पर्शश्य (?स्य) गुणः तस्मात् तस्याश्रयभूतेन द्रव्येण भवितव्यं 110) न चायं दृष्टानां पृथिव्यादीनां गुणः (1) तेषां पाकजानुष्णाशीतस्पर्शादिगुणत्वात् (1) ततो यस्यायं गुणः स वायुभविष्यतीत्युक्ते वैशेषिकेण (1) तत्राचार्य दि ग्ना.गेनोक्तं (1) यद्यदर्शनमात्रेण दृष्टेभ्यः (स्पर्शस्य) प्रतिषेधः क्रियते न च सोपि युक्त इति दृश्यादृश्यसमुदायस्य सामान्येन निषेधात् (1) यदेतदुक्तं तद्विरुध्यत इति वा ति क का रो दर्शयन्नाह दृष्टेत्यादि । यद्यदृष्टया निवृतिः स्यात् तदाऽदृष्टेन दर्शनात् कारणादपाकजस्यानुष्णाशीत स्पर्शस्य दृष्टाऽयुक्तिः (1) दृष्टेषु । पृथिव्यादिष्वसङगतिया~ वर्णिता वै शे षि कैः यस्या आचार्यणायुक्तत्वमुक्तं सा स्यादविरोधिनी युक्तैव स्यादित्य्र्थ्ः। वायुप्रकरणे पृथिव्यादिभ्यः * यदि स्पर्शादेर्गुणत्वं सिद्धं स्यात् ततो वायुद्रव्यानुमानं स्यात् । सैव त्वसिद्धा स्वातन्त्र्येण प्रतीतेः स्पर्शाविशेषोस्माकं वायुः (1) आचार्येण तु स्पर्शव्यतिरिक्तं वायुमभ्युपगम्यायुक्तत्वमुक्तं प्रे। 1 बाहुल्येन पक्षदर्शनेपि पक्षसमहेतवः पक्षा इति युक्तं वैधयें । 2 पूर्ववच्छेषवत्सामान्यतो दृष्टमिति (न्याय्सू01|115) शेषवल्लक्षणं नैयायिकस्य विरुद्ध कारणात् कार्यानुमानं पूर्ववत् । शेषः कार्य यस्यास्ति तच्छेषवत् (1) कार्यात् कार्न्नानुमान्ण्। अतः पृच्छति kimiti (1) kvcit|
Page #318
--------------------------------------------------------------------------
________________ 292 pra0 वा. वृत्तौ (3 परिच्छेदः) - तेन प्रतिबन्धस्यावश्याभ्युपगन्तव्यत्वेन हेतोस्त्रिष्वपि पक्षधर्माऽन्वयव्यतिरेकेषु निश्चय आचार्य दि ग्ना गे न वणितः । कथमुक्त इत्याह । असिद्धस्य विपरीतार्थस्य विरुद्धस्य व्यभिचारिणोऽनैकान्तिकस्य विपक्षण' / तत्रासिद्धत्वविपक्षण पक्षधर्मत्वस्य निश्चय उक्त्ः। विरुद्धविपक्षणान्वयस्य । अनैकान्तिकविपक्षेण व्यतिरेकस्य ॥ (14) (3) व्याप्तिचिन्ता (क) प्रतिबन्धो दिग्नागेष्टः न ह्य सति प्रतिबन्धे विपक्षाद् व्यतिरेकः shkynishcyH। उक्तश्च निश्चयस्ततः प्रतिबन्धोप्याचार्येणेष्ट इति प्र्तीय्ते। अन्यथा (1) व्यभिचारिविपक्षेण वैधर्म्यवचनं च यत् । यद्यदृष्टिफलं तच्च तदनुक्तेपि गम्यते ॥ 15 ॥ प्रतिबन्धानिष्टौ व्यभिचारिणोऽनैकान्तिकस्य विपक्षेण वैधर्म्यस्य व्यतिरेकस्य वचनं यदाचार्यस्य (1) एष तावन्न्यायः यदुभयं वक्तव्यं विरुद्धान्कान्तिक्प्र्तिप्क्स्स्न्नेत्युभ्य्म्न्व्य्व्य्तिरेको। तच्च यद्यदृष्टिफलमदर्शनमात्रफलं तददर्श - नमात्रमनुक्तेपि' व्यभिचारिविपक्षेण व्यतिरेको गम्यते (1) हेतुत्ररूप्यनिर्देशादेव विपक्षेऽदर्शनमात्रस्य गतत्वात् । तस्माद् वैधर्म्यवचनेन विपक्षे हेत्वभावः क्थ्य्ते। स चादर्शनमात्रेण न सिध्यति ॥ (15) नास्तीति वचनादेव सिध्यतीति चेत्। न च नास्तीति वचनात् तन्नास्त्येव यथा यदि । नास्ति स ख्याप्यते चायमुक्तौ नेति गतिस्तदा ॥ 16 / / S ANSARAMITRATIRTHAANTICMWHAgr 1 प्रसिद्धस्तु द्वयोरपि साधनमित्यादिना वादिविवादिनोः। ' तृतीया आद्यदिग्धातु सिविपक्षत (?) इत्यत्र । / तद्वयर्थमित्याकूतं 4 न्यायमुख आचार्येणोक्तं साधम्यं वैधम्यं चोभयं । 5 vaidhrmysy। / anaikAntikasyAdarzanamAtreNAnirAsAdanakAntikavipakSeNa yadvacanaM tena /
Page #319
--------------------------------------------------------------------------
________________ व्याप्तिचिन्ता 293 न च नास्तीति वचनादेव तत्साधनं विपक्षे नास्त्येवेति युक्तं । तदपि ह्यनुपलम्भमेव ख्यापयति' (1) स च सर्वस्माद्विपक्षाद्धत्वभावप्रती taavshktH। 58a (कथन्तीत्याह) यथा येन प्रकारेण साध्यसाधनयोः प्रतिबन्धे सति साध्याभावेन साधनं विपक्षे नास्ति स न्यायो यदि ख्याप्यते व्यभिचारिविपक्षेण वैधोक्त्या तदा नास्तीति गम्यते नान्य्था॥ (16) किञ्च (1) यद्यदृष्टौ निवृत्तिः स्याच्छेषवद् व्यभिचारि किम् । व्यतिरेक्यपि हेतुः स्यान्न वाच्याऽसिद्धियोजना ॥ 17 ॥ - यद्यदृष्टौ विपक्षातोनिवृत्तिः स्यात् शेषवत् सन्दिग्धविपक्षव्यतिरेक व्यभिचारि किमिष्टमा चार्येन्न्। एवञ्च सरसान्येतानि फलानि रूपाविशेषादिति । सर्बस्य तादृग्रूपस्य पक्षीकृतत्वात् न व्यभिचारदर्शनं विपक्षे चादर्शनमस्तीति प्राप्तमदर्शनमात्राद् व्यतिरेकवादिनो हेतुत्वमस्य ॥ व्यतिरेक्यपि हेतुः स्यात् । नेदं निरात्मकं जीवच्छरीरमप्राणादिमत्वप्रसङ्गादि ति। बौद्धं प्रति सात्मकस्य कस्यचिदसिद्धेरन्वयाभावात् । निरात्मकेभ्यश्च पटादिभ्यो निवृत्तेः prANAdiya'tirekI स हेतुः स्यात्। अदर्शनाद् व्यतिरेकसिद्धरनिष्ट श्चाचार्येण ॥ किञ्च (1) वादिप्रतिवादिनोरसिद्धस्यान्यतरासिद्धस्य सन्दिग्धस्याश्रया सिद्धस्य सन्दिग्धाश्रयासिद्धस्य असिद्धस्य च निरासं पक्षधर्मत्वनिश्चयेन प्रतिपाद्यान्वयव्यतिरेकनिश्चयवचनेन सपक्षविपक्षयोर्हेतोरन्वयस्य व्यतिरेकस्य च विपरीताया असिद्धेश्चतुविधाया योजना आचार्येण सपक्षे सन्नसन्नित्येवमादिष्वपि यथायोगमुदाहार्यमित्यादिना निर्दिष्टा (1) सापि न वाच्या। अदर्शनस्य व्यतिरेकनिश्चयहेतुत्वे सन्दिग्धव्यतिरेकस्य हेतुत्वात् ॥ (17) अपि च (1) 1 vishissttkaarnnaanumaan| ___2 उपभुक्तान्यफलानि पक्वानि मधुरादिरसानि वा। rktaadiruupaavishessaadupbhuktphlvt| ekshaakhaaprbhvtvaadvaa| अपानोन्मेस्स्निमेस्सादि। 4 घटादावपि नैरात्म्यासिद्धबौद्धाभ्युपगमाच्चेत् आत्मा न स्यात् । 5 आचार्येण युक्तं पक्षधर्मों वाविप्रतिवादिनिश्चितो गह्यते । तेनैषां निरास्ः। H T RINASIKHENACHHINCHPANDHANAN AMITRA अन्यतरासिद्धादीनां सपक्षादिष्वसम्भवात यथायोग ।
Page #320
--------------------------------------------------------------------------
________________ 294 pra0 vA0 वृत्तौ (3 परिच्छेदः) विशेषस्य व्यवच्छेदहेतुता स्याददर्शनात् । प्रमाणन्तरवाधा चेन्नेदानीन्नास्ति तादृशः ॥ 18 ॥ विशेषस्यासाधारणस्य' श्रावणत्वादेनित्येऽनित्ये चादर्शनादुभयतो व्यावृत्तेः शब्दे धर्मिणि द्वयव्यवच्छेदन हेतुता स्यात्। प्रमाणान्तरबाधा चेत् । अन्योन्यव्यवच्छेदरूपयोरेकप्रतिषेधस्यापरविधिनान्तरीयकत्वात् उभयव्यवच्छेदो नुमानबाधित': / नेदानी' (बाधसंभवे) नास्ति taadRshH। एवं तदृष्टेरभावनिश्चयो नास्तीति वक्तव्यं । यथा श्रावणत्वेनोभयव्यावृत्ततया निश्चितेन प्रसाध्यमानस्योभयव्यवच्छेदस्य प्रमा(NA)न्तरेण बाधा। (18) (ख) प्राचार्यांयमतनिरासः . तथान्यत्रापि संभाव्यं प्र्मान्नान्त्र्बाध्न्म्। दृष्टाऽयुक्तिरदृष्टेश्च स्यात् स्पर्शस्याविरोधिनी ॥ 19 ॥ तथान्यत्रापि विपक्षाद्धेतो ya'tirikepi संभाव्यं प्रमाणान्तरबाधनं । अदर्शनमात्रस्य निमित्तस्य स्मान्त्वात्। तथा दृष्टाऽयुक्तिरदृष्टेश्च स्यात् sprshsyaavirodhinii| दृष्टेषु पृथि व्यादिष्वपाकजस्यानुष्णाशीतस्पर्शस्यायुक्ति योगाभावः (1) . अदृष्टेरदर्शनात् वैशे षि क स्येष्टाऽनुपलम्भाद् व्याप्त्या निवृत्त्या निश्चयादा चार्येण प्रतिक्षिप्ता c। "यद्यदर्शनमात्रेण दृष्टेभ्यः10 प्रतिषेधः क्रियते न च सोपि युक्त" 1 अदर्शनमात्राद् व्यावृत्तिरिष्टाऽस्ति ca nityaanityyordrshn| 2 prtissedhhetutvN| 3 श्रावणत्वस्य कृतकत्ववद् वस्तुधर्मत्वान्नित्यादस्त्येव व्यतिरेको बाधकात् । परे तु नित्यमपि वस्त्विच्छन्ति तदपेक्षयोच्यते नित्यानित्य्व्यावृत्तिः। वस्तु भवत्तत्वमन्यत्वम्वा नातिकामति (1) यद् विरुद्धं न तस्यैकत्र युगपत्सम्भवो यथा शीतोष्णयोविरुद्धश्च नित्यानित्ययो युगपदेकत्र मिणि व्यवच्छेदो यथोक्तविधानेनेति व्यापकविरुद्धं । 6 लक्षणयुक्ते बाधासम्भवे तल्लक्षणमेव दूषितं स्यादिति srvtraanaashvaasH| नैवं मान्द्व्ये। ___ अध्यक्षं किञ्चिद् दृष्ट्वा यत् किञ्चिद् पृथिव्यादि तत् सर्वमनुष्णाशीतरहितं तन्न तूलोपलपर्णवादिवद् भेदसम्भवात् । अदर्शनमात्रे प्र्त्य्क्स्स्बाधा। 'अस्न्ग्ग्तिः। यद्यदृष्टया निवृत्तिस्तदाऽदृष्टरदर्शनादनुष्णाशीतस्य स्पर्शस्य दृष्टो युक्तिः दृष्टेषु पृथिव्यादिष्वसङगतिर्या vaishessikoktaa| यस्याचार्येणायुक्तत्वमुक्तं स्यादविरोधिनी, युक्तैव्। 10 दृष्टमेव स्वीकृत्यादृस्स्त्त्पि।
Page #321
--------------------------------------------------------------------------
________________ व्याप्तिचिन्ता 95 58b इत्यादिनाऽविरोधिनी विरोधरहिता स्यात् । एवमा चारी यः कश्चन प्रतिबन्धमनभ्युपगच्छन् विरोधादुपाल्ब्ध्ः॥ (19) संप्रति परान् प्रत्याह' (1) देशादिभेदाद् दृश्यन्ते भिन्ना द्रव्येषु shktyH। तत्रैकदृष्ट्या नान्यत्र युक्तस्तद्भावनिश्चयः ॥ 20 ॥ देशादिभेदात् देशकालसहकारिभेदात् दृश्यन्ते भिन्ना नानाप्रकारा द्रव्येषु शक्तयः 2 (1) तत्रैकस्मिन् देशादावेकस्य द्रव्यस्य शक्तिविशेषवतो दृष्टयाऽन्यत्र देशादौ तस्य शक्तिविशेषवतो द्रव्यस्य भावनिश्चयो न युक्तः प्रतिबन्धमन्तरेण । न ह्येकत्र यथौषधयो दृष्टास्तथैवान्यत्रापि ताः शक्यन्ते व्यवस्थापयितुं क्षेत्रादिविशेषाद् विशिष्टतररस vIryAdi'darzanAt / (20) (क) वैशेषिकमतनिरासः किञ्च । आत्ममृच्चेतनादीनां योऽभावस्याप्रसाधकः । स एवानुपलम्भः किं हेत्वभावस्य साधकः ॥ 21 ॥ आत्ममृच्चेतनादीनां योऽभाव्स्याप्र्साध्क्ः। आत्मनोनुपलभ्यमानस्य च योऽनुपलम्भोऽभावस्याप्रसाधको वैशेषि क स्ये ष्ट: (1) तथा मृदश्चेतनायाः स्वभावभूताया योऽनुपलम्भोऽभावाप्रसाधकश्चा आ क स्येस्स्त्त्ः। तथा क्षीरादौ दध्याद्यभावस्य योनुपलम्भोऽप्रसाधक इष्ट: सांख्य स्य्। स एवानुपलम्भः किं कस्माद् विपक्षे हेत्वभावस्येष्टो वैशेषिका दिभिः (1) यथा घटादौ प्राणादिमत्वाभावो vaishessiksy। वक्तृत्वाभावो विपक्षे चा आ क स्य्। संघात त्वाभावो वा विपक्षे सां ख्य स्यानुपलम्भादिष्टः । 1 shissyo'jnyo'drshnenaabhaavvaadii| 2 अनेकशक्तिद्रव्येषु त्त्र्। हेतोविरोधाद्नुयुक्ते। 4 वीर्यदोषापनयशक्तिः परिणामो विपाकः संस्कारः क्स्सीर्सेकादि। 5 लोकाय्तिक्स्य्। 6 आदिना। * अस्र्व्ज्ञ्याविराग्योः। 8 अपरार्थेषु च शशविषाणादिषु (परार्थाश्चक्षुरादय इत्यभिधाय) संघातत्वस्यादर्शनाद् व्यतिरेकः को हि संहतस्य परार्थत्वे niymH।
Page #322
--------------------------------------------------------------------------
________________ 296 . . 0 वावृत्तौ (3 परिच्छेदः) उक्तः परेषाञ्च न्यायव्याघात:' परस्परविरोधश्च (1) (21) यस्माददर्शनमात्रात् न व्य्तिरेक्सिद्धिः। तस्मात् तन्मात्रसम्बन्धः स्वभावो भावमेव वा। - निवर्तयेत् कारणं वा कार्यमव्यभिचारतः ॥ 22 ॥ तस्मात् सन्मात्रसम्बन्धस्तत्साधनं केवलं तन्मानं तेन स्म्ब्द्ध्ः। हेतु सत्तामात्रेण कारणान्तरापेक्षार हितेन सम्बन्धो यस्येत्यर्थः । स्वभावो व्यापको धर्मो निवर्तमानो भावं व्याप्यमेव वा निव्र्त्येत्। यथा वृक्षत्वं शिशपां वृक्ष- . vishesstvaacchiNshpaayaaH| कारणं वा निवर्तमान कार्य निवर्त्तयति अव्यभिचारतः(!) न हि व्याप्यं कार्य च व्यापकेन कारणेन विना भवतः तत्स्वभावत्वात् तदधीनत्वाच्चेति । (22) तादात्म्यतदुत्पत्ती avshyaashrynniiye|| अन्यथैकनिवृत्यान्यविनिवृत्तिः कथं भवेत् । नाश्ववानिति संदेहे किंन वा पशुसंशयः ॥ 23 ॥ अन्य कस्य साध्यस्य निवृत्याऽन्यस्य साधनस्य विनिवृत्तिः कथम्भवेत् स्वतन्त्रत्वात् । न हि मर्योऽश्वरहित इति गोरहितोपि भवति । (23) तथा (1) . समिधानात् तथैकस्य कथमन्यस्य स्न्निधिः। 1गोमानित्येव मत्येन भाव्यमश्ववतापि किम् ॥ 24 ॥ तथा सन्निधानादेकस्य हेतोः कथमन्यस्य साध्यस्य स्न्निधिः। गोमा 'नित्येव मन भाग्यमश्ववतापि किण्। गवाश्वस्य परस्परमप्रतिबद्धत्वादेकभावे नान्यभावः । तथा शिशपाऽवृक्षादावपि स्यात् (1) यस्मात् कारणव्यापकनिवृत्त्या कार्यव्यापकनिवृत्तिदर्शनीया वि* पक्षे (124) 'भिन्ना द्र्व्येस्स्विति। आत्म्न्य्स्वीकृतिः। / ज्ञापको लिन्ग्ग्। साध्य्स्य्। . स्व्भावेनास्म्ब्द्ध्स्य्। 'यस्मात् । * यस्माद् व्याप्तिग्राहकं प्रमाण नान्यत् स्व्भाव्प्र्तिब्न्ध्प्राह्कात्। तेनैव सामानल्या. साध्यायत्तत्वाहात् । साध्याभावभावो गृहीत एव । केवलं तदविनामावग्राहकं प्रमाणं विस्मृतत्वाद् दृष्टान्ताभ्यां साधर्म्यवैषह्योः प्रदर्श्यते ।
Page #323
--------------------------------------------------------------------------
________________ अनुपलब्धिचिन्ता तस्माद्वैधर्म्यदृष्टान्ते नेष्टोंवश्यमिहाश्रयः तदभावे च तन्नेति वचनादपि तद्गतिः ॥25॥ 297 तस्माद् वैधर्म्यदृष्टान्ते नेष्टो' 'वश्यमिहाभयः वस्तुभूतो धर्मी । तस्यकारणव्यापकस्य साध्यस्याभावे च तत्कार्यव्याप्यं साधनं नेति वचनादपि तस्य साध्याभावे साधनाभावस्य गतिः । वस्तुनि वस्तुनिवृत्तिः सन्दिग्धा वस्तुसम्बन्धाविरोधात् । अवस्तुनि तु वस्तुसत्ता विरुध्यते निवृत्तिस्तु युक्ता । अतः स धर्मिणमन्तरेणापि वाङ्मात्रतोपि गम्यत एवं ( / 25.) यतः । तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । * ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥26॥ तद्भावहेतुभावो वृष्टान्ते ख्याप्येते (1) तस्य साधनस्य भावस्तादात्म्यं साध्यस्य हेतुभावश्च । ख्याप्यते वैधर्म्यदृष्टान्ते साध्यनिवृत्त्या साघननिवृत्तिकथनेन तयोस्तादात्म्यतदुत्पत्तिबन्धमजानतो याह्यन्यनिवृत्त्येतरनिवृत्तिः । सा वस्तुभूतमाश्रयमन्तरेणापि शक्यते निर्देष्टुं । ये तु प्रतिबन्धं विदन्ति तेषां विदुषां हेतुरेव केवलो वाच्यः " / न दृष्टान्तः तत्र दर्शनीयस्य प्रतिबन्धस्य सिद्धत्वात् । यस्माद् दृष्टान्ते प्रतिबन्धः कथ्यते । (26) तेनैव ज्ञातसम्बन्धे द्वयोरन्यतरोक्तितः । अर्थापत्या द्वितीयेपि स्मृतिः समुपजायते ॥27॥ तेनैव कारणेन ज्ञातसम्बन्धे हेतौ साधर्म्यवैधर्म्यदृष्टान्तयोरन्यतरस्योक्तितोऽर्वापस्या सामर्थ्येन द्वितीयेपि स्मृतिः समुपजायते इति न तस्य निर्देशः कर्त्तव्यः' (1) तथा हि यत् कृतकं तदनित्यं यथा घट इति (1) तादात्म्ये निज्ञति नित्यत्वाभावे 1 नियमेन कार्यस्वभावे हेतौ । * स्वभावहेतौ साध्यस्य तद्भावः साधनव्यापकत्वं । कार्यहेतो साध्यस्य हेतुभावः कारणत्वं । अविस्मृतेः । 4 पक्षधर्ममात्रनिश्चयायं । अन्वयव्यतिरेकनिश्चायकस्य । 6 यबैककार्यकरणं प्रति सामर्थ्यं तत् तवैव न पूर्वं न पश्चात् तत्कार्याभावात् (1) सामर्थ्यञ्च तदव्यतिरिक्तमेवमुत्तरोत्तरकार्योत्पत्तावपि सामर्थ्यभेवेन पदार्थभेदात् क्षणिक एव क्रमाक्रमनियमः । अन्यथा एकबैककार्यकरणेऽनेककृतौ वान्यवाऽवस्तुत्वं कार्याभावात् पुनः कृतोत्रम एव । अथ प्रकारान्तरेण नैकदा नापि पुनः पुनः करोति तदास्यावस्तुत्वं नित्यस्याकर्तृत्वात् । 38
Page #324
--------------------------------------------------------------------------
________________ 29 pra0 वा. वृत्तौ (3 परिच्छेदः) कृतकत्वाभावः सामर्थ्यादाकाशादौ ग्म्य्ते। तथा वैधर्म्यदृष्टान्तेन तादात्म्ये कथिते सामर्थ्यादन्वयो घटादो गम्यते ॥ ... एवं साधनभावे साध्यस्यावश्यं भावो यदि साध्याभावे हेत्व्भाव्ः। तथा साध्याभावे हेत्वभावस्तदा भ्व्ति। (27) यदि साधनभावेऽवश्यं साध्य्भाव्ः। एवं कार्यानु पलम्भयोरपि योज्यं ॥ हेतुस्वभावाभावोतः प्रतिषेधे च कस्यचित् । हेतुयुक्तोपलम्भस्य तस्य चानुपलम्भनम् ॥ 28 ॥ यतः कारणव्यापकनिवृत्तिभ्यां कार्यव्याप्यनिवृत्तिः अतो हेतोः' स्वभावस्य व्याप्क्स्याभाव्ः। कस्यचित् कार्यस्य व्याप्यस्य च प्रतिषेधेऽभावेऽभावव्यवहारे च हेतुः । तथा तस्य प्रतिषेध्यस्य युक्तो पलम्भस्य उपलब्धिलक्षणप्राप्तस्यानुपलम्भनं प्रतिषेधे' प्रतिषेधव्यवहारे हेतुः । तस्य स्वयमेवाभा वरूपत्वात् ॥ (28) - इवीय्न्त्रिस्सिधोपाप्य्नुप्ताधिर्नेक्धा। पत्तविरुद्धायगतिगतिभेदप्रयोगतः ॥ 29 ॥ ना निर्दिष्टक्रमेयमनुपलब्धिः कारणव्यामकस्वभावानुपलब्धिभेदेन त्रिविपाप्यनेकपा बहुप्रकारा त्त्त्द्विर्द्धाध्ग्तिग्तिमेव्प्र्योग्त्ः। ते च कारणब्यापकस्वभावास्तेषां विरुद्धादयश्च तत्तविरुद्धादय आदि शब्दाद् विरुद्धकार्यादयश्च तेषां यथाक्रममगतिगतयः कारणव्यापकस्वभावानामनुपलब्धय (1) तेषां विरुद्धादीनामुपलब्धयश्च तासामन्योन्यं भेदो नानात्वं tasya pryogtH। शब्दस्याभिधाव्यापारात् । यथोक्तं प्राक् । सैषाऽनेकप्रकारापि त्रिविधानुपलब्धिः संगृहीतेत्यर्थः । (29) उक्तमर्थ श्लोकाभ्यां स्ण्गृह्न्न्न्नाः। .. 1 कार्यकारणभावाद्वा स्वभावाद्वा नियाम्कात्। अविनाभावनियमोऽदर्शनान न दर्शनात् ॥ 30 ॥ कार्न्न्स्य्। cshmaat। 'स्व्भाव्स्य्। न्याय्य्। कारणब्यापकानुपलब्धी तु प्र्तिवेव्त्व्य्व्हार्योः। इत्यर्थः प्र्ः। - * कि कारणं प्रतिवेषस्य न हेतुरित्याह । स्मासात्। कार्न्न्विल्मायोप्ल्ब्धिरादिना। 10 प्राग्त्रास्स्त्त्स्सोक्त्व्त्।
Page #325
--------------------------------------------------------------------------
________________ अनुपलब्धिचिन्ता । 299 कार्यकारणभावात् तदुत्पत्तेर्वा नियामकात् साधनस्य साम्याव्यभिचारकारणात् स्वभावात् तादात्म्याद्वा नियाम कादवि नाभावनियमः साध्याव्यमिचारित्वनियमः साधनस्य । विपक्षे हेतोरानात् न सपक्षे वर्तनात् । दर्शनादर्शनयोर्व्यभिचारिण्यपि हेतौ सम्भवात् नियमहेत्वभावाच्च ॥ (30) 1 अवश्यंभावनियमोऽन्यथा परस्य कः प्रैः। अर्थान्तरनिमित्त वा धर्मे वाससि रागवत् ॥ 31 ॥ अन्यथा तादात्म्यतदुत्पत्त्योरव्यभिचारनिबन्धनयोरस्वीकारे परस्य साध्यस्य परैः साधनैः कोऽवश्यंभावनियमो न कश्चित् । उत्पादकादन्योर्थोऽर्थान्तरं तन्निमित्ते वा धर्मे ऽस्वभावभूते ko'vshymbhaavniymH| वाससि राग्व्त्। यथार्थान्तरनिमित्तस्य रागस्य वस्त्रे नावश्यंभावनि य्म्ः॥ (31) ... (ख) अविनाभावनियमः अर्थान्तरनिमित्तो हि धर्मः स्यादन्य एव स्ः। .. पश्चाद्भावान हेतुत्वं फलेप्येकान्तता कुतः ॥ 32 ॥ . 'वस्त्रोत्पादकावर्षान्तरनिमित्तो रागद्रव्यकारणो हि धर्मो रागः प्रागुत्पाद् बस्त्रावन्य एव स्याद् भिन्नकालत्वाद् मिनहेतुकत्वाच्च (1) इत्य मपि योकत्वं विश्व मेकं भ्वेत्। ततश्च सहोत्पत्तिनाशी स्याआ । सर्वत्र सर्व चोपयुज्यते । एकत्वाभिमानस्तु सदृशापरापरोत्पत्तेन्त्यिआ । तस्य चार्थान्तरनिमित्त स्य धर्मस्य वस्त्रोत्पादात् पश्चाद्धावान्न हेतुत्वं वस्त्रं प्र्ति। अतः कारणतयापि - नास्यानुमानं रागोत्पत्ती वस्त्रं shkaarikaarnnN। अतः कार्यतया रागानुमानं चेत् 'अविनाभावेनैव सिद्धे पुननियमग्रहणं प्र्निरासाय्। सहन्य निय्म्मिच्छ्ति। - कृतकस्य हेतोरर्थान्तरस्य मुद्गानिमित्तत्वमनित्यं प्रतीष्यते यत् तस्य कुतो निय्म्ः। 'कुसुम्भावि। . पूर्व्निस्स्प्न्ने। 'दूषणान्तरमाह । अर्थान्तरनिमितमनित्यत्वं कृतकावन्यदेव स्यात् । 'अयमेव हि भेदो भेवहेतुर्वा यदुत विश्वधर्माध्यासः कारणभेवश्च । * गुज्यादैक्यमिति चेदाः। 'अहेतुफलस्यं साध्यस्यासंबन्धाद्धेतुः फलम्बा स्थावित्याः। * 'कृतकार्यान्तरनिमित्तस्यानित्यस्य न हेतुत्वं । 10 फले नित्ये पश्चाद्भाविनि च नैकान्तता कृतकस्य ज्ञ्याप्खेतोः।
Page #326
--------------------------------------------------------------------------
________________ 300 pra0 वा. वृत्तौ (3 परिच्छेदः) फलेपि कारणादनुमीयमाने एकान्तता कुत्ः। न ह्यवश्यं कारणानि कार्यवन्ति भवन्ति । / (32) - यदि दर्शनादर्शने नान्वयव्यतिरेकबुद्धिहेतु मोग्निन्न व्यभिचरतीति न स्यात प्रतिपत्तिरित्याह । कार्य धूमो हुतभुजः कार्य्ध्र्मानुवृत्तित्ः। तस्याभावे तु स भवन हेतुमत्तां विलंघयेत् ॥ 33 ॥ कार्य धूमो हुतभुजः कार्यधर्मस्य कारणान्वयव्यतिरेकानुविधायित्वस्य त्रिविध'. दर्शनादर्शननिश्चितस्यानुवृत्तितः स धूमस्तस्याग्नेरभावे तु भवन् hetumattAmbi'laMghamedatikAmayet // (33) नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातश्च भावानां कादाचित्कस्य सम्भवः ॥ 34 ॥ . अहेतुत्वे च धूमस्य नित्यं सत्त्वमाकाशस्येव स्यात् । असत्त्वं शशविषाणादेरिव । अहेतोरण्यापेक्षणाभावात् अपेक्षातश्च भावानां कादाचित्कस्य सम्भवः । ततो * यद्यहेतुर्भावस्तदा नित्यं स्यात् । असदेव वा स्याद्धत्वभावात् (1) तस्माद् धूमस्य' . कादाचित्कत्वदर्शनात् हेतुमत्वं । अग्न्यन्वयव्यतिरेकानुविधानदर्शनात् त्त्कार्य्त्व्न्य्च्। यश्च यस्य कार्य स तं न व्यभिचरति । तदधीनस्वरूपत्वात् ॥ (34) अतश्च (1) अभिस्वभावः शक्रस्य मूर्धा यद्यग्निरेव स्ः। - अथानग्निस्वभावोसौ धूमस्तत्र कथं भवेत् ॥ 35 ॥ अग्निस्वभावः शक्रस्य मूर्द्धा वल्मीको यबग्निरेव स तदा न हि वह्निस्वरूपतां विहायान्यद् वह्न रूपं । अथान्यथा प्रतीयमानत्वादनग्निस्वभावोसौ तदा धूमो वह्नर्जन्यस्वभावस्तत्र शक्रमूनि कथं भ्वेत्। न हि वह्निजन्योन्यस्माद् भवितु 'प्रागदृष्टौ क्रमात् पश्यन् वेत्ति हेतुफ्ल्स्थिति। दृष्टी वा क्रमशोऽपश्यन्नन्यथा त्व्न्व्स्थितिः॥ धूमस्यान्यत्राग्निजन्यत्वे न किञ्चिद् बाध्क्म्स्ति। तदेवेदमिति च प्रतीतेस्तत्सामान्य प्र्तीत्मुच्य्ते। न वाग्निसम्बन्धितयात्यक्षमीनेताकारणान् सकरप्यनुदयात् । नापि स्वभावतो भवति । अनिस्स्प्न्न्स्यास्त्वादेव्। त्द्विकार्न्न्म्कार्न्न्ण्।
Page #327
--------------------------------------------------------------------------
________________ 301 मर्हति तदधीनत्वात् । ततः शक्रमूर्ध्ना धूमोत्पत्तिरिति भ्रान्तिरेषा' / वहनेरेव तद्देशवर्तिनोऽनुपलक्षितादुत्पत्तिः ॥ (35) किञ्च (1) सामान्यचिन्ता धूमहेतुस्वभावो हि वह्निस्तच्छक्तिभेदवान । अधूमहेतोर्धूमस्य भावे स स्यादहेतुकः ॥36॥ धूमहेतुस्वभावस्तच्छक्ति भेदवान् धूमजननशक्तिविशेषयुक्तो वह्निः प्रतीतः । अधूमहेतोरदहनात् धूमस्य भावे स धूमोऽहेतुकः स्यात् । हेतु प्रमाणनिश्चितमन्तरेणैवोत्पादात् । अहेतुत्वे च नित्यं सत्त्वमसत्त्वम्वा स्यादित्युक्तं । / ( 36 ) स्यादेतत्(1) शालूकादि स्वबीजाद् विजातीयाच्च गोमयादेर्दृश्यते (1) तत्कथमवह्नेर्द्धमोत्पादेऽहेतुत्वप्रसङ्ग इत्याह (1) अन्वयव्यतिरेकाद्यः यस्य दृष्टोनुवर्तकः । स्वभावस्तस्य तद्धेतुरतो भिन्नान्न सम्भवः ॥ 37 ॥ अन्वयव्यतिरेकाद् यः स्वभावो यस्यानुवर्त्तकोऽपेक्षको दृष्टस्तस्य स्वभावस्य तदनुवर्त्यमानं हेतुरतो भिन्नाद् विजातीयान्न संभवः कस्यचिद् । यद्धि शालूकादि स्वबीजप्रभवं यच्च विजातीयप्रभवं तयोः सदृशत्वप्रतीतावपि न तादृशत्वं रसवीर्यविपाभेदात् । यदि तु हेतुभेदेप्यभेदो विश्वात्मकं द्रव्यं स्यादित्याद्युक्तं 60a प्रसज्येत ॥ (37) (4) सामान्यचिन्ता स्वभावेप्यविनाभावो भावमात्रानुरोधिनि । तदभावे स्वयम्भावस्याभावः स्यादभेदतः ॥ 38 ॥ 1 वाष्पे वर्षासु । ... ' कार्यहेतुमधि । * उत्पद्यमानस्य पूर्व्वापररूपविविक्तस्य प्रत्यक्षेण प्रहात् क्षणिकग्रह एव । न त्वक्षणिकग्रहः पूर्व्वापरकालयोरभासात् तत्सम्बन्धितयाऽभानमिदानीं पूर्व्वस्थ विनाशः । अन्यस्वभावस्य भानमेवोत्पाद इति कथमुच्यते पूर्वोत्तरक्षणानां विनाशोत्पादादृष्टेरक्षणिक इति । नाप्यनेकक्षणरूप इदानीन्तन: तस्ये ह्यतीतादित्वमस्य स्यात् । तत्र चासत्त्वादेवाभानं । भासश्च वर्तमानस्यैव सत्वात् । तेन स्पष्टवस्तुभानमेव क्षणिकत्वं भ्रान्तेस्तु नाध्यवसायः प्रथममनुपलब्ध्या प्राक् सत्त्वं । अन्यत आगमनं तत्सिन्निहि (त) कुड्यावेर्हेतुत्वनिषेधः । एतावद्भिर्भूमो नाग्निजन्यः स्यात् । प्रथमप्रत्यक्षपक्षे यत्संनिधानात् कार्यप्रवृत्तिस्तन्मध्ये यदभावे कार्याभावस्तत्करणं ज्ञेयं गर्वभावेः । ॥ यदा कवलीबीजकन्दोद्भवा स्फुटमेव तादृशो लोको विवेचयत्याकारमेवात् । * खद्योतादिसकाशात् ।
Page #328
--------------------------------------------------------------------------
________________ ... 302 . pra0 वा. वृत्तौ ( परिच्छेदः) ..स्वभावे "पि हेताव्विनाभाव्ः। क्व (1) साध्ये भावमात्रानुरोषिणि साधनस्वरूपमात्रानुवत्तिनि व्यापके यथा कृतकत्वस्यानित्यत्वे (1) यतस्तस्य व्यापकस्याभावे भावस्य व्याप्यस्य कृतकत्वादेः स्वयमभावः स्यात्। अभेवत ऐकारम्याद् व्स्तुत्ः॥ (38) ___यदि य एव कृतकः स एवानित्यो भेदाभावात् त्दा। प्रतिज्ञार्थंकदेशो हेतुः स्यादित्याः। सवें भावाः स्वभावेन स्व्स्व्भाव्व्य्व्स्थितेः। स्वभावपरभावाभ्यां व्यावृत्तिमागिनो यतः ॥ 39 ॥ सगावाः स्वभावेन स्व्स्व्भाव्व्य्व्स्थितेः। आत्मात्मीयरूपव्यवस्थितत्वात् । स्वभावपरभावाभ्यां सजातीयाद् विजातीयाच्च व्यावृत्ति भागिनो यस्मा न तस्माद् व्यावृत्तिरर्थानां यतश्च त्निब्न्ध्नाः। जातिभेदाः प्रकल्प्यन्ते tdvishessaavgaahinH||40|| तस्माद् यतो यतोऽस्वरूपादर्था दु व्यावृतिराना तन्निबन्धनाः तत्तद्वया स्वभावे भावोपीत्युक्तेपि प्राक् तदनूध पक्षकदेशासिद्धिनिवृत्त्यर्य पुन्राः॥ एकं सन्धित्सतोपरं प्र्बाध्ते। ...पक्षनिर्देशः प्रतिज्ञा तस्या अर्थों ध्र्म्म्मिस्मुदाय्ः। तदैकदेशः : साष्यधर्मात्मको हेतुः स्यादसिद्धः (1) अत्र च पूर्ववृत्तेन धर्मकल्पनाबीजं द्वितीयेन धर्मकल्पना तृतीयेन प्रतिज्ञार्थंकदेशगतापरिहार इति स्मासार्थ्ः। जात्यादिभिर्भावा भिद्यन्ते । न स्वभावेनेति परः (1) तन्न (1) भावा भिन्नाभिन्नभेदकारणे भावस्य न किञ्चित् ॥ सर्वभावा भिन्ना इति माध्यक्षानुगम्यमिति भ्व्ः। त्न्न्। "तत्वमुक्तं प्रतिद्रव्यं भिन्नरूपोपलम्भनात् |nghaalyaatumshkytvaad भेको नास्तीति ग्म्य्ते॥" मवारवादीनां स्वरूपेणोतिरेव भेद्ः। 'यदि न वस्तुतो धर्मनिभावः कथम्बुद्धिभेव इत्याः। * नित्याकृत्काः। *शवादयः मिल्यो नेति वासनातोऽनित्यबुद्धिरेवेति बुद्धिभेद्ः।
Page #329
--------------------------------------------------------------------------
________________ वृत्तिमिमित्ता जाति भेदास्त विशेषावगाहिनः तत्स्वलक्षणा याः कस्यले शब्दैः स्व्वाच्य्त्या॥ (40) ___ यतः शब्दः काश्चिद् अर्थक्रियाः कुर्वनतत्कारिणोऽशब्दादकृतकाभित्पादेश्च व्यावृत्त इति तत्तद्वयवच्छेदप्रतिपादनार्थ शब्दकृतकानित्यत्वाद्या जातयोऽनन्यशब्दवाच्यतया क्ल्प्य्न्ते। तस्माद विशेषो यो येन धर्मेण स्ण्प्र्तीय्ते। 1 न स शक्यस्ततोन्येन तेन मिन्ना व्यवस्थितिः ॥ 41 ॥ तस्मात् स्वभावाभेदेपि कृतकत्वानित्यत्वादीनां येन धर्मेण नाम्नाऽनित्य इत्यनेन यो विशेषो नित्याद् व्यावृत्तिः संप्रतीयते न स विशेषः शक्यः तुतोऽनित्यशब्दादन्येन कृतकशब्देन प्रत्येतुं (1) तेन कारणेत साध्यसाधनयोभिन्ना व्य्व्स्थितिः। यद्यपि शब्द एव कृतकोऽनित्यश्च तथाप्यशब्दव्यावृत्ततया निरितो धर्मी कृतकतया चं हेतुः। अनित्यतया चासिद्धः साध्यः । ततो धर्मिसाध्यसाधनानां भेदः, कल्पितो न तु तान्येव कल्पितानि तेषां स्त्वात्। ततः कल्पितपर्मिणि कल्पितात् साधनात् कल्पितस्य साध्यस्य' सिद्धिमाचक्षाणः प्रत्याख्यातः (1) तस्मान प्रतिज्ञार्थकदेशो हेतुः। साध्यसाधनयोभिन्नव्यवच्छेदरूपत्वात् । (41) / कस्मात् पुनर्व्यवच्छेदः शब्दलिङ्गाभ्यां प्रतिपाद्यत इतीष्यते न तु पालेर विषिरूपेणेत्याह' (1) .... . 1 एकस्वार्थस्वभावस्य प्रत्यक्षस्व सतः स्व्य्म्। ... कोन्यो भागो न दृष्टः स्यात् यः प्रमाणैः परीक्ष्यते ॥ 42 ॥ -- एकस्वार्थस्वभावस्य स्वयमात्मना प्रत्यक्षस्य सतः कोन्यो भामो ना स्थात् यः प्रमानः 'परीपते निन्नीय्ते। यदि प्रमाणान्तरः शन्दान्तरच वस्त्वेवं विषयीकर्तव्यं तदा तत् प्रत्यक्षेण शब्दान्तरेण च दृष्टमेवेति व्यानि प्रमाणानि स्युः। (42) ' अनित्य्कृत्काव्य्ः। / स्वलक्षणस्य ये, विशेषा भ्क्त्काविल्यावृत्ताः। / अतो भिन्नविषया विकल्पाः शम्दाश्च तत्समविषया अप्र्यायाः। 'सर्वगत आत्मा स्र्व्त्रोप्ल्भ्य्मान्गुन्न्त्वावित्यादि। 'सामान्यं खलु नात्माधि (ष्ठि) तोपि कल्पितो ध्र्म्मिभावोन्म्वापिसाव्य्ते। धर्ममिनिरंकांस्य पृष्टस्यानुमामईत्यपेक्षया भुव्च्न्ण्। ... * यथाऽनित्ये साध्ये शब्दो धर्मी प्रत्यक्षतः साकारं सिवः स्यात् ।
Page #330
--------------------------------------------------------------------------
________________ 304 pra0 वा. वृत्तौ (3 परिच्छेदः) खन्मतेपि प्रत्यक्षेण दृष्टे धर्मिणि प्रमाणान्तरवैफल्यं स्यात् (1) नेत्याः। 1 नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥ 43 ॥ दृष्टे सर्वथा वस्तुनि नो चेद् भ्रान्तिनिमित्तेन सादृश्यादिना संयोज्यतारोप्येत गुणान्तरं धर्मान्तरमसदेव' शुक्तौ वा शुक्ताविव रूपसाधर्म्यदर्शनात् भ्रान्ति6ओब् निमित्ताद् रजताकारस्तदा सर्वथा वस्तुनिश्चयात् प्रमाणान्तरशब्दान्तरवैफल्यं स्यात् । (43) एतदेवाह (1) "तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुन्न्ः। 'भ्रान्तेर्न निश्चय इति साधनं संप्रवर्तते ॥ 44 ॥ ... तस्माद्द ष्टस्य भावस्य दृष्ट एवाखिलो गुणः ध्र्म्ः। तथापि भ्रान्तेविप रीताकारारोपिकाया न निश्ची 'यत इत्यारोपितव्यवच्छेदार्थ साधनं शब्दान्तरस्व संप्रवर्तते । (44) अ त केवलं प्रत्यक्षाद् वस्तुग्रहे sAdhanAntarazabdAntara'vaiphalyaM किन्त्व्नुमानाद्पीत्याः। वस्तुमहेनुमानाच धर्मस्यैकस्य nishcye। सर्वप्रहो बपोहे तु नायं दोषः प्रसज्यते ॥ 45 ॥ वस्तुग्रहेनुमानाच्च धर्मस्यैकस्य कृतकत्वादेः प्रत्ययभेदाभेदित्वादिकृते निश्चये सर्वस्यानित्यत्वादेहः स्यात् । एक्रूप्त्वात्। कृतकत्वादिसाधनान्तरवैयथ्यं । अपोहे त्वन्यव्यवच्छेदे शब्दलिङ्गविषये स्वीक्रियमाणे नायं प्रमाणान्तरादिवैफल्य- . विकल्पेन सदृशापरोत्पत्या भ्रान्त्या नारोप्येत स्थिरत्वादि (ति) चेत् । अनुभूतानिश्चिते तु प्रमाणान्तरं प्रवर्तत एवारोप्निवृत्त्ये। तच्च लिङ्ग स्वव्यापकं विषिरण निश्चितत्वादन्यसमारोपं निस्सेस्स्ति। अन्यथा समारोप एव व्यावृतेरल्पवृत्तिर्न स्यात्। 'anNshsyaikdeshdrshnaayogaat| दृस्स्त्तोपि। * अपोझतेऽनेनेति बाह्यतया आरोपित आकार्ः। अपोह्यतेस्मिन् स्व्ल्मान्न्म्बापोह्ः।
Page #331
--------------------------------------------------------------------------
________________ सामान्यचिन्ता चः प्रसज्यते ' / न खलु प्रत्यग्रदृष्टं वस्त्वन्तरं सम्यलिङ्गाभ्यां विषयीक्रियते किन्त्व्न्य्व्य्व्च्छेद्ः। ekasmi~zca व्यवच्छेदे सिद्धेप्यसिद्धं व्यवच्छेदान्तर लिङ्गान्तरतः शब्दान्तरतश्च साध्यत इति न कश्चिद् दोषः । / (45) 1 तस्मादपोहविषयं लिङ्गमिति प्रकीर्तितम् । अन्यथा धर्मिणः सिद्धौ किमतः साधकं परम् ॥ 46 ॥ तस्मादाचार्येणापोहविषयं लिङ्गमिति प्रकीर्तितं । लिङ्गमुपलक्षणं शब्दश्च । अन्यथा यदि वस्तुविषयं " लिङ्गं तदा धम्मिनः सर्वात्मना प्रत्यक्षतः सिद्धौ किमतो धर्मिणः परमसिद्धमस्ति यत्प्रसाधकं लिङ्गम्प्रमाणं स्यात् ॥ (46) कचित् सामान्यविषयं दृष्टे ज्ञानमलिङ्गजम् । कथमन्यापोहविषयं तन्मात्रापोहगोचरः ॥ 47 ॥ 305 ननु क्वचिनीलादावसमारोपितोऽन्यो विपरीतांशो यस्मिन् । तस्मिन् प्रत्यक्षेण वृष्टे यज्ज्ञानमलिङ्गजं विकल्पकं सामान्यविषयं भवति । तदारोपाभावात् । कथमन्यापोहविषयं । आह तन्मात्रस्यानीलमात्रस्यापोहो विजातीयाद् व्यावृत्ति-र्व्यवच्छेदः स गोचरो यस्य तत्तथा । नीलविकल्पस्थानीलव्यवच्छेद एवं विषय इत्यर्थः ॥ (47) कस्मा देवमित्याह (1) निश्चयारोपमनसोर्याध्यबाधकभावतः । समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते ॥ 48 ॥ 1 . न विकल्पानां स्वरूपेण बाह्यो प्राह्मोपि तु स्वाकारेण सर्हकीकृत एव बाह्य विषयः स चासत्योऽपोह्यतेऽनेनान्यवित्यपोहः । * अकस्माद् धूमावग्निप्रतिपत्तावपि विपर्यासोस्ति । अग्निमन्तं प्रदेशमनग्निमत्वेन (धूमदर्शनात् प्राक् दर्शने साग्निदेशादन्योयमिति) ग्रहात् तस्मान्न धर्म्मबुद्धिर्वस्तुप्राहिणीत्यपोहविषया लिङ्गादनुमेषमनुसरन्तवश्यं संशयितो विपर्यस्तो वा स्यात् । * उक्तेन प्रकारेण न साक्षात् । 8 नापोहविवयं । स्वाकाराभेदेन गृछत् स्वलक्षणं प्रत्यक्षव्यापारमात्मन्यारोपयति । बाह्याध्यवसाय एव योज्यते तेन नीलमिति मीलसजातीये विहितं सर्व्वमन्यद् व्यवच्छिनत्ति । रूपनिश्चयेपि क्षणि (कत्वा) निश्चयात् । 39
Page #332
--------------------------------------------------------------------------
________________ 306 pra0 vA0 वृत्तौ (3 परिच्छेदः) साल्म-निश्चयारो' प्म्न्सोर्बाध्य्बाध्क्भाव्त्ः। समारोपस्य विवेके व्यवच्छेदेऽस्य निश्चयस्य प्रवृत्तिरिति गम्यते ॥ (48) तस्माद् (1) यावन्तोऽशसमारोपा nishcyaastnniraastH| तावन्त एव शब्दा भिन्नव्यवच्छेदगोचराः ॥ 49 ॥ यावन्तोऽशस्य' धर्मस्य समारोपास्तस्य निरासनिमित्तं विनिश्चयाः शब्दाश्च तावन्त एव (1) तेन ते निश्चयाः शब्दाश्च भिन्न्व्य्व्च्छेद्गोच्राः॥ (49) अन्यथा वस्तु विषयीकुरुत एकेन वा धिया। एकत्र नान्यो विषयोस्तीति स्यात् पर्यायता ॥ 50 ॥ अन्यथा यदि शब्दनिश्चयौ सर्वात्मना वस्तु विषयीकुरुतः तदेकेन शब्देन बुद्धया वा विकल्पिकया व्याप्ते सर्वात्मना विषयीकृते वस्तुन्येकत्र नान्योऽप्रतिपन्नो विषयोस्तीति पर्यायता शब्दानां स्यात् विकल्पानाञ्चकविषयता भ्वेत्॥ (50) ननु द्रव्यादुपाधयः परस्परञ्च भिन्नास्तन्निमित्ता विकल्पाः शब्दाश्च तेषु । तदाधारे वा द्रव्ये वर्तन्त इत्याः। 1 नानोपाधिविशिष्टस्य भेदिनोर्थस्य ग्राहिका। उपकाराङ्गशक्तिभ्योऽभिन्नात्मनिश्चयग्रहे ॥ 51 ॥ यस्यापि नै या यि का देते नानोपाधेव्यत्वाद्यनेकधर्मविशिष्ठ स्यात एवोपाधि भेदाद् भेदिनोर्थस्य ग्राहिका विधिरूपेण धीः (1) तस्यापि मतेन नानाप्रकाराणामुपाधीनामुपकारस्याङ्ग याःशक्तयस्ताभ्योऽभिन्नात्मन उपाधिमतो द्रव्यस्य निश्चयज्ञानेन ग्रहे । (51) 'प्र्त्य्क्स्स्पृस्स्त्थ्भाविन्यारोपे। 2 यतो वस्त्वध्यवसायेन शब्दादेवत्तिः न वस्तुस्वरूपग्रहेण स्त्ः। 3 वैशेषिकादेः भिन्नं पारमार्थिकं धर्मर्मित्वं निन्दति । 4 घ्त्तादे। ' उपाधिषु वा शब्दधियौ वर्तते इति न प्र्याय्ताप्र्स्न्ग्ग्ः। ' नानाभेदयोगात् स्व्य्म्भिन्न्स्य्। * प्र्त्युपाधिभिन्ना। 'दूषणमाशङक्य परिहरति कार्न्न्ण्।
Page #333
--------------------------------------------------------------------------
________________ . 307 सामान्यचिन्ता सर्वात्मना कृते प्राहे को भेदः स्याद्निधित्ः। तयोरात्मनि सम्बन्धादेकज्ञाने द्वयग्रहः । / 52 ॥ , ....... सर्वात्मना कृते सत्युपकार्यस्योपाधिकलापस्य मध्ये को भेद उपाधिविशेषः syaadnishcitH। यथा द्र्व्य्मेक्मुपाधिमुप्क्रोति। तथा परानपि (1) तत एकोपाध्युपकारकत्वे विधिरूपेण गृह्यमाणे' सर्वोपाध्युपकारकत्वं गृह्येत्। तथा च सोपाधिग्र्ह्न्न्प्र्स्न्ग्ग्ः। न हि यत्सापेक्षं यदूपं तद ग्रहणे तद् गृहीतुं शक्यं ॥ __ ननु धूमापेक्षं वह्नः कारणत्वं na ca tadgrahe dhuumgrhH| natad युक्तं (1) तथाहि (1) किं पुनः कारणत्वमिष्टं वह्नर्यद्यविद्यमानत्वाद् धूमात् पूर्व्काल्भाविता। धूमासाहित्यं व्र्त्मान्काल्स्त्ता। न तद् धूमापेक्षं स्वकारणात् तथोत्पत्तेः । घूममन्तरेणैव च भावात् । न च तद्ग्रहे धूमग्रहो विरुद्ध त्वात् । न हि धूमग्रहणे तस्मात् * प्राग्भावित्वस्य तदसाहित्यस्य च ग्रहणं । अथ धूमस्यायं हेतुरिति निश्चयविषयत्वं कारणत्वमिष्टन्तदाऽस्त्येवेदृशकारणत्वस्य ग्रहे धूमप्रतीतिरुममप्रतीत्याकारत्वादस्य निश्चयस्य द्वयान्वयव्यतिरेकग्रहणसापेक्षत्वाच्च ॥ ननु च गृहीततदुत्पत्तेरग्निमात्रदर्शनात् कारणत्वप्रतीतिनं च तथा धूम्प्र्तीतिः॥ (सिद्धान्ती|) न च तत्र प्रत्यक्षात् कारणत्वस्व प्रतीतिः किन्त्वग्निरूपमात्रस्य (1) अन्यथा सर्वस्य तद्दर्शिनः कार्न्न्त्व्प्र्तीतिप्र्स्न्ग्ग्ः। किन्तु व्याप्तिग्रहसापेक्षा आनुमानिकी त्त्प्र्तीतिः। तथा हि गृहीततदुत्पत्तरेवेयं भवति नान्य्स्य्। तदुत्पत्तिग्रहे च यदेवं रूपं तदेतत्कारणमिति गृहीता व्याप्तिरनुमानप्रतीतौ च धूमकारणं वनिरिति व्यवच्छेदद्वयमन्योन्यसापेक्ष प्रतीयत एव इत्यलं त्त्प्र्स्न्ग्गेन्। न ह्यनुत्खातितकार्यः कारणत्वनिश्च यः । अत्यन्तमभ्यासाच्च व्याप्तिग्रहसंस्कारस्य प्रबुद्धत्वादपेक्षा नास्तीत्यतत्वविवेकिनां नानुमान्त्व्प्र्बोस्स्ः। न ह्य्नुमान्म्ह्मित्युत्प्न्न्म्नुमान्मुच्य्ते। किन्तु त्रिरूपलिङ्गजमनुमेयविषयं कारणत्वज्ञानञ्च taadRshmev। द्रव्यन्तु येनैव रूपेण एकमुपाधिमुपकरोति तेनैवापरानपीत्येकोपाध्युपकारकत्वे गृह्यमाणे नानेकोपाध्युपकारकत्वस्य प्रहणात् सर्वोपाधिग्रहणप्रसङ्गः परस्परसापेक्षत्वात् । ततश्च तयोरुपाधिकलापतदुपकारकत्वयोरात्मनि सम्बन्धात् । 'सति सम्बन्धाद व्यग्रह उपाध्यपाधिमतोः स्वाग्रहणे स्वाम्य्फ्व्त्। कन्तहि त्त्त्र्तीतिरित्याः।
Page #334
--------------------------------------------------------------------------
________________ 308 pra0 vA0 वृत्तौ (3 परिच्छेदः) द्रव्यस्य सम्बन्धादेकस्योपाध्युपकारकत्वस्य ज्ञाने द्वयस्य ग्रहः स्यात् । एकनियता प्रतीतिनं भवेदित्यर्थः ॥ (52) fe व्यादुपाभ्युपकारिकाः शक्तयो भिन्ना एव द्रव्यग्रहणे तासामग्रहणात् न सर्वोपाधिग्रहणप्रसङ्ग इत्याह । धर्मोपकारशक्तीनां भेदे ताः तस्य किं यदि । नोपकारस्ततः तासां तथा स्यादनवस्थितिः ॥ 53 ॥ धर्माणामुपाधीनां उपकारस्य निमित्तभूतानां शक्तीनां द्रव्याद् भेदे स्वीक्रियमाणे ताः शक्तयस्तस्य द्रव्यस्य किं कस्मात् (1) यदि नोपकारस्ततो द्रव्यात् तासां शक्तीनामुपकारमन्तरेण सम्बन्धेऽतिप्रसङ्गात् ( 1 ) अथ तासां शक्तीनां द्रव्येणोपकारः क्रियते स्वरूपेण तदा शक्त्युपकारत्वस्य ग्रहणाच्छक्तीनां ग्रहः । तद्ग्राच्च सर्वोपाधिग्रहप्रसङ्गः त्द्व्स्थ्ः। 61b स्मादेतत् (1) शक्तीरपि भिन्नाभिः शक्तिभिरुपकरोति तथा स्यादनवस्थितिः । तथा हि यास्ताः शक्त्युपकारिकाः शक्तयस्ता द्रव्यस्योपकारद्वारा 'd ( ? ) यदीष्टा-. स्तवास्वरूपेओपकारकत्वे सम्बपाविग्रहप्रसङ्गभयादन्याः शक्तय एष्टव्याः । तथा चानवस्था व्यक्ता । (53) उत्तम संगृह्णन्नाह । कोपकारके ग्राह्येऽदृष्टाः तस्मिन्न सन्ति ते । सर्वोपकारकं ह्येकं तद्ग्रहे सकलग्रहः ॥ 54 ॥ एकस्योपाधेरुपकारके द्रव्ये ग्राह्येऽभिमते तत एकोपाध्युपकारकद्रव्यस्वभावादपरे उपाध्यन्तराणामुपकारका उपकारशक्तिभेदा दृष्टे तस्मिन्नेकोपाध्युपकरके द्रव्येऽदृष्टा ये ते न सन्ति (1) एकमेव हि रूपं सर्वोपाध्युपकारकमतस्तस्यैकोपाधिमतो ग्रहे सकलोपाधिग्रहः स्यात् ॥ (54) ' यवोपाधिष्वेव शब्दादिवृत्तिस्तदा नोक्तो दोषः किन्तु शब्दाद्यैरनाक्षे-पादुपाधिमति प्रवृत्तिर्न स्यादिति व्यर्थः शब्दप्रयोगः । अर्थक्रियाश्रयो हि व्यवहार उपाध (य) श्चात्र व्यवहारेऽसमर्थाः (1) समर्थश्चोपाधिमान्नोच्यते (1) किञ्च (1) निश्चयगृहीतेप्यर्थे भ्रान्तिनिवृत्यर्थं प्रमाणान्तरमिच्छता निश्चयविषयश्च न च निश्चित इत्यन्युपेतं स्यात् अन्यथा भ्रान्त्ययोगात् (1) तच्चायुक्तमित्याह ।
Page #335
--------------------------------------------------------------------------
________________ सामाग्यचिन्ता क. न्यायमीमांसामतनिरासः .. (क) व्यावृत्तस्वभावा भावाः । यदि भ्रान्तिनिवृत्त्यर्थ गृहीतेप्यन्यदिज्यते । 1 तव्यवच्छेदविषयं सिद्धन्तद्वत् ततोऽपरम् ॥ 55 ॥ . सर्वात्मना विकल्पेन गृहीतेपि वस्तुनि भ्रान्त्या तथा न निश्चय इति यदि भ्रान्तिनिवृत्त्यर्थमन्यत् प्रमाणान्तरमिष्यते (1) तद्भ्रान्तिनिवर्तकं प्रमाणान्तरं व्यवच्छेदविषयं सिद्ध' भ्र्मारोपित्त्वापोह्विस्स्य्त्वाद्। ततो भ्रान्तिनिवर्तकादपरं यत् पूर्वमुत्पन्नम्वस्तुविषयमिष्टं तद्वदपोहविषयं सिद्धं ॥ (55) कस्मादित्याह (1) तद्विपक्षसमारोपविषये यदि nishcyaiH। अनिश्चीयते न यद् रूपं तत्तेषां विषयः कथम् ॥ 56 ॥ . अविद्यमानान्यसमारोपे विषये वृत्त्ः। विकल्पो हि व्यवच्छेदविषयं निश्चिन्वन्तद्विपक्षसमारोपविषये न भवति । किन्तु तद्वयवच्छेदनिश्चयारोपमनसोबाध्यबाधकमावत इत्युक्त्ण्। . -- अपि च निश्चयरेकाकारप्रवृत्त यत् रूपं न निश्चीयते तत्त्वाविषयः क्थ्मुच्य्ते। निश्चितञ्चाप्रतिपन्नं ceti vipratisi (?ssi)ddhN| yadi कृतकत्वनिश्चयेऽनित्यत्वाद्यपि निश्चितं कयं त्स्याप्र्तिप्त्तिः। कृत (क)त्वस्यापि वा माभूत् ॥ (56) . एवन्तर्हि प्रत्यक्षगृहीते वस्तुनि निश्चयानिश्चयो न स्यातामित्याः। . प्रत्यक्षेण गृहीतेपि विशेषेशविवर्जिते । यद्विशेषावसायेस्ति प्रत्ययः स प्रतीयते ॥ 17 ॥ - प्रत्यक्षेण गृहीतेपि विशेषे स्वलक्षणे सर्वतो व्यावृत्तेऽशर्मागविवजिते यस्य - विशेषस्य व्यवच्छेदस्यावसायेस्ति प्रत्ययः सहकारी प्रकरणाभ्यासपाटवा दिः स 'उत्पित्सुस्मारोप्निस्स्द्वारेन्न्। यदेषां स्वविषयनिश्चयनमेव स्वार्षे वृत्तिः ।
Page #336
--------------------------------------------------------------------------
________________ 10 . pra0 वा. वृत्तौ (3 परिच्छेदः) प्रतीयो नेत्र्ः। न खल्वस्मन्मते प्रत्यक्ष निश्च यात्मकं नाप्यनुभवमात्राधीनो निश्चयो येन सर्वथा nishcyprsnggH। किन्तु यत्र व्यवच्छेदे ऽभ्यासादयः सहकारिणः प्रत्यक्षस्य सन्ति स निश्चीयते नात्य इति युक्तो विभाग्ः|(57) 1 तत्रापि चान्यव्यावृत्तिरन्यव्यावृत्त इत्य्पि। शब्दाश्व निश्चयाश्चैव निमित्तमनुरुन्धते ॥ 58 / / तत्रापि चान्यापोहेपि शब्दविकल्पविषयेऽन्यव्यावृत्तिरन्यव्यावृत्त इत्यपि (1) ये शाश्व. निश्चयाश्चैव भिन्नविषया इव प्रवर्तन्ते न ते व्यावृत्तिव्यावृत्तयोवास्तवभेदनिबन्धनाः किन्तर्हि संकेतमेव भेदव्यवहारव्यस्थापकं व्क्स्स्य्मान्न्निमित्त्म्नुरुन्ध्तेऽनुव्र्त्न्ते। यदि गोरन्याऽगोव्यावृत्तिस्तदा यथा गौरगोरश्वादे वित्तस्तथागोव्यावृत्तेरपि व्यावृत्त्ः। ततश्चाश्वादिवद् गोरगौरेव स्यात्। यो ह्यगोमासावृत्तः सोऽगौर्यथाश्वादिऔश्च तथेति स्यात् । तथाऽगोव्यावृत्ति - रपि न प्राप्नोति। स्र्व्स्यैवागोत्वात्। गोरगोरन्यत्वे हि तस्माद् व्यावृत्तिः स्यात् । यदा तु गौरेव नास्ति तदा कस्य कस्माद् व्यावृत्तिः। तस्मान्न व्यावृत्तिमावृत्तयोवस्तुतो भेदः । (58) .. त्त्॥ द्वयोरेकामिधानेपि वित्तिय्तिरेकिन्नी। भिन्नमर्थमिवान्वेति वाच्यते स विशेषतः ॥ 19 ॥ योआवृत्तिव्यावृत्तयोरेकस्यार्थस्याभिषानेपि वस्तुतो विभक्तिः षष्ठ्यादिमंतिरेको वाच्यभेदः त्द्व्ती। व्यावृत्तस्य व्यावृत्तिरिति भिन्नमिवार्थमन्वेत्यनु कपमिदानीमनिश्चीयमानं प्रत्यक्षणापि प्रहीतमिति चेन्न प्रत्यक्ष निश्चयेन यहाति किन्तु तत्प्रतिभासेन (0) शम्वप्रतिपत्यो वस्तु संकेतभेदान्न तत्वतो वाच्य्भेव्ः। संकेतभेदश्चानन्तरं भेदान्त्रेत्याधुक्त्ः॥ अनुभवो हि पटीयान् स्मृतिबीजमाषते निश्चयः स्मृतिरूप्ः। .. बोपाध्याये पितर्यागच्छति पिता मे आगच्छतीति तत्रापि तारतम्यात् puurvprviklpjnnshktiH| अब गोरश्वावव्यावृत्तिआवृत्तो गौरिति वा यदा क्रियते तदा व्यावृत्तिततोस्तुतो भेवे सामान्यं नामान्तरेणोक्तं स्यात् व्यावृत्तिरिति । अभेदेपि शानशब्बयो बो (स्वलक्षणात्) न स्यादित्याह(1)एकमानेन सर्वसिद्धौ मानान्तरादिवर्म तववस्या
Page #337
--------------------------------------------------------------------------
________________ सामान्यचिन्ता गच्छति वाचकत्वेन । वाच्यस्य ले ऽशविशेषतोऽल्पभेदात् साङ्केतिकादभित्रे - 622 प्यर्थे । (59) किमर्थं संकेतभेदः कश्च वाच्यविशेष इत्याह । भेदान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयोः । पदं सङ्केतभेदस्य ज्ञातृवाच्छानुरोधिनः ॥ 60 ॥ भेदान्तरस्य प्रतिपाद्यमानाद् व्यवच्छेदादन्यस्य व्यवच्छेदस्य प्रतिक्षेपः 3 / सामानाधिकरण्यस्य स्वभावोऽप्रतिक्षेपस्तत्सम्भवः । तौ तयोर्द्वयोर्व्यावृत्तिव्यावृत्त शब्दयोः संकेतभेदस्य ज्ञातृवाञ्छानुरोधिनः पदं कारणं (1) ज्ञाता' हि कदाचित् गौरनश्वत्वं निष्कृष्टधर्मान्तर" सम्बन्धयोग्यत्वं जिज्ञासते * ( 1 ) तदा गोऽत्वमस्येत्युच्यते न तु गोत्वमस्य शुक्लमिति । यदा तु व्यावृत्ति 10 रेवानिष्कृष्टधर्मान्तरसम्बन्धयोग्या जिज्ञासिता भवति ( 1 ) तदा व्यावृत्तशब्दसंकेतो यथा गौरयमिति धर्मान्तरसामानाधिकरण्यञ्च गौ: 11 शुक्ल इत्यादि 1 2 / / ( 60 ) भेदोयमेव सर्वत्र द्रव्यभावाभिधायिनोः । तन्त्रालो. TI. पृ. 60. शब्दयोर्न तयोर्वाच्ये विशेषस्तेन कश्चन ॥ 61 ॥ 311 भेदोयमेव संकेतकृतो धर्मान्तर' प्रतिक्षेपाप्रतिक्षेपप्रतिपत्तिफलो द्रव्य 1 4 भावाभिधायिनोर्द्धमिधर्मवाचिनोः शब्दयोर्न वास्तवः । तेन तयोर्व्वाच्ये निश्चयविषये न कश्चिद् विशेषः । भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यामेकस्यैव प्रत्यायनात् ॥ (61) " शब्दा होच्छाधीना न वस्त्वधीनाः ते यथा प्रयोक्तुमिष्यन्ते भेदेऽभेदे वा तथा वाचकाः ( 1 ) यथा राज्ञः पुरुष आत्मात्मनो द्रष्ट्रिति । 2 गोत्वापेक्षया द्रव्यत्वपार्थिवत्वादेः । 3 अस्वीकारः । 4 यथाक्रमं । * धर्मधर्मवाचिनोः । 7 श्रोता । देव गोत्वशुक्लत्वाभ्यां युक्तमेकं धर्मिणं गृहीत्वा बुद्धेरप्रतिभासनात् । 6 प्रयोजनं । 8 ( अमहिषत्वादि ) किमस्याश्वाद् व्यावृतं रूपमस्तीति । न सामानाधिकरण्यविशेषणविशेष्यभावो वा त्यक्त्वा भेदान्तरत्वा 10 कुतोस्य व्यावृत्तिरिति तदा भेदान्तराक्षेपात् तत्साकांक्षत्वाच्च । 11 अनेकधर्मवन्तं धर्मिणमेकमिव दर्शयन्ती बुद्धिरत्र यस्मात् । 1 अयं नीलादि । 13 नापरं सामान्यगुणादिकं बाधितत्वात् । 14 सर्व्वत्र सामान्यतद्वति गुणतद्वति क्रियातद्वति ।
Page #338
--------------------------------------------------------------------------
________________ 312 pra0 vA0 वृत्तौ (3 परिच्छेदः) जिज्ञापयिषुरर्थ तं तद्धितेन कृतापि वा । अन्येन वा यदि ब्रूयात् भेदो नास्ति ततः परः ॥ 62 ॥ तथा व्यवहर्त्ता जिज्ञापयिषुरर्थं तं साङ्केतिकं भेदं तद्धितेन कृतापि वा ' पाचकत्वमस्य पाचकोयम्पाकः पाक्यो वेत्यादि । अन्येन वा स्वयंकृतेन समयेन यदि ब्रूयात् ( 1 ) तथापि ततो भेदप्रतिपादकात् तद्धितादेर्भेदः परो वास्तवो नाति ॥ (62) तेनान्यापोहविषये तद्दोषोपवर्णनम् । 1* प्रत्याख्यातं पृथक्त्वे हि स्याद् दोषो जातितद्वतोः ॥ 63 ॥ तेन व्यावृत्तिव्यावृत्तयोरभेदेनान्यापोहविषये जातिमान् शब्दवाच्य इति पक्षः तद्वत् पक्षभूर्दोषोऽन्यापोहेपि स्यादिति । तद्दोषोपवर्णनं प्रत्याख्यातं । तद्वत् पक्षो हि जातिमभिधाय शब्दस्तद्वति वर्त्तत इति तद्वचने स्वातन्त्र्यमस्य न स्यात् सामानाधिकरण्यञ्च न भवेत् ( 1 ) गौः शुक्ल इति जातेरशुक्लत्वात् (1) न चोपचाराश्रयेण स्वातन्त्र्यं सामान्याधिकरण्यञ्चास्खलद्गतियुक्तमित्यादि जातितद्वतोः पृथक्त्वे हि स्याद् दोष एषः । न तु व्यावृत्तिव्यावृत्तिमतोर्भेद इति नात्र तत्पक्षोक्तदोषः । / (63) यदि व्यावृत्तितद्वतोर्न भेदस्तदा गोर्गोत्वं शुक्लत्वसास्नादिमत्वादयश्चेति षष्ठीवचनभेदादि न प्राप्नोतीत्याह । येषां वस्तुवशा वाचो न विवक्षापराश्रयाः । षष्ठीवचनभेदादि चोद्यं तान् प्रति युक्तिमत् ॥ 64 ॥ येषां बाह्यानां मते वस्तुवशा वस्त्वायत्ता वाचो न विवक्षार आश्रयः कारणं यासां तास्त्था। षष्ठीवचनभेदादि चोद्यं तान् प्रति युक्तिमत् ॥ (64) यद् यथा वाचकत्वेन वक्तृभिर्विनियम्यते । अनपेक्षितबाह्यार्थं तत् तथा वाचकं वचः ॥ 65 ॥ ' जातिगुणक्रियासम्बन्धैश्चतुष्टयी वृत्तिरुक्तानेनैव । * त्द्व्त्प्क्स्सोप्व्र्न्न्न्म्। 2 जाति । शब्दस्य । 4 कथमिदानीमेकस्याननुगमादन्यव्यावृत्तिः सामान्यं । स्वलक्षणानुभवोत्तरमेककार्येष्वेकमाकारमादर्श (य) न्विकल्पः सामान्यं अतत्कार्येभ्यो भिद्यमाना अर्थाः सामान्यादिव्यवहारविषय इत्यन्यापोहविषयत्वं ।
Page #339
--------------------------------------------------------------------------
________________ सामान्यचिन्ता 313 अस्माकं यद्वचो यथा धर्मान्तरस्य प्रतिक्षेपेणाप्रतिवाचकत्वेन वक्तृभिनियम्यते विशेषेण व्यवस्थाप्यतेऽनपेक्षितवाह्या थं संकेतमात्रानुरोधित्वात् तद्वचस्तथा वाचकमिष्टमिति न codyaavkaashH॥ (65) दाराः षण्णगरीत्यादौ भेदाभेद्व्य्व्स्थितेः। खस्य स्वभावः खत्वं वेत्यत्र वा किं निबन्धनम् ॥ 66 ॥ यस्य तु वास्तव एव शाब्दो व्यवहारस्तस्य दाराः SaNNagarI'tyAdAvAdizabdAt गृहा विंशतिरित्यादौ च यथाक्रममभिन्ने भिन्ने च वस्तुतो भेदाभेद्योर्भुव्च्नैक्व्च्न्निमित्त्योर्व्य्व्स्थितेः। खस्य स्वभावः खत्वं वेत्यत्र धर्मिधर्मभेदस्य किम्वा निमित्तं न किन्य्च्न्। न ह्येकस्या (:) स्त्रिया बहुत्वं षण्णां नगराणां वा एकत्वमाकाशस्य स्वभावो भिन्नः सामान्यं वास्ति । अथ चास्ति शब्दवृत्तिस्ततः कल्पित एव तद्विषयो व्क्त्व्य्ः॥ (66) * यदि सर्वतो व्यावृत्तस्वभावा भावा न तेषु सामान्यमस्ति कथं गोत्व्मित्यादिसामान्य्प्र्तीतिरित्याः। 1 एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः । रूपं परेषां व्यावृत्तं सा धीः संवृतिरुच्यते ॥ 6 ॥ भेदिनः सर्वतो व्यावृत्तान् भावानाश्रित्य परम्परापातेभ्यः उत्पद्य यया धिया एकार्थप्रतिभासिन्या एकार्थाध्यवसायस्वाकारया स्वरूपेण स्वप्रतिभासेन परेषां स्वलक्षणानां रूपं सर्वतो' व्यावृत्तं संवियते प्रच्छाद्यते सा" स्ण्वृतिरुच्य्ते॥ (67) 1 क्रियातो गुणतो वा समाहारो drvyaashritH|न्ग्र्न्तु विजातीयानारम्भादद्रव्यं । 2 भेदान्तरादिना एत्दुक्त्म्भ्व्ति। अनश्वत्वामहिषत्वादिषु भेदान्तरेष्वेकपिण्डनिष्ठेषु सत्स्वप्यनपेक्षितभेदान्तरमश्वव्यवच्छेदलक्षणमनश्वत्वमात्रमनश्वत्वशब्दस्य धर्मवचनस्य स्ण्केत्कार्न्न्ण्। अत्यक्तभेदान्तरन्तु तदेवानश्वत्वं अनश्व इति धर्मिवचनस्य संकेतभेदे कारणं (1) एतच्च पूर्वश्लोकावतारणेन ज्ञेयं । 3 तदन्यव्यतिरेकिणः pdaarthaanaashrity| 4 तदेवं समारोपपक्षे परोक्तं दूषणं परिहत्यान्यव्यावृत्तिपक्षे तानभ्युपगमादेवं व्यावृत्ताभावा एकत्वेनाध्यवसिताः सामान्यमित्युक्त्वा बुद्धयाकारे सामान्ये प्र्दूस्स्न्न्म्प्न्य्ति। तत्तु बुद्धयाकारश्च buddhistho naarthbuddhyntraanugH| नाभिप्रेतार्थकारी च सोपि वाच्यो न त्त्व्त्ः॥ अनुप्रवेशे सामान्यं न स्यादित्य्व्य्तिरिक्त्दूस्स्न्न्ण्। 'प्रकृत्या एकाकारपरामर्शहेतून् भावानाश्रित्य विकल्पबुद्धिरेकाकारोत्पद्यमाना यं एकमाकारं भावेष्वर्ण्ययति स एव बुद्ध्याकारः शब्दप्रवृत्यङगः सामान्यं सिद्धान्तिनापि बीजमस्य vaacymnaashrysyaanutptterityaah| 40
Page #340
--------------------------------------------------------------------------
________________ 314 pra0 vA0 वृत्तौ (3 परिच्छेदः) 1 तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् । भेदिन इवाभान्ति भेदा' रूपेण केनचित् ॥ 68 ॥ तया संवृत्त्या स्वयमात्मना भेदिनः स्वस्वभावव्यवस्थिता भावाः संवृतनानात्वाः स्थगित भेदाः केनचिद् रूपेण विजातीयव्यावृत्त्युपकल्पितेन गोत्वादिनाऽभेदिन इवाभान्ति । (68) 1 तस्या अभिप्रायवशात् सामान्यं सत्प्रकीर्तितम् । यथा तयोपकल्पितं तदसत् परमार्थतः ॥ 69 ॥ तस्या बुद्धेः सामान्यरूपतयाऽध्यवसिताकाराया' (? a) भिप्रायवशात् सामान्यं सत् प्रकीर्तितं । विजातीयव्यावृत्तेर्व्वस्तुष्वभावात् । तदुपकल्पितं गोत्वादि सामान्य रूपेण' बुद्ध्याकारमध्यवश्य ( ? स्य ) न्ति व्यवहर्त्तारः । अध्यवसायानुरोधेन च सामान्यं सदित्युच्यते ( 1 ) यथा वस्तुत्वेन तत् सामान्यं तया संवृत्तिबुद्धया कल्पितं तथाऽसत् प्र्मार्थ्त्ः॥ (69) तदेवासत्त्वमाह । 2 व्यक्तयो नानुयन्त्यन्यदनुयायि न भासते । ज्ञानादव्यतिरिक्तं वा कथमर्थान्तरं व्रजेत् ॥ 70 ॥ व्यक्तयस्तावन्न परस्परमनुयन्ति भेदात् । तास्वनुयायि च किञ्चिन्न भासते व्यक्तिमात्रवेदनात् । यच्च ज्ञानादव्यतिरिक्तमाकार स्वरूपं तत्कथमर्थान्तरं ज्ञानान्तरं वा व्रजेत् स्वलक्षणरूपत्वादस्य । / ( 70 ) 3 तस्मान्मिथ्याविकल्पोयमर्थेष्वेकात्मताग्रहः । इतरेतरभेदोस्य बीजं संज्ञा यदर्थिका ॥ 71 ॥ tasmAdartharUpa'sya ज्ञानरूपस्य च सामान्यस्य योगान्मिथ्याविकल्पोयमर्थशून्य एष विकल्पोयमर्थेष्वेकात्मताया: सामान्यरूपताया ग्रहः । अस्य चैकात्मतया प्रति 1 PH. भावाः व्यतिरिक्ते । 3 विकल्पप्रतिभासेपि दोषश्चेत् समानाकारो भात्येव यथा प्रतिभासञ्चास्त्येवावस्तुत्वात् । 8 'विकल्पबुद्ध्याकारोस्तु सामान्यं स च ज्ञानवद् वस्तुसन्नित्यत्राह । 5 बाह्यव्यक्तेर्ज्ञानस्य चाव्यापने स्यात् सामान्यं । 6 एक प्रत्यवमर्षज्ञानसाधने नियता इति साध्यमुक्तम् ।
Page #341
--------------------------------------------------------------------------
________________ सामान्यचिन्ता भासिनो मिथ्याविकल्पस्य बीजं हेतुरितरस्मादतत्कार्यकारिणो भेवो व्यावृत्तिः। यर्थिका संज्ञा शब्दोपि विजातीयव्यावृत्तौ संकेत्यते तद्विषयश्च ॥ (71) (ख) भिन्नानामभिन्न कार्यम् कथं पुनभिन्नानामभिन्नं कार्य्मित्याः। .. एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने । केचिद् भेदेपि नियताः स्वभावेनेन्द्रियादिवत् ॥ 72 ॥ एकप्रत्यवमर्श एकाकाराध्यवसायोर्थज्ञानं रूपादिज्ञानं च तवाविर्यस्य ज्व्र्ह्र्न्नादेः। तस्यैकार्थस्य साधने करणे स्वभावेन प्रकृत्या स्वहेतुदत्तया भेदेषि भेदाविशेषेपि केचिद् बाहुलेयादयो नियता न कर्कादय इन्द्रियादिवत् । यथा चारूपालोकमनस्कारादय एव भेदाविशेषेपि रूपविज्ञानं जनयन्ति न श्रोत्रशब्दादयः ॥ (72) एतदेव दृष्टान्तरेण दृढयन्नाह । . स्वरादिशमने काश्चित् सह प्रत्येकमेव वा। दृष्टा यथा वोषधयो नानात्वेपि न चापराः ॥ 73 ॥ ज्वराविशमने कर्तव्ये काश्चित् गूडूच्यादयः सह परस्परं प्रत्येकम्वा वृस्स्दा। नानात्वेपि न चाप्राः। यथा गूडूचीमुस्तादयो भिन्नास्तथा त्र्पुस्साद्योपि। तथापि . काश्चिज्ज्वरं शमयन्ति न साः। एवं शाबलेयादय एकप्रत्यवमर्श कुर्व्न्ति। न क्र्काद्य्ः॥ (73) - स्यादेतत् । तास्वोषधीषु सामान्यं किञ्चिदस्ति तत् ज्वरादिशमनं क्रोति। तन्नैष दृष्टान्त (: / ) इत्याः। __ अविशेषान saamaanymvishessprsnggtH| तासां क्षेत्रादिभेदेपि ध्रौव्याञ्चानुपकारतः ॥ 74 ॥ अविशेषात् सामान्यस्याक्रियावस्थातः क्रियावस्थायां न सामान्य कान्य्चिद्र्थ्क्रियामुप्क्ल्प्य्ति। तासां गूडूच्यादिव्यक्तीनां क्षेत्रादिभेदेपि सामान्यस्य कार्यिणोऽविशिष्टत्वात् ज्वरशमनादेः कार्यस्याविशेषप्रसङ्गतः cirkssiprprshmnaadybhaavaaskteH|| ध्रौव्याच्चानुप्कार्त्ः। सामान्यस्य नित्य्त्वात्। अन्येभ्यः सहकारिभ्य उपकाराभावात् सकृत् तत्कार्याणि स्युः ॥ (74) / 'वाह्बोहाय्कारिन्न्ः। पूर्वेण saha dvntH। / अर्थ्ज्ञ्यानाविदृस्स्त्तान्त्ः। 4 असत्यप्येककार्यनियते सामान्ये। प्रसङ्गात् ।
Page #342
--------------------------------------------------------------------------
________________ 6श. pra0 vA0 वृत्तौ (3 परिच्छेदः) (ग) अपोहस्य विजातीयव्यावर्त्तकत्वम् अपोहविषयत्वे शब्दवि कल्पयोः सामान्यं विशेषणविशेष्यभावं धर्मिधर्मभावञ्च व्यवस्थापयितुमाह । तत्स्वभावविकल्पा धीस्तदर्थे वाप्यनर्थिका । विकल्पिकाऽतत्कार्यार्थभेदनिष्ठा प्रजायते ॥ 75 ॥ 316 तस्योत्पलादेः शब्दादेश्च स्वलक्षणस्य स्वभावग्रहादूर्ध्वं या विकल्पिका धीः प्रजायते वस्तुतोऽनर्थकापि तदर्थेव स्वलक्षणविषयेवाऽध्यवसायानुरोधात् परमासभ्यो अर्थेभ्यो भेदो व्यावृत्तिस्तत्र निष्ठाऽवस्थानं यस्या सा तथा विजातीयव्यावृत्तिविषयेत्यर्थः ॥ ( 75 ) तस्यां यद्रूपमाभाति बाह्यमेकमिवान्यतः । व्यावृत्तमिव निस्तत्वं परीक्षानङ्गभावतः ॥ 76 ॥ अर्था ज्ञाननिविष्टास्त एवं व्यावृत्तरूपकाः । अभिन्ना इव चाभान्ति व्यावृत्ताः पुनरन्यतः ॥ 77 तस्यां विकल्पबुद्धौ यद्रूपं य आकारो दृश्यविकल्पयोरेकत्वाध्यवसायाभ्यासपाठ्यविबाह्यमपि बाह्यमिवासाधारणमप्येकमिव सर्व्वव्यक्तिषु सदृशवृत्तेः । या व्यक्तयो दृश्यन्ते तथा तथैवाध्यवसायात् व्यावृत्तमिव विजातीयव्यावृत्तवस्त्वमेदेन निश्चयात् । न च तद्व्यावृत्तं गोरूप्त्व्प्र्स्न्ग्गात्। अत एव निस्तत्वं निःस्वरूपं यथाभूतरूपतिरोधानेनान्यथाध्यवसायात् । तथा चापरीक्षाया विचारस्यानङ्गभावादनाश्रयान्निस्तत्वं तत् " द्विविधं त्वर्थी ज्ञानं वा । न चैतत् तथा । यतः कारणात् तेन कल्पितेन सामान्यरूपेण तेऽर्था एकार्थक्रियाकारिणोऽतत्कार्येभ्यो * तेन यद् [ कुमारिल ] भट्टः (1) "अन्य निवृत्तिमात्रापोहे अनीलादिव्यावृत्तावनुत्पलाविष्यावृत्यभावः । एवमनुत्पले ततो न विशेषणविशेष्यता । नापि सामानाधिकरण्यमपोहयोर्भेदात् (!) न च स्वलक्षणं शब्दविषयः । apohayobva'pratIteH / " तन्निरस्तं । बाह्याभिन्नस्य स्वाकारस्य शब्दादिविषयत्वेनेष्टत्वात् (1) तेन नीलोत्पलादिशब्दे शबलार्थाभिधानमेव । यतो बुद्धिप्रतिभासि रूपं निस्तत्वमतस्तद्विषयो परीक्षाङ्ग । व्यवहारोप मिथ्यार्य इत्याह । * यतो विजातीयाद् व्यावृत्तिरूपवन्तः । यथाऽनुत्पलाद् व्यावृत्तिरुपिण utpa'lAH ।
Page #343
--------------------------------------------------------------------------
________________ सामान्यचिन्ता..... 317 व्यावृत्तस्वभावा ज्ञाननिविष्टा विकल्पबुद्धयारूढा अभिन्ना इमाऽमान्त्युत्पलत्वादिना शब्दत्वादिना c। ... एतेन सामान्यव्यवस्थो क्ता (1) त' एवैकजा त्यवसिताऽन्यतोऽनीलात् । नित्याच्च नीलमित्यादिविक ल्पाकारेण एकेन तत्कारिता व्यावृत्तरूपताऽध्यवसायविषयेण विशेषिता व्यावृत्ता आभान्ति नीलोत्पलमिति. शब्द 'स्यानित्यत्व मिति ॥ (76, 77) त एव तेषां सामान्य्स्मानाधार्गोच्रैः। ज्ञानाभिधानैर्व्यवहारो मिथ्यार्थः प्रतन्यते ॥ 78 ॥ तेषामुभयव्यावृत्तिविशेषितानां विकल्पारुढानामर्थानां सामान्ययोविशेषणविशेष्यभूतयोर्द्धर्मर्मिरूपयोश्च सामानाधिकरण्यं समानापारो bhaavprdhaantvaannirdeshsy| स गोचरो येषान्तर्ज्ञानाभिधान विकल्पशब्दैविशेषणविशेष्यभावस्य धमिधर्मभावस्य व्यवहारो मिथ्यार्थः प्रतन्यते विस्तार्य्ते॥ (78) - स च सर्वः पदार्थानामन्योन्याभावसंश्रयः । . तेनान्यापोहविषयः तदतत्कार्यकारिणाम् ॥ 79 ॥ वस्तुलाभाश्रयो; सच ज्ञानाभिधानलक्षणो विशेषणविशेष्यभावादिव्यवहारः सर्वः पवानों तदतत्कार्यकारिणामन्योन्यस्य इतरेतरस्याभावो व्यवच्छेदः संभयो विषयो यस्य : स त्था। तेन व्यवच्छेदविषयत्वेनापोहविषयो व्यवस्थाप्यते । वस्तुनो लाभस्य :प्राप्तेश्चाश्रयो निमित्तं स व्यवहारो भवति ॥ (79) यत्र यथोक्तानुमितौ य्था। नान्यत्र भ्रान्तिसाम्येपि दीपतेजो मणौ यथा ॥ 8 ॥ ' यत्र व्यवहारे वस्तुनः सम्बन्धः परंपरया तदुत्पत्तेरस्ति0 यथोक्तानुमिती - न वस्तुतो बुद्धिरूप्स्यालीक्त्वात्। व्य्व्हार्निमित्त्ण्। 'त एवेति परिकारिकाया आकृस्स्त्त्ण्। त एव ज्ञान (नि)विष्टा व्यावृत्ताः सन्तः पुनरन्यतः सजातीयावपि व्या-.. वृत्ता भान्ति यथा नीला अनीलावतश्च व्यावृत्तिद्वयस्य भानात् सामानाधिक्र्न्न्य्बीज्मुक्त्। व्यावृत्त्भाव्। उत्पलानित्यमात्रजाती बखया नीलशब्देन विशेषित * व्यावृत्त्प्दार्थानुभ्व्द्वारेन्नोत्प्त्तेः। विषिविषयत्वावस्य । न सर्वः किन्तु। 10 उदाह्र्न्न्माः। .
Page #344
--------------------------------------------------------------------------
________________ 318 pra0 vA0 वृत्तौ (3 परिच्छेदः) यादृशी साध्यप्रतिबद्धकार्यस्वभावानुपलम्भलिङ्गजानुमितिरुक्ता । तत्र यथा परंपरया वस्तुसम्बन्धाद् वस्तुप्राप्तिर्नान्यत्र भ्रान्तिसाम्येपि दीपतेजो मणौ यथा । कुञ्चिकाविवरदेशस्थे दीपतेजसि भ्रान्त्या समारोपिते मणौ परम्परयापि वस्तुसम्बन्धाभावान्न प्राप्तिः । एवं यद्यपि सर्व्वस्य विकल्पस्य स्वप्रतिभासेऽनर्थेर्थध्यवसायेन वृत्तेर्भ्रान्तत्वं तथापि यो वस्तुसम्बन्धवान् स तत्प्रापको नेतर इति युक्तो विभाग : ॥ ( 80 ) ननु यदि ज्ञाननिविष्टानामर्थानां सामर्थ्यादिव्यवहारस्तदा बाह्येषु स न स्यादित्याह । तत्रानेकोपि कार्यैका न तत्कार्यपराश्रयैः । ज्ञानाभिधानैरेकत्वात् व्यवहारः प्रतार्यते ॥ 81 ॥ तत्र गवाश्वादिव्यक्तिषु मध्येऽनेकोपि सा ( ? शा ) वलेयबाहुलेयादिरे - कमभेदावसायादिकार्यं यस्य ज्ञानाभिधानैः कीदृशैस्तद्वाहाद्यकार्यं कार्यं न भवति येषां कर्कादीनां तेभ्योऽन्यता तद्व्यवच्छेदः स आश्रयो विषयो येषां तैरेकत्वेन व्यवहारं प्रतार्यते प्राप्यते । शावलेयादिविजातीयव्यावृतौ व्यावृत्त्याश्रयैः शब्दज्ञानैरेकत्वेन व्यवह्वियते इत्यर्थः ॥ ( 81 ) ततश्चैकोप्यनेककृत् तद्भावपरिदीपनात् । अतत्कार्यार्थभेदेन नानाधर्मः प्रतीयते ॥ 82 ॥ तत चैकोपि दीपादिरालोकान्धकारापनयनवर्तिदाहाद्यनेक कार्यकृत् ' ( 1 ) 63b तद्भावस्यानेककार्यकारित्वस्य परिदीपननिमित्तमतत्कार्यार्थेभ्य एकैककार्यसमर्थेभ्यो भेदेन व्यवच्छेदेन नानाधर्मः प्रतीयते शब्दविकल्पैः । यथाऽनालोक - कारिभ्यो भेदादालोककृदनन्धका रहन्तृभ्यो भेदादन्धकारहन्ता दीप उच्यत इत्यादि ॥ ( 82 ) यथाप्रतीति कथितः शब्दार्थोसावसन्नपि । सामानाधिकरण्यं च वस्तुन्यस्य न सम्भवः ॥ 83 ॥ * 1 स्थिरादिविकल्पे तत्र प (1) रंपर्येणापि वस्त्वसम्बन्धात् वस्तुनोऽस्थिरादिअधिगन्तव्ये । त्वाद् । 3 तथेत्यन्तरं सामान्यव्यपेक्षया सामानाधिकरण्यविशेषणविशेष्यभावव्यवहारश्च बाह्येष्वेवेति दर्शयन्नाह ।
Page #345
--------------------------------------------------------------------------
________________ सामान्यचिन्ता . 19 तदेवं यथाऽप्रतीति संव्यवहारानतिक्रमेण भावार्थः सामान्यलक्षणः सामानाधिकरण्यं विशेषणविशेष्यभावश्च च शव्यात् कषितोऽसन्नपि प्र्मार्थ्त्ः। यतो वस्तुन्यस्य शब्दार्थस्य सामान्यादेः पार्मार्थिक्स्यास्ण्भ्व्ः। सर्वतो. व्यावृत्तस्य वस्तुमात्रस्याध्यक्षेणोपलम्भात् । तद्वपावृत्त्याश्रयेण कल्प्यमान सामान्य तत्सामानाषिकरण्यं चावस्त्वेव ॥ (83) ... . धर्मधर्मिव्यवस्थानं भेदोऽभेदश्च yaadRshH। - असमीक्षिततत्वोर्थों यथा लोके प्रतीयते ॥ 4 ॥ तथा धर्म धर्मिणोर्व्यवस्थानियमः शब्दो धर्येव कृतकत्वं धर्म एव्। तयोभेंदः शब्दो धर्मी कृतकत्वं धर्म इत्यभेवश्च कृतकोऽनित्यश्च शब्द इत्यादि (1). यादृशो धर्मान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यामुक्तोऽसमीक्षित तत्वोर्योऽलक्षिततत्वो यथा' लोके प्रतीयते ॥ (84) ' तं तथैव समाश्रित्य साध्य्साध्न्स्ण्स्थितिः। - परमार्थावताराय विद्वद्भिरवकल्प्यते ॥ 5 ॥ तं पम्मिधादिविभागं तथैव समाश्रित्य साध्यसाधनसंस्थितिविभिरवकल्प्यते (1) परमार्थे वस्तुस्वभावभूते क्षणिकत्वादाववताराय' लोकस्य वस्तुत्वक्षणिकत्वयोर्भेदः परः कल्पितः वस्तु तु क्स्स्न्निक्मेव्। तच्च साध्यसाधनकल्पनया शक्यं प्रत्येतुं ॥ (85) ... कस्मात् पुनर्वस्तुनि सामान्यमिधर्मादि नास्तीत्याह (1) 1 संसृज्यन्ते न मिद्यन्ते स्वतोर्थाः पारमार्थिकाः । रूपमेकमनेकञ्च तेषु बुद्धरुपमवः ॥ 86 ॥ पारमार्थिका अर्थाः स्वतः स्वरूपेण न संसृज्यन्ते (1) यतः सामान्यं वस्तु स्यात् । नापि भिद्यन्ते कृतकत्वशब्दत्वादिना यतो धर्मिधर्मभेदो भ्वेत्। यत्तु तेषु' रूपमेकं गोत्वाद्य्नुयायि। अनेकञ्च' शब्दकृतकत्वादि व्यवह्रियतेऽसौ बुद्धरनादिवासनोपहताया उपल्पवो मिथ्योपदर्शनं ॥ (86). ..-- - - 'यदि बाह्ये सामान्यादिव्यवहारस्तहि वास्तवः प्राप्त इत्याः। 2 विक्ल्प्बुद्ध्प्नुरोधेन्। अयमपि शानप्रतिभासिन्यर्थ इत्याः। 4 शब्दस्य कृत्क्मिति। विक्ल्पारोपित्त्वात्|. बुद्ध्पाख्द्धोप्य्ध्य्व्सित्त्द्भाव्त्या। . . .भुस्स्व्र्येस्सु। ... 'एक्त्रार्थ्।
Page #346
--------------------------------------------------------------------------
________________ 320 pra0 vA0 वृत्तौ (3 परिच्छेदः) भेदस्ततोपि बौद्धेऽर्थे सामान्यं भेद इत्यपि । तस्यैव चान्यव्यावृत्त्या धर्मभेदः प्रकल्प्यते ॥ 8 ॥ ततोयं विशेष इदं सामान्यमिति भेद इदं साध्यमिदं साधनमित्यपि भेदो बौद्धे बुद्धिपरिकल्पितेऽर्थे न व्स्तुनि। कथन्तर्हि स्वलक्षणे कृतकत्वादिभेद इत्याः। तस्यैव स्वलक्षणस्यान्यस्मादकृतकादेआवृत्या तदाश्रयेण धर्मभेदः प्रकल्प्यते ॥ (87) कस्मात् कल्पितभेदद्वारेण साध्यसाधनभाव इष्टो न व्स्तुभेदेनेत्याः। साध्यसाधनसंकल्पे vstudrshnhaanitH| भेदः सामान्यसंसृष्टो ग्राह्यो नात्र स्वलक्षणम् ॥ 88 ॥ साध्यसाधनसंकल्पे इदं साध्यमिदं साधनमिति विकल्पे क्रियमाणे वस्तुदर्शनस्य हानितः कल्पित एव भेद्ः। न खलु विकल्पे वस्तुदर्शनमस्ति कल्पितगोचर' त्वात् त्स्य्। आलोचनाज्ञानं वस्तुविषयं न किञ्चित् तद् विभ्ज्ति। नवाचार्यदि ग्ना ग स्य भेदः सामान्यसंसृष्टो ग्राह्य इष्टः । अत्र भेदः सामान्यसंसृष्ट: प्रतीयते इत्यस्मिन् वचने न स्वलक्षणं ग्राह्यतया निर्दिष्टं किन्त्वध्यवसेयतया ॥ (88) ksmaadev"mityaah| समानभिन्नाद्याकारैर्न तद् ग्राह्यं कथञ्चन । भेदानां बहुभेदानां तत्रैकस्मिन्नयोगतः । / 89 ॥ समानभिन्नाद्याकारैः सामान्याकारमिधर्मभेदाकारसामानाधिकरण्याद्याकारैश्च तत् स्वलक्षणं कथञ्चन ग्राह्यं न भ्व्ति। किं कार्न्न्मित्याः। भेदानां धर्माणां कृतकत्वादीनां बहुभेदानामनेकप्रकाराणां तत्र स्वल क्षण एक्स्मिन्न्योग्त्ः॥ (89) 'कुतः स्वलक्षणस्य सामान्यसहितस्य ग्रह इति वा। 2 बाह्य एव भेदास्तेनापोहलक्षणेन सामान्येन संसृष्टा अध्य्व्सीय्न्ते। 3 तत्र बोद्धव्यं । . 4 व्स्तुरूपान्नां। 'nirNshtvaat।
Page #347
--------------------------------------------------------------------------
________________ सामान्यता तद्रूप 'सर्वतो भिन्नं तथा तत्प्रतिपादिका । न श्रुतिः कल्पना वास्ति सामान्येनैव वृत्तितः ॥ 90 ॥ - तस्मात् तस्य स्वलक्षणस्य रूपं सर्व्वतः सजातीयविजातीयाद् भिन्नं तथा तेन सर्व्वतो भिन्नेन रूपेण तत्प्रतिपादिका श्रुतिः कल्पना या नास्ति । सामान्येनैव कल्पितेन रूपेण शब्दविकल्पयोर्वृत्तितः ॥ (90) किं पुनः स्वलक्षणमेव शब्दैर्नोच्यते इत्याह । शब्दाः संकेतितं प्राहुर्व्यवहाराय स स्मृतः । तदा स्वलक्षणं नास्ति सङ्केतस्तेन तत्र न ॥ 91 ॥ शब्दाः संकेतितमर्थमाहुर्न यं कञ्चित् 1 स संकेतो स्मृतः ( 1 ) संकेतित मथं शब्दा दुच्चरितात् प्रतिपद्येयमिति संकेतग्रहणं । तदा व्यवहारकाले च स्वलक्षणं संकेतविषयो नास्ति तेन तत्र स्वलक्षणे संकेतो न युक्तः ॥ (91) व्यवहाराय एवन्तर्हि सामान्ये ॥ व्यवहारकालानुयायिनि संकेतः स्यादित्याह । अपि प्रवर्त्तेत पुमान् विज्ञायार्थक्रियाज्ञमान । तत्साधनायेत्यर्थेषु संयोज्यन्तेऽभिधाक्रियाः ॥ 92 ॥ * 321 अपि प्रवर्त्तेत पुमान् शब्दाद् विज्ञायार्थक्रियाक्षमान् । तस्या अर्थक्रियस्याः साधनायेति । एतदर्थमर्थेषु संयोज्यन्ते संकेत्यन्ते शब्दा न व्यसनितया । / (92) अत्रानर्थक्रियायोग्यो नास्ति तद्वानलं स च । साक्षान्न योज्यते कस्मादानन्त्याच्चेदिदं समम् ॥ 93 ॥ 8 सत्यनर्थक्रियायां योग्योऽर्थक्रियायां शक्ता जातिरिति न तत्र सहकेतो युक्तः । तद्वात् जातिमान् विशेषोऽलं शक्तोऽर्थक्रियायामिति तत्र संकेत इति चेत् । स विशेषश्च साक्षात् संङ्केते कस्मान्न योज्यते (1) कि जातिव्यवधि 1 येन तत्प्रतिपादिका न श्रुतिः । 2 सामान्येनैवेत्युक्तेप्यधिकपरिहारायोपन्यासः । * कथं नाम । 41 संकेतविषयीकृतं । एकस्वलक्षणस्यापि क्षणिकत्वान्नानुगमोऽशनिकस्यापि संकेतज्ञानाजनकत्वात् । किमुत देशकालभिन्नेषु । भवतु । वैशेषिक स्यं व्यतिरिको सां ख्य स्याव्यतिरिक्ते । C - सामान्येन शब्दशितेन सम्बन्धाद् व्यक्तिरपि लक्ष्यते
Page #348
--------------------------------------------------------------------------
________________ 322 pra0 vA0 वृत्तौ (3 परिच्छेदः) 1 स्वीकारेण अनर्थक्रियाकारित्वादस्याः स्वलक्षणस्य च विपर्ययात् । व्यक्तीनामानन्त्यान्न तत्र शक्य इति चेत् । इदमानन्त्यं समं ? जातिमद्व्यक्तिष्वपि । / (93) तत्कारिणामतत्कारिभेदसाम्ये न किं कृतः । तद्वद्दोषस्य साम्याच्चेदस्तु जातिरलं परा ॥94 ॥ किञ्च यामर्थक्रियामुद्दिश्य शब्दनियोगस्तत्कारिणामर्थानामतत्कारिभ्यो यो भेदो व्यवच्छेदस्तदेव साम्यं सामान्यमन्यापोहः साधारणत्वात् । तत्र किं संकेतो न कृतः सामान्यवदपोहोपि साधारणोऽनर्थक्रियाकारी स्वलक्षणसम्बन्धात् tduplbhyruupshc| तद्वद्दोषस्य जाति मति संकेतविषये आनन्त्यात् संकेताकरणस्य साम्याच्चेदस्तु दोषः समानत्वात् ( 1 ) द्वयोरस्य जातिः पराऽलमनुपयुक्ता जातिमभ्युपेत्यापि विजातीयव्यवच्छेदो' '' वश्याश्रयणीयः । यदि गौरश्वादिभ्यो न व्यवच्छिन्नस्तदाऽश्व एव स्यात् । यश्चैकस्य व्यवच्छेद: स सर्व्वस्य (1) स एव सङ्केतविषयोऽस्तु किं प्रमाणबाधितजातिस्वीकारेण । अत एव तद्वद्दोषोपि न स्म्भ्व्ति। अभ्युपगम्य तु सांप्रतमापादितं । / (94) किञ्च (1) 5 तदन्यपरिहारेण प्रवर्त्तेतेति च ध्वनिः । तेन तेभ्योऽव्यवच्छेदे प्रवर्त्तेत कथञ्च सः ॥ 95 ॥ तस्मा देकार्थक्रियाकारिणो ऽन्यस्य परिहारेण शब्दात् प्रवर्त्ततेति ध्वनिरुच्यते । तेन ध्वनिना तेभ्योऽतत्कारिभ्योऽस्य तत्कारिणोऽव्यवच्छेदे 1 न हि गोशब्दाद् गोत्वबुद्धया व्यक्तिबोधोस्ति । सामान्ये वातोदिते कथं व्यक्तौ वृतिः । न हि सम्बन्धेपि दण्डं (f) च्छन्धीति दण्डिनं छिनत्ति कश्चित् । 2 जातौ कृते संकेते व्यक्तावप्रतीतिर्न च जातितद्वतोः सम्बन्धोऽतदुत्पत्तेः । 3 जातिमत्पर्क्षे यो [दिग्] नागोक्तदोषः । तद्वतो नास्वतन्त्रत्वादित्यादिना तद्दोषावताराद् भेदेन्यव्यावृत्तिलक्षणे न शब्दनियोगः जातिकल्पनमनर्थनिर्व्वन्ध एव नित्यव्यापिताद्ययोगादयमाशयो व्यावृत्त्यमिधाने नागस्य जातिर्न प्रवृत्तियोग्या तद्द्द्वातोदितेपि न वृत्तिरित्युक्तेः अर्थाशक्तेः । 4 भावानामन्यव्यावृत्त्यभावे वस्तुभूताऽनेकासमवेता जातिरपि न स्यात् । * विजातीयाद् भेद एव सजातीयाभेदः इति आनन्त्यादिदोषः खण्डितः स्यात् जातिधर्मश्च दर्शित इति व्यवच्छेदं त्यक्त्वा । 9 अधुना शब्देनावश्यं व्यावृत्तिश्चो 6 व्यवच्छेदविशिष्टोर्थः । दनीयेत्याह । - श्रोत्रा प्रतिपादकेन ।
Page #349
--------------------------------------------------------------------------
________________ सामान्यचिन्ता 323 व्यवच्छेदेऽक्रियमाणे कथं स श्रोता प्रतिनियतपदार्थार्थी' प्रवर्तेत विस्स्यान्भिधानात्॥(95) अथ शब्दैर्व्यवच्छेदः क्रियत एव प्रवृत्तिविषयस्तु जातिरुच्यत इत्याह । व्यवच्छेदोस्ति चेदस्य नन्वेतावत प्रयोजनम् । शब्दानामिति किं तत्र सामान्येनापरेण वः ॥ 9 ॥ अस्य जातिमतो व्यवच्छेदोऽस्ति चेत्। नन्वेताववन्यव्यवच्छेदे न प्रवर्तनं शब्दानां प्रयोजनमिष्टमिति सामान्येनापरेण किं कार्य व्ः। तदन्तरेण च शब्दादन्यव्यवच्छेदाभिधानेपि प्रवृत्तिसंभवात् ॥ (96) . (6) सामान्याभावे प्रत्यभिज्ञासंगतिः --- --- - यदि नास्ति जातिस्तदा भिन्नस्वभावेषु भावेषु स एवायं गौरित्यादि pratya'bhijJAnaM न स्यादित्याः। ज्ञानाद्यर्थक्रियां तांस्तां दृष्ट्वा भेदेन कुर्वतः । अर्थान्तद्न्यविश्लेषविषयैर्ध्वनिभिः सह ॥ 9 ॥ - ज्ञानमाविर्यस्या बाहाद्यर्थक्रियायास्तामेकाकारपरामर्शविषयां भेवेन नानात्वेपि कुवतीर्थान् दृष्ट्वा तदन्यस्माद् यो विश्लेषः स विषयो येषां तैई वनिभिः । सह ॥ (97) .. संयोज्य प्रत्यभिज्ञानं puurvdRssttaanydrshne| परस्यापि न सा बुद्धिः सामान्यादेव केवलात् ॥ 98 ॥ संयोज्य स एवायं गौरित्यादिप्रत्यभिज्ञानं पूर्वदृष्टादर्थाद् विलक्षणस्य दर्शनेपि कुर्यात्। तदन्यविश्लेषस्य सर्वत्र साम्यात्॥ किञ्च (1) यदि नानात्वात् प्रत्यभिज्ञानमयुक्तं तदा परस्यापि न सा प्रत्यभिज्ञा * बुद्धिः सामान्यादेव केवलादिष्टा किन्तु सामान्यविशेषाभ्यां । (98) कस्मादित्याह (1) नित्यं तन्मात्रविज्ञाने व्य्क्त्य्ज्ञ्यान्प्र्स्न्ग्ग्त्ः। नित्यतया तस्य सामान्यमात्रस्य विज्ञाने व्यक्त्यज्ञानप्रसङ्गतः ॥ 'आनयेति सर्वस्य अग्निमिति व्यवच्छेदवैययं अव्य्व्च्छेदेनाभिधाने। तवस्वीकारे न जातिरित्युक्त्ण्। मी मां स क स्य मतेन ।
Page #350
--------------------------------------------------------------------------
________________ 324 pra0 वा. वृत्तौ (3 परिच्छेदः) (ङ) तद्वत्तानिश्चयः तदा कदाचित् सम्बद्धस्यागृहीतस्य तद्वतः ॥ 99 ॥ तद्वत्तानिश्चयो न स्याद् व्यवहारस्ततः कथम् । ___ यदा सामान्यज्ञानस्य न विशेषो विषयस्तदा कदाचिदगृहीतस्य सम्बद्धस्य सामान्येन तद्वतो विशेषस्य (99) तद्वत्तानिश्चय इदमस्य सामान्यमिति ज्ञानं न स्यात् । ततस्तद्वत्ताव्यवहारः कथं त्वन्मते ॥ एकवस्तुसहायाश्चेद् व्यक्तयो ज्ञानकारणम् ॥ 10 ॥ तदेकं वस्तु किं तासां नानात्वं समपोहति । नानात्वाच्चैकविज्ञानहेतुता तासु नेष्यते ॥ 101 / / 6ab एक वस्तु सामान्यं तत्सहायाश्चेद् व्यक्तयो ज्ञानस्य प्रत्यभिज्ञानस्य कारण मिष्यन्ते (1) तदेकं सामान्यं वस्तु किन्तासां व्यक्तीनाममिश्रस्वभावानां नानात्वं समपोहति (1) येन प्रत्यभिज्ञानहेतुत्वे । नानात्वाच्चैकस्य प्रत्यभिज्ञाज्ञानस्य हेतुता तासु त्वया नेस्स्य्ते। तच्चेत् तथैव न स्यात्' प्रत्यभिज्ञानम् ॥ (100, 101) अनेकमपि यद्येकमपेक्ष्याभिन्नबुद्धिकृत् । ताभिविनापि प्रत्येकं क्रियमाणान्धियं प्रति ॥ 102 ॥ तेनैकेनापि सामान्यात तासां नेत्यग्रहे धिया। अनेकमपि व्यक्तिरूपं यद्येकं सामान्यमपेक्ष्याभिन्नबुद्धिकृत् प्र्त्य्भिज्ञ्यान्कारीस्स्य्ते। ताभिर्व्यक्तिभिः प्रत्येकं विनैकैकया प्रेरितेन सामान्यनैकेन क्रियमाणां धियं प्रत्यभिज्ञा प्रतिभासां व्यक्तीनां सामर्थ्य नेति तया धिया तासामग्रहः । केवलं सामान्यग्रहणे च तद्वत्ता निश्चयो न स्यादिति दुःपरिहरं ॥ (102) / ननु यथा नीलादीनामेकैकापायेपि चक्षुविज्ञानं दृष्टं तत्समुदायेपि dRshyte। एवं यद्यपि प्रत्येक व्यक्तीनां व्यभिचारस्तथापि यदा सत्वं तदा विस्स्य्त्व्मित्याः॥ 1 किं पुनस्तासां नानात्वापोहः भाष्यत ityaah। 'hyarthe cH| / vyktissu| 4 pUrvavad vyktigrhH| 'ca एवार्थे । न समस्ताभिः किन्तु प्रत्येक शावलेयाभावे बाहुलेये गोबुद्धिस्तदभावेन्यत्र (1) एवं सर्वासां प्र्त्येक्म्भावेपि। प्रत्येक व्यक्त्यभावेपि ज्ञ्यान्भावात्। 'बाह्यमध्यवस्यतीत्यलोकेति न सम्वाद इत्याः।
Page #351
--------------------------------------------------------------------------
________________ . सामान्यविस्ता.. . - 325 नीलादेर्नेत्रविक्षाने पृथक् सामर्थ्यदर्शनात् ॥ 10 ॥ नीलादेर्नेत्रविज्ञाने कार्य पृथक् प्रत्येकं सामर्थ्यवर्शनात् । (103) शक्तिसिद्धिः समूहेपि नैवं व्यक्त कथञ्चन । शक्तिसिद्धिः समूहेपि युक्ता। एवं व्यक्तेन प्रत्यभिज्ञा नजनने सामर्थ्य कथञ्चन दृष्टं येन समुदायेपि सामर्थ्यकल्पना स्यात् ॥ तासामन्यतमापेक्ष्यं तच्चेच्छक्कं न केवलम् ॥ 104 ॥ तासां व्यक्तीनामन्यतमापेक्ष्यं तत् सामान्यं प्रत्यभिज्ञाने शक्तं न केवलमिति . चेत् ॥ (104) . तदेकमुपकुर्युस्ताः कथमेकान्धियश्च न । कार्यश्च तासां प्राप्तोसौ जननं यदुपक्रिया ॥ 10 ॥ - तत्सामान्यमेकं कथन्ता व्यक्तय उपकुर्युः (2) न त्वेकान्धियमनुपक्रियमाणस्य समवेतत्वेऽतिप्रसङगाद् व्यक्तिभिः सामान्यमुपकर्तव्यं । तथा धीर्प्येकोप्क्र्त्व्या। यच्च सामान्यादिरुपक्रियते व्यक्तिभिः कार्यश्च तासां प्राप्तोसौ यद्यस्माबुपक्रिया जननमेव । न ह्युपक्रियमाणादन्यस्मिन्नुपकाराख्ये वस्तुनि कृतेपि तस्य किञ्चित् । तत्सम्बन्धाच्चेत् । सम्बन्धो भिन्न एवेति किन्तस्य जातं । बभिन्न तूपकारे स एव कृतः स्यात् । तथा जननमेवोपकारः ॥ (105) अभिन्नप्रतिभासा धीन मिन्नेष्विति चेन्मतम् । - प्रतिभासो धिया भिन्नः समाना इति तद्ग्रहात् ॥ 106 ॥ एकसामान्याभावेऽभिन्नप्रतिभासा एकाकारा धीर्न भिन्नेविति चेन्म्त्। ननु प्रतिभासो धिया भिन्नो नैकाकारः समाना इमा इति तासां व्यक्तीनां म्हात्। न हि भूत कण्ठगुणवदेकं सामान्यं सर्वानुपा (?या) यि व्यक्तिव्यतिरिक्त प्र्तिभाति। किन्तु गउअउरिति सामान्यमवसीयते तच्च भेदाधिष्ठानमेव ॥ (106) __1 नीलाविस्वस्वरूपभेववत् ज्ञानान्यपि भिन्नान्याकारभेदात् । नवं शुक्लादिसहितसामान्यजनिते ज्ञाने भेद्ः। एवं स्ति। / व्यतिरिक्ताव्यतिरिक्तसामान्ययोगाद् भ्रान्तिरेव व्यक्तिध्वेकाकारःप्रतिभास इत्युक्त्वा नैवास्त्पेकप्रतिभासो व्य्क्तिस्वित्याहाधुना। न होकस्मिन् प्रतिभासे समाना इति युक्तं किन्तु तदेवेति । . ' न्व्ग्र्ह्ण्। 'व्यक्तिविशिष्टसामान्यग्रहोपि न युक्त इत्याह ।
Page #352
--------------------------------------------------------------------------
________________ 326 pra0 vA0 वृत्तौ (3 परिच्छेदः) कथन्ता भिन्नधीग्रायाः smaashcedekkaarytaa| सादृश्यं ननु धीः कार्य तासां सा च विभिद्यते ॥ 107 ॥ ननु समाश्चेद् व्य्क्त्योध्य्व्सीय्न्ते। कथं ता भिन्न्धीग्राह्याः। न खलु समत्वमेकत्वं किन्त्वेककार्यतासादृश्यं (1) न हि स एवायं तदत्र वेति nishcyH। अपि त्वयमपि गौरित्य्ध्य्व्साय्ः। तथा चैकार्थक्रियाकारित्वमेव सादृश्यं । ननु धीः कार्य तासां व्यक्तीनां सा च प्रतिव्यक्ति भिद्यते तत्कथमेकार्थक्रियाकारित्वं सादृश्यं । (107) ___ अत आः। ... 1 एकप्रत्यवमर्शस्य हेतुत्वाद् धीर्भेदिनी। ___एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥ 108 ॥ यद्यपि प्रतिव्यक्ति भिन्ना तथाप्येकप्रत्यवमर्शस्य हेतुत्वाद् धीरभेदिन्येकाऽभिधीयते (1) तथाविधायाश्चैकस्या धियो हेतुभावेन व्य्क्तीनाम्भिन्न्तोच्य्ते॥ (108) सा caattkaaryvishlessstdnysyaanuvrtinH| - अष्टेः प्रतिषेधाच संकेतस्तद्विदर्थिकः ॥ 109 ॥ सा चाभिन्नताऽतत्कार्येभ्यः पदार्थेभ्यो विश्लेषो व्यवच्छेदस्तत्कारिणां वस्तुभूतजातिरेव किन्ने ष्यते इत्याः। ततो व्यवच्छेदादन्यस्य (अनुत्तिनः) सामान्यस्य । वस्तुसतोऽदृष्टेः स्वभावानुपलब्ध्या प्र्तिस्सेधाच्च्। ततश्च संकेतस्तद्विदर्थिक*स्तस्य व्यवच्छेदस्य विदर्थो यस्यास्ति स तथा ॥ (109) अतत्कारिविवेकेन प्रवृत्यर्थतया shrutiH। अकार्यकृतितत्कारितुल्यरूपावभासिनीम् ॥ 110 ॥ - 'परोत्र विरोधमाह समाश्चेत् (1) कथम्भिन्नधीग्राह्या एकाभिन्नधीग्राह्या अपि स्युर्व्यक्तिसामान्ये समाना इति अन्यथा घटपटादिवदभेद एव स्यात् । 2न समानतान्यथानुपपत्त्या स्वहेतुभ्यस्तथोत्पत्तेः केषाञ्चित् । उदकाहरणादि प्रतिव्यक्ति भिन्नं अनुभवज्ञानमेव व्यक्तिकार्य तदपि भिन्नमेव न विकल्पकं व्यक्त्यभावेपि भावात् धीर्विक्ल्पापि। 4 स्व्विस्स्य्स्यैकाकार्प्र्त्य्य्स्य्। / अध्यवसितकरूपायाः प्रत्येक व्यक्तिपाहिधियां भेदेपि प्रत्यभिज्ञया तासामेकत्वमध्यवसीयत इत्यर्थः etdevaikkaarytaasaadRshy| "पूर्वोक्तात्॥ ' विक्ल्पाध्य्स्त्बाह्य्प्र्तिप्त्त्य्र्थ्ः।
Page #353
--------------------------------------------------------------------------
________________ सामान्यचिन्ता 327 संकेतश्चातत्कारिविवेकेन प्रवृत्त्यर्थतया प्रवृत्तिप्रयोजनत्वेन कृत्ः। ततश्च श्रुतिरपि धियं जनयन्त्यर्थेन विसंवादिकेति सम्बन्धनीयं । कीदृशीं धियं (1) स्वाकारेऽकार्यकृति । कार्यकारणासमर्थे तत्कारि तुल्यरूपावभासिनीमेकार्थक्रियाकारि-6स स्र्व्व्व्स्तुसाधार्न्नैक्रूपाध्य्व्सायिनी॥ (110) धियं वस्तुपृथग्भावमात्रबोजामनर्थिकाम् । ज्ञ्य्न्त्य्प्य्त्त्कारिप्रिहारान्ग्ग्भाव्त्ः॥111॥ वस्तु नस्तत्कारिणोऽतत्कारिभ्यश्च पृथग्भाव एव केवलः स बीजं कारणं यस्यास्तामर्थिकामर्थशून्यां' प्र्मार्थ्त्ः। कथमविसम्वादिका तर्हि सेत्याः। अतत्कारिणां विजातीयानां परिहारस्याङगभावतः कारणत्वात् तद्वयवच्छेदस्य विषयत्वात् तत्र प्र्वृत्तिः। (111) - वस्तुभेदाश्रयाचार्थे न विसंवादिका म्ता। ततोन्यापोहविषया तत्काश्रितभावतः ॥ 112 ॥ वस्तुभेदाश्रयाच्च वस्तुविषयस्य परंपरया हेतृत्वात् तत्र प्रवर्तयन्ती श्रुतिरथेन विसंवादिका म्ता। ततोन्यायोहविषया ttkaashritbhaavtH| तत्कार्यकर्ते वस्त्वाश्रितत्वात् ॥ (112) अवृक्षव्यतिरेकेण वृक्षार्थग्रहणे द्वंयम् । अन्योन्याश्रयमित्येकग्रहाभावे द्वयाग्रहः ॥ 113 ॥ ननु संकेतकालेऽवृक्षव्यतिरेकेण वृक्षार्थस्य ग्रहणे बयमन्योन्याश्रयं वृक्षो. 'वृक्षश्चान्योन्यापेक्ष इत्येकस्य वृक्षस्यावृक्षस्य चाव्यवस्थितत्वाद् ग्रहाभावे वयाग्रहः 1शब्बजनिता धीः स्वाकारं बाह्यमध्यवस्यतीत्यलीकेति न सम्बादः इत्याह । 2 एतेन बहिः प्रवृत्यङ्गत्वं shruteH। 3 विषित्वेन वस्त्वष्यवसा(या)t कथमन्यापोहविषयतेत्याह ततोऽतत्कारिपरिहारे हेतुत्वात्। 4 अन्यव्यावृत्तवस्त्वध्यवसायिबुद्धिजननात् स्वलक्षणे प्र्व्र्त्य्ति। 5 विधित्वेन वस्त्वध्यवसा(या)t कथमन्यापोहविषयतेत्याह (1) ttodd'ttkaariprihaarhetuH| "स्वार्थाभिधानाच्छु तेरपोहे कर्तृत्वं व्यवहारे संकेते vstubhedaashrytvaadpohaashrittv| * यावद् गां नाबुद्ध ताव गां न बुध्यते इति परः ttsaamnymessttvyN|
Page #354
--------------------------------------------------------------------------
________________ 328 pra0 vA0 वृत्तौ (3 परिच्छेदः) प्राप्त्ः। निश्चिते हि वृक्षे तदभावः शक्यो nishcetuN। अवृक्षत्वे च निश्चिते वृक्षो निश्चेय इत्येकानिश्चयाद् द्वयानिश्चयः ॥ (113) सकेतासम्भवस्तस्मादिति kecit prcksste। तेषामवृक्षास्सङ्केते व्यवच्छिन्ना न वा; सेडुतासम्भवस्तस्मादिति केचि ज्ज मिनी याः prcksste। तेषामेव वादिनां जातावपि सङकेते क्रियमाणेऽवृक्षा व्यवच्छिन्ना न वा। यदि ॥ 114 ॥ . . व्यवच्छिन्नाः कथं ज्ञाताः प्राग्वृक्षग्रहणाहते । अनिराकरणे तेषां सङक्रेते व्यवहारिणाम् ॥ 115 / / यदि व्यवच्छिन्ना इष्यन्ते कथं संकेतात् प्राक् ज्ञाता वृक्षग्रहणादृते संकेताद् वृक्षस्याज्ञातत्वाद् अवृक्षाः कथं ज्ञ्याताः। अथ न व्यवच्छिन्नाः तदाऽनिराकरणे तेषां संकेते व्यवहारिणां व्यवहारकाले 2 ॥ (115) न स्यात् तत्परिहारेण pravRttiva'kSabhedavat / अविधाय निषिध्यान्यत् प्रदश्र्यैकं पुरः स्थितम् ॥ 116 ॥ वृक्षोयमिति संकेतः क्रियते तत् प्रपद्यते । ब्यवहारेपि तेनायमदोष इति चेत् ; तेषामवृक्षाणां परिहारेण न स्यात् प्रवृत्तिः वृक्षभेदवद् (1) यथा वृक्षविशेषाणां वृक्षसंकेतेऽव्यवच्छिन्नत्वात् प्रवृत्तिविषयत्वमेवमवृक्षाणामपि स्यात् । नन्वे के शाखादिमन्तं पुर (:) स्थितं प्रदर्श्य तस्मादन्यदविधाय निषिध्य च । (116) वृक्षोयमिति च संकेतः क्रियते वस्तुसामान्यादिभिः तत् संकेतविषयं सामान्य तत्सम्बन्धिबाह्यलक्षणं व्यवहारे प्रपद्यते तेनायमनन्तरोक्तदोषो न भवतीति चेत् ॥ त्रुः॥11॥ अयमप्ययमेवेति प्रसङ्गो न निवर्त्तते । एकप्रत्यवमर्शाख्ये ज्ञाने; 'तुल्य्दोस्स्तामाः। 2 न हि संकेते पराव्यवच्छेदेन निवेशिच्छब्दाद् व्यवहारे तत्परिहारेण प्र्वृत्तिः। / वस्तुसामान्यवादी प्राः। 4 सामान्ये कृतो व्यक्तिषु व्यापकः स्यात् ।
Page #355
--------------------------------------------------------------------------
________________ सामान्यचिन्ता अत्र चाय मपि शाखादिमांस्तरुरयमेव तरिति पूर्वकोऽवृक्षाव्यवच्छेदप्रसङ्गो न. निवर्ततेऽत्र चोक्त एव दोष इति द्वयोरप्यकाग्रहात् दयासम्भवात् सङ्केतासम्भवः स्मान्ः। इदानीं प्रिह्र्तुमाः। एकप्रत्यवमालिये शाने भेदाविशेषेपि केचिदेव भावा एकाकाराध्यवसायहेतवो नेत्रे॥ (117) एकत्र हि स्थित्ः॥11॥ प्रपत्ता तदतद्धतूनर्थान् विभजते स्वयम् । तबुद्धिवर्तिनो भावान् भातो हेतुतया धियः ॥ 119 ॥ अहेतुरूपविकलानेकरूपानिव स्वयम् । भेदेन प्रतिपद्यतेत्युक्तिभेदे नियुज्यते ॥ 120 ॥ तत्रैकस्मिन्नेकाकारज्ञानाध्यवसाये स्थितः प्रतिपत्ता पुरुषस्तदतखेतूनर्यान् vibhajate svyN। yaanekaakaarpraamrshvissybuddhyaadihetuundhyvsyti| yA~zcA'nyathA तान् यथाक्रमं तद्धेतूनतद्धेतूंश्च भेदेन व्यवस्थापयति संकेतात् प्रागेव' तबुद्धित्तिन एकाकारपरामर्शविषयान् भावान् शाखादिमतो थिय एकाकाराया - हेतुतया भातः प्रतिभासमाना न हेतोरेकाकारयकारणस्य शाखादिमस्वरहितस्य - रूपेण विकलान् परमार्थभिन्ना नयेफरूपामिव' स्वयमात्मना संकेतयिता मन्यमानः प्रतिपाछोपि तानतत्कारिभ्यः शाखादिमत्वरहितेभ्यो भेदे मासंकरेण प्र्तिपोनिति। उक्तिः शब्दो भेदेऽन्यापोहे नियुज्य्ते|' (118-20) तं तस्या धोर्विकल्पिका भ्रान्त्यैकं वस्त्विवेक्षते । कचिंनिवेशनायार्थे विनिवत्ये कुतश्चन ॥ 12 ॥ बुद्धेः प्रयुज्यते शब्दस्तदर्थस्यावधारणात् । व्यर्थोन्यथा प्रयोगः स्यात् । ' तरुरयमपीति पक्षेऽन्यस्यापि तरुत्वमनिषिद्धमिति व्यवहारों ne niytH। ayameveti पक्षेऽतरुव्यवच्छेवः स्यात्। तत्र जोक्तं प्रतिपावन संकेने बनावृक्षो कथं ज्ञाताविति तदवस्थो दोस्स्ः। न दृष्टविपरीतस्य सुज्ञानात् । व्यवच्छेने तु नवमननामात् एकत्र पृष्टस्य क्व (चि)द्पि। एतत्तुल्यं य्स्मादित्याः। / अतखेतुभ्यस्तवेतन विभज्य स्थापयति मा पुद्धिः। मियुक्त " एकव्यक्तौ गोशब्दसङ्कते सत्यपि संकेतविषयस्य व्यवस्वन्तरेऽनुगमात् स एवायं गोरिति स्यात् प्र्तीतिः। styt। 42
Page #356
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (3 परिच्छेदः) तं. भेदं तस्या उक्तेरुच्चारिताया वाच्यतया प्रतियती धीव्विकल्पिका प्रकृतिभ्रान्त्या एकमिव वस्त्वीक्षते । तस्मात् कुतश्चनाकार्यकारिणो ऽर्थाद्. विनिवर्त्य 95b क्वचिदेकार्थक्रियाकारिण्यर्थे बुद्धे निवेशनाय शब्दः प्रयुज्यते ( 1 ) तदर्थस्य शब्दार्थस्यावधारणात् । घटेनोदकमानयेत्यादौ प्रतिपदमवधारणमिष्टं । व्यर्थोऽन्यथा प्रयोगः स्यात् । यदि येन केन चिदानयनमिष्टमुदकमानयेत्युच्येत । यदि शब्दानां व्यवच्छेदो वाच्यस्तदा ज्ञेयादिपदानां सर्व्वस्य ज्ञेयत्वेन व्यवच्छेद्या भावात् । ( 121, 122 ) अर्थो न स्यादित्याह 330 तज्ज्ञेयादिपदेष्वपि ॥ 122 ॥ व्यवहारोपनीतेषु व्यवच्छेद्योस्ति कश्चन । यस्माद् व्यवच्छेदमन्तरेण न शब्दप्रयोगः तत् तस्माज्ज्ञेया दिपदेष्वपि कुतश्चित् प्रकरणात् व्यवहारोपनीतेषु विशेषविषयेषु कश्चन तदितरोस्ति कल्पितो वा । " निवेशनं च यो यस्माद् भिद्यते तन्निवर्तनात् ॥ 123 ॥ तद्भेदे भिद्यमानानां समानाकार भासिनि । यो यस्मादतत्कारिणो भिद्यते (1) तमतत्कारिणम्विनिवर्त्य भिद्यमानानां - तद्भवेऽतत्कारिभेदे समानाकार' भासिनि निवेशनञ्च शब्दानां " ॥ स चायमन्यव्यावृत्या गम्यते तस्य वस्तुनः ॥ 124 ॥ 1 शेयादिदोष व्यतिरेक उक्तो राद्धान्तः । * अन्यापोहे शब्दार्थे परोऽव्यापित्वमाह । अज्ञेयाद् विज्ञेयस्य भेदेन विषयी - करणं वाच्यं ततोऽज्ञेयोपि ज्ञेयः स्यादविषयीकृताद् व्यवच्छेदाशक्तेः । एकाद्यसर्व-. चेन्न व्यतिरिक्तसमुदायास्वीकृतेरनर्थकता स्यात् । यत्परः शब्द स शब्दार्थ ई faurante सुरेछेदोप्यर्थ इत्यर्थः । अन्यथा यदि शब्देन कश्चिदर्थो न व्यवच्छिद्यते व्यर्थः शब्दप्रयोगः स्यायुक्तयुक्त्या । " ज्ञेयाः सर्व्वपदार्थाः सर्वज्ञज्ञानस्येत्यत्रापि यदज्ञेयत्वमाशङ्कितन्तद्वद्यवच्छेद्यं । * विषिप्रतिषेषप्रयोगस्थेषु । यदि विधिशब्दार्थोर्थावन्यनिषेधस्तर्हि नागोक्तविरुद्धमित्यत आह वृक्षस्यायं -भेदो न स्याद् घटवत् । * विकल्पेनैकत्वेनारोप्य सर्व्वत्र । B " सङ्केतेपि विधिरुक्तोऽनेन ।
Page #357
--------------------------------------------------------------------------
________________ सामान्यचिन्ता स चायमन्यव्यवच्छेदः प्रोक्त आचार्येण अन्यच्या त्याऽन्यव्यावृत्तत्वेन गम्यते तस्य वस्तुनः ॥ 124) 331 कश्चिद् भाग इति प्रोक्को रूपं नास्यापि किञ्चन । कश्चिद् भागो धर्म इत्यर्थवाचकेन * शब्दोऽर्थान्तरनिवृत्तिविशिष्टामेव भावानाहेत्यादिना " ग्रन्थेन । न त्वन्यव्यावृत्तिर्नाम काचिदन्या । तद्विशिष्टव वस्तु वाच्यमिति किन्त्वाक्षिप्तव्यावृत्तिको धर्म एव कश्चित् कल्पितभेदेआ बहिरध्यवसायविषयः शब्दवाच्यः । वस्तुतो रूपं नास्यापि किञ्चनास्ति । तद्गतावेव शब्देभ्यो गम्यतेन्यनिवर्त्तनम् ॥125॥ शब्देभ्यस्तस्य धर्मस्य नीलादेर्गतावेव गम्यते अन्यस्य निवर्त्तनमसंकरप्रतीतिसामर्थ्यात् । (125) न तत्र गम्यते कश्चित् केनचिद् भेदवान् परः । न चापि शब्दो द्वयकृदन्योन्याभाव इत्यसौ ॥ 126 ॥ न तत्र शाब्द्यां बुद्धौ कश्चिन्नीला दिः केनचिद् व्यावृत्त्यादिना विशिष्टः परो गम्यते । न चापि शब्दो द्वयस्य व्यावृत्तिवचनस्य तद्विशिष्टवचनस्य मुख्यतः कृत् कर्त्ताऽसंकीर्णधर्मं वदन् सामर्थ्याद् व्यावृत्तिञ्चाह । तदेवाह (1) अन्योन्याभाव इति (1) यस्मात् परस्पराभावरूपः सर्व्वे धर्मस्तस्मात् तद्वचने व्यावृत्तिरपि सामर्थ्यादुक्ता । (126 ) अरूपो रूपवत्वेन दर्शनं बुद्धिविसवः । दैरमार्थोसावन्यथा न हि वस्तुनः ॥ 127 ॥ यश्चायं भेदोसावरूपौ रूपवत्वेन यत् तद्दर्शन मस्य स बुद्धिविप्लवः । तेनैव बुद्धिविप्लवेनापरमापरमार्थोऽसत्योसौ भेदः । अन्यथा परमार्थत्वे व्यावृत्तिर्व्वस्तुनो न वस्तु स्यात् । (127 ) तच्चायुक्तं । ' प्रोक्तो निद्दिष्टो गम्यत इति सम्बन्धः । 2 यदि भेवस्य नीरूपत्वं कथं तर्हि निवृत्तिविशिष्टं वाच्यमित्याह तद्गतेति । अन्यतो भेदस्यानुयायिनः शब्दवाच्यत्वे सामान्यं तदेव स्यादित्याह असाविति शब्दविशेषयोर्भेदः । 4 नन्वेकः शब्दो विधिप्रतिषेधकृत् कथमित्याह । " एतावन्मात्रेण व्यावृत्तिविशिष्टत्वं न दण्डवत् 6 वृश्यविकल्पैक्येन वक्तृश्रोत्रोः ।
Page #358
--------------------------------------------------------------------------
________________ 332 pra0 का वृत्तौ (1 परिच्छेदः) - व्यावृत्तिवस्तु भवति भेदोस्यास्मादितीरणात् । न हि वस्तुनो व्यावृत्तिर्वस्तु भवितुमर्हति । अस्मादेव वृक्षादस्य वृक्षस्य भेव इतीरणाद् विकल्पनात् भेदस्य वस्तुत्वे भिद्यमाना शिंशपैव वा भेदः स्याद् वस्त्वन्तरं वा। न तावच्छिंशपा धवादेरवृक्षाद् भेदाभाव्प्र्स्न्ग्गात्। न हि शिशपास्वभावलक्षणो भेदो धवादेरस्ति येन तेप्यवृक्षस्य भेदाः स्युः । / . सर्वत्र एव हि भिद्यमानाभावास्तदात्मन इति चेत्। न tai~ko भेदस्तत्कारिणामतत्कारिभ्यो यः shbdvaacyH। व्यक्तिस्वभावस्य तु भेदस्य संकेताविषेपत्वा- . द्वाच्य्तइव्। अथ वस्त्वन्तरं भेदस्तदा तस्माद् भेदाख्या(ना)d वस्त्वन्तराद् भिद्यमानस्य शिशपादेर्भेदो वक्तव्यः अन्यथा व्स्त्व्न्त्र्त्वायोगात्। एवञ्चावृक्षव्यावृत्तेद्वर्यावृत्तत्वात् शिंशपादिरवृक्षः क्र्कादिव्त्। भेदस्य च वृक्षाद् भिन्नत्वं भेदान्तरोपाधिकमेवेति द्रव्यान्तरवर्णभेदः स्यात्। न ह्यन्योन्यस्य भेदः सम्बन्धा भावेनातिप्र्स्न्ग्गात्। सति सम्बन्धे कार्यकारणभाव एवासौ। ततः सव्वं कार्य 66a स्वकारणस्य भेदः (व्यावृत्तिः) स्यात्। तस्माद् योऽयं भेदः शब्दव्यवहारविषयोऽनुयायी स कल्पितोऽपरमार्थः । स्वस्वभावव्यवस्थितास्तु भावाः पारमार्थिको भेद्ः॥ ननु यदि वस्त्वेकरूपं तदैकेन शब्देन लिङ्गेन वा वस्तुनि प्र्तिपादिते॥ शब्दप्रमाणान्तरवृत्तिर्न स्यात् ॥ एकार्थश्लेषविच्छेद एको व्याप्रियते ध्व्निः॥128॥ लिङ्ग वा तत्र विच्छिन्नं वाच्यं वस्तु न किन्य्च्न्। - एकस्य नित्यत्वादेरर्थस्य श्लेषः सम्बन्धस्तस्य विच्छेदे व्यावृत्ता वेको ध्वनि 1 अमिना वाऽवृक्षान् वृक्षस्य भिन्ना वा उभयथापि दूषणमाह निवृत्तिररूपत्वेनाबुद्धत्वात् सन्तावृत्तश्च न शब्दविषयत्वमनुभवात्तु वृक्षोयं नावृक्ष इति निश्चय (1) तेनान्यनिवृत्तिः प्रतिषेधविकल्पेन कल्पितावृक्षादौ च वृत्तेः shbdonynivRttmaakssipti| tenaanynivRttivishisstttvmuktmaacaaryenn| * bheshishpyormdhye'prH| / अतदो व्यावृत्तिस्तेनैवं न चैवं तभेदाभिमतेपि मा भूत्। 4 पूर्वयुक्त्या न व्यतिरिक्ता व्यावृत्तिआपि सामान्य्ण्|" 5 अखण्डे स्वीक्रियमाणे तस्माद् यो येन धर्मेणेत्युक्तेपि प्रागधिकविधानायाह (1)म(A)कारान्तरसमारोपोत्र (?) श्लेषः (1) स च प्रतिपत्तिभेदेनानेकः । बक्षिप्रतिभासिनि धर्मिणि बाह्माभिवतयाध्यस्ते शब्दस्य (?मा)त्रेण वृत्तेरिति ताभित्राय्ः।
Page #359
--------------------------------------------------------------------------
________________ सामान्यचिन्ता 333 लिङ्ग वा व्याप्रियते । तत्र ध्वनौ लिङ्ग वा विधि सर्व्वतो व्यावृत्तं न किञ्चन वाच्यमस्ति एका व्यावृत्तिः शब्देन लिङ्गेन वा प्रतिपाद्यते न वस्त्वित्यर्थः । यस्याभिधानतो वस्तुसामर्थ्यादखिले गतिः ॥ 129 ॥ भवेन्नानाफलः शब्द एकाधारो भवत्यतः । यस्य वस्तुनोऽभिधानतो वस्तुसामर्थ्यादखिले कृतकानित्यादिवस्तुरूपें गतिर्भवेत् । येन शब्दप्रमाणान्तरवैयर्थ्यं स्यात् । अतः शब्दो भूयान्नानाफलोऽनेकधर्मप्रतीतिफल एकाधार एकधर्मिनिष्टो भवति । * साध्यसाधनभावादिमाख्याय सामानाधिकरण्यन्दर्शयितुमाह । ' विच्छेदं सूचयन्नेकमप्रतिक्षिप्य वर्त्तते ॥ 130 ॥ यदान्यत्; तेन स व्याप्त एकत्वेन च भासते । विच्छेदमनीलादिव्यवच्छेदमेकैकं नीलादिशब्दः सूचयन् यदाऽप्रतिक्षिप्यान्यवपलव्यवच्छेदादौ वर्त्तते (1) तद्वाचक शब्दप्रयोगे सति तेन व्याप्तः शिष्ट एकत्वेन च भासते । सामानाधिकरण्यं स्यात् तदा बुद्धयनुरोधतः ॥ 131 ॥ तदा सामानाधिकरण्यं स्यान्नीलोत्पलमित्युभयव्यावृत्तिविशिष्टैकवस्तुव्यदसायिकाया बुद्धेरनुरोषतः ॥ ( 131 ) किञ्च । वस्तुधर्मस्य संस्पर्शो विच्छेदकरणे ध्वनेः । स्यात् सत्यं सति तत्त्वे हि नैकवस्त्वभिघायिनि ॥ 132 ॥ ध्वनेविच्छेदकरणे व्यावृत्ति प्रतिपादकत्वेऽवस्थिते वस्तुधर्मस्य नीलादेः संस्पर्शः प्रवृत्तिविषयत्वं स्यात् । स विच्छेदो हि यस्मात् तत्र वस्तुनि सत्यं सन् तस्मात् सूचने तद्वती प्रवृत्तिर्युक्ता । एकं सामान्यं वस्तु तदभिधायिनि तु ध्वनी न vstusNsprshH॥ (132) हेतुमाह (1) 'स्वार्थाभिधाद्वारा रोपखण्डेन शब्दप्रमान्तरसाफल्यमित्यर्थः । 2 यदि वस्त्वेव शब्दादेविषयस्तदा सर्वाकारप्रतीतिप्रसंगोऽसमानाधिकरण्यादयश्चेत्यन्यापोहे विषयत्वमाह । * अनुत्पलप्रयोगेऽनेन व्याप्तो नीलशब्दः । " स्वार्थाभिधानद्वारेण ।
Page #360
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (3 परिच्छेदः) बुद्धावभासमानस्य दृश्यस्याभावनिश्चयात् । तेनान्यापोहविषयाः प्रोक्ताः सामान्यगोचराः ॥ 133 ॥ शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसंभवात् । 334 बुद्धावभासमानस्य दृश्यस्य सम्मतस्य तस्य स्वभावानुपलब्धेरभावनिश्चयात् । न वस्तुनि सत्वमिति कथं तत्प्रतिपादिकायाः श्रुतेर्व्वस्तुनि वृत्तिः । तेन' व्यवच्छेदस्य वस्तुनि सत्वेन सामान्य ' गोचराश्शब्दाः" बुद्धयश्च कल्पिका अन्यापोहविषया आचार्येण प्रोक्ता ( : ) / अपोहः शब्दलिङ्गाभ्यां प्रतिपाद्यत इति ब्रुवता । न तु भूतसामान्यविषया । वस्तुन्येषां नीलत्वादीनामनुपलब्धिबाधितत्वेनासम्भवात् । * एकवा वस्तुरूपस्य भिन्नरूपा मतिः कुतः ॥ 134 ॥ अन्वयव्यतिरेको वा नैकस्यैकार्थगोचरौ । यदि वाच्यं तदेकत्वाद् वस्तुरूपस्य । तस्मिन् भिन्नरूपा " अनित्यकृतकत्वाद्या मतिः कुतः । एकत्वाद् विषयस्यैकरूपवद् बुद्धिर्युक्ता विशेषश्च सर्वतो व्यावृत्त इति तदात्मभूतं सामान्यमपि तथा स्यात् । ततश्चैकस्य सामान्यस्यान्वयव्यत्ति - कानुवृत्त्यननुवृत्ती एकार्थगोचरौ व्यक्त्यन्तरविषयो न सम्भवतः । तथा हि सामान्यं, व्यक्त्यन्तरानुयायि न व्यक्तिरिति वदता व्यक्त्यभिन्नात्मनः सामान्यस्यान्वयरेको विरुद्धावभ्युगतौ स्यातां । तच्चायुक्तं । अभेदव्यवहाराश्च भेदे स्युरनिबन्धनाः ॥ 135 ॥ 'अथवा व्यक्त्यात्मनो व्यक्तिरूपवद् भेदे च सामान्यस्याभेव व्यवहारा अनिबन्धनाः स्युरेकस्यानुयायिनोऽभावात् । अस्मन्मते तु (1) सर्वत्र भावाद् व्यावृत्तेर्नैते दोषाः प्रसङ्गिनः । यतो वस्तुनि शब्दार्थे दोषः । विकल्पिका इत्यर्थः । अम्योपोद्यतेऽनेनेति विकल्पाकारोपोहः । " तच्छब्दवाच्यं सामान्यं स्वलक्षणाद् भिन्नमभिन्नं वाऽतः प्राह । वैशेषिकसाख्यादेः । 5 स्वसामान्याकारा । "अखण्डं यदि शब्दवाच्यं । * भेदपले दोषमाह ॥ सामान्याधिकरण्यादयः ।
Page #361
--------------------------------------------------------------------------
________________ सामान्यचिन्ता:सर्वत्र व्यक्तिषु भावात् व्यावृत्तेः सजातीयाद्' विजातीयाच्चते दोषा भिन्नाभास बुद्धिविषत्वाभावान्वय व्यतिरेकादि विरुद्धधर्माध्यासा अप्रसङ्गिनो' भ्व्न्ति। शब्दविकल्पानां भिन्नभिन्नव्यावृत्तिविषयत्वात् vijaatiiyvyaavRttyaashryennaanvybuddhivissytvaat| सजातीयव्यावृत्त्याश्रयेण व्य्तिरेक्बुद्धिविस्स्य्त्वाच्चेति॥ कस्मात् पुनरन्यव्यावृत्तौ शब्दसङ्केतो न स्वल क्षण इत्याह । 66b एककार्येषु भावेषु तत्कार्यपरिचोदने ॥ 136 ॥ गौरवाशक्तिवैफल्याद् भेदाख्यायासमा श्रुतिः । कृता वृद्धैरतत्कार्यव्यावृत्तिविनिबन्धना ॥ 137 ॥ एक कार्येष्वेकत्वाध्यवसायविषयकार्यकारिषु भावेषुतत्कार्यपरि चोदननिमित्तं प्रतिव्यक्ति भेदाख्याया भिन्नस्य शब्दस्य योजनेन संकेतक्रियाया व्यक्त्यानन्त्याद् गौरवादशक्ते वैफ्ल्याच्च्। समा एका श्रुतिरतत्कार्येभ्यो या vyAvRttistanni'bandhanA तदाश्रया वृद्धः कृता स्ण्केतिता। (136, 137) 'न भावे सर्वभावानां स्वस्वभावव्यवस्थितेः । यद् रूपं शावलेयस्य बाहुलेयस्य नास्ति तत ॥ 138 ॥ न भावे स्वलक्षणे क्स्मादित्याः। सर्वभावानां स्वस्वभावव्यवस्थित कारंणतः । यत्रूपं शावलेयस्य बाहुले यस्य नास्ति तद् रूप्ण्। (138) अतत्कार्यपरावृत्तियोरपि च विद्यते । अतत्कार्येभ्यः परावृत्तिश्च तयोः शावलेयबाहुलेययोरपि विद्यते । ततस्तत्रैव संकेतो न स्व्ल्क्स्स्न्ने। स्वलक्षणान्येव तहभिन्नस्य शब्दस्य वाच्यानि स्युरित्याह । 1 सजातिभावो विजातिव्यावृत्तिरिति स्म्ब्न्ध्ः। 2 अनित्यकृतत्वादि । व्य्क्तिरूप्त्वे। 4 अभेद्य्व्य्व्हाराः। यसैको गौरगोभिन्नस्तथान्येपीति नासामान्य्तादोस्स्ः। विजातीयव्यावृत्तं भावं सर्वत्र बुद्धचा स्वाकाराभेदेनाध्यस्तमेकं शब्दाभिधेयमुक्त्वाधुनाऽभिन्नाकारम्बिनाप्येककार्येषु च भावेषु कः शम्दो नियोज्यत इत्याः। *एककार्याणां चोदना त्रिकाल्स्थानां। 'स्वलक्षणस्याबाध्यत्वात् .... 'व्य्व्हार्ः। 10 असांकर्यात् । ' "सवार्थाभेदः शब्दाभेवस्य कारणमेष्टव्यं । . 12एकस्य सर्वसजातीये
Page #362
--------------------------------------------------------------------------
________________ 336 pra0 वा वृत्ता ( परिच्छेदः) अर्यामेदेन च विना शब्दाभेदो न युज्यते ॥ 139 ॥ मर्षस्याभेवेन च विना शब्दस्याभेदो न युज्य्तेऽतिप्र्स्न्ग्गात्। (139) एक्न्तककार्यतैव भिन्नशब्दवाच्या स्यादित्याः। तस्मात् तत्कार्यतापोष्टाऽतत्कार्यादेव भिन्न्ता। यस्मादाभेदाच्छब्दाभेदः कार्यञ्च प्रतिव्यक्ति भिन्नमिति त्त्कार्य्ताप्येक्कार्योच्य्ते। साप्यतत्कार्याद भिन्न तैव स चापोह्ः। अतत्कार्यव्यावृत्तौ संकेतक्रियां द्रढयितुं दृष्टान्तमाह । '... चक्षुरादावनेत्र रूपविज्ञानके क्वचित् । / 140 ॥ भविशेषेण तत्कार्यचोदनासंभवे सति । सकृत् सर्वप्रतीत्यर्थ कश्चित् साङ्केतिकी श्रुतिम् ॥ 14 ॥ कुहिवेपि तद्रूपसामान्याद् व्यतिरेकिणः । यथा चक्षुरादावनेकत्र क्वचिद् रूपविज्ञानफले विषयभूतेऽविशेषेण सामान्येन' तस्य चक्षुरादिकार्यस्य कारणवाचकैकशब्दद्वारेग चोबनायाः परेभ्यः प्रकाशनायाश्चक्षुरालोकादिष्वेकसामान्यभावेपि संभवे सति कश्चित् सन्धेयव्यवहाररुचिः सकृत् सर्वस्य चक्षुरादेः प्रतीत्यर्थ सांकेतिकी श्रुति कुर्यात् (1) कुतो रूपं विज्ञानमिति र विनापि तद्रूपाद् रूपविज्ञानजनकात् सामान्याच्च्क्स्सुरादिव्य्तिरेकिन्न्ः। एकवृत्तेरनेकोपि यद्यकश्रुतिमान् भवेत् ॥ 142 ॥ वृत्तिराधेयता व्यक्तिरिति तस्मिन्न युज्यते । नित्यस्यानुपकार्यत्वात् नाधारः; अथैकस्य सामान्यस्य वृत्तेरनेकोपि विषयो योकश्रुतिमान् भवेत् तदा को दोस्स्ः। ननु केयम्वृत्तिरिष्टा (1) किमाधेयता उत व्यक्तिरभिव्यक्तिः । इत्येतद् द्वयमपि तस्मिन् सामान्ये न युज्य्ते। क्थ्मित्याः। नित्यस्यानाधेयाति न तु तत्कार्यता नाम सामान्य्म्स्ति। 'असाधारणकारणचोदने तु चक्षुरादीनां nkaashrutiH। व्य्व्हार्लाघ्वाथ्। अविशेषेण सामग्रीप्रश्ने । * परो रूपविज्ञानहेतुः सरो वेति। "एककार्यत्वेनकः शब्दो बहुषु सामान्येन वेत्यविशेषं मन्यते परः । उपलभ्यत्वेऽनुपलब्धिरनुपलभ्यत्वे च बहुवेकशब्दः तुल्यज्ञानञ्च मेत्युक्तं ।
Page #363
--------------------------------------------------------------------------
________________ सामान्यचिन्ता शयस्याऽविशिष्टरूपस्य केनचिदनुपकार्यत्वात् नापाटः कश्चित् न ह्यनुपकारक आधारोऽतिप्रसङ्गात् । ननु वदरस्यानुपकारकमपि कुण्डमाघार इत्याह । प्रविसर्पतः ॥ 143 ॥ शक्तिस्तद्देशजननं कुण्डादेब दरादिषु । न संभवति साप्यत्र तदभावेप्यवस्थितेः ॥ 144 ॥ 330 बदरादिषु गुरुतया प्रविसर्पतो विसर्पणात् । प्रतिक्षणमसमान देशोत्पत्तेः कुण्डादे: सहकारिणः तद्देशजननं बदरोपादानदेशजननं शक्तिः कारणत्वमाधारता (1) सापि शक्तिलक्षणाधारतांत्र सामान्ये न संभवति जन्यत्वाभावात् + सामान्यस्य स्थिति कुर्व्वन् विशेष आधारः स्यादित्याह । तस्य विशेषस्याभावयवस्थिते: ( / 143, 144) न स्थितिः साप्ययुक्तैव भेदाभेदविवेचने । न स्थितिव्विशेषात् सामान्यस्य स्वरूपातिरिक्ताया स्थितेनिष्क्रियत्वेनाभावात् स्वरूपस्थितिः । तच्च प्रत्येकं व्यक्त्यपायेप्यस्तीति नासौ ततः । अस्तु वा स्थितिः साप्ययुक्तैव भेदाभेदविवेचने क्रियमाणे । तथा ह्याश्रयहेतुका स्थितिः सामात्याभिन्नाभिन्ना वा स्यात् । भिन्ना चेत् तस्याः कारणत्वादाश्रयः स्यात् । न तु सामान्यस्य स्थितिरसम्बन्धात् । सामान्यस्यापि चेद् भेदे सति कोऽनयोः सम्बन्धः । न कार्यकारणभावः स्थितेराश्रयादुत्पत्तेः । सामान्यादुत्पत्तौ वा न व्यक्तिराधारः स्यात्. (1) स्थितिहेतुत्वाभावात् । सामान्यञ्च नित्यत्वादकार्यमेव । न चान्यः सम्बन्धोस्ति निराकरणात् । t एवं गमनप्रतिबन्धादिष्वपि वाच्यं । तदेवं न तावदाधेयता वृत्तिः । व्यक्तिरपि न युक्ता (1) 1 'इह गोत्वमिति समवायश्चेन्न स समवेतस्य क्वचित् स्यात् तच्च तदायत्तत्वे तदुत्पत्त्यान्यस्य । * पूर्व्वत्रानेकान्तमाह परः । 3 कुण्डात् तुल्यदेशे । 8 'कुण्डबवरक्षणाद् बिशिष्टदेशजत्वेनैकसामग्रघधीनत्वमुक्तं । " अभेदपक्षे स्थितिक्रिया सामान्यक्रियैव सा चायुक्ता । " व्यक्तिसामान्ययो (:) स्थितेरन्यः । 43
Page #364
--------------------------------------------------------------------------
________________ 672 pra0 vA0 वृत्ती (3 परिच्छेदः) विज्ञानात्पत्तियोग्यत्वायात्मम्यन्यानुरोधि यत् ॥ 145 ॥ तद् व्यङ्ग्यं योग्यतायाश्च कारणं कारकं मतम् । प्रागेवास्य च योग्यत्वे तदपेक्षा न युज्यते ॥ 146 ॥ TA यत् स्वरूपेण स्थितमेव ( सामान्यं) स्वविषयविज्ञानोत्पत्तियोग्यत्वायात्मन्यन्यानुरोधि परापेक्षं तद् व्यङग्यमुच्यते । यच्च योग्यतायाः स्वरूपभूतायाः कारकं' तत् कारणं मतं । व्यतिरिक्तयोग्यताकरणे तु न स्यात् सामान्य स्योप्ल्ब्धिः। उपलम्भायोग्यस्वभावत्वात् । योग्यतासम्बन्धेप्यनुपलभ्यस्वभावानपायात् तदवस्थोऽनुपलम्भः । अथ व्यञ्जकाभिमतैव्विशेषैर्न योग्यता क्रियते तदा सा प्रागेवास्तीति स्यात् । तथा च प्रागेवास्य योग्यत्वे तदपेक्षा व्यञ्जकापेंक्षा न युज्यते ( / 145, 146) सामान्यस्याविकार्यस्य तत्सामान्यवतः कुतः । त्याह । तस्मात् सामान्यवतो विशेषस्य सकाशात् सामान्यस्याविकार्यस्य व्यक्तिसम्भवति । न सामान्यस्य संस्काराद् व्यक्तिर्व्यञ्जिका किन्त्विन्द्रियस्याञ्जनवदि जनादेखि व्यक्तेः संस्कारोऽक्षस्य न भवेत् ॥ 147 ॥ तत्प्रतिपत्तेरभिन्नत्वात् तद्भावाभावकालयोः । अञ्जनादेरिवेन्द्रियस्य न संस्कारो व्यक्तेः सकाशात् । तत्प्रतिपत्तेस्तस्या व्यक्तेर्भावाभावकालयोरभिन्नत्वात् । न हि यथे ' न्द्रियस्याञ्जनसंस्कारभावाभावयोरर्थप्रतिपत्तेः स्पष्टास्पष्टलक्षणो विशेषः तथा व्यक्तिभावाभावकालयोः सामान्यप्रतीतेः सर्व्वदा तुल्याकारत्वात् तस्याः ॥ किञ्च । व्यञ्जकस्य च जातीनां जातिमन्ता यदीष्यते ॥ 148 ॥ प्राप्तो गोत्वादिना तद्वान् प्रदीपादिप्रकाशकः । " दीपादि । पूर्वमयोग्यस्य योग्यत्वेनोत्पावनात् । व्यञ्जकातु कारकस्य विशेषो जननमात्रं न ज्ञानजननयोग्यता धूमेनाजनकेनापि न व्यभिचारोत्र वह्निर्जनको धूमजत्याज्ज्ञानस्यान्यथाग्निस्वलक्षणाकारत्वं " स्यात् । ज्ञानस्य व्यक्त्यसत्वेप्यभेदात् स्पष्टत्वेन । B व्यञ्जिकायाः !
Page #365
--------------------------------------------------------------------------
________________ सामान्यचिन्ता 339 व्यञ्जकस्य' विशेषस्य जातीनां जातिमत्ता यदीव्यते (1) तदा गोत्वादिना सामान्येन प्रदीपादि स्तस्य प्रकाशकः तद्वान् सामान्यवान् प्राप्तः व्यञ्जकलक्षणत्वात् त्द्व्त्ः। तस्मान्न वृत्तिरभिव्यक्तिरपि तत्कथमेकवृत्तेरनेकोप्येकशब्दवान् स्यात् ॥ किञ्च (1) व्यक्तेरन्याथवानन्या येषां जातिस्तु विद्यते ॥ 149 ॥ तेषां व्यक्तिष्वपूर्वासु कथं सामान्यबुद्धयः । व्यक्तेरन्याऽथवाऽनन्या अव्यतिरिक्ता येषां वै शेषिक सांख्या दीनां जातिव्विद्यते" एवेति मतं (i) तेषां मते व्यक्तिष्वपूर्व्वासु कथं सामान्यबुद्धयः स्युः । तथा हि (1) एकत्र तत्सतोन्यत्र दर्शनासम्भवात् सतः ॥ 150 ॥ 'अनन्यत्वेऽन्वयाभावादन्यत्वेप्यनपाश्रयात् । अनन्यत्वे एकत्र व्यक्तौ तदात्मनः सतः सामान्यस्यान्यत्र व्यक्त्यन्तरेऽन्वयाभावात् दर्शनासम्भवात् । कथं सामान्यबुद्धिः । अन्यत्वेपि jAteranapAbhayAdukta''zrayatvAbhAvAt न व्यक्तिष्वपूर्व्वासु तन्निबन्धना श्रीः स्यात् । अपि च सामान्यं स्वाश्रयगतं वा कल्प्यते सर्व्वगतं वा आकाशादिवत् । तत्र प्रथमपक्षं दूषयितुमाह (1) 1 . न याति न च तत्रासीदस्ति पश्चान चांशवत् ॥ 151 ॥ जहाति पूर्व्व नाधारमहो व्यसनसन्ततिः । 'व्यञ्जिकात्वेपि व्यक्तेर्जातिमत्वमयुक्तमतिप्रसङ्गावित्याह । * आविनेन्द्रियमनस्कारादि । 5 शावलेयादिवत् । 8 'यद्वा सर्व्वगतत्वेपि व्यक्तिः सत्तानुरोषतः । व्यक्तिशून्येऽदर्शनं व्यञ्जकाभावात् अत एव । वस्तुसतीत्यर्थः । ' आधाराधयेत्वनिषेधात् । * "केनचिच्चात्मनैकत्वं नानात्वञ्चास्य केनचिदिति ( श्लोकवा0 560 ) भिन्नाभिन्नपक्षोप्ययुक्त इत्याह । यद्वस्तुत्वे सत्यतद्रूपं तस्य ततोन्यत्वमेव । यथा सुखाद् दुःखस्य । वस्तुत्वे सत्याशक्तिरूपञ्चेष्यते सामान्यमित्येतद्रूपत्वेनान्यत्वे व्यवहारस्य साध्यत्वात् स्वभावहेतुः ॥ तच्चेत् सामान्यस्य रूपमनन्यत्तदेव तद् भवति । अतत्वेऽन्यत्वात् । अनन्यत्वेन्वयाभावस्यैव दोषः । * "पिण्डेष्वेव च सामान्यं नान्तरा गृह्यते यत" इति (कुमारिल) भट्टः ( श्लोकवार्तिके 551) /
Page #366
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (3 परिच्छेदः) न एकव्यक्तिस्थितं सामान्यं व्यक्त्यन्तरमुत्पद्यमानं निष्क्रियत्वान्न याति । " तत्र व्यक्त्युत्पत्तिदेशे प्रागासीत् । व्यक्तिमात्रनिष्ठत्वात् । अस्ति च पश्चादुत्पत्तेः सामान्यं सामान्य शून्याया व्यक्तेः स्थित्यनुपगमान चांशवत् ( 1 ) न हि सामान्यं सावयवं येन क्वचिदेकेनावयवेन समवेतं सद् अवयवान्तरैरुत्पद्यमानव्यक्तिभिः सम्बध्यते । न च पूर्वोत्पन्नमाधारं जहाति (1) उत्पित्सुव्यक्त्यन्तरेण सम्बन्धार्थंमन्यत्र स्थितस्यापरसम्बन्धस्तद्देशागमनं किल न युज्यत इत्यहो व्यसनसन्ततिः स्वाश्रयगतसामान्यवादिनां । 340 किञ्च (1) 1 अन्यत्र वर्त्तमानस्य ततोन्यस्थानजन्मनि ॥ 152 ॥ स्वस्थानादचलतोन्यत्र वृत्तिरयुक्तिमत् । अन्यत्र पूर्व्वस्थितायां व्यक्तौ वर्त्तमानस्य सामान्यस्य स्वस्मात् स्थानादाश्रयादचलतः ततः पूर्व्वव्यक्तेरन्यत्र स्थाने जन्म यस्य तत्र द्रव्ये वृत्तिरित्ययुक्तिमत् । न हि व्यक्त्यन्तरस्थितस्य व्यक्त्यन्तरमनागच्छतस्तेन सहानुत्पद्यमानस्य . च तत्सम्बन्धो युक्तः । तथा " ( 1 ) 2 यत्रासौ वर्त्तते भावस्त एन संबध्यतेपि न ॥ 153 ॥ तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम् । यत्र देशेऽसौ शावलेयादिर्भावो वर्त्तते तेन देशेन सामान्यं न सम्बध्यते स्वव्यक्तिनिष्ठत्वात् तस्य । तद्देशिनं सामान्यसम्बन्धरहितो देशो यस्य तं विशेषञ्च 67b व्याप्नोतीति किमपि महाद्भुतमेतत् दुर्बुद्धिविलपितेषु ॥ 1 न प्रतिबिम्बवदवस्तुत्वात् "विरुद्धपरिमाणेषु वज्यादर्शतलादिषु । पर्वतादिस्वभावानां भावानां नास्ति सम्भवो" यतः । 2 यैः प्रकारैर्व्यक्त्यन्तरे सम्भवस्तेनेष्यन्ते सामान्यञ्चात्रेति व्याघातः ( 1 ) व्यक्तिसमवेतभानमनुत्पादेपीति किमुत्पादेनेति चेन्न । प्रतिभासोऽलीक: सामान्याभावेपीति न तन्मात्रात् सत्त्यत्वमिति नेष्टसिद्धिः । 3 न व्यक्तिसहोत्पन्नं नित्यत्वात् । न व्यक्त्युत्पाद एव तदुत्पादाभेदात् । 4 अनंशम्वा * पूर्व्वव्यक्तिदेशादविचलदपि ततोन्यदेशद्रव्यं व्याप्नोतीत्यत्राह । पश्चाद्भावी ।
Page #367
--------------------------------------------------------------------------
________________ ___सामान्यचिन्ता व्यक्तीयवैकत्र व्यक्ताऽथ सर्वगा जातिरिष्यते ॥ 154 ॥ . सर्वत्र दृश्येताभेदात् सापि न व्य्क्त्य्क्स्सिन्नी। . अथ' सर्वत्रगा जातिरिष्यते तदकत्रव देशे व्यक्त्या व्यक्ता सा जातिः सर्वत्र देशे dRshytaabhedaat| एकव्यक्तिव्यक्तं रूपं सर्वत्र विद्य्मान्म्भिन्न्मित्युप्ल्ब्धिप्र्स्न्ग्ग्ः। व्यङग्यव्यञ्जकभावश्चायुक्त इत्युक्तं (1) भवतु वा तथापि न सा jaatiy'ktykssinnii| तथा हि। ... व्यञ्जकस्याप्रतीतौ न व्यङ्गय सम्यक् प्रतीयते ॥ 155 ॥ विपर्ययः पुनः कस्मादिष्टः सामान्य्त्द्व्तोः। व्यञ्जकस्य प्रदीपादेरप्रतीतौ न व्यङग्यं घटादिः संप्रतीयत इति तावत् स्थित्ण्। सामान्यतद्वतोः पुनः कस्माद् विपर्यय इस्स्त्त्ः। यदि व्यक्ति: सामान्यस्य व्यञिका तदा व्यक्तेप्रेहे सामान्यं न गृह्येत्। इह तु सामान्यस्य व्यङग्यस्य प्राग् ग्रहणं (1) ततस्तद्विशिष्टत्वेन व्यक्तिर्गह्मत इतिः किमिस्स्य्ते। व्यञ्जकाग्रहे व्य्न्ग्ग्याग्र्ह्न्नात्। किञ्च (1) पाचकादिष्वभिन्न विनाप्यर्थेन वाचकः ॥ 156 / / यदि सामान्यमेवाभिन्नाभिधानहेतुर्न व्यक्तयः तदा पाचकादिवभिन्नेनार्येन पाचकत्वादि सामान्येन विनव' त्वन्मतेपि पाचकादिशब्दः कथं वाच्क्ः। prtyyshcaanuyaayii| कर्म पचनादि तद्धेतुरिति चेत् । आः। भेदान हेतुः कर्मास्य न जातिः कर्मसंश्रयात् । * स्वाश्रयेन्द्रियसंयोगात् पनत्वात्तच्छ्न्येन दृश्यते जातिरिति समाधातुरपि । 2 व्यक्तिशून्येपि नो चेत् स्व्भाव्नानात्वाप्र्स्न्ग्ग्ः। वृत्तिराय्तेत्यादिना। / नागृहीतविशेषणा विशेष्ये बुद्धिरिति सामान्यग्रहद्वारा व्यक्तिग्रह इष्टः (1) च न्याय्विप्रीत्ः। "पाच्कादिर्न्य्त्रापीत्य्नुवृत्त्प्र्त्य्य्ः। अध्य्य्नादि। * व्यक्तिभ्य एव. प्रत्ययोस्तु किं क्र्मादिना।
Page #368
--------------------------------------------------------------------------
________________ 342 pra0 वा वृत्तौ (3 परिच्छेदः) भेदान्न हेतुः कर्मादि । कर्मापि प्रतिव्यक्त्येकस्यामपि पौर्वापर्येण भिन्न मेव तत्कथं व्यक्तिवदेकाभिधानहेतुः । कर्मसामान्यं hetushcedaah। अस्य कर्मणो जाति भिन्नाऽभिधान्हेतुः। तस्याः krmsNshryaat। कर्मणि समवेतत्वात् तत्रैवाभिधानहेतुता स्यान्न द्र्व्ये। अथ कर्मसामान्यं कर्मणि सम्बद्धं तच्च द्रव्य इति परम्परया तत्सम्बद्धं तन्निमित्तः शब्दो द्रव्ये वर्तत इत्याः। श्रुत्यन्तरनिमित्तत्वात् कर्मणो न निमित्तता ॥ 157॥ असंबंधान सामान्य नायुक्तं शब्दकारणात् । अतिप्रसंगात् ; श्रुत्यन्तरस्य पाचकादिशब्दादन्यस्य पाक' इत्यादिशब्दस्य निमितत्वात् कर्मणो द्रव्ये पाचकशब्दवृत्तौ नास्ति निमित्तता प्र्ण्प्र्यापि। तथाऽनित्यत्वात् स्थित्यभावाच्च कर्मणस्तस्मिन्निवृत्ते पाचकादिप्रतिपत्ति न स्यात्। अपचत्यपि तद्वयपदेशो दृश्यते । नित्यत्वात् कर्मसामान्यं पाचकव्यपदेशे हेतुश्चेदाह (1) असम्बन्धात् । द्रव्येण कर्मसामान्यस्य न सम्बन्धः साक्षात् तत्रासमवायात् । नापि परंपरया कर्मणा तत्समवेतस्य नष्टत्वात् 0 समवायिना सामान्येन स्म्ब्न्धाभावात्। na11 सामान्यं शब्दस्य पाचकादे: कारणानायुक्तं किण्त्व्युक्त्मेवातिप्र्स्न्ग्गात्। कर्म त्वस्य सम्बन्धव्यतिरेकेण व्यपदेशहेतुत्वे सर्वत्र तथात्वप्रसङ्गः (157) ॥ अपचाप पुरुषेऽतीतानागतं कर्म तद्व्यपदेशनिमित्तमिति चेत्। आह (1) 1 भिन्नमभिन्नप्रत्ययहेतुर्न भवतीत्येकं सामान्यमिष्टं तद् यदि भिन्नमपि कर्माभिन्नं प्रत्ययं जनयेत् व्यक्तिभिः कोपराधः कृत्ः। 2 कर्मणः पाक्क्रियास्म्वेत्ण्। द्र्व्याद्र्थान्त्र्भूते। 4 पाचकशब्दादिना द्रव्यस्यैव प्रिच्छेद्ः। 5 पाकः पाक इति हि ततः कर्मजातेः स्यान्न पाचक इति । पचत एव कर्मास्ति न सर्वदा क्र्म्। कर्मणि 'कर्मनिमित्तत्वे सति पाचक इति नोच्येत उच्यते च तन्न वस्तुभूतक्रियानिमित्तको vypdeshH। 'नष्टे कर्मणि सामान्यं न कर्मणि न कर्तरीति सम्बद्धसम्बन्धोपि नेत्यसम्बन्धान shbdjnyaanhetuH| 10 क्र्म्न्न्ः। 11 असम्बद्धमपि हेतुरित्याः। "गोत्वमप्यश्वज्ञानहेतुः स्यात्।
Page #369
--------------------------------------------------------------------------
________________ सामान्यचिन्ता कर्मापि नासज्ज्ञानाभिधानयोः । / 158॥ अनैमित्तिकतापत्तेः ; न कर्मासदपि ज्ञानाभिधानयोर्हेतुरनैमित्तिकताया' आपत्तेः । हेतुं विना भवतोऽहेतुकत्वप्रसङ्गात् (1) अतीतानागतञ्च कर्माविद्यमानत्वादसदेव । पाकादिनिवृत्तिका शक्तिः पाचकादिव्यपदेश हे " तुरिति चेत् । आह (i) न च शक्तिरनन्वयात् । . शक्तिर्हि द्रव्यादभिन्ना भिन्ना वा प्रतिपन्ना । अभिन्ना चेत् तदा द्रव्यवदमन्वयास चान्वयिनोऽन्वयिशब्दहेतुता है । अथ भिन्ना तदा 'नुपकारकयोः सम्बन्धानुपपत्तेद्रव्येणोपक्रियमाणा शक्तिस्तत्सम्बन्धिनीति वक्तव्यं (1) अत्रापि द्रव्यं शक्त्यन्तरेण स्वयमेवासमर्थस्वभावतया शक्तिमुपकरोतीति वाच्यं । आद्येऽनवस्था द्वितीये तु कार्यमेव किन्न करोतीत्यलं शक्तिस्वी' कारेण ॥ 68a सामान्यं पाचकत्वादि यदि प्रागेव तद्भवेत् ॥ 159 ॥ व्यक्तं सत्तादिवन्नो चेन्न पश्चादविशेषतः । क्रियोपकारापेक्षस्य व्यञ्जकत्वेऽविकारिणः ॥ 160 ॥ अतिशये वा हाप्यस्य क्षणिकत्वात् क्रिया कुतः । 343 1. अभिन्नाभिधाने निमित्तं सामान्यमेव पाचकत्वादि यदीष्यते तदा पाकादिक्रियातः प्रागेव तत् पाचकत्वादि सामान्यं द्रव्योत्पत्तावेव व्यक्तं भवेत् (1) नो चेत् प्रागव्यक्तं न पश्चादपि व्यक्तं स्याद" विशेषतो विशेषाभावात् ( 1 ) नित्यैकरूपस्य सामान्यस्य क्रियायाः कर्मणः पाकादि न उपकारस्तदपेक्षस्य द्रव्यस्य पाचकत्वादिसामान्यव्यञ्जकत्वे चेष्यमाणेऽविकारिणः स्थिरस्य द्रव्यस्यापेक्षा नास्ति । अतिशये वा प्रागवस्थातः स्वीक्रियमाणे क्षणिकत्वं स्यात् । क्षणिकत्वा अहेतुको ऽज्ञानशब्दौ स्यातां । पाचकस्था । * अन्वयित्वात् शब्दज्ञानादेरपि । " शक्तेरेवोपयोगाद् द्रव्यानुपयोगासङ्गः । * द्रव्यञ्च नान्वेतीत्यन्वयी शब्दो न स्यात् । सामान्याश्रयद्रव्यस्य । 6 पाचकाविद्रव्येषु । * यवैव वस्तु तदेव गोत्वादिसत्ताबियोगात् यथा सत्ता द्रव्यत्वादि यावद्द्रव्य भावि । 8 * अक्षणिकत्वान्न सहकार्यमेक्षा ।
Page #370
--------------------------------------------------------------------------
________________ pra0 वा. पती (परिच्छेदः) दुत्पत्त्यनन्तरविनाशित्वात् पिया कर्म कुतः स्म्भ्व्ति। उत्पत्त्यनन्तरं स्थितौ हि कर्म कुर्यात्। सा च क्षणिकस्य नास्तीति न तेनोप्कारोपि। तुल्ये भेदे यया जातिः प्रत्यासस्था प्रसर्पति ॥ 16 ॥ कचिमान्यत्र सैवास्तु shbdjnyaannivndhnm| बस्तुभूतसामान्यवादिनोपि व्यक्तीनां तुल्ये भेदे परस्परमेकार्थकरणादिकया यया प्रत्यासत्या क्वचिद् व्यक्तौ शावलेयबाहुलेययोर्जातिः प्रसर्पति' / नान्यत्र कर्कादौ । सैव प्रत्यासत्तिरभिन्नस्य शब्दज्ञानस्य निबन्धमस्तु किं प्रमाणान्तरबाधितजातिस्वीकारेण ॥ ख. सांख्यमतनिरासः सांख्याः प्राहुः। न निवृत्तिं विहायास्ति यदि भावान्वयोपरः ॥ 162 ॥ एकलकार्यमन्यस्य न स्याद्त्य्न्त्भेद्त्ः। यदि निवृत्ति विजातीय व्यवच्छेदं विहाय भावानां सत्वरजस्तमःसाम्यावस्थास्वभावप्रकृत्यात्मनाद्धय एकरूपोऽन्वयोपरो नास्ति (1) तदेकस्य कार्यमङ्करोन्यस्य क्षित्यादेनं स्यात् । बीजक्षित्यादीनामत्यन्तभेदतः । अङकुरकारकं यद् रूपं बीजस्य तच्चेत् क्षित्यादेनास्ति न स्यादसौ तत्कारकः । अस्तित्वे चैकरूपान्वयः (1) सिद्धान्त्वाद्याः। ययेकात्मतयानेकः कार्यस्यैकस्य कारकः ॥ 163 ॥ ... 'आत्मैकत्रापि वास्तीति व्यथाः स्युः shkaarinnH। पोकात्मतयाऽनेको बीजश (?स)लिलादिः कार्यस्याङकुरस्यकस्य कारकस्तदाङकुरकारक आत्माऽनुयायी। एकत्रापि बीजेऽन्यत्र वास्तीति व्यर्थाः सहकारिणः स्युः एकत्र विद्यमानेनैव तेनात्मना कार्योत्प्त्तेः। याप्य वर्तते विना सामान्य maashvvishessaadii| तस्मानपावृत्तरेवैकत्वाव्यवसायाद्वाकेन्यन्वय इति स्थितम् । - "यद् बीजस्याङकुरजनकं रूपं न तत्पृथिव्यादावस्ति यदस्ति बुडपारोपितब न सजनकं निःस्वभावत्वात् । सांस्य स्तु यजनक रूपं बीजे तच्चेवन्यस्यापि स्मात् मतेन स्वभावेन ततोऽभिन्न इत्य्न्व्य्माः। भेदेपि केचित् नियता इत्यत्र व्य्भिचार्।
Page #371
--------------------------------------------------------------------------
________________ सामान्यचिन्ता नापैत्यभिन्नं तद् रूपं विशेषाः खल्वपायिनः ॥ 164 ॥ एकापाये फलाभावाद् विशेषेभ्यस्तदुद्भवः । '2 सह' कारिणा मभावेपि बीजसत्वेऽभिन्नं तत् प्रधान कर्तृरूपं नापैति नित्यत्वात् " व्यक्ति" सत्वाच्च । विशेषाः खलु नूनमपायिनो न प्रधानं । एकस्य सहकारिणो विशेषस्यापायेपि फलस्याभावात् । विशेषेभ्यस्तस्य कार्यस्य उद्द्भवो निश्चीयते न प्रधानात् ( 1 ) विशेषस्यान्वयव्यतिरेकानुविधानात् । सामान्यस्य विपर्ययात् । पारमार्थिको भावो य एवार्थक्रियाक्षमः ॥ 165 ॥ स च नान्वेति योन्वेति न तस्मात् कार्यसम्भवः । स एव पारमार्थिको भावो योर्थक्रियाक्षमः । स च विशेषोर्थक्रियाक्षमो नान्वेति परस्परं भेदात् (1) योऽन्वेति प्रधानाख्यो भावो न तस्मात् कार्यस्य सम्भवः । 345 30 ननुगमस्तदा विशेषेष्वपि केचिज्जनयन्ति नापर इति कुतोयं 11 विभाग इत्याह । यद्येकरूपा 103 8 तेनात्मनापि भेदे हि हेतुः कश्चिन्न चापरः ॥ 166 ॥ स्वभावोयमभेदे तु स्यातां नाशोद्भवौ सकृत् । येनैक' 2रूपान्वये सहकारिवैकल्यप्रसङ्गस्तेन कारणेनात्मना स्वरूपेण बीजजलशिलानलादीनां भेदेपि कश्चित् क्षितिश ( ? स ) लिलबीजादिरङकुरस्य हेतुर्न चापरः शिलानलादिः । हि यस्मात् स्वभावोयमङ्कुरजननशक्तः । तदितरश्च प्रमाणदृष्टो बीजादीनां शिलादीनाञ्च नात्र पर्यनुयोगावतारः । कुत उत्पन्न इति चेत्। स्वस्वहेतोः । सोपि कस्मात् तज्जनक इति चेत् । स्वहेतोः ( 1 ) तत्रापि 1 एतदेव द्रढयन्नाह । 2 सामान्यं । अस्य न विशेषो विशेषेऽभेदहानेः । 8 ' एकस्य अप्यन्ते । ' त्रैगुण्यस्य सर्व्वात्मना सर्व्वत्र सर्वदा सत्त्वात् । व्यक्तिभेदाः । * अत एकव्यक्तिसत्त्वेपि कार्यं स्यान्न चास्त्यतः । पाथपृथिव्यादेरङकुरेण । (c) एक विशेष स्थितावप्यविकलस्य । 10 प्रधानस्य । 11 सर्व्वं सामान्यं निरस्य पृथिव्यादेर्जनकत्वे न कोप्यजनक इत्याशयः । 12 " एकस्य कार्यमन्यस्य न स्यादत्यन्तभेदत" ( 3 / 165 ) इत्यत्राह । "ज्वरादिशमन" (3 / 73) इत्याद्युक्तेप्यधिकार्थं । 44
Page #372
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (3 परिच्छेदः) प्रश्ने त्देवोत्त्र्ण्। अनादिश्च हेतुफलपरंपरैकरूपानुगमाद् ( / ) विशेषाणामभेदे' तु 68b स्वीक्रियमाणे सकृदेकस्य नाशोद्भवौ स्यातां (1) विशेषान्तरयोर्यथासंभवं नाशे जन्मनि च तदपरस्य विशेषस्य तदभिन्नरूपतया नाशोद्भवौ स्यातां (1) भेदोपि तेन नैवं चेद् य एकस्मिन् विनश्यति ॥ 16 ॥ तिष्ठत्यात्मा न तस्यातो न स्यात् सामान्यभेदधीः । अथ परस्परं विशेषाणामेकान्तेन नाभेदः (1) किन्तर्हि भेदो vishessruuptyaa| तेन भेदेनैवं सकृन्नाशोद्भवप्रसङ्गो न चेत्। यद्येकस्मिन् विशेषे विनश्यति (1) तिष्ठत्यात्मानुयायी प्रधानाख्यस्तदा स तस्य विशेषस्यात्मा न भवति (1) न हि. यस्मिन् विनश्यति यो न नष्ट: स तस्य' स्वभावो विरुद्धधर्माध्यासलक्षणत्वादभेदस्य । अतः परस्परं सर्वथा भेदान्न स्यात् सामान्यभेदधीः । अन्वयि सामान्यमनन्वयी भेद उच्यते (1) यदा च सामान्यं भेदाद् भिन्नं तदाऽनुगामिव्यक्तिस्वरूपं न सामान्यं (1) न च तदात्मको भेद्ः। अतस्तद्बुद्धिरपि न भ्वेत्। ___ नन्वन्यनिवृत्तावपि स्मान्मेत्त्। भावे नश्यति अन्यनिवृत्तिनश्यति न वा। यदि नश्यति न स्याद् व्यक्त्यन्तरे तबुद्धिः (1) अथ न नश्यति तदाऽत्यन्तभेदात सामान्यभेदबुद्धिर्न स्यादित्याह । निवृत्तेनिःस्वभावत्वात् न स्थानास्थानकल्पना ॥ 168 / / उपसवश्व सामान्यधियस्तेनाप्यदूषणा । निवृत्ते निःस्वभावत्वात् न स्थानास्थानयोः स्थितिनिवृत्त्योः कल्पना युक्ता। कल्पिता ह्यन्यनिवृत्तिः निःस्वभावा सा किं भावाद् भिन्नाभिन्ना वेति न युक्ता क्ल्प्ना। न हि शशविषाणं भिन्नमभिन्नम्वेति युक्तं कल्पियितुं । उपप्लवो 1 भिन्नानां कश्चिद्धतुर्नान्यः स्वभावादित्यत्र न किञ्चिद् बाधकं भवतु बाधेत्याः। 2 उपलक्षणमेतत् सूत्रे सर्वत्र सर्वोत्पादिरपि ज्ञ्येय्ः। 3 व्यपदेशोपि सर्वं हि वस्तु रूपेण भिद्यते न परस्परं । तन्मतं सामान्यं सर्वत्र स्थितं विशेषा नश्यन्ति । 4 परस्परसम्बद्धा 'विजातिव्यावृत्तबाह्यं स्वाकाराभेदेनाध्यस्तं शब्दविकल्पविषयमपोहं मुक्त्वाऽन्यनिवृत्तिमात्रे प्राह (दिग्) नागाभिमते वा। 'विकल्पबुद्धयारोपितसामान्येपि विशेषे नश्यतीत्यादिनेत्याह यः सामान्याकारोऽनेकपदार्थाभिन्नः स भ्रान्तो बहिर्वास्ति ।
Page #373
--------------------------------------------------------------------------
________________ ___सामान्यचिन्ता 30 मिथ्यात्वञ्च सामान्यधियो विषयाभावात् (1) तेन' नाप्यदूषणा । / यत्तस्य जनक रूपं ततोन्यो जनकः कथम् ॥ 169 ॥ भिन्ना विशेषा जनकाः; - 'ननूक्तं यदि भावाः सर्वथा भिन्नास्तदा यत्तस्य बीजस्य जनकं मन तदन्यस्य क्षित्यादेरिति ततोन्यो जनकः क्थ्मिति। अत्रोत्तरमप्यु क्तमभिन्नरूपा. न्वयव्यतिरेकानुविधानाभावाद् भिन्ना' विशेषा एव जनकास्तदन्वयव्यतिरेकानुविधानात् कार्यस्य सर्व एव ते त्त्कार्य्स्योत्पाद्क्त्योत्प्न्नास्त्दुत्पाद्य्न्ति। अप्यभेदोपि तेषु चेत् । - - - तेन तेऽजनकाः प्रोक्ताः; . तेषु विशेषेष्वन्वयिना रूपेणाभेदोप्यस्ति तेनैव ते जनका इति चेत् (1) तेनान्वयिरूपेण ते विशेषा अजनकाः प्रोक्ताः एकत्रापि विशेषे तद्भावात् shkaarivaiphlyprskteH| तदन्वयव्यतिरेकानर्थविधानाद् विशेषस्य विपर्ययाच्चेति । किञ्च (1) प्रतिभासोपि भेदकः ॥17ना.. अनन्यभाक् स एवार्थस्तस्य व्यावृत्त्योप्रे। प्रतिभासोप्यनन्यभाग' भेवको vishessaannaamsNkiirnnruupvyvsthaapnaat| अपि शब्दादुत्पत्तिस्थितिविताशादयश्च स्मानाः। ततश्च विशेष एवार्थः पार्मार्थिक्ः। ये त्वपरे सामान्यादयो धर्मास्ते तस्य शेषस्य विजातीयाद् व्यावृत्तयः कल्पिता. अनर्थक्रियाकारिणः । 1न प्लवत्वेन हेतुना नास्या युक्तदूषणं सामान्य्बुद्धी। 2वल्यदोषत्वमपनीय प्रकारान्तरेण प्र्क्रान्त्चोद्दाप्न्या(या)h। 3 "एकापाये फलाभावाद् विशेषेभ्यस्तदुद्भव" (33165) इति प्रसाधनं प्रागुक्तं स्मारयति । नात्र विरोषोस्ति । "सामान्यान्वयव्यतिरेकाननुविधानादिति नाप्त्य्भिन्न्मित्यादिना। "स्यातां नाशोद्भवो sakRti"tyAdinA (33167) भेवं प्रसाध्य प्रतिमातभेवेनापि भेद्माः। *प्र्तिव्य्क्तिभिन्न्ः।
Page #374
--------------------------------------------------------------------------
________________ 148 pra0 vA0 मुली (3 परिच्छेदः) तत् कार्य कारण ओओकं तत्स्वलक्षणमिष्यते ॥ 171 ॥ तस्यागाप्तिफलाः सर्वाः पुरुषाणां प्रवृत्तयः । याकार तु यद्रूपं तत्कार्यं कारणञ्चोक्तं तत्स्वलक्षणमिष्यते (i) तस्य स्यावाप्तिस्तत्फलाः पुरुषाणामर्थानर्थप्राप्तिपरिहारैषिणां प्रवृत्तयः सर्व्वाः । किञ्च (1) यथाऽभेदाविशेषेपि न सर्व सर्व्वसाधनम् ॥ 172 ॥ तया भेदाविशेषेपि न सर्व्व सर्व्वसाधनम् । सांख्यस्यापि मते यथाऽभेदस्य प्रधानात्मतया सव्र्व्वभावेष्वविशेषेपि न सव्र्व्व व्यक्तं सर्व्वस्य कार्यस्य साधनं हेतुः । तथा भेदाविशेषेपि न सव्र्व्वं क्षितिबीजानलशिलादिकं सर्व्वस्य तापाङकुरादेः साधनं । भेदे हि कारकं किचिद वस्तुधर्मतया भवेत् ॥ 173 ॥ विशेषान्तराद् भेदे हि सति वस्तुधर्मतया वस्तुस्वभावत्वात् किञ्चिद् वस्तु कारकं भवेत् । न सर्व्वमिति युक्तं स्वहेतुबलायातत्वाद् भिन्नशक्तिकत्वस्य । (173 ) . * अभेदे तु विरुध्येते तस्यैकस्य क्रियाक्रिये । अभेदे तु सव्र्व्वभावानां विरुध्येते तस्यैकस्याङकुरादेः क्रियाक्रिये बीजरूपतया प्रमाणमङकुरकारकमकारकञ्च दहनरूपतया । विप्रतिषिद्धचैतत् ' 1. कथमेकस्य युक्तं ॥ भेदोप्यस्त्यक्रियातश्चेत् न कुर्युः सहकारिणः ॥ 174 ॥ व्यक्तीनां मिथो व्यक्तिरूपतया भेदोप्यस्ति । व्यक्त्यन्तरसाध्यस्य कार्यस्याक्रियातश्वेत् । तदा भेदात् सहकारिणः कार्यं न कुर्युः । एकस्य यः कारकः स्वभावस्तस्यान्यत्राभावात् । (174) पर्यायेणाथ कर्तृत्वं स किं तस्यैव वस्तुनः । विशेषरूपं । एवं मीमांसकादि मतेन प्रातिभासिकं सामान्यं निरस्यानुमानिकं प्रत्याह । बौद्धस्य । * त्रैगुण्यस्य बीजवहनाद्यात्मकस्य । * अभवे तु तस्य सर्व्वत्राभिन्नत्वात् क्रियाक्रिये विरुद्ध ।
Page #375
--------------------------------------------------------------------------
________________ सामान्यचिन्ता 349 अथ' कारकैकस्वभावानुगमात् सहकारिणां पर्यायेण क्र्तृत्व्ण्। स पर्यायस्तस्यान्वयिन एकस्य 2 वस्तुनः किं (कस्मात्) युक्त्ः। न ह्येकं वस्तु कार्य कुर्चत पर्यायेण न करोतीति युक्तं व्यपदेष्टुं तेनैव क्रिय्मान्न्त्वात्। सहकारिणां बहूनां पर्यायेण क्रिया स्म्भाव्य्ते। तेषु चैकस्य कारक रूपमन्यत्र नास्तीति न ते कुर्युः । सर्वेषाञ्च स्वहेतुवलायात एककार्यकारकः स्वभावोऽस्माभिरिव सां ख्यै र्नेस्स्य्ते॥ किन्य्च्। अत्यन्तभेदाभेदौ तु स्यातां तद्वति वस्तुनि ॥ 175 ॥ तद्वति सामान्यविशेषवति वस्तुनि स्वीक्रियमाणेऽत्यन्तमेकान्तेन सामान्यविशेषयोर्भेदाभेदौ स्यातां । सामान्यस्वरूपत्वाद् भेदस्य सामान्यमेव भवेन्न भेदो भेदात्मत्वात् सामान्यस्य भेद एव भवेत् सामान्यं । (175) ___ अथ तयोः कथञ्चन' भेदोप्यस्तीति चेदाह (1) __अन्योन्यं वा तयोर्भेदः सदृशासदृशात्मनोः । तयोः सामान्यविशेषयोः सदृशासदृशात्मनोः 6 साधारणासाधारणस्वरूपयोरन्योन्यं भेद एव वा भ्वेत्। न कथञ्चिदेकत्वं । ___ एतदेव स्फुटयितुं पूर्वपक्षयति (1) तयोरपि भवेद् भेदो यदि येनात्मना तयोः ॥ 176 ॥ भेदः सामान्यमित्येतद् यदि भेदस्तदात्मना । भेद एव; यवबीजञ्चे (t) शाल्यङकुरकारणं पर्यायेण यदा तच्छालिबीजत्वेन परिणमेत् । प्रधानशक्त्यधिष्ठितभेदपरिणामे प्रधानशक्तेर्भेदत्वेन परिणामे वा सर्वत्र स्र्वोप्योगात्। 2 शालिबीजस्य यवबीजत्वेन परिणामो न युक्त इत्यर्थः भेदाधिष्ठानत्वात् पर्यायस्य । परिणाम निरस्याभिन्न भिन्न भिन्नाभिन्नं सर्वासु चोत्तरोत्तरावस्थास्वनुयायित्वादूर्ध्ववृत्तिर्वा समं सर्वासु व्यक्तिष्वनुयायित्वात् तिर्यग्वृत्ति वा सामान्य सांख्यमीमांसकनैयायिकादेर्दूषयितुमाह किन्य्चेति। 4 निर्स्त्म्भिन्न्ण्। 5 स्वभावाभेदेपि लक्षणभेदात् अव्स्थायाः। 'anugtvyaavRttyorshlessaat|
Page #376
--------------------------------------------------------------------------
________________ 350 pra0 vA0 वृत्तौ (3 परिच्छेदः) न सर्व्वात्मनाऽभेदस्तयोः सामान्यविशेषोरपि कथञ्चिद् भेदो भवेद् यदि (1) अन्यथा सामान्यविशेषभावानुपपत्तिः । अत्राह । येनात्मना स्वरूपेण साधारणेन चासाधारणेन च तयोः सामान्यविशेषयोर्भेदः सामान्यं विशेष इत्येतद् व्य्व्स्थाप्य्ते। तेनात्मना साधारणासाधारणेन यदि भेदस्तदा भेद एव तयोः स्यात् भिन्नलक्षणत्वात् । तथा च स्यान्निःसामान्य विशेषता ॥ 177 ॥ भेदसामान्ययोर्यद्वद् घटादीनां परस्परम् । तथा च निःसामान्यविशेषता सामान्यविशेषरूपताऽभावः सामान्यवि - शेषयोरभिमतयोः स्यात् । यद्वद् घटादीनां विशेषाणां परस्परं न सामान्यविशेषता । विशेषः स्व ( लक्षण ) रूपमनुगामि सामान्यं तदेवानुगामि विशेष उच्यते ( / ) यदि तु तयोर्भेद एव न सामान्यविशेषभावः स्यात् । यमात्मानं पुरस्कृत्य पुरुषोयं प्रवर्तते ॥ 178 ॥ तत्साध्यफलवाव्छावान् भेदाभेदौ तदाश्रयौ । चिन्त्यते स्वात्मना भेदः ; अपि चायं व्यवहारी पुरुषो यमर्थस्यात्मानं स्वभावं पुरस्कृत्य प्रवृत्तिविषयत्वेनाग्रहं कृत्वा तत्साध्यफलवाञ्छावान् अर्थसाध्यफलसमीहायुक्तः सन "प्रवर्त्तते (1) तदाश्रयौ तदर्थविषयौ भेदाभेदौ शास्त्रकारैश्चिन्त्येते । न त्वर्थक्रियानुपयुक्तसामान्यविषय (1) तेषाञ्चार्थक्रियाकारिणां पुरुषप्रवृत्तिविषयाणामर्थानां स्वात्मना स्वरूपेण भेदः । कथं तर्ह्येकबुद्धिशब्दविषयतेत्याह । अस्त्येव व्यावृत्त्या च समानता ॥ 179 ॥ वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः । 1 सामान्यं विशेष इति भेदस्थापनात् । * भेदो निःसामान्यः सामान्यं निव्विशेषः । 3 अजन्यजनकत्वेन सम्बन्धाभावात् । 4 दिगम्बरस्योर्ध्वतासामान्यं सांख्यस्य तिर्यक् एकदोषेण (देशिनं ) निरस्य तिर्यक्सामान्यं पुनराह 1 * अर्थार्थिनः सामान्यस्य भेदाभेदचिन्तया न कि (ञ्चि) दनर्थत्वात् । आत्यन्तिकोस्त्येव ।
Page #377
--------------------------------------------------------------------------
________________ सामान्यचिन्ता 351 विजातीयाद् व्यावृत्या च सा स्मान्ताऽस्त्येव्। स्वस्वभावनियतन्तु स्वलक्षणं वस्तु नान्वेति सर्वत्र प्र्वृत्त्यादिप्र्स्न्ग्ग्त्ः। अग्निरपि श (=स) लिल' स्वभाव एवेति श (=स) लिलार्थी तत्रापि प्रवर्तेत । तस्मात् स्थितमेतत् (1) न किञ्चित् किम्प्य्न्वेतीति। ग. जैनमतनिरासः एतेनैव यदाह्रीकाः किमप्ययुक्तमाकुलम् ॥ 18 ॥ प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसम्भवात् । एतेन सांख्य मतनिराकरणेनैवाहीका दि ग म्ब रा यत् " स्यादुष्ट्रो दधि व्स्तुत्वात्। न वा स्यादुष्ट्रो' विशेषरूपतये" ति । किमप्ययुक्ततया हेयोपादेयविषयापरिनिष्ठानादाकुलं प्रलपन्ति तदपि प्रतिक्षिप्तमेकान्तस्य भेदस्य सम्भवात् । आकुलत्वमेवाख्यातुमाह । सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः ॥ 18 ॥ चोदितो "दधि खादे" ति किमुष्टं नाभिधावति । सर्वस्य वस्तुन उभयरूपत्वे' स्वपररूपत्वे सति तद्विशेषस्य दध्येव दधिनोष्ट्र 69b उष्ट्र एवोष्ट्रो न दधीत्यस्य भेदस्य निराकृतेः । दधि खादेति चोदितो नियोज्यः किमुष्टं प्रति नाभिधावति । अथास्त्यतिशयः कश्चिद् येन भेदेन वर्तते ॥ 182 ॥ स एव विशेषोऽन्यत्र नास्तीत्यनुभयं परम् । अथास्ति दध्नः सकाशाद् उष्ट्रस्यातिशयो विशेषः कश्चिद् येन विशेषेण चोदितेन भेदेन प्रतिनियमेन दधिशब्दाद् दध्न्येव उष्ट्रशब्दादुष्ट्र एव प्रवर्तते (1) एवन्तहि स विशेष एवान्यत्रासम्भवी उष्ट्रो विशेषो दधिलक्षणोऽन्यत्र वस्तुनि नास्तीति सर्वं वस्त्वनुभयं न स्वपररूपं किन्तु परमेव परस्मात् । 1 अथ स्वलक्षणमन्वेष्यतीति किं कल्पितव्यावृत्त्यापीत्यपि न परस्परं भेदात्। यदि घटः पटे स्यादुदकार्थी पटेपि प्रवत्तत न चास्तीति न प्रवृत्त्यादिना तुल्योत्प्त्तिनिरोधादि। सामान्यविशेषयोर्वस्तुत एकत्वात् कृतकानित्यत्वानि वा व्यभिचारो व्यावृत्तस्वलक्षणस्यैव सामान्यत्वात् बौद्ध । 3 सर्वः सर्वस्वभावो न च सर्वस्वभावः । 4 द्ध्य्व्स्थायां। दध्यादेष्ट्रादिषु तादात्म्यानुग्मात्। स्वरूपभेदवल्लक्षणभेदश्चेत् न च द्रव्यत्वं द्रव्यादिव्यतिरिक्तं भावि ।
Page #378
--------------------------------------------------------------------------
________________ 352 किञ्च (1) आ pra0 vA0 वृत्तौ (3 परिच्छेदः) सर्वात्मत्वे च सर्व्वेषां भिन्नौ स्यातां न धीध्वनी ॥ 183 ॥ भेदसंहारवादस्य तदभेदादसम्भवः । सर्व्वेषां भावानां सर्व्वात्मत्वे च भिन्नौ धीध्वनी न स्यातामेकविषयत्वात् । तयोर्धीध्वन्योरभेदात् भेदसंहारवादस्यासम्भवः स्यात् । उष्ट्राद् भिन्नं दधीति भेदव्यवहारो दध्येवोष्ट्र इति च तदात्मतोपसंहारव्यवहारश्च बुद्धिशब्दयोरभेदान्न स्यात् । न हि बुद्धिशब्दयोर्भेदव्यवहारो युक्तः । तन्निबन्धनत्वात् तस्य । तदभावेपि भावे चातिप्रसङ्गात् । भेदप्रतीत्योर्भावात् तादात्म्योपसंहारश्च कथं तदधीनत्वात् तस्य । 3. शब्दचिन्ता द्रव्याभावादभावस्य शब्दा रूपाभिधायिनः ॥ 184 ॥ नाशङ्क्या एव सिद्धास्तेऽतोव्यवच्छेदवाचकाः । 3 उक्तं तावद् भावादिशब्दानां व्यवच्छेदविषयत्वं । येप्यभावादिशब्दा अभावस्य स्वरूपाभावात् तेपि रूपाभिधायिनो वस्तुवाचका नाशङक्या एव । सम्भवद् वस्तु वाच्यं स्यान्न वेति चिन्त्येतापि । ' यत्र तु वस्त्वेव नास्ति तत्र का चिन्ता । अतस्तेऽभावादिशब्दा व्यवच्छेदस्य भावव्यावृत्तेर्व्वाचकाः सिद्धाः । तस्मात् स्थितमेतत् स्वभावहेतोर्व्वस्तुतः साध्यात्मकत्वेपि न प्रतिज्ञार्थैकदेशो हेतुः । साध्यसाधनधर्मिध्वनिविकल्पानां भिन्न व्य्व्च्छेद्विस्स्य्त्वात्। न च साध्यादीनां कल्पितत्वं भेदस्य कल्पनात् । शब्दत्वेन निश्चितो धर्मी सत्त्वेन च हेतु: ( 1 ) क्षणिकत्वेन निश्चितः साध्यः । इत्यकल्पिता एव धर्म्यादय इत्युक्तं । स चायं स्वभावो हेतुः ॥ उपाधिभेदापेक्षो वा स्वभावः केवलोऽथवा ॥ 185 ॥ उच्यते साध्यसिध्यर्थं नाशे कार्यत्वसत्त्ववत् । ' यथाऽविषयशब्दाभावाग्राहकत्वादपोहविषयाः सिद्धा इति दृष्टान्तेन परः साध्यस्तथाभावविषया अप्यपोहविषयाभावस्वरूपाग्राहकत्वात् (1) केवलमध्यवसायात्तु तद्विषयत्वं । 2 कारणैर्न कृत इति द्वितीयादिक्षणस्थायीति शब्दे भिन्नभिन्नारोपव्यवच्छेदकत्वेन । 3 * वस्तुविषयत्वे स्यात् प्रतिज्ञार्थैकदेशता ।
Page #379
--------------------------------------------------------------------------
________________ शब्दचिन्ता 341 क्वचिदुपाधिभेदो विशेषणविशेषो भिन्नो ऽभिन्नो वा तदपेक्षः । केवलो विशेषणरहितः शुद्धोथवा साध्यसिष्यर्थमुच्यते । नाशे कार्यत्वसत्ववत् । नाशे साध्ये कार्यत्वं भिन्नविशेषणापेक्षः स्वभावः तज्जन्मन्यपेक्षितप' रव्यापारस्यकार्यत्वात् । एवं प्रत्ययभेदभेदित्वादयो द्रष्टव्याः । उत्पत्तिमत्वं पुनरभिन्न-केवलं नाश विशेषणमुत्पत्त्या स्वभावभूतया कल्पितभेदया विशेषणात् । सत्त्वन्तु एव साध्ये स्वभावो विशेषणानुपादानात् । सत्तास्वभावो हेतुश्चेत् सा सत्ता साध्यते कथम् ॥ 186 ॥ भेदेनानन्वयात सोयं व्याहतो हेतुसाध्ययोः । ननु स तास्वभावो हेतुश्चेदभिमतः सामान्यरूपो विशेषस्यानन्वयात् । तदा सा सत्ता प्रधानाख्या सर्व्वव्यक्तिव्यापिनी कथं साध्यतेऽचे "तनत्वादिहेतोः । अथ भेदानां परस्परमत्यन्तं भेवेनानन्वयान्न साध्यते तदा सोयं भेदानामनन्वयो हि हेतुसाध्ययोर्व्याहतः । अर्थान्वयिनः साध्यता न युक्ता तथा साघनतापि । तत् कथं सत्त्वं साधनं (i) तस्मात् सत्ता सामान्यं साध्यञ्च साधनञ्चानन्वयात् स्यात् । S अत्राह । भावपादानमात्रे तु साध्ये सामान्यधर्मिणि ॥ 187 ॥ न कश्चिदर्थः सिद्धः स्यादनिषिद्धश्च तादृशम् । भावः सत्ता सा उपादानं विशेषणं यस्य स भावोपादानः । स एव केवलस्त 7 मात्रं तस्मिन् साध्ये सामान्यधर्मिणि सामान्यधर्मवति न कश्चिदर्थः प्रधान 1 यद्यपि कृतके सत्त्वमस्ति तथापि हेतुकृतोयं कृतक एतन्मात्रम्बिवक्षितं न सामर्थ्यं । 2 स्थानकारणाविप्रत्यय भेवित्वपुरुषप्रयत्नजत्वं स्वभावभूतधर्मभेदेनोत्पत्ति मत्त्वं । * अनित्ये कृतकमुपाधिभेदापेक्षं सस्वमनपेक्षं । सांख्यस्यास्ति प्रधानमिति साध्यं । 8 सत्वे " अथ सत्तायाः सामान्ये साध्ये सिद्धसाध्यताऽतो विशेषः साध्यः तत्रान्वयात् साध्यशून्यो दृष्टान्तोतो न सत्ता । * सत्त्वहेतावसाध्यशून्यो दृष्टान्तविशेषाणां दुष्टो हेतौ साध्यं च । * इति सांख्योक्तौ बौद्धो दोषमाह । ए असिद्धत्वात् । 45
Page #380
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (3 परिच्छेदः) सिविलक्षणः सांख्य स्य ' सिद्धः स्यात् (1) सत्वमात्रविशेषणस्य धर्मिणः साध्नात्। मनिषिद्धञ्च तादृशं साध्यं भेदानां सत्वस्येष्टत्वात् ॥ उपात्तभेदे साध्येस्मिन् भ्वेद्ध्तुर्न्न्व्य्ः॥188॥ ___ सत्तायां तेन साध्यायां विशेषः साधितो भवेत् । अथैकसुखाद्यात्मकमित्यप्रधानविशेष (ण)विशेषितं सत्त्वं साध्यं । तदोपात्तभेदे साध्येऽस्मिन् । सत्त्वे भवेद्धेतुरनन्वयोऽन्वयरहितः प्रधानस्य क्वचिदन्वयासिद्धेः (1) सामान्यमेव ' पुनः किन्न साध्य्ते। सामान्ये साध्ये सिद्ध्साध्न्दोलात्। सत्तायां साध्यायामिष्टायां तेन वादिना विशेष एवाभिमतः साधितो भवेत् । अत्र चानन्वयदोष उक्त्ः। अस्माकन्तु (1) अपरामृष्टतद्रेदे वस्तुमात्रे तु साधने ॥ 189 ॥ तन्मात्रव्यापिनः साध्यस्यान्वयों न विहन्यते । अपरामष्टोऽनध्यवसितः तस्य वस्तुनो भेदो यस्मिन् तस्मिन् वस्तुमात्रे ऽतु साधने तन्मात्रव्यापिनः साध्यस्यानित्यत्वस्यान्वयो न विहन्यतेऽतः साधनत्वं , सत्वस्य युक्त्ण्। ... ननु धूमादग्नि साधनैपि स्मान्मेत्त्। तथा हि यदि धूमादग्निसत्तामात्र साध्यते तदा सिद्ध्साध्य्ता। अय पर्वतेऽस्तीति साध्यते तदाऽन्वयासिद्धिः । नैत्द्स्ति। न हि पक्षायोगव्यवच्छेदस्तमग्निं विशेषी क्रोति। अनग्निव्यावृत्तस्य साधनात् । सत्तासाधने तु तद् (सत्त्व) विशेष एव प्रधानाख्यः साध्यः । किञ्च (1) 1 नासिद्धे भावधर्मोस्ति व्यभिचार्युभयाश्रयः ॥ 190 ॥ धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते क्थ्म्। gaNyAriya'to नित्यः सिद्धसाध्यतोक्ता - निरन्वयविनाशाभावाग्नित्ये त्रिगुणत्वात् सुखदुःखमोहात्मके कर्तृत्वादियुक्ते धूमाग्न्योस्त्वयोगव्यवच्छेदेन व्याप्तिः प्रवेशनिष्ठताऽसिद्धा साध्येति न दोस्स्ः। -वोस्स्माः। स्त्तायाः। . पत्र मस्तत्राग्निरित्यग्निमात्रेण व्याप्तीग्निनान्तरीयो धूमः सिद्धो यत्रव दृश्यते तत्रवाग्निर्बुद्धिं जनयति तत्र व साध्यनिर्देशेन न किञ्चित् । पक्षोग्नेन विशेष
Page #381
--------------------------------------------------------------------------
________________ शब्दचिन्ता सत्तायां साधनमचेतनत्वादीष्टं सद्भावधर्मोऽभावधर्म उभय धर्मो वा भ्वेत्। तत्र साधनात् प्रागसिद्ध भावे भावधर्मो नास्तीत्य्सिद्धासौ। उभयाबयो भावाभावधर्मश्च व्यभिचार्यनै कान्तिक्ः। न ह्यभयधर्म एकान्तेनकसत्ता ग्म्य्ति। अमूर्तत्वमिव वस्तुतां । अभावस्य तु धर्मो विरुद्धोऽस्त्त्व्साध्नात्। ततस्त्रिविधदोषदुष्टत्वात् साधनस्य सा सत्ता कथं साध्य्ते। * साधनपक्षेतु सत्ता मिणि सिद्ध्त्वान्नासिद्धा'| अनित्यताव्याप्तिप्राप्तेः विरोधव्यभिचारौ चापास्तौ। तस्माद् । सिद्धः स्वभावो गमकोऽतो गम्यस्तस्य व्याप्क्ः॥191॥ सिद्धः स्वभावनियतः स्वनिवृत्तौ निव्र्त्क्ः। व्याप्यस्वभावः साध्यात्मतया सिद्धो (निश्चितो) ग्म्क्ः। तस्य व्याप्यस्य व्यापकः स्वभावः सिद्धो ग्म्य्ः। व्यापकस्य तत्र भाव एव । व्याप्यस्य च तत्रैव भाव इत्युभयधर्मरूपायां व्याप्तेः सिद्ध्त्वात्। ___अतश्चायं ' व्यापकः स्वनिवृत्तौ तस्य व्याप्यस्य निव्र्त्क्ः। अनेन साधये-- वैस्स्य्ण्प्र्योगाबुद्दिस्स्त्तौ। (1) निर्हेतुकविनाशः उदाह्र्न्न्माः। अनित्यत्वे यथा कार्यमकार्य वाऽविनाशिनि ॥ 192 ॥ अहेतुत्वाद् विनाशस्य स्व्भावाद्नुब्न्धिता। अनित्यत्वे साध्ये कार्य हेतुर्यथा यत् कृतकं तदनित्यं तथा घटः कृतकश्च शब्द इति साध्र्म्य्प्र्योग्ः। अकार्यमकार्यस्वभावो वाऽविनाशिनि नाशाभाव इति। अनित्यत्वनिवृत्तौ कृतकत्वनिवृत्तिर्यथाकाशे कृतकश्च शब्द इति वैध्र्म्य्प्र्योग्ः। कथं पुनर्गम्यते सत्त्वमात्रानुबन्धिनी नश्वरतेत्याह (1) अहेतुत्वात् अहेतुकृतत्वाद् यो भावस्य धर्मः स्वभावः स कथं न भावस्य । 2 प्रसङ्गस्याश्रितत्वावत्र मूर्तनिवृत्तिमात्र भावे विज्ञानेपि निरूपाल्पीति विप्क्स्साद्व्यावृत्तेर्ग्म्क्ण्। हेतुसिद्धि स्वीकृत्यानेकान्त्विरुद्ध्तोक्तिरिहासिद्धाव्भावात्। 4 यत् किञ्चित् साधनमुपादीयते तस्य । 'nishcyaat। गम्यगमकत्वमुक्त्वा निव्र्त्य्निव्र्त्क्माः। 'कृत्क्त्व्ण्। 'व्याप्तिविषयं प्रमाणं विपक्षे बाधकमाह पृष्टः prenn।
Page #382
--------------------------------------------------------------------------
________________ 356 pra0 vA0 वृत्तौ (3 परिच्छेदः) विनाशस्य स्वभावाद् वस्तुसत्तामात्रेणानुबन्धिता ' / कस्मादेवमित्याह । सापेक्षाणां हि भावानां नावश्यम्भावितेक्ष्यते ॥ 193 ॥ बाहुल्येपीति चेत् तस्य हेतोः कचिदसम्भवः । सापेक्षाणां भावानां हि यस्मादवश्यंभाविता नेक्ष्यते रागस्येव वाससि । ततश्च कश्चिद् घटो न विनश्येदपि । विनाशकानां हेतूनां बाहुल्यादवश्यं इति चेत् । बाहुल्येपि तस्य नाशकस्य हेतोः क्वचिद् घटादावसम्भवः स्यात् । तद्वया7ओब् घातकानामपि' बाहुल्यात् । 3 एतेन व्यभिचारित्वमुक्तं कार्याव्यवस्थितेः ॥ 194 ॥ सर्वेषां नाशहेतूनां हेतुमन्नाशवादिनाम् । एतेन नाश" हेतूनां प्रतिरोधसम्भवेन हेतु " मन्नाशवादिनां मतेन नाशहेतुनां मुद्गरादीनां सर्व्वेषां नाशे कार्येऽनुमापयितव्ये व्यभिचारित्वमुक्तं बोद्धव्यं । कार्याव्यवस्थितेः । विनाशहेतोर्विनाशस्योत्पत्तिनियमाभावात् । कथं पुनव्वनाशस्याहेतुतेत्याह । असामर्थ्याच्च तद्धेतोर्भवत्येव स्वभावतः ॥ 195॥ यत्र नाम भवत्यस्मादन्यत्रापि स्वभावतः । असामर्थ्याच्च तद्धेतोव्विनश्वरस्य वा भावस्य विनाशः क्रियते नाशहेतुना । तत्र विनश्वरस्य स्वयमेव विनाशादलं नाशहेतुना । अविनश्वरस्य नाशं कर्तुं न कश्चित् स्म्र्थ्ः। च शब्दात् क्रिया' प्रतिषेषः स्यात् । तथा ह्यभावो यदि पर्युदासो * " भावस्तावदित्यादिना निर्हेतुकत्वे सिद्धे स्वरसते (1) निवर्त्तमाने घटे मुबुगरादिसहाये कपालजनके सदृशक्षणानारम्भान्मन्दमतीनां सहेतुत्वावसायो मुद्गराच्छेदात् संतानस्य न प्रतीतिबाधापि । 2 नित्योपि स्यात् कश्चित् । * सर्व्वशसत्वे तु न दोषो यतः यदुपदिश्यते तज्ज्ञानपूव्वं यथान्यत् उपविश्यते चतुरार्यसस्यं स ज्ञानी सर्व्ववित् # लिङ्गत्वेनोपात्तानां । ये यद्भावं प्रत्यनपेक्षास्ते तद्द्भावनियता यथाऽसम्भवत्प्रतिबन्धान्त्या सामग्री कार्योत्पादनेऽन्यानपेक्षश्च कृतको विनाशे इति स्वभावहेतुः । - कारकत्वं ।
Page #383
--------------------------------------------------------------------------
________________ शब्दचिन्ता (अनुपलब्धिचिन्ता) भावान्तरं कपालादिकं तदा तस्य मुद्गरादिहेतुतेष्यत एव । तदुत्पादेपि घटस्य न किञ्चिदिति प्राग्व्दुप्ल्ब्ध्यादिप्र्स्न्ग्ग्ः। तस्मादभावं करोति.भावं न करोतीति स्यात् । तथा चाकर्तुरहेतुतैव । तस्माद् vinAzahetora'yogAt एव विनाशः स्वभावतः स्वहेतोर्भवति अस्मादिति' भावो हेतुः । यत्र नाम विनाशो भवतीति मुद्गरात्. कपालोत्पत्तौ लोकाभिमानस्तत्र विनाशकायोगात् स्वहेतोरेव विनश्वरस्वभावतयोत्पत्तेद्वितीये क्षणे न भवतीति vktvyN। तस्मादहेतुत्वव्यवस्थानादन्यत्रापि यत्र विसदृशानुत्पत्त्या विनाशोत्पत्त्यभिमानो नास्ति तत्रापि स्वभावतः स्वहेतोरेव विनश्यतीति विनाश एकक्षणस्थायी भावो जाय्ते। तथाविधं च भावमात्रानुरोधिनि विनाशे सत्वं हेतुरव्यभिचारः कार्यस्य कारणे तदधीनत्वादित्युक्तं । त्देवाः। . या काचिद् भावविषयाऽनुमितिर्द्विविधैव सा ॥ 19 ॥ . स्वसाध्ये कार्यभावाभ्यां सम्बन्धनियमात् त्योः। . या काचि v भावविषयानुमितिः सा द्विविधैव कार्यभावाभ्यां हेतुभ्यां कारणव्यापकविषया भवन्ती तयोः कार्यस्वभावयोः एव स्वसाध्ये सम्बन्धस्य निय्मात्। अन्यस्य तु साध्येऽनापत्तेरतदात्मत्वाच्च नाव्य्भिचार्निय्म्:|.. (2) अनुपलब्धिचिन्ता क, अनुपलब्धेः प्रामाण्यम् अनुपलब्धेरप्युपलब्धिनिवृत्तिमात्रलक्षणायाः प्रामाण्यमाख्यातुमाह । प्रवृत्तेर्बुद्धिपूर्वत्वात् तद्भावानुपलम्भने ॥ 19 ॥ प्रवर्तितव्यं नेत्युक्ताऽनुपलब्धेः प्रमाणता । सज्ज्ञानशब्दव्यवहाराणांप्रवृत्तेईतिपूर्वकत्वात् तस्या बुद्धे र्भावानुपलम्भने कारणाभावात् प्रवर्तितव्यं नेति सामर्थ्यात् सिध्यति (1) न हि कारणाभावं कार्य युक्त्। अतोऽनुपलब्धरुपलब्धिनिवृत्तिरूपायाः प्रवृत्तिनिषेधे साध्ये प्रमाणतोक्ता चा ये न्न्। न पिशाचादिकं घटादिकं सदिति वक्तव्यमनुपलब्धेरिति सद्व्यवहारप्रतिषेधमात्रं साध्यते न त्व्स्त्त्व्व्य्व्हार्ः। 'स्व्भाव्मात्र्भावात्। हेतुनिर्पेक्स्स्त्वात्। / अत्र द्वौ वस्तुसाधनाविति प्रागुक्त्मुप्स्ण्ह्र्ति। विधि। 'तस्य प्रवृत्तिविषयस्य भावस्यानुपलम्भने प्रत्यक्षानुमानाभ्यां प्रेक्स्साव्ता।
Page #384
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्ती (3 परिच्छेदः) यत्र तर्हि प्रत्यक्षानुमानयोः शास्त्रस्य निवृत्तिस्तस्याभाव एव साधयितुं युक्त इत्याह । 358 शास्त्राधिकारासम्बद्धा बहवोर्था अतीन्द्रियाः ॥ 198 ॥ अलिङ्गाश्च कथन्तेषामभावोनुपलब्धितः । शास्त्राधिकारे ऽसम्बद्धा अनेन शास्त्रविषयत्वमाह (1) बहवोऽर्था अनियत - कारणोपनिपातजन्याः सूक्ष्मा दुर्लक्षभेदा मनोवृत्तयो जन्मिनां । देशफलव्यवहिता वानुत्पन्ना द्रव्यविशेषा अतीन्द्रियाः । अनेन प्रत्यक्षाविषयतामाह । लिङ्गाच्चाननुमेयतामाह । तेषामर्थानां प्रत्यक्षानुमानशास्त्रनिवृत्तिलक्षणाया अनुपलब्धितः - कथमभावः साधयितुं युक्तः । सत्यप्यनुपलम्भे तेषां सत्त्वसम्भवात् । अत ईदृश्यनुपलब्धिः । सदसनिश्चयफला नेति स्याद् वाऽप्रमाणता ॥ 199 ॥ प्रमाणमपि काचित् स्याद् लिङ्गातिशयभाविनी । सतोस्सनिश्चयफला नेति अप्रमाणता वाऽस्याः स्यात् । सत्त्वप्रतिषेधे साध्यें काचित् त्वनुपलब्धिल्लिङ्गजा प्रतीतिरस्मिन्नेव साध्ये प्रमाणमपि स्याल्लिङ्गाति712 शयभाविनी लिङ्गविशेषप्रभवा । यथोक्तं प्राग्धेतुभेदव्यपेक्षयेति (1) उपलब्धिलक्षणप्राप्तानुपलब्धिलिङ्गजेत्यर्थः । स्वभावज्ञापकाज्ञानस्यायं न्याय उदाहृतः ॥ 200 ॥ यत् पुनरुक्तमप्रमाणमनुपलब्धिरिति । यस्य कस्यचित् स्वभावस्य ज्ञापकस्य' लिङ्गस्य चाज्ञानस्यानुपलब्धे ' रयं न्याय उदाहृतः । न हि स्वभावो नोपलभ्यत इत्येव नास्ति । देशकालस्वभावविप्रकृष्टानामदर्शनेपि सत्त्वाविरोधात् । ततो " शास्त्राधिकारो यत्र प्रकरणे तत्रान्तरीयकाः । * सनिश्चयफला न सद्व्यवहारनिमित्ताभावात् । नाप्यसन्निश्चयफला सन्देहात् । इति हेतोः स्याद्वास्या अप्रमाणता । निश्चयफलं हि प्रमाणं । शास्त्रं हि पुरुषार्थमधिवृत्तं तत्र च न सर्व्वमधिकृतं पुरुषचेतोवृत्तीनां प्रत्येकमानन्त्येनाशक्यवचनत्वादनियतान्निमित्ताद् भवनशीलत्वाच्च बहुत्वं । देशादिविप्रकृष्टाः पुरुषानुपयोगिनो न निर्देश्याः । लिङ्गस्यानुपलब्धेरतिशये उपलब्धिलक्षणप्राप्तत्वं तद्भावो यत्रास्ति । 4 भस्मविशेषेण किन्तु पिशाचादेः । अवश्यविषयायाः । * स्वभावज्ञापकयोरज्ञानं तस्य । * स्वभावाज्ञानेन प्रत्यक्षनिवृत्तिरुक्ता ।
Page #385
--------------------------------------------------------------------------
________________ शब्दचिन्ता (अनुपलग्विचिन्ता) नास्ति' virakta'ceta इत्याद्य युक्तं (1) न च कारणमित्येव कार्याण्यव्यवधानतो भवन्ति (1) ततो नास्ति दानहिंसाविरतिचेतनानामभ्युदयहेतुता फलानन्तर्याभावादित्ययुक्तं । (200) कार्ये तु कारकाज्ञानमभावस्यैव साधकम् । कारकाज्ञान न्तु कार्येऽभावस्यैव साधकं (1) न ह्यसति कारणे कार्यसंभवः । स्वभावानुपलम्भश्च स्वभावेर्थस्य लिङ्गिनि । / 201 ॥ तदभावः प्रतीयेत हेतुना यदि केनचित् । तथार्थस्य व्यापकतया निश्चितस्य स्वभावस्यानुपलम्भश्च स्वभावे व्याप्ये लिङ्गिन्यसत्तया साध्ये साधनं तदा च कारणव्यापकानुपलब्धी गमिके यदि केन चिद्धेतुनोपलब्धिलक्षणप्राप्तानुपलम्भेनान्येन वा तयोः कारणव्यापकयोरभावः प्रतीयते (1) न तूपलम्भाभावमात्रेण स्न्दिग्धासिद्ध्त्वात्। ख. स्वभावानुपलब्धिः स्व्भावानुप्ल्म्भ्माः। - . दृश्यस्य दर्शनाभावकारणाऽसम्भवे सति ॥ 202 ॥ भावस्यानुपलम्भस्य भावाभावः प्रतीयते । वृश्यस्य वस्तुनो दर्शनाभावस्य यत् कारणं व्यवधानेन्द्रियवैकल्यादि तस्यासम्भवे:सति भावस्यानुपलब्धस्य भाव (=सत्ता)भावः स्वभावानुपलब्धेः प्रतीयते ॥ ग. अनुपलब्धिरेवाभावः विरुद्धस्य च भावस्य भावे तद्भावबाधनात् ॥ 20 ॥ तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चयः । 1 अनुमानिवृत्तिरुक्ता लिन्ग्गाज्ञ्यानेन्। 2 हिंसाविरतिचेतनादे भ्युद्य्हेतुतादि|---- 3मूषिकादिविषविकारवद् व्यवहितं फलं स्यात् । 4 कारणानुपलम्भः साध्येऽनुपलब्धिर्या pRshyepi। "यदि कथञ्चित् कारणाभावः सिध्येत तवा कार्याभावः साध्यः यथा नात्र धूमोन्ग्न्ः।
Page #386
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (3 परिच्छेदः) विरुद्धस्य' निवर्त्तकस्य वयादेर्भावस्य भावे तस्य श (? स ) लिलादेर्निवर्त्यस्य भाव्बाध्नात्। तद्विरुद्धोपलब्धौ सत्यामसत्ता या विनिश्चयः स्यात् । नन्वनुपलब्धेरभावसाधने को दृष्टान्तः । व्योमकुसुमादिरिति चेत् । अत्रापि यद्यनुपलब्धेरभावसिद्धिस्तदा दृष्टान्तान्तरापेक्षायामनवस्थाप्रसङ्गः । तदनपेक्षायां तदनुपलब्धिरभावाख्यं प्रमाणमस्तु । asmbddhmett। na ह्यभावोऽनुपलब्ध्या साध्यते । अनुपलब्धिरेव ह्यभावः स च सिद्ध एव । तथापि तु मूढः तमव्यवहरन् निमित्तो पदर्शनेन व्यवहार्यते । तथा च भावोऽभावस्य दृष्टान्तः । तयोः स्वनैमित्तिक प्रवर्त्तनस्य सिद्धत्वात् । 12 ननु यदिदं 10 न सन्ति प्रधानादयोऽनुपलब्धेरिति तत्र कथमसद्व्यवहारविधिः सद्व्यवहारप्रतिषेधो वा । प्रधानादिशब्दवाच्यस्य' प्रतिषेधे तच्छब्दाप्रयोगात् । अत्राह । 360 अनादिवासनोद्भूतविकल्पपरिनिष्ठितः ॥ 204 ॥ शब्दार्थविविध धर्मी भावाभावोभयाश्रयः । अनादिविकल्पाभ्यासवासनाया उद्भूतविकल्पे परिनिष्ठितः प्रतिभासमानः शब्दार्थो धर्मी त्रिविधः । कथ 1 3 मित्याह (1) भावाभावो भयाश्रयः । सदसदुभय 1 यदभावः साध्यस्तद्विरुद्धस्यानयोरुपादानयोरन्योन्यवैगुण्यस्याश्रयत्वेनारम्भविरोधात् । 2 प्रतिषेध्यस्य । 3 उपलब्धिलक्षणप्राप्तस्य । " अनुपलम्भेन । 4 अभावतत्स्वभावानुपलब्धावभावव्यवहार एव साध्यते । $ व्यवहारं । * निरुपाख्योपि । 8 यथा दृश्यः सन् दृश्यते तथा दृश्योऽसन्ननुपलब्धेः । * उपलब्ध्यनुपलब्ध्योर्भावाभावव्यवहारप्रवर्त्तनस्य । यस्य यत्र निमित्तं सकलमप्रतिबद्धमस्ति तत्र तेन भवितव्यं यथाऽङ्कुरादि । अस्ति चोपलब्धिलक्षणप्राप्तस्यानुपलब्धावसद्व्यवहारनिमित्तमिति स्वभावहेतुः अनुपलब्धिः । 10 ( दिग्) नागादिनोक्तं । 11 वाच्यम्विना वाचकाप्रयोगात् प्रधानं । 12 प्रधानशब्दाप्रयोगे प्रतिषेधोपि प्रतिषेध्याकीर्त्तनान्निव्विषयस्याप्रयोगादयुक्त इति चोदकाशयः । 13 कथं भावाश्रयोर्थजन्यत्वेनाविकल्पत्वप्रसङ्गात् kthmbhaavaashrystsyaakaarnntvaat| उभयेऽहेतुकत्वात् त्यक्तः ।
Page #387
--------------------------------------------------------------------------
________________ .. . शब्दचिन्ता (अनुपलबिजिन्सा) - विकल्पवासनाप्रभवत्वात् । तदध्यवसायेन तद्विषयत्वात् । तत्र भावोपादानो विकल्पः पटादिरभावोपादानः शशविशा (?SA) न्नादिः। उभयोपादानः prdhaaneshvraadiH| . तस्मिन् भावानुपादाने साध्येऽस्यानुपलम्भनम् ॥ 205 ॥ तथा हेतुने तस्यैवाभावः shbdpryogtH। ....... तस्मिन् शब्दार्थे प्रधानादौ भावानुपादाने भावभूतप्रधानाश्रये साम्येऽस्य ट्र्ब् प्रधानाऽदेस्तथा (बाह्य)भावाश्रयत्वेनानुपलम्भनं हेतुर्व्य्व्हार्साध्न्ः। न तु तस्य' शब्दार्थस्यैवाभावः प्रधानादिशब्दस्य तत्प्रतिपादकस्य प्रयोगतः ॥ ____ यदि तु वस्त्वेव शब्दविषयस्तदा (1) . परमार्थंकतानत्वे शब्दानामनिबन्धना ॥ 206 ॥ --- न स्यात् प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु । . परमार्थकतानत्वे परमार्थेकपर (वृत्ति)त्वे शबानामर्थेषु वर्शनान्तरणविषु प्रतिदर्शनं भिन्नाभ्युपग मेन नित्यत्वानित्यत्वत्रिगुणीमयत्वादिकल्पितभेदेषु अनिबन्धना परमार्थनिबन्धनरहिता प्रवृत्तिर्न स्यात् । न हि परस्परविरुवा बहवो धर्मा एकत्र स्न्ति। अतीताजातयोऽपि न च स्यादनृतार्थता ॥ 207 ॥ . वाचः कस्याश्चिदित्येषा बौद्धार्थविषया म्ता। अतीताजातयोप्यिसतोर्न स्याच्छ्न्द्वृत्तिः। न च कस्याश्चिद् बानोऽनतार्थता स्यात् । अर्थमन्तरेण शब्दाभावात् । यस्मादेते दोषा वस्तुविषयत्वे वाच इति तस्मादेषा बौद्धार्थविषया kalpi'tArthagocarA म्ता। .. यश्च शब्दार्थः तस्य भावानुपादानत्वं साध्यते न तु स एव निषिध्यतेऽन्यथा (1) शब्दार्थापह्नवे साध्ये धर्माधारनिराकृतेः । / 208 ॥ न साध्यः समुदायः स्यात् सिद्धो धर्मश्च केवलः । 'बुद्धित्तिनो ध्र्मिन्न्ः। 'प्रधानादिविकल्पप्रतिभासस्य बाह्योपादानस्वानुपलम्भोस्तीति नाप्क्स्स्ध्र्म्ः। विक्ल्प्स्थ्स्य्॥ / यदि स्वलक्षणमभिधेयं स्यात् तदा तत्प्रतिषेऽनर्यकस्य शम्बस्याप्रयोगः स्यात् न चैत्त्। 'स्वलक्ष (त्वे) ... सिद्धान्त (त्वे)| . * वाक्। 'विक्ल्प्भासी।
Page #388
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (3 परिच्छेदः) शब्दार्थस्यापवे साध्ये धर्माधार 'स्य धर्मिणो निराकृतेः समुदायः साध्यो न स्यात् । धर्मिधर्मसमुदायश्चानुमेयः । धर्म एव केवलः साध्यते इति चेत् सिद्धो धर्मश्चाभावादिः केवलः ( 1 ) किमर्थं साघनीयः प्रधानादिविकल्पस्य भावानुपादानत्वं तु न सिद्धं तदेव साध्यं युक्तं । किञ्च (1) 362 सदसत्पक्षभेदेन शब्दार्थानपवादिभिः ॥ 209 ॥ वस्त्वेव चिन्त्यते ह्यत्र प्रतिबद्ध: फलोदयः । सबसत्पक्षभेदेन वस्त्वेव व्यवहारिभिः शब्दार्थानपवादिभिः चिन्त्यते नावस्तु । हि यस्माद् अत्र वस्तुनि फलस्यार्थक्रियाया उदयः प्रतिबद्धः । ततरच (1) whatsamarthasya विचारैः किं तदर्थिनाम् ॥ 210 ॥ गण्डस्य रूपे वैरूप्ये कामिन्या किं परीक्षया । अआयामसमर्थस्य शब्दार्थादिविचारः सदसत्पक्षचिन्ताभिस्तदर्थिनामर्थक्रियाविना म किञ्चित् प्रयोजनं (1) षण्ढस्य नपुन्सकस्य रूपे वैरूप्ये वा कामिन्या वृषस्यन्त्या योषितः किं परीक्षया । " घ. कल्पितस्यानुपलब्धिर्धर्मः यत् पुनराचार्येणोक्तं कल्पितस्यानुपलब्धिर्द्धर्म्म इति तस्य कोर्थः । शब्दार्थः कल्पनाज्ञानविषयत्वेन कल्पितः ॥ 219 ॥ धर्मो वस्त्वाश्रयाऽसिद्धिरस्योक्का न्यायवादिना । कल्पनाशानस्य विषयत्वेन कल्पित इष्टः प्रधानादिशब्दार्थः । अस्य' कल्पितस्य वस्त्वा श्रयाऽसिद्धिर्व्वस्त्वाधिष्ठानत्वानुपलब्धिर्द्धर्मो न्यायवादिनाचार्येणोक्ता । 2 प्रधानादिशब्दार्थस्य । " नास्तित्वं साध्यो धर्मः सिद्धान्ती । में नास्तित्वमात्रस्य क्वचित् सिद्धत्वात् । उद्योतक राक्तदोषनिरासाय पृच्छति नागेन ( ? दिग्नागः) / 8 प्रतिज्ञा । " दृष्टान्तमाह । * उत्तरमाह । - प्रधानादिशब्दार्थस्य । र * वस्तुनो बाह्यस्य प्रधानस्याश्रयणं तेनासिद्धिरनुपलब्धिर्द्धर्म उक्तो लिङ्गभूतो भावानुपादानत्वे साध्ये प्रमाणेन चेत् सत्वं प्रधानस्य । नानुपलब्धिः धर्मः । - अस्यस्वादिति परोक्तमपास्तमनेन शब्दार्थस्यैव कल्पितत्वात् ।
Page #389
--------------------------------------------------------------------------
________________ आगमचिन्ता 4. प्रागमचिन्ता ननु यदुक्तं (1) प्रमाणत्रय निवृत्तावपि नार्थाभावनिश्चय इति तन्मा भूत प्रत्यक्षानुमानयोरस+विषयत्वात् तन्निवृत्त्या (5) bhaavnishcyH| आगमस्तु सर्वविषय इति तन्निवृत्तौ युक्तोऽसित्त्वनिश्चय इत्याः। नान्तरीयकताऽभावाच्छब्दानां वस्तुभिस्सह ॥ 212 ॥ इददा नार्थसिद्धिस्ततस्ते हि व्क्त्त्र्भिप्राय्सूच्काः। सम्बन्धमातिक नान्तरीयकताया अविनाभावस्याभावाद् वस्तुभिः सह शब्दानां । ततः शब्देभ्यो नार्थस्य siddhinishcyH। किन्तर्हि तेभ्यो गम्यत इत्याः। वक्तुरभिप्रायस्य विवक्षायास्ते शब्दाः सूच्कास्त्द्न्व्य्व्य्तिरेकानुविधायित्वात्। न च विवक्षा यथार्थं भवति येन परंपरया तत्सम्वादः स्यात् । विसम्वादाभिप्रायादज्ञानाद् वाऽन्यथापि विव्क्स्सास्म्भ्वात्। आमवादाविसंवादसामान्यादनुमानता ॥ 213 ॥ यद्येवं सर्वमेव वचनं प्रवृत्तिकामानां परीक्षार्ह स्यात्। कश्च सम्वादार्थः कथञ्चाप्तवादसामान्यादनुमानतास्या चार्ये णोक्तेत्याह । / सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम् । . . .. परीक्षाधिकृतं वाक्यमतोनधिकृतम्परम् ॥ 214 ॥ सम्बद्धवाक्यानां परस्पराभिसम्बद्धानामेकार्थोपसंहारात् (1) न च dshvaaddimaadivaakymivaikaarthaanbhidhaayi| अनुगुणोपायं शक्यानुष्ठानोपेयसाधनं. न तु: 'आगमेन sh। सिद्धान्ती। ...."shaastraadhikaar"(3|198) इत्यत्र नागमे सर्वार्थनिबन्धनमुक्तं यत् तद् बाह्यार्थे यद्यपि घटविवक्षातः पटशब्दस्योत्पत्तिस्तथापि स्थानकरणाभिषातादेव साक्स्सात्कार्न्नादुत्प्त्तेर्व्य्भिचाराभावानाहेतुक्त्व्ण्। .. आगमप्रामाण्यमभ्युपगम्यात्र तु नैव बाह्यार्थेऽस्य प्रामाण्यमित्युक्तम् । ..... यो य आप्तवांवः सोविसंवादी यथा क्षणिकाः सव्वंसंस्कार इत्याविक्ः। आप्तवावश्चायमत्यन्तपरोक्षेप्यर्थे इत्यविसम्बावसामान्यादागमस्य बाह्येर्थे (दिग्)नागेनानुमानमुक्तमित्यभ्युपेतबाधामाह । उच्यते न पुरुषोऽनाश्रित्यागमप्रामाण्यमसितुं स्म्र्थ्ः। प्रत्यक्षफलाया हिंसादिविरतेः स्वर्गादिश्रुतेरविरतेनरकादिभुते । तद्भावे विरोधाभावाच्च्। तत् सति प्रवत्तितव्ये वरमेवं प्रवृत्त इति परीक्षया । प्रामाण्यमाह (1) तच्च शास्त्रं न सर्वमधिकृतं किन्तु।
Page #390
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (3 परिच्छेदः) विषशमनतक्षकफणारत्नालङ्कारोपदेशकमिव पुरुषार्थस्य स्वर्गापवर्गस्याभिधायकं न तु काकदन्तपरीक्षोपदेशकमिव परीक्षायां प्रवृत्त्यर्हविषयमधिकृतं वाक्यं । अतोऽपरमनधिकृतमनवधानार्हत्वात् । 364 प्रत्यक्षेणानुमानेन द्विविधेनाप्यबाधनम् । दृष्टादृष्टार्थयोरस्याविसंवादः तदर्थयोः ॥ 215 ॥ अस्य च परीक्षार्हस्य वाक्यस्याविसम्वादः तदर्थयो' रागमाभिधेययोर्दृष्टादृष्टयोः प्रत्यक्षा' प्रत्यक्ष 'योरर्थयोः प्रत्यक्षेणानुमानेन च द्विविधेनेति वस्तुबलभाविनासारेयेण चाबाधनमन्येषाञ्च बाधनं नाम । यथा प्रत्यक्षत्वेन सम्मतानां पञ्चानां स्कन्धानां प्रत्यक्षेणाबाधनं सिद्धिरेव अप्रत्यक्षत्वेनेष्टानां शब्दादि त्रिगुणमयत्वद्रव्यकर्मसामान्यसंयोगादीनाञ्च तेन बाधनं । अनुमेयत्वेनेष्टानां चतुरार्यसत्यानां वस्तुबलप्रवृत्ते नानुमानेनाबाधनं सिद्धिरेव । अननुमेयत्वेनेष्टानाञ्चात्मेश्वरादीनामनुमानेन बाध एव । अत्यन्तपरोक्षाणां रागादिहेतुकाऽधर्मप्रहाणादीनामागमाश्रयानुमानेनाबाधनं सिद्धिरेवं रागादिहेतुत्वेनेष्टस्य हेतुत्वानुपरोधिनः स्नानोपवासाग्निहोत्रादेः प्रहाणोपायतयाऽनुपदेशात् हेतुव्याघातस्योपायत्वेनोपदेशाचैवं विधमबाधनमविसम्वाद इष्टः । आप्तवादाविसंवादसामान्यादनुमानता । बुद्धेरगत्याऽभिहिता निषिद्धाप्यस्य गोचरे ॥ 216 ॥ तस्यैवं भूतस्याप्तवादस्यादृष्टव्यभिचारस्याविसम्वादसामान्यात् " प्रत्यक्षानुमानागम्येप्यर्थे उत्पन्नाया बुद्धेरविसम्वादादनुमानता चा चार्य दिग्नागे नाभिहिता 1 गुणत्रययुक्तञ्च यद्यविसंवादि तदा प्रवत्तितव्यमित्यविसम्वादमाह । 2 प्रत्यक्षानुमानविषययोः । सांख्ये शब्दादिस्वभावानां सुखदुःखमोहानां प्रत्यक्षेणाप्रतीतेः । वैशेषिकादेर्द्रव्यमाकाशादि । अनेकद्रव्यञ्च द्रव्यमवयवी । कर्मोत्क्षेपणादि । सामान्यं सत्ता गोवादि । आदिना विभागादि । 8 नीलादिव्यतिरेकेणानुपलब्धेः । आगमापेक्षेण । नुमानता । 'लिङ्गाभावान्नानुमेयता । * रागद्वेषादिस्वभावमधर्मन्तदुत्थं कायकर्मादि चाधर्ममभ्युपेत्य स्नानाद्य नुक्तेः । "शक्यपरिच्छेदेऽविसम्वादवत्परोक्षेप्याप्तवादाल्लिङ्गादुत्पन्नायाः सम्वादबुद्धेर
Page #391
--------------------------------------------------------------------------
________________ आगमचिन्ता 'गत्या । अत्यन्तपरोक्षेष्वर्थेषु दानहिंसाचेतनादिष्वर्थानयंश्रवणादागमप्रामाण्यमनाश्रित्य स्थातुमसामर्थ्यादेतद्भावे विरोधाभावाच्च सत्यां प्रवृत्ती? वर मेव प्रवृत्तिरित्यगत्या 'नुमानतोक्ता । न तु वस्तुतो वचनानामर्थेषु नान्त्रीय्क्त्वाभावात्। (216) किम्वा (1) हेयोपादेयतत्त्वस्य सोपायस्य प्रसिद्धितः । प्रधानार्थाविसम्वादादनुमानम्परत्र वा ॥ 217 ॥ किन्तु (1) हेयस्य दुःखसत्यस्य उपादेयस्य निरोधसत्यस्य सोपायस्य यथाक्रमं समुदयसत्यस्य समार्गसत्यस्य चागमोक्तवस्तुबलप्रवृत्तेनानुमाने प्रसिद्धितो निश्चयात् । सत्यचतुष्टयाधिगमस्य निर्वाणहेतुत्वेन प्रधानार्थस्याविसम्वादात् । परत्रात्यन्तपरोक्षेप्यर्थे भगवद्वचनादुत्पन्नं ज्ञानमनुमानं युक्तमिति वा पक्षान्तरं । (217) पुरुषातिशयापेक्षं यथार्थमपरे विदुः । इष्टो यमर्थः प्रत्येतुं शक्यः सोतिशयो यदि ॥ 218 ॥ अपरे नै या यि का दयः पुरुषस्यातिशयापेक्षं यथाभूतार्थदर्शि तदाख्यात् पुरुषप्रणीतं वचनं यथार्थं सत्यार्थं प्रतिजानीयुः ( 1 ) सिद्धान्तमाह (1) पुरुषातिशयप्रणीतं वचनं प्रमाणमितीष्टोऽयमर्थो यदि पुरुषाणां सोतिशयो ज्ञातुं शक्यः स्यात् । (1) पौरुषेयत्वे क. पुरुषातिशयप्रणीतं वचनं प्रमाणम् 365 श्रयमेवं न वेत्यन्यदोषानिर्दोषतापि वा । दुर्लभत्वात् प्रमाणानां दुर्बोधेत्यपरे विदुः ॥ 219 ॥ अयं पुमानेवंद्वोषवान् न वा निर्दोष इत्यन्यस्य' दोषा निर्दोषतापि वा प्रमो- 72b णानां दुर्लभत्वाद् वुर्बोधे 'त्यपरे सौगता विदुः । दुब्बधेत्यन्यदोषा इत्यनेन लिङ्ग' वचनविपरिणामेन सम्बन्धनीयं । ' न तु प्रमाणगम्य एवार्थे विसंवादकात् । संभवात् । अथवा । " तत्त्वमविपरीतं रूपं । अतोन्यथापरोक्षे प्रवृत्य- ' अन्यगुणदोषनिश्चायकानां । चैतसानामतीन्द्रियत्वात् नापि रागाद्यनुमेयाः कायवचसां प्रतिसंख्य यान्यथात्वस्य शक्यत्वात् । पुल्लिङ्गबहुवचनं कृत्वा ।
Page #392
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तों (3 परिच्छेदः) तस्किमशक्योच्छेदा दोषा नेत्याः। - सर्वेषां सविपक्षत्वानिहासातिशयं shritH। / सात्मीभावात् तदभ्यासाद् हीयेरनास्रवाः क्वचित् ॥ 220 ॥ . सर्वेषामास्रवाणां रागादीनां प्रतिपक्षसंमुखीभावाभावयोनि सातिशयावुपच. यापचयो श्रयन्त इति निर्हासातिशयं नितस्तेषां सविपक्षत्वात् pratipakSa'sambhavAt तस्य प्रतिपक्षस्याभ्यासात् सात्मीभावादारावा क्वचिच्चित्तसन्ताने हीयेरनिति खलु निर्दोषपुरुषापलापः क्रियते किन्तु तदवधारणोपायो नास्तीत्युच्यते । इच्छाधीनस्य व्याहारस्यान्यथापि कर्तुं shkytvaat। न ttstthaarthnishcyH| - अथ सात्मीयभूतप्रतिपक्षस्य मार्गाभ्यासान्निर्दोषतायामपि सत्यां विपक्षाभ्यासात् पुन्र्दोस्सोत्प्त्तिरित्याः। ... निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । - न बाधा यत्नवत्वेऽपि बुद्धस्तत्पक्षपाततः ॥ 221 ॥ निरुपद्रवस्य दोषराशेरुद्वेजकस्य प्रहाणात् । भूतार्थस्य प्र्मान्न्प्रिदृस्स्त्तार्थ्विस्स्य्त्वात्। sva'bhAvasyAnAropitatvAt (1) मार्गसात्म्यस्य विपक्षेण न बाधा य्त्न्व्त्वेस्सि। यत्न एव तावन्न सम्भवति विपक्षाभ्यासे dossdrshnaat। यत्नवत्वेपि तु युद्धस्तत्र मार्गसात्म्येऽभिरुचिविषयत्वेन पक्षपाततो न बाधा। न हि रज्वां निवृत्तसर्पभ्रमः सर्प भावयितुं यतते कश्चित् (1) भूतार्थस्य drshnaat। ख. सत्कायदर्शनं दोषकारणम् कः पुनर्दोषाणां हेतुर्यत्प्रहाणादमी प्रहीयन्त इत्या h। सर्वासां दोषजातीनां जातिः सत्कायदर्शनात् । सर्वासां दोषजातीनां दोषप्रकाराणां जातिर्जन्म stkaayvrshnaadaatmaabhiniveshaat| नन्वविद्याहेतुकाः क्लेशा भ ग व तो क्ता इत्याः। साऽविद्या तत्र तत्स्नेहस्तस्माद् द्वेषादिसम्भवः ॥ 222 ॥ न्राम्य्स्य्। भूतार्थत्वादेव मार्गश्चित्तस्य स्वभाव उक्त्ः। .दोषप्रतिपक्षस्य विपर्ययैः सो यत्राभूतार्था स्वभावर्दोषैः न बाषार्थः थोत्रियः सन् कापालिको भवति तस्य पूर्वा घृणा यथाऽयत्नमशक्यनिवा त्द्व्त्। . भुमान्त्ः।
Page #393
--------------------------------------------------------------------------
________________ आगमचिन्त 367 साऽविद्या सत्कायदर्शनमेवाविद्याऽन्यत्रोच्यत इति नास्ति विरोधः । तत्र सत्कायदर्शने सति तेष्वात्मीयेषु स्नेहस्तस्मादात्मीयेषु स्नेहात् तदपकारिषु द्वेषादीनां सम्भव इति दोषोत्पत्तिक्रमः । अतो नैरात्म्यदर्शनं मार्गो युक्तः सत्कायदृष्टिप्रतिपक्षत्वात् । यतश्च सत्त्वदृष्टिरविद्या । मोहो निदानं दोषाणां अत एवाभिधीयते । सत्कायदृष्टिरन्यत्र ; अत एव मोहोऽविद्या दोषाणां निदानमभिधीयते । भगवता " 'विद्या हेतुकाः सर्वे क्लेशा" इति पुनरन्यत्र प्रदेशे "सत्कायदृष्टिर्दोषनिदानम" भिधीयते । योनिशोमनस्कारादयो नन्वन्येपीन्द्रियविषया दोषहेतवस्तत्किमविद्या सत्कायदृष्टी एवाभिहिते इत्याह । तत्प्रहाणे प्रद्दाणतः ॥ 223 ॥ तस्य मोहस्य सत्कायवृष्टि 'लक्षणस्य प्रहाणे दोषाणां प्रहाणतः प्राधान्यात् स एवोक्तो नेतर इत्यर्थः ॥ ( 223 ) 5. अपौरुषेयत्वे (1) वेदप्रामाण्यनिरासः वेदप्रमाण्यं निराचिकीर्षन् परमतमुत्थापयति । गिराम्मिध्यात्वहेतूनां दोषाणां पुरुषाश्रयात् । अपौरुषेयं सत्यार्थमिति केचित् प्रचक्षते ॥ 224 ॥ गिरां वाचां मिथ्यात्व' स्य हेतूनां दोषाणामज्ञानविसम्बादाभिप्रायादीनां वा पुरुषस्याश्रयादाश्रयणत्वात् अपौरुषेयं वाक्यं मिथ्यात्वहेतोः पुरुषदोषस्याभावात् सत्यार्थमिति केचित् जैमिनी याः प्रचक्षते ॥ (224) 1 मृष (1) र्थत्वस्य ये हेतवो दोषा रागादयस्तेषां वाचश्च पुरुष अभयस्तैः पुरुषस्य परिगृहीतत्वादप्रमाणत्वं (1) द्विधा शब्दार्थो निसर्गसिद्धो वेदादौ औपाधिकः पुरुषाधीनोन्यत्र । न मिध्यात्वं वेवे पुरुषनिवृत्तेः । न संशयोऽप्रतिभासात् । नाशानं बेदादर्थगतेः (1) पुरुषकारणाभावान्मिथ्यात्वकार्याभावसिद्धिः ।
Page #394
--------------------------------------------------------------------------
________________ 368 pra0 वा. वृत्तौ (3 परिच्छेदः) गिरा सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् । अपौरुषेयं मिथ्या किं नेत्यन्ये प्रचक्षते ॥ 225 ॥ तानेव' प्रति गिरां सत्यत्वस्य हेतूनां दयाधर्मपरत्वादीनां गुणानां पुरुषस्याअयादपौरुषेयं वाक्यं सत्यता हेतोः पुरुषगुणस्याभावात् मिथ्या किन भवतीत्यन्ये सौ ग ताः प्रचक्षते ॥ (225). किञ्च (1) अर्थज्ञापनहेतुर्हि सङ्केतः purussaashryH। गिरामपौरुषेयत्वेष्यतो मिथ्यात्वसम्भवः । / 226 ॥ सङ्केतमन्तरेणापौरुषे यादपि वाक्याद्र्थ्प्र्तीतेर्भावात्। अर्थज्ञापनहेतुरिह* सबुतः स्वीक्र्त्व्य्ः। स च पुरुषकृतत्वात् purussaashryH। अतः संकेतस्य' पुरुषा श्रयत्वात् गिरामपौरुषेयत्वेपि मिथ्यात्वस्य स्म्भ्व्ः। संकेतवशेन वाचोऽयं ब्रुव्ते। स च दोषाश्रयेण पुरुषेण क्रियत इति तासां न visNvaadshngkaaniraasH| पौरुषेयवाक्यवदिति व्यर्थमपौरुषेयत्वकल्पनं । (226) क. अपौरुषेयत्वेप्यप्रामाण्यम् - अथ शब्दार्थ योः सम्बन्धो न पौरुषेयः किन्तु स्वाभाविकः ततो न मिथ्यात्वसम्भवः । तदा (1) सम्बन्धापौरुषेयत्वे स्यात् प्रतीतिरसंविदः । सम्बन्धापौरुषेयत्वेपीष्यमाणे स्यादर्थानां प्रतीतिरसंविदोऽविद्यमानसङ्केतप्रतीतेः पुंसः । न चेच्छब्दार्थयोः सांकेतिको वाच्यवाचकतासम्बन्धः किन्तु स्वाभाविक्ः। तदाऽगृहीतश (?स) केतोपि श्रुताच्छब्दादर्थं प्र्तिप्द्य्तेति। ..मी मां स कानेव शास्त्रकारः प्र्मुखेनाः। दयादीनां । "पुरुषनिवृत्त्या सत्त्वकारणनिवृत्तः कार्यस्यापि सत्त्वस्य निवृत्तितः शन्दे सत्यत्वमिथ्यात्वयोः पुरुषायत्तत्वात् पुत्वनिवृत्तौ सत्यवन्मिथ्यात्वं च स्यात् । / __ वस्तुतः पुंनिवृत्या सस्थमिथ्यार्थत्वनिवृत्तेरानर्थक्यावनुत्पत्तिलक्षणमानर्थक्यं सस्तकाभावात् स्वभावतोयंबोषानुपपत्तिः । शब्दार्थानावितेव सम्बन्धोनादिः (1) स च त्रिप्रमाणकः श्रोतुर्बाधार्य केन शन्ने प्रयुक्ते पार्श्वस्थः प्रयोक्तारं वाच्यं वाचकञ्च बुध्य्तेऽध्य्क्स्सेन्न्। श्रोतुश्च प्रतिपनत्वं प्र्वृत्तिलिन्ग्गानुमानेन्। अर्थप्रतिपत्त्यन्यथानुपपत्त्या च शब्दार्थाश्रितां बाध्यवाचकशक्तिमवगच्छत्यर्थापत्येति त्रीणि प्रमाणानि सम्बन्धस्य बोधे।
Page #395
--------------------------------------------------------------------------
________________ आगमचिन्ता 369 अथ संकेतात् सतोपि तस्य सम्बन्धस्याभिव्यक्ति (:) प्रदीपादिवद् घटादेरतो नागृहीतव्यञ्जकस्य व्यङ्ग्यप्रतीतिः । तदा (1) संकेतात् तदभिव्यक्तावसमर्थान्यकल्पना ॥ 227 ॥ सङ्केतात् तस्य सम्बन्धस्याभिव्यक्ताविष्यमा 'णायां संकेतादन्यस्य सम्बन्धस्य कल्पना समर्था सम्बन्धव्यवस्थापनाय । संकेतादेव वाच्यवाचकभावस्य कल्पितस्य घटमानत्वात् हस्तसंज्ञादेरिवार्थप्रतिपादनस्य । ( 227 ) किञ्च (1) वाचा किमेकेनार्थेन सह वाच्यवाचकसम्बन्धः । अथानेकैः । तत्र (1) 3 गिरामेकार्थनियमे न स्यादर्थान्तरे गतिः । गिरामेकस्मिन्नर्थे वाचकतया नियमे सति संकेतवशादन्यत्रार्थे न स्याद् गतिः । दृश्यते च 'vi'vakSAto'nekArthAbhidhAnam * / / अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भवः ॥ 228 ॥ अनेकैरथैव्र्वाचकत्वाभिसम्बन्धे विरुद्धस्यार्थस्य व्यक्तेः प्रतीतेः सम्भवः स्यात् । अग्निष्टोमः स्वर्गस्य साधनमिति विपर्ययोप्यवसीयेत ( 1 ) ततश्चाप्रवृत्तिरेव स्यात्" स्वर्गार्थिनः । ( 228 ) अथानेकार्थाभिधाय्यपि शब्दः पुरुषेण सङ्केतादभिमतार्थाभिधायित्वेन नियम्यते तदा (1) पौरुषेयतायाश्च व्यर्था स्यात् परिकल्पना । वाच्यश्च हेतुर्भिन्नानां सम्बन्धस्य व्यवस्थितेः ॥ 229 ॥ अपौरुषेयतायाञ्च व्यर्था परिकल्पना स्यात् । तदभ्युपगमेपि पुरुषस्वातन्त्र्याभ्युपगमात् । तदार्थेभ्यो भिन्नानां शब्दानां तैः सह सम्बन्धस्य व्यवस्थिते: ' / हेतुश्च ' प्रतीत्यन्यथानुपपत्त्या सम्बन्धकल्पनमत्यर्थेपि चेन्न प्रतीतिः किन्तत्कल्पनया संकेत एवान्वयव्यतिरेकात् । "नित्ये सम्बन्धदोषमाह । ' अनेकार्थप्रतिपादनस्य दर्शनात् सर्व्वे सर्व्वार्थवाचकाश्चेत् । # अभिमत एव समय इत्यनियमात् सर्व्ववाचकत्वे किं स्वर्गसाधन एवाग्निहोत्रादिसंकेतः किम्वा तद्विरुद्धं बुद्धिमान्द्यादिति संशयात् । * द्विधा शब्दविषयः साक्षाज्जातिस्तल्लक्षिता च व्यक्तिरिति व्यक्त्या सम्बन्धे सम्बन्धीत्यादि । < व्यवस्थाय (1): षष्ठी । 47
Page #396
--------------------------------------------------------------------------
________________ 359 pra0 vA to परिच्छेवः) वाच्यो बेनाव्य्भिचार्ः। न हि शब्दार्थयोस्तादात्म्यं भेदात् । नापि तदुत्पत्तिरर्यमन्तरेणापि विवक्षातः shbdotptteH। अन्यथा चाव्य्भिचाराभावात्। (229) उक्तमय स्ण्गृह्न्नाः। . असंस्कार्यतया पुंमिः सर्वथा स्यानिरर्थता । . संस्कारोपगमे मुख्यं गजनाननिभं भवेत् ॥ 230 ॥ यदि सतिनिरपेक्षाणां स्वत एव वाचकत्वं शब्दानां तदा' पुभिरसंस्कार्यतया. सतिद्वारेण नियम्यतया सर्वथा निरर्थता स्यात् । पुरुस्स्स्न्ग्केत्निर्पेक्स्साच्छ्ब्दाद्र्थ्प्र्तीतेर्भावात्। एतद्दोषभयात् संस्कारस्योपगमे स्वीकारे इदमपौरुषेयत्वं मुख्यमनुपचरितं गजस्नान म्भवेत् । गजो हि स्नाने पङ्कमपनीय पुनस्तेनात्मानं limpti। तथापौरुषेयत्वं सम्बन्धस्य स्वीकृत्यापि पुनः सङ्केते पुरुषा पेक्षेति व्यक्तं साम्यं । (230) ख. सम्बन्धचिन्ता (क) सम्बन्ध्यनित्यत्वे सम्बन्धानित्यता सम्बन्धिनामनित्यत्वान्न संबन्धेस्ति नित्य्ता। तथा सम्बनिबनामर्थानामनित्यत्वात् सम्बन्धे नित्यता नास्ति। न ह्याश्रयापाये bhvtyaashritN। किञ्च (1) नित्यस्यानुपकार्यत्वादकुर्वाणश्च नाश्रयः । / 231 ॥ . अर्थैरतः स शब्दानां संस्कार्यः पुरुस्सैर्धिया। नित्यस्य सम्बन्धस्यानुपकार्यत्वात् । अकुर्वाणोऽनुपकुर्वाणः शब्दोऽर्थश्चाश्रयो न युक्त्ः। यतः स्वाभाविकसम्बन्धानुपपत्तिरतः सम्बन्धोऽर्थः सह शब्दानां पुरुषव्यवहर्तृभिरर्थप्रतिपादनाभिप्रायान्वयव्यतिरेकानुविधानमा श्रित्य धिया कल्पिकया' संस्कार्यों व्य्व्स्थाप्य्ः। / / 'shbdaarthsmbndhvaavinaa| सत्यमिन्यार्थत्वयोः पुरुषसंस्कारप्रतिबद्धत्वात् । मिण्यार्यतापि स्यात्। जातिचोदनेपि न प्रयोजनं निर्लोठितमेतदन्यापोहे "अपि प्रवत पुमान् विज्ञ्यायार्थ्क्रियान्मान्|" (3392) "शमावसंबन्धिनावपि सम्बद्री पुरुषस्य प्रतिभासेते विकल्पबुद्धी अनाहिल्याहाराभ्यासावर्यकार्यः शम्बस्तभावानुविधायित्वावित्यव्यवसायवशात् स्म्ब्न्ध्व्य्व्स्था।
Page #397
--------------------------------------------------------------------------
________________ आगमचिन्ता अथानित्य एव सम्बन्धस्तदा सम्बन्धिनां नाशे सम्बन्धस्य नष्टत्वनिरर्थकः शब्दः स्यात् । अथवा ( / ) अर्थैरेव सहोत्पादे न स्वभावविपर्ययः ॥ 232 ॥ शब्देषु युक्तः ; वाच्यैरर्थैरेव सह सम्बन्धस्योत्पाद इष्यते (1) तदोत्पाद इष्यमाणेपि पूर्व्वमर्थेन सह सम्बन्धस्य विनष्टत्वात् । अर्थसम्बन्धरहितात्मसु शब्देषु स्वभावस्य सम्बन्धविकलस्य विपर्ययः सम्बन्धयोगी न युक्तः । न हि नित्यस्य pUvvapikasvabhAva'syAnyathAtvaM युक्तं । अन्यथा नित्यताहानिप्रसङ्गात् । (ख) सम्बन्धः कल्पितः 171 अस्मन्मते तु (1) सम्बन्धे नायं दोषो विकल्पिते । विकल्पिते कल्पनानिर्मिते सम्बन्धेऽयं स्वभावान्यत्वप्रसङ्गदोषो न भवति । न हि कल्पनाकॢप्तो धर्मः स्वभावं वस्तुतः स्पृशति । - नित्यत्वादाश्रयापायेप्यनाशो यदि सम्मतः ॥ 233 ॥ नित्येष्वाश्रयसामर्थ्यं किं येनेष्टः स चाश्रयः । सम्बन्धस्य' नित्यत्वात् आश्रयस्य वाच्यस्यापायेप्यनाशो यदि जाते रिव सम्मतः तदा नित्येषु जाति सम्बन्धादिष्वाश्रयस्य वाच्यस्य वाचकस्य च किं सामर्थ्यमुपकारविशेषाधायकं येन सामर्थ्येन स वाच्यादिराश्रय इष्टः । न hynupkaarymaashritmtiprsnggaat| नित्यस्य चोपकारासम्भवः । भेदाभेदकल्पनायामयुक्तत्वात् अथ नित्यस्यापि जातिसम्बन्धादेराश्रयेणाभिव्यक्तिलक्षण उपकारः क्रियते । न चाव्यक्तिहेतुः कारको दीपादिवत् घटादेरित्याह । ज्ञानोत्पादन हेतूनां सम्बन्धात् सहकारिणाम् ॥ 234 ॥ तदुत्पादनयोग्यत्वेनोत्पत्तिर्व्यक्तिरिष्यते । घटादिष्वपि युक्तिज्ञैः ; ' अर्थेन सहोत्पन्नस्यानुपकारिणि शब्देनाश्रयमाच्य सम्बन्धिनामनित्यत्वादित्यादौ पर । " 3 नित्यत्वादाश्रयनाशेप्यनाशवत् । प्रसिद्धिमात्रं तभिर्व्वस्तुकं ।
Page #398
--------------------------------------------------------------------------
________________ 102 प्रवासी परिच्छेदः) पारेन हेलना दीपाबीना बहारियां' सम्बन्धात् तदुत्पादनयोग्यत्वेन' शानोत्पादनसमर्थत्वेनोत्पत्तिघंटाविष्वपि भावेषु युक्तिसायविद्भिर्व्यक्तिरिष्यते. 'न्यथा ज्ञानोत्पादनयोग्यस्य स्वभावस्यानुत्पत्तौ ज्ञानोत्पादनं न स्यात् (1) .. avizeSa'vikAriNAm // 235 / / __ व्यञ्जकैः स्वैः कुतः कोयों व्यकास्तैस्ते यतो म्वाः। .. नित्यानां जातिसम्बन्धादीनामविकारिणां कुतश्चिदविशेषे विशेषासम्भवे स्वयंचकरायाभिमतैः कोर्षः स्वभावान्यथात्वादिः कुतो न कश्चित् । यतोअर्थात् कृतात् तैयंजकस्ते ऽजात्यादयो व्यक्ता म्ताः॥ ......... (ग) भेदाभेदव्यवस्थातोऽपि सम्बन्धस्यावस्तुत्वम् किञ्च (0) सम्बन्धस्य च वस्तुत्वे स्याद् भेदाद् बुद्धिचित्रता ॥ 23 ॥ वाम्बामभेदे तावेव नातोन्या वस्तुनो ग्तिः। ... यदि सम्बन्धस्य वस्तुत्वन्तदा वस्तुत्वे सति भेदोऽभेदो वाऽभ्युप्ग्न्त्व्य्ः। तत्र भेवाद' युद्धश्चित्रता स्यात् (1) वाच्यवाचको सम्बन्धश्चेति त्रितयं दृश्येत । न चेक्ष्यते । अथ द्वितीयः पक्षः तदा ताभ्यामभेदे सम्बन्धस्य तौ वाच्यवाचकावेव स्यातां न तु सम्बन्धो नाम kshcit। अथ सम्बन्धो न भिन्नो नाप्यभिन्नः । अतो भेदाभेदाभ्यामन्या वस्तुनो गति स्ति। अन्योन्यव्यवच्छेदात्मकत्वादनयो राश्यन्तरासम्भवान्नान्यः प्रकारोस्ति व्स्तुन्ः। . तस्माद् (1) मिन्नत्वाद् वस्तुरूपस्य सम्बन्धः कल्पनाकृतः ॥ 23 ॥ सद्व्यं स्यात् पराधीनं सम्बन्धोन्यस्य वा कथम् । 'योग्य्वेधाव्स्थानात्। न च सम्बन्धस्त्रिप्रमाणक इति सपनाह वा न वाचकास्तेन वाच्यवाचकसम्बन्धस्यावृत्तिर्वणेषु निरर्थकत्वात् ववृतौ सम्बन्धस्य वाचकाङ्गत्वं स्यात्। सम्बन्धिभ्यां सम्बन्धस्य भेदात्। यत्सम्बन्धाभ्यां (?) मदन मोपलम्यते तत्ततो नान्यत् यत् दृश्यं नोपलभ्यते नास्ति। तत्सम्यत्वरहितः सम्बन्ध इत्य्त्राः।
Page #399
--------------------------------------------------------------------------
________________ आगमचिन्ता भिन्नत्वाद् वस्तुनोः सम्बन्धिनोः रूपस्य सम्बन्धः स्वलक्षणः कल्पया कृती न वास्त्व्ः। अन्यथा सद्रव्यं सम्बन्धाख्यं पराधीनं सम्बन्धाय कथं स्यात् । ". hear भिन्नयोः सम्बन्धिनोः श्लेषलक्षणः सम्बन्धः परस्परममिश्रस्वभावत्वात् सर्व्वस्य तथापि सम्बन्धेतिप्रसङ्गात् । (6) वर्णपदादिषु सम्बन्धस्यासद्भावः किञ्च (1) वर्णा निरर्थकाः सन्तः; अयं सम्बन्धो वर्त्तमानो वर्णेषु पदादिषु वा वर्त्तेत । तत्र वर्णाः सन्तो निरर्थकाः प्रत्येकं तेषामर्थप्रतिपादकत्वाभावात् । नानाप्रयोक्तृप्रयुक्तेभ्योऽर्याप्रतिपत्तेश्च व्यतिक्रमप्रयुक्तेभ्यश्च सरो रस इत्यादिभ्यस्तुल्या स्यात् प्रतिपत्तिस्तत्समुदायस्य चासम्भवः क्रमेणोपलम्भात् । न च समुदायो नाम समुदायिभ्यो भिन्नोऽनुपलम्भबाधित' त्वात् । तेषाञ्च वाचकत्वादेकस्मादपि 742 प्रतीतिः स्यात् । प्रत्येकं न चेद् वाचकाः समुदितेभ्योपि तेभ्यो न स्यात् प्रतीतिस्तदाप्यन्यस्याभावात् । . अथ क्रमेण वर्णेषु गृहीतेषु तत्संस्कारसहायेनाध्यक्षेण गृहीतादन्त्यवर्णादर्थप्रतीतिः । तत्किमन्त्य एव वर्णो वाचको नान्ये । तथा चेद् व्यर्थ तेषामुच्चारणं । सव्वेषु प्रतीतेष्वर्थप्रतीतिरिति चेत् । किमन्त्यवर्णग्राहिकया बुद्ध्या' सर्व्वत्र ग्रहणं । अन्यान्यबुद्धयैव चेत् । ताः किं बुद्धयोऽन्त्यवर्णबुद्धिकाले भवन्ति । येन तदार्थप्रतीतिरुच्यते । अन्यान्यकाल एवेति चेत् । यदि ताभिर्बाचका वर्णा गृह्यन्ते (1) एकैकवर्णग्रहणेप्यर्थप्रतीतिः स्यात् । वाचकेषु सर्व्वेषु गृहीतेषु प्रतीतिरिति चेत् । तदा तु न प्रत्येकं वाचकस्तदतिरिक्तश्च समुदायो नास्ति ॥ * एतेनार्थात्तरत्वे सम्बन्धस्याश्रितत्वं श्लेषञ्च गतः । 2 3 वस्तुसन्तो विद्यमाना अपि । साहित्याभावेन । नानुमानालिङ्गाभावान्न हि केचिद् दृष्टान्ते सम्बन्धं कार्याऽर्श्वप्रतीतिः सम्बन्धस्यातीन्द्रियत्वेनेन्द्रियाविवत् साधनापेक्षणात् । 1 तो " क्रमविशेषेणैकप्रयोक्तृप्रयुक्ता वर्णा एव वाचका इति न दोषश्चेत् । न क्रमस्य नार्थान्तत्वेन यद् रूपं सरे तद्रूपं रसेपीति तुल्या प्रतीतिः स्यात् । * न वर्णानुभवाहितसंस्कारस्य वर्ष्णेष्वेव स्मृतिहेतुत्वान्नार्थे न हि गवानुभवाहितसंस्कारोऽश्वस्मरणमावघति । वृष्टत्वादित्यपि न संकेतं विनाऽसस्यात् । संकेतश्च सामान्यविषयो न वर्णस्वलक्षणे 4.
Page #400
--------------------------------------------------------------------------
________________ pra0 vA0 मूसी (3 परिच्छेदः) प्रत्येकं समर्थाः स्थितिबीजादयोऽकुरजनने न च केवला जनयन्तीति चेत् । ये समर्था न तेषां क्षणिकत्वात् पृथग्भाव इत्यसमानं । समुदिता एव तु समर्थाः । न त्वेवं वर्णानां क्वापि समुदायः क्रमोपलभ्यत्वात् । तदा चेद् प्रतिपादका अवाचका एव । पूर्व्ववर्णग्रहणसंस्कारेपि किमन्त्यवर्णबुद्धौ सर्व्वे प्रतिभान्ति न वा । न तावदुपलभ्यन्ते ततस्तदुपदर्शमपि व्यर्थं सर्व्वेषु क्रमात् प्रतीतेषु स्मृतिः समुदायविषया भवतीति चेत् । किम्वर्णानां समुदायोस्ति प्रतीतो वा यः स्मयंते केवलं क्ल्प्य्ते। कल्पितस्य वाचकत्वाभ्युपगमे न विवादः । तस्मान्न वर्णे सम्बन्धवृत्तिः । पदवाक्यादिषु तर्हि स्यादिति चेत् । 374 पदादिपरिकल्पितम् ॥ 238 ॥ वस्तुनि कथं वृत्तिः सम्बन्धस्यास्य वस्तुनः । न हि क्रमोच्चारितेभ्यो वर्णेभ्यो व्यतिरिक्तं पदादिकमुपलभ्यते ( 1 ) केवलं कल्पनाबुद्धया" क्रमोच्चारितानां वर्णानां समुदायः कल्पितः पदं । पदानाञ्च समुदायः कल्पितो वाक्यमुच्यते । तच्च कल्पितत्वादवस्तु । अवस्तुनि सम्बन्धस्य वस्तुनः कथम्वृत्तिः । न हि शशविशा ( ? SA ) णस्य नीलादिर्द्धमों युक्तः । तदेवं न सम्बन्धो नित्योऽनित्यो वा युक्त इति स्थितं ॥ ग. नापौरुषेयता अपौरुषेयतापीष्टा कर्त्तृणामस्मृतेः किल ॥ 239 ॥ सन्त्यस्याप्यनुषकार इति धिग्व्यापकं तमः । वेदवाक्यानामपौरुषेयतापि केनचि न्मी मां स क प्रवरेणेष्टा कर्त्तृणामस्मृतेः । लिङ्गात् किल । अक्षमायां किल शब्दः । अस्याप्यर्थस्य न्यायाद् द्दूरमायातस्या * वैयाकरणानां वर्णादिव्यतिरिक्तं पदादि निरस्यते । भिन्नवर्णानुभवात् कथमेकपदाद्यवभासौ विकल्पः । अस्ति चेत्यनुभवोस्तीत्याह क्रमवर्णानुभवदृष्ट भाविमनोविज्ञानं वर्णान्यदादित्वेनैकस्वभावानष्यवस्यति मिष्याविभ्रमोऽनादिः । *बहूनां जीर्णकूपादीनां कर्त्ता न स्मर्यते न च तावताऽकर्त्तृता । इति व्यभिचारावयुक्तं लिङ्गं जैमि (नि) नोक्तं ॥
Page #401
--------------------------------------------------------------------------
________________ प्रत्यभिज्ञाचिन्ता 275 अविगुणपूर्वज्ञानानपेक्षायामालयादिन्द्रियज्ञानानीव विकल्पज्ञानान्यपि सह जायेरन् । अणुपरिमाणस्य नित्यस्यैकस्य मनसोऽन्यस्मिन्निन्द्रिये सक्तस्यान्यवेन्द्रियान्त रेऽगतेरगमनादिन्द्रियान्तरजस्य ज्ञानान्तरस्यानुदयो यदि सम्मतः सो पि न युक्त्ः। कदाचिद् नर्तकीदृष्ट्य वस्थादिष्वनेकविषयसन्निपाते चक्षुरादिज्ञानानां सहोदयात् । (524) ___ यदा च न पटीयान् कश्चिद्विषयः प्रत्युपतिष्ठते पुरुषस्य च न क्वचिद्विशेषेणेच्छा भवति तदा (1) समवृत्तौ च तुल्यत्त्वात्सर्वदान्यागतिर्भवेत् । जन्म चात्ममनोयोगमात्रजानां सकृद् भवेत् ॥ 525 ॥ अर्थपुरुषेच्छायाः समायां साधारणायां वृत्तौ च मनस एकेन्द्रियसम्बद्धस्य तुल्य त्वाद्विषयान्तरे प्रेरकाभावात् उदासीनत्वात् सर्वदा तदिन्द्रियज्ञानोत्पत्तौ सत्यामन्यस्येन्द्रियान्तरज्ञानज्ञेयस्यागतिर्भवेत् प्रतीतिर्न स्यात्। अस्ति च क्वचिद नासक्तस्य विषयान्तरेष्वेकस्याप्यनेकार्थदर्शनं । आत्ममनोयोगमात्रजानां विषयानिरपेक्षाणां सुखादिज्ञानानामिन्द्रियमनोयोगविशेषस्य निया मकस्याभावात् सकृद् वा जन्म स्या t। (225) एकैव चैत्क्रियैकः स्यात् किन्दीपोऽनेकदर्शनः । क्रमेणापि न शक्तं syaatpshcaadpyvishesstH||526|| न हि रूपादिबुद्धीनामेव सुखादिबुद्धीनामिन्द्रियमनोयोगविशेषात् प्रतिनियमः शक्यो वक्तुं एकस्मान्मनस एकैव सुखादिबुद्धिलक्षणा क्रिया जायते न च द्वे इति चेत् । यद्येवं किं कस्माद्दीप eko'nekdrshno'nekdrssttjnyaanjnkH| द्रष्टुर 1 यतो विषयान्तरादिदुक्षुः स्यात्। 2 सकृदपि दीर्घशष्कुलीसमर्मरनि समुहद्बहलामोदां धवलादिरसान्वितां अतिस्पर्शवतीं कुड्यां मिश्रतो (?ता) नेकेन्द्रियज्ञानस्य सम्वेदनात् स्फटिकतुल्ये समनन्तरे सकृत्संगतसर्वार्थष्विन्द्रियेष्वसत्स्वपीत्यादौ साधितं प्राक् । __3 वैशेषिक आह (1) अणु मनोद्रव्यं पृथिव्यादिद्रव्येषु प्तित्ण्। ज्ञानन्त्वात्मगुणो नवस्वात्मगुणेषु मध्ये पात्थात्। 4 यत्रात्मा मनसा तदिन्द्रियेण तद्विषयेण तत्र क्रमोत्पत्तिकल्पनैवं स्याद्पि। aatmmnsonitytvaadvishessaatttprtibddhsnnikrssopyvishissttH| न क्रमनियामकं मन एकत्वात् सकृदात्मसंयोगात् । आत्मानं कर्तारमपेक्ष्य कार्न्न्भूतात्।
Page #402
--------------------------------------------------------------------------
________________ pra0वा परिच्छेदः) भन्यो पा रचितो ग्रन्थः सम्प्रदायाद् ऋते परैः ॥ 24 ॥ टः कोऽभिहितो येन सोग्येवं नानुमीयते । ... अन्यो वा वेदादितरः काव्यादिप्रन्यो रचितः कविप्रभृतिभिः संप्रदायाद् ऋते उपदेशाद्विना परैरध्येतृभिरभिहितः को दृष्टो न कश्चित् (1) येन परोपदेशेऽसत्यशक्याध्ययनत्वेन सोपि काव्यादिरेवं नित्यं नानुमीयते । तत्रापि हेतुरयं सिद्ध एव्। अथ puru'Na तत्करणाविरोधात् सन्दिग्धव्यतिरेकताऽस्य हेतोस्तदा वेदेपि दुष्टत्वमस्या (:) कथं निवार्य । अपि च (0) - 1 यज्जातीयो यतः सिद्धः सोऽविशिष्टोग्निकाष्ठवत् ॥ 242 ॥ -- अदृष्टहेतुरप्यन्यस्तद्भवः संप्रतीयते । यज्जातीयो यद्व्यसमानजातीयो यः पदार्थों यतो हेतोः सिद्धोऽन्वयव्यतिरेकाभ्यां निश्चितः स तज्जातीयत्वेनाविशिष्टो अन्योऽदृष्टहेतुरपि तद्धेतुकत्वेन संप्रतीयते (1) किमिव्। अग्निकाष्ठवत् । काष्ठकार्यत्वेन वह्ननिश्चितत्वात् (1) (i) बहिवर्शनाददृष्टमपि काष्ठमनुमीयते । न च वैदिक पौरुषेयवाक्यानां कश्चिदः (0) सर्वेषां दुर्भणत्वादीनां मन्त्राआदिसामार्थ्यानाञ्च साधार्न्न्त्वात्। इदानीम्बेदकरणसमर्थपुरुषादर्शनं भारतादिष्वपि समानं । ततोऽसत्यवान्तर.भेदै भेदाढेतूपन्यासो न युक्त्ः। सति तु वस्तुतः (1) . तत्राप्रदर्य ये भेदं कार्यसामान्यदर्शनात् ॥ 243 ॥ हेतवः प्रवितन्यन्ते सर्वे ते व्यभिचारिणः । तत्र साध्नीकृते। वस्तुन्यवान्तरभेदे भेद मप्रदर्य कार्यसा मान्यस्य विजातीयव्यावृत्तिमात्रस्य वर्शनात् । ये हेतवो यद्वेदाध्ययनं तद्वेदाध्ययनपूर्वकं न करणपूर्वक यथा यः पथिकाग्नि: स ज्वालापूर्वको न वारणिनिर्मथनपूर्वक 'विनोपदेशं पाणशक्तेः काव्येपि स्त्वात्। पोल्वेवत्वप्रतिक्षाया अनुमानबायोक्तानेन । काष्ठहेतुकोयमग्निरिति । 'इवानीन्त्द्कार्न्नात्। एतस्मिन्न्याये स्थिते। 'लौकिकबक्कियोः । * पुरुषकार्यः शब्दः सामान्यस्य तुल्यस्य वैदिकशब्नेषु vrshnaat॥ स्वयमकृत्वा वेदस्य अध्ययनं वाष्टान्तिकमग्नेर्दृष्टान्तो नैकान्तिक्त्व्साध्न्स्य्। 'बायोपि पथिककृतोग्निरदृष्टहेतुत्वात् कालान्तरहेतुकः पथिकाग्नित्वात् ज्वालान्तरसंभूतदृश्यमानाग्निवत् चालारगिजन्मनोरबाध्यबाधकत्वादनकान्तिको भिसामान्ये।
Page #403
--------------------------------------------------------------------------
________________ आगमचिन्ता 277 इत्यादयः प्रवितन्यन्ते विस्तार्यन्ते सर्व्वे ते व्यभिचारिणोऽनैकान्तिकाः न हि वेदाध्ययनमित्येवाध्ययनपूर्वकं कृत्वा करण 'पूर्व्वकस्याप्यध्ययनस्योपपत्तेः । अरणिनिर्मथनस्य च वह्नेर्भावाविशेषात् । भवतु वा । सर्व्वथाऽनादिता सिद्ध्येदेवं नापुरुषाश्रयः ॥ 244 ॥ तस्मादपौरुषेयत्वे स्यादन्योप्यनराश्रयः । एवं वेदाध्ययनमध्ययनपूर्व्वतासा' धनं तथापि सर्व्वथाऽनादिता वेदाध्ययनस्य सिध्येत् डिम्भकपांशुक्रीडादीनामिव नापुरुषाश्रयः पुरुषाश्रयणाभावस्तु न सिध्येत् । डिम्भकपांशुक्रीडा दयो हि दर्शनपूर्व्वका अनादयश्च न चापौरुषेयाः डिम्भकैरेव क्रियमाणत्वात् । एवं शब्दा अप्यध्येतृभिरेव क्रियन्ते न तु स्वयमात्मानं ध्वनयन्ति येनापौरुषेयाः स्युः । अनादिस्तादृक् kara'NakramaH पुरुषपरंपराया अनादेरागतत्वात् । * अथानादित्वादेवापौरुषेयतेत्याह । तस्यानादित्वादपौरुषेयत्वे साध्ये स्यादन्योप्यपौरुषेयोऽनरामय इति प्रसङ्गः । b. तमेवाह । म्लेच्छादिव्यवहाराणां नास्तिक्यवचसामपि ॥ 245 ॥ अनादित्वाद् तथाभावः ; म्लेच्छावेर्व्यवहाराणां मातृविवाहमुक्तिप्रापणमारणादीनां नास्तिक्यवचसा.मपि परलोककर्मफलाद्यपवादिनामनादित्वात् तथाभावोऽपौरुषेयत्वं स्यात् । यदि पौरुषेयाः कथमनादय इत्याह । पूर्वसंस्कारसन्ततेः । 1 वेदक्रियाशक्तिरहितस्योपदेष्टुपूर्व्वकाध्यायवृष्टि ब्रह्मादेरपि तथात्वं स्वयं रचयित्वाध्ययनसंभवाविरोधात् । * यद्वेदाध्ययनमित्यादौ वा । 7 स्वयं कृत्वा । 3 अभ्युपगम्याह । # आदिना भोजनादि बालस्य । * लोकव्यवहारः । " मृते भर्त्तरि पुत्रेण मातृविवाहः कार्यः । वृद्धादीनां मारणं संसारमोचनार्थं आदिना मदनत्रयोदश्यां मदनोत्सवः पुत्रादिजन्मोत्सवः । * लोकायतिकानां । 48
Page #404
--------------------------------------------------------------------------
________________ 27: pra0 vA0 मूली (3 परिच्छेदः) पूर्वसंस्कारानादेः सन्ततेः सन्तानेन प्रवृत्तेः । अथानादित्वात् म्लेच्छादिव्यवहाराणाञ्चापौरुषेमतास्त्वित्याह । तादृशेऽपौरुषेयत्वे कः सिद्धेपि गुणो भवेत् ॥ 246 ॥ तादृशे म्लेच्छादिव्यवहारसाधारणेऽपौरुषेयत्वे सिद्धेपि को गुणः अविसम्वा752 दलक्षणो भवेत् । पौरुषेयवाक्यानां विसम्वादादर्शनादपौरुषेयत्वमिष्टं । स च तस्मिन्नपि सति म्लेच्छादिव्यवहाराणामिव' दुष्परिहरः । (ख) 2. अनादित्वेऽर्थ संस्कारमेदेन संशयः अथ वेदवाक्यानामेवानादित्वादपौरुषेयत्वं तदा ( / ) "अर्थसंस्कारभेदानां दर्शनात संशयः पुनः । संस्कारो व्याख्यानं तस्य भेदानां विकल्पानां प्रकृतिप्रत्ययानेकार्थ? त्वात् रूठेनिरुक्तादिभ्यश्च यथाप्रतिमं पुंसान्दर्शनात् संशयोऽर्थनिश्चयाभावः । b. कस्य चापौरुषेयत्वमिष्टं किम्वर्णानामुत पदवाक्यानामित्याह । अन्याविशेषाद वर्णानां साधने किं फलं भवेत् ॥ 247 ॥ अन्यैर्लोकिकैर्वणैर्वेदिकानामविशेषात् प्रत्यभिज्ञायमानत्वेनैकत्वादपौरुषेयत्वस्य' साधने किं फलं भवेत् (i) तथात्वे लौकिकानामर्थव्यभिचारात् । c. वाक्यं भिन्नं न वर्णेभ्यो विद्यतेऽनुपलम्भतः । अनेकावयवात्मत्वे पृथक् तेषां निरर्थता ॥ 248 ॥ तद्रूपे च ताद्रूप्यं कल्पित सिंहतादिवत् । वाक्यं पदञ्च वर्णेभ्यो भिनं न विद्यतेऽनुपलम्भात् ( 1 ) तत्कथमस्यापी - रुषेयत्वं साध्यं । अभिन्नं चेत् तदानेकावयवात्मत्वे वाक्यस्य तेषामवयवानां पृथक प्रत्येक निरर्थकतेति पदात्मकमनर्थकमेव स्यात् । ततश्चातद्रूपेऽवाचक 'अपौरुषेयत्वं कल्पयित्वापि पुनः संशय एव यतो वेदार्थव्याख्याविकल्पानामाचार्यभेदेन भेदः । * वर्णविकल्पमधिकृत्य । प्रत्येकं वर्णानर्थक्यादर्यप्रतीति कार्यान्यथानुपपत्त्यास्ति पावीति चेन्न यावान्ववर्णसमुदायोर्थप्रतीतये संकेतस्तावतोर्थप्रतीत्यभाव एतस्मान्न चैवं दृश्यानुप पवादेः ।
Page #405
--------------------------------------------------------------------------
________________ आगमचिन्ता रूपे ताद्रूप्यं वाचकत्वं कल्पितं कल्पनाबुद्धिनिर्मितं माणवकादाविन सिंहतादि । ततः पौरुषेयमेव वाचकत्वं स्यादिति प्रस्तुतक्षतिः ॥ d. अथ प्रत्येकमवयवानां सार्थकत्वं तदा (1) प्रत्येकं सार्थकत्वेपि मिथ्यानेकत्वकल्पना ॥ 249 ॥ एकावयवगत्या च वाक्यार्थ प्रतिपद् भवेत् । एक प्रत्येकं सार्थकत्वेपि मिभ्यानेकत्वस्यानेकावयवात्मकस्य कल्पना' स्माद्र्थ्प्र्तीतेः। तथैकस्यावयवस्य गत्या वाक्यार्थस्य प्रतिपत् प्रतीतिर्भवेत् (1) एकस्यापि वाचकत्वात् । तत्समुदायो वाचक इति चेत् । स किन्तेभ्यो भिन्नः । स च प्रत्युक्तः ( / ) अवयवा मिलिताः समुदाय इति चेत् । स च नः सम्भवत्येव । तद् यदि प्रत्येकं वाचकत्वमेव तदैषां प्रत्येकं वाचकत्वे चैकस्मादपि स्यादर्थप्रतीतिः । अथ (i) सकृच्छ्रुतौ च सर्वेषां कालभेदों न युज्यते ॥ 250॥ एकावयवगत्माऽर्थप्रतिपत्तेरवयवान्तरवैफल्यदोषात् सर्व्वावयवानां सकृच्छ्रुति-, रिष्यते । तदा सर्व्वेषामवयवानां सकृच्छ्रुतौ चाभिमतायामवयवश्रवणस्य कालको न युज्यते । दृश्येत च । (ग) स्फोटनिरास: अथानव' यवमेकं वर्णेभ्यो व्यतिरिक्तं स्फोटरूपं वाक्यं तच्च क्रमवद्विन्नियतानुपूर्वीकैर्ध्वनिभिः क्रमेण व्यज्यते । व्यक्त्यनुक्रमेणैव च क्रमवत् प्रतीयते तद्रूपांविभागेन नाद रूपाणाम्वर्णानां ग्रहणात् कर्णविभागावच्च लक्ष्यते । वस्तुतस्तथारहितमपीति केचित् । एकत्वेपि भिन्नस्य क्रमशो गत्यसम्भवात् । तदेकत्वेपि भिन्नस्यानवयवस्य स्फोटरूपस्य वाक्यस्य प्रथमध्वनिनापि व्यक्तत्वात् kama'zo' गतेः प्रतीतेरसम्भवात् सकृत् प्रतीतिप्रसङ्गः । मदि प्रथमव्यक्तौ न प्रतीतिरपरास्वपि न स्यात् । तदेकव्यञ्जकत्वाद् व्यक्तीनां । वाचकत्वस्य पुरुषेण कल्पितत्वात् । 'वाक्यार्थेन । + 'एकस्याप्यवयवस्य वाक्यार्थवत्वादवयवान्तरापेक्षा न स्यात् । मरकच्चारणे पूर्ण * नावानां भेदात् । H 'यदा चैकोप्यक्पवोर्यवान् तदा । एकावयवबोक्काले सर्व्वत्र श्रवणात् । -गृहीतागृहीत्तयोरभेदात् । * जतिस्फोटस्तु जात्यभावादेक निरस्तः ।
Page #406
--------------------------------------------------------------------------
________________ 75b pra0 vA0 वृत्तौ (3 परिच्छेदः) किञ्च ( 1 ) वाक्यन्तन्नित्यमनित्यम्वा स्यात् । 380 अनित्यं यत्नसम्भूतं पौरुषेयं कथन तत् ॥ 259 ॥ नित्योपलब्धिनित्यत्वेऽप्यनावरणसम्भवात् । यद्यनित्यं पौरुषेयं कथं न तत् यत्नसम्भवात् घटादिवत् । नित्यत्वेप्युपलब्धिनित्या भवेत् । वाक्यानामनावरणसम्भवात् । आवरणायोगात् । यदि नित्यं कदाचिदुपलभ्यते तदा तस्यानावृतस्वभावताऽभ्युपगन्तव्या । तादृशं नित्यमुपलभ्येताभिमतकाल इव्। आवृतस्वभावे तु सर्व्वदाऽनुपलम्भः स्यात् । तस्मात् कालभेदेनोपलभ्यानुपलभ्यस्वभावत्वादेकस्य नाशादन्यस्योदय इति स्यात् । तथा च नित्यत्वक्षतिः । एकस्वभाव एव शब्दः परं (1) अश्रुतिविकलत्वाच्चेत् कस्यचित् सहकारिणः ॥ 252 ॥ काममन्यप्रतीक्षोक्तिर्नियमस्तु विरुध्यते । कस्यचित् सहकारिणो ज्ञानजनकस्य वैकल्यादश्रुतिरिति चेत् । काममन्यस्य सहकारिण उपकारकस्य प्रतीक्षापेक्षणमस्तु नियमः पूर्वापरैकस्वभावतावरणन्तु शब्दानां विरुध्यते । न ह्येकस्वभावः परमपेक्षते चेति क्षमं । उप्कार्क्स्यापेक्स्स्न्नीय्त्वात्। उपकारान्तरस्य च स्वभावान्तरलक्षणत्वात् । अपि च शब्दा अव्यापिनो व्यापिनो वा स्युः । तत्र ( 1 ) सर्वत्रानुपलम्भः स्यात् तेषामव्यापिता यदि ॥ 253 ॥ सर्वेषामुपलम्भः स्यात् युगपद् व्यापिता यदि । यद्यव्यापिता तेषां सर्व्वत्र देशेऽऽनुपलम्भः स्यात् । न ह्येकदेशस्थितः शैलः सर्व्वत्रोप' ल्भ्य्ते। योग्यतातिशयलाभाद् व्यञ्जकेभ्यो दृश्यते एवेति चेत् । एवन्तर्हि सर्वैः सर्व्वदेशस्थैरुपलभ्येत । तथा व्यापिता यदि सर्व्वेषां शब्दानां युगपदुपलम्भः स्यात्। व्यापित्वात् सर्व्वेषां सर्व्वत्र भावात् । अथ व्यापित्वेपि य एवाभिव्यक्त्या संस्कृत: स एवोपलभ्यते नेतरः । " अवश्यं ह्युत्पत्तिमदनित्यं कुतश्चित् स्यान्निर्हेतुकत्वे देशादिनियमाभावात् तच्च पुरुषप्रयत्नान्वयव्यतिरेकानुविधायिपौरुषेयमेव स्यात् । किञ्चिदेव प्रतिनियतं वस्तुस्थित्यास्ति तत्कदाचित् कस्यचिद् भवति तेन क्वचित् कदाचिच्छ्रवणं । 2 श्रोत्रजप्रतिज्ञया नित्यत्वं व्यापित्वञ्च शब्दानामित्याह । 3 प्रयत्नाभिहतवायुना संस्कृतस्य शब्दस्य संस्कृतेनैवेन्द्रियेणोपलब्धेर्न प्रसङ्गः ।
Page #407
--------------------------------------------------------------------------
________________ आगमचिन्ता संस्कृतस्योपलम्भे च कः संस्कर्त्ताऽविकारिणः ॥ 254 ॥ इन्द्रियस्य स्यात् संस्कारः शृणुयान्निखिलञ्च तत् । संस्कृतस्य चोपलम्भे च स्वीक्रियमाणे नित्यत्वादविकारिणः कः संस्कर्ता नाम । न ह्यनुपकुर्व्वन् संस्कर्त्ता' अनुपकार्यो वा संस्कार्यः । अथेन्द्रियमनित्यत्वात् संस्कार्यं ततः संस्कृत एव पश्यति नान्य इति विभागः । सत्यमिन्द्रियस्य स्यात् संस्कारः । किन्तु तदिन्द्रियं निखिलं च शब्दग्रामं शृणुयात् न त्वेकशब्दं । ' संस्कारभेदभिन्नत्वादेकार्थनियमो यदि ॥ 255 ॥ * अनेकशब्दसंघाते श्रुतिः कलकले कथम् । संस्कारस्य शब्दविषयस्य भेदात् प्रतिनियमाद् भिन्नत्वादिन्द्रियसंस्काराणामेकस्मिन्नर्थे शब्दे नियमः श्रुतिर्यदीष्यते तदानेकशब्दसंघाते कलकले श्रुतिरनेकेषां शब्दानां kathaM'saMskArapratiniyamAdindriyaM नानेकशब्दग्राहि स्यात् । 3 अथ (1) ध्वनयः केवलं तत्र श्रूयन्ते चेन्न वाचकाः ॥ 256 ॥ ध्वनिभ्यो भिन्नमस्तीति श्रद्धेयमविवक्षितम् । तत्र कलकले ध्वनयः शब्दव्यञ्जकाः केवलं श्रूयन्ते न वाचकाः शब्दाः (1) ध्वनिभ्यः श्रूयमाणेभ्यो भिन्नं' शब्दरूपमस्तीति यत्किञ्चिदिदमतिश्रयं । श्रद्धावशाद् यद्येतदङ्गीक्रियते न तु प्रमाणबलात् । किञ्च (1) स्थितेष्वन्येषु शब्देषु श्रूयते वाचकः कथम् ॥ 257 ॥ कलकले ध्वनिमात्रं यदि श्रूयते न शब्दः तदा बहूनां व्याहर्तॄणां तूष्णीम्भाबादन्येष्वप्येषु शब्वेषु स्थितेषु एकस्मिन् पुरुषे व्याहरति कर्म वाचकः भूयते 1 अथ यथा शब्दप्रतिपत्त्यन्यथानुपपत्त्येन्द्रियस्य संस्कारकल्पना तथा संस्कारभेदो यतः प्रतिविषयं भिन्नत्वादिन्द्रियस्यैकशब्दस्य ग्रहणं । प्रतिनियता हि संस्काराः शब्दानां तत्र केनचित् संस्कृतमिन्द्रियं कस्य ( चि) देव ग्राहकं । तस्मात् ताल्वादिना शब्दकरणमेव तेन यावन्तः श्रूयन्ते । 1 वाचक एव प्रतिनियतशक्तीन्द्रियं न ध्वनिषु । " वर्णपदादिशब्दस्य ध्वनिविशेषत्वात् ।
Page #408
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (3 परिच्छेदः) कलकलै व ध्वनिमा श्रुतिस्तदापि स्यात्। अथ vAcakasyolabdhipratyayabhAvA"dupalabdhistadA कलकलेपि स्याद् विशेषाभावात् (1) __ यदि चेन्द्रियाणां संस्कारविशेषाच्छब्दविशेषोपलब्धिप्रतिनियमस्तदा (1) कथं वा शक्तिनियमाद् भिन्नध्वनिगतिर्भवेत् । शक्तिनियमस्तदा शक्तिनियमादिन्द्रियाणां कथं भिन्नध्वनिगतिर्भवेत् । ' शब्दविशेषवत् ध्वनिविशेषस्यैव ग्राहकमिन्द्रियं स्यात् तत्कथं क्ल्क्ल्ध्व्निप्र्तीतिः। -किञ्च (1) ध्वनयः संमता यैस्ते दोषैः कैरप्यवाचकाः ॥ 258 / / - ध्वनिभिर्व्यज्यमानेस्मिन् वाचकेपि कथं न ते । * कैरपि दोष+नयोऽवाचकाः सम्मतास्ते दोषा व्यज्यमानेपि वाचकेस्मिन् कथन्न भवन्ति । त्थाहि। यथा प्रत्येकमवाचकत्वाद्वाच(क)त्वे वा ध्वन्यन्तरवैफल्यात् साहित्याभावाच्च ध्वनयोऽवाचकास्तथा ध्वनिभिः प्रत्येकं वाचकानभिव्यक्तेरभिव्यक्ती वा ध्वन्यन्तरे वैफल्यात् साहित्याभावाच्च नाभिव्यज्येत' शब्दः । अनभिव्यक्तश्च कमर्थं प्र्तिपाद्येत्। / (घ) a. वर्णानुपूर्विचिन्ता वर्णानुपूर्वी वाक्यं चेन्न वर्णानामभेदतः ॥ 259 ॥ तेषाश्च न व्यवस्थानं क्रमान्तरविरोधतः । वर्णानामानुपूर्वी परिपाटिविशेषो वाक्यं । तच्चोपलभ्यत एवेति चेत् । न वर्णानामानुपूच्या अभेद्त्ः। न हि वर्णेभ्यो भिन्ना आनुपूर्वी प्रतीति .. ' avaackshrvnnaadev| वाचकेन सह पृथग्वा ध्वनेरपि श्रवणं स्यादित्य्र्थ्ः। "कलकलेपि वाचकश्रुतिः स्यात् प्द्वाक्य्च्छेद्बाधात्। 'पूर्वपूर्वध्वनिभागस्योत्तरोत्तरेण ध्वनिभागेनासन्धानाद् वैयाकरणाचैरवाचका इष्टाते दोस्साः। तस्मादनुपलब्धिवादितो ध्वनिः गतौ वा युगपन्नानारूपध्वनिश्रुतिवच्छब्दानामपि स्यात् न हि तैः किन्य्चिद्प्राद्ध्। - तन्न व्र्न्नापौरुस्सेय्ता। न वर्णव्यतिरिक्तं तच्चापौरुषेयं ।
Page #409
--------------------------------------------------------------------------
________________ वर्णानुपूर्विचिन्ता - 2 विस्स्य्ः। ततश्च वर्णा एव वाक्यमिति स्यात्। तेषाञ्च लोकवेदयोर्न विशेष इति सर्वत्र प्रामाण्यं । अथाप्रामाण्यम्वा स्यात्। अथ विशेषानुपूर्तीका वर्णा एव वेदवाक्यं नेतर इत्याह 1 तेषाञ्च वर्णानां न व्यवस्थान krmniymH। 76a क्रमान्तरस्य लौकिकस्य विरोध्त्ः। तथा हि वर्णवदानुपूर्वी नित्या न च वा बहवः । स्न्ति। समानजातीया वा एकत्वाद् vrnnsy। ततश्चाग्निरित्येवा . कारगकारनकाराणामानुपूर्वीविशिष्ट: स्यात् नगमित्यन्यथा न भ्वेत्। कृतकानामपि बीजाङकुरपत्रादीना मृतुसं वत्सरादीनां विशिष्टानुपूर्वी नान्यथा भवति किम्पुन्नित्यानां। सा चेयमानुपूर्वी वर्णानां (1) ___ देशकालक्रमाभावो व्याप्तिनित्यत्ववर्णनात् ॥ 260 ॥ _ - देशकृता वा * पिपीलिकानामिव पंक्तौ स्यात् । कालकृता वा बीजान्ग्कुरादीनामिव्। द्वयोरपि देशकालक्रमयोरभावो वर्णानां व्याप्तिनित्यत्वयोवर्णनात् । anyonydeshprihaarenn| वृत्तिहि deshpaurvaaNpry| तच्च स्र्च्गानाम्स्म्भ्वि। तथा-' न्योन्यकालपरिहारेण वृत्तिः कालपौर्वापर्यञ्च नित्यानाम्स्म्भ्वि। (260) अथानुपूर्वी समर्थनार्थमनित्यताऽव्या पितेस्स्य्ते। .... - अनित्याव्यापितायाञ्च दोषः प्रागेव कीर्तित्ः। अनित्या व्यापितायाञ्च दोषः प्रागेवोक्त्ः। अनित्यत्वे पौरुस्सेय्ता। अव्यापित्वे च सर्वत्रोपलब्धिश्च न स्यात् । / व्यक्तिक्रमोपि वाक्यं न नित्यव्यक्तिनिराकृतेः ॥ 261 ॥ व्यापारादेव तत्सिद्धेः करणानां च कार्य्ता। वृत्त्य्ः। 1 अथ क्रमो वर्णानां धर्ममात्रं न वस्त्वन्तरं ततोयमदोष इत्याः। न व्यवस्थितक्रमत्वं येन केनचिद् व्यवस्थि (त)क्रमा वैदिकाः स्युरन्ये लौकिका यथेष्टपरा4 कर्ण एकत्र एवाकारगकारो गकारश्च करणी 'हेम्न्तादि। शौक्रवाहस्पत्यादि आदिना ग्र्हादि। वेशकालाभ्यां कृतो यः क्रमस्तस्य व्र्न्नेस्स्व्भाव्ः। 'बीजकाले नाउकुरस्तत्काले न प्त्रादि। "अनित्यं यत्नसंभूतं पौरुषेयं कथन्न तदि" (33251)tyaashinaa| 10 न वर्णानुपूर्वी वाक्यं येनायं दोषः स्यात् किन्तु व्र्न्न्व्य्क्त्रित्याः।
Page #410
--------------------------------------------------------------------------
________________ 384 pra0 वा. वृत्तौ (3 परिच्छेवः) ___ इति नित्यव्यापिनामपि शब्दानां व्य्क्तेर्भिव्य्क्तेः। प्रतिनियतदेशकालायाः नमो वाक्यं न युक्त्ः। नित्यस्य व्य्क्तिनिराकृतेर्ज्ञ्यानोत्पाद्न्हेतूनामित्यादिना। तस्मात् करणानां व्यापरावेव तेषाम्वर्णानां सिद्धेः कार्यतैषां युक्ता na vynggytaa। ___b. किञ्च (1) स्वज्ञानेनान्यधीहेतुः सिद्धर्थे व्यञ्जको मतः ॥ 262 ॥ ___ यथा दीपोन्यथा वापि को विशेषोस्य कार्कात्। ' सिद्धे विद्यमानेऽर्थे । स्वज्ञानेन कारणेनान्यस्य ज्ञानहेतुळञ्जको mtH। प्रदीपो घटस्य य्था। अन्यथा वापीति यदि व्यङग्यः प्राक् सिद्धो न भवेत् तदास्य 'व्याकस्य कारकाद्धेतोः को विशेषो न kshcit। apuurvprtipttihetutvaavishessaat| c. तथा (1) करणानां समग्राणां व्यापारादुपलब्धितः ॥ 26 ॥ नियमेन च कार्यत्वं व्यञ्जके तदसम्भवात् । करणानों समग्राणां व्यापारात् नियमेनोपलब्धितश्च कार्यत्वमेव वर्णानां व्यञ्जके दीपादौ तस्य व्य्न्ग्ग्योप्ल्ब्धिनिय्म्स्यास्म्भ्वात्। न हि दीप इत्येव घटप्रतीतिः । करणसामग्र्यन्तु कार्यमवश्यम्भावयतीति करणसामग्र्ये नियतोपलम्भस्य कार्य्तइव्। d. तद्पावरणनां च व्यक्तिस्ते विगमो यदि ॥ 264 ॥ अभावे करणप्रामसामथ्र्य किं नु तद्भवेत् । 'यदा कार्यस्याक्रिया व्य्क्तिः। व्यञ्जककृतेन साक्षाज्जननशक्त्युपधानेन ज्ञानजननासमर्थानां कार्यविशेष एव व्यक्तिः । स्वकारणादुत्पन्ने vynggye। दीपः स्वज्ञानद्वारा घटं बोस्स्य्ति। "शब्दो वा घटादिवत् कार्यवत् कार्य एव? यः परार्थ प्रयुज्यते स प्रयोगात् प्राग् विद्यमानो यथा वाश्या(?वास्या)वि च्छिदायां। प्रयुज्यते च शब्दः परप्रत्यायनाय । प्रत्यभिज्ञयापि सिद्ध्ः॥ हे क्षणिकेपि कर्मणि प्रयोगो वीपादौ च प्रत्यभिज्ञत्यनेकान्ता एते। "घटशून्ये देशेऽनुपलब्धः ।
Page #411
--------------------------------------------------------------------------
________________ वर्णानुपूविचिन्ता 385 तेषाम्वर्णानां रूपस्य स्तिमितवायवीयावयवसंयोगरूपाणामावरणानां प्रयत्नप्रेरितेन वायुना विगमो यदि व्यक्तिस्ते मी मां स क स्येष्टा तदा पूर्वावस्थात्यागे नातिशयो न व्य्क्तिर्नित्य्त्वास्क्तेः। उपलम्भावरणविगमो वा शब्दालम्बनं ज्ञानम्वा व्यक्तिः स्यादित्यत्राह कार्य व्यक्तिरशक्या यस्मादावरणविगमेऽभावे नीरूपे करणग्रामस्य किं नु तत् सामर्थ्य भवेत् । क्वचित् कर्तव्ये सामर्थ्य स्यात् । न तु कर्तव्याभावे । यदि समस्तकात्वर्य (? यत्व) सम्भवेपि शब्दानां न कार्यता तदा (1) शब्दाविशेषादन्येषामपि व्यक्तिः प्रसज्यते । / 265 / / तथाभ्युपगमे सर्वकारकाणां निर्र्थ्ता। शब्दादविशेषा दन्यव्यापारान्तरादुपलभ्यमानत्वनियमेनान्येषां घटादीनामपि व्यक्तिः प्रसज्येत कार्यता न स्यात्। 3 तथाभ्युपगमे च सर्वेषां कारकाणां व्यञ्जकाभिमतानां निर्र्थ्क्ता। उत्पादकं हि कारणमिष्यते न तु व्यञ्जकं shbdaanaamiv। e. साधनं प्रत्यभिज्ञानं सत्प्रयोगादि यन्मतम् ॥ 266 ॥ अनुदाहरणं सव्वभावानां kssnnbhnggtH। * yacca nityatvasiddhaye वर्णानां प्रत्यभिज्ञानंदेग् सत्प्रयोग आदिशब्दादुच्चा. यंमाणत्वादि साधनं मतं सन्नेव हि प्र्युज्य्ते। यथा वास्यादि च्छिदायां (1) ततः प्रयोगात् प्रयोगेपि विद्यमानत्वाद् वर्णा नित्या एव्। तदनुदाहरणं दृष्टान्तविकलं सर्वेषाम्भावानां kssnnbhnggtH। ___ दूष्यः कुहेतुरन्योपि; अनयैव दिशा परैरुच्यमानः kuhetura'nyo ऽपि दूष्यः । 1 नित्यस्यानाधेयातिशयत्वान्नावरणमित्युक्तेश्च । 2 न किञ्चिदपि कार्य स्यात्। सर्वस्य व्यङग्यत्वमिष्टञ्चेत् । 4 व्यक्तेः पक्षत्रयानतिक्रमात् तस्यात्रासंभवाज्ञानस्य सिद्ध्त्वात्। 5 व्यञ्जकविकल्पत्रये द्वयं निर्स्त्ण्। न ज्ञानकरणात् सत्कार्यका(?वा) दे वस्तुवत् । असत्कार्ये तु सर्वस्य कार्यतासक्तिनिवत् स्यात्। किन्य्च्। * अष्टकृत्वो गोशब्द उच्चारितो नाष्टौ goshbdaaH। यत्प्रयुज्यते तत्प्राक् सद् यथा वास्यादि। यत्परार्थ प्र्त्याय्त्त्मुच्चार्य्ते। उच्चरितप्रध्वंसित्वे परप्रत्यायनं न स्यात्। vinaashsyaakaarnntvaadinaa| ........ साधनार्थः 46
Page #412
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (3 परिच्छेदः) f. अथ बुद्धिरभिव्यक्तिर्व्वर्णानां सा च क्रमवती वाक्यमिष्टं तदा वाक्यस्यापौरुषेयत्वेनेष्टत्वाद् बुद्धिरपौरुषेयी स्यात् । तत्र (1) बुद्धेरपुरुषाश्रये ॥ 267॥ बाधाभ्युपेत प्रत्यक्षप्रतीतानुमितैः समम् । बुद्धेरपुरुषाश्रये पुरुषानाश्रयणे ऽबाघा । कैरित्याह । अभ्युपेतप्रत्यक्षप्रतीतानुमितैः समं एककालमेव बुद्धेरपुरुषाश्रयत्वस्याभ्युपेतेन पुरुष गुणत्वाभ्युपगमेन प्रत्यक्षप्रतीतेन च पुरुषकार्यं त्वेन । तत्प्रयत्नका 1 र्यत्वेन वा कादाचित्कत्वा-.' नुमितेन कार्यत्वेन च बाधा । g. वर्णानामानुपूर्वी वाक्यं स्यादित्याह । नुपूर्व्याश्च वर्णेभ्यो भेदः स्फोटेन चिन्तितः ॥ 268 ॥ कल्पनारोपिता सा स्यात् कथं वाऽपुरुषाश्रया । 4 बर्णेभ्य आनुपूर्व्या भवश्च स्फोटेन चिन्तितेन एकत्वेन ह्यभिन्नस्य क्रमश इत्यादिना चिन्तित्ः। न हि वर्णेभ्यो व्यतिरिक्ता आनुपूर्वी काचिदुपलभ्यते । अभेदपकने च सरोरस इत्यादी प्रतिपत्तेर्भेदाभावप्रसङ्गः । प्रकारान्तरस्य चाभाव्ः। तस्माद् वस्तुभूतानुपूर्व्याऽयोगात् कल्पना' रोपिता सा स्यात् । तथा चापुरुषाश्रया कथमुच्यते । (ङ) निर्हेतुको विनाशः कथं पुनरवगम्यते ध्वनिरवश्यमनित्य इत्याह । सत्तामात्रानुबन्धित्वात् नाशस्यानित्यता ध्वनेः ॥ 269 ॥ अविनाशात् स एवास्य विनाश इति चेत् कथम् । अन्योन्यस्य नाशोस्तु काष्ठ कस्मान्न दृश्यते ॥ 270 ॥ सत्तामात्रानुबन्धित्वान्नाशस्य ध्वनेरनित्यता । न खल्वसतामन्यस्मान्नाशोत्पत्तिः स्वहेतोरेव तु विनश्वरस्वभावतयोत्पन्ना भावा विनश्यन्ति । विनाशो हि क्रियमाणो भावाद् व्यतिरिक्तो ऽवा भवेत् । अव्यतिरेकपक्षे भाव एव क्रियत * ज्ञानं व्यक्तिरित्यत्र बुद्धीनां अनुक्रमो वाक्याव्यक्तीनां *मवत्वात् । तच्चायुक्तन्न बुद्धिरूपत्वाद् वाक्यस्य अभ्युपगम्य दोषमाह । तीर्थस्य । " भावस्यैव कार्यत्वात् । 'साध्ये प्रतिज्ञायाः । सद्भावभावित्वात् । < अभ्युपगम्याह ।
Page #413
--------------------------------------------------------------------------
________________ निर्हेतुको विनाशः 387 इति स्यात् । तच्चाश' क्यत्रियमुत्पन्नत्वात् । व्यतिरेकेप्यग्नेः सकाशात् अर्थान्तरस्य विनाशाख्यस्योत्पत्तौ काष्ठस्य दर्शनम्भवेदविनाशात् । स एवाग्निजन्माऽर्थोऽस्य विनाशस्तेनादर्शनमिति चेत् कथमन्योर्थोन्यस्य शक्तः । एवं ति प्रसङ्गः स्यात् । काष्ठेऽग्निकृतः स्वभावो विनाशो न सर्व्व इति चेत् । काष्ठविनाशयोः कः सम्बन्धः । नाश्रयाश्रयिभावो निषेत्स्यमानत्वात् । कार्यकारणभावश्चेत् अग्नेरपि स विनाशः स्यात् । तस्यापि कार्य्त्वात्। तस्मान्न भावान्तरमर्थस्य नाशः ( 1 ) अस्तु वा नाशः काष्ठञ्चेदप्रच्युतप्राचीनस्वभावं कस्मान्न दृश्यते । ननु योसावर्थान्तरस्वभावो वह्निकृतः । स काष्ठस्य नाशो नाशरूपतया प्रतीतेः । विनाशश्चाभावो यश्चाभावः स काष्ठविरोधिरूप एव क्रियते । न चायमर्थान्तरत्वाद् घटवद् विरोधिरूपतया कुर्त्तुमशक्यः । न हि घटवदर्थान्तरत्वाद् धूमोऽग्निकार्यो न भवति । तस्माद् यथान्तररूपोपि धूमोऽग्निना क्रियते तथा विरोधिरूपोपि विनाशीक्रियेत । ययोश्च परस्परपरिहारेण विरोधस्तयोरेकभाव एवापरस्परस्यादर्शनमिति कथमग्निकृतस्यार्थान्तरस्य विनाशसंज्ञितस्य विरोधिनो भावे काष्ठस्य दर्शनमुच्यते । अत्रोच्य्ते। योसाऽवर्थान्तरस्वभावो नाशस्तेन सह काष्ठस्य को विरोधः । 772 यदि सहानवस्थानलक्षणः सम्भाव्यत एव । तद्भावयोनिवर्त्त्यनिवर्त्तकभावदर्शनादग्निशीतयोरिव । किन्तु भावान्तरस्य यदि काष्ठविनाशकत्वं । स च नाशः किमर्थान्तरनिवृत्तिः । अर्थान्तरत्वे तुल्यः प्रसङ्गः । निवृत्तिश्च निःस्वभावा न तत्र हेतुव्यापार इति वक्ष्यते । परस्परपरिहारस्थितिल' क्षणश्चेद् विरोधः । evmpytiprsnggH| यथा काष्ठाद् भिन्नमभिमतपदार्थान्तरं तथान्यदपि घटादिकमिति तदपि काष्ठस्य विनाशः स्यात् । ननु य एव काष्ठस्य नाशरूपतया विरोधिरूपतया च स्वहेतुभिः क्रियते स एव नाशो न तु यः कश्चिदर्थ इति कथमतिप्रसक्तिः । 1 काष्ठस्याभावोऽभूतत्वान्न दृश्यते । 2 भवत्वग्निजार्थस्याभाव इति नाम तथापि । 3 सर्व्वे पदार्थाः काष्ठस्य विनाशः स्युः । * तेन परिग्रहात् स्वीकारात् काष्ठं न दृश्यते । तदुत्पादेपि काष्ठं तथैव दृश्यते । 8 ततो नातिप्रसङ्गः ।
Page #414
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (3 परिच्छेदः) तदप्ययुक्तं । परस्परपरिहारेण हि विरोधी नाश इष्ट: / स च परस्परपरिहारोऽभिमतपदार्थवद् घटा दीनामपीति न विशेषः । अथ य एव काष्ठनिवृत्तिरूपः स एव तन्नाशो नान्यः । किमिदं निवृत्तिरूपत्वं काष्ठादन्यत्वं निवृत्तिमात्रात्मकत्वम्वा । अन्यत्वञ्चेत् तदितरस्यापि समानं । निवृत्तिमात्रात्मकत्वञ्च भावान्तरस्यायुक्तं स्वभावाविशेषवत्वात् । यदुत्पत्तौ यन्निवृत्तिः स विरोधी नाशश्चेति चेत् । अन्या तर्हि विनाशान्निवृत्तिः । तत्र च समानः सर्व्व एव प्रसङ्गः । तस्मात् काष्ठं स्वरसनिरोधितया निवर्त्ततेऽग्निकाष्ठादिसामग्र्यास्त्वङ्गारादिकं जायत इति युक्तं । अर्थान्तरस्वभावे तु सति नाशे काष्ठं कस्मान्न दृश्यत इत्यनिवार्यः प्रसङ्गः । 388 तत्परिग्रहतश्चेन्न तेनानावरणं यतः । विनाशस्य विनाशित्वं ; तेन विनाशाख्येन भावान्तरेण परिग्रहतोवष्टब्धत्वात् काष्ठादर्शनमिति चेत् । न तेन भावान्तरेण काष्ठस्यानावरणं यतस्ततः काष्ठस्यापरिग्रहः । न हि नाशो वस्त्वावरणमविनाशित्वप्रसङ्गात् । न च पूर्व्वापरैकस्वभावस्यावरणं युक्तमित्युक्तं । किञ्च (1) स्यादुत्पत्तेस्ततः पुन्ः॥271॥ काष्ठस्य दर्शनं ; भावान्तरभूतस्य नाशस्य यद्युत्पत्तिरिष्यते तदोत्पत्तिलिङगाद् विनाशित्वं नाशस्य स्यात् घटादिवत् । ततः काष्ठनाशस्य नाशात् पुनः काष्ठदर्शनं भ्वेत्। हन्तृघाते चैत्रापुनर्भवः । यथात्राप्येवमिति चेत् हन्तुर्नामरणत्वतः । / 272 / / ननु चैत्रस्य हन्तुर्व्याघाते कृते चैत्रस्य पुनर्भावो नास्ति यथा, तथात्रापि काष्ठनाशनिवृत्त्या न काष्ठपुनर्भाव इति चेत् । न हन्तुरमरणत्वतः । न हि हन्ता मरणं चैत्र्स्य्। किन्त्वन्य एवेन्द्रियायुर्निरोधः । येन हन्तृमरणे चैत्रपुनरुज्जीवनप्रसङ्गः । यदि त्वन्द्रियादिनिरोधनिवृत्तिः स्यात् स्यादेवोज्जीवनं तच्च त्वन्मते प्राप्तं । निरोधस्योत्पत्तिभावयोरिष्टः । (272 ) ' यदुत्पत्तिमत् तद्विनश्वरं ।
Page #415
--------------------------------------------------------------------------
________________ निर्हेतुको विनाश: अनन्यत्वे विनाशस्य स्यान्नाशः काष्ठमेव तु । तस्यासत्वादहेतुत्वं नातोन्या विद्यते गतिः ॥ 273 ॥ अथ न भावाद्भिन्नो नाशः किन्तर्ह्यभिन्नः । अनन्यत्वे विनाशस्य नाशः काष्ठमेव तु स्यात् (1) तस्य काष्ठ' स्याग्निसन्निधानात् ( 1 ) प्रागेव सत्वादहेतुत्वं 5 नाशकाभिमतस्य । नातो भेदाभेदप्रकारादन्या गतिरुत्पत्तिमतोस्ति । द्विधापि च नाशहेत्वयोगः 2 / ( 273 ) अहेतुत्वेपि नाशस्य नित्यत्वाद् भावनाशयोः । सहभावप्रसङ्गश्चेदसतो नित्यता कुतः ॥ 274 ॥ 389 अहेतुत्वेपि नाशस्य नित्यत्वादाकाशादिवत् भावनाशयोरन्योन्याभावस्वभावयोः सहभावप्रसङ्गश्चेत् ( 1 ) ननु नाशस्यासतो नीरूपत्वान्नित्यता कुतः । वस्तु हि नित्यमनित्यम्वा स्यात् । यत्तु न किञ्चित् तत्कथमुच्यतां ( 1274 ) असत्वेऽभावनाशित्वप्रसङ्गोपि न युज्यते । नाशेन यस्माद् भावस्य न विनाशनमिष्यते ॥ 275 ॥ अतश्चानित्यत्वादसत्वे नाशस्याभावनाशित्वस्य प्रसङ्ग न 5 युज्यते यस्माद् भावस्य काष्ठादेर्नाशेन हेतुना नाशनं नेष्यते । यदि हि नाशेन नाशः क्रियते इतीष्यते तदा नाशाभावे वस्तुनाशो न स्यात् । किन्तु स्वहेतुत एव भावा एकक्षणस्थितिधर्माण उत्पन्ना द्वितीये क्षणे न भवन्ति न तु नाम कश्चिद् भवति । यस्य नित्यत्वानित्य (त्व) योर्दोषावकाशः । ( 275 ) a. कथन्तर्हीईंदानीमहेतुको नाशो भवतीत्युच्यत 6 इत्याह (1) नश्यन् भावः परापेक्षो न तस्य ज्ञापनाय सा । avasthAsheturuktAsyA भेदमारोप्य चेतसा ॥ 276 ॥ ' अहेतोरुत्पन्नस्य न वत्यादिभिः किञ्चित्कर्त्तव्यमिति नाशोऽस्तु । प्रध्वंसाभावं नाशं गृहीत्वा परतोद्यमाशङ्कते ऽहेतु हिते क्षणिकवादिनः नित्यं भवेत् भावकालेपीति सहभावः स्यात् । 3 विनाशस्य भावनिवृत्तिलक्षणत्वात् । 4 बौद्धस्य यदि नाशोऽसन्निष्टस्तदा भावस्य नाशित्वं न स्यात् कथमसन् विनाशो भावं नाशयेदिति असतो व्यापारायोगात् । # कथन्तहि भावो नष्ट इति व्यपदेश इत्याह । 6 भावस्य नाश इति व्यतिरेकः कथं यस्य स्वभाव एव नास्ति तस्य किमहेतुकः सहेतुको वेति चिन्तया ।
Page #416
--------------------------------------------------------------------------
________________ 390 pra0 वा. वृत्तौ (3 परिच्छेदः) 77b नश्यन् भाव एव क्षणस्थितिधर्मतया स्वहेतोरुत्पत्तेद्वितीये क्षणेऽभवन्न परा पेक्षः कारणान्तरनिरपेक्ष इति । तस्य कारणान्तरानपेक्षनाशित्वस्य ज्ञापनाय सा भावानाम्व्स्थाऽहेतुरुक्ता। अहेतुको विनाशो भवतीत्यादि वचसैवास्या अवस्थाया धर्मिणः सकाशात् भेदान्तरप्रतिक्षेपेण चेतसा विकल्पकेन भेदमारोप्य न तु वस्तुतो नाशो नाम कश्चित् भावाद् भिन्नस्वभावो भवति । (276) स्वतोपि भावेऽभावस्य विकल्पश्चेदयं स्म्ः। न तस्य किञ्चिद् भवति न भवत्येव केवलम् ॥ 277 / / 3स्वतोप्यभाव स्य भावेऽयन्तत्वान्यत्वविकल्पः smshcet। तथा हि यदि भावाद् भिन्नोप्यभावो ज्ञातो भावः किमिति न दृश्यतेऽभेदे तु भाव एव नाश इति कथं न्स्स्त्त्ः। अत्राह (1) न तस्य भावस्य किञ्चिद् विनाशोऽन्यो वा भवति । किन्तर्हि स एव केवलं न भ्व्ति। व्यवहर्त्तव्यैकरूपत्वात् त्स्य्। तत्र च भेदाभेद्विक्ल्पान्व्तार्ः। (277) भावे ह्येष विकल्पः स्याद् विधेर्व्स्त्व्नुरोध्त्ः। हि यस्मात् भावे विकल्प एष भेदाभेदात्मक: स्यात् विधेर्चस्त्वनुरोधतः । नाशस्तु प्रसज्यप्रतिषेधरूपो निःस्वभावत्वात् भेदाभेद्विक्ल्पाक्स्स्म्ः। यदि च प्रसज्यप्रतिषेधेपि वस्त्वन्तरविधिस्तदा पर्युदासान्न भिद्येतोभयत्रापि विधेः प्राधान्यात्। पर्युदासो वा न सिध्येत् एकनिवृत्तावपरविधाने स स्यात् निवृत्त्यसिद्धौ तु कथं युक्तः । न भावो भवतीत्युक्तमभावो भवतीति न ॥ 278 ॥ यदा च भावनिवृत्तिविनाशार्थः तदाऽभावो भवतीत्यादि वाक्येन भावो न भवतीत्युक्तं । अभावस्य भावायोगात् । अतश्च हेतुरपि नाशस्य न kshcit|(278) b.'अपेक्षेत परः कार्य यदि विद्येत किञ्चन । यदकिञ्चित्करं वस्तु किं केनचिदपेक्ष्यते ॥ 279 ॥ 1 अर्थान्तरमिव naashN। 2 भावस्य नाशः किमन्यस्मान्न वेति जिज्ञ्यासायां। 3 ननु यस्याहेतुको नाशो बौद्धस्य त्न्म्ते। 4 naashsy। 5 व्य्तिरिक्त्म्व्य्तिरिक्त्म्वा। स्थित्य्न्य्थात्वादिद्ध्म्ः। " इति पर्युदासोपि न स्यात् । एवं हि भावो नित्तितो भवति यदि किञ्चिन्न विधीय्ते।
Page #417
--------------------------------------------------------------------------
________________ निर्हेतुको विनाशः 391 यस्मात् परः कारणाभिमतोऽपेक्ष्येत' यदि किञ्चन कार्य विद्येत्। अन्यथा यदकिञ्चित्करं वस्तु तत् केनचित् किमपेक्ष्यते । (279) 9 एतेनाहेतुकत्वेपि ह्यभूत्वा naashbhaavtH। __ सत्तानाशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् । / 280 ॥ एतेन नाशस्य निःस्वभावत्वकथनेनाहेतुकत्वेपि सत्यभूत्वा नाशस्य भाव्त्ः। सत्तानाशित्व दोषस्य प्रसञ्जन घटादाविव' प्रत्याख्यातं । न ह्यभावो नाम कश्चिद्भवति यस्याभूत्वा भावात् सत्त्वं नाशित्वम्वा स्यात् ॥ (280) _c. यथा केषाञ्चिदेवेष्टः प्रतिघो जन्मिनां त्था। नाश(:)स्वभावो भावानां नानुत्पत्तिमतां यदि ॥ 281 / / ननु यथा जन्मिनां बुद्धयादीनां मध्ये केषाञ्चिदेव घटादीनां प्रतिघः स्वदेशे वस्त्वन्तरोत्पत्तिव्याघात इस्स्त्त्ः। न बुद्धयादीनां । तथा यदि सतामुत्पत्तिमतामेव नाशः स्वभावः स्यात् नानुत्पत्तिमतां शब्दाकाशादीनां तदा' कथमुक्तं सत्ता - मात्रानुबन्धित्वात् नाशस्यानित्यता ध्वनेरिति । (281) अत्राह (1) स्वभावनियमाद्धेतोः स्वभावनियमः फले । नानित्ये रूपभेदोस्ति भेद्कानाम्भाव्त्ः॥282॥ 1 विनश्यता भावेनापेक्षेत यदि भावस्य कर्तव्यं स्यात्। परता हेतुकेपि नाशेऽभूत्वा भावात् सत्ताऽनित्यत्वञ्च दुनिवारं अभूत्वा भवनहेतुकं इत्यपि विरुद्धं कादाचित्कस्य shetutvaat। 3 नाशस्य स्वीकृते। 4 स नाशो अभूत्वा भवतीति हेतोः सत्ता च नाशित्वञ्चेति । 'य्त्प्रेन्न्। 'त्देतेनैव्। नाशे कस्यापि भावानभ्युप (g)मात्। 'एतेन सत्वञ्चानश्वरञ्चेति व्य्भिचार्ः॥ ननु नाशस्वभावो भावानां नानुत्पत्तिमतां यदीति प्रकृतं चोद्यं न चात्र नानित्येत्यादिः प्रिहार्ः। नाकाशादेः स्वहेतुतो नश्वरताऽनुत्पत्तिमत्वात् ॥ अत्र सिद्धान्त्येव्म्म्न्य्ते। यथा सत्वं व्यभिचार्युक्त (:)तथा कृतकोपि कश्चिन्नश्वरः kshcinetyaashngkyte| तेनादौ कृतकव्यभिचारं परिहरति ॥ स्त्वेप्युच्य्ते। ये क्वचित् कदाचित् केनचिदज्ञाता ज्ञायन्ते पुनर्न ज्ञायन्ते तेषां सत्तानुबन्धी नाश इति व्याप्तिः। अन्यथा नित्यत्वात् सदा ज्ञ्यान्ज्ञ्न्प्र्स्न्ग्ग्ः। सहकार्यपेक्षापि n। नित्यत्वात् पूर्वमेव निष्पत्तेनिज (n)ksy।
Page #418
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ (3 परिच्छेदः) हेतोः स्वभावस्य विशिष्ट ' कार्योत्पादनयोग्यताया नियमात् । फले कार्ये स्वभावस्य प्रतिघाप्रतिघादेनियमः । ततो नित्यत्वाभिमतानाञ्च हेतुमन्तरेण स्वभावनियमायोगात् हेतुरेष्टव्यः । कृतके पुनरनित्ये वा भावे रूपस्य नश्वरान - श्वरस्य भेदो नास्ति । कस्मादित्याह । नित्यानित्यस्वभावतया कृतकस्य भेदकानां हेतूनामभावतः । न हि कश्चिदेव हेतुरनित्यं जनयति नापरः सर्व्वेषां कृतकाना - मर्थक्रियाकारित्वात् । तस्य चानित्यताव्याप्तेः । ( 282) 392 " d. प्रत्याख्येयाऽत एवैषां सम्बन्धस्यापि नित्यता । सम्बन्धदोषैः प्रागुक्तैः शब्दशक्तिश्च दूषिता ॥ 283॥ अतः सर्व्वभावक्षणिकत्वसाधकात् प्रमाणादेवैषां शब्दानामर्थ सम्बन्धस्यापि नित्यता प्रत्याख्येया । सम्बन्धस्य वस्तुत्वे क्षणिकत्वात् । या च शब्दशक्ति782 र्योग्यताख्याऽर्थप्रतिपत्त्याश्रयो ' वर्ण्यते सा च शब्दाद् व्यतिरिक्तैवेति तद्वदनित्या । अथ भिन्ना' तादृशी च सम्बन्धदोषैः "सम्बन्धिनामनित्यत्वान्न सम्बन्धे* अस्ति नित्यते " ( 3 / 231 ) त्यादिना प्रागुक्तैर्वृषितेति न पुनरुच्यते । * ( 283 ) (2) अ नव्यमीमांसक (भादृ) मतनिरासः क. अपौरुषेयत्वेऽपि दोषाः (क) अपौरुषेयत्वान्न याथार्थ्यसिद्धिः न तावदपौरुषेयं वचनमस्तीत्युक्तं । भवतु वा । तथापि (1) नाऽपौरुषेयमित्येव यथार्थज्ञानसाधनम् । दृष्टोऽन्यथापि वह्नचादिरदुष्टः पुरुषागसा ॥ 284 ॥ 1 अयं सप्रतिघस्य जनकोऽयं नेति । * सर्व्वेषां विनश्वरस्वभावस्यैव जननात् । 3 अनन्तरोक्तात् वस्तुमात्रानुबन्धात् । 4 जैमिनीयैः । * व्यतिरिक्त एव नास्तीत्यतोधुना । 6 शब्दवत् ' शब्दशक्तिः सम्बन्धः । 8 अव्यतिरेकात् । * तदेवं ।
Page #419
--------------------------------------------------------------------------
________________ mImAMsakamatamirAtaH 393 arted mityeva वचनं यथाऽर्थस्याविसम्वादिमो ज्ञानस्य साधनं यस्मात् पुरुषस्यागसा दोषेणादुष्टोपि वह्नयादिर्नीलोत्पला दावन्यथा अपरार्थज्ञानहेतुर्दृष्ट: / ( 284) (ख) अकृतकत्वे ज्ञानहेतुत्वाभावः किञ्च (1) न ज्ञानहेतुतैव स्यात् तस्मिन्नकृतके मते । नित्येभ्यो वस्तुसामर्थ्यात् न च जन्मास्ति कस्यचित् ॥ 285 ॥ तस्मिन् शब्देऽकृतके मते ज्ञानहेतुतैव न स्यात् न हि नित्येभ्यो वस्तु - सामर्थ्यात् कार्यजन्माशक्तेः कस्यचित् ज्ञानस्यान्यस्य वा जन्मास्ति ( 1 ) क्रमाक्रमयोर्व्यापकयोनित्यान्निवृत्तेः । तद्वयाप्यस्य सामर्थ्यस्याभावात् । (285) (ग) शब्दे समारोपितगोचरा बुद्धयः तस्मात् (1) विकल्पवासनोद्भूताः समारोपितगोचराः । जायन्ते बुद्धयस्तत्र केवलं नार्थगोचराः ॥ 286 / / तत्रानित्यात्मन्युच्चरिते शब्देऽनाद्यन्तेन विकल्पेन चित्तसन्ततावारोपिताया वासनाया विकल्पिक बुद्धयो जायन्ते * समारोपित ' ' गोचराः कल्पितार्थ नो 1 शक्यनिश्चयः । 12 ज्योत्स्नादि । 3 न हि रागादि पुंदोषसंस्कारादेवार्थेषु ज्ञाप्येषु ज्ञापकानां शब्दानां ज्ञानभ्रमः प्रकृत्यापि मिथ्याज्ञानजननस्य संभाव्यत्वाद् वने दवो रात्रौ नीलोत्पलो रक्तप्रति - . भासि ज्ञानहेतु ज्योत्स्ना पीते शुक्लज्ञानहेतुरिति विना पुरुषञ्च दृष्टेर्व्वनदवादेः; " वादेः सहकारि बलादस्त्वन्यथात्वं नित्ये तु नैवमिति चेत्र शब्देपि सङ्केतसहकार्यपेक्षत्वादनपेक्ष्य ज्ञानजननस्वभावत्वे सङ्केतकरणव्यापारम्विनापि वेदादर्थज्ञानं सर्व्वस्य सदा स्यान्न चैवं तन्न स्थितस्वभावतेति मिथ्याज्ञानहेतुत्वं तदवस्थं । " इष्टे सति । प्रतीत्य जन्मकाले यत् तदजनकं रूपं तत्स्थस्याजनकत्वात् । * एतत्परिहाराय नित्यं स्वकार्यजननञ्च मिथ्याऽदर्शनात् = नित्याकाशादिभ्यो बुद्धयो भवन्तीत्यपि मृषा न ता ( : ) तद्भावभाविन्य: क्रमयौगपद्यार्थक्रियाविरोधात् । 10 आकाशाद्याकारः । * स्वागमसंस्कारकल्पनाया बाह्यत्वेन ततः । 50
Page #420
--------------------------------------------------------------------------
________________ 364 pra0 vA0 वृत्तौ (3 परिच्छेदः) विषया नार्थगोचरा न स्व ल्क्स्स्न्न्विस्स्याः। तथार्थत्वे shbdprmaannaantrvaiphlysyokteH| (286) ख. कृतकत्वेऽपि न दोषः (क) कृतकत्वान्न मिथ्यात्वनियमः ननु (1) मिथ्यात्वं कृतकेष्वेव दृष्टमित्यकृतं वचः । सत्यार्थ व्यतिरेकस्य विरोधिव्यापनाद् यदि ॥ 287 ॥ हेतावसम्भवे भावस्तत् तस्यापि shngkyte। विरुद्धानाम्पदार्थानामपि व्यापकदर्शनात् । / 288 / / मिथ्यात्वमर्थशून्यत्वं कृतकेष्वेव वाक्येषु दृष्टमि त्यकृतं वचः (1) सत्यार्थ यदि स्यात् तदा को दोस्स्ः। कस्मादेवमित्याह परः । अकृतकत्वस्य साधनस्य विरोधिना कृतकत्वेन साध्य विपर्ययस्य मिथ्यात्वस्य व्यापनात् । अत्राह । विपक्षान्मिथ्यात्वादकृतकस्य हेतोरसंभवेऽसंभवनिमित्तं हेतौ बाधकप्रमाणेऽनुक्तें तस्याकृतकत्वस्यापि मिथ्यात्वे विपक्षे भावः शंक्यते बाधकप्रमाणादर्शनात् । ननु मिथ्यात्वं कृतकेषु दृष्टं तदकृतकेषु विरोधिषु कथं स्यादित्याः। विरुद्धानामपि हि व्याप्यानां पदार्थानामेकस्य व्यापकस्य दर्शनात् । यथा प्रयत्नानन्तरीयकत्वयोरेकेन कृतकत्वेनानित्यत्वेन वा व्याप्तिः। (287,288) किञ्च (1) नासत्ता सिद्धिरित्युक्तं सर्वतोनुपलम्भनात् । असिद्धायामसत्तायां सन्दिग्धा व्यतिरेकिता ॥ 289 / / सर्वतो विपक्षाद्धेतोरसत्ताया अनुपलम्भात् प्रतिबन्धमन्तरेण न सिद्धिरित्युक्तं प्राक् । "न चादर्शनमात्रेण विपक्षेऽव्यभिचारिते" (3|12)त्यादिना। असिद्धायाम्वासत्यायां विपक्षाद् व्यतिरेकिता सन्दिग्धा (1) 1 aakaashaadi| 2 सत्यार्थ वेदवाक्यमकृतकत्वादित्यत्रान्वयाभावात् व्य्तिरेकिप्र्योग्माः। 3 हेतोः। सत्यार्थत्वस्य । 5 वेदे कृतकनिवृत्तौ मिथ्यानिवृत्तः सत्यता सेष्टव ।
Page #421
--------------------------------------------------------------------------
________________ मीमांसकमतनिरासः 395 कस्मात् पुनर्व्यतिरेकनिश्चयापेक्षा । न हि साधनतयोपात्तो धर्म इत्येव साधनं । (289) किन्तर्हि (1) अन्वयो व्यतिरेको वा सत्त्वं वा साध्यधर्मिणि । तनिश्चयफलैर्ज्ञानैः सिद्धयन्ति यदि साधनम् ॥ 290 ॥ अन्वयः सपक्षे' व्यतिरेको विपक्षात् । साध्यर्धार्मणि सत्व म्वा त' निश्चयफलैरन्वयादिनिश्चयप्रयोजनैर्ज्ञानैः प्रमाणात्मभिर्यदि सिध्यन्ति तदा साधनं भवति । निश्चितत्रैरूप्यस्यैव हेतुत्वात् । (290 ) यदपि व्यतिरेकी हेतुरित्युक्तं तच्चायुक्तमित्याह । यत्र साध्यविपक्षस्य वर्ण्यते व्यतिरेकिता । स एवास्य सपक्षः स्यात् सर्वो हेतुरनन्वयी ॥291 ॥ यत्र धर्मिणि साध्यविपक्षस्य मिथ्यात्वस्य साधनाविपक्षव्यतिरेकाद् व्यतिरेकिता वर्ण्यते । यत् कृतकं न भवति तन्मिथ्यार्थञ्च न भवतीति स एव साध्यसाधनवपर्ययनिवृत्तिदर्शनविषयो धर्मी सपक्षः स्यादस्याकृतकत्वस्य हेतोः । विपर्ययनिषेधेन विधेरेव प्रतिपादनात् । यत्र च साध्यसाधनसत्त्वनिश्चयः स एव पक्षः । अतः सर्व्वे हेतुरनन्वयी न केवलव्यतिरेकी । ( 291) (ख) समयत्वान्मन्त्राणां कृतकारिता 5 न पक्षस्य वेदस्य कथं सपक्षता सपक्षलक्षण है योगात् । एवं तर्हि सर्व्वः पक्षः सपक्षः स्यात्। भवत्येव किमन्येनेति चेत् । अन्यस्यापि लाक्षणिकं तत्कथं त्यज्यतां । किञ्च (1) समयत्वे हि मन्त्राणां कस्यचित् कार्यदर्शनम् । किञ्चित्काऽर्य' कारिणो मन्त्रा अपौरुषेयाश्चेति व्याहतं ( 1 ) तथा हि 78b कस्यचित् सत्यतपःप्रभावतः पुंसः समयत्वे संकेतत्वे मन्त्राणामभ्युपगम्यमाने ' स्वसाध्येन हेतोर्व्याप्तिः । 2 व्यावृत्तिर्व्या । 8 हेतोः पक्षधर्मत्वं । य एव मिथ्यात्वव्यवच्छेदस्य विषयः । * साध्यधर्मसामान्येन समानोर्थः सपक्षः । 6 साधर्म्यदृष्टान्त उच्यते न चायमिहास्ति साध्यत्वेनान्वय एव सपक्ष उच्यते । * सङ्केतत्वादेव पौरुषेयत्वमाह ।
Page #422
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ (3 परिच्छेदः) कार्यस्य मन्त्रप्रयोगनिस्प(? पाद्यत्वेनेष्टस्य साधनं सिद्धि: स्यात्। केनचिच्छक्तिविशेषवता मत्प्रणीतं मन्त्रमेवंप्रयुञ्जानस्यायमर्थः सेत्स्यतीति समयस्य कृतत्वात् सिद्धिः स्यात्। कविसमयादिवत् काव्यपाठकस्यार्थसिद्धिः । अथापि भावशक्तिः स्यादन्यथाप्यविशेषतः ॥ 292 ॥ अथापि भावशक्तिः 1 स्वभावशक्तिः सादृश्यपौरुषेयाणां स्यात्। यया-2 भिम्त्सिद्धिः। एवन्तीन्यथा प्रयुक्तेपि मन्त्रे 3 स्यादभिमतमविशेषतो वर्णात्मकस्य म्न्त्र्स्य्। (292) (ग) वर्णक्रमो मन्त्रेष्वकिञ्चित्करः वर्णानां क्रमविशेषो मन्त्रः ततस्तद्ग्रहणेन फलमिति चेत्। क्रमस्यार्थान्तरत्वञ्च पूर्वमेव निराकृतम् । नित्यं तदर्थसिद्धिः स्यादसामर्थ्यमपेक्ष्यते ॥ 293 ॥ क्रमस्य वर्णेभ्योऽर्थान्तरत्वञ्च पूर्वमेव निराकृत्ण्। "वर्णानुपूर्वी वाक्यञ्चेदित्य (3|259)त्रान्त्रे। अस्तु वा क्रमः तस्य नित्यत्वात् तदर्थस्य तन्निस्पा (?ष्पा)द्यस्यार्थस्य नित्यं सिद्धिः स्यात्। न ह्यविकले कारणे कार्यक्षेपो युक्त्ः। अथ प्रयोगविधानाद्यपेक्षास्ति साप्य्युक्ता। अपेक्षणे कस्यचित् सहकारिणोऽसामर्थ्य स्वभावतः स्यात्। स्म्र्थ्स्यान्यापेक्स्साऽयोगात्। अपेक्षणीयात् समर्थस्वभावोत्पत्तौ तु स्याद्पेक्स्सा। (293) किञ्च (1) सर्वस्य साधनं ते syurbhaavshktirydiidRshii| मन्त्राणां भावशक्तिर्यदीदृशी कार्यविशेषसाधिका तदा सर्वस्य यजमानस्य इतरस्य च ते मन्त्रा अभिमतार्थसिद्धेः साधनं स्युः। न हि कार्यकारिता तेषां कञ्चिदेव प्रति नेतरान् साधारणत्वाद् भावस्वभावस्य । ग. नित्यत्वे दोषः (क) असंस्कार्यस्य न प्रयोक्तृभेदापेक्षा अथ प्रयोक्तुविशेषमपेक्ष्य फ्ल्प्रायाः। तच्चासत् । 1 मत्काव्यं यः पठति तस्मै मयेदं देयमिति समयात् कर्तुः । 2 विधिना नियोग्ण्। तस्य तद्रूपविशिष्टं विधिशून्ये विपरीतपाठादौ च । 4 aadheyaatishysy| पातक्यावश्च ।
Page #423
--------------------------------------------------------------------------
________________ मीमांसकमतनिरासः प्रयोक्तृभेदापेक्षा च नासंस्कार्यस्य युज्यते ॥ 294 ॥ प्रयोक्तुर्भेदो यजमानत्वं तदपेक्षा च नित्यस्य परैरसंस्कार्यस्य न युज्यते । (294) संस्कार्यस्यापि भावस्य वस्तुभेदो हि भेदकः । प्रयोक्तृभेदान्नियमः शक्तौ न समये भवेत् ॥ 295 ॥ संस्कार्यस्यापि भावस्य' वस्तुन: संस्कर्तुर्भेदो हि भेदको भवितुमर्हति । नतु ब्राह्मणशूद्रादीनां वस्तुतो जातिभेदः कश्चिदस्ति व्यवहारमात्रत्वात् तस्य । ततश्च प्रयोक्तुर्भेदादपि मन्त्राणां शक्तौ नियमो न सम्भवति । ननूपलभ्यते नियता मन्त्राणां shktiH। सत्यमुपलभ्यते किन्तु सा पुरुषकृते समयेऽभ्युपगम्यमाने भवेत् न त्वकृतत्वे । * यो हि ब्राह्मण इति प्रसिद्धः तस्यैवायं विधिप्रयुक्तो मन्त्रः फलप्रदो नेतरस्येति कर्त्रा पुरुषेण शक्तिविशेषवता समितत्वान्मन्त्रस्य । (295) (ख) नित्यानां मन्त्राणां प्रयोजको निरर्थकः किञ्च (1) d अनाधेयविशेषाणां किंकुर्वाणः प्रयोजकः । प्रयोगो यद्यभिव्यक्तिः सा प्रागेव निराकृता ॥296 ॥ नित्यानामनाधेयविशेषाणां प्रयोक्ता ' पुरुषः किंकुर्व्वाणः प्रयोजक इष्टः । अनुपकारकस्य प्रयोजकत्वे सर्व्वस्य तथात्वप्रसङ्गात् । यद्यभिव्यक्तिः प्रयोग उच्यते ॥ साऽभिव्यक्तिनित्यानां प्रागेव सामान्यप्रस्तावे निराकृता । न हि स्वरूपपरिणाम आवरणविगमो वा सा नित्यानां घटते । (296) (ग) नित्यस्य व्यक्तिर सिद्धा बुद्धिः कदाचित् सम्भाव्यते । तदा ( 1 ) C 397 व्यक्तिश्च बुद्धिः सा यस्मात् स फलैर्यदि युज्यते । फलसंबन्धो वक्ता हि व्यक्तिकारणम् ॥297 ॥ 2 1 आधेयातिशयस्य । कारणस्य । * यदा तु समयो मन्त्रस्तदा समयकर्त्ता वस्त्वनपेक्षः समयं करोतीत्याह । 4 अन्यथापि न कश्चित् फलमश्नुतेऽन्यो न शूद्रादिरिति कुतोयं विभागः । * नोत्पादनं । * नित्यस्य तदनुपपत्तेः नित्यस्य तु युक्तापेक्षा । * अभिव्यक्तिर्न घटते । * नित्यत्वान्न योग्योत्पत्तिः किन्तु शब्दविषया बुद्धिः ।
Page #424
--------------------------------------------------------------------------
________________ 398 pra0 vA0 वृत्तौ (3 परिच्छेदः) तद्व्यक्तिश्च बुद्धिरुच्येत । सा ' यस्माद् वक्तु 3 र्भवति स फलेन युज्यते यदि 3 4 तदा नातिप्रसङ्गः । नन्वेमपि श्रोतुः फलसम्बन्धः स्यान्न वक्तुरेव । वक्ता हि व्यक्तेर्ज्ञानस्य कारण मिति फले युज्यते । तच्च ज्ञानहेतुत्वं shroturpystyev|' (297 ) किञ्च (1) अनभिव्यक्तशब्दानां करणानां प्रयोजनम् । मनोजपो वा व्यर्थः स्याच्छब्दो हि श्रोत्रगोचरः ॥ 298 ॥ अभिव्यक्तोऽनिवेदितः शब्दो यैस्तेषां करणादीनां प्रयोजनं प्रयोगः 79a यदा । तदा ताल्वादिकरणप्रस्पन्दमात्रयो' "पांशुजपः क्रियते न तु व्यक्तमुच्यते । यदा च तामपि विना 11 मनोमात्रेण मनोजपो वा क्रियते तदा द्वावपि जपाविमौ व्यर्थो स्यातां । 12 शब्दो हि श्रोत्रगोचर उच्यते न च जपयोरनयोः श्रोत्रगोचरः kshcidsti। (298) पारम्पर्येण तज्जत्वात् तद्वचक्तिः सापि चेन्मतिः । ते तथा स्युस्तदर्था चेदसिद्धं कल्पनान्वयात् ॥299॥ 3 यो वक्त्रा पद्यमानं मंत्रं शृणोति । 8 1 व्यक्तिः । 2 पुरुषात् । यस्मात् । * नित्ये शब्दे बुद्धिजन्मार्थं पुंसो व्यापाराभा (वा) दनुपकार्योपकारकत्वान्न वक्ता श्रोतुरुपकार इति विशेषोनयोर्न्नास्ति । 6 मन्त्रविषयं । * किं न फलेन युज्यते । श्रोत्रविषयं न नीतः यैस्तात्वादिभिः । * प्रयोगो व्यर्थः स्यादिति संबन्धः । यत्रौष्ठप्रस्पन्दमात्रेण उपांशुजपः क्रियते सोपि व्यर्थः स्यादित्यादावुत्पत्य व्यक्ति नित्येषु अनाधेयातिशयेषु । 10 यदपि विशिष्टः प्रयोक्ता मन्त्रफलमश्नुत इति तत्रापि समीरितार्थोत्पादयोग्योत्पादनमुत्पन्नस्य उत्तरोत्तरविशेषोत्पादनम्वार्थः सविशेषजन्मनि स्यात् । 11 ताल्वादिकरणप्रस्यन्दमात्रां । 12 यस्माच्छ्रत्रग्राह्य एव शब्दः तत्स्वभावश्च मन्त्रः । उपांशुमनोजपयोश्च श्रोत्रग्रहणाभावादशब्दत्वं तत्त्वादमन्त्रः कथं फलवान् । अयमाशयः शब्दात्मनां मन्त्राणां व्यक्तिहेतुः शब्दग्राहिज्ञानहेतुपुरुषः प्रयोक्ता तस्य फलेन सम्बन्धः चेत् । तदोपांशुमनोजापी न फलयोगी स्यादभिव्यक्त्यहेतुत्वात् । मन्त्रस्य श्रोत्र - ग्राह्यापौरुषेयं नित्यत्वाभ्युपगमात् ।
Page #425
--------------------------------------------------------------------------
________________ मीमांसकमतनिरासः 399 ननु याप्युपांशुमनोजपकाले शब्दाभासा धीः सापि 1 मति: पारम्पर्येण तज्जत्वात् तस्य व्यक्तिरिति चेत् । यद्येवं शब्दविकल्पवदर्थविकल्पा 2 अपि तत्प्रभवा इति तेपि तथा शब्दव्यक्तयः स्युः । 3 परः न kevalAcchabdaprabha'vatvAt तद्वचक्ति: 4 किन्तु तदर्था शब्दविषया सतीति चेत् न चार्थविकल्पः शब्दविषयः । शब्दविकल्पस्य 5 शब्दविषयत्वमसिद्धं कल्पनाया वाच्यवाचकयोज - नाया अन्वयात् सम्बन्धात् न च कल्पना वस्तुविषयेति कथ्यते । ( 299 ) . घ. समयकाराणामुक्तया फलविशेष: अस्माकन्तु मते (1) स्वसामान्यस्वभावानामेकभावविवक्षया । उक्तः समयकाराणामविरोधो न वस्तुनि ॥300॥ स्वसामान्यस्वभावानां शब्दस्वलक्षणसामान्यलक्षणानां प्रत्यक्षविकल्पबुद्धिविषयाणामेकत्वाध्यवसायवशादेकभावस्यैकत्वस्य । " विवक्षया समयकाराणां समयकर्तृभिः शक्तिमत्पुंभिर्मन्त्राणामुक्तेरविरोधः । उपांशुजपमनोजपयोर्व्वैफल्य - - विरोधाभावो दृश्यविकल्प्यावेकाध्यवसायादेककार्यकारित्वेनाधिष्ठितत्वात् त्त्कुरुत्ः। ये तु वस्तुभूतं मन्त्रमिच्छन्ति तेषाम्विरोध एव तदाह । न वस्तुनि विरोधाभाव्ः। न ह्युपांशुजपादिविषयो वस्तुकल्पितत्वात् । ( 300 ) 1 तद्व्यक्तिस्तस्य शब्दस्य व्यक्तिर्ज्ञानं पूर्व्वशब्दजज्ञाना हि संस्कारस्य मनोजपे शब्दप्रतिभासात् मन्त्रत्वं । 2 'संकेतात् किल वादिनो मनोजपादिसाफल्यमाह दृश्यविकल्प्यैक्यात् । 3 विकल्पा अपि मन्त्रा इति तत्प्रयोक्तापि फलभाग् स्यात् । एतेनातिप्रसङ्ग उक्तः । 'यतस्तद्वान् प्रयोक्ता स्यात् । 4 * स्वलक्षणाविषयत्वाद् विकल्पस्य समयकाराभिप्रायसंवादनात् फल प्राप्तेः । न तु वस्तुन्यविरोधः शब्दात् फले मननमशब्दो यतः । * वासनाप्रबाधादुत्पत्तेर्बाह्यासत्त्वेपि । 9 'दृश्यविकल्पैक्यात् । " समयकाराभिप्रायसम्पादनात् फलप्राप्तेः न तु वस्तुन्यविरोधः शब्दात् फले मननमशब्दो यतः । * यदुक्तं वर्णा एव मन्त्रस्तत्र ।
Page #426
--------------------------------------------------------------------------
________________ 400 pra0 वा. वृत्तौ (3 परिच्छेदः) ङ. वर्णानुपूर्विचिन्ता (क) आनुपूर्व्यभावे नार्थभेदः अथ त्वन्मतेपि (1) आनुपूर्व्यामसत्यां स्यात् सरो रस इति श्रुतौ । न कार्यभेद इति चेद् अस्ति सा purussaashryaa॥301|| आनुपूर्व्या वर्णव्यतिरिक्तायामसत्यां सरो रस इति प्रसिद्धानुलोमविलोम क्रमायां श्रुतौ कार्यस्य स्वज्ञानस्य भेदो न स्यादिति चेत्। अस्त्यस्मन्मते सानुपूर्वी पुरुषाश्रया' पुरुषकृता प्रतिपदं भिन्ना ततो न ज्ञ्यान्भेद्प्र्स्न्ग्ग्ः। (301) तथा हि (1) यो यद्वर्णसमुत्थानज्ञानजाज्ज्ञानतो ध्वनिः । / जायते तदुपाधिः स श्रुत्या समवसोयते ॥ 302 ॥ यो ध्वनिर्जायते तद्वर्णसमुत्थो ज्ञ्यान्त्ः। यश्चासौ वर्णश्च यद्वर्णस्तस्य समुत्थानं कारणं तच्च तत् ज्ञानञ्च यद्वर्णसमुत्थान ज्ञानं तस्माज्जातं यद्वर्णसमुत्थानज्ञानजं तस्मात् ज्ञ्यान्म्त्ः। अयमर्थ आद्यस्य वर्णस्य यत्समुत्थापकं विवक्षात्मकं ज्ञानं तेन समनन्तरप्रत्ययेन सता द्वितीयवर्णसमुत्थापकं ज्ञानं जन्यते तेन च द्वितीयो वर्ण एवं द्वितीयवर्णसमुत्थापकात् ज्ञानात् तृतीयवलुत्थापकज्ञानोत्पत्तौ तृतीयवर्णोत्पत्तिरिति कारणक्रमाद्वर्णोत्पत्तिक्रम उक्तः । पुनः कार्यक्रमेण क्रमं दर्शयितु माह" / स उत्तरो वर्णस्तदुपाधिः पूर्ववर्णविशेषेणस्तदनन्तर इत्य्र्थ्ः। श्रुत्या श्रवणज्ञानेन ग्राह्यवर्णकार्येण श्रोतृसन्तानवत्तिना समवसोयते । क्रमोत्पन्ना वर्णाः स्वस्वजनितज्ञानरसहभाविन एव गृह्य्न्ते। (302) ननु क्रमभाविनां सहदर्शनाभावात्कथं पूर्ववर्णोपाधि ग्रहणमित्याह (1) 1 व्र्न्नाव्य्तिरिक्ता। 2 तत्रैकत्वाध्यवसायः परं मन्दानां । 3 वक्तृस्थं पूर्व्पूर्व्व्र्न्न्स्मुत्थाप्खेतु। कार्न्न्भेदात्कार्य्भेद्मुक्त्वा। "वर्णाश्च क्रमेणोत्पन्नाः श्रोतृसंतानस्थानां स्वविषयज्ञानानां क्रमेण हेतवो भवन्तो जायन्त इति drshynnaah। 6 परकाले पूर्व्व्र्न्न्ध्व्ण्सात्।
Page #427
--------------------------------------------------------------------------
________________ वर्णानुपूर्विचिन्ता 401 तज्ज्ञानजनितज्ञानः स shrutaavpttushrutiH|. अपेक्ष्य तत्स्मृतिं पश्चात् स्मृतिमाधत्त आत्मनि ॥ 303 ॥ तस्य पूर्ववर्णस्य ज्ञानेन ग्राहके णोत्तरवर्णसहकारिणा जनितं ग्राहकं ज्ञानं यस्मिन् स तत् ज्ञानजनित उत्तरो वर्णः मन्दमुच्चार्यमाणत्वात्' श्रुतौ श्रवणज्ञानेऽपटुश्रुतिर्मन्दचारि श्रवणज्ञानः । तस्य पूर्ववर्णस्य स्मृतिमपेक्या - त्मनि स्मृति पूर्ववर्णानन्तरत्वेनाधत्ते (1) यस्मात् पूर्ववर्णानन्तरत्वेनोत्तरः स्मयते (1) तस्मात्तदनन्तर एवासौ गृहीत इत्य्र्थ्ः। (303) (ख) आनुपूर्वी पौरुषेयी इत्येषा पौरुषेय्येव तद्धेतुमाहिचेतसाम् । कार्यकारणता वणे ह्यानुपूर्वीति कथ्यते ॥ 304 ॥ इत्येवमुक्तेन क्रमेण 'वणेषु क्रमभाविषु तद्धेतुचेतसां वर्णो ऽत्थापकचेतसां 79b व्क्तृस्न्तान्व्र्तिनां। तद्ग्राहिचेतसां वर्णग्राहकचेतसां श्रोतृसन्तानवर्तिनां कार्यकारणतषा यथायोगं वर्णापेक्षा क्रमवती कारणता कार्यता चानुपूर्वी कथ्यते (1) सा च पुरुषनिवर्त्यत्वात् पौरुषेय्येव । (304) अन्यदेव ततो रूपं तद्वर्णानां पदे पदे । कर्तृसंस्कारतो भिन्नं सहितं कार्यभेदकृत् । / 305 ॥ यतो न नित्यत्वं ततोन्यदेव वर्णानां तद्रूपं पदे पदे प्रतिपदमेकाध्यवसायविषयत्वेपि कर्तृ संस्कारतो वर्णसमुत्थापकचित्तशक्तिभेदाज्जातं भिन्नं । क्रमण चानुभूय स्मृत्या सहितं स्मृतं सत् कार्यभेदकृदर्थप्रतिपत्तिविशेषकारि । (305) . 'साकारालम्बनं ज्ञानकाल एवाकारसमुत्थापकचित्तेनाकारो जनित इति स्म्काल्ता। शनरच्चारितो यदा व्र्न्न्ः। यो मनसापि जपेत् तदर्थकरोहमिति यत्र विभक्ता वर्णा अव्धार्य्न्तेव्स्थायां। त्वरिते क्रमश्रुतिः कुत्ः॥ 'एवं रेफाकारविसर्जनीयोत्थापकानि पूर्व्पूर्व्स्म्न्न्त्र्प्र्त्य्यानि। 'कार्यजन्यत्वात् । अन्यथा देशाद्यनियमानियमे च देशादेरेवेन्धनत्व । क्रमभेव एव वर्णभेदः केवलं रसपदात्र स पदान्तरस्याभेदो naavdhaaryte। 'ytH|
Page #428
--------------------------------------------------------------------------
________________ 402 pra0 vA0 वृत्तौ ( 3 परिच्छेदः) सा चानुपूर्वी वर्णानां तद्धेतुप्राहिचेतसाम् । इच्छाविरुद्ध सिद्धीनां स्थितिक्रमविरोधतः ॥ 306 ॥ कार्यकारणतासिद्धेः पुंभ्यो वर्णक्रमस्य च । सर्वो वर्णक्रमः पुंभ्यो दहनेन्धनयुक्तिवत् ॥ 307 ॥ सा च वर्णानामानुपूर्व्वी' तद्धेतुग्राहिचेतसां रचनाकृतः पुरुषात्प्रवृत्तेति न स्थितक्रमा वर्णाः पुरुषेच्छयाऽविरुद्धसिद्धीनां वर्णानां स्थितस्य क्रमस्य विरोधात् (1 ) न हि स्थितक्रमाणां हिमवद्विन्ध्यमलयानामिच्छया विपरीतक्रमः शक्यः ( 1 ) वर्णास्त्विच्छया विपर्य्यास्यन्तें विकल्पक्रमानुविधायित्वाच्च ( 1 ) तद्वत् कल्पितोयर्थो न प्रमाणं कार्यकारणतायाः सिद्धेः ( 1 ) सर्व्वे वैदिकोऽन्यश्च वर्णक्रमः 2 पुंभ्यो भ्व्तीत्य्व्धार्न्न्ण्। दहनेन्धनयुक्तिवत् ( 1 ) ' यथैकस्य दहनस्य इन्धनपूर्व्वकत्वदृष्ट्या सर्वोऽग्निरिन्धनपूर्व्व इति न्यायः । (306, 307) असाधारणता सिद्धा पुंसां च क्रमकारिणां । तो ज्ञानप्रभावाभ्यामन्येषां तदभावतः ॥ 308 ॥ अतएव च मन्त्राख्य' वर्णक्रमकारिणां पुंसां ज्ञान प्रभावाभ्यां पुरुषान्तरैः सहासाधारणताऽसमानता" सिद्धा । अन्येषा' न्तयोर्ज्ञानप्रभावयोरभावतः । (308) च, आप्तचिन्ता (क) आप्तसिद्धिः a. ननु तन्त्रज्ञा रथ्यापुरुषा अपि मन्त्रं किञ्चित् कार्यसमर्थं प्रणयन्तो दृश्यन्ते । ततो मन्त्रकरणान्नातिशयसिद्धिरित्याह । येपि मन्त्रविदः केचिन् मन्त्रान् कांश्चन कुर्व्वते । प्रभोः प्रभावस्तेषां स तदुक्तन्यायवृत्तितः ॥ 309 ॥ ' ( वर्णनिरर्थकत्वेपि एकविकल्पेन विषयीकृताः क्रमिणो वर्णाः सहिता उक्ताः) / 2 (पुरुषः कारणं वर्णक्रमस्येति ) / 3 पुंविकल्पानुक्रमे सति भावादसति वा भावात् । 4 ' तथा लोकवर्णक्रमवद् वैदिकः साध्यते । " समीहितफलसाधनवर्णक्रमज्ञानं समीहितसंपादनशक्तिप्रभावः । 6. " तदयं क्रमवत्त्वेन ज्ञातुः स परोक्षदृश्यस्ति । * प्राक्तनानाम् । 8 एवमन्योपि स्यात् कथं पुरुषातिशयसिद्धिः ।
Page #429
--------------------------------------------------------------------------
________________ आप्तचिन्ता 403 यपि केचित् साधारणा मन्त्रविदो मन्त्रशास्त्रज्ञाः कांश्चन मन्त्रान् विषादिशभनान् कुर्वते तेषां प्रभोर्मन्त्रप्रणेतुरतिशयितशक्तेः स प्रभावः सामर्थ्य तदुक्तस्य न्यायस्य स्म्यानुस्स्त्थानादेर्वृत्तित्ः। आराधितस्य प्रभोः प्रभावादीदृगक शक्तिलाभ इत्यर्थः । (309) तस्मात् (1) कृतकाः पौरुषेयाश्च मन्त्रा वाच्याः फ्लेप्सुना। अशक्तिसाधनं पुंसामनेनैव निराकृतम् ॥ 310 ॥ कृतकाः पौरुषेयाश्च मन्त्रा वाच्याः । फलेप्सुना सर्वेण येन पुरुषाः शक्तिविशेषवन्तो मन्त्रान् प्रणेतुमीशते (1) अनेनैव मन्त्रादिप्रणयनं प्रति पुंसामशक्तिसाधनं यत् किमपि* मी मां स कैरिष्टं तन्निराकृतं बोद्धव्यं । (310) एतदेव स्फुटयितुमाह (1) बुद्धीन्द्रियोक्तिपुंस्त्वादिसाधनं यत्तु वर्ण्यते । प्रमाणाभं यथास्ति न हि शेषवतो गतिः ॥ 31 ॥ "बुद्धीन्द्रियोक्तिपुंस्त्वादिसाधनं शक्तिविशेषनिराकरणं यत्तु वर्ण्यते तत् प्रमाणाभमनैकान्तिकं (1) न हि बुद्धिमत एकस्य शक्तिविशेषो न दृष्ट इत्यन्यस्यापि त्था। अभ्यासाधीनो हि प्रकर्षों गुणेषु तदभिलाषादभ्यासोपि सम्भवी (1) दृश्यते च प्रज्ञादिगुणानामतिशयितः प्रकर्ष इति बुद्धिमत्वाद्यसाधनं । / न हि शेषवतो लिङ्गात् (1) यथार्थानुमेयस्य ग्तिर्भ्वितुम्र्ह्ति। (311) ___b. अपि च (1) पुरुषातिशयमनिच्छतां जैमिनीयानां महत् दुःश्लिष्टं । तथा हि (1) अर्थोयं नायमों न इति शब्दा वदन्ति न । * कल्प्योयमर्थः पुरुषैस्ते च रागादिसंयुताः ॥ 312 ॥ प्रभुस्तुष्टस्तत्प्रणीतानप्यधितिष्ठतीति भाव्ः। 2 अपि च केचित् मन्त्र(n) कुळते न सर्व इति वदता पुरुषातिशय एव समर्थितः स्यात्। 3 मन्त्रकर्तुर्ज्ञानातिशयसाधनेन वस्तुबलायातस्य निवार्न्न्साध्नाभावात्। 4 सत्त्वादिन्द्रियत्वाद् वचनात् पुंस्त्वन्तस्या (?)पुरुषवदित्यत आः। आदिना प्रान्न्यादिम्त्वात्। " विपक्षवृत्तेः sande (he)na sarvasya shessvtvaat|
Page #430
--------------------------------------------------------------------------
________________ 404 ' pra0 वा. वृत्तौ (3 परिच्छेदः) अयमर्थोऽस्य शब्दस्यायं नेति न तावच्छब्दाः स्वयं व्द्न्ति। तस्मात् पुरुषरयमर्थः क्ल्प्य्ः। ते च रागादियुक्ता नाव्धार्न्न्प्त्त्व्ः। (312) स एकस्तत्त्वविनान्य इति भेदश्च किण्कृत्ः। तद्वत् पुंस्त्वे कथमपि ज्ञानी कश्चित् कथं न व्ः॥313॥ अथ रागिष्वपि कश्चि ज्ज मि न्या दिर्जानात्येव्। तत्रैकस्त त्वविदन्यो नेति भेदश्च किंकृत एस्स्ः। रागि त्वाविशेषात् सर्व्व एवाज्ञः प्राप्तो न वा कश्चित् । अथ पुरुषत्वसाम्येपि जैमिन्यादिरतीन्द्रियार्थदर्शित्वाद् वैदिकशब्दानामतीन्द्रियार्थसम्बन्धवेत्ता कल्प्यते (1) तदा पुंस्त्वे सत्यपि कश्चिदन्योपि ज्ञानी ज्ञानातिशयवान् कथमप्यभ्यासादिना तद्वज्जैमिन्यादिवत् । कथम्वो मीमांसकानां नाभिमतः । (313) (ख) आप्तलक्षणम् स्यादेतन्न वयं पुरुषप्रामाण्याद् व्याख्यान्म्नुम्न्याम्हे। किन्तु (1) प्रमाणमविसंवादि वचनं सोर्थविद् यदि । न ह्यत्यन्तपरोक्षेषु प्रमाणस्यास्ति सम्भवः ॥ 314 / / यस्य प्रमाणमविसम्वादि वचनं सोर्थवित् वेदार्थज्ञाता यदीष्यते । नन्वत्यन्त8ओअ ड परोक्षेषु वेदार्थेषु प्रमाणस्य सम्भवो न हि कस्यचिदस्ति तत्कथं सम्वादादर्थविद् व्य्व्स्थाप्य्ते। (314) अपि च (1) यस्य प्रमाणसंवादि वचनं तत्कृतं vcH। sa Agama iti प्राप्तं निरर्थाऽपौरुषेयता ॥ 315 / / यस्य प्रमाणसम्वादि वचनं स यदि व्याख्याता तदा सम्वाद आगमलक्षणमिति तेन संस्कृतं वच आगम इति प्राप्तमिति निरर्थाऽपौरुषेयता वेदानां क्ल्पिता। (315) 1 तत्कल्पितो न प्रमाणं पुरुषातिशयाभावप्रतिज्ञापि विरोधिता tvyN। 2 ज्ञानवानन्यो प्र्स्क्त्ः। 3 मन्त्रकर्तुर्ज्ञानातिशयसाधनेन वस्तुबलागतस्य निवारणे को दोषः (?) / 4 बहुषु व्याख्यातृषु यः प्रमाणं प्रत्यक्षादि संस्यन्दयति तद्भाषितं गृह्यत इति अवताऽपौरुषेयत्वादागमलक्षणादन्यदेवमागमलक्षणं स्यादित्याः। 5 प्रमाणानुगृहीतत्वे ख्यापनं संस्कृतत्वं । इन प्रकाशयति जैमिनिशवरस्वाम्यादिवैयसिङ्गात् ।
Page #431
--------------------------------------------------------------------------
________________ आप्तचिन्ता 405 (ग) परपक्षे दोषाः a. तथा (1) यद्यत्यन्तपरोक्षेर्थेऽनागमज्ञानसम्भवः । अतीन्द्रियार्थवित् कश्चिदस्तीत्यभिमतं भवेत् ॥ 316 ॥ यद्यत्यन्तपरोक्षेर्थे स्वर्गसम्बन्धादौ जैमि न्या देरनागमस्यागमनिरपेक्ष' स्य ज्ञानस्य सम्भवः । तदाऽतीन्द्रियार्थदर्शी कश्चिदस्तीत्यभिमतं भवेत् । ततस्तत्प्रतिक्षेपो न युक्तः । (316) यदि तु न कश्चिदतीन्द्रियार्थदर्शी तदा (1) म स्वयं रागादिमानार्थ vetti vedasya naanytH| ___ na vedayati vedopi वेदार्थस्य कुतो गतिः ॥ 317 ॥ स्वयं रागादिमान् पुमान् वेदस्याथं न वेत्ति न चान्यतः3 अन्यस्यापि रागादिम्त्वेऽज्ञ्यान्त्वात्। वेदोपि स्वार्थं न " वेदयति ततश्च कुतो वेदार्थस्य ग्तिः। न कुतश्चिदिति पुरुषा एव यथाप्रतिभं क्ल्प्येयुः। (317) 5 तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ । - खादेच्छवमांसमित्येष नार्थ इत्यत्र का प्र्मा॥318॥ tenA"gnihotraM जुहुयात् स्वर्गकाम" इति श्रुतौ वेदवाक्ये "श्वमांसं khAdedi"tyeSa नार्थ इत्यत्र का प्र्मा। इत्यपि कल्पयितुं शक्यत्वात् । (318) b. प्रसिद्धो लोकवादश्चेत्तत्र कोतीन्द्रियार्थदृक् । __अनेकार्थेषु शब्देषु येनार्थोंयं विवेचितः ॥ 319 ॥ अग्निहादिसमर्थः तस्मिन् घृतादिप्रक्षेपश्च हवनमिति प्रसिद्धो लोकवादः ततो नान्यार्थकल्पनेति चेत्। तत्र लोके रागादिमति कोऽतीन्द्रियार्थदृगस्ति येनानेकार्थेष्वनेकार्थाभिधानयोग्येषु शब्देष्वयमभिमतो र्थो विवेचितो वाच्यतया विशेषणव्यवस्थापितः । यदि दाहकद्रव्ये घृतप्रक्षेपस्य स्वर्गेण सम्बन्धः श्वमांसभक्षणेन 1 प्रोक्स्से। अनुमान्स्याध्य्क्स्स्पूर्व्त्वात्। 3 न हन्धनाकृष्यमाणोन्धोवगच्छति व्र्म्। 4 अज्ञातार्थत्वेन वेद्स्य्। 5 क्वचिदप्यर्थे प्र्त्यास्त्तिविप्र्क्र्स्स्र्हितायां। ' अनुमान्स्याप्य्ध्य्क्स्स्पूर्व्त्वात्। * अयमों वेदस्य नान्य इति विभ्क्तो।
Page #432
--------------------------------------------------------------------------
________________ 406 pra0 vA0 वृत्तौ (3 परिच्छेदः) च नास्तीति केनापि दृष्टं स्यात् स्यादयमर्थविवेकः । तद्दर्शी तु रागादिमत्वात् कश्चिन्नेष्ट इति नास्ति विपरीतकल्पनानिरासः । ( 319 ) न च लोकप्रसिद्धानुसाराद् वेदार्थव्यवस्था । तथा हि ( 1 ) * स्वर्गीर्वश्यादिशब्दव दृष्टोऽरूढार्थवाचकः । शब्दान्तरेषु तादृक्षु तादृश्येवास्तु कल्पना ॥320॥ स्वर्गोर्वश्यादिशब्दश्चारूढार्थवाचको दृष्टः । मनुष्यातिशायिपुरुपविशेषनितो ऽतिमानुषसुखाधिष्ठानो नानोपकरणः स्वर्गः । तत्स्थाऽप्सरा उर्व्वशी ति प्रसिद्धो लोकवादः । तमुल्लंघ्य दुःखेनासम्भिन्ना निरतिशया प्रीतिः स्वर्गः । उर्व्वशी चारणिः पात्री वेत्यप्रसिद्धार्थकल्पनेति । शब्दान्तरे वग्निहोत्रादिषु तादृक्षु सर्व्वार्थयोग्येषु तादृश्येवाप्रसिद्धार्थैव कल्पनास्तु न्यायस्य तुल्यत्वात् । ( 320 ) किञ्च (1) प्रसिद्धश्च नृणां वादः प्रमाणं स च नेष्यते । ततश्च भूयोर्थगतिः किमेतद् द्विष्ठकामितम् ॥321 ॥ 5 प्रसिद्धश्च नृणाम्वाद एव न त्वन्यथा काचित् । स च पुरुषप्रवत्तित्वात् प्रमाणं नेष्यते भवता । भूयः पुनस्ततो जनवादादर्थस्य गतिरिति किमेतत् द्विष्ठकामितं । लोकवादोऽप्रमाणत्वात् द्विष्ठः संप्रति काम्यते इति व्यक्तो विरोधः । ( 321) अथ प्रसिद्धिमुल्लंध्य कल्पने न निबन्धनम् । प्रसिद्धेरप्रमाणत्वात् तद्ग्रहे किं निबन्धनम् ॥ 322॥ अथ लोकस्य प्रसिद्धिमुल्लंध्य श्वमांसभक्षणाद्यर्थकल्पने न निबन्धनमस्ति । ननु प्रसिद्धेरप्रमाणत्वात् तस्या ग्रहे" कि निबन्धनं विचारकस्य न किञ्चित् । ( 322) किञ्च (1) उत्पादिता प्रसिद्धचैव शका शब्दार्थनिश्चये । यस्मान्नानार्थवृत्तित्वं शब्दानां तत्र दृश्यते ॥ 323॥ 1 वेदवादिना कृतो । 2 पौरुषेये नायं दोषः संप्रदायसम्भवात् । लोकसंकेतप्रसिद्धशब्दानुविधानात् । शब्दानामनेकार्थत्वेपि । पुरुषोंपयोगिनमेवागमार्थं चतुः सत्यं निश्चिन्वन्ति सौगता न प्रवादमात्रं वृद्धस्येत्यतोप्यदोषः ॥ एतत् त्रयं वेदेनेति त्याज्यन्तदित्याह । 3 प्रदेशान्तरे वन्हौ घृतहवनमुक्तं ततो निश्चय इत्यपि न तस्याप्यसिद्धार्थत्वात् । श्वमांसकल्पनैवास्तु । 4 प्रसिद्धिग्रहोप मा भूत् ।
Page #433
--------------------------------------------------------------------------
________________ आप्तचिन्ता प्रसिद्धचैव शब्दार्थनिश्चये विपरीतार्थकल्पनायाः शङ्कोत्पादिता । यस्मान्नानार्थवृत्तित्वं शब्दानां गवाक्षप्रभृतीनां तत्र प्रसिद्धौ दृश्यते ( 1323 ) C. तथा ( 1 ) yKH अन्यथासम्भवाभावात् नानाशक्तेः स्वयं ध्वनेः । अवश्यं शङ्कया भाव्यं नियामकमपश्यताम् ॥ 324 ॥ नानाशक्तेरनेकार्थप्रतिपादनयोग्यस्य ध्वनेः स्वयमात्मनाऽन्यथासम्भवस्य एकार्थप्रतिपादन योग्यतासम्भवस्यासम्भवात् । अवश्यमर्थान्तरशङ्कया भाव्यं । कथमित्याह । नियामकमपश्यतामनेकार्थस्य शब्दस्य एकवृत्तिनियमकारणमपश्यतां पुंसां । (324) d. किञ्च (1) 407 एष स्थाणुरयं मार्ग इति वक्तीति कश्चन । अन्यः स्वयं ब्रवीमीति तयोर्भेदः परीक्ष्यताम् ॥ 325॥ स्वयमर्थप्रतिपादनशून्यो नेता नभिमतार्थद्योतकत्वेन प्रतिपादयन् कर्तुर्न 8ओब् भिद्यते । तस्याप्येवं व्यापारत्वात् । यथा केनचित् कश्चन पन्थानं पृष्ठ आह । नाहं जाने किन्तु स्थाणुरेष वक्ति (1) अयं मार्ग इति । अन्यः पुनः प्रत्याह ( 1 ) अहं स्वयं ब्रवीमि (1) अयं मार्ग इति ( 1 ) तयोरेवं वादिनोः प्रतिपादकत्वस्य भेदः परीक्ष्यतां (1) एको निरभिप्राय' वचनं वक्तृत्वेन व्यपदिशति । अन्यस्तु नेति वचनवैदग्ध्य' मेवानयोभिद्यते नोपदेशप्रवृत्तिनिवृत्ती । तथा स्वयमर्थं प्रतिपादयतोपि वेदार्थविशेषाभिधायिनोऽभिदधत् कर्त्तव वाचकतायाः । ( 325 ) e. अथ तदर्थप्रतिपादने योग्या एव शब्दाः । नन्वेवं (1) सर्व्वत्र योग्यस्यैकार्थद्योतने नियमः कुतः । ज्ञाता वातीन्द्रियाः केन विवक्षावचनादृते ॥ 326 ॥ . साध्यार्थादन्यत्र वृत्तिरन्यथा । तदसम्भवो यस्तस्याभावादिति द्वौ निषेधौ सम्भवान्यथापि । यत एव तस्मादज्ञातार्थशब्देष्वप्रमाणकार्थारोपन्निश्चित्य व्याचक्षाणो जैमिनिस्तद्व्याजेन स्वमतमेवाहेत्यर्थं दर्शयन्नाह । 3 वैदिकशब्दान्... वैकत्वे नियमः । 8 पाटलिपुत्रस्य । * मार्गोपदेशसामर्थ्यशून्यस्थाणुव्याजेन मार्गमाह । स्थाणोः । * जडस्य प्रतिपत्तिमान्द्यादन्यत्र विशेषो नानयोः । 2
Page #434
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ0 (3 परिच्छेदः) सर्व्वत्रार्थे योग्यस्य शब्दस्य एकार्थद्योतेने नियमः कुतो जात: ( 1 ) पुरुष - श्चेन्नियामको न भवति । स्यादेतत् (1) प्रतिनियता एवार्थास्तेषां न ते पुरुषेण नियम्यन्ते । एवमपि 1 ज्ञाता वा अतीन्द्रियाः प्रतिनियता अर्थाः केन पुरुषेण रागादिमता विवक्षाया (:) प्रकाशकात् वचनात् प्रतिपादनादृते ( 1 ) न हि वेदेषु कर्स्याचिद् विवक्षास्ति (1) तदवगतिमन्तरेण च प्रतिनियतार्थता न शक्या बोद्धुं । न हि शब्दाः स्वयं स्वार्थनियमं कथयन्ति संकेतमन्तरेण ( 1 ) स च पौरुषेयः । न चार्थनियमावगमं विना संकेतकरणं अर्थनियमप्रतीतिश्च विना संकेतं नास्तीति व्यक्तमितरेतराश्रयत्वं । (326) 408 f. अपि च (1) विवक्षानियमे हेतुः सङ्केतस्तत्प्रकाशनः । अपौरुषेये सा नास्ति तस्य सैकार्थता कुतः ॥ 327 ॥ विवक्षार्थस्य नियमे हेतुः संकेतः तत्प्रकाशनोऽर्थनियमबोधनः । अपौरुषेये च * वेदे सा विवक्षा नास्ति पुरुषप्रयोज्यत्वात् तस्याः । ततस्तत्प्रसाध्या सा एकार्थता वेदस्य कुतः । ( 227 ) अथ (1) स्वभावनियमेन्यत्र न योज्येत तया पुनः । सङ्केतश्च निरर्थः स्याद् व्यक्तौ च नियमः कुतः ॥ 328॥ स्वभावतः शब्दाः क्वचिदर्थे नियता स्तदा स्वभावनियमे ऽन्यत्रार्थे वाचकत्वेन तया विवक्षया न योज्येत पुनः । न हि स्वभावेन प्रतिनियत विषयोऽन्यथा कर्तुं शक्यते । संकेतश्च निरर्थः स्यात् स्वभावप्रतिनियमे सति न हि चक्षुरिन्द्रियं रूपग्रहणप्रतिनियतं तत्र सङ्के ऽतमपेक्षते । सङ्केताद् वाचकताया व्यक्ताविष्यमाणायां नियमः कुतः ( 1 ) अयमेवास्य शब्दस्यार्थ इति नियमो न युज्यते पुरुषाधीनसङ्केतापेक्षायां । ( 328) तथाहि ( 1 ) पुरुषातिशयानिष्टः । " तथापि तं ज्ञातुमशक्तः पुरुषः । 3 न विवक्षातः । 4 स शब्दो यथेष्टं सम्वादितं तुल्यरसमिति । 5 चक्षुरिव रूपे । संकेतापेक्षप्रतीतयस्तु स्वप्रतीत्यर्थसंकेतितराजचिह्नवत् । * वैदिकार्थे निसर्गसिद्धः संकेतेन व्यज्यत इत्याह । - स्वभावविशेषस्य ।
Page #435
--------------------------------------------------------------------------
________________ मीमांसकमतनिरासः 409 यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र क्ः। द्योतयेत् तेन सङ्केतो नेष्टामेवास्य योग्यताम् ॥ 329 ॥ यत्र पुरुषस्य स्वातन्त्र्यमिच्छायास्तत्र नियमो नाम कः snggtH। तेनेच्छाधीनत्वेन संकेतो नेष्टामेव योग्यतामुद्द्योतयेत् । अनभिमतामपि व्य्न्य्ज्येदित्य्र्थ्ः। तदेवमपौरुषेयत्वमागमलक्षणं ब्रुवाणा मी मां स काः प्र्तिक्स्सिप्ताः। (329) (2) b. बृद्धमीमांसक(जैमिनि)मतनिरासः क. वेर्दैकदेशसंवादित्वे न सर्वस्य प्रामाण्यम् 4संप्रति बृद्ध मी मां स कानां मतं दूषयितुमुत्थापयति । यस्मात् किलेदृशं सत्यं यथाग्निः shiitnodnH। वाक्यं वेदैकदेशत्वादन्यदप्यपरोऽब्रवीत् ॥ 330 ॥ / यथा वैदिकं vAkya"magnihimasya bheSajami"ti सत्यं शीतनोदनत्वेन वह्वः प्रमाणसिद्धत्वात् तथाऽन्न्यदपि vAkya"magniSTomena जुहुयात् स्वर्गकाम" इत्यादि (1) वेदैकदेशत्वात् सत्यमित्यपरो मी मां स को ऽब्रवीदुक्तवान् (1) किल shbdo'kssmaayaaN| (330) रसवत् तुल्यरूपत्वादेकभाण्डे च पाकवत् । शेषवद् व्यभिचारित्वात् क्षिप्तं न्यायविदेदृशम् ॥ 331 ॥ ईदृशमनुमानं शेषवदनैकान्तिकं व्यभिचारित्वान्यायविदाचार्य दिग्नागे न प्रतिक्षिप्तं रसवत् तुल्यरूपत्वात् । स्वादितफलेन तुल्यरूपत्वात् फलान्तरस्य तादृग् र्सानुमान्व्त्। एकभाण्डान्तर्गतत्वात् दृस्स्त्त्पाक्त्न्न्द्दुलाऽऽनुमान्व्त्। 8ra 1 sNkete। 2 aniyttven| 3 vaidikshbdsy| 4 तदेवमपौरुषेयत्वं नागमलक्षणमित्युक्त्वा एकदेशाविसम्वादनमागमलक्षणं दूस्स्यितुमाः। यस्मात् सत्यं तन्न दूष्यमिति परः विशेषस्य पक्षीकरणात् साध्य्माः। यत्र बौद्धस्य विप्रतिपत्तिरेकदेशे त्द्वित्थ्मिति। हेतुः सामान्य प्र्तिज्ञ्यार्थ्तानिरासाय्। वृद्धः चक्षुर्दोषोपहतत्वात् । 'नैयायिकशेषवदनुमानव्यभिचारमुद्भावयता (प्रमाण) स्मुच्च्ये। 50 अस्वादितं तुल्य्र्स्मिति। 11 एकभाण्डे प्च्नात्। अदृष्टा अपि तण्डुलाः पक्वा इति साध्यं ।
Page #436
--------------------------------------------------------------------------
________________ 410 pra0 वा. वृत्तौ0 (3 परिच्छेदः) न ह्येतादृशस्य हेतोः साध्यप्रतिबन्धोस्ति विपर्ययबाधकप्रमाणादिति विपञ्चितं प्राक् । / (331) ख. वेदप्रामाण्यघोषणा जैमिनेर्धाष्र्टयम् दृश्यते च बहुतरविषये विसम्वादो वेदस्य कथमेकसत्यतया सर्वत्र तथात्वं । तथा 2 च (1) नित्यस्य पुंसः कर्तत्वं नित्यान् भावानतीन्द्रियान् । ऐन्द्रियान्विषमं हेतुं भावानां विषमां स्थितिम् ॥ 332 ॥ निवृत्तिं च प्रमाणाभ्यामन्यद् वा व्यस्तगोचरम् । विरुद्धमागमापेक्षणानुमानेन वा वदत् ॥ 333 ॥ विरोधमसमाधाय शास्त्रार्थ चाप्रदर्श्य स्ः। सत्यार्थ प्रतिजानानो जयेद् धाष्टंथन बन्धकीम् ॥ 334 ॥ परैरनाधेयविशेषस्य पुंस आत्मनः क्रमजन्मसु कर्मादिषु ' कर्तृत्वं व्द्च्छास्त्र्ण्। तथा नित्यान् भावान् दिक्कालाकाशादीनर्थक्रियारहितान् सतो ' वदत् । वस्तुतोऽतीन्द्रियान् गुणकर्मसामान्यादीन् ऐन्द्रियान् 6 प्रत्यक्षान् व्द्त्। तथा भावानां विषमं हेतुं प्राग जनकं व्द्त्। तथा विषमां स्थिति निस्प (? प) नानां भावानामाश्रयवशेन ' स्थिति व्द्त्। निवृत्तिञ्च विषमां स्वतोऽनश्वरस्वभावा नामन्यकृतां निवृत्तिं व्द्त्। अन्यद्वा 10 वस्तु व्यस्तगोचरं प्रमाणाभ्यां प्रत्यक्षानुमानाभ्यां निरस्तावकाशं व्द्त्। आगमापेक्षेणागमसिद्धलिङ्ग 1 "यस्यादर्शनमात्रेण व्यतिरेकः प्रदीत" (3 / 13) इत्यादिना। 2 शक्यपरिच्छेदेपि विषये प्र्मान्न्विरोधाद्युक्त्त्व्मेवाः। 3 त्त्फ्ल्भोक्तृत्व्ण्। 4 वददिति सर्वत्र योज्यं त्रिभिः श्लोकैरत्र स्म्ब्न्ध्ः। "सुखदुःखादिसम्वित्तिसमवायस्तु भोक्तृता"| तन्न नित्यानां कार्यकरणत्वस्य निरस्तत्वात् । 5 अक्षणिकस्य क्रमयोगपद्यार्थक्रियाविरोधने वस्तुधर्मातिक्रमादयुक्तं तत् । तिद्युक्त्म्न्ध्य्क्स्स्स्याध्य्क्स्स्त्व्विरोधात्। " अर्थक्रियाः प्रागजनकं पश्चात् सहकार्यपेक्षया जनकं तदयुक्तं नित्यस्याविशेषात् । संश्च सर्वनिराशंसो भावः कथमपेक्षते प्र्ण्। 'vinaashsyaahetutvokteH| 10 अन्यदप्यभावादिकं स्दित्याः।
Page #437
--------------------------------------------------------------------------
________________ मीमांसकमतनिरासः 411 त्रैरूप्येणानुमानेन ' च विरुद्धमग्निहोत्रस्नानादेः पापशमनं वदत् । 1 न हि रागादिप्रभवो धर्मस्तदपनयनमन्तरेण स्नानादेनिवृत्तिम्र्ह्ति। एवम्विधविसम्वादभाजमर्थं वदत् शास्त्र विरोधं 2 प्रामाणिकमसमाधाय अपरिहृत्य प्रवृत्तिकामोचितं शास्त्रार्थमनु गुणोपायं पुरुषार्थलक्षणञ्चाप्रदर्य स जर न्मी मां स क एकदेशसम्वाददर्शनात् सत्यार्थ प्रतिजानानो धाष्टर्येन बन्धकी साक्षादृष्टव्यलीका स्वपति स्वशीलप्रामाण्योद्भावनेन भ्रान्तमावेदयन्तीं ज्येत्। (332-334) किञ्च (1) सिध्येत् प्रमाणं यद्येवमप्रमाणमथेह किम् । न ह्येकं नास्ति सत्यार्थ पुरुषे बहुभाषिणि ॥ 335 ॥ यद्येवं दृष्टैकदेशसम्वादस्यावयवत्वादन्यदपि प्रमाणं सिध्येत्। अथेह न्याये किमप्रमाणं शास्त्रं भ्विस्स्य्ति। न हि बहुभाषिणि पुरुषे सत्यार्थमेकं वचो नास्ति किन्त्व्स्त्येव्। तेनैव दृष्टान्तेन तद्वचनं प्रमाणं स्यात् । (335) नायं स्वभावः कार्य वा वस्तूनां वक्तरि ध्व्निः। न च तद्वथतिरिक्तस्य विद्यतेव्यभिचारिता ॥ 336 ॥ नायं ध्वनिर्वस्तूनां स्व्भाव्ः। कार्यम्वा यस्माद् वक्तरि ध्वनिर्भवति । न हि वस्तुनः स्वभावोन्यत्र धर्मिणि व्र्त्ते। कार्यम्वाऽन्यतो भवितुमर्हति । न च तद्वयति रिक्तस्य कार्यस्वभावाभ्यामपरस्याव्यभिचारिता विद्यत इति निवेदितं । (336) स्यादेतद् (1) प्रवृत्तिर्वाचकानाञ्च वाच्यदृष्टिकृतेति चेत् । परस्परविरुद्धार्थी कथमेकत्र सा भवेत् । / 337 ॥ वाचकानां शब्दानां प्रवृत्तिआच्यदृष्टिकृता अभिधेयदर्शनागता ततः परंपरया 1 aagmaashryaanumaanbaadhitmetdityaah| शक्यविचारे वस्तुनि । पुरुस्स्प्र्वृत्तिनिमित्त्ण्। 4 सर्वः पुरुषः सर्वत्रार्थे प्रमाणं स्यादित्याः। 5 विना वाच्यं न shbdvRttishcet। 'पदानां सङ्गतिः स्म्ब्न्ध्ः। शक्यसाधन उपायोनुगुन्न्ः। अभ्युदयादिः पुरुषार्थ इति शास्त्रधर्मा प्रदर्श्य विरोधमसमाधाय चात्यन्तप्रसिद्धसत्यार्थतामात्रेण प्रज्ञाप्रकर्षेणापि दुरवगाहेपि सत्यार्थतां साधयन् दुश्चारिणी जयेत् । "सा स्वामिना परेण सङ्गता त्व्मित्युपाल्ब्धाऽह्। पश्यत पुंसो वैपरीत्यं धर्मपत्न्या प्रत्ययमकृत्वा स्वनेत्रबुबुदयोः प्र्त्येति। जरत्काणग्राम्यकाष्टहारेण प्रार्थिताऽस्न्ग्ग्ता। रूपगुणानुरागेण किल मन्त्रिमुख्यदारकं कामयेहमिति तुल्यं दृष्टविरोधस्यातिपरोक्षेऽविसम्वादानुमानेन" (स्व्वृत्तौ)|
Page #438
--------------------------------------------------------------------------
________________ 412 pra0 वा. वृत्तौ0 (3 परिच्छेदः) तत्कार्यतैवैषामिति चेत्। एवं तर्हि सा शब्दप्रवृत्तिरेकत्र वस्तुनि परस्परविरुद्धार्था कथम्भवेत् । (337) यदि यथा' वस्त्वेव शब्दस्तदा वस्तुत एकरूपेण शब्दे नित्यः किमयमनित्यो वेत्यादि शब्दसन्दर्भो न भ्वेत्। वस्तुभिर्नागमास्तेन क्थ्न्य्चिन्नान्त्रीय्काः। प्रतिपत्तुर्न सिध्यन्ति कुतस्तेभ्योऽर्थनिश्चयः ॥ 338 ॥ तेन प्रतिबन्धाभावेन वस्तुभिः सह नान्तरीयका आगमा प्रतिपत्तुरर्थं शब्दात् . प्रतिपद्यमानस्य कथञ्चिन्न सिध्यन्ति । तत् कुतस्तेभ्य aagmaarthnishcyH| (338) तस्मान्न तन्निवृत्त्यापि भावाभावः प्रसिध्यति । तेनासन्निश्चयफलाऽनुपलब्धिर्न सिध्यति ॥ 339 ॥ यस्मात् प्रवर्त्तमानादागमान्नास्त्यर्थसिद्धिस्तस्मात् तस्यागमस्य निवृत्त्यापि भावस्याभावो न सिध्यति । तेन प्रमाणत्रयनिवृत्तिलक्षणाप्यनुपलब्धिरर्थानामसन्निश्चयफला न सिध्यति । ततो युक्तमुक्तं "सदसन्निश्चय फला नेति स्याद् वाप्र्मान्न्तेति। सद्वयवहारप्रतिषेधे तु प्रमाणमेव (1) दृश्यानुपलब्धिस्तु सद्व्यवहारप्रतिषेधेऽसद्वयवहारसाधने चाधिकृते व्यवस्थितेत्यवस्थितं ॥ (339) प्राचार्य म नो र थ न न्दि कृतायां वार्तिकवृत्तौ तृतीयः परिच्छेदः ॥ 1 वाच्यार्थस्य गमको हि तज्जन्यस्तत्स्वभावो वा स्यादित्याह शब्दस्त्विच्छायत्तो न बहिरधीनः (1) सति वाच्ये तदर्शनं दृस्स्त्तेविव्क्स्सा। ततो वचनं परम्परा ( ?) आगम्यते तेन्। शब्दानां व्स्त्व्स्म्ब्न्धेन्। 4 सर्वविषयत्वादागमस्य सति वस्तुन्यविसम्वादेनावृत्तेस्तन्निवृत्तिलक्षणानुपलब्धिरभावसाधनमित्ययुक्तमेव प्र्स्य्। विनापि वस्त्वागमप्रवृत्तेः सर्वविषयत्वञ्च निरस्तमप्रस्तुतावचनात् ।
Page #439
--------------------------------------------------------------------------
________________ चतुर्थः परिच्छेदः' परार्थानुमान स्वार्थानुमान' व्याख्याय परार्थानुमानं व्याख्यातुमाह (1) 81b "तत्र 'परार्थानुमानं2 svdRssttaarthprkaashnmityaacaayilkssnnN| स्वेन दृष्ट: स्व्दृस्स्त्त्ः। स्वदृष्टश्चासावर्थश्चेति त्रिरूपो हेतुः। तस्य प्रकाशनम्वचनं अनुमान्हेतुत्वादित्य्र्थ्ः। 1. परार्थानुमानलक्षणम् (दिमागस्य) (1) तत्र स्वदृष्टग्रहणफलम् क. परमतनिरासाय ननु त्रिरूपलिङ्गाख्यानमित्येवास्तु किं स्वदृष्टग्रहणेनेति शङकायां परमतनिरासार्थतामस्य drshyitumaah। परस्य प्रतिपाद्यत्वात् अदृष्टोपि स्वयं प्रैः। दृष्टसाधनमित्येके त्त्क्स्सेपायात्म्ग्व्च्ः॥1॥ परस्य परार्थानुमानेन प्रतिपाद्यत्वात् साधन वादिना स्वयमदृष्टोपि प्रमाणेन परैः प्रतिवादिभिरागमाद् दृष्टसाधनं लिङ्गमित्येके सां ख्याः। ते हि सुखादीनामुत्पत्तिमत्वादनित्यादचेतनत्वं रूपादीनामिव बौद्धं प्रत्याहुः । न ह्यसत उत्पत्तिमत्वं सतश्च निरन्वयविनाशोऽनित्यत्वं हेतुः saaNkhysiddhH। bauddhasya पुनरागमात् 'चतुर्थो व्याख्याय्ते। तत्र सम्बन्धमन्तरेण वाक्यार्थावृत्तेरिति तृतीयपरिच्छेदं व्याख्यायानेनोत्तरसम्बन्धं कथयन् प्रतिपर्तृसुखार्थमन्त्यपरिच्छेवे सर्वमेव शास्त्रशरीरमनुक्रमेण वृत्तिकृत् कथयति "anumaanmi"tyaadi| [तत्रैव] -परार्थमनुमानं तु|स्व्पाप्काहान्म् । 2 वादिप्रतिवादिभ्यामिति प्र्क्र्न्नात्।
Page #440
--------------------------------------------------------------------------
________________ 414 pra0 vA0 वृत्तौ0 (4 परिच्छेदः) सिद्धः । तावतैव हेतुरिति मन्यन्ते तस्य परमतस्य क्षेपाय प्रतिषेधायात्मदृश्वचः अदृष्टवचनं सूत्रे न प्रतिवादिमात्रसिद्धस्य हेतुत्वं किन्तूभ्य्सिद्ध्स्यैवेत्य्र्थ्ः॥ (1) ख. अनुमानविषये नागमस्य प्रामाण्यम् न चागमात् प्रतिवादिनोपि साधन सिद्धिर्युक्तेति वक्तुमाह । अनुमाविषये नेष्टं परीक्षितपरिग्रहात् । वाचः प्रामाण्यमस्मिन् हि नानुमानं प्रवर्तते ॥ 2 ॥ अनुमानस्य वस्तुबलप्रवृत्तस्य विषये यस्मादनुमानज्ञानमुत्पद्यते ( 1 ) स च त्रिरूप हेतु: ( 1 ) तत्र प्रतिपाद्ये वाच आगमात्मिकायाः प्रामाण्यं नेष्टमर्थप्रतिबन्धाभावादित्युक्तं । किञ्च ( 1 ) प्रमाणान्तरसम्वादात् परीक्षितस्य प्रमाणोपपन्नस्यागमार्थस्य परिग्रहात् स्वीकारान्नेष्टं वचनप्रामाण्यं । यदि वचनमित्येव प्रमाणन्तदा प्रतिज्ञापदादेव साध्यस्य सिद्धेर्निष्फलं हेतुदृष्टन्तादिवचनं स्यात् । प्रमाणान्तरसम्वादापेक्षा च न भ्वेत्। सम्वादज्ञानस्यैवार्थभावाभावानुविधायित्वात् तस्मिन्नागमार्थे प्रामान्न्य्ण्। वचनस्य तु विपर्ययात् । यदि त्वागम इत्येव प्रमाणं ( / ) तदा प्रमाणान्तरसम्वादापेक्षा न स्यात् । हि यस्मात् । अस्मिन्नागमार्थे प्रमाणप्रतिपादितत्वान्निश्चितेऽनुमानं न प्रवर्त्तते ( 1 ) यदि ह्यागमार्थः सन्दिह्येत तदा तन्निश्चयार्था प्रमाणान्तरवृत्तिरपेक्ष्येत । (2) बाधनायागमस्योक्तेः साधनस्य परं प्रति । सोप्रमाणं तदाऽसिद्धं तत्सिद्धमखिलन्ततः ॥ 3 ॥ यदि चागमस्य सुखादिचैतन्यप्रतिपादकस्य बाधनाय साधनस्योत्पत्तिमत्वादेः सा ख्ये न परं बौद्धं प्रत्युक्तिः ततः कारणात् स आगमो' प्रमाणं । तदा । न हि प्रमाणस्य बाधो युक्तः । तत आगमाप्रामाण्यात् तेनागमेन साक्षात् पारंपर्याभ्यां सिद्धमुत्पत्तिमत्वादि साध्यं चाचैतन्यमखिलमिदमसिद्धं ॥ (3) ग. प्रमाणेन बाध्यमानस्यागमस्य न सिद्धि: तदागमवतः सिद्धं यदि कस्य क आगमः । बाध्यमानः प्रमाणेन स सिद्धः कथमागमः ॥ 4 ॥ स च सुखाद्युत्पत्तिमत्वप्रतिपादक आगम: (च) तदागमः तद्वतस्तत्सम्वन्धिनो बौद्धस्य सिद्धमुत्पत्तिमत्त्वादिलिङ्गमिति चेत् । कस्य पुरुषस्य क आगमः सम्बन्धी । न
Page #441
--------------------------------------------------------------------------
________________ परार्थानुमानलक्षणम् ( दिग्नागस्य ) तावदवयवत् आगमोपि पुरुषस्य सहजसम्बन्धेन' सम्बद्ध:' / नापि युक्त्युपपन्नतयोऽपाधिना प्रत्यक्षानुमानवत् सम्बन्धः । तथा हि प्रमाणेनोत्पत्तिमत्वादिलिङ्गजेनानुमानेनागमप्रतिपादितस्य सुखादिचैतन्यस्य बाधनात् बाध्यमान आगमः हेतुः । स कथमागमसिद्धो येन युक्तिसम्वादोपाधिनापि पुरुषेण सम्बन्धमनुभवेत् । (4) स्यादेत्त्। सुखादीनामचैतन्यं तेनैवागमेन प्रदेशान्तरे दर्शितमतोऽबाध्यत्वात् प्रमाणादस्मात् साधनविधिर्युक्त इत्याह । तद्विरुद्धाभ्युपगमस्तेनैव च कथं भवेत् । तदन्योपगमे तस्य त्यागांगस्याप्रमाणता ॥5॥ तस्माच्चैतन्यात् प्रतिपादिताद् विरुद्धस्याचैतन्यस्याभ्युपगमस्तेन चैतन्यप्रति - पादकेनैव चागमेन कथम्भवेत् । सम्भवे वा विरुद्धार्थाभिधायित्वेनाप्रमाणादागमासिद्धिरयुक्तैव (1) आगमप्रतीतेनोत्पत्तिमत्त्वादिना । तस्मादागमोक्तं चैतन्यादन्यस्याचैतन्यस्योपगमे स्वीकारे वा प्रतिवादिना क्रियमाणे तस्यागमस्य त्यागांगस्याप्रमाणताऽभ्युपगता स्यात् ( 1 ) यदैवागमप्रामाण्यस्य बाधके हेतावाद्रियते तदैव तत्र sNshyitH। न चाप्रमाणाद्धेतुसिद्धि: / / ( 5 ) किञ्च (1) तत् कस्मात् साधनं नोक्तं स्वप्रतोतिर्यदुद्भवा । युक्त्या ययागमो ग्राह्यः परस्यापि च सा न किम् ॥ 6 ॥ 415 अयम्वादी तावत् स्वयमप्रतीतमेवाचैतन्यं परस्मै प्रतिपादयति । न च साधनमन्तरेणैव प्रतीतिः । ततः प्रतिपादयितुः स्वस्य प्रतीतिश्चैतन्यविषया यस्मात् साधनादुद्भवो यस्याः सा यदुद्भवा । तत्साधनं स्वागमादिकं कस्मात् प्रतिपाद्यं प्रति नोक्त्ण्। स्वयं प्रतिपन्नसामर्थ्यमेव साधनं वक्तुमुचितं । तथा निर्युक्तिकस्यागमस्या - प्रामाण्यात् यया युक्त्योपपन्न आगमः साधनत्वेन ग्राह्यो वादिना सा युक्तिः परस्य प्रतिपाद्यस्यापि किन्न साधनं येन तत्परित्यज्यान्यदप्रमाणसिद्धमुत्पत्त्याद्युच्यते । (6) अथ योगबलजेन प्रत्यक्षेण सुखादीनामचैतन्यं प्रतीतं न तदन्यथा प्रतिपादयितुं परस्य शक्यत इति परोपगतं साधनमुच्यते ॥ 1 तादात्मा (? त्म्या) भाव उक्तः । 2 त्दुत्प्त्तेः। 3 अस्येदमिति । 4 अज्ञातं ममेति वचने उपहसनीयः स्यात् । 6 तदुत्पत्तेः । * कपिलऋषिणा । " सांख्यस्य । 82a
Page #442
--------------------------------------------------------------------------
________________ 82b pra0 vA0 वृत्तौ 0 (4 परिच्छेदः) ननु तथापि नाकस्मिको बुद्धिसुखाद्यचैतन्यविषयस्य निश्चयः । तत्साक्षा साध्यसाधनभावावधारणञ्चावश्यक 416 त्कारिप्रत्यक्षतत्साधनयोगानुष्ठानयोः 1 rttvyN। तन्निश्चयमन्तरेण योगानुष्ठानायोगात् । तथा च (1) प्राकृतस्य सतः प्राग् यैः प्रतिपत्त्यक्षसंभवइअउ । साधनैः साधनान्यर्थशक्तिज्ञानेस्य तान्यलम् ॥ 7 ॥ * प्राकृतस्यार्व्वाग्दिर्शनस्य सतो यैः साधनैः सुखाचैतन्यादिविषयं तद्ग्राहि प्रत्यक्ष--तत्साधनयोः सम्बन्धञ्च निश्चित्य प्रवृत्तस्योपाये प्रतिपत्तुरनुष्ठानस्य । तत्फलस्याक्षस्य प्रत्यक्षस्याचैतन्यादिविषयग्राहिणः सम्भवौ भवतः ( 1 ) तानि साधनान्यर्थस्योपायाभ्यासस्य शक्तेरचैतन्यग्राहिप्रत्यक्षजनिकाया ज्ञाने कर्त्तव्ये - 'स्य प्रतिपाद्यस्यालं समर्थानि । ततस्तान्येव साधनान्युच्यन्तां किं स्वयमदृष्टसाध्य प्रतिपादनसामर्थ्येओ त्पत्तिमत्वादिनोक्तेन ॥ (7) स्यादेत्त्। प्रत्यक्षस्याचैतन्यादिविषयस्य योगाद्यभ्यासेन सह साध्यसाधनसम्बन्धविप्रकृष्टत्वात् सामान्याकारेणापि न प्रतीयते ततोस्यानुपदर्शनमित्याह । विच्छिन्नानुगमायेपि सामान्येनाप्यगोचराः । साध्यसाधनचिन्तास्ति न तेष्वर्थेषु काचन ॥ 8 ॥ येपि विच्छिन्नो विप्रकृष्टोऽनुगमः सम्बन्धो येषां ते प्रत्यक्षतदुपायादयः सामान्येनाविशेषाकारेणाप्यगोचरास्तेष्वर्थेष्विदं साधनमिदं साध्यमिति च साध्यसाधनचिन्ता काचन नास्ति । ततोऽवग्दर्शनस्याबुद्धिविषयीकृतयो रूपयोरुपायोपेययोरेकत्रानुष्ठानादपरत्र निष्पादनमिति कुतः ॥ ( 8 ) किञ्च (1) अप्रमाणकादागमादिच्छामात्रेण प्रतिपाद्यो हेतुं कुर्व्वन् पुनरिच्छया तमेव परिहरन् हेतुतदाभासयोरिच्छाधीनतां स्वीकुर्यादित्याख्यातुमाह । पुंसामभिप्रायवशात् तत्त्वातत्त्वव्यवस्थितौ । लुप्तौ हेतुतदाभासौ तस्य वस्त्वसमाश्रयात् ॥ 9 ॥ पुंसामभिप्रायवशादिच्छानुरोधात् तत्त्वा' तत्त्वयोर्हेतुतदाभासत्वयोर्व्यवस्थिताविष्यमाणायां हेतुतदाभासौ लुप्तौ स्यातां अव्यवस्थितत्वात् तस्य पुरुषाभिप्रा 1 ज्ञात्वा हि लिङ्गस्तदुपायोनुष्ठीयतेऽन्यथा भावनानुपपत्तेः । 2 यथास्माभिर्द्वितीयपरिच्छेदे उक्तं परो मोक्षेऽविद्या (सत्काय) तृष्णाभ्यांक्षेपि जन्मेति सम्बन्धः शून्यतादृष्टिस्तयोः प्रतिपक्ष इति यथेह तृष्णया प्रवृत्तिरविद्याप्रेरणया । यत्रैव स्कन्धेऽविद्यादयस्तत्रानारोपितेऽविद्याशून्यमिति सम्बन्धः ।
Page #443
--------------------------------------------------------------------------
________________ परार्थानुमानलक्षणम् ( बिग्नागस्य ) यस्य वस्त्वसंश्रयाद् यथावस्तुप्रवृत्तिनियमाभावात् ॥ ( 9 ) अपि च ( 1 ) सन्नथ ज्ञानसापेक्षो नासन् ज्ञानेन साधकः । सतोपि वस्त्वसंश्लिष्टाऽसंगत्या सदृशी गतिः ॥ 10 ॥ सन्नर्थो ज्ञानसापेक्षः साध्यसाधकः प्रतीतो यथा धूमादिः । नासन्नर्थो ज्ञानेन प्रतीतिमात्रेण साधकः साध्यस्य यथा कल्पितो धूमः । अथाचैतन्यम्वस्तुतोस्त्येव तद् यथा कथञ्चित् परस्मै ' प्रतिपादनीयं । अतः पराभ्युपगतो हेतुः क्रियत इत्याह । सतोप्यचैतन्यस्य वस्त्वसंश्लिष्टा वस्तुभूतलिङ्गाप्रतिबद्धा गतिरसङ्गत्याऽसतः प्रतीत्या सदृशी सम्यक् प्रतीतत्वाभावात् । अन्येत्वसद्गत्या दोषवत्प्रतीत्या सदृशीति व्याचक्षते (1) तेषां सतोप्य वस्तुकृता प्रतिपत्तिरसत्प्रतिपत्तिं naatishete। अप्रत्ययत्वादिति विनिश्चयग्रन्थेन सह एकवाक्यता न स्यात् ॥ ( 10 ) किञ्च ( 1 ) लिङ्गं स्वभावः कार्यं वा दृश्यादर्शनमेव वा । सम्बद्धं वस्तुतस्सिद्धं तदसिद्धं किमात्मनः ॥11॥ 417 लिङ्गं साध्यार्थसम्बद्धं नान्यत् व्यभिचारात् । तच्च स्वभावः कार्यं दृश्यादर्शनमनुपलब्धिरेवान्यस्य प्रतिबन्धाभावादित्युक्तं । तदुत्पत्यादिकं यदि त्रिषु हेतुष्वन्तर्भूतं तदा वस्तुतः परमार्थतः सिद्धं प्रतिपाद्यस्य किं कस्मादात्मनः सांख्यस्य वादिनोऽसिद्धं । उत्पत्तिमत्वादिस्वभावहेतुः स्यात् । स च धर्मिग्राहकात् प्रमाणादन्यतो वा शिशपात्ववत् कृतकत्वादिब्रदर्थान् प्रतिवादिन इव वादिनोपि सिध्येत् । (11) अथ त्रिविधे हेतौ नान्तर्भवति उत्पत्यादि तदा (1) परेणाप्यन्यतो गन्तुमयुक्तं; परेण प्रतिवादिनापि त्रिविधाद्धेतोरन्यतो हेतोरचैतन्यं गन्तुं प्रत्येतुमयुक्तं (1) यदि पराभ्युपगमसिद्धमसाधनं तदा प्रसङ्गहेतुरहेतुः स्यादित्याह । परकल्पितैः प्रसङ्गो द्वयसम्बन्धादेकापायेन्यहानये ॥ 12 ॥ 1 2 उभयसिद्धमस्तु । वृक्षं ग्राहयति । 3 पराभ्युपगतेन दूषयित्वा प्रमाऽनन्तर्भावमाह । 53
Page #444
--------------------------------------------------------------------------
________________ 48. pra0 वा. वृत्ती0 (4 परिच्छेदः) परफल्पितः साधनैः प्रसनः क्रियते यथा सामान्यस्य परोपगतानेकवृत्तित्वाद् अनेकत्वमापाद्यते न त्वयं पारमार्थिको हेतुस्त्र्रूप्याभावात्। यद्ययं न हेतु: ' तदा किमर्थमुच्यत इत्याह । तयोः साध्यसाधनयोः सम्बन्धाद् व्याप्यव्यापकभावात् स्फारिताबेकस्य साध्यस्यापायेऽन्यस्य साधनस्य हानये । यथा चानेक' सामान्य तस्मान्नानेकवृत्तीति विपर्ययप्रयोगे साध्याभावे साधनाभावः क्थ्य्ते। प्रसङ्गविपर्ययोत्र मौलो हेतुः साध्यसाधनव्याप्तिग्राहकप्रमाणस्मारकस्तु प्रसङ्गे प्रयोग इत्यर्थः । भिन्नदेश कालादिष्वनेकासु व्यक्तिषु वृत्तस्य tdtddeshtvaadiviruddhrmaadhyaasaadnektvsiddhrnekvRtttvaanektvyorvyaaptisiddhirboddhvyaa| (1) . उक्तं स्वदृष्टग्रहणस्य साफल्यं ॥ . (2) अर्थग्रहणफलम् अग्रहणस्येदानीं वक्तव्यं । अदृष्टार्थप्रकाशनमित्यत्र सूत्रे यदुपात्तं (1) यंग्रहणं शब्दकल्पनारोपितात्मनाम् । भनिङ्गत्वप्रसिद्धयर्थमर्थादर्थस्य सिद्धितः ॥ 13 ॥ .. सल्लाह शाब्बेन । कल्पनया चारोपित आत्मा येषां पक्षसपक्षान्यतरत्वादीनां तेषामलिङ्गत्वप्रसिचर्य boddhvyN। कस्मात् पुनः कल्पितस्या लिङ्गत्वमित्याह । अर्थात् वस्तुभूताल्लिङ्गावर्षस्य साध्यस्य सिद्धित्ः॥ (1) कल्पनागमयोः क्र्तुरिच्छामात्रानुवृत्तित्ः। वस्तुनश्चान्यथाभावात् तत्कृता व्यभिचारिणः ॥ 14 ॥ 'कल्पनाया आगमस्य शब्दस्य च कर्तुः पुरुस्स्स्येच्छामात्र्स्यानुवृत्तितोनुरोस्सात्। वस्तुनश्चान्यथाभावात् । कर्तुरिच्छानुवृत्तेस्ताभ्यां शब्दकल्पनाभ्यां कृता हेतवो व्यभिचारिणो नैकान्तिकाः। (14) .. uktmrthgrhnnpryojnN|| स्वदृष्टार्थप्रकाशनशब्देन त्रिरूपलिङ्गवचनमिष्टं । न पक्षवचनमपीति वक्तव्यं ॥ 'पक्षधोपसंहार एस्स्ः। "उमयसिद्धो हेतुः सूचितः प्र्मोप्प्त्तिः। या सर्वगत आत्मा सर्वत्रोपलभ्यमानगुणत्वादाकाशवत् ॥ नियोऽनित्यो - बासमः पासपमान्यतरत्वात्परमाणुवद् घ्त्त्व्द्वा।
Page #445
--------------------------------------------------------------------------
________________ पक्षचिन्ता 2. पक्षचिन्ता (2) पक्षहेतुवचनमसाधनम् क. हेतुवचनं न साधनम् यदि साक्षात् पारम्पर्येण वा पक्षवचनं साध्यप्रत्तिपत्तावुपयुज्यते । तदो- 832 च्येत किन्त्वेतन्नास्तीत्याह । 1 अर्थादर्थगतेः शक्तिः पक्षहेत्वभिधानयोः । नार्थे तेन तयोर्नास्ति स्वतः साधनसंस्थितिः ॥ 15 ॥ 1 साक्षात् तावत् पक्षाभिधानस्य हेत्वभिधानस्य च प्रतिपाद्येऽर्थे शक्तिर्न विद्यते (1) किं कारणमित्याह । 419 अर्थाद् वचनप्रतिपाद्यादर्थस्य साध्यस्य गतेनं वचनात् । तेन साक्षादर्थप्रतिपादकत्वाभावेन तयोः पक्षहेत्वभिधानयोः स्वतः स्वरूपेण साधनसंस्थितिः । साधनत्वव्यवस्था नास्ति यत' रच पक्षवचनं साक्षादर्थे न प्रमाणं ॥ ( 15 ) . 3 ख, पक्षवचनमसाधनम् 3 तत् पक्षवचनं वक्तुरभिप्रायनिवेदने । प्रमाणं संशयोत्पत्तेस्ततः साक्षान्न साधनम् ॥ 16 ॥ तत्तस्मात् पक्षवचनं वक्तुरभिप्रायनिवेदने प्रमाणं शब्दप्रामाण्यमा चा र्यस्य वदतोऽभिमतमिति बोद्धव्यं । तत्पक्षवचनात् साध्येर्थे संशयोत्पत्तेरनिश्चयान साक्षात् साधनमर्थस्य तत् ॥ (16) . परंपरया साध्यसाधनात् प्रमाणं पक्षवचनं वक्तुरभिप्रायनिवेदने प्रमाणन्तर्हि स्यादित्याह । 2 साध्यस्यैवाभिधानेन पारंपर्येण नाप्यलम् । शक्तस्य सूचकं हेतुवचोऽशक्कमपि स्वयम् ॥ 17 ॥ पञ्चावयवत्वात् परे पक्षहेतुवचनयोः साघनत्वमाहुः । तनिषेधायाह । साधनं भवत् साक्षात् पारंपर्येण वा स्यात् तत्र प्रतिज्ञाहेतुदृष्टान्तौपनयनिगमनास्यं । * ननु आचार्येण शाब्दं प्रमाणमिष्टं कथन्ततो नार्थ इत्याह ।
Page #446
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ0 (4 परिच्छेदः) पारम्पर्येणापि पक्ष ' वचनमलं समर्थं न साध्यसिद्धौ । साध्यस्यैव केवलस्याभिधानात् । न हि पक्षवचसा साधकं किञ्चिदुच्यते साध्यमांत्रस्यैवाभिधानात् । त्रिरूपस्य हेतोर्व्वचो वचनन्तु स्वयं साक्षात् सिद्धावशक्तमपि ( 1 ) शक्तस्य त्रिरूपलिङ्गस्य सूचकं प्रतिपादकमिति साधनमुचितं ॥ ( 17 ) 420 ग. (दिग्नागस्य) पक्षवचनमसाधनत्वेनेष्टम् नन्वाचार्यस्य पक्षवचनमसाधनत्वेनेष्टमिति कथं ज्ञायत इत्याह । हेत्वर्थविषयत्वेन तदशक्तोक्तिरीरिता । शक्तिस्तस्यापि चेद्धेतुवचनस्य प्रवर्त्तनात् ॥ 18 ॥ तोरर्थः साध्यः स विषयोस्येति हेत्वर्थविषयः तस्वेन साध्यार्थीपदर्शकत्वेन तस्य पक्षवचनस्य साध्यसाधनं प्रत्यशक्तस्योक्तिरीरिता निर्दिष्टाचार्येण ( 1 ) "तत्रानुमेयनिर्देशो हेत्वर्थविषयो मत" इत्यनेन ग्रन्थेन । ततो ज्ञायते पक्षवचनमसाधनमिष्टमाचार्यस्येति । ननु तस्य पक्षवचनस्यापि साध्यसिद्धौ शक्तिरस्ति । तत्साधकस्य हेतुवचनस्यप्रवर्त्तनात् । नह्यनुद्दिष्टेर्थे साधनप्रस्तावः । ततः साधनप्रस्तावनाहेतुत्वेन पक्षवचनस्य साधकत्वमस्तीति चेत् । एवं ( 118 ) तत्संशयेन जिज्ञासोर्भवेत् प्रकरणाश्रयः । तस्य साध्यसंशयेन जिज्ञासा तस्याञ्च सत्यां साधनमुच्यत इति जिज्ञासोः पुंसः संशयो जिज्ञासा च प्रकरणस्य साधनप्रस्तावस्याश्रयो निमित्तमिति भवेत् साधनं पक्षवचनवत् । ननु संशयजिज्ञासे प्रतिपाद्यप्रवत्तिते पक्षवचनन्तु वादिप्रवर्तितं तत्कथं तत्समुदायस्य साधनस्य वादिना निर्देशसंभव इत्याह । 'हेतुवचोवत् पारंपर्येण स्यादौपचारिकं साधनं तत्तु साध्यस्यासिद्धस्याभिधायकमिति नोपचरितोपि साधनं उक्तञ्च । " तत्रानुमेयनिर्देशो हेत्वर्थविषयो मत इति । 2 'परस्य दशावयवं वाक्यं । तत्र जिज्ञासासंशयप्रयोजनशक्यप्राप्तिसंशयम्युदासाः पञ्च प्रवृत्यङ्गानि । प्रतिज्ञादिपञ्चावयवाः । प्रवृत्त्यङ्गरनेकान्तमाह साधनवचनाश्रयत्वेन संशयादीनामपि साधनत्वं स्यात् ।
Page #447
--------------------------------------------------------------------------
________________ पक्षचिन्ता विपक्षोपगमेप्येतत् तुल्यमित्यनवस्थितिः ॥ 19 ॥ एवन्तर्हि विपक्षस्य साध्यविरुद्धस्य धर्मस्योपगमे' पराभिप्रायेण नित्यशब्द इति साध्यनिर्देशकृते पार्श्वस्थानां तथा संशयनिरासार्थं यत्कृतकं तदनित्यं यथा घट: कृतकश्च शब्द इति पुन्र्वादिन्वोच्य्ते। तदा nityatvapratijJAyAstadanityatvAvyabhicArikRtaka'tvahetupravartakatvaM तुल्यमिति नित्यत्वप्रतिज्ञाप्यनित्यप्रतिज्ञावत् 83b साधनं स्यादित्यनवस्थितिः साधनावयवानां ॥ (19) यतश्च पक्षवचनस्य साध्यसिद्धौ साक्षात् पारम्पर्येण वा सामर्थ्यं नास्ति त्त्ः(|) अन्तरङ्ग तु सामर्थ्य त्रिषु रूपेषु संस्थितम् । तत्र स्मृतिसमाधानं तद्वचस्येव संस्थितम् ॥ 20 ॥ अन्तरङ्ग सामयं तु शब्दोऽवधारणे भिन्नक्रमश्चेति त्रिष्वेव पक्षधर्मतादिषु रूपेषु स्ण्स्थित्ण्। तत्र त्रिरूपलिङ्गे साध्यसाधनशक्तिस्मृतेः समाधानमारोपण तद्वचसि त्रिरूपलिङ्गप्रतिपादकवचन एव स्ण्स्थित्ण्। अतस्तदेव पारम्पर्येण साध्यसिद्धेरङगत्वात् प्रमाणन्न पक्षवचनं ॥ (20) ननु (1) अख्यापिते हि विषये हेतुवृत्तेरसंभवात् । विषयख्यापनादेव सिद्धौ चेत्तस्य शक्तता ॥ 21 ॥ उक्तमत्र; अख्यापिते प्रतिपादिते साधनस्य विषये साध्ये हेतो सेरेव ह्यसम्भवात् तस्य पक्षवचनस्य विषयख्यापनादेव साध्यस्य सिद्धौ पारम्पर्येण शक्ततेति चेत् । (21) उक्तमत्र संशयजिज्ञासयोरपि साधनप्रवर्तकत्वात् साधनत्वप्रसङ्ग इति। किञ्च (1) विनाप्यस्मात् कृतकः शब्द iidRshaaH। सर्वेऽनित्या इति प्रोक्तप्यर्थात् तन्नाशधोभवेत् ॥ 22 ॥ अस्मात् पक्षवचनाद् विनापि कृतकः शब्द ईदशा ये कृतकास्ते सर्वेऽनित्या इति पक्षधर्मताव्याप्तिवचने प्रोक्तेप्यर्थात् तस्य शब्दस्य naashdhiirbhvet| अनित्य 'वादिना। / उत्पाद्न्ण्। न चैवं तस्मान हेतुप्रवर्तकत्वेन प्रतिज्ञायाः साधनत्वं ।
Page #448
--------------------------------------------------------------------------
________________ 422 * pra0 vA0 वृसी0 (4 परिच्छेदः) त्वाव्यभिचारि कृतकत्वं शब्दे वर्त्तमानमनित्यतां तत्र गमयत्येवेति निष्फलं 1 पक्षवचनं । (22) तस्मात् ( 1 ) (2) प्रतिज्ञा न साधनाक्यवः अनुक्तावपि पक्षस्य सिद्धेरप्रतिबन्धतः । त्रिष्वन्यतमरूपस्यैवानुक्तिर्न्य नतोदिता ॥23॥ पक्षस्यानुक्तावपि साध्यसिद्धेरप्रतिबन्धतः अविरोधात् त्रिषु पक्षधर्मतादिषु रूपेष्वन्यतमस्य एकस्यानुक्तिर्न्यनतोबिता साघनदोषो न तु पक्षाद्यवचनं । (23) यदि च प्रतिज्ञा साधनमिष्यते तदा साध्यनिर्देशः प्रतिज्ञेति प्रतिज्ञालक्षणव्याप स्यात् । असिद्धस्य हेतोर्दृष्टान्तस्य चासिद्धस्य साध्यत्वं साधनत्वञ्चास्त्रीति प्रतिज्ञार्थं स्यात् । यस्य तु मते प्रतिज्ञा न साधनं (1) साध्योकिं वा प्रतिज्ञां स वदन् दोषैर्न युज्यते । * साधनाधिकृतेरेव हेत्वाभासाप्रसङ्गतः ॥ 24 ॥ योक्तं साध्यनिर्देशं प्रतिज्ञां वदन्ननन्तरोक्तैर्दोषैर्न युज्यते । साधनाविकृतेः साधनत्वेनाधिकारादेव प्रतिज्ञार्थस्य हेत्वाभासेष्वप्रसङ्गतः (24) 3 यस्माद् (1) अविशेषोक्तिरप्येकजातीये संशयावहा । अन्यथा सर्व्वसाध्योक्तः प्रतिज्ञात्वं प्रसज्यते ॥ 25 ॥ अबिशेषोक्तिः ' सामान्याभिधानमप्येकजातीये संशयावहा तत्त्वार्थशङ्कोपाधिका न सर्व्वत्रेति न्यायः । ततोऽसाधनमेव साध्यं प्रतिज्ञा । नत्वसिद्धहेतुदृष्टान्तादिकं तस्य साघनत्वेनेष्टत्वात् । अन्यथा यद्येवं नाभ्युपगम्यते तदा सर्व्वस्याः साध्योक्तेर्घटं करोतीत्यादेः प्रतिज्ञात्वं प्रसज्यते । ज्ञापकहेत्वधिकारात् तत्साध्यस्यैव प्रतिज्ञात्वं न कारकहेतुसाध्यस्येति चेत् । यद्येवमसाधनभूतसाध्यनिर्देशः प्रतिज्ञा न साधन निर्देश इति सिद्धं । (25) ' द्वितीयकुतकशब्दवदुच्यमाने निग्रहस्यानं । सामनस्य विजातीयत्वात् । साध्य एव न साधने । 2 पक्षस्यासाघनत्वे गुणमाह । * साधनासाधनविभागं विनोक्तिः । * असिद्धस्ये करणात् ।
Page #449
--------------------------------------------------------------------------
________________ पक्षचिन्ता : 423 . स्यादेतत् 1 (1) सिद्धोक्तः साधनत्वाच्च परस्यापि न दुष्यति । * इदानीं साध्यनिर्देशः साधनावयवः कथम् ॥ 26 ॥ परस्यापि 2 सिद्धोक्तेः सिद्धार्थ्प्र्तिपाद्क्त्वात्। साधनत्वाच्च प्रतिज्ञात्वमिष्टं । अतो हेत्वाभासादि प्रतिज्ञात्व प्रसङ्गेन न दुस्स्य्ति। हेत्वाभासाद्यसि- 84a द्धत्वादसाधनमसाधनत्वाच्च न प्र्तिज्ञ्या। इदानी मस्मिन्नभ्युपगमे साध्यनिर्देशोऽसिद्धत्वात् साधनावयवः कथं (1) न हि प्रतिज्ञार्थः सिद्धः । तदर्थमेव साधनोपन्यासात् । असिद्धश्च न साधनं हेत्वाभासवत् ॥ (26) या च स्व यूथ्यानां पूर्वपक्षपरिहारोक्तिः (1) . साभासोक्याधुपक्षेपपरिहारविडम्बना । - असम्बद्धा तथा ह्येष न न्याय्य इति सूचितम् ॥ 27 ॥ पक्ष वचनं साधनं साभास (साभासार्थ)त्वादिति चेत् न प्रत्यक्षेणानेकान्तात् प्रत्यक्षं साभासमपि न कस्यचित् प्रमाणस्य साधनांवचनात्मत्वे सति साभास त्वात् साधनत्वमिति चेत् । न दूषणेना नेकान्तात् । दूषणं सांभासवचनात्मत्वेपि न साधनमिति सापि साभासोक्तिरादिर्यस्य तौ साभासोक्त्यादी 1 सिद्धो हि शब्दादिकः साध्य्ध्र्मी। अन्यथाऽश्रयासिद्धो हेतुरपक्षधर्मत्वात् स्यात् कथं साध्क्ः। 2 योपि प्र्तिज्ञ्यासाध्न्माः। तस्यापि हेत्वाभासवचने न प्रतिज्ञात्वं । / यद्यसिद्धाभिधानाद्धत्वाभासा न साधनं त्दा। 4 न्याय्मुख्त्तीकाकारादेः। ' 'प्रयोगस्तु पक्षवचनं साधनं साधनकाले उपादानात् हेतुदृष्टान्तवत् । पूर्व्प्क्स्स्ः। प्रिहार्ः। tenaiva para aashddkyte| 'prtykssmvcnaatmkN| 'प्रिहार्ः। साधनकाले दूषणमप्युपादीयते न च तत्साधनं । 10अत्र यदि परः प्रदूषयति अदूषणत्वे सति साभासोक्तिहेतुस्तदा नैवानेकान्त्ः। एवं यत्र यत्र न्या य मखटीकाकृता व्यभिचारा उच्यते तत्र तत्र परेण विशेषणमुच्यत इति प्र्ण्प्रा। विरुद्धाव्यभिचार्युपक्षेपे च पक्षवचनं न साधनमसिद्धोक्तेरसिद्धदृष्टान्तवचनवत् । इत्युक्त एव बाधितः स्यात् ।
Page #450
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ0 (4 परिच्छेदः) उपक्षेपपरिहारौ । तावेव विडम्वनाऽयुक्ततया । अत एवाह ( 1 ) असम्बद्धा । तथा हि साभासत्वस्य विपर्यये बाधक' प्रमाणभावादेवाहेतुत्वादसम्बन्धः पूर्व्वपक्षः । ततस्तमनुमत्य प्रत्यक्षेणानेकान्ततापादनमशोभनं । पुनर्वचनात्मत्वं विशेषणं परोक्तमप्रतिक्षिप्य दूषणाभासेनानेकान्ततापादनं चायुक्तं । तदेव हि हेतोव्विशेषणमुपयुक्तं (1) द्विपक्षाद्धेत्ं व्यावर्त्तयति न च वचनात्मत्वाऽसाधनत्वयोः कश्चिद्विरोधो येनासाधनाद् वचनात्मत्वनिवृत्तेव्विशेषणसाफल्यं स्यात् । तथा ह्येष विपक्षादव्यावर्त्तक' हेतुविशेषणोपन्यासो न न्याय्य इति वण्णितं प्राक् वेदनित्यतासिध्यर्थं - मध्ययनपूर्व्वकमित्युक्ते भारताध्ययनेनानेकान्ततामापादितां प्रतिषेद्धुं वेदाध्ययनत्वे सतीति विशेषणं मी मां स केनोपन्यस्तं तदपि करण (कृति) पूर्व्वकं भारताध्ययनवद् स्यात् न कश्चिद् विरोधः । ततो विपक्षादव्यावर्त्तकं विशेषणमयुक्तमित्युक्तं प्राक् । / (27) 424 (3) पक्षलक्षण करणे प्रयोजनम् ननु यदि पक्षवचनमसाधनं सामर्थ्यंगम्याभिधेयञ्च तदाचार्येण पक्षलक्षणं कृतं किमर्थमित्याह (1) गम्यार्थत्वेपि साध्योक्तेरसंमोहाय लक्षणम् । तच्चतुर्लक्षणं रूपनिपातेषु स्वयं पदैः ॥ 28 ॥ साध्यव्याप्तपक्षवचनसामर्थ्याद् गम्यार्थत्वेपि साध्योक्तेः पक्षवचनस्य लक्षणमुक्तमसंमोहाय विप्रतिपत्तिनिराकरणेन साध्यप्रतिपत्त्यर्थं । तथा ह्यात्मार्थत्वं साध्यमपि सांख्या असाध्यमाचक्षते परार्थत्वमसाध्यमपि साध्यमिति सन्ति विप्रतिपत्तयः । तच्च साध्यं चतुर्लक्षणमुक्तं । ' स्वरूपेणैव निर्देश्यः स्वयमिष्टोऽनिराकृतः ) पक्ष इत्यत्र लक्षणचतुष्टयप्रतिपादकं रुपनिपातेषु स्वयं पबैर्यथाक्रमम् ( 128 ) असिद्धासाधनार्थोक्तत्वाद्यभ्युपगतग्रहः । अनुक्तोपीच्छया व्याप्तः साध्य आत्मार्थवन्मतः ॥ 29 ॥ असिद्धस्य साधनस्यार्थोक्तस्य वाद्यभ्युपगतस्य ग्रहः । असिद्धस्वभावत्वात् साध्यस्य न सिद्धस्य ग्रहणं । ततः सिद्धं चाक्षुषत्वादि रूपादेर्न साध्यं । निपातैव ' वचने साभासत्वासाधनत्वयोरविरोधात् । 2 'विरुद्धाव्यभिचार्युपक्षेपादिशोभनं स्यात् सन्दिग्धं व्यतिरेकाद् भावनं न्याय्यं । 3 तत्प्रतिक्षेपोपायमाह । * युक्तं तु विशेषणं वेदचिन्तायां अपौरुषेयं ।
Page #451
--------------------------------------------------------------------------
________________ आत्मार्थत्वविवादे दोषः 425 कारकरणेनासाधनस्य ग्रहणं ततश्चाक्षुषत्वाद्यसिद्धमपि साधनत्वेन शब्देभिधीयमानं न साध्य्ण्। दृष्टशब्देनार्थोक्तस्यापि ग्र्ह्न्न्ण्। ततोऽनुक्तमप्यात्मार्थत्वं संघातत्वाच्चक्षुरादेः सांख्यस्य साध्यं स्वयं शब्देन वाद्यभ्युपगतस्य ग्रहणं । ततः शास्त्राभ्युपगतस्याकाशगुणत्वादेः शब्दे धर्मिणि वादिनाऽनित्यत्वे साधयितुमारब्धे- 84b 'साध्य्ता। अल्पवक्तव्यतयाऽर्थोक्तस्य तावत् साध्यतां स्म्र्थ्यितुमाः। वादिनोऽनुक्तोपीच्छया व्याप्तः साध्यो mtH। आत्मार्थवत् । यथा आत्मास्ति न वेति विवादे तत्साधनाथ सांख्ये न पराश्चिक्षुरादयः संघातत्वात् शयनाश (?स)नाद्यगवत् । इत्युक्तस्य साधनस्यात्मार्थत्वमनुक्तमपि साध्यमिच्छाविषयत्वात् ॥ (29) / नन्विष्टशब्देनानिष्टस्य सर्वस्य निरासात्। शास्त्रोपगतस्यापि वाद्यनिष्ठस्यासाध्यत्वं siddhN। तनिष्फलं स्व्य्ण्प्द्मित्याः। व्यवच्छेदफलत्वाच्छब्दा-1 नामिष्टशब्दात् (1) सर्वान्येष्टनिवृत्तावप्याशङ्कास्थानवारणम् । वृत्तौ स्वयंश्रुतेनाह कृता चैषा तदर्थिका ॥ 30 ॥ सर्वस्य वादिनोऽन्येन शास्त्रादिना इष्टस्य निवृत्तौ सिद्धायामपि शास्त्रेणेष्टं वादिनोपीष्टमेवेति शङ्कास्थानस्य विप्रतिपत्तिविषयस्य वारणं फलं स्वयंश्रुतेनाचार्यों वृत्तावाः। स्वयमिति शास्त्रानपेक्षमभ्युपगमन्दर्शयति । एषा स्वयंश्रुतिस्तदर्थिका विप्रतिपत्तिनिराकरणार्या कृता॥ (30) (4) आत्मार्थत्वविवादे दोषः । य एवेच्छया विषयीकृतः स (1) विशेषस्तव्यपेक्षत्वात् कथितो ध्र्म्ध्र्मिन्नोः। अनुक्तावपि वाञ्छाया भवेत् प्रकरणाद् ग्तिः॥31॥ विशेषो धर्ममिणोः सम्बन्धी व्यपेक्षत्वात् । इच्छारचितात् सम्बन्धात् साध्यत्वेन क्थित्ः। चक्षुरादीनां संहतविषयं पारार्थ्यमिति धर्मस्य विशेषः साध्य्ः। परार्थस्य साध्यत्वात् परार्थाः सन्तश्चक्षुरादयोऽसंहतार्था इति धर्मिणो विशेषः साध्य्ः। चक्षुरादयोऽनेकाणुसञ्चयात्मिकाः क्रमेणैककालञ्च स्ण्ह्ताः। ज्ञानादि तु 'यदि वादिनेष्ट एव साध्यस्तदा धर्मविशेषविपरीतसाधनादीनां विरुद्धानामसम्भव एवेत्याः। 54
Page #452
--------------------------------------------------------------------------
________________ 26 प्रपाती (4 परिच्छेदः) कालभेदनानेकात्वात् स्ण्ह्तानि। तेषां पयर्थानां सतामसंहतविषयत्वमेवेच्छाविषयस्वास् साध्यं । कात्मनः सर्वकालमेकत्ये नासंहतत्वात् । कथं पुनरात्मार्थत्वस्यानुक्ती तद्विषयाला वाञ्छायाः प्रतीतिरित्याह । वाञ्छाया अनुक्तावपि 'मुख्यं शब्देन प्रकरणामस्मास्ति नास्तीति संशये सति तत्साधनोपन्यासप्रस्तावाद् गतिः प्रतीतिर्भवति । / (31) . आत्मार्थत्वस्य विवादे को दोष इत्याह (1) ..... अनन्वयोपि दृष्टान्ते दोषस्तस्य यथोदितम् । - आत्मा परश्चेत् सोऽसिद्ध इति तत्रेष्टघातवत् ॥ 32 ॥ कास्मेळाविषयस्यात्मार्थत्वस्य साध्यानन्वयो दृष्टान्ते दोषः । अपिशब्दावक्ष्यमाण issttvissaatshc| यथोदितमाचार्य व सु बन्धु ना। पराश्चिक्षुरादय इत्यत्र परश्चेदात्मा विवक्षितः सोऽसियो दृष्टान्त इति । तत्रान्वये स्तीस्स्त्त्विघात्व्त्। साध्न्ण्। इष्टात्मार्थत्वविपर्ययेणात्वयात् तत्साधकत्वात् ॥ (32) अवात्मार्थत्वं न साध्यमित्याह (1) साधनं यद्विवादे न न्यस्त बच्चन्न साध्यते । - किं साध्यमन्यशनिष्टं मवेदू वैफल्यमेव वा ॥ 33 ॥ यस्यात्मनोर्थस्य विवादेऽस्ति नास्तीति सन्देहे न साधनं न्यस्तमपन्यस्तं सच्चेष साध्यते किमिदानीं साध्यं स्यात् । अन्यथा विवादविषयो यदि न साध्यं तदा निष्टं विपर्ययसिद्धिः स्यात्। यथा व्युत्पन्नसर्वशब्दवादिनं' प्रत्यव्युत्पन्नसंज्ञाशब्दवादिना तदर्थवत्वसिद्धयर्थ साध्न्मुच्य्ते॥ संशिसम्बन्धात् प्रागर्थव च्छब्दरूपं विभक्तिदर्शनात् तदत्यशब्दवदिति । अत्र ! गच्छतीति गोरित्येकार्थसमवायात्- क्रियोपलक्षितेन बाह्यसामान्येनार्थवान् गोशब्द: सिद्धोऽव्युत्प्न्न्वादिन्ः। ननु स्वरूपमात्रेणार्थनार्थवान् । अर्थमात्रजञ्च साध्यत्वे नोद्दिष्टं न तु स्वरूपेणार्थनार्थवत्वं ततो दृष्टान्ते विभक्त्यन्तस्य वाक्यायवत्वेन व्याप्तिसिद्धेर्देवदत्तादावपि पक्षीकृते संज्ञाशब्दे देवैर्दत्तो देवदत्त इति वाक्याथैवत्वं स्वरूपार्थवत्वे विरुद्धं सिध्यति ॥ उक्त विसत्वं । वैयाक्र्न्न्। ससी नास्तीति न संज्ञाशवस्तववामिति म्त्वाय्ण्। नित्ये shbdaarthsmbnthe| तस्य साध्य्त्वेनान्भ्युप्ग्मात्।
Page #453
--------------------------------------------------------------------------
________________ आत्मार्थत्वविवावे दोषः 427 अथवेष्टस्य साध्यत्वाभावे पराश्चिक्षुरादयः स्ण्ह्त्त्वादित्य्त्रात्मार्थ्त्व्स्यास्ण्ह्त्पारार्थ्य्स्यासाध्य्त्वात्। ज्ञानहेतुत्वेन संहतपारार्थस्या बौद्धेनापीस्स्त्ते। साध'- 8स नवैफल्यमेव वा स्यात् । (33) सद्वितीयप्रयोगेषु निरन्वयविरुद्धते । एतेन कथिते साध्यं ; एतेन साध्यत्वेनेष्टस्यानन्वयदोषदर्शनेन सद्वितीयप्रयोगेषु चा आ ककृतेषु यथाभिव्यक्तचैतन्यशरीरलक्षणपुरुष सद्वितीयो ghttH। अनुत्पन्नत्वात् । कुड्यवदिति शरीरमेवाभिव्यक्तचैतन्यं पुरुषो नात्मा कश्चित् परलोकी तेन सद्वितीयत्वं (ससहायत्त्वं) घटस्य साध्यत iti pryogphlN। tatra ca niranvayavipaddhate kthite| तथा ह्यभिव्यक्तचैतन्यदेहलक्षणपुरुषेण सद्वितीयत्वं साध्यं । तेन च कुड्येन्वयो न दृष्ट इति निरन्वयता (1) घटस्य तु कुड्येऽन्वयो दृष्ट इति तेन सद्वितीयत्वसाधनात् विरुद्धता स्यात्। (व्यक्त्यसिद्धौ न सामान्यम्) सामान्येनाथ सम्मतम् ॥ 34 ॥ तदेवार्थान्तराभावाद् देहानाप्तौ न सिध्यति । वाच्यशून्य प्रलपतां तदेतज्जाड्यवर्षिणतम् ॥ 35 ॥ __ अथ सामान्येन' विशेषमनुल्लिख्य सद्वितीयत्वं साध्यं कुड्ये स्द्वितीय्त्व्मात्रेन्नान्व्यात्। एवमपि तत्सामान्यमेव न सिध्यति प्र्तिवादिन्ः। घटादभिव्यक्तचैतन्यस्वभावतयाऽर्थान्त राभावात् । अर्थान्त्र्त्वास्म्भ्वात्। देहस्यानाप्तावर्थान्तरत्वेनासिद्धौ द्वयोभिन्नयोरन्यतरसद्वितीयत्वं सामान्यं स्यात्। न हि घटः स्वरुपेणैवान्यतरसद्वितीयः । देहन्तु नाभिव्यक्तचैतन्यलक्षणपुरुषमिच्छति प्रतिवादीति भेदाभावात् । तेनापि नान्यतरसद्वितीयत्वसिद्धिः । यतश्च न घटस्य स्वरूपेणैव सद्वितीयत्वसम्भवः । भेदाधिष्ठानत्वात् तस्य, नापि देहेनान्वयाभावात् । ततो वाच्यशून्यत्वमर्थशून्यत्वमन्यतरसद्वितीयत्वं प्रलपतां परलोकापवादिनां तदेतदन्यतरसद्वितीयत्वसाध्यवचनं जाड्यस्य वणितं चेष्टितं ॥ (34,35) 1 घटयोरन्यतरेण । 'प्र्त्य्क्स्स्विस्स्य्त्वाद्नुमान्मुक्त्। / अन्यतरार्थान्तरभावः सामान्यं साध्यं । " न हि गोव्यक्त्यभावे सामान्यं ।
Page #454
--------------------------------------------------------------------------
________________ 428 . प्र. वा. वृत्ती0 (4 परिच्छेदः) तुल्यं नाशेपि चेच्छब्दघटभेदेन कल्पने । ... न सिद्धन विनाशेन तद्वतः साधनाद् ध्वनेः ॥ 36 ॥ नाशेपि साध्ये शब्बघटयोः साध्यदृष्टान्तमिणोः सम्बन्धितया भेदेन' कल्पने शब्दसम्बन्धिनो नाशस्य घटेन्वयाभावादसाध्यत्वं । घटसम्बन्धिनश्च शब्देसम्भवा दसाध्यतेति तुल्यमिदमिति चेत्। न तुल्यं विनाशेन प्रध्वंसलक्षणेन सिद्धन निश्चितेन ध्वनेस्तवतो विनाशक्तः साधनाद्विनाशसामान्यं साध्यं सिद्ध केवलं तद्वत्ता शब्दस्य न सिद्धति साध्यते । यथा विनाशे सामान्येन सिद्धे सत्यसिद्धस्तद्वान् शब्दः साध्यते । (36) तथार्थान्तरभावे स्यात् तद्वान् कुम्भोपि तथान्तिरभावेऽभि व्यक्तचैतन्यस्वभावतया देहस्य घटात् वैजात्ये सिद्ध सति लहान मोपि सिध्येत्। न चैतत् प्रतिवादी बोधियितुं shkyte। तेनाचैतन्यस्य भूसव्यतिरिक्तस्यैव स्वीकारात् । यदि पुनरचेतनस्वभावतया घटजातीयेनैव देहेन' सद्वितीयत्वं घटस्य साध्यते तदा सिध्यत्येव । तथाविधस्य सद्वितीयत्वस्य सिद्धत्वाद् vinaashvt। किन्तु वादिनो नेस्स्त्त्सिद्धिः। देहस्य चेतनस्वभावतयाऽसिद्धेः ॥ अनित्य्ता। विशिष्टा ध्वनिनान्वेति नो चेनायोगवारणात् ॥ 37 ॥ अथ ध्वनिना स्वसम्बन्धितया विशिष्टाऽनित्यता दृष्टान्तं नान्वेतीति चेत् । नानन्वयदोषो विशेषणेनायोगस्यासम्बन्धस्य वारणात् ॥ (37) . द्विविधो हि व्यवच्छेदो वियोगाप्र्योग्योः। व्यवच्छेददियोगे तु वायें नानन्वयागमः ॥ 38 ॥ दिविषो हि व्यवच्छेवो विशेषणेन दृष्टो वियोगापरयोगयोरयोगान्ययोगयोव्यवच्छेदात् । यथा चैत्रो धनुर्द्धरः पार्थो धनुर्द्धर इति। तत्र धर्मिणा विशेष नायोगे वार्ये नित्यताया नानन्वयागमोऽनन्वयापत्तिनं भ्व्ति। शब्दोऽनित्यो न वेत्ययोगः शङ्कितो विशेषणेन vyAvaya'te शब्दोऽनित्य इति। एवम्विधा चानित्यता नान्यसम्बन्धेन विरुध्यत इति नानन्वयो दृष्टान्ते ॥ (38) उक्तार्थ्स्ण्ग्र्ह्माः। समानित्यता घ्त्त्नित्य्तेति। ब्त्त्व्य्क्त्या। एवमर्थान्तरभावः सिद्धो नास्ति।
Page #455
--------------------------------------------------------------------------
________________ आत्मार्थत्वविवादे दोषः सामान्यमेव तत्साध्यं न च सिद्धप्रसाधम् । विशिष्टं धर्मिणा तच न निरन्वयदोषवत् ॥39॥ 429 तदनित्यतादि सामान्यमेव साध्यं न विशेषो येनानन्वयदोषः स्यात् । नन्वनित्यतादि सामान्यं सिद्धमेव क्व' चित् साधने वैयर्थ्यमित्याह । न च सिद्धस्य क्वचित् सत्तामात्रेणानित्यत्वस्य प्रसाधनं । धर्मिण्ययोगव्यवच्छेदस्यासिद्धस्य प्रसाधनात् । न च धर्मिणाऽयोगव्यवच्छेदतो विशिष्टं तच्चानित्यतादि दृष्टान्ते निरन्वयदोषवत् (1) न च अयोगव्यवच्छेदेन धर्मिविशेषितस्य धर्म्यन्तरसम्बन्धाविरोधात् ॥ ( 39 ) एतेन धर्मिधर्माभ्यां विशिष्टौ धर्मधर्मिणौ । प्रत्याख्यातौ निराकुर्वन् धर्मिण्येवमसाधनात् ॥40॥ एतेनेष्टस्य साध्यत्ववचनेन धर्मिधर्माभ्यां विशिष्टौ धर्मधर्मिणावनन्वयानिराकुर्वन् चार्वाको यथा न शब्दानित्यत्ववान् शब्दो नानित्यशब्दवान् वा शब्द इति । न हि शब्दानित्यत्वेनानित्यशब्देन वा क्वचिद् घटादौ दृष्टान्ते कृतकत्वस्यान्वयोस्ति तत इष्टविपर्यासनाद् विरुद्धं कृतकत्वमिति स एवं वदन् प्रत्याख्यातः कथमित्याह । धर्मिणि शब्दे एवं धम्मिविशिष्टस्य धर्मस्य धर्माविशिष्टस्य वा. धर्मिणोऽसाधनादनित्यत्वमात्रस्य शब्द साध्यत्वेनेष्टत्वात् । अन्यथाऽनित्यशब्दवति शब्दे सिद्धेपि शब्दो नानित्यः स्यात् । यदि धर्ममात्रं साध्यं तदा समुदायः साध्यो न स्यात् । हेतोस्तदपवादो विरुद्धस्य न स्यादित्याह । धर्ममात्रस्य धर्मि साध्य्त्वात्। (40) समुदायापवादो हि न धर्मिणि विरुध्यते । साध्यं यतस्तथा नेष्टं साध्यो धर्मोत्र केवलः ॥ 41 ॥ समुदाय एव साध्यो हि यस्मात् तस्माद् विरुद्धस्य हेतोरिष्टसमुदाया 'पवादो न विरुध्यते । ननु समुदायस्य साध्यत्वेऽनन्वयदोष इष्टविघातो वा स्यादित्याह ( 1 ) तथा धर्मिधर्मसमुदायोऽन्यधर्मि सम्बन्धितया साध्यं यतो नेष्टं (1) तस्मान्नानन्वयो विरुद्धता वा । तथा ह्यत्र " शब्दादौ धर्मिणि धर्मोऽनित्यतादिः केवलः साध्य इष्टः । तस्य चान्वयोस्तीति न दोषः । ( 41 ) 5 1 विद्युदादौ । * न धर्मिणा सह समुदायसाधनात् । न हि शब्दे परः शब्दानित्यत्वसमुदायः साध्यः ततः तस्य निराकरणेपि न दोषः । आश्रयासिद्धिरन्यथा । 4 ॥ 0 ॥ स्वयं शब्दात् । स च द्वयोरेकाभावे समुदाय एव निराकृतः स्यात् ।
Page #456
--------------------------------------------------------------------------
________________ _ pra0 का वृत्तो0 (4 परिच्छेवः) उक्तमिष्टग्रहणस्य प्रयोजन ॥ .. (5) स्क्यंशब्दप्रहणफलम् स्वयं शब्दस्येदानी व्क्तुमाः। एकस्य धर्मिणः शाले नानाधर्मस्थितावपि । साध्यः स्यादात्मनैवेष्ट इत्युपात्ता स्वयं श्रुतिः । / 42 ॥ . एकस्य शब्दादेर्द्धर्मिणः शास्त्रे नानाधर्माणाममूर्त्तत्वानित्यताकाशगुणत्वादीनां 86a स्थितावभ्युपगमेपि वादिना आत्मनैव साधनोपन्यासकाले साधयितुमिष्टो धर्मः साध्यः स्यात् । नान्य इति स्वयं shru'tiraacaaryennopaattaa| (42) .. यदि पुनः (6) शाखाभ्युपगमादेव सर्वादानात् प्र्वाध्ने। तकस्यापि दोषः स्याद् यदि हेतुप्र्तिज्ञ्य्योः॥43॥ शास्त्रेणाभ्युपगमादेव सर्वेषां धर्माणामावानात् परिग्रहात् वादिना तत्र तेषु मध्ये ' एकस्यापि धर्मस्योपन्यस्तहेतुना बाधने हेतुप्रतिक्षयोविरुद्धता दोष उच्यते ॥ (43) यथा शहे शास्त्रष्टमाकाशाश्रयत्वं बाधमानस्य वादीष्टमनित्यत्वं साधयतोंकि मृतकत्वस्य विरुद्धत्वं प्रतिज्ञाविरोधो वाभिधीय्ते। कृतकं हि क्षणिकं । न च क्षणिकमुत्पादानन्तरं क्स्स्न्न्म्प्य्स्ति। ततः । कृतकत्वमाकाशाश्रयत्वबाधनं । शब्दनाशे प्रसाध्ये स्याद् ग्न्ध्भूगुन्न्ताक्स्स्तेः। हेतुविरुद्धोप्रकृतेनोचेदन्यत्र सा स्मा॥44॥ तथा कृतकत्वात् शब्दस्य नाशे साध्य माने गन्धस्य : कृतकत्वान्नश्वरस्य भूगुणताया : पृथिव्याश्रिततायाः शास्त्रेष्टायाश्च क्स्स्तेः। विपर्यासनात् हेतुः प्रय 'यदि तदापर shlokH। 'आकाशस्य नित्यत्वात् ताश्रितञ्च नित्यं स्यात् । तदनित्यत्वेन बाध्य्ते। शेषिककृता यथा शम्वे आकाशगुणत्वमिष्टं एवं गन्धे पृथिवीगुणत्वमपीति कोत्र विशेषो येनैकत्र हेतुप्रतिज्ञादोषो नान्यत्रेति भावः अप्रकृतत्वाच्चेदत्रापि - स्मान्। अनेन वेदापौरुषेयवादिनं प्रत्युक्तमनित्यः शब्दः कृतकत्वात् बलादिवत् । गन्धेपि कृतकत्वावनित्यत्वे भूग्न्न्त्व्क्स्स्तेः। धर्मिणः
Page #457
--------------------------------------------------------------------------
________________ स्वयंशब्दग्रहणफलम् 431 नानन्तरीयकत्वादिविरुद्धः स्यात् । प्रतिज्ञा विरुद्धा स्यात्। उपात्तो हेतुः वादिनानिष्टं शास्त्रेष्टं बाधत इत्येव यदि विरुद्धः तदा गन्धभूगुणतां बाधमानस्य कृतकत्वस्य शब्दे विरुद्धता स्यात् । शास्त्रष्टबाधकताया अविशेषात् । (44) अथ गन्धभूगुणताया साध्यत्वेनाप्रकृतेरप्रस्तुते तद्वाघनेपि शब्दे कृतकत्वं विरुद्धं नो चेत् सा, प्रकृतिरन्यत्राकाशगुणत्वेपि स्मा। न हि वादिना आकाशगुणत्वं साधयितुमिष्टं किन्त्वनित्यत्वं । अतोऽप्रकृतस्यास्य बाधने न विरुद्धः स्याद्धेतुः । अथात्र धर्मी प्रकृतस्तत्र शास्त्रार्थबाधनम् । अथ वादीष्टतां ब्रूयाद् ध्र्मिध्मोदिसाध्नैः॥45॥ अथात्राकाशगुणत्वादौ धर्मी शब्दः प्रकृतः । तत्र शास्त्रार्थस्याकाशगुणत्वादेः साधनं तद्वाधने च विरुद्धता हेतोः। भूगुणत्वे तु गन्धो धर्म्यप्रकृत इति तद्बाधनेपि न विरोध्ः। नैष प्रिहार्ः। तथाहि न वादीष्टविपर्यासनेन दोष उक्त्ः। किन्तु शास्त्रार्थविरोधेन तथा च प्र्कृत्त्व्म्नुप्युक्त्ण्। अथ वाद्यनिष्टतयाऽप्रकृतत्वं तच्चाकाशगुणत्वयोः स्मान्ण्। अथाकाशगुणत्वस्य वादीष्टतां परो ब्रूयात धम्मिधर्मादिसाधनैः 2 / साध्यमिधर्मत्वात् तदेकदेशत्वाद्वाऽका शगुणत्वमिष्टं वादिनोऽनित्यत्ववदिति । (45) ननु (1) कैश्चित् प्रकरणैरिच्छा भवेत् सा गम्यते च तैः। - बलात् तवेच्छेयमिति व्यक्तमीश्वरचेष्टितम् ॥ 46 ॥ कैश्चित् प्रकरणविवादादिभिरिच्छावादिनः कस्मिंश्चिद् धर्मे भ्वेत्। .. तैरेव च प्रकरणैः सा इच्छा गम्यते प्रेन्नापि। न तु तस्य धर्मिणो धर्म इत्येव वादिनेस्स्य्ते। ततो धमिधर्मत्वादिसन्दिग्धविपक्षव्यतिरेकित्वात् शेषवत् । स्वयमनिच्छतश्च वादिनः साधनस्य बलात् तवेच्छेयमिति यदुच्यते व्यक्तमिदमीश्वरचेश्टितमित्युपहसति । (46) किञ्च (1) वदन्नकार्यलिङ्गां तां व्यभिचारेण बाध्यते । अनान्तरीयके चार्थे बाधितेन्यस्य का क्स्स्तिः॥47॥ 1 कृत्क्त्वादिरादिना। यो धर्मिणो विशेषः साध्यसमुदायकदेशविशेषो वा स साध्य्ः।
Page #458
--------------------------------------------------------------------------
________________ 86b pra0 vA0 वृत्तौ 0 (4 परिच्छेदः) तामिच्छामकार्यलिङ्गजां कार्येतरलिङ्गामनुमेयत्वेन वदन् परो व्यभिचारेण बाध्यते । न ह्यन्योऽकार्योऽन्यं न व्यभिचरतीति नियमोस्ति । अपि च साध्यस्यामित्यत्वस्यानन्तरीयकेऽर्थे आकाशगुणत्वादौ बाधितत्वेप्यन्यस्य साध्यस्य का क्षतिः । न ह्यनित्यत्वमाकाशगुणत्वनान्तरीयकं येन तदभावे तदपि न स्यात् । कृतकत्वन्त्वनि' त्वत्यताऽव्यभिचारीति तस्मान्नानुमानमनैकान्तिकं । (47) 432 3. शब्दाप्रामाण्यचिन्ता (1) शास्त्रविरोधोऽकिञ्चित्करः उक्त नागमापेक्षमनुमानं स्वगोचरे । सिद्ध N तेन सुसिद्ध तन तदा शास्त्रमीक्ष्यते ॥ 48 ॥ अनुमाविषये नेष्टं वाचः प्रामाण्य ( 3 / 310 ) मित्यादिनोक्तं प्राक् । वस्तुबलप्रवृत्तमनुमानं नागमापेक्षं स्वस्य गोचरे साध्य इति । तस्मात् तेन वस्तुबलप्रवृत्तेनागमानपेक्षिणाऽनुमाने यत् सिद्धं सुसिद्धन्तत्तवा च न शास्त्रमीक्यते बाधित न वेति वस्तुबलप्रवृत्तानुमानेन तदपेक्षाभावात् । तदानुकाले शास्त्रस्यावाश्रयणात् । (48) बादत्यागस्तदा स्याच्चेन्न तदानभ्युपायतः । उपायो ह्यभ्युपायेऽयमनङ्गं स तदापि सन् ॥ 49 ॥ वात्यागः स्याच्चेत् । न वादत्यागः सिसाधयिषितैकधर्मादपरस्य शास्त्रांभ्युपेतस्य तदा साघनोपन्यासका' ले साध्यतयाऽनभ्युपायतोऽस्वीकारात् । ननु शास्त्राभ्युपगमाद् यदा वादः क्रियते तदा शास्त्रार्यबाघनात् वादत्यागः स्यादेवेत्याह । शास्त्रस्याभ्युपाये ''यम्विचार उपायः । ततस्तदा विचारकाले सन्तप्यभ्युपगमोऽनङ्गं शास्त्रार्थग्रहणे गृहीतस्य त्यागः स्यात् । न विचारात् प्राग् ग्रहणमभ्युपगमान्न्याय्यं । (48) कदा तर्हि शास्त्रेण बाघेष्यते इत्याह । * तदा विशुद्धे विषयद्वये शास्त्रपरिग्रहम् । चिकीर्षोः स हि कालः स्यात् तदा शास्त्रेण बाधनम् ॥ 50 ॥ " बस्तुबलप्रवृत्ते । * स्वीकारे 1. विचार्यग्रहात् ।
Page #459
--------------------------------------------------------------------------
________________ शब्दाप्रामाण्यचिन्ता शास्त्रोपदर्शिते विषय' द्वये प्रत्यक्षपरोक्षे रूप नैरात्म्यादौ तदा प्रमाणप्रवृत्त्या विशुद्धे निर्णीते सति पश्चादत्यन्तपरोक्षे स्वर्गादौ शास्त्रेण शास्त्राश्रयणेनानुमानं चिकीर्षोः सतः स हि कालोऽभ्युगम्य यदि शास्त्रबाधो न भवेत् । अतस्तदा शास्त्रेण बाधनं साध्यसाधनादरिष्यते । ( 50 ) तदपि कस्माच्छास्त्रबाधेष्यत इत्याह । ( 1 ) तद्विरोधेन चिन्तायास्तत्सिद्धार्थेष्वयोगतः । तृतीयस्थान संक्रान्तौ न्याय्यः शास्त्रपरिग्रहः ॥ 51 ॥ तस्य शास्त्रस्य विरोधेन तत्सिद्धेष्वर्थेषु लिङ्गादिष्वसिद्धकल्पेषु गमकचिन्ताया अयोगतः । यस्मात् प्रत्यक्षपरोक्षार्थयोर्नागमाधिकारः तस्मात् तृतीयस्थानेऽतीन्द्रिये विषये विचारसंक्रान्ती शास्त्रपरिग्रहो न्याय्यः प्रकारान्तराभावात् । (51) तत्रापि साध्यधर्मस्य नान्तरीयकबाधनम् । परिहार्य न चान्येषामनवस्थाप्रसङ्गतः ॥ 52 ॥ 433 तत्र शास्त्रे परिग्रहेपि तदा साधयितुमारब्धस्य साध्यधर्मस्य यन्नान्तरीयकं सम्बद्धं यथा क्षणिकत्वस्य नैरात्म्यं तस्य बाधनं परिहार्यं । वस्तुतस्तादात्म्यादनयोनैरात्म्यबाधने क्षणिकत्वबाधनप्रसङ्गात् । न त्वन्येषां साध्यस्याकारणाव्यापकभूतानां धर्माणां बाधनं परिहार्यमनवस्थाप्रसङ्गतः । न हि शास्त्रदर्शितसम्भवधर्मव्याप्तिलिङ्गस्य दृष्टान्ते दर्शयितुं शक्यते येन कश्चिदागमाश्रयो हेतुरवतिष्ठेत । (52) ननु zAstra'manapekSya न वादः कर्त्तव्य इति वस्तुबलप्रवृत्तानुमानेपि शास्त्रापेक्षेत्याह । केनेयं सर्वचिन्तासु शास्त्रं ग्राह्यमिति स्थितिः । कृतेदानीमसिद्धान्तैर्ग्राह्यो धूमेन नानलः ॥ 53 ॥ सर्व्वासु परोक्षात्यन्तपरोक्षार्थचिन्तासु शास्त्रं ग्राह्यमिति केनेयं स्थितिः कृता (1) नैतदनुमन्यन्ते विद्वान्सः । इदानीमविदुषामस्मिन्नभ्युपगमेऽसिद्धान्तः सिद्धान्त " विषयास्त्रयस्तत्र प्रत्यक्षानुमानविषयौ प्राग्विचारेण विशोधनीयौ । तथा विशुद्धे पश्चाच्छास्त्रग्रहं चिकीर्षा । 2 रूपाद्यक्षस्यान्यदनुमायाः । 55
Page #460
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ 0 (4 परिच्छेदः) विशेषाश्रयरहितैर्गोपालकादिभिर्द्ध मेन लिङ्गेन नानलो ग्राह्यः । (53) न च कस्यचित् सिद्धान्तसम्बन्धो युक्तः । तथा हि सम्बन्धो भवन् सहजो वा भवेदपाधिको वा (1) द्वयमपि निषेद्धुमाह । 1 रिक्तस्य जन्तोर्जातस्य गुणदोषमपश्यतः । विलब्धा वत केनामी सिद्धान्तविषमग्रहाः ॥ 54 ॥ 434 रिक्तस्य तुच्छस्य सिद्धान्तरहितस्य जन्तोर्जातस्यानेन सहज सम्बन्धाभाव - निमित्तमुक्तं । गुणदोषं प्रामाण्याप्रामाण्यनिबन्धनमपश्यतः । अनेनोपाधिकसम्बन्धनिमित्ताभाव उक्तः । 4 केनानर्थपटीयसा सिद्धान्ता एव विषमग्रहा दुष्परिहारत्वादिमे विलब्धा 6 वत येषु स्वामित्वेन जन्तवो व्यवहरन्ति । न हि कर्णनाश (? स ) मिव सिद्धान्तः प्राणिसहजः । नापि दोषोज्जितगुणोपपन्नः प्रमाणमिव विचारात् प्राक् सिद्धान्तः सिद्धो येन समर्थविषयः स्यात्। (54) किञ्च (1) यदि साधन एकत्र सर्व शास्त्रं निदर्शने । दर्शयेत् साधनं स्यादित्येषा लोकोत्तरा स्थितिः ॥ 55 ॥ यदि साधन एकत्र सर्व्व' शास्त्रं शास्त्रार्थं निदर्शने दृष्टान्ते वादी दर्शयेत् तदा तत् साधनं स्यात् (1) न त्वेकस्य शास्त्रदर्शितधर्मस्यान्वये । एतच्च न क्वचित् 872 साधने कत्तुं शक्यमिति लोकाति' क्रान्ता स्थितिरेषा । (55) अपि च (1) असम्बद्धस्य धर्मस्य किमसिद्धौ न सिध्यति । हेतुस्तत्साधनायोक्तः किं दुष्टस्तत्र सिध्यति ॥ 56 ॥ असम्बद्धस्य साधयितुमप्रवृत्तस्य धर्मस्याकाशगुणत्वादेः कृतकत्वाद्धेतोव्विपर्यासनादसिद्धौ सत्यां सिसाधयिषितं हेतुव्यापकमनित्यत्वं किं न सिध्यति । न हि व्यापकमन्तरेण व्याप्यं भवति । हेतुस्तस्य व्यापकस्य साधनायोक्तः किन्दुष्टः " शास्त्रापरिग्रहेण सिद्धिप्रतिबन्धात् । 2 'सहजः कर्णादिवत् । औपाधिकः स्वयं गुणदोषपरीक्षयाभ्युपगच्छतः । 5 आगममात्रेण । 8 उपहसति । * त्याजयितुमशक्यत्वात् । 6 अस्यायमागमो नास्येति ।
Page #461
--------------------------------------------------------------------------
________________ शब्दाप्रामाण्यचिन्ता 435 तत्र स्वसाध्ये सिध्यति साध्यप्रतिपादनं साध्यव्यापारः तच्चेदस्ति कथं दुस्स्त्त्ः|(56) शास्त्रार्थबाधनेऽभिमतस्यापि न सिद्धिरिति चेत्। आह ॥ धर्माननुपनीयैव दृष्टान्ते धर्मिणोऽखिलान् । वाग्धूमादेर्जनोन्वेति चैतन्यदहनादिकम् ॥ 57 ॥ धर्मिणोऽधर्मान् शास्त्रदर्शितानखिलान् हेतुव्यापकत्वेनानुपनीयाप्रदर्श्य वाग्धूमादेहेंतोश्चैतन्यदहनादिकं यथाक्रमं स्वसन्तान वन्महानसवच्च जनोऽन्वेति प्रतिपद्यते ॥ (57) किञ्च (1) - स्वभावं कारणं चार्थोऽव्यभिचारेण साधयन् । कस्यचिद् वादबाधायां स्वभावान निवर्तते ॥ 18 ॥ स्वभावं व्यापकं वृक्षत्वादि कारणं वह्नयादि चार्थो व्याप्यः शिंशपादि : कार्य धूमादिरव्यभिचारेणाविनाभावित्वात् साधयन् कस्यचित् शास्त्रपराधीनस्य वादिनो वादस्य बाधायां स्वभावात् व्यापककारणगमकान निवर्त्तते ततः शास्त्रेषु धर्मान्तरव्याहतावपि हेतुः साध्यीकृतं स्वसम्बद्धमर्थं प्रतिपादयति । (58) ततश्च । प्रपद्यमानश्चान्यस्तं नान्त्रीय्क्मीप्सितैः। साध्याथैहेतुना तेन कथमप्रतिपादितः ॥ 59 ॥ साध्यैरथैरीप्सितराप्तं प्रत्येतुमिष्टान्तरीयकमविनाभाविनं तं हेतुं प्रपद्यमानः प्रतिपद्यमानोन्यः प्रतिवादी कथन्तेन हेतुनाऽप्रतिपादितः साध्यनान्तरीयकतया क्वचिद्धर्मिणि साधनप्रतीतिरेव हि साध्यप्रतीतिः सा चास्ति प्रतिवादिनः ॥ (59) किञ्च (1) . हेतुना यः शास्त्रार्थो बाध्यते किन्तस्मिन् साध्ये वादिना हेतुरसाधूक्तः । आहोश्वि (? स्वि)t तत्र साध्ये हेतुरुच्यतां मा वा वस्तुतस्तद्वाधकोसौ हेतुरिति दुस्स्त्त्ता। तत्राद्यपक्षे भवत्येव दोषो यद्येवमिष्यते (1) अथ (1) . उक्तोऽनुक्तोपि वा हेतुर्विरोद्धा वादिनोत्र किम् । न हि तस्योक्तिदोषेण स जातः शास्त्रबाधनः ॥ 60 ॥ 'चेतनोयं व्च्नाध्मिव्। प्रकृतसाधकेन यथा kRtktvenaakaashgunntvaadi|
Page #462
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ0 (4 परिच्छेदः) उक्तोऽनुक्तोपि वा हेतुः वस्तुत एव तस्य विरोद्धा प्रतिघातकस्तदा तत्र शास्त्रार्थबाधने वादिनः किन्दूषणं न किन्य्चित्। हि यस्मात् तस्य वादिन उक्तिदोषेण स कृतकत्वादिहेतुः शास्त्रस्य शास्त्रार्थस्याकाशगुणत्वादेः बाधनो बाधको न जात्ः॥(60) बाधकस्याभिधानाच्चेद् दोषो yadi vadena sH। ' kinna बाधेत सोऽकुर्वन्नयुक्तं केन दुष्यति ॥ 61 ॥ शास्त्रार्थबाधकस्य हेतोरभिधानात् वादिनोपि दोषश्चेत् यदि तं हेतुं न वदेत् स वादी। तदा किमसौ हेतु: शास्त्रार्थ न बाधेत्। वस्तुतस्तद्विरोधित्वादवश्यं बाधते ततश्च स वाद्यकुर्वन्नयुक्तं केन कारणेन दुष्यति पराजितः स्यात् ॥ (69) ननु यदि दुष्टहेतु वचनेपि न वादिनो दुस्स्त्त्ता। तदाऽसिद्धादिवचनेपि न दोषः स्यादित्याः। अन्येषु हेत्वाभासेषु स्वेष्टस्येवाप्रसाधनात् । दुष्येद् व्यर्थाभिधानेन नात्र तस्य प्रसाधनात् । / 62 ॥ अन्येष्वसिद्धादिषु हेत्वाभासेषु वाद्युक्तेषु स्वेष्टस्य वादीष्टस्यैवाप्रसाधनाद् वादी दुस्स्य्ति। व्यर्थस्य साध्यसाधनानुपयुक्तस्य साध्न्स्याभिधानात्'| अत्र कृतकत्वे तु वाद्युक्ते वाञ्छितस्यानित्यत्वस्य प्रसाधनान्न वादी दुस्स्य्ति। शास्त्रार्थे तु वाद्यनिष्टे बाध्यमाने शास्त्रमेव दुष्टं भविष्यति ॥ (62) यद्यपि sveSTa"sya तेन साधनं तथापि शास्त्रार्थस्य बाधनमिति दुष्ट एवेत्याः। यदि किश्चित् क्वचित् शास्त्रे न युक्तं प्रतिषिध्यते । ब्रुवाणो युक्तमप्यन्यदिति राजकुलस्थितिः ॥ 63 ॥ क्वचिद् वै शे षि का दिशास्त्रे निर्दिष्टं यदि किञ्चिदाकाशगुणत्वादि बाध्य्मान्त्वाद्युक्त्ण्। तावताऽन्यदनित्यत्वादियुक्तमपि कृतकत्वहेतुना ब्रुवाणः प्रति पादयन् प्रतिषिध्यते शास्त्रार्थबाधनात् विरोधो ऽपन्यासेनेति व्यक्तमियं राजकुल87b स्थितिः। राजशासनस्यैव बलप्रवृत्तस्य युक्तायुक्तविचार' न्नाभिर्भावात्। (63) किञ्च (1) सर्वानर्थान् समीकृत्य वक्तुं शक्यं न साधनम् । सर्वत्र तेन सुच्छन्नेयं साध्यसाधनसंस्थितिः ॥ 64 ॥ 'प्र्योग्वैफ्ल्येन्। अयुक्तं त्व्योक्त्मिति।
Page #463
--------------------------------------------------------------------------
________________ शब्दाप्रामाण्यचिन्ता 437 सर्वान् शास्त्रदृष्टानर्थान् साध्यत्वेन समीकृत्य किञ्चित् साधनं वक्तुमशक्यं दृष्टान्ते shaastrdRssttaakhildhrmvyaaptynuplmbhaat| तेन कारणेन सर्वत्र धर्मिणि साध्यसाधनयोः संस्थितिर्व्यवस्थेयं सुच्छन्ना स्यात् ॥ (64) (शब्दस्य नाकाशगुणत्वम्) ___ यदि ताकाशगुणत्वाभावेप्यनित्यत्वं सिध्यदबाध्यं शब्दे तदा श्रावणत्वादिहेतुना नित्यत्वमपि साध्यमानमबाध्यं स्यादित्याः। विरुद्धयोरेकधर्मिण्ययोगादस्तु बाधनम् । विरुद्धैकान्तिके नात्र तद्वदस्ति विरोधिता ॥ 65 ॥ विरुद्धयोन्नित्यत्वानित्यत्वयो रेकत्र शब्दे धमिण्ययोगाद् विरुद्धैकान्तिके विरुद्धाव्यभिचारिणि श्रावणत्वादौ नित्यत्वसाधके बाध्न्म्स्तु। न कत्र धर्मिणि विरुद्धौ धर्मों भ्वितुम्र्ह्त्ः। तद्वन्नित्यत्वयोरिवात्रानयोः प्रकृताप्रकृतयोरनित्यत्वाकाशगुणत्वाभावयोविरोधिता नास्ति। ततः कृतकत्वाच्छन्देऽनित्यत्वसिद्धावाकाशगुणत्वाभावो न बाध्यते ॥ (65) स्यादेत्त्। प्रकृताप्रकृतयोरनित्यत्वाकाशगुणत्वाभावयो : परस्परं (1) . अबाध्यबाधकत्वेपि तयोः शास्त्रार्थविलवात् । असम्बन्धेपि बाधा चेत् स्यात् सर्व सर्वबाधनम् ॥ 66 ॥ बाध्यबाधकत्वाभावेप्येकस्मिन्ननित्यत्वे कृतकत्वात् सिध्यति शब्दे धर्मिणि शास्त्रार्थस्य शास्त्राभ्युपगतस्याकाशगुणत्वस्य विप्लवात् कारणाद् असम्बद्धे (1) अप्रकृताकाशगुणत्वसम्बन्धरहितेऽनित्यत्वेपि बाधा भवतीति चेत् । एवन्तर्हि प्रयत्नानन्तरीयकत्वाद् गन्धे पृथिवीगुणत्वबाधने सव्वं कृतकत्वादि सर्व स्यानित्यत्वादेः साध्यस्य बाधनं ' स्यात्। शब्दादौ धर्मिण्यप्रकृतशास्त्रार्थबाधनस्य तुल्यत्वात् ॥ (66) / सम्बन्धस्तेन तस्यैव बाधनादस्ति चेदसत् । हेतोः सवस्य चिन्त्यत्वात् स्वसाध्ये गुणदोषयोः ॥ 6 ॥ अथ तत्र शब्द एव धर्मिणि आकाशगुणत्वस्य सत्त्वात् सम्बन्धोस्ति तेन कृतकत्वात् तस्यैव बाधनाद् विरोध्ः। पृथिवीगुणत्वन्तु शब्दे धर्मिण्यसम्बद्धं । ततस्तद्वाधनेपि शब्दे कृतकत्वमविरुद्धमिति चेत् । अस्देत्त्। सर्वस्य हेतोः स्वसाध्ये प्रकृते गुणदोषयोश्चिन्त्यत्वात् । यत्पुनरप्रकृतं धर्मिसम्बद्धमपि * न तत् साध्यं तद्वाधनेपि न काचित् क्षतिः ॥ (67)
Page #464
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्ती0 (4 परिच्छेदः) कि (1) धर्मिणि सत्तामात्रं न सम्बन्धः । किन्तु (1) नान्तरीयकता साध्ये सम्बन्धः सेह नेक्ष्यते । केवलं शाखपीडेति दोष: सान्यकृते समा ॥ 68 ॥ 438 1 साध्ये नान्तरीयकता साध्याविनाभावित्वं सम्बन्ध उच्यते (1) सा साध्यनान्तरीयता इह प्रकृताकाशगुणत्वबाघने सति नेक्ष्यते * (1) यद्यपि सत्वनान्तरीयकमाकाशगुणत्वं शब्दे स्यात् न बाध्येत । केवलं शास्त्राभ्युपगतधर्मबाधनाछात्रपीडेति दोषः । सा च कृतकत्वादनित्यत्व' सिद्धौ दृश्यते शास्त्रपीडाइत्येन शुयुत्नानन्तरीयकत्वादिना गन्धे पृथिवीगुणत्वबाधनेपि समेति कृतकत्वं शब्दे रुद्धं स्यात् ॥ (68) प्राचार्ययाः शास्त्रमभ्युपगम्य यदा वादः क्रियते तदा शास्त्रदृष्टस्य सकलस्य धर्मस्य साध्यतेत्यत्राह । शास्त्राभ्युपगमात् साभ्यः शास्त्रदृष्टोऽखिलो यदि । प्रतिज्ञाऽसिद्धदृष्टान्तहेतुवादः प्रसज्यते ॥ 69 ॥ शास्त्राभ्युपगमाच्छास्त्रदृष्टोऽखिलो धर्मो यदि साध्य इष्यते तदाऽसिद्धयोः शास्त्रोद्दिष्टयोर्हेतुदृष्टान्तयोर्व्वादः प्रतिज्ञा साध्यं प्रसज्यते । शास्त्रे दृष्टस्यासिद्धस्य साध्यत्वात् ॥ (69) स्यात् । किन्तु (1) उक्तयोः साधनत्वेन नो चेदीप्सितवादतः । न्यायप्राप्तं न साध्यत्वं वचनाद् विनिवर्त्तते ॥ 70 ॥ वादिनेप्सितस्य साध्यत्वेन वादतः स्वयं साध्यत्वेनेप्सितः पक्षो विरुद्धत्वान्निराकृत इत्यादिकात् साधनत्वेनोक्तयोरसिद्धहेतुदृष्टान्तयोः साध्यता नो चेत् । नन्वसिद्धस्य शास्त्राभ्युपगतस्य साध्यत्वं न्यायप्राप्तं वचनमात्रादीप्सितसाध्यत्वं प्रतिपादकत्वात विनिवर्तते ॥ ( 70 ) 8 1 साध्यस्य तदन्यनान्तरीयकता यथाऽनित्यत्वस्य दुःखादिनान्तरीयकता । 2 केवलं संयोगादिविपर्यासनाच्छास्त्रवाचा । " साध्यत्वेनेप्सित इति कृतं अन्यत्र स्वरूपेणैवेत्यवधारणमतः । # और्ण्यमिवाग्नेः ।
Page #465
--------------------------------------------------------------------------
________________ अन्यथा स्वयंशब्दोऽनर्थकः 439 अनीप्सितमसाध्यञ्चेद् वादिनान्योप्य्नीप्सित्ः। धर्मोऽसाध्यस्तदाऽसाध्यं बाधमानं विरोधि किम् ॥ 71 ॥ शास्त्राभ्युपगमेपि वादिनाऽनीप्सितमसाध्यं चेत्। एवन्ताकाशगुण- 88a त्वादिरपि धर्मो वादिना साध्यत्वेनानीप्सितोऽसाध्यः स्यात्। तदा तदसाध्यमाकाशगुणत्वं बाधमानं कृतकत्वं किं कस्माद् विरोधि । (71) (2) अन्यथा स्वयंशब्दोऽनर्थकः किञ्च (1) पक्षलक्षणबाह्यार्थः स्वयंशब्दोप्यनर्थकः । शास्त्रेष्विच्छाप्रवृत्त्यर्थों यदि शङ्का कुतोन्वियम् ॥ 72 ॥ यदि शास्त्राभ्युपगतत्वं पक्ष लक्षणं तदा स्वयंशब्दोपि पक्षलक्षणबाह्यार्थी भिन्नाभिधेयोऽनर्थकः स्यात् । शास्त्राभ्युपगमे शास्त्रेष्टस्य साध्यताप्राप्तौ वादीष्टमात्रं साध्यं नान्यदिति हि स्वयंशब्दस्य प्र्योज्ञ्ण्। शास्त्रेष्टमात्रस्य तु साध्यत्वे निष्फलमे व त्त्। शास्त्रेष्विच्छया प्रवृत्त्यर्थः 2 स्वयंशब्दो यदि कथ्यते स्वयंशब्दमन्तरेण शास्त्रमिच्छया न ग्रहीतव्यमिति शङ्कयं कुतो न हेतोर्जाता। येन तन्निवृत्त्यर्था स्वयंश्रुतिर्वर्ण्यते ॥ (72) सोनिषिद्धः प्रमाणेन गृह्णन् केन निवार्यते । निषिद्धश्चत् प्रमाणेन वाचा केन प्रवर्त्यते ॥ 73 ॥ स वादी प्रमाणेन शास्त्रार्थबाधकेनानिषिद्धः शास्त्रं गृह्णन् केन निवार्यते न केन्चित्। यतः स्वयंग्रहणं शास्त्रं ग्राहयत् सफलं स्यात् । प्रमाणेन चेच्छास्त्रार्थबाधकेन निषिद्धो वादी वाचा स्वयंशब्देन शास्त्राभ्युपगमे केन लक्षणक; प्रवर्त्यते न केनचित् ॥ (73) - किञ्च (1) पूर्वमप्येष सिद्धान्तं स्वेच्छयैव गृहीतवान् । किञ्चिदन्यं स (तु) पुनर्ग्रहीतुं लभते न किम् ॥ 4 ॥ एष वादी पूर्वमपि स्वेच्छेयैव सिद्धान्तं क NA दा दिप्रणीतं गृहीतवान् । न त्व्न्य्पुरान्नादिब्लात्। स कथमिच्छया शास्त्रोद्दिष्ट (ङ) किञ्चिद् धर्मव्यभि 'शास्त्रार्थः सर्वः साध्य्ः। 2 स्वीकृतशास्त्रं मुक्त्वा वादकाले शास्त्रान्तरमिच्छया ल्भ्य्तेन्ग्गीक्र्तु।
Page #466
--------------------------------------------------------------------------
________________ 440 pra0 वा. वृत्ती0 (4 परिच्छेदः) चारदर्शनादिना शास्त्रेषु सफलधर्मकलापसाध्यत्वादन्यं सिद्धान्तमाकाशगुणत्वरहितानित्यतादिकं ग्रहीतुं किन्न लभते (1) इच्छाधीनत्वे नियमायोगात् । तस्मात् स्व यंग्रहणं शास्त्रेच्छाप्रवृत्त्यर्थमित्ययुक्तं ॥ (74) नन्विष्टस्यापि स्वेच्छयैव साध्यतापरिग्रहः सिद्ध इति व्यर्थं स्व्य्ण्ग्र्ह्न्न्मित्याः। दृष्टेविप्रतिपत्तीनामत्राकार्षीत् स्वयंश्रुतिम् । इष्टाक्षतिमसाध्यत्वमनवस्थाञ्च दशयन् ॥ 75 ॥ शास्त्रकारस्येष्टं साध्यमिति विप्रतिपत्तीनां दृष्टस्तन्निराकणार्थमत्र पक्षलक्षणे स्वयंश्रुतिमाचार्योऽकार्षीत् । शास्त्रेष्वाकाशगुणत्वासिद्धावपि वादीष्टस्यामति शास्त्रेष्टस्यासाध्यत्वं शास्त्रेष्टधर्मान्तरासिद्धौ हेतुबलप्रसिद्धसाध्यबाधने ' गन्धे -भू गुणताबाधा यां शब्दे कृतकत्वमनित्यत्वसाधनं विरुद्धं स्यादित्यादि कामनवस्थाञ्च परस्य दर्शयन्नाचा र्यः स्वयंश्रुतिमकार्षीदिति पूर्वेण समयाहितभेदस्य परिहारेण ध्र्मिन्न्ः। प्रसिद्धस्य गृहीत्यों जगादान्यः स्वयंश्रुतिम् ॥ 76 ॥ समयेन । सिद्धान्तेनाहित आरोपितो भेदो विशेष आकाशगुणत्वादिर्यस्य तस्य धर्मिणः परिहारेणागमनिरपेक्षप्रमाणबलात् प्रसिद्धस्य धर्मिणः शब्दमात्रादेगेहीतिरित्यर्थः प्रयोजनं यस्यास्तां स्वयंश्रुतिमन्यो ' ज्गाद्। स्वं प्रसिद्धो धर्मी कार्यो नागमसिद्ध इत्य्र्थ्ः। (76) ___ अत्राः। - विचारप्रस्तुतेरेव प्रसिद्धःसिद्ध aashryH। स्वेच्छाकल्पितभेदेषु पदार्थेष्वविवादतः ॥ 7 ॥ - मिणि साध्यधर्मस्य भावाभावविचारप्रस्तुतेरेवागममनपेक्ष्य प्रसिद्ध आश्रयो धर्मी सिद्धः स्वेच्छया कल्पितो भेदो विशेषो येषां तेषु पदार्थेष्वविवादतो विवा दाभावात् । न हि कल्पितभेदे मिणि कश्चित् प्रेक्षावान् कस्यचिद् धर्मस्य साधनं बाधनं वेहते (1) किन्तु प्रमाणप्रतीते व्स्तुनि। अतस्तदर्थमपि स्वयंग्रहणमनुपयुक्तं ॥ (77) 'तसम्बद्धानित्यत्वे बास्साभ्युप्ग्मे। -तत्परिहतावप्येवं विरोथः स्यादित्य्न्व्स्था। त्तीकाकार्क्ल्पितार्थ्दूस्स्न्नायाः।
Page #467
--------------------------------------------------------------------------
________________ अन्यथा स्वयंशब्दोऽनर्थकः असाध्यतामथ प्राह सिद्धादेशेन धर्मिणः । स्वरूपेणैव निर्देश्य इत्यनेनैव तद्गतं ॥ 78 ॥ अथ सिद्धादेशेन प्रसिद्धार्थवाचकेन स्वयंशब्देन धर्मिणोऽसाध्यतां प्राह । यथाऽस्ति प्रधानं भेदानामनुपदर्शनादिति । इदमप्ययुक्तं । यस्मात् स्वरूपेण साध्यत्वेनैव निर्देश्य इत्यनेन पक्षलक्षणावयवेनैव च तद्धर्मिणः सिद्धस्यासाध्यत्वं गतं प्रतीतं ॥ ( 78) तथा ह्ययुमिष्टोऽनिराकृतः पक्ष इत्यनेन ( 1 ) 1 सिद्धसाधनरूपेण निर्देशस्य हि सम्भवे साध्यत्वैनेव निर्देश्य इतीदं फलवद् भवेत् ॥ 79 ॥ सिद्धस्य सिद्ध रूपेण निर्देशस्य धर्मवचन' स्यासिद्धस्यापि साधनरूपेण 88b निर्देशस्य सिद्धवचनस्य पक्षत्वसम्भवे हि तत्प्रतिषेधं विदधत् साध्यत्वेनैव निर्देश्य इतीवं फलवद् भवेत् । साध्यस्यैव निर्देशः पक्ष इति सिद्धस्य धर्मिणोऽसिद्धस्य च साधनत्वेनोक्तस्य निरासः ॥ ( 79 ) किञ्च (1) अनुमानस्य सामान्यविषयत्वञ्च वरिणतम् । इहैवं न ह्यनुक्तेपि किश्चित् पते विरुध्यते ॥80॥ अनुमानस्य सामान्यविषयत्वं स्वयमाचार्येण वर्णितं ( 1 ) यदि च धर्मी पक्षः तदा तस्य स्वलक्षणत्वात् सामान्यविषयता व्याहन्येत । किञ्चह पक्षलक्षण एव' मुक्तक ( मे ) णानुक्तेपि स्वयंशब्दे सिद्धधर्म्यसिद्धसाधनव्यवच्छेदार्थे किञ्चित् पक्षे प्रतिपाद्ये न विरुध्यते ॥ ( 80 ) नन्वनुक्ते स्वयंशब्दे पक्षलक्षणं ( 1 ) 441 * कुर्याच्चेद् धर्मिणं साध्यं ततः किन्तन्न शक्यते । कस्माद्धेत्वन्वयाभावान्न च दोषस्तयोरपि ॥ 81 ॥ धर्मिणं साध्यं कुर्यादिति दोषः । ततो धर्मिणः पक्षत्वप्रसङ्गात् किन्दूषणं । तद्धमिपक्षत्वं कत्तुं न शक्यत इति अशक्यतादूषणं । कस्मात् कारणाद् धर्मी 1 असिद्धधर्मपरिहारेण सिद्धमिंग्रहमाह । 2 धर्म्येव प्रधानमसिद्धः क्वास्तित्वं साध्यं । 3 तद्धयाकार एव । 56
Page #468
--------------------------------------------------------------------------
________________ 42 pra0 vA0 वृत्तौ0 (4 परिच्छेदः) पक्षो मवितुं नार्हति धर्मिण: साध्यत्वेनासिद्धतायां ' हेतोर्भावात्। विशेषस्य धर्मिणो दृष्टान्ते ऽसम्भवात् (1) अन्वयाभावाच्च धर्मी पक्षः कत्तुं न शक्यते । (81) नन्वयं दोषस्तयोर्हेतुदृष्टान्तयोर्न तु पक्षस्य ॥ तथा हि (1) ....उत्तरावयवापेक्षो न दोषः पक्ष इष्यते । तथा हेत्वादिदोषोपि पक्षदोषः प्रसज्यते ॥ 2 ॥ साधनवाक्यस्य पक्षादुत्तरेऽवयवे हेतुदृष्टान्तादिकेऽपेक्षा यस्यासौ बोषः पो नेष्यते हेतुदृष्टान्तसम्बन्धित्वात् तस्य । यदि तूत्तरावयवापेक्षोपि पक्षस्य . बाधनात् पक्षदोष उच्यते तथा सति हेत्वादिदोषोपि पक्षदोषः प्रसज्यते (182) सर्वैः पक्षस्य बाधातस्तस्मात् तन्मात्रसङ्गिनः । पक्षदोषा मता नान्ये प्रत्यक्षादिविरोधवत् ॥ 8 ॥ -सहेत्वादिदोषैः पक्षस्य बाधात् तस्मात् तन्मात्रसङ्गिनः पक्षमात्रसम्बद्धा दोषाः पक्षदोषा म्ताः। नान्येऽवयवान्तरापेक्षाः प्र्त्य्क्स्सादिविरोस्स्व्त्। यथा प्रत्यक्षाविवाषितत्वमवयवान्तरानपेक्षं प्क्स्स्दोस्स्ः। (83) तस्माद् (0) - हेत्वादिलक्षणैर्बाध्यं मुक्त्वा पक्षस्य लक्षणम् । ___ उच्यते परिहारार्थमव्याप्तिव्यतिरेकयोः ॥ 84 ॥ . हेत्वादीनां लक्षणबाध्यं परिहर्तव्यं दोषमन्वयविरोधादिकं मुक्त्वा पक्षमाअनुषङ्गिणोरव्याप्तिव्यतिरेकयोः परिहारार्थ पक्षलक्षणमुच्यते व्यतिरेक आषि* क्यमभिव्याप्तिरित्यर्थः ॥ (84) तत्र येन पदेन यद् दूषणं परिह्रियते तदाह । स्वयनिपातरूपाख्या व्यतिरेकस्य बाधिकाः। - सहानिराकृतेनेष्टश्रुतिरव्याप्तिबाधनी ॥ 85 ॥ स्वयञ्च निपातञ्च एवं रूपं स्वरूपञ्चाख्या श्रुतयः सहानिराकृतेन पदेन व्यतिरेकस्यातिव्याप्ताधिकाः । स्वयंशब्देन शास्त्रष्टस्य निपातेनासिद्धस्यापि साधनत्वेनोक्तस्य स्वरूपशब्देन सिद्धस्य । निराकृतशब्देन प्रत्यक्षादि 'वाम्यासिपा। 'अन्यथा हेत्वादिलक्षणं निविषयं स्यात्। .
Page #469
--------------------------------------------------------------------------
________________ अन्यथा स्वयंशम्बोजक निराकृतस्य पक्षत्वं सक्तं निषिध्यते । इस्स्त्त्भुतिर्व्याप्तेबाण्ध्नी। ईष्टशब्दे सक्रियमाणे निर्दिष्टमेव साध्यं साध्यं स्यात् न प्रकरणापन्नमिष्टं ॥ (85) यदि "स्वयंनिपातरूपाख्या व्यतिरेकस्य वाषिकाः" प्रमाण स मच्च यलक्षणे निर्दिष्टास्तदा न्यायमुखे "साध्यत्वेनेप्सितः पक्षो विरुद्धार्थानिराकत" इति पक्षलक्षणे ता न सन्तीति कथन्तेनाव्याप्तिव्यतिरेकयोः परिहार इत्याह साध्यत्वेनेप्सितः पक्ष इति (1) . साध्याभ्युपगमः पक्षलक्षणं तेस्स्व्प्क्स्स्ता। निराकृते बाधनतः शेषेऽलक्षणवृत्तितः ॥ 86 ॥ साध्याभ्युपगमः पक्ष इति पक्षलक्षणम वतिष्ठते । तथा च तेषु शास्त्रेष्टादिषु पञ्चसु व्याव]षु मध्ये निराकृते प्रत्यक्षादिबाधिते बाधनतोऽपक्षता विरुद्धार्थी निराकृतस्य प्क्स्स्विधानात्। शेषे शास्त्रष्टे वादिनानिष्टे साधने च सिद्धे साथयितुमिष्ट एष्यमाणे सिद्धे च साध्यविपरीतेप्रस्तुते चोक्तमात्रे लक्षणस्य साध्यत्वेनेप्सितत्वस्यावृत्तितोऽपक्षता सिद्धेति परिपूर्णमिदमपि लक्षणं ॥ (86) ननु यथा सत्यर्थे भ्यो ऽवर्तमाने कुविधानादीप्सितशब्दो वर्तमानमिच्छा- 89a माः। तथेष्टशब्दोपि तत्र एषिष्यमाणे पक्षत्वमप्रसक्तमेव तत्किं प्रमाणसमुच्च य लक्षणेऽवधारणं कृत्मित्याः। ... स्वयमिष्टाभिधानेन ग्तार्थेप्य्व्धार्न्ने। कृत्यान्तेनाभिसम्बन्धादुक्तं कालान्तरच्छिदे ॥ 8 ॥ स्वयमिष्ट इत्यनयोः पदयोरभिधानेनावधारणे निपाता] गते प्रतीतेपि कृत्यान्तेन निर्देश्य शब्देन सर्व्वकालसम्बन्धयोग्याभिधायिनामिसम्बन्धादिष्टशब्दस्यावर्त्तमानकालेच्छाविषयस्यापि पक्षत्वं स्यात्। यथा । आगतो देवदत्तो द्रष्टव्य इति. (1) यदाङगमिष्यति तदा द्रक्ष्यत इत्य्र्थ्ः। अतो वर्तमानकालात् कालान्तरस्य भविष्यदादेः साध्ये साध्येच्छाविषयस्य च्छिवे प्रतिषेधार्थमुक्तमवषारणं स्वरूपेणैवेति । (87) यस्मात् कृत्यान्तेनाभिसम्बन्धात् कालसामान्यवृत्तिः (1) इहानङ्गमिषेनिष्ठा तेनेप्सितपदे पुनः । अङ्गमेव तयाऽसिद्धहेत्वादि प्रतिषिष्यते ॥ 8 ॥ 'म्तिबुद्धिपूजार्थेभ्य्ः।
Page #470
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ0 (4 परिच्छेदः) इह प्राणसमुच्च (य) लक्षणे निष्ठा वर्त्तमानसाध्यत्वेष्टिप्रतिपादनमस्यनङ्गमहेतुः । न्या य मुखे तेन कृत्यान्तेन सम्बन्धाभावे' नेप्सितपदे पुनरङ्गमेव निष्ठा वर्तमानसाध्येच्छाबोधने तया' वर्तमानसाध्येच्छाबोधिकयाऽसिद्धहेत्वाद्यपीष्यमाणं साध्यत्वेन प्रतिषिध्यते । तस्मान्न धर्मिणः साध्यता * प्रतिक्षेपार्थं स्वयंग्रहणं सिद्धत्वे नैव तत्परिहारस्य लब्धत्वात् ॥ ( 88 ) नापि शास्त्रेष्विच्छाप्रवृत्त्यर्थं ॥ मिच्छामात्रेणैव तद्ग्रहणस्य सिद्धत्वादित्युक्तं । m 'श्रवाचकत्वच्चायुक्तं तेनेष्टं स्वयमात्मना । अनपेक्ष्याखिलं शास्त्रं तद्वादीष्टस्य साध्यता ॥ 89 ॥ अवाचकत्वाच्चायुक्तं । तदर्थं स्वयग्रहणं । न हि स्वयंशब्दः स्वेच्छया शास्त्रं ग्राह्यमित्येतदर्थवाचकं किन्तु वादिन एव वाचकः । तेन तद्वाचकत्वेन स्वयं वादिनाऽत्मना शास्त्रमखिलमनपेक्ष्य यदिष्टं तस्य वादीष्टस्य साध्यतेष्यते न शास्त्रेष्टस्येत्युपसंहारः । (89) तेनानभीष्टसंसृष्टस्येष्टस्यापि हि बाधने । यथा साध्यमबाधातः पक्षहेतू न दुष्यतः ॥ 90 ॥ तेन कारणेन वादिनोनभीष्टेनाकाशगुणत्वेन संसृष्टस्येष्टस्यानित्यत्वस्यापि हि बानेऽभिधीयमाने पक्षहेतु न दुष्यतः । किङ्कारण मित्याह । यथा साध्यमबातः । न हि वादिनाऽकाशगुणत्वैकार्थसमवाय्यनित्यत्वं साधयितुमिष्टं येनास्य बाघः स्यात् किन्त्वनित्यत्वमात्रं । न चास्य प्रत्यक्षादिबाधास्ति । हेतोर्व्वा तदपेक्षया विरुद्धतादिकं । तदेवं स्वयं निपातरूपाख्या व्यतिरेकस्य बाधिकाः सहानिराकृतेनेति व्याख्यातं ॥ (90) (3) सहानिराकृतमहाफलम् अनिराकृतपदं व्याख्यातुमाह । अनिषिद्धः प्रमाणाभ्यां स चोपगम इष्यते । सन्दिग्धे हेतुवचनाद् व्यस्तो हेतोरनाश्रयः ॥ 91 ॥ निष्ठया । समग्राहिता ह्युक्ता । * विचारप्रस्तुतेरेव प्रसिद्धः सिद्ध आश्रयः । * दृष्टानुमेयवचनेन । 1. 4 असाध्यतामित्याद्युक्त ।
Page #471
--------------------------------------------------------------------------
________________ त आगमस्ववचनयोस्तुल्यबलता स चोक्तलक्षणः साध्यस्योपगमः प्क्स्स्ः। प्रमाणाम्यां प्रत्यक्षानुमानामामनिषिद्ध इस्स्य्ते। कस्मादित्याह । संदिग्धेऽर्थे साधकबाधकप्रमाणविषये हेलोचनाद व्यस्तः प्रमाणप्रतिक्षिप्तो हेतोर्नाथ्योऽविस्स्य्ः|(91) . (4) बाधा चतुर्विधा ... यदि द्विविधौ पक्षबाधौ तदा प्रत्यक्षानुमानाप्तैः प्रसिदेनेति कथ मा पा येण. चतुविधा सा drshitetyaah। ... अनुमानस्य भेदेन सा बाधोक्ता च्तुर्विधा। ' तत्राभ्युपायः कायोंङ्ग स्वभावानं जगत्स्थितिः ॥ 12 ॥ अनुमानस्य भेदेन त्रैविध्येन प्रत्यक्षेण चैकेन सह सा माषा चतुब्धिपोक्ता (1) तत्र ते षु बाधकेष्वभ्युपाय आप्तस्ववचने कार्यमङ्ग जगतः स्थितिव्यवहतिः प्रसिद्धिः स्वभावोऽङ्ग हेतुः॥(92) (5) भागमस्ववचनयोस्तुल्यबलता कस्मात् पुनराप्तवचनं स्ववचनञ्चाभ्युपाय उच्यत इत्याह (1) आत्मापरोधाभिमतो भूतनिश्चययुक्तवाक् । प्राप्तः स्ववचनं शास्त्रं caikamuka smtvtH||9|| आत्मापरोषाभिमतो भूतस्यार्थस्य निश्चयेन युक्ता प्रयुक्ता वाग् यस्य स आप्त उच्यते (1) एवं परंपरयाऽर्थकार्यत्वेन स्वबचनं शास्त्रञ्च समत्वतोऽभ्युपाय इति. समस्य कार्यलिङ्गमेक मुक्तं । (93) ___ किञ्च' (1) __ . यथात्मनोऽप्रमाणत्वे वचनं न प्र्व्र्त्ते। शालासिद्ध तथा नार्थे विचारस्तदनाश्रये ॥ 94 ॥ - वक्तुरात्मनोप्रमाणत्वे प्रामाण्यनिमित्ताभावात् वधनप्रामाण्यं न प्र्व्र्त्ते। न 80b ह्यसत्यार्थेन वचनेन परः प्रतिपादयितुं shkyte। विसम्वादनाश्रयस्य व्च्नादाप्त्तेः। ततो यथा प्रतिपादयितुः प्रामाण्य एव सति वचनं प्रवर्तते (1) तथा शास्त्रसिद्धेऽर्थे तस्य शास्त्रप्रामाण्यस्यानाश्रयेण न विचारः प्रवर्तते (1) प्रमाणविषयो ऽआप्तवाच्यं । /
Page #472
--------------------------------------------------------------------------
________________ pra0 वा. वृत्ती0 (4 परिच्छेदः) लब्धः साक्षादस्यैव pramANa'sya शास्त्रस्यात्यन्तपरोक्षार्थे विचार: प्रस्तूयते प्रेक्स्स्न्न्यिस्य्। ततः शास्त्रस्ववचनयोः प्रामाण्येऽभ्युपगतेपि साम्यमुक्तं ॥ (94) साम्यमेव पुनः किमर्थमुपदर्शितमित्याह (1) तत्प्रस्तावाश्रयत्वे हि शास्त्रं बाधकमित्यमुम् । वकुमर्थ स्ववाचास्य सहोक्तिः साम्यदृष्टये ॥ 15 ॥ हि यस्मात् तत्प्रस्तावस्य विचारप्रक्रमस्याश्रयत्वेऽधिकरणत्वे सति शास्त्रं सिद्ध धर्मिणि शास्त्रं प्रतिज्ञार्थविरुद्धबाधकं न वस्तुबलप्रवृत्तानुमानमित्यमुमर्थ वक्तुमस्य शास्त्रस्य स्ववाचा साम्यस्य दृष्टये दर्शनार्थं shoktirnyorbhyupaaytaanirdeshe| स्ववचनमपि hyuccAraNasAmarthyAdu'pagataprAmANyaM सिद्ध धर्मिणि विचारक्रमे प्रतिज्ञार्थविषयबाधकं बाधकं दृष्टं (1) न वस्तुबलप्रवृत्तानुमानेन इदमनयोः साम्यदर्शनप्रयोजनं । (95) उदाहारणमप्यत्र सदृशं तेन वर्णितम् । प्रमाणानामभावे हि शास्त्रवाचोरयोगतः ॥ 16 ॥ अत्र शास्त्रवचनयोः व्याघातेना चार्येणोदाहरणमपि सदृशमभिन्नं वर्णित । / यथा न सन्ति प्रमाणानि प्र्मेयार्थानीति। कथं पुनरत्र शास्त्रार्थस्ववचनाभ्यां व्याघात इत्याः। प्रमाणानामभावे हि shaastrvaacoryogtH| अनुपपत्तेः । प्रमाणसम्भवे हि शास्त्रवचनयोः प्र्प्र्तिपाद्नार्थ्मुक्तिर्युक्ता। तस्मादुच्चारणसामर्थ्यादभ्युपगतप्रामाण्यात् प्रयोगवचनादेव प्रमाणाभावप्रतिज्ञा बाध्य्ते॥ - - एतच्चोदाहरणम् (1) स्ववाग्विरोधे विस्पष्टमुदाहरणमागमे । दिङमात्रदर्शनं तत्र प्रेत्यधर्मोसुखप्रदः ॥ 97 ॥ स्ववाग्विरोषे स्ववचनव्याहतौ -- विस्पष्टं तथा हि प्रमाणाभावप्रतिज्ञावचनोच्चारणसामर्थ्याभ्युपगतप्रामाण्येन वचनेनैव बाध्य्ते। आगमे शास्त्रे पुनरुदाहरणस्य vingmaatrdrshnmuplkssnnmaatrmett| न तुं मुख्य्मुदाह्र्न्न्ण्। प्रमाणस्य धर्मिण आग्म्सिद्ध्त्वाभावात्। इदं पुनर्मुख्यमुदाहरणं आगमे प्रेत्य परलोके धर्मोऽसुखप्रदः (1) आगमसिद्ध धर्मिणि धर्म सामान्येऽसुखप्रदत्वस्य विशेषस्य सुखप्रदत्वेन विरुद्धनागमसिद्धेन बाध्नात्|(97) किन्तु (1) 'स्वाप्रामान्न्य्बोधेनुच्चार्न्नात्।
Page #473
--------------------------------------------------------------------------
________________ __आगमस्ववचनयोस्तुल्पबलता 47 शामिणोष्यतदालम्बे विरुद्धोकौ तु व्स्तुनि। _na बाधा प्रतिबन्धः स्यात् तुल्यकक्षतया तयोः ॥ 98 ॥ शास्त्रिणोऽभ्युपगतशास्त्रस्यातवालम्बे शास्त्रासिद्ध ' प्रमाणसिद्ध वस्तुनि धर्मिणि शास्त्रप्रतिज्ञाविरुद्धस्य धर्मस्योक्तौ न सा बाधा। यथा मी मां स क स्यु गृहीतशास्त्रस्य प्रत्यक्षसिद्धे शब्दे धर्मिणि कृतकत्वादनित्यत्वोक्तावपि शास्त्रप्रतिज्ञातेन नित्यत्वेन न बाधा। यदि बाधा किन्तर्हि भ्व्तीत्याः। प्रतिबन्धः ' स्यात् । क्स्मादित्याः। तुल्य्क्क्स्स्त्वात्। स्म्ब्ल्त्वात्। यथा माता मे बन्ध्या चेति स्ववाचि तुल्यकक्षत्वात् पदयोः परस्परं प्र्तिब्न्ध्ः। (98) ननु स्ववचनयोस्तुल्यकक्षत्वाद् युक्तः प्र्तिब्न्ध्ः। आगमस्ववचनयोस्तुल्यबलतैव क्थ्मित्याः। यथा स्ववाचि तच्चास्य तदा स्ववचनात्मकम् । तयोः प्रमाणं यस्यास्ति तत् स्यादन्यस्य बाधकम् ॥ 19 ॥ तच्च शास्त्रं नित्यत्वप्रतिज्ञातस्य वादिनः तदा प्रसिद्ध धर्मिणि शास्त्रविरुद्धप्रतिज्ञासमये स्वोपगमस्वीकृतप्रमाणत्वात् स्ववचनात्मकं जातं वचनं शास्त्रञ्च स्वयमभ्युपगतप्रामाण्ययुक्तं तुल्यकक्षं यथा स्वबाचि माता मे बन्ध्येति वचनमात्रयोः प्रतिबन्धोन्योन्यं तयोः शास्त्रवचनयोब्बिस्दार्थाभिधायिनोर्मध्ये यस्य प्रमाणमनुवर्तकमस्ति तत् प्र्मान्न्व्त्। अन्यस्याप्रमाणकस्य बाधकं भवति । यथाऽनित्यत्वं नित्यस्य shbde। (99) ... प्रतिज्ञामनुमानं वा प्रतिज्ञापतयुक्तिका । तुल्यकक्षा यथार्थम्वा बाधेत कथमन्यथा ॥ 10 ॥ - अन्यथा यदि प्रमाणसिद्धे मिणि प्रमाणाननुगृहीतयोः परस्परं बाधा। प्रमाणाभावे केनेतरस्य नाबाधेतीष्यते तदा pratijJAviparI'tA शास्त्रवचनाख्यातयुक्तिका प्रतिज्ञा प्रामाण्याभ्युपगमात् तुल्यकक्षा सती कथं बाधेत । यथा शब्दे नित्यत्वप्रतिज्ञा शास्त्रोक्ता अनित्यत्वप्रतिज्ञां विद्यमानमनुमानम्वा यथार्थ । वस्तुभूतकृतकत्वलिङ्गसमुत्थं नित्यत्वप्रतिज्ञया कथं बाधितं । स्याद्नित्य्त्वात्। (100) 1यो न शास्त्रेण drshitH। इति vcnaatmtvaavishessH| अपि च आगमानां प्रामाण्यं प्रागेव निवारितमिति कुतो बाधा। तस्मान्छास्त्रमभ्युपगम्य धर्मविचारेष्वयन्दोषः शास्त्रबाधाय issyte।
Page #474
--------------------------------------------------------------------------
________________ मे pra0वा. वृत्तौ0 (4 परिच्छेदः) प्रामाण्यमागमानाञ्च प्रागेव विनिवारितम् । मन्मुपायविचारेषु तस्माद् दोषोयमिष्यते ॥ 10 ॥ तस्माद् विषयभेदस्य दर्शनार्थ पृथक्कृतः । अनुमानाबहिर्भूतोप्यभ्युपायः प्रवाधनात् ॥ 10 ॥ तस्मात् कार्यलिङ्गत्वादनुमानादबहिर्भूतोप्यभ्युपायो विषयस्य भेदो नानात्वं तहसनाईमनुमानात् पृथ्क्कृत्ः। अनुमानं सर्वत्र बाधकं शास्त्रन्तु शास्त्राश्रये धर्मिणीति बाधकत्वविषयभेदोपदर्शनं पृथ्क्क्र्न्न्फ्ल्ण्। कथं ज्ञायतेऽनुमानाबहिर्भूतं शास्त्रमित्याह । स्वसिद्ध धर्मिणि स्वोपगमविरुद्धस्य धर्मस्य प्रवाधनात् न ह्य्प्र्मान्न्म्बाध्क्ण्। प्रमाणञ्चाप्रत्यक्षत्वात् अनुमानमेव ॥ (101,102) ...अन्यथाऽतिप्रसङ्गः स्याद् व्यर्थता वा पृथ्क्कृतेः। अन्यमा यदि विषयभेदोपदर्शनफलं पृथक्करणं नेष्यते तदा प्रभेददर्शनार्थ वक्तव्यं । तथा च कार्यस्वभाषानुपलम्भानां प्रभेदो यावत् । सम्भवं वाच्य सापतिबा साल्। का भेदान्तरं नोच्यते तदाऽनुमानाच्छास्त्रस्य पृथक् कृतेर्व्यर्थता वा स्थापिप्न्स्याविव्क्स्सित्त्वात्। सामान्यवचनस्यानुमानेनैव सिद्ध्त्वात्। यदि विषयमेदोपदर्शनार्थमनुमानात् पृथग्वचनं शास्त्रस्य तदाभ्युपगमात् स्ववचनमाचार्येण किमयं पृथक्कृतं (न्यायमु खे) / यथा सर्वमुक्तं मृषेति (1) तथा औलूक्यस्य नित्यः शब्द इति। ____ अत्राह (1) भेदो वाङमात्रवचने प्रतिबन्धः स्ववाच्यपि ॥ 103 ॥ ... स्ववाच्यपि भेदः स्ववचनस्यापि शास्त्रात् पृथक्करणं अप्रमाणकं वचनं पाल्मा तस्मिन् प्रतिबन्धः । उच्चारणसामर्थ्यादभ्युपगतप्रामाण्यं स्ववचनं । .... अन्ययोच्चारणमेव न स्यात्। सत्यार्थता च प्रामाण्यं तन्मृषार्थतया वाच्यया निषेध्यत इति तुल्यकक्षतया प्रतिबन्ध एवानयोर्न बाधा। तदेनं वाक्यं स्वार्थ प्र्तिब्ध्नाति। वाक्यान्तरनिर्दिष्टम्वस्तु शास्त्रमित्यनयोर्भेद इत्युक्त्। (103) स्यादेतत् ( / ) MPSC
Page #475
--------------------------------------------------------------------------
________________ प्रतीतिबाधा तेनाभ्युपागमाच्छास्त्रं प्रमाणं सर्ववस्तुषु । बाधकं, यदि नेच्छेत् स बाधकं किम्पुनर्भवत् ॥ 104 ॥ शास्त्रस्य तेन वादिनाभ्युपगमात् सर्व्वत्र वस्तुषु धर्मिषु शास्त्रसिद्धे वस्तुबलप्रवृत्ते प्रमाणनिश्चितेषु च शास्त्रं प्रमाणं सत् बाधकमेव स्यात् ( 1 ) विपरीतप्रतिज्ञाया न प्रतिबन्धकं । तत्कथं प्रमाणीकृतशास्त्रस्य मीमान्सकस्य शब्दे प्रत्यक्षसिद्धे कृतकत्वादनित्यत्वप्रतिज्ञायाः साध्यमानायाः शास्त्रेण प्रतिबन्धो न बाधेत्युक्तं । ' अथ स वादी यदि शास्त्रं प्रमाणं नेच्छेत् तदा किं पुनर्द्धर्मस्यासुखप्रदत्वस्य बाधायां प्रमाणं भवेत् । न ह्यप्रमाणं क्वचित् प्रमाणीकृतशास्त्रस्य शब्दे प्रत्यक्षसिद्धे भवितुमर्हति । (104) धर्मस्य सुखप्रदत्वेन निर्देशादसुखप्रदत्वे साध्ये स्ववचनविरोध एवेति चेत् । एवं तर्हि (1) स्ववाग्विरोधेऽभेदः स्यात् स्ववाकूशास्त्रविरोधयोः पुरुषेच्छाकृता चास्य परिपूर्णा प्रमाणता ॥ 105 ॥ स्ववाग्विरोधेऽभ्युपगम्यमाने स्ववाक्शास्त्रविरोधयोरभेद एव स्यात् । द्वयो' रभ्युपगमसिद्धप्रमाणत्वात् । पुरुषेच्छाकृता चास्य शास्त्रस्य परिपूर्णा प्रमाणतेत्युपहसति । सत्यप्यागमस्ववचनयोरभ्युपगमाहितप्रामाण्यादभेदे भेददर्शननिमित्तञ्चोक्तं । (105) यस्माच्छास्त्रं तत्सिद्ध एव धर्मिणि लिङ्गे च बाधकं न तु प्रमाणसिद्धेपि । तस्मात् प्रसिद्धेष्वर्थेषु शास्त्रत्यागेपि न क्षतिः । परोक्षेष्वागमाऽनिष्टौ न चिन्तैव प्रवर्त्तते ॥ 106 ॥ 449 तस्मात् प्रत्यक्षानुमानाभ्यां प्रसिद्धेषु धर्मिलिङ्गसाध्यसम्बन्धादिषु सत्सु शास्त्रत्यागेपि न क्षतिः 2 / यथा शब्दकृतत्वानित्यत्वसम्बन्धादिषु प्रमाणसि - 1 द्वेषु शास्त्रस्याकाशगुणत्वप्रतिपादकस्य त्यागेपि नानिष्टं । परोक्षेषु धर्माधर्मादिषु पुनरागमस्य प्रमाणत्वेनानिष्टौ चिन्तैव न प्रवर्त्तते ( 1 ) नह्यसिद्धे धर्मिणि विचारः । (106) 3 ननु शास्त्रञ्चेन्न प्रमाणं कथन्तत्सिद्धे धर्मिणि लिङ्गादौ वा विचार इत्याह । 1 1 सिद्धान्ती बध्नाति । आगमो ग्राह्य एव । 57 2 'इष्टाप्रतिबन्धात् ।
Page #476
--------------------------------------------------------------------------
________________ 450 pra0 वा. वृत्तौ0 (4 परिच्छेदः) विरोधोद्भावनप्राया परीक्षाप्यत्र त्द्य्था। अधर्ममूलं रागादि स्नानश्चाधर्मनाशनम् ॥ 107 ॥ अत्र शास्त्र परीक्षापि या क्रियते सा पूर्वापराभ्यां विरोधोद्भावनप्राया न वास्तवी तद्यथाऽधर्मस्य मूलं रागादीति क्वचिदुक्तं स्नानञ्चाऽधर्म नाशन-2 मित्य्त्रोच्य्मान्म्विरुन्न्द्धि। रागादयो हि पापनिदानं न च निदानाविरोधे निदानिनो बाधा। तत्कथं रागाद्यविरोधि स्नानं पापविरोधि स्यात् । / अप्रमाणे शास्त्रे विरोधोद्भावनप्रायापि चिन्ता कस्मात् प्रवर्त्यते इति चेत्। दानादिचेतनानां प्रवृत्तेर्महानुसंशा (? शंसा) श्रवणात् (1) हिंसादिचेतनानां महापापश्रवणाच्च (1) अपेक्षितफलेषु दानादिष्वयं पुरुषः प्रवृत्तिका मो नागमप्रामाण्यमनाश्रित्यासितुं स्म्र्थ्ः। (107) (6) प्रतीतिबाधा ततः (1) शास्त्रं यत्सिद्धया युक्त्या स्ववाचा च न बाध्यते । दृष्टेऽदृष्टेपि तद् ग्राह्यमिति चिन्ता प्रवर्त्यते ॥ 10 ॥ यच्छास्त्रं दृष्टे प्रमाणे विषये युक्त्या प्रत्यक्षाद्याख्यया न बाध्य्ते। अदृष्टे प्रमाणविषये च स्ववाचाऽगमाश्रये णानुमानेन न बाध्यते (1) तत्प्रमाणत्वेनादृष्टे विषये प्रवृत्तिकामस्य ग्राह्यं न तु यत्किञ्चिदित्यनेन प्रयोजनेन शास्त्रे विरोधोद्भावनप्राया चिन्ता प्र्व्र्त्य्ते। (108) शास्त्रस्ववचनविरोधौ व्याख्यातौ। 1ज्फोमादि। 2 चित्तमन्तर्गतं दुष्टं ती(र्थ)स्नानैर्न शुध्यति । शतशोपि तद्धौतं क्षुराभाण्डमिवाशुचि ॥ पुनः गङ्गाद्वारे कुशावर्ते विल्व्कीनील्प्र्व्ते। स्नात्वा कनखले तीर्थे सम्भवेन्न पुनर्भवे ॥ / यद्यन्निदानं न बाधते तन्न तद्वाधकं यथा श्लेष्मणो मधुरादि ॥ ये यनिदान बाधनास्तेभ्यः तन्निवृत्तिर्यथा शीलं दुश्चरितस्य समाधिः प्र्य्व्स्थान्स्य्। प्रज्ञाऽनुशयस्य baadhikaa। . atyntproksse|
Page #477
--------------------------------------------------------------------------
________________ प्रतीतिबाधा 451 क. प्राप्तलक्षणम् प्रतीतिबा धां व्याख्यातुमाः। अर्थेष्वप्रतिषिद्धत्वात् पुरुस्सेच्छानुरोधिन्ः। इष्टशब्दाभिधेयस्याप्तो वाक्षतवारजनः ॥ 109 ॥ इष्टशब्दाभिधेयत्वस्याभिमतवाच्यत्वस्य पुरुषेच्छानुरोधिनः पुरुषेच्छाधीनस्यार्थेष्वप्रतिषिद्धत्वात् (1) न हि पुरुषेच्छायामपि शशी चन्द्रशब्दं वाचकतया न स्वीक्रोति। ततश्चाष्टशब्दाभिधेयत्वे विषये आप्तो व्यवहर्ता ज्ञोऽक्स्स्त्वाग्प्र्तिस्सिद्धेस्स्त्त्व्च्न्ः। अनेन शब्देनायमर्थो मयाऽभिधातव्य इति कल्पनाविषयत्वमिष्टशब्दाभिधेयत्वं । तत्र च पुरुषस्यारोपेण स्वेच्छाधीना व्च्न्प्र्वृत्तिः। तस्मादिष्टशब्दाभिधेयत्वबाधः पक्षीक्रियमाणस्तेनैव स्वसम्वेदनसिद्धेन बाध्य्ते|(109) ___ उक्तः प्रसिद्धशन्देन ध्र्म्स्त्द्व्य्व्हार्ज्ः॥ प्रत्यक्षादिमिता मानश्रुत्यारोपेण सूचिताः॥110॥ चन्द्रश्चन्द्र इत्यादिशब्दव्यवहाराज्जातो धर्मः कल्पनाविषयो योग्यताख्य आचार्येण प्रसिद्धशब्देन तद्यथा शाब्दप्रसिद्धेनेत्यादिनोक्तः । शाब्दी प्रसिद्धिर्व्यवहारः शाब्दप्रसिद्धिः तद्भवो विषयः शाब्दप्रसिद्धः तेन बाधेत्य्र्थ्ः। न केवलमिहेव प्रत्यक्षादिबाधास्वपि मानश्रुतौ' मेयस्यारोपेण प्रत्यक्षादिभ्यामनुमानागमाभ्यां मितार्था एव विरोधिनो वाचकत्वे पक्षस्य सूचिताः|(110) / ___ न हि प्रत्यक्षानुमाने पुरुषचित्तवत्तिनी आगमश्च बाध्यमाने धमिणि सम्भवन्ति । तदुपलब्धतद्धाः सन्तो युज्यन्ते बाधकास्तस्मात् (1) तदाश्रयभुवामिच्छोनुरोधादनिषेधिनाम् । कृतानामकृतानां च योग्यं विश्वं स्वभावतः ॥ 111 ॥ तस्य लोकस्याश्रयेण भुवां भवतां शब्दानां vyAvahArikANAM'icchAnurodhinA(a) ग्र 'र्थेषु वाचकत्वप्रवृत्तेः कारणात् क्वचिदपि विषयेऽनिषेधिनां निषेधरहितानां कृतानां संकेतितानामसंकेतितानाञ्च विश्वमिदं वाच्यत्वेन स्वभावादेव योग्यं ॥ (111) ख. योग्यता प्रसिद्धिशब्दार्थः यतश्चेष्टशब्दाभिधेयत्वयोग्यता सर्वत्र सम्भवति । अतो विशेषानपेक्षणाद् ( / ) 'नेह प्रत्यक्षादिबाधकं किं त्वेतैमिताः प्रत्यक्षानुमानशास्त्रं परिच्छिन्नाः श्रावणत्वादयः प्र्तिज्ञ्यार्थ्स्य्। प्रत्यक्षातिश्रुतौ shraavnntvaadyaaropnn| एषः (?) तत्रोपलब्धात् तस्य च धर्मा (6) /
Page #478
--------------------------------------------------------------------------
________________ 452 pra0 वा. वृत्तौ0 (4 परिच्छेदः) अर्थमात्रानुरोधिन्या भाविन्या भूतयापि वा। बाध्यते प्रतिरुन्धानः शब्दयोग्यतया तया ॥ 112 ॥ अर्थमात्रानुरोधिन्या तया शब्दयोग्यतया भाविसंकेतापेक्षया भाविन्या। अतीतसंकेतापेक्षया भूतयापि वा व्यवस्थितया तामेव (योग्यतां प्रतिरुन्धानः । यथाऽचन्द्रः शशी सत्वादिति बाध्यते) / (112) तद्योग्यताबलादेव वस्तुतो घटितो ध्व्निः। सोस्यामप्रतीतेपि तस्मिंस्तत्सिद्धता त्त्ः॥113॥ योग्यताबलादेव वस्तुतः सामर्थ्यात् सर्वः संकेतितोऽसंकिततश्च ध्वनिरस्यां योग्यतायां घटितः सम्बद्धः साक्षात् वाचकत्वेन तस्मिन् शब्देऽप्रतीतेपि वस्तुनि अप्रातिकूल्यलक्षणस्य योग्यत्वस्य सर्वदा स्थितेः। यत एवं ततस्तस्या योग्यतायाः shbdprsiddhtaacaaryennoktaa| यद् यत्र समर्थ तदसंमुखीभावेपि तत् तेन व्यपदिष्य (? श्य)ते यथा पाचक इति। समर्थञ्च vastviSTazabdAbhidhe"yatva इति कृत्वा शाब्दप्रसिद्ध इति । (113) असाधारणता न स्यात् बाधाहेतोरिहान्यथा । तनिषेधोऽनुमानात् स्याच्छब्दार्थेऽनक्षवृत्तितः ॥ 114 ॥ ___ अन्यथा यदि शब्दोऽसंमुखीभवन्नपि योग्यतायां न स्म्ब्द्ध्ः। तदेह शब्दयोग्यताप्रतिषेधे कर्तव्ये बाधाहेतोरचन्द्रः शशी सत्वादेरित्यादेरसाधारणतोक्ता न स्यात्। सर्वस्य चन्द्रशब्दयोग्यत्वे सपक्षाभावात्मत्वसाधारणं स्यान्नान्य्था। शब्दार्थे योग्यतालक्षणे क्ल्पितेऽन्क्स्स्वृत्तित्ः। अक्स्स्वृत्त्य्भावात्। प्रत्यक्षबाधकमिति' तस्या योग्यताया निषेधोनुमानात् स्यात् । (114) असाधारणता तत्र हेतूनां यत्र नान्वयि । सत्त्वमित्यस्योदाहारो हेतोरेवं कुतो मतः ॥ 115 / / तत्र योग्यताप्रतिषेधे कर्त्तव्ये सर्वेषां हेतूनां सपक्षाभावात् असाधारणता' कथमेतदित्याह (1) यत्र साध्ये सत्त्वमपि लिङ्गं सर्व्ववस्तुव्यापि नाऽन्वयि साधारणं भवति तत्रान्यस्य का कथेति हेतोः कृतकत्वस्योदाहार आचार्यस्यैवं फल: सर्वहेत्वसाधारणत्वप्रतिपादनप्रयोजनो मतः । (115) 'सर्वः शब्दो योग्यतायां स्वभावतो घटत इति न कश्चिदचन्द्रोस्ति सपक्षो यत्र वृत्तं लिङ्गमन्वयि स्यात्। 2 अथवाऽसाधारणत्वादनुमानाभाव इत्य्स्याय्म्न्योर्थ्ः। योऽचन्द्रत्वं प्रतिजानीते तं प्रति ब्रुवतो लोकस्यानुमानेत्युच्यते तावन्तावनिष्टौ कथमन्यत्रेष्टिः स्यात् ॥
Page #479
--------------------------------------------------------------------------
________________ 453 प्रतीतिबाधा कथं गम्यते * सर्वेषां शब्दानां सर्वत्रार्थे सिद्धिरित्याः। संकेतसंश्रयाः शब्दाः स चेच्छामात्रसंश्रयः । नासिद्धिः शब्दसिद्धानामिति शाब्दप्रसिद्धिवाक् ॥ 116 ॥ सङ्केतमन्तरेण वाचकादष्टः संकेतसंश्रयाः शब्दाः स च संकेतः पुरुषेच्छामात्रसंश्रयः ( / ) तदतिरिक्तस्यापेक्षणीयस्याभावात् । तस्माच्छब्दसिद्धानामभिधेयत्वादीनां क्वचिदप्यर्थे नासिद्धिः। इति हेतोः शाब्दप्रसिद्धिराचार्यस्य ॥ (196) एतच्च शाब्दप्रसिद्धिवचनम् ( / ) अनुमानप्रसिद्धेषु विरुद्धाव्य्भिचारिन्न्ः। . अभावं दर्शयत्येवं प्रतीतेरनुमात्वतः ॥ 11 ॥ वस्तुबलप्रवृत्तेनानुमानेन प्रसिद्धेष्वर्थेषु विपरीतधर्मो पस्थापकस्य विरुद्धाव्यभिचारिणः saadhnaantrsyaabhaavndrshyti| कस्मादित्याह । evamI'dRzyAH शब्दसिद्धाया योग्यतायाः प्रतीतेः 2 स्वभावलिङ्गसमुत्थत्वात् अनुमात्व्त्ः। यथा शब्दसिद्धा योग्यताऽनुमानसिद्धेति बाध्या सत्वादिहेतुना (1) तथाऽन्योपि वस्तुबलप्रवृत्तानुमानविषयः समानत्वात् न्यायस्येत्यर्थः । (117) अथवा ब्रुवतो लोकस्यानुमाऽभाव उच्यते । किन्तेन भिन्नविषया प्रतीतिरनुमानतः ॥ 118 ॥ अथवाऽचन्द्रः शशी सत्वादिति विप्रति 'पद्यमानं प्रतिपत् प्रतिपादनार्थं लोकस्य ब्रुवतः शाब्दप्रसिद्धनासाधारणत्वादनुमानाभाव आचार्येन्नोच्य्ते। पारमार्थिकस्य बाध्यत्वस्याभावात् । कल्पितं निषेध्यं तच्च पुरुषेच्छामात्राधीनत्वात् सर्वत्र सम्भवतीति सर्वस्य चन्द्रशब्दयोग्यतायोगान्न कश्चिदचन्द्रः पक्षोस्ति यत्र वर्तमानसत्त्वमसाधारणतां जह्या । एवन्दर्शिते किम्भवतीति चेत्। तेनानुमानाभावाभिधा' यिना शब्दप्रसिद्धाभिधानेन शब्दसिद्धा प्रतीतिर्वस्तुबलप्रवृत्तानुमानतों भिन्नविष-g1b योक्ता भ्व्ति। वस्तुविषयं ह्यनुमानं कल्पितगोचरान्तरा शाब्दी प्र्तीतिरित्य्र्थ्ः॥ (118) ' लक्षणयुक्ते बाधासंभवे लक्षणमेव दूषितं स्यात्। 2 अनुमीयतेऽनयेति प्र्सिद्ध्र्नुमात्वात्। लोकश्चन्द्रः शशी ह्लादनाद्धासनाद्वा कर्पूरादिवत् न तत्तस्यासिद्धं । 4 किं फलमित्याह ? वस्तुतः zazini candratvamapi shbdblaat|
Page #480
--------------------------------------------------------------------------
________________ 454 pra0 vA0 वृत्तौ0 (4 परिच्छेदः) ग, वस्तुबलप्रवृत्तमनुमानम् तेनानुमानाद् वस्तूनां सदसत्तानुरोधिनः । भिन्नस्यातद्वशा वृत्तिस्तदिच्छाजेति सूचितम् ॥ 119 ॥ तेन ' विषयभेदेन वस्तूनां सदसत्तानुरोधिनोऽनुमानात् भिन्नस्य कल्पितस्यार्थस्य शब्दयोग्यत्वस्य वृत्तिरतद्वशा वस्त्वनायत्ता तस्य पुरुषस्येच्छाजेति सूचितं भवति । (119) किञ्च (1) चन्द्रतां शशिनोऽनिच्छन् कां प्रतीतिं स वाञ्छति । इति तं प्रत्यदृष्टान्तं तदसाधारणं मतम् ॥120॥ शशिनः सर्व्वजनसिद्धां व्यावहारिकीं चन्द्रतां चन्द्रशब्दवाच्यतां अनिच्छन् परः कामन्यां प्रतीति स वाञ्छति (1) यया वाच्यतासिद्धिः क्वचित् स्यात् । मता च पारमार्थिकी वाच्यताप्रतीतिर्न क्वचिदस्ति । वस्तुतः सर्व्वस्यावाच्यताप्रदर्शनात् कंल्पितवाच्यताप्रतीतिस्तु पुरुषेच्छामात्रप्रभवत्वात् सर्व्वत्राव्याहतैव । अतः सर्व्वस्य चन्द्रशब्दवाच्यतायोगात् सपक्षो नास्तीति तं चन्द्रतापलापिनं वादिनं प्रति सत्वं liGga'madRSTAntamasAdhAraNamuktamAcAryeNa न तु चन्द्रस्यैकस्यान्यत्रासम्भवात् सपक्षविपक्षयोरभावादसाधारणत्वमभिप्रेतमा चार्य स्य । अचन्द्रत्वे साध्ये घटादेः सपक्षस्य स्त्वात्। चन्द्रस्तु विपक्षो मा भूत् ( 1 ) तथापि हेतुनिवृत्तिरस्मादव्याहतैव । असतोपि हेतुनिवृत्तेः साधनात् । (120 ) अपिच ( 1 ) नोदाहरणमेवेदमधिकृत्येदमुच्यते । लक्षणत्वात् तथा वृक्षोऽधात्रीत्युक्तौ च बाधनात् ॥ 121 ॥ 2 अचन्द्रः शशी सत्त्वादित्येतदेवोदाहरणमधिकृत्येदं शब्दवाच्यत्वप्रतिक्षेपहेतोरसाधारणत्वं नोच्यते । लक्षणत्वात् । लक्षणेन हि लक्ष्यं व्याप्तं दर्शनीयं न च द्वितीयचन्द्राभावेनासाधारणतोक्तिरुदाहरणान्तरं व्याप्नोति । यथा वा चन्द्रतायाः प्रतीत्या बाधेष्यते तथाऽधात्री वृक्षः सत्त्वात् घटादिवदित्युदाहरणोक्तौ 1 भेददर्शनेपि किं फलमित्याह । * सर्व्वप्रतीतिविरोधानां सामान्येन लक्षणत्वात् । पार्थिवत्वात् ।
Page #481
--------------------------------------------------------------------------
________________ प्रतीतिबाधा 455 सर्वलोकसिद्धया पुरुषेच्छाधीनया घटादावपि वृक्षशब्दयोग्यताप्रतीत्या सपक्षाभावेनासाधार*णत्वाद् वृक्षशब्दवाच्यत्वाभावस्य साधनात् ( / ) य्थोक्त्मेवासाधार्न्न्त्व्माचार्य्स्येस्स्त्त्ण्। (121) yadapyu'cyate द्वितीयस्य चन्द्रस्याभावादसाधारणतेति तत्राह (1) अत्रापि लोके दृष्टत्वात् कर्पूररजतादिषु । समयाद्वर्तमानस्य काऽसाधारणतापि वा ॥ 122 ॥ लोके कर्पूररजतादिषु गान्धिकवाचिकादीनां समयावर्त्तमानस्य दृष्टत्वादत्राचन्द्रः शशी सत्त्वादित्युदाहरणे हेतोरसाधारणतापि का वा। यदि द्वितीयचन्द्रो न भ्वेत्। एवमसाधारणता : स्याद् व्स्तुत्व्स्य्। (122) स्यादेतत् (1) तत्समयादपि वर्तमानस्य चन्द्रत्वादेर्न shbdvaacytaa। ततो यथा न वह्निशब्दवाच्यता कर्पूरस्य' तथा चन्द्रशब्दवाच्यता च न स्यादित्य्साधार्न्न्तैवेत्याः। यदि तस्य कचित् सिध्येत् सिद्ध वस्तुबलेन तत् । ___ तस्यैवंवादिनः सत्यपि सामयिके चन्द्रे क्वचिदर्थविशेषे चन्द्रशब्दवाच्यत्वं यदि सिध्येत् न तु सर्वत्र कर्पूररजतादौ तदा तच्चन्द्रशब्दवाच्यत्वं वस्तुबलेन सिद्ध स्यात्। न त्वेवं दृश्य ते सर्वस्य कर्पूरादेश्च shbdaabhidheytvdrshnaat| ___ अथ यत्रैव कल्प्यते चन्द्रत्वं तदेव तच्छब्दवाच्यं प्रतीयत इति तथाभ्युपगम्यते त्दा। प्रतीतिसिद्धोपगमेऽशशिन्यप्यनिवारणम् ॥ 123 ॥ सामयिके चन्द्रत्वे क्वापि प्रतीत्या सिद्धस्य cndrshbdvaacytvsyopgme| शशिन्यपि तच्छन्दवाच्यस्यानिवारणं । (123) तस्य वस्तुनि सिद्धस्य शशिन्यप्यनिवारणम् । तद्वस्त्वभावे शशिनि वारणेपि न दुष्यति ॥ 124 ॥ शुक्लतादिके निमित्तभूते वस्तुनि । तस्य चन्द्रशब्दाभिधेयत्वस्य सिद्धस्य शशिन्यपि निमित्तसद्भावादनिवारणं" तस्य निमित्तभूतस्य वस्तुनः शशिन्यभावे तु चन्द्रशब्दवाच्यत्वस्य वस्तुत्वाद्धतोआरणेपि न किञ्चिद् दुस्स्य्ति। निमित्ताभावे ऽन्या य मुख त्तीकाकार्मुप्क्स्सिप्ति।
Page #482
--------------------------------------------------------------------------
________________ 456 pra0 वा. वृत्तौ0 (4 परिच्छेदः) नैमित्तिकाभावास्येस्स्त्त्त्वात्। सामयिकन्तु सर्वत्राशक्यवारणमिति त्च्छ्ब्द्योग्य्ताप्य्बाध्या। (124) तस्मादवस्तुनियतसंकेतबलभाविनाम् । योग्याः पदार्था धर्माणामिच्छाया अनिरोधनात् ॥ 125 / / तस्मादवस्तुनियतो वस्तुन्यनियत इच्छाधीनत्वात् संकेतस्तस्य बलाद् भाविनां धर्माणां वाच्यत्वादीनां पदार्थाः सर्वे धमित्वेन योग्याः। इच्छातः पुंसः केनचिद् वाच्यत्वाधुत्था पिकाया इच्छाया अनिरोधात् । (125) तां योग्यतां विरुन्धानं स्ण्केताप्र्तिस्सेध्जा। प्रतिहन्ति प्रतीत्याख्या योग्यताविषयेऽनुमा ॥ 126 ॥ तामिष्टशब्दाभिधेयत्वयोग्यतां पदार्थानां सत्तवादिकाद्धेतोविरुन्धान प्रतिक्षिपन्तं वादिनं प्रतीत्याख्या प्रतीतिसंज्ञिताऽनुमा प्र्तिह्न्ति। संकेताप्रतिषेधजेति स्व्भाव्लिन्ग्ग्ज्त्व्माः। इच्छाधीनत्वात् योग्यताविषये विप्रीत्ध्र्मोप्स्थान्माः। प्रयोगः पुनः (1) यः पुरुषेच्छानुभिधायी स सर्वत्र सम्भवी तद्यथा. विकल्पः पुरुषेच्छानुविधा यि चार्थेष्विष्टशब्दाभिधेयत्वमिति । (126) शब्दानामर्थनियमः संकेतानुविधायिनाम् । नेत्यनेनोक्तमत्रैषां प्रतिषेधो विरुध्यते ॥ 127 ॥ अनेन चेष्टशब्दाभिधेयत्वयोग्यताप्रतिषेधबाधनेन दर्शितेन शब्दानां संकेतानुविधायिनामर्थनियमः प्रतिनियतवाचकत्वं नेत्युक्त्म्भ्व्ति। ततोस्य स्वेच्छाकल्पितोऽर्थे एषां शब्दानां वाचकत्वस्य प्रतिषेधः सत्त्वादिहेतोः क्रियमाणो विरुध्य्ते। (127) ___ यद्येवन्तदा क्वचिदर्थे निषेधं कुर्वता शब्दो बाध्यः स्यात् । ततश्च गुणा' दिकं निमित्तभूतं गुणादि शब्दानां गुणगुणिसम्बन्धादिपारमार्थिकमर्थं गुणिशब्दादीनां निषेधन् बाध्यः स्यादित्याह । येन कल्पितमर्थ शब्दानां बाधमानः प्र्तिक्स्सिप्य्ते। न तु गुणादिकं तेन (1) नैमित्तिक्याः श्रुतेरर्थमर्थम्वा पारमार्थिकम् । शब्दानां प्रतिरुन्धानोऽबाधनाहों हि वरिणतः ॥ 128 ॥ 'प्रतिज्ञादोषो भवति । जात्यादि।
Page #483
--------------------------------------------------------------------------
________________ प्रतीतिबाधा 457 1 नैमित्तिक्या वस्तुभूतगुणादिनिमित्तवत्याः श्रुतेरथं गुणादिकं पारमार्थिकमर्थं 2 गुणिगुणादिसम्बन्धं शब्दानां गुण्यादिवाचिनां प्रतिरुन्धानोऽबाधनार्हो बाधां नार्हतीत्युक्तो भवति ॥ ( 128 ) यस्माच्च सांकेतिकार्थनिराकरणे प्रतीतिबाधा (1) 4 तस्मात् स्वभावलिङ्गजत्वेनानुमानादबहिर्भूता प्रतीतिरपि तस्मात् : पृथक्कृता ( 1 ) किमर्थमित्याह । विषयस्य भेदः कल्पिताकल्पितत्वं तस्य दर्शनाय । कल्पितार्थविषया प्रतीतिः । वस्तुविषयन्त्वनुमानमित्यर्थः । पूर्व्ववदिति । यथा आगमस्ववचनेऽभ्युपगतप्रामाण्येऽप्रत्यक्षत्वादनुमानान्तर्गते ऽपि विषयभेददर्शनाय पृथग्दर्शिते वस्तुबलप्रवृत्तेनुमानं सर्व्वविषयविचारे त्वागमस्ववचने अधिकृते । तथा प्रतीत्यनुमाने अपि भिन्नविषये इत्यर्थः । (129) अनुमानबाधायामन्तर्भावादनयोरभ्युपगमप्रतीतिबाधयो: ( 1 ) तस्माद् विषयभेदस्य दर्शनाय पृथक्कृता । अनुमानाबहिर्भूता प्रतीतिरपि पूर्व्ववत् ॥ 129 ॥ सिद्धयोरपि पृथगाख्याने विषयभेदलक्षणं प्रयोजनन्दर्शयन्ना चार्य एते अभ्यु - पगमप्रतीतिबाधे सहेतुके प्राह । न सन्ति प्रमाणानि प्रमेयाथ नीति प्रतिज्ञामात्रे 10 णेति (1) अत्र प्रतिज्ञा' मात्रं शास्त्रस्ववचनयोः सिद्धयोरप्रामाण्यप्रतिज्ञाबाधकमुक्तम् (1) अतोप्यसाधारणत्वादनुमानाभावे शाब्दप्रसिद्धेनापोद्यते न अपक्ष इति । अत्र शाब्दप्रसिद्धेन शशिनश्चन्द्रत्वेनाचन्द्रत्वप्रतिज्ञाया बाधनमुक्तं । अनुमाध्यक्षबाधने तु न सहेतुके प्राह । 1 अश्रावणः शब्दो नित्यो घट इति तस्माद् विषयभेदोपलक्षणार्थ सहेतुत्वा हेतुत्वदर्शनं । प्रत्यक्षानुमा' न बाधे सर्व्वाविषये । अभ्युपगमप्रतीतिबाधे तु नियतविषये इत्यर्थः ॥ ( 130 ) कि सिद्धयोः पृथगाख्याने दर्शयंश्च प्रयोजनम् । सहेतुके प्राह नानुमाध्यक्षबाधने ॥ 130 ॥ 1 निमित्ताभावे । 3 अबाधनार्हः । * स्ववचनाप्तवचनयोर्ग्रहोनेन । अनुमानापृथ ( ? ) क्त्वेन निश्चितयोः । C नागः । 'समुच्चयमाह प्राक् प्रामाण्यमाज्ञाय विरोधमनेन । 10 'शास्त्रस्ववचनप्रामाण्याख्येन । 11 न चन्द्रत्वं परमार्थतोस्तीति । 4 अनुमानात् । 6 हेतुनानेन सहेतुकमाह । दृष्टान्ताभावात् । 58 12 उद्योतकरादिनोक्तः । सम्बन्धो नाध्यक्ष इत्युक्त्वा ।
Page #484
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ0 (4 परिच्छदः) उक्ता प्रतीतिबाधा ॥ (7) प्रत्यक्षबाधा प्रत्यक्षबाधा व्क्त्व्या। न केवलं शाब्दप्रसिद्ध व्यवहारधर्मप्रसिद्धौ तत्प्रतिरोद्धा बाध्य्ते। किन्तु (1) अत्राप्यध्यक्षबाधायां नानारूपतया ध्वनौ । प्रसिद्धस्य श्रुतौ; अत्राप्यध्यक्षबाधायां व्यावहारिककल्पनावशात् नानारूपतया लोके प्रसिद्धस्य ख्यातस्य ध्वनौ श्रुतौ shrvnnjnyaane॥ रूपं यदेव प्रतिभासते ॥ 131 ॥ अद्वयं shblaabhaassyaadRssttebuddhijnmnH| तदर्थार्थोक्तिरस्यैव क्षेपेऽध्यक्षेण बाधनम् ॥ 132 ॥ यदेव रूपमद्वयं धर्मादिद्वयशून्यं प्रतिभासते शबलाभासस्य नाना कारस्य बुद्धिज्ञ्म्नोऽवृस्स्त्त्ः। यदि नानाकारता शब्दस्य वास्तवी स्यात् (1) तथैव श्रुतिज्ञाने प्र्तिभासेत्। तदर्था तत्प्रतिपादनफलाऽचार्यस्य प्रत्यक्षानुमानार्थप्रसिद्धेन निराकृतैत्यत्रार्थोक्तिरर्थ ग्रहणमस्याध्यक्ष सिद्धस्यैव रूपस्य क्षेपेऽध्यक्षेण बाधनमिष्टं । (131,132) 4. सामान्यचिन्ता (1) सामान्यं व्यावृत्तिलक्षणम् तदेव रूपं तत्रार्थः शेषं व्यावृत्तिलक्षणम् । अवस्तुभूतं सामान्य्म्त्स्त्न्नाक्स्स्गोच्र्ः॥133॥ तत्र श्रुतिज्ञाने भासमानं तद्रूपमर्थः स्वलक्षणं । तदतिरिक्तं शेषं । धमिधर्मादि: व्यावृत्तिलक्षणमन्यव्यवच्छेदस्वभावम वस्तुभूतं सर्वत्र सम्भवात् सामान्य्न्य्च्। अतोऽवस्तुत्वादेस्तद्गुणजात्यादि नाक्स्स्गोच्र्ः। (133) 1 श्रोत्रशब्दयोर्यः सम्बन्धो ग्राह्यग्राहकलक्षणस्तद्धितवाच्यः स shraavnnshbdsyaarthH| स्वलक्षणस्यैव । न ग्राह्यग्राहकत्वप्रतिषेधे सामान्यस्य वा। 4 जात्यादि।
Page #485
--------------------------------------------------------------------------
________________ स्वमिग्रहणप्रयोजनम् 459 तेन समान्यधर्माणामप्रत्यक्षत्वसिद्धितः । प्रतिक्षेपेप्यबाधेति श्रावणोक्त्या प्रकाशितम् ॥ 134 ॥ तेनावस्तुत्वेन कारणेन सामान्यधर्माणां प्रमेयत्वादीनामप्रत्यक्षत्वस्य सिद्धित्ः। केनचिद्वादिना प्रत्यक्षसिद्धितः प्रतिक्षेपेपि क्रियमाणे न बाध्यबाधकभाव इत्यश्रावण इत्यत्र श्रावणोक्त्या निषेध्यदर्शिकया प्रकाशितं । स्वलक्षणबाधने प्र्त्य्क्स्स्बाधेत्य्र्थ्ः॥ (134) एवं तर्हि शब्दस्व लक्षणं नास्तीत्येव कस्मान्नोच्यते किं श्रावणत्व मुख्यं निषेध्य युक्तिरित्याह । सर्वथाऽवाच्यरूपत्वात् सिद्ध्या तस्य समाश्रयात् । बाधनात् तबलेनोक्तः श्रावणेनाक्षगोचरः ॥ 135 ॥ स्वलक्षणस्य सर्वथा केनचिच्छब्देनावाच्यत्वात् । मुख्यमभिधानं नास्त्येव । अथ सामान्यवृत्तिरपि स्वलक्षणशब्दोऽध्यवसायानुरोधात् स्वलक्षणमुपलक्षयति । एवं . श्रावणशब्दोपीन्द्रियग्राह्यतोपलक्षणं शब्दस्वलक्षणमुपलक्षयिष्यतीति न kshcidvishessH। अथवास्त्येव श्रावणशब्देना भिधाने प्र्योज्ञ्मित्याः। श्रोत्रेन्द्रियविषयस्य या सिद्धिस्तथा भावः । तया सिद्ध्या तस्येन्द्रियज्ञानस्य समाश्रयाच्छब्दस्य स्वरूपव्यवस्थित्या हेतुना तेन व्यपदेश इन्द्रियज्ञानबलेन शब्दस्वरूपावस्थितः (1) त्थाभिधान्मित्य्र्थ्ः। किञ्च तस्येन्द्रियज्ञानस्य बलेन शब्दस्वलक्षणविपर्ययभावस्य बाधनात् कारणात् श्रावणेनाक्षगोचरः स्व्ल्क्स्स्न्न्मुक्त्ः। नित्यो घट इत्यनुमाने नित्यत्वविषयेण कृतकत्वलिङ्गभुवा बाधितः प्क्स्स्ः। स चासकृद्दर्शित एवेति नेह विपञ्चितः ॥ (135) - (2) स्वधर्मिग्रहणप्रयोजनम् - इदानीं प्रत्यक्षानुमानाप्तप्रसिद्धेन स्व धर्मिणीति स्वमिग्रहणस्य साफ्ल्य्माख्यातुमाः। सर्वत्र वादिनो धर्मो यः स्व्साध्य्त्येप्सित्ः। तद्धर्मवति बाधा स्यान्नान्यधर्मेण धर्मिणि ॥ 136 ॥ ' इन्द्रियविषयस्वभावः स्वलक्षणं स यदि shraavnnshbdenaabhimtH| 2 किं क्रियानिमित्तेनोच्य्ते। स्वलक्षणस्य । 4 तथाभूतार्थप्रतिषेधकस्य पुरुषस्य । वादिनेष्टस्य स्वस्य धर्मी स्वधर्मी त्त्र्।
Page #486
--------------------------------------------------------------------------
________________ 460 pra0 वा. वृत्तौ0 (4 परिच्छेदः) सर्वत्र वादकाले साध्यकाले वा वादिनः स्वसाध्यतया यो धर्म ईप्सितः तधर्मवति धर्मिणि बाधा स्यात्। यथा श्रावणत्ववति शब्दे बाधिते बाधा pksssy। na tu वादीष्टाद् धर्मादन्येन धर्मेण धर्मवति मिणि बाधिते बाधा पक्षस्य स्यादिति धमिग्रहप्रयोजनं यथाकाशगुणत्ववति * शब्दे बाधितेन प्क्स्स्बाधा। (136) अन्यथास्योपरोधः को बाधितेन्यत्र धर्मिणि । गतार्थे लक्षणेनास्मिन् स्वधर्मिवचनं पुनः ॥ 137 ॥ अन्यथा यद्येवं नेष्यते तदान्यत्र धर्मे धमिणि बाधितेऽस्य प्रकृतधर्मविशिष्टस्य धर्मिणः क उपरोधो बाधा' ॥ ननु स्वरूपेणैव निर्देश्यः स्वयमिष्टोऽनिराकृतः पक्ष इति पक्षलक्षणेनैवानिष्टधर्मवतो धर्मिणो बाधा न पक्षबाधेति लभ्यत a93 एवेत्याः। पक्षस्य लक्षणेनास्मिन् वादीष्टधर्मवति धर्मिणि बाध्य त्वेन गतार्थे पुनः स्वमिवचनं यत्कृ बाधायां धर्मिणोपि स्यात् बाधेत्यस्य प्र्सिद्ध्ये। आश्रयस्य विरोधेन तदाश्रितविरोधनात् ॥ 138 ॥ धर्मिणोपि 2 बाधायां धर्मस्य बाधने पक्षबाधा यथा स्यादित्यस्यार्थस्य प्रसिद्धये क्वचिदाश्रयस्य धर्मिणो विरोधेन प्रतिक्षेपेण तदाश्रितस्य धर्मस्य विरोधनात् धर्मद्वारेण धर्मिद्वारेण वा समुदायबाधायां प्क्स्स्बाधेत्य्र्थ्ः। (138) अन्यथैवंविधो धर्मः साध्य इत्यभिधानतः । तद्बाधामेव मन्येत स्वधर्मिग्रहणन्ततः ॥ 139 ॥ अन्यथा धमिद्वारेण समुदायबाधायाः संग्रहार्थं स्वधर्मिग्रहणं यदि न क्रियते तदैवम्विधः साध्यत्वेनैवेष्टो धर्मः साध्य इत्य्भिधान्त्ः। तस्य धर्ममात्रस्यैव बाधां मन्येत प्रतिपत्ता न तु ध्र्मिबाधाम्पि। ततः (1) उभयसंग्रहार्थं स्वमिग्रहणमा चा र्य स्य ॥ (139) नन्वेतदप्यर्थसिद्धं सत्यं केचित्तु ध्र्मिन्न्ः। केवलस्योपरोधेपि दोषवत्तामुपागताः ॥ 140 ॥ 'येन तदाशङ्कानिवृत्त्यर्थः स्यात्। 2 तन्न साध्यस्यैव बाधायां बाधा किन्तु धर्मिणोपि ।
Page #487
--------------------------------------------------------------------------
________________ स्वमिग्रहणप्रयोजनम् नन्वेतदुभयसंग्रहणमप्यर्थतः । सामर्थ्यतः सिद्धं । न हि केवलो धर्मोस्ति क्वचित् तद्वाधने तद्विशिष्टस्य धर्मिणोपि बाधनात् स्मुदाय्बाधैवैस्सित्व्या। सा च धर्मिद्वारेण वा भवतु धर्मद्वारेण वा न कश्चिद् विशेष इत्यर्थः । अत्राह सत्यमेतत् केचित्तु वादिनो 2 धर्मिणः केवलस्योपरोधे साध्य-' धर्मस्याबाधायामपि पक्षस्य दोषवत्तामुपागताः प्र्तिप्न्नाः। (140) यथा परैरनुत्पाद्यापूर्वरूपन्न खादिकम् । सकृच्छब्दाद्यहेतुत्वादित्युक्त प्राह दूषकः ॥ 141 ॥ यथा परैः सहकारि भिरनुत्पाद्यापूर्वरूपं न खादिकमाकाशदिक्कालादि न भ्व्ति। अपि तूत्पाद्यापूर्वरूपमेव भ्व्ति। सकृदेककालन्तदुत्पाद्यस्य । कार्यकलापस्य शब्दादेरहेतुत्वादविशिष्टकरूपात् कारणात् सकृत् सर्वकार्योत्पत्तिप्रसङ्गादिति वादिनोक्ते दूषकः प्रतिवाद्याह । (141) ___ तद्वद् वस्तुस्वभावोऽसन् धर्मी व्योमादिरित्यपि । नैवमिष्टस्य साध्यस्य बाधा काचन विद्यते ॥ 142 ॥ - तद्वद्यथानुत्पाद्यापूर्वरूप आकाशादिर्न' भवति । देग् तथा वस्तुस्वभावो धर्मी व्योमादिरसन्नित्यपि स्यात्। अर्थक्रियाऽसमर्थस्य वस्तुत्वाभावादिति धर्मिणः केवलस्य बाधनं न ध्र्म्स्य्। एवं धर्मिबाधनपीष्टस्य साध्यस्य काचन बाधा न विद्य्ते। हेतोवाऽऽसिद्धिः । असत्यपि कार्यानुत्पादस्य व्यवच्छेदस्य सिद्धेः। (142) ततः (1) ,' साक्षाद् धर्मिद्वारेण चेत्यविशेषात् । 2 यत्र धर्मिबाधेपि साध्यस्य न क्षतिः तत्रापि दोस्स्ः। .3 वैशेषि (क) प्रति सौ त्रान्ति केन्। 4 न क्षतस्वभावमिति साध्यं ध्र्मी। 5 शब्दहेतुराकाशं तद् यदि नित्यं एकदोत्पत्तिप्रसङ्गः सदा सन्निधानात् हेतोः। विरुद्ध्तां। / 7 वस्तुस्वभाव आकाशादिर्द्धर्मो न वेति विवक्षामनङ्गीकृत्याकाशसत्त्ववादिना सौत्रान्ति के न सामान्येन प्रकृते आकाशादौ स्थिररूपत्वधर्मव्यवच्छेदमात्रे साध्ये युगपद्धेतुत्वव्यवच्छेदरूपे हेतौ यद्याह परः vstubhuutaakaashaabhaavN| तादृशे निराकृतेपि नैवेष्टस्य व्यवच्छेदमात्रस्य बाधा प्रज्ञप्तिमति धर्मिणि व्य्व्च्छेद्मात्र्स्याव्याघातात्।
Page #488
--------------------------------------------------------------------------
________________ 462 pra0 वा. वृत्तौ0 (4 परिच्छेदः) यस्यापि हि साध्यत्वे साध्यधर्मोपरोधि यत । बाधनं धर्मिणस्तत्र बाधेत्येतेन वणितम् ॥ 143 ॥ द्वयस्य धर्मिधर्मसमुदायस्यापि हि साध्यत्वे सति यत्र धर्मिणो बाधनं साध्यधर्मोपरोधि तत्र पक्षबाधा युक्तेत्येतेन स्वधमिग्रहणेन व्न्नित्ण्। न हि साध्यधर्ममात्रसाधनार्थं कश्चित् साध्न्म्न्वेस्स्ते। तस्य जगति क्वचित् सत्तायां विवादाभावात्। तथा निश्चये प्रवृत्त्ययोगाच्च । किन्तु धर्मिविशेषनिष्ठं साध्यमिष्टं ॥ (143) तथैव धर्मिणोप्यत्र साध्यत्वात् केवलस्य न । यद्येवमत्र बाधा स्यात्; तत्र यथा धर्मिविशिष्टस्य साध्यत्वं धर्मस्य तथैव साध्यत्वविशिष्टत्वेन धर्मिगोपि साध्यत्वात् केवलस्य धर्मस्य न क्वचित् साध्य्ता। ततो न केवलस्य धर्मिणो बाधने प्क्स्स्बाधा। यदि साध्य धर्मोपरोधिनि धर्मिणि बाधिते पक्षबाधेष्यते (1) एवं सत्यत्र हेतौ सां ख्यं प्रति बौद्धेनोक्ते धर्मिबाधाद्वारेण धर्मबाधा स्यात् । नान्यानुत्पाद्यशक्तिकः ॥ 144 ॥ :: सकृच्छब्दाद्यहेतुत्वात् सुखादिरिति पूर्ववत् । विरोधिता भवेदन हेतुरैकान्तिको यदि ॥ 145 / / तद्यथा सुखादिः सुखदुःखमोहात्मकं प्रधानं नान्येन सहकारिणाऽनुत्पाद्यशक्तिकोऽनाधेयसामर्थ्यः सकृच्छब्दादीनां कार्यान्नाम्हेतुत्वादिति। अत्र पूर्ववत् प्रैर्नुत्पाद्येत्यादिप्र्योग्त्वाच्च्। सुखाद्यात्मकस्य नित्यत्वस्य बाधनात् सुखादौ धम्मिणि बाधिते तद्धर्मस्य नित्यत्वस्य विरोधने विपर्ययसाधने बाधा स्यात् । ' अनित्यस्वभावो हि सुखादिः साधयितुमिष्ट: / सुखादिस्वभावभूतनित्यत्वबाधने च सुखादिरेव बाधित इति धर्मोपरोधिनि धर्मिणि बाधिते पक्षबाधा स्यात्। अत्राः। भवेदत्र हेतौ प्क्स्स्बाधा। यदि न सकृच्छब्दाद्य 'नुत्पादादिति 93b हेतुः साध्य्स्य्। व्स्तुभूत्सुखाद्य्नित्य्त्व्स्य्। विपर्यये सुखादिधर्म्यभावादनित्यत्वाभावेनैकान्तिकोऽव्यभिचारी भ्वेत्। (144,145) यावता या च (1) 1 सामर्थ्यादन्याभावात् । 2 आदिना स्पर्शरूपरसगन्धप्रहः ।
Page #489
--------------------------------------------------------------------------
________________ 463 हेतुनिरपेक्षः पक्षदोषः क्रमक्रियाऽनित्यतयोरविरोधाद् विपक्षतः । व्यावृत्तः संशयान्नायं शेषवद् भेद इष्यते ॥ 14 ॥ क्रमक्रिया हेतुः। या च साध्याऽनित्यता त्योर्विरोधात्। अवस्तुभूत (धर्म) सुखादिधर्मानित्यत्वे विपरीते साध्ये वस्तुभूतसुखादिधर्मानित्यत्वं विपक्षस्ततो हेतोः क्रमकरणव्यावृत्तेः संशयान्नायं विरुद्धो 1 हेतुः। शेषवद् bhedo'nkaantikvishessstvissyte| सति च विरुद्धत्वे धर्मिबाधाद्वारेण धर्मबाधा स्यात्। (146) (3) धर्मिस्वरूपनिरासः स्वयमिष्टो यतो धर्मः साध्यस्तस्मात् तदाश्रयः । बाध्यो न केवलो नान्यसंश्रयो वेति सूचितम् ॥ 147 ॥ यतः कारणात् स्वयम्वादिनेष्टो' धर्मः साध्यस्तस्मात् साध्यधर्मस्याश्रयः यः स एव बाध्यः केवलो न बाध्य्ः। यथा वस्तुभूताकाशबाधायामपि नित्यैकरूपत्वाभावस्य साध्यधर्मस्य न क्स्स्तिः। साध्यधर्मादन्यस्य च धर्मस्याश्रयो न बाध्य इति स्वयंशब्देन सूचित्ण्। यथाऽनित्यत्वे साध्ये शब्दे आकाशगुणत्वाश्रयत्वेन बाधायामपि न दोस्स्ः। (147) तस्मात् (1) स्वयंश्रुत्यान्यधर्माणां बाधाऽबाधेति कथ्यते । तथा स्वधर्मिणान्यस्य धर्मिणोपीति कथ्यते ॥ 148 ॥ स्वयंश्रुत्या साध्याद् धर्मादन्येषां धर्माणां यथा बाधा या सा बार्धति क्थ्य्ते। तथा स्वर्मिणा स्वर्मिवचनेन साध्यादन्यस्य धर्मस्य धर्मिणो बाधाऽबाधेति कथ्यते ॥ (148) 5-पतदोषाः (1) हेतुनिरपेक्षः पक्षदोषः तथाऽपरेपि पक्षाभासाः सन्ति ते क्स्मान्नोच्य्न्ते। तथा ह्यप्रसिद्धविशेष्यः कश्चित् पक्षो यथा 2 विभुरात्मा। आत्मन एव बौद्ध स्यासिद्ध्त्वात्। कश्चिद् 1 धर्मोपरोधाद् विरुद्धः सांस्यस्याचार्यविरुद्धत्वं नेह । 2 vaishessiksy| 3 सिद्धान्ती सति मिणि धर्माश्चिन्त्यन्ते ।
Page #490
--------------------------------------------------------------------------
________________ pra0 वा. वृत्तौ0 (4 परिच्छेदः) prsiddhvishessnnH| यथा विनाशी शब्दः ॥ सां ख्यं ' प्रति तस्य विनाशासिद्धेः । कश्चिदप्रसिद्धोभयः (1) यथा स्म्वायिकार्न्न्मात्मा। बौद्धस्योभयासिद्धेरिति । __ नन्वसिद्धोप्यात्मा पक्षी भविष्यति तल्लक्षणयोगात् (1) नह्यसिद्धस्य पक्षता निर्स्ता। आश्रयासिद्धत्वाद्धेतोर्न पक्ष इति चेत् । न । 2 / ____साधनदोषोयं न प्क्स्स्दोस्स्ः। तथा शब्देऽनित्यत्वं विषेशणमसिद्धमिति गुण एवायं न प्क्स्स्दोस्स्ः। असिद्धस्यैव साध्य्त्वात्। अथ विप्र्य्य्सिद्ध्याऽसिद्ध्मुच्य्ते। तथापि मूढस्य विपर्ययसिद्धावपि नायं प्क्स्स्दोस्स्ः। विरोधो नाम हेतुदोष e-4 वाय्ण्। प्रमाणेन च विपर्ययसिद्धौ प्रमाणबाधितत्वमेव पक्षदोषोस्तु । almprsiddhvishessnntvaabhidhaanen| अप्रसिद्धोभयस्य तूभयदोषाच्च सर्वेऽमी हेतुदोषा एवेति किं पक्षदोषा व्क्त्व्याः। अथ (1) सर्वसाधनदोषेण पक्ष एवोपरुध्यते । तथापि पक्षदोषत्वं प्रतिज्ञामात्रभाविनः ॥ 149 / / / सर्वेण साधनस्य दोषेणासिद्धत्वादिना पक्ष एवोपरुध्यते तेन पक्षदोषा असिद्धविशेष्यादयोऽभिधीयन्ते । यद्यपि पक्षोपरोधफलाः सर्वे दोषास्तथापि प्रतिज्ञामात्रेण 3 भवनशीलस्य दोषस्य pkssdosstvmuktmissttN| (149) यस्मात् साक्षात् ( / ) उत्तरावयवापेक्षो यो दोषः सोनुबध्यते । तेनेत्युक्तमतोऽपक्षदोषोऽसिद्धाश्रयादिकः ॥ 150 ॥ उत्तरोऽवयवो हेतुदृष्टान्तादिस्तदपेक्षो यो दोषः स तेन हेत्वादिनानुब्ध्य्ते। आत्मनि सम्बध्यते इत्युक्तं प्राक्। उत्तरावयवापेक्षो न दोषः पक्ष इष्यत इत्यादिना। अतोऽसिद्धाश्रयादिक आश्रयासिद्धत्वादिरुत्तरावयवापेक्षो न पक्षवोषो मतः ॥ (150) __ नन्वश्रावणः zabdo । nityo ghttH| नानुमानं प्रमाणं ' (1) अचन्द्रः शशीत्युदाहरणैरेभिर्द्धर्मस्वरूप निराकरणेन बाधा दर्शिता यथा प्रतिज्ञातधर्ममात्रस्य विपरीतधर्मोपस्थापनेन निराक्र्न्नात्। धर्मिविशेषस्य धर्मविशेषस्य धर्मिस्वरूपस्य च बाधनेन पक्षबाधास्ति । सा कथमवगन्तव्येत्याह । 1 बौद्ध्स्य्। 2 अत्राह सिद्धान्ती। नोत्तरत्वेत्याविदोषेण । 4 नित्यो घट इति प्रतिज्ञायां नित्यत्वस्य बाधित्त्वात्॥ 5 अव्याख्याता समुच्च ये।
Page #491
--------------------------------------------------------------------------
________________ अवयवनिरासः धर्मिधर्मविशेषाणां स्वरूपस्य च धर्मिणः । बाधा साध्याङ्गभूतानामनेनैवोपदर्शिता ॥ 151 ॥ धमिधर्मयविशेषाणां व्यक्तिभेदापेक्षया बहुवचनं । धर्मिणः स्वरूपस्य च सर्व्वेषामेषां साध्यं प्रत्यङ्गभूतानां बाधा । अनेनैव धर्मस्वरूपनिराकरणपरेणो- 9. दाहरणेन साध्यते । पक्षलक्षणत्वाद्वाधोपदशिता ( 1 ) (151) (2) अक्यविनिरासः तत्रोदाहृतिदिङ मात्रमुच्यतेऽर्थस्य दृष्टये । द्रव्यलक्षणयुक्तोन्यः संयोगेथस्ति दृष्टिभाक् ॥ 152 ॥ 465 1 तत्राश्रावणः शब्द इत्यादिषूदाहरणदिङमात्रमुच्यते । साध्याभूत सर्व्वस्यैव बाधा भवतीत्यर्थस्य दृष्टये दशनार्थं तत्र परस्यावयवेभ्योऽवयविनो गुरुत्वादिगुणयोगिनोऽन्यत्वेऽभिमते यदोच्यते नान्योऽवयव्यवयवेभ्यस्तुलानतिविशेषाग्रहणादिति (1) एतद्धर्मविशेषनिराकरणेनोदाहरणं बोद्धव्यं । तथाहि नात्रान्यत्वमात्रं निषेद्भुमिष्टं । तथात्वे धर्मस्वरूपनिराकरणोदाहरणमेतत् स्यात् । तस्मादन्यत्वस्य साध्यधर्मस्य नान्तरीयका गौरवादयो विशेषा निराकर्त्तुमिष्टाः । त्था च धर्मविशेषोदाहरणमेव तत् । तथाहि परैरेकस्यावयवस्यान्यान्यावयवसंयोगे सति तदन्योऽर्थोऽवयविसंज्ञितो द्रव्यस्य लक्षणेन क्रियावद् गुणवत्समवायिकारणञ्चे'' त्यनेन युक्तो दृष्टिभाक् dRshyostiitiissttmev| (152) अन्यथा (1) दृश्यस्य विशिष्टस्य प्रतिज्ञा निष्प्रयोजना । इष्टो ह्यवयवी कार्य दृष्ट्वाऽदृश्येष्वसम्भवि ॥ 153 ॥ अदृश्यस्य संव्यवहाराविषयस्य द्रव्यलक्षणेन विशिष्टसामान्यमात्रस्यास्तित्वप्रतिज्ञा निष्प्रयोजना भवेत् । तथा हि परमाणुष्वदृश्येष्वदर्शनावरणप्रतिघातादिकार्यमसंभवि दृष्ट्वाऽवयवी चेष्टः । तस्मिन् दर्शनादिकार्ययोगात् । (153) अविशिष्टस्य चान्यस्य साधने सिद्धसाधनम् । गुरुत्वाधोगती स्यातां यद्यस्य स्यात् तुलानतिः ॥ 154 ॥ ' यद्येवमिदमेवोदाहरणमस्तु किमर्थं नान्याऽव (य) व्यवयवेभ्य इत्यादिकमा चाणोक्तमित्याह । 2 नान्तरीयकस्य । 3 वैशेषिकेण । 59
Page #492
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ 0 (4 परिच्छेदः) यदि पुनरनिन्द्रियग्राह्यत्वं द्रव्यलक्षणेनाविशिष्टन्तदवयवि द्रव्यं साध्यते तदाविशिष्टस्यान्यस्य च साधने बौद्धस्य न काचित् क्षतिरिति सिद्धसाधनं स्यात् । तस्माद् दृश्यो द्रव्यगुणवान् भावोऽवयवीति साध्यं ततश्चास्यावयविनो गुरुत्वं गुणगतिश्च कर्म यदि स्यातां तदा मृदादिखण्डयोः सहतोलितयोर्यावती तुलानतिगौरववशाद् दृष्टा ततोधिका तुलानतिः स्यात् । यदा तयोर्मृदादिखण्डयोः संयोगे सति द्रव्यान्तरमुत्पद्यते तदा तयोः पूर्व्वावस्थितयोः पूर्व्वावस्थितं गौरवं तदोत्पन्नस्य च द्रव्यस्याधिकगौरवविशेषात् तुलानतिविशेषो दृश्येत' / न चैवं तस्मान्न तत्र कार्यद्रव्यसम्भव इत्यवयवी निर्गुणो निष्क्रियश्च स्यात् ( / 154 ) तन्निर्गुणक्रियस्तस्मात् समवायि न कारणम् । तत एव न दृश्योसावदृष्टेः कार्यरूपयोः ॥ 155 ॥ 466 तस्मान्निर्गुणक्रियत्वात् गुणकर्मणोर्न समवायि कारणमवयवी । तत एव द्रव्यलक्षणयोगान्न तस्यावरणादि कार्यं स्वरूपम्वा किञ्चित् दृश्यते ( 1 ) अदर्श - नाच न दृश्योऽवयवी ( 155 ) [तबाधान्यविशेषस्य नान्तरीयकभाविनः । तत् तस्मादसाववयविनो बाधाऽन्यस्य 2 विशेषस्य गौरवाधोगत्यादेर्ना - न्तरीयकभाविनः साध्यान्यत्वाविनाभाविनः । बाधेति धर्मविशेषनिराकरणे निर्देशो युक्तः । आसूक्ष्माद् द्रव्यमालायास्तोल्यत्वादंशुपातवत् ॥ 156 ॥ द्रव्यान्तरगुरुत्वस्य गतिर्नेत्यपरोऽब्रवीत् । 5 आसूक्ष्माद् द्व्यणुकादारभ्य द्रव्यमालायाः स्थूलावयविपर्यन्तायास्तोल्यत्वात् तद्दृद्रव्यमालावर्त्तिनः स्थूलस्य द्रव्यान्तरस्य न गतिर्भवति । तुलाया - mNshupaatvt। कर्पासभारपतितस्यांशोरेकस्य यथा गुरुत्वं सदपि न प्रतीयते ( 1 ) तथा द्रव्यमालावत्तिनः स्थूलद्रव्यस्य इत्यपरोऽब्रवीत् । 1 परमाणवोऽदृश्या नोदकाहरणक्षमा अतोवयवी वै शे षि कस्वीकृतः । स धर्मी अन्यत्वं साध्यं तत्र नान्योवयवीत्युक्तं मृत्पिण्डयोस्तोल्ययोस्तृतीयक्षेपे गौरवान्यत्ववत् तृतीयावयविनि नेति । 2 कीदृशस्येत्याह । 3 यत्साध्यमन्यत्वन्तदविना । 8 त्र्यणुकादौ महत्वोक्तेः । उद्योतक रादिः ।
Page #493
--------------------------------------------------------------------------
________________ 467 अवयविनिरासः तस्य क्रमेण संयुक्त पांशुराशौ सकृद् युते ॥ 157 ॥ भेदः स्याद् गौरवे तस्मात् पृथक् सह च तोलिते । सुवर्णमाषकादीनां संख्यासाम्यं न युज्यते ॥ 158 ॥ तस्यैवंवादिनो मते क्रमेण सूक्ष्मावयवसंयोगाभिवृद्धिपरिपाट्या संयुक्ते स्थूलावयवितां गते पांशुराशाववयवसंयोगाभिवृद्धिक्रममनपेक्ष्य " सकृदेककालं युक्त स्थूलावयवितां गते भेदो गौरवे स्यात्। तथा हि द्वयणुकादिक्रमेण कार्यद्रव्यसंयोगपरंपरया च द्र्व्य्मुत्प्द्य्ते। तत्रानेकद्रव्यभारसद्भावात् महद्गौरवं भ्वेत्। यत्र त्वेक एव सकृत् पांशुराशिः संयोगाज्जायते तत्रैकस्य द्रव्यस्याल्पीयो गौरवं भवति न चास्त्येतत् । किञ्च (1) तस्माद् गौरवभेदात् पृथक् प्रत्येकं माषकादौ तोलिते पिण्डाऽवस्थयोः सह चापरैर्मास (?ष) कादिभिस्तोलिते सुवर्णमास- 94b कादिभिन्नायाः संख्यायाः साम्यं 1 न युज्यते (1) मासकावयविनां विनाशे तत्संख्यानां गौरवाणां च नाशादेकं सुवर्णमित्येव स्यात्। दृश्यते च प्रत्येकं माषकादीनां तुलायां यावती संख्या तावत्येव सहतोलितानामपि ॥ (157,158) सर्षपादामहाराशेरुत्तरोत्तरवृद्धिमत् । गौरवं कार्यमालाया यदि नैवोपलभ्यते ॥ 159 ॥ अथ रक्तिकायाश्चतुर्थो भागः सर्षपस्तस्मादारभ्य आमहाराशेः स्थूलावयविनं यावत् क्रमवृद्धिमतां कार्याणां मालाया उत्तरोत्तरवृद्धिमद् गौरवं सदपि नोपलभ्यत इति यदुच्यते (1159) तदा (1) आसर्षपाद् गौरवन्तु दुर्लक्षतमनल्पकम् । तोल्यं तत्कारणं कार्यगौरवानुपलक्षणात् ॥ 160 / / आसर्षपात् सर्षपादारभ्य द्वयणुकं यावत् पूर्वं पूर्व गौरवं तत् दुर्लक्षतमनल्पकमिति सुतरामनुपलभ्यं स्यात् । सर्षपादुत्तरन्तु गौरवं स्वयमेव दुर्लक्षमिष्टमिति कार्यद्रव्यगौरवानुपलक्षणात् तस्य कार्यद्रव्यस्य कारणं परमाणवः पारिशेष्यात् तोल्यं स्यात्। न च परमाणूनां गुरुत्वादिगुणोपलम्भोस्ति तदनुपलक्षणेन च नावयविनः परमाणूनाम्वोपलम्भोस्तीति सर्वथार्थानामप्रतिपतिः स्यात् । (160) nanvadRSToM'zuvat सोर्थो न च तत्कार्यमीक्ष्यते । 'रक्तिकशतेऽवयविराशेः कथमेकावयविना साम्य्ण्। एकानेकपलपिण्डवत् । मा भूत् स्ण्ख्यावैस्स्म्य्मिति। त्द्नुप्ल्म्भादेवाव्य्विक्ल्प्नात्।
Page #494
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ 0 (4 परिच्छेदः) ननु गुरुत्वाप्रतीतावपि अंशुः प्रतीयते तद्वदवयव्यादिकमपि प्रत्येष्यत इत्याह । न च गुरुत्वानुपलक्षणेप्यंशुरिव सोऽर्थोऽवयव्यादिरीक्ष्यते । न च तत्कार्यं गौर्वाव्र्न्नादिरीक्स्स्य्ते। तस्मादप्रत्यक्षतैव सर्व्वथा स्यात् । किञ्च (1) 468 गुरुत्वागतिवत् सर्वतद्गुणानुपलक्षाणात् ॥ 161 ॥ माषकादेरनाधिक्यम्; गुरुत्वादिगुणागतवत् सर्व्वेषां रूपादीनामधिकानां तस्य द्रव्यस्य गुणानामनुपलक्षणादवयवेभ्यो माषकादेरवयविनोरनाधिक्यं । यदि ह्यवयवेभ्योधिकं तदा गुरुत्वादिवत् रूपादिवत् अवयवेषु वर्द्धमानेषु वर्द्धमानं दृश्येत । ( 161 ) ननु तुलानतिविशेषाग्रहणादित्युक्तमा चा र्येण तत्कि रूपादिग्रहणाभाव उच्यत इत्याह । अनतिः सोपलक्षणम् । यथास्वमत्रेणादृष्टे रूपादावधिकाधिके ॥ 162 ॥ अनतिराचार्येण या निद्दिष्टा सोपलक्षणमात्रं न तु नियमः । अनतिः क्वोप्ल्क्स्स्न्न्मित्याः। रूपादौ द्रव्याभिवृद्ध्याऽधिकाधिके यथास्वं यस्य यदात्मीयं ग्राहकं तेनाक्षेणेन्द्रियज्ञानेनादृष्टेः 1 / यद्रूपादिविषयं यदिन्द्रियप्रत्यक्षं तदेव तस्य धर्मिविशेषस्य पक्षबाधकमित्यर्थः । तस्माद् गुणक्रियावत् दृश्यावयव्यभाव एवेति धर्मविशेषवाग्द्वारेणोदाहरणमुक्तं । ' (162) अभ्युपायस्ववागाद्यबाधायाः संभवेन तु । उदाहरणमप्यन्यद्दिशा गम्यं यथोक्तया ॥ 163 ॥ अभ्युपायोऽभ्युपगमः स्ववागादि र्यस्य तेनाबाधायाः संभवेन त्वन्यदप्युदाहरणं । धर्मिविशेषनिराकरणेन धर्मिस्वरूपनिराकरणेन यथोक्तयाऽनयोदाहरणदिशा गम्यं । / ( 163) तत्र परेणावयविनः सकाशादवयवानामन्यत्वे प्रतिज्ञाते यदुच्यते (1) नान्येऽवयवा अवयविनः अप्रत्यक्षत्वप्रसङ्गादिति । तद्धर्मिविशेषनिराकरणो 9 अनुपलब्धिसाधनमुक्तं । 2 आदिना प्रत्यक्षानुमानप्रतीतिसंभवग्रहः । 3 तदाचार्योक्तमाह । 8 'अवयवा धर्मिणः अन्यत्वं साध्यं परेण तन्मध्ये केषाञ्चित् प्रत्यक्षत्वविशेषोभिमतस्तेन । स चान्यत्वेनुपपन्नं तस्य भेदेनाभासनात् । यद्भेदेन यतो न भाति न स्वप्रत्यक्षो । यथा प्रथमस्यामहतोवयविनोऽवयवाः । न भान्ति चान्यस्याप्यवयविनोऽवयवाभेदेनेति व्यापकाभावः ।
Page #495
--------------------------------------------------------------------------
________________ नैयायिकपक्षलक्षणे दोषः 469 दाहरणं । तथा ह्यवयवानां भेदमिच्छन् प्र्त्य्क्स्स्ताम्पीच्छ्ति। अन्यत्वे च निराकृते प्रत्यक्षतायाश्च निरासात्। अवयवानां मिविशेषनिराकरणोदाहरणत्वं व्यक्तं । अभ्युपगम एव चात्र बाधकः । अवयवादर्शने drvyaadrshnsviikaaraat| गुणव्यतिरिक्तं द्रव्यमस्तीति परेणोक्ते यदोच्यते नास्ति द्रव्यं गुणद्रव्याणां द्रव्याद्रव्यत्वप्रस' न्ग्गात्। तद्धर्मिस्वरूपनिराकरणोदाहरणं (1) 2 तथाहि धर्मिण एव द्रव्यस्य स्वरूपमात्रं निराक्रियते (1) गुणद्रव्याणाम-ग्र न्योन्यं भेदः (स्वीकृतः) गुणोपि द्रव्यं स्यात्। द्रव्यञ्च गुन्न्ः। भेदाविशेषादित्यभ्युपायस्य बाध्क्त्व्ण्। (3) नैयायिकपक्षलक्षणे दोषः ननु 3 साध्य निर्देशः प्रतिज्ञेति पक्षलक्षणं नै या यि का नां तत्र को दोस्स्ः। असिद्धहेतुदृष्टान्तस्यापि पक्षत्वप्रसङ्ग इत्युक्त्ण्। ननु साध्यत इति साध्यं । हेतुदृष्टान्तौ तु साधयिष्यते ततो नानयोः पक्षत्वप्रसङ्ग इत्याः। त्रिकालविषयत्वात्तु कृत्यानामतथात्मकम् । तथा परं प्रति न्यस्तं साध्यं नेष्टं तदापि तत् ॥ 164 ॥ कृत्यानां प्रत्ययानां कालसामान्यविहितत्वेन त्रिकालविषयत्वात् साध्यशब्देन कृत्यान्तेन न साध्यमात्रस्य ग्रहणं साधयिष्यमाणस्यापि ग्र्ह्न्नात्। तथा च नित्यः शब्दो मूर्तत्वात् बुद्धिवदित्यादि प्रयोगे तदा वाद काले तद्धेतुदृष्टान्तादिकमतथात्मकं वस्तु तोऽतत्स्वभावात्मकं (1) परं प्रति तथाऽतद्रूपत्वेन न्यस्त 1 द्रव्यं पृथिव्यादि गुणो गुरुत्वादि। 2 सत्तायोगात् क ण भु जो द्रव्यादित्रयं स्त्। पदार्थसत्करी सत्तेति व्च्नात्। अतो गुणानामपि द्र्व्य्ताप्त्तिः। दृष्टस्थितसत्वेन सम्बन्धात् यद् द्रव्यसमवायिस्वभावं सत्त्वं तन्न गुण इति एकत्वहानिः सा च नेष्टेति गुणेपि द्रव्यस्थितरूपस्यैव वृत्तिरिति द्रव्यत्वप्रसङ्गः इति दृस्स्त्तान्त्सूच्न्ण्। यत् सत्तावन्न तद् द्रव्यं यथा गुन्न्ः। सत्तावच्च द्रव्यमिति विरुद्धव्याप्तेन धर्मिस्वरूपनिकारणात् प्रतिज्ञादोष एवं गुणेपि योज्य्ण्। / व्याख्येयान्तर्गतत्वेन प्र्म्त्माः। 4 सिद्ध्हेत्वादिनिवृत्त्य्र्थ्ः। सिद्धहेत्वादिनिवृत्त्यर्थ । 5 नित्य्त्व्साध्क्। नित्ये साध्येऽनित्य्ण्।
Page #496
--------------------------------------------------------------------------
________________ 470 pra0 वा. वृत्तौ0 (4 परिच्छेदः) मुपन्यस्तं वादिना यत्नतः साध्यं । यद्यपि शब्दे मूर्त्तत्वं नास्ति (अनिष्टञ्च साध्यत्वेन) तथापि हेतुदृष्टान्तयोरुपन्यासादवश्यं साध्य्ण्। साध्यनिर्देशश्च प्रतिज्ञेति प्रतिज्ञात्वञ्च दुरिण्। (164) (साध्यशब्दचिन्ता) प्रत्यायनाधिकारे तु स्र्वासिद्धाव्रोधिनी। यस्मात् साध्यश्रुतिर्नेष्टं विशेषमवलम्बते ॥ 165 ॥ प्रत्यायनस्य ज्ञापकस्य हेतोरधिकारे तु साधनस्य सर्वस्याभ्युपगमहेतुदृष्टान्तादेरसिद्धावरोधः संग्रहः (1) तद्वती यस्मात् साध्यश्रुतिरिष्टं विशेषं न साध्यत्वेनावलम्बते परिगृह्णाति ॥ (165) येन प्रत्यायनाधिकारे' साधनस्यासिद्धस्य पक्षत्वप्रसङ्गः (1) तेनाप्रसिद्धदृष्टान्तहेतूदाहरणं कृतम् । अन्यथा शशशृङ्गादौ सर्वासिद्धेऽपि साध्यता ॥ 166 / / तेनाप्रसिद्धाभ्यां दृष्टान्तहेतुभ्यां प्रतिज्ञाप्रसङ्गादुदाहरणं कृतं प्राक्। तथा चासिद्ध दृष्टान्तहेतुवादः प्रसज्यत इत्य्नेन्। अन्यथा यदि साधनमसिद्धं विवक्षित न स्यात् तदा शशशृङ्गादावपि सर्वस्यासिद्धस्य pksstvprsnggH॥ (166) nanu साध्यं कर्म (1) कर्मणि कृत्य्विधानात्। कर्म चेप्सिततमं (1) तच्च क्रियाप्यमानं पयसोदनं भुक्तं इत्यत्र क्रियाप्यत्वेप्यनीप्सिततमत्वात् पयः क्र्न्न्ण्। ततः साधनीयत्वेपि वादिनोऽनीप्सिततमत्वात् हेतुदृष्टान्तादिकं न प्रतिज्ञा भ्विस्स्य्ति। तथा 2 चतुम्विधः सिद्धान्तः । सर्व्वतन्त्रसिद्धान्तः । प्र्तित्न्त्र्सिद्धान्त्ः। अधिक्र्न्न्सिद्धान्त्ः। abhyupgmsiddhaantshc| तत्राभ्युपगमसिद्धान्तत्वं' shaastrdRssttsyeti| तदाश्रयेण साध्यस्य निर्देशः प्रतिज्ञा न हेतुदृष्टान्तादेः पक्षत्वप्रसङ्ग इत्याः। 1 यदि साध्य इति सामान्यशब्दः किमिति हेतुदृष्टान्त एव स्र्व्म्सिद्ध्म्स्तीत्याः। 2 द्वितीयः सन्ति प्रमाणानि प्रमेयार्थानि स्र्व्स्ण्म्त्या। 3 यथा स्वं nitymnitymvaa। 4 yat प्रसिद्धावन्यसिद्धिः सांख्यस्य वान्तराभवनिषेधे आत्मैव snycrtyshriiraa'priikssitaabhyupgmaat| परीक्षात्मास्तित्ववत् न च तदा हेत्वाद्योभ्युप्ग्ताः।
Page #497
--------------------------------------------------------------------------
________________ नैयायिक पक्षलक्षणे दोषः सर्वस्य चाप्रसिद्धत्वात् कथञ्चित् तेन न क्षमाः । कर्मादिभेदोपक्षेपपरिहाराविवेचने ॥ 167 ॥ 471 सर्व्वस्य प्रतिज्ञाहेतुदृष्टान्तादेश्चाप्रसिद्धत्वात् । साधयितुमीप्सिततमत्वेनाभ्युपगमात् कर्मत्वं (1) कर्म च साध्यं प्रतिज्ञेति प्रतिज्ञात्वप्रसङ्गो दुर्व्वारः । अभ्युपगमश्च यथा नित्यत्वे तथा मूर्त्तत्त्वादावपि शास्त्राभ्युपगमयोश्च भेद: प्रागुक्तस्तेन कर्मत्वाविशेषेण साध्यं कर्म साधनं करणमिति कर्मादिभेदस्योपक्षेपेणोपन्यासेन परिहाराविवेचने साध्यविशेषावगमापने कथञ्चिन्न क्षमाः । (167 ) यद्यप्युच्यते यः साध्योऽवयवः 1 तस्य निर्देशः प्रतिज्ञा । ततो हेत्वादेः सिद्धस्यावयवस्य न प्रतिज्ञात्वमिति । तदप्यसत् I 2 किञ्च प्रागसिद्धस्वभावत्वात् साध्योवयव इत्यसत् । तुल्या सिद्धान्तता ते हि येनोपगमलक्षणाः । / 168 ॥ लक्षणवचनात् प्राक् देग् साध्यासाध्ययोरसिद्धस्वभावत्वात् । लक्षणेन हि साध्यता प्रतिपत्तव्या त्रिकालविषयत्वात् ( 1 ) कृत्यप्रत्ययस्य साधयिष्यमाणेपि साध्य इति (1) साधनं च साध्यं स्यात् । सिद्धान्तता हेतुदृष्टान्तादेरपि तुल्या । हि प्रतितन्त्रादिसिद्धान्ता येन कारणेन उपगमलक्षणा अभ्युपगमस्वभावाः । यथा हि नित्यत्वमभ्युपगम्यते तथा मूर्त्तत्वादिकमपीति न विशेष: / ( 168 ) 95b किञ्च साध्यो' धर्मो धर्मी द्वयम्वा स्यात् । यदि धर्मस्तदा साध्यसाधर्म्यात् तद्धर्मभवी दृष्टान्त उदाहरणमिति । दृष्टान्तलक्षणं विरुध्यते । न हि साध्यधर्मस्या - नित्यत्वादेर्द्धर्म उत्पत्तिमत्वादिः ( 1 ) किन्तु शब्दस्य ( 1 ) ततः साध्यधमण साधर्म्यात् दृष्टान्तस्य तद्धर्मभावित्वं साध्यधर्मोत्पत्तिमत्वादिभाववत्वं नास्ति । ' प्रतिज्ञादिषु प्रक्रान्तेषु साधनविषय एव यः साध्यावयवः । तथा यदि साध्यं वस्तुत एव साधनाद्भेदेन स्यात् न चैवं । यद्यपि तदा नाभ्युपगता सिद्धान्तता तथापि कृत्यप्रत्यनिर्देशादेवाभ्युपगन्तव्येन्तर्भावः । 4 अतिव्याप्तिमुक्त्वान्यदप्याह । नैयायिकस्य । 6 उत्पत्तिमान् शब्दो घटश्चेति साध्यसाधर्म्यं ततः साधयितुमिष्टो धर्मस्तद्धर्मः तस्य भावः सत्ता । सोस्यास्तीति धर्मस्य धर्मान्तरासम्बन्धात् स्वरूपहानिप्रसङ्गाच्च । दृष्टान्तस्यापि तद्धर्मभावित्वं नास्ति ।
Page #498
--------------------------------------------------------------------------
________________ 472 pra0 वा. वृत्तौ0 (4 परिच्छेदः) अथ धर्मी साध्यः तदोदाहरणसाधात् साध्यसाधनं हेतुरिति हेतुलक्षणं न युज्येत । न हि शब्दो धर्मसिद्धो येन तत्साधनात् साध्यसाधनो हेतुः स्यात् । अथो भयं साध्यं tdobhypkssbhaavidossprsnggH| समुदायस्यासिद्धत्वात् स एव साध्य इत्याः। समुदायस्य साध्यत्वेप्यन्योन्यस्य vishessnnm। साध्यं द्वयं तदाऽसिद्धं हेतुदृष्टान्तलक्षणम् ॥ 169 ॥ समुदायस्य साध्यत्वेपीष्यमाणेऽन्योन्यस्य परस्परं विशेषणम्वक्तव्यं । धर्मवि- . 96b शिष्टो* धर्मिविशिष्टो वा साध्य्ः। यथा zabdaviziSTamani'tyamiti तथाच द्वयं साध्यं स्यात् । तदा द्वयसाध्यत्वाभ्युपगमे तु हेतुदृष्टान्तयोर्लक्षणमसिद्धं स्यात् । न हि धमिधर्मविशिष्टेन धर्मेणानित्यशब्दसम्बन्धिना उत्पत्तिमत्वादिना घटादेः साधर्म्यमस्ति येन दृष्टान्तता भवेत् । तथा धर्मविशिष्टे मिणि प्रागनुमानाद्धेतुरपि न कस्यचित् सिद्ध इति हेतुलक्षणं च न स्यात्। (169) 1 पृथक् पृथक् चतुर्थः समुदायपक्षो वक्ष्यमाणः । 2 यथा सर्वमनित्यं न च सव्वं शब्दः इत्य्स्र्व्त्वान्नित्य्ः। * अत्र पतितमधःपत्रपृष्टेस्ति कुन्न्द्द्लीकृत्ण्। 954 तदा चासिद्धं हेतुलक्षणं धर्मिधर्मसमुदायधर्मेणोत्पत्तिमत्वादिनोदाहरणसाध आभावात् । वृष्टान्तलक्षणमप्यसिद्धं दृष्टान्ते धर्ममिसमुदायेन साधाभावात्॥ असंभवात् साध्यशब्दो धर्मिवृत्तिर्यदीष्यते । शास्त्रणालं यथायोगं लोक एव प्रवर्तताम् ॥ 170 ॥ अथोत्पत्तिमत्वादेः समुदायधर्मत्वाभावात् साध्यशब्दो धमिवृत्तिरिष्यते यथा बौ द्धे नोक्त उप्चारात्। तदा शास्त्रेण लक्षणेनालं किं प्रयोजनं प्रसिद्धत्वात् यथायोगं बुद्धा लोक एव प्रवर्त्ततां (1) सविकल्पकं हि ज्ञानं तस्य प्रसिद्धं । बौद्धस्तेन लोकसिद्धमनुवदति किन्तु न्याऽयमिति तस्य पक्षकदेशयोग्यर्मिणो 1[आदर्शपुस्तकस्थकुण्डलीकृतो धमिविशिष्टो वा साध्यः' इत्यादि 'यदि नित्यः शब्दः सर्वस्यानित्यत्वादिति वैधर्म्यदृष्टान्तोपदर्शनमेतत्' इत्यन्तग्रन्थांशोऽत्र यथानुक्रममेवोद्धृत्य योजित्ः|] 2170-177 कारिकाणां व्याख्यान्तरमादर्शपुस्तकस्थमधो vinystm।
Page #499
--------------------------------------------------------------------------
________________ 473 प्रतिज्ञालक्षणे दोषः असंभवात् साध्यशब्दो धर्मिवृत्तिर्यदीष्यते । शास्त्रेणालं यथायोगं लोक एव प्रवर्त्तताम् ॥ 170 ॥ यथोत्पत्तिमत्वादेः समुदायधर्मत्वासंभवार्मिधर्मत्वसंभवाच्च साध्यशब्दो यदि धमिवृत्तिरुपचारादिष्यते तदा शास्त्रेण दुर्विहितेनालं लोक एव यथाक्रम यथायोगं यस्य यादृशं लक्षणं युक्तं तदवधार्य प्रतिज्ञाहेत्वादिषु प्रवर्ततां । यत्तु पक्षो धर्मी अवयवसमुदायोपचारादित्यस्माभिरुच्यते । तत्सर्व धमिधर्मप्रतिषेधार्थ उपचारयोग्यपरिग्रहार्थं । तस्मादयुक्तं परस्य प्रतिज्ञालक्षणं । (170) किञ्च । सर्ववाक्यानामवधारणफलत्वात्साध्यनिर्देश एव प्रतिज्ञेति पूर्वपदावधारणं वा स्यात्। साध्यनिर्देशः प्रतिज्ञैवेत्युत्तरपदावधारणं वा स्यात् । तत्र प्रथमपक्षे सिद्धनिवृत्याऽसिद्धपरिग्रहः प्रयोजनं । तच्चान्यथापि लभ्यते । तथा हि । साधनाख्यानसामर्थ्यात्तदर्थे साध्यता ग्ता। हेत्वादिवचनैर्व्याप्तेरनाशक्यं च साधनम् ॥ 171 ॥ सिद्धेऽपि साधनोपन्यासोऽनुपयुक्त इति साधनाख्यानसामर्थ्यात् तस्याः प्रतिज्ञाया अर्थेऽसिद्धे साध्यता प्रतीता प्रतिज्ञालक्षणं विनापि। धर्मसामान्यस्य दृष्टान्तेपि कथनार्थं जिज्ञासितविशेषो धर्मीति लक्षणं युक्त्ण्। न च साध्यशब्दस्यासिद्धदृष्टान्तादौ प्रसङ्गात् प्क्स्स्त्व्न्तूप्चारात्॥ किञ्च (1) अत्र साध्यनिर्देश एव प्रतिज्ञेति पूर्वावधारणन्तावन्न भवति । साधनाख्यानसामर्थ्यात् तदर्थे साध्यता ग्ता। हेत्वादिवचनाप्तेरनाशङ्क्यं च साधनम् ॥ 171 ॥ यस्मात् तदर्थे सिद्धनिवृत्त्याऽसिद्धग्रहार्थे साध्यता गम्यत एव (1) सिद्धसाधनवैयर्सेन साधनञ्चोक्तमत्रेति तत्सामर्थ्यात् । अपि च साध्यनिर्देश एव प्रतिज्ञेति पूर्वावधारणे साधनं न प्रतिज्ञेति साध्यं (1) तच्चानाशङ्कयं तस्य हेतूदाहरणोपनयाद्यैरेव व्याप्तत्वात् (1) पूर्वावधारणे तेन प्र्तिज्ञ्याल्क्स्स्न्नाभिधा। व्यर्था व्याप्तिफला सोक्तिः सामर्थ्याद् गम्यते ततः ॥ 172 ॥ तेन पूर्वावधारणे प्रतिज्ञालक्षणाभिधा व्य्र्था। ततः कारणात् सामर्थ्यात् साध्यनिर्देशः प्र्तिजैवेत्युत्त्राव्धार्न्नोक्तिर्व्याप्तिफ्लाऽयोग्व्य्व्च्छेद्फ्ला। इत्यसिद्धहेत्वा (दे) रपि प्र्तिज्ञ्यात्व्प्र्स्न्ग्ग्ः॥
Page #500
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ0 (4 परिच्छेदः) (4) प्रतिज्ञालक्षणे दोषः नचासिद्धे हेतुदृष्टान्तादिके prtijnyaarthprsNgH| तथा हि । हेत्वादिवचनैः पृथक् लक्षणप्रतिपादकैर्व्याप्तेर्विषयि' कृतत्वात् साधनं हेतुदृष्टान्तं असिद्धं च प्रतिज्ञार्थे वाऽनाशक्यं । (171) 474 प्रतिज्ञाहेत्वोव्विरोधो नोक्तः पक्षाभाषे ( ? से) ष्वित्यव्याप्तिलक्षणमिति नैयायिकावकाशं मत्वा चा र्यो क्तं व्याख्यातुमाह । प्रतिज्ञाहेत्वोव्विरोधः प्रतिज्ञादोष इति यथा नित्यः शब्दः सर्व्वस्यानित्यत्वात् । अत्र यदि शब्दो नित्यः सर्व्वस्यानित्यत्वं विरुद्धमिति प्रतिज्ञया हेतोव्विरोधः । सर्व्वानित्यत्वे तदन्तर्गतत्वाच्छब्दस्येति हेतुर्न प्रतिज्ञाविरोधः । उत्तरमाह ( 1 ) विरुद्धतेष्टासम्बन्धोऽनुपकारसहास्थिती । एवं सर्वाङ्गदोषणां प्रतिज्ञादोषता भवेत् ॥ 173 ॥ इष्टेनार्थेना' सम्बन्धो विरुद्धतात्र स्यात् । सा चानुपकारसहास्थिती । . हेतुस्तत्राभावात् साध्यं नोपकरोतीति वा स्थितहेतुना इष्टधर्मविरोधात् सहा*नवस्थानम्वा स्यात्। तत्र नानुपकारः । यदि हेतौ दुष्टे साध्योपरोधात् प्रतिज्ञादोष एवं सर्व्वलिङ्गदोषाणामसिद्धादीनां प्रतिज्ञादोषता स्यात् । पक्षदोषः परापेक्षो नेति च प्रतिपादितम् । इष्टसम्भव्यसिद्धश्च स एव स्यात् निराकृतः ॥ 174 ॥ उत्तरावयवापेक्षः पक्षदोषो न भवतीति प्रागेवोक्तं । अथेष्टेन साध्यधर्मेणासम्भवी सहानवस्थायी हेतुव्विरुद्धः । तन्न ( 1 ) इष्टासम्भव्यसिद्धश्च स्याद् हेतुदोषो न पक्षे । निराकृतो हेत्वाभासेष्वेवोक्तत्वात् । अधुना हेतुप्रयोग एवायं नित्यात् । न सर्व्वानित्यत्वेन शब्दे नित्यत्वनिराक्रिया यतो विरोधः स्यात् ( 1 ) यस्मादेवं स साध्यधर्मो निराकृतः स्यात् । अनित्यत्वसहेतुत्वे शब्द एवं प्रकीर्त्तयेत् ॥ दृष्टान्ताख्यानतोऽन्यत् किमस्त्यत्रार्थानुदर्शनम् ॥ 175 ॥ यद्यनित्यत्वं शब्दे स्यात् । ततोऽनित्यत्वसहेतुत्वे सति शब्दे एवं नित्यः शब्दः 1 साध्यधर्मेण ।
Page #501
--------------------------------------------------------------------------
________________ सामान्यचिन्ता पूर्वावधारणे तेन प्रतिज्ञालक्षणाभिधा । व्यर्था व्याप्तिफला सोक्तिः सामर्थ्याद्गम्यते ततः । / 172 / / 475 तेनातिप्रसंगाभावेन पूर्वस्य पदस्यावधारणे प्रतिज्ञालक्षणाभिधा व्यर्था । ततः पारिशेष्यात् सामर्थ्यात्साध्यनिर्देशः प्रतिज्ञैवेत्ययोगव्यवच्छेदफलमुत्तरपदावधारणं स्यात् । तथाचासिद्धहेतुदृष्टान्तादावपि प्रतिज्ञात्वं दुर्वारं । असिद्धस्य साधनाङ्गस्य कथमपि प्रतिज्ञात्वायोगताविरहात् निरस्तं प्रतिज्ञालक्षणं । ( 172) परस्य प्रतिज्ञाभासलक्षणं संप्रति निराकरणीयं ( 1 ) हेतुप्रतिज्ञयोर्व्याघातः प्रतिज्ञादोषो मतः । यथा नित्यः शब्दः सर्वस्य नित्यत्वात् । यदि सर्वमनित्यं तदा शब्दस्यापि सर्वत्रान्तर्भावात् कुतो नित्यता । अथ शब्दो नित्यः कथं सर्वस्या नित्यतेति प्रतिज्ञाहेत्वोर्विरोधात् । प्रतिज्ञाविरुद्धतादोषः । विरुद्धतेष्टासम्बन्धोऽनुपकारसहास्थिती । एवं सर्वाङ्गदोषाणां प्रतिज्ञादोषता भवेत् ॥ 173 ॥ विरुद्धता चेष्टस्य साध्यधर्मस्य धर्मिण्यसम्बन्धो नाम । स च विचार्यमाणो सर्व्वस्यानित्यत्वादिति प्रकीर्तयेत् । न चैवं ( 1 ) हेतुलक्षणाभावात् । वैधर्म्यदृष्टान्तः परमत्र । अतोन्यत्र किञ्चिदर्थस्य प्रदर्शनं । तथाहि (1) विशेषे भिन्नमाख्याय सामान्यस्यानुवर्त्तने । न तद् व्याप्तिः फलं वा किं सामान्येनानुवर्त्तने ॥ 176 ॥ विशेषे शब्द एव भिन्नं विरुद्धं नित्यत्वमाख्याय सर्व्वस्यानित्यत्वादिति सामान्यस्यानुवर्त्तने । न तस्य शब्दस्य विशेषस्य व्याप्तिरनित्यताप्राप्तिव्विशेषपरिहारणैव वृत्तेः तक्रं कौण्डिन्याय ब्राह्मणेभ्यो दधि दीयतामितिवत् । शब्दे नित्यत्वं विधाय सर्व्वानित्यत्वमुच्यमानं न तमास्कन्दति अतः शब्देऽनित्यत्वमभवत् कथं स्वविरुद्धमपाकुर्यात् । यदि शब्दव्यतिरिक्तस्यानित्यत्वं नेष्टं स्या (t) तदा फलं वा किं सामान्यानुवर्त्तने सर्व्वस्यानित्यत्वादिति । शब्दस्यानित्यत्वादित्येव वाच्यं एवं हि स्फुटो विरोधः स्यात् (1) तस्मान्न शब्देऽनित्यत्वं ( 1 ) / स्यान्निराकरणं शब्दे स्थिते नैवेत्यतोत्रवीत् । अत एवा चार्योऽब्रवीत् समुच्चये " स्यान्निराकरणं शब्दानित्यत्वेनेति । " XX
Page #502
--------------------------------------------------------------------------
________________ 476 pra0 वा. वृत्तौ0 (4 परिच्छेदः) हेतुना साध्यधर्मस्यानुपकारोऽनिश्चायनं वा स्यात् । धर्मिणि साध्येन सहास्थिति स्यात् । तत्र यदि हेतोः साध्ये प्रतिपादकत्वाभावात् प्रतिज्ञादोष उच्यते (1) एवं सति सर्वेषामङ्गस्य हेतोर्दोषाणां प्रतिज्ञादोषता भवेत् सहेतुदोषैः प्रतिज्ञाया एव व्याह्न्नात्। पक्षदोषः परापक्षो नेति च प्रतिपादितम् । इष्टासम्भव्यसिद्धश्च स एव स्यान्निराकृतः ॥ 174 ॥ प्रतिज्ञामात्रभागी च पक्षदोषः । परापेक्षः साधनादिसापेक्षः न दोष इति च प्रतिपादितं प्रागुत्तरा वयवापेक्षो न दोषः पक्ष इष्यत इत्यादिना। अथ सहास्थितिस्वभावो विरोध्ः। तदेष्टे पक्षेऽसम्भवी हेतुदोष एवायं न प्क्स्स्दोस्स्ः। अथ तेन हेतुना प्रतिज्ञार्थनिराकरणात् प्रतिज्ञाविरोधः पक्ष दोष एव (1) तच्चायुक्तं तथा हि (1) साध्यधर्मो धर्मिण्येवं निराकृतः स्यात् । अनित्यत्वसहेतुत्वे शब्द एवं प्रकीर्तयेत् । दृष्टान्ताख्यानतोऽन्यत् किमस्त्यत्रार्थानुदर्शम् ॥ 175 ॥ ___ यदि शब्दे धर्मिण्यनित्यत्वेन धर्मेण सहेतुत्वे प्रतिपाद्य एवं सर्वस्यानित्यत्वादि. 97a प्रकीर्तयेत् । न चेदृशं वादिनो विवक्षितं सर्वस्य प्र्स्यानित्य्त्वात्। शब्दो नित्य इति विवक्षितत्वात् । तथा च सामान्यविशेषभावाद् विरोधभावः । भवतु वा शब्देऽनित्यत्वनिराकरणं विवक्षितं (1) तथापि प्रमाणबाधैवापक्षतेति न प्रतिज्ञाविरोधो नाम पक्षदोषः तस्माद्धत्वर्थतानुपपत्तेः सर्वस्यानित्यत्वादित्यत्र वैधाण दृष्टान्ताख्यानतोऽन्यदर्थानुदर्शनं किमस्ति । वैधर्म्यदृष्टान्त एव 1 सुशिक्षितरित्थमाख्यातः । सर्वस्य नित्यत्वे व्याप्तिदर्शनार्थं यदि पुनर्वधर्म्यदृष्टान्तोपदर्शनमतन्न भवति (1) त्दा। (5) सामान्यचिन्ता क. सामान्यानुवर्त्तने निष्फलम् विशेषभिन्नमाख्याय सामान्यस्यानुवर्त्तने । न तद्व्याप्तिः फलं वा किं सामान्येनानुवत्तने ॥ 176 ॥ विशेषेण शब्दे भिन्नं नित्यत्वमाख्याय सर्वस्यानित्यत्वादिति व्यापित्वात् सामान्यस्यानित्यत्वस्यानुवर्त्तने क्रियमाणे तस्यानित्यत्वस्य व्याप्तिरशेषपदार्थग्रहो न भवति । यथा कौण्डिन्यस्य तक्रदानं विहितं ब्राह्मणेभ्यः सामान्येन विहितदधिदानेन न बाध्य्ते। प्रकल्प्याप वादविषयमुत्सर्गस्य प्र्वृत्तेः। तथा शब्दे नित्यत्वस्य
Page #503
--------------------------------------------------------------------------
________________ सामान्यचिन्ता 477 विशेषविहितस्य सर्व्वानित्यत्वेन सामान्यविहितेन बाधाशङ्का नास्तीति कथं प्रतिज्ञाहेत्वोव्विरोधः । यदि शब्दव्यतिरिक्तस्य सर्व्वस्यानित्यत्वमिष्टं न स्यात् ( 1 ) तदा सर्व्वस्यानित्यत्वादिति सामान्येनानुवर्त्तने किं फलं स्यात् । नित्यः शब्दः शब्दस्यानित्यत्वादित्येव वाच्यं । एवं विरोधस्य वक्तव्यत्वात् शब्द एवोदाहरणम्भविष्य तीति चेत् । नानुन्मत्त एवं ब्रूयात् । यद्यात्मनोऽनित्यत्वं हेतुः सिद्धः । कथं तद्विरुद्धं साध्यं (1) तत्रैव प्रतिजानीयात् । अथासिद्धस्तदा हेतुदोष एवासौ न प्रतिज्ञादोषः (1) तस्मान्नास्ति शब्दे नित्यत्वं । अतः स्वविरोधिनर्माप निराकर्त्तुमशक्तं । स्यान्निराकरणं शब्दे स्थितेनैवेत्यतोब्रवीत् । " 8 अत एवाचार्य शब्देस्थितेनैवानित्यत्वेन निराकरणं नित्यत्वस्य स्यादित्यब्रवीत् । तदा च स्यादत्र प्रतिज्ञार्थस्य निराकरणं ॥ 4 यदि नित्यः शब्दः सर्व्वस्यानित्यत्वादिति वैधर्म्यदृष्टान्तोपदर्शनमेतत् । यथा नित्यत्वविशिष्ट शब्द इति । तदा हेतु निर्देशोन स्यादित्याह ( 1 ) अ ' सर्वश्च शब्द इत्युपनयाद्धेतुर्वक्तव्यः । विरुद्धविषयेन्यस्मिन् वदन्नाहान्यतां श्रुतेः ॥ 177 ॥ तथाहि नित्यत्वस्य विश्रुद्धं शब्दादन्यस्मिन् वदन् सर्व्वस्मादन्यतां श्रुतेः' 95b शब्द स्याह । स च भेदोप्रतिक्षेपात् सामान्यानान्न विद्यते । स च सर्व्वस्माद् भेदोऽसर्व्वलक्षणः शब्दस्य न विद्यते (1) सामान्यानां व्यापिनां भेदस्याप्रतिक्षेपात् स्वीकारात् ( 1 ) निः शेषार्थसंगृहीतत्वात् सर्व्वशब्दो न किञ्चित् परिहरति । ननु सामान्यानां विशेषप्रतिक्षेपो दृश्यत एव । यथा किं शिशपैव वृक्षो न वेतिं प्रश्ने कथ्यते न शिशपैव वृक्षः । तदा शिशपावृक्षत्वप्रतिक्षेपो भवत्येव । असदेतत् । न हि तत्र शिंशपावृक्षत्वं निषिध्यते किन्तु शिशपैव वृक्ष इति नियमः प्रतिक्षिप्यते (1) तदितरस्यापि वृक्षत्वात् । वृक्षो न शिशपैवेति यथा प्रकरणे कचित् ॥ 178 ॥ ' साधर्म्यवैधम्र्योदाहरणापेक्षः तथा न तथेति पक्षधर्मोपसंहार उपनय इह तु वैधर्म्यापनयः । यदाह तस्मात् सर्वत्वान्नानित्य इति । 2 सर्वमनित्यत्वेन व्याप्तं शब्दमनित्यत्वात्ततोऽन्य इत्यसर्वत्वं हेतुः स्यात् ।
Page #504
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ0 (4 परिच्छेदः) सर्वश्रुतेरेकवृत्तिनिषेधः स्यान्न चेयता । सोसर्वः सर्वभेदानामतत्त्वे तदसम्भवात् ॥ 179 ॥ यथा च क्वचित् प्रकरणे शिशपामात्रवृक्षत्वप्रश्नहेतौ यथा वृक्षो न शिशपैवेति शिंशपामात्रवृक्षत्वनिषेध इष्टः । तथा निःशेषवस्तुसंग्राहिकाया : सर्व्वश्रुतेरेकत्र शब्दमात्रवृत्तिनिषेधः स्यात् ( 1 ) न चेयता स शब्दोऽसर्व्वः सर्व्वान्तर्गमात् तस्य । प्रत्येकं सर्व्वेषां भेदानां विशेषाणामतत्वेऽसर्व्वत्वे तस्य सर्व्वस्यासम्भवात् । 478 अथ पारिभाषिकं सर्व्वत्वं शब्दादितरत्वं तथाऽसर्व्वत्वं शब्दे सिद्धमेवेति चेत्। तदयुक्तं' ( / ) एवं हि सर्व्वत्वमेव सर्व्वशब्देनोक्तं स्यात् । त्थाऽप्र्सिद्ध्तैव्। तथा हि । ज्ञाप्यज्ञापकयोर्भेदात् धर्मिणो हेतुभाविनः । असिद्धेर्ज्ञापिकत्वस्य धर्म्यसिद्धः स्वसाधने ॥ 180 ॥ ज्ञाप्यज्ञापकयोर्भेदात् कारणात् साध्याभिन्नं साधनं वक्तव्यं । ततो धर्मिणो हेतुत्वेन भाविनो हेतुर्भविष्यतो नित्यत्वेन साध्यत्वात् । ज्ञापकस्यासिद्धेः कार्न्नात्। धर्मी साध्यत्वात् स्वस्य साधनेऽसिद्धः । असिद्धं हि साध्यं । सिद्धञ्च साधनं । अनयोः कथमैकात्म्यं ॥ ननु शब्दत्वं सिद्धमेव । नित्यवत्तया तु तदसिद्धं साध्यते । न च तथैव तत्साधनं । शब्दत्वमात्रेण साधनत्वात् । तत्कथन्धर्मी स्वसाधनेऽसिद्ध उच्यते ॥ अय्म्भिप्राय्ः। न शब्दत्वमित्येव गमकत्वं किन्तु साध्यप्याप्तं तस्य चासाधारणत्वेन नान्यत्र व्याप्त्युप्ल्म्भ्ः। ततश्चान्यत्रानित्यत्वनियमात् शब्दे शब्दत्वं नित्यताव्याप्तं सद्धेतुर्व्वक्तव्यः । तथा च य एव साध्यः स एव हेतुरिति साध्यसिद्धेर्हेत्वसिद्धिश्चेति युक्तमुक्तं धर्म्यसिद्धः प्रसाधन इति । / ख. सामान्यनिरासः धर्मधर्मिविवेकस्य सर्वभावेष्वसिद्धितः । सर्वत्र दोषस्तुल्यश्चेन्न संवृत्या विशेषतः ॥ 181 ॥ नन्वेवं सति सर्व्वत्र भावेषु धर्मयोः साध्यसाधनयोर्द्धर्मिणश्च विवेकस्य भेदस्यासिद्धित: 28 I " शब्दोऽसर्व्व इति पर्यायाः । तथा च यथा नित्यः शब्दः शब्दत्वादिति प्रतिज्ञार्थैकदेशो हेतुरसिद्धस्तथेहाप्यसिद्धिरिति समुदायार्थः । 2 तत्रैव -- उपरिमस्य पतितमेतत् ।
Page #505
--------------------------------------------------------------------------
________________ सामान्यचिन्ता 479 'सर्वत्र तुल्यो दोस्स्ः। नहि शब्दादन्यत् नित्यत्वं कृत्क्त्व्म्वा। अनित्य- 96a त्वासिद्धौ च यथा नित्यः साध्यस्तथा तदात्मवान् कृतकोपि शब्दोऽसिद्ध ऐवति चेत्। नैष दोषः ( / ) संवृत्त्या भिन्नव्यावृत्तिविषयया साध्यसाधनधर्मिणो विशेषतो भेदात् । यथा स्वं विकल्पैः संकेतवासनानुगमनियमितैकैकवृत्तिमात्रविषयार्थः शब्दत्वकृतकत्वनित्यत्वाद्यसंकीर्णान्येव धर्मिसाधनसाध्यतया व्यवस्थाप्यन्त इति न दोषः । यदि धर्ममिविवेकोऽस्त्येव तदा तत्त्वान्यत्वप्रतिषेधः कथं कृत इत्याह । परमार्थविचारेषु तथाभताप्रसिद्धितः ॥ तत्त्वान्यत्वं पदार्थेषु सांवृतेषु निषिध्यते ॥ 182 / / सांवृतेषु कल्पनाविषयेषु धर्मिधर्मादिषु तत्त्वान्यत्वं परमार्थस्य तत्त्वस्य विचारेषु निषिध्यते तथाभूतस्य यथाकल्पनं परस्परतो भिन्नस्य धर्मिधर्मादेः प्र्मान्नेनाप्र्सिद्धित्ः। न तु सांवृतोपि तेषां भेदाभाव्ः। न चेयता कल्पिते मिणि कल्पितात् साधनात् कल्पितस्य साध्यस्य सिद्धिरित्यनुमा नाद्व्स्तुप्र्तीत्य्भाव्प्र्स्न्ग्ग्ः। अशब्दव्यावृत्त्या निश्चितस्य वस्तुन एव धर्मित्वात् । एवं कृतकत्वानित्यत्वाभ्यां निश्चितस्य तस्यैव साधनत्वात् साध्य्त्वाच्चेत्युक्तेः। अन्योन्यस्य तेषां भेदः पुनः कल्पित एव्। अनुमानानुमेयार्थव्यवहारस्थितिस्त्वियम् । भेदं प्रत्ययसंसिद्धमवलम्ब्य च कल्प्यते ॥ 183 ॥ अतोनुमानहेतुत्वादनुमानस्य लिङ्गस्यानुमेयार्थस्यानयोरुपलक्षणत्वात् ( / ) धर्मिणश्च व्यवहारस्थितिस्त्वियमनित्यः कृतकत्वादित्यादौ क्रियमाणा तेषां परस्परतो भेदं प्रत्ययेन विकल्पकेनैकव्यावृत्तिमात्रविषयेण संसिद्धं निश्चितं । अवलम्व्याश्रित्य च क्ल्प्य्ते॥ यथा स्वं भेदनिष्ठेषु प्रत्ययेषु विवेकिनः । धर्मी धर्माश्च भासन्ते व्यवहारस्तदाश्रयः ॥ 184 ॥ तथाहि यथा स्वं यस्य य आत्मीयो ग्राह्यो भेदो व्यावृत्तिस्तनिष्ठेषु विकल्पेषु विवेकिनो धर्मी धर्माश्च साध्यसाधनादयो भासन्ते । तदाश्रयो विकल्पगोचराश्रयो धर्मिधर्मादिभेदस्य व्यवहारः प्र्व्र्त्ते॥ 'स्व्भाव्हेतौ।
Page #506
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ0 (4 परिच्छेदः) एवन्तर्हि नित्यः शब्दोऽसर्व्वत्वादिति । अत्रापि व्यावृत्तिभेदादेव साध्यसाधनभावो भविष्यतीत्याह । 480 व्यवहारोपनीतोत्र स एवाभेइदधीः । साध्यः साधनतां नीतस्तेनासिद्धः प्रकाशितः ॥ 185 ॥ अत्र प्रयोगे स शब्द एव साध्योऽश्लिष्टभेदधीरसंस्पृष्टान्यादृशबुद्धिः । द्वाभ्यामपि शब्दाभ्यामेकस्या व्यावृत्तेः प्रतिपादनात् व्यवहारेण व्यावृत्तिसमाश्रयेणोपनीतः प्रत्युपस्थापितः येन कारणेन साधनतां नीतः तेनासिद्धः प्रकाशितः । ननु संस्कृतशब्दोऽनित्यः संस्कृतत्वादिति प्रतिज्ञार्थैकदेशस्य यथा' हेतुत्वं तथा नित्यः शब्दः शब्दत्वादित्यस्यापि स्यादित्याह । भेदसामान्ययोर्द्धर्मभेदादंगांगिता ततः । यथाऽनित्यः प्रयत्नोत्थः प्रयत्नोत्थतया ध्वनिः ॥ 186 ॥ साध्यधर्मिमात्रनिष्ठत्वात् सर्व्वधर्मगोचरत्वाच्च भेदसामान्ययोर्द्धर्मभेदाद् व्यावृत्तिभेदात् । साध्य 'धर्मो हि साध्यधर्मिनिष्ठत्वेन सजातीयाद् विजातीयाच्च व्यावृत्तत्वाद् विशेषः । साधनधर्मस्तु विजातीयमात्रव्यावृत्तत्वेन सामान्यं । ततो भेदसामान्यभावेन भेदादङ्गाङ्गिता हेतुसाध्यता युक्ता । विशेषः साध्यः सामान्यं हेतुरिति कुतः प्रतिज्ञार्थैकदेशता । यथाऽनित्यः प्रयत्नोत्थो ध्वनिरिति प्रतिज्ञा प्रयत्नोत्थतयेति हेतुः । शब्दः पुनरभिन्न विषयो हेतुः साध्यश्चेति प्रतिज्ञार्थैकदेशत्वं ॥ प्रयत्नानन्तरीयकत्वस्य धर्मिविशेषणत्वात् प्रतिज्ञार्थैकदेशत्वमस्त्येवेत्याह । पक्षाङ्गत्वेप्यबाधत्वान्नासिद्धिर्भिन्नधर्मिणि । यथाश्वो न विषाणित्वादेष पिंडो विषाणवान् ॥ 187 ॥ 97a पक्षाङ्गत्वे विशेषणत्वेपि नास्त्येव तावत् साधनस्य पक्षाङ्गत्वं विशेषसाध्यत्वात् । भवतु वा तथापि नासिद्धस्य । तेन विशेषणेन भिन्ने विशेषिते धर्मिणि धर्म्यन्तरव्यावृत्ते प्रयत्नानन्तरीयकत्वस्याविरोधादबाधत्वात् धर्मिणं विशेषयदपि 1 अनित्यं शब्दे । 2 नित्यः शब्दः शब्दत्त्वादित्यत्र । साध्यस्य धर्मिणो धर्मस्य वा साधनतया विरोध एकस्य ज्ञाप्यज्ञापकत्व - विरोधात् (1) अत्र तु विशेषः साध्यः सामान्यं साधनं तत्त्वे प्रतिज्ञया सिद्धिप्रसक्तेः ।
Page #507
--------------------------------------------------------------------------
________________ हेतुलक्षणम् 481 प्रयत्नोत्थत्वं शब्दे प्र्सिद्ध्मेव्। यथा बहुषु पिण्डेषु दृश्यमानेषु किमयमश्वो नति संशयोऽभिधीयते विशा( ? SA) णवानेष पिण्डो धर्मी नाश्वो विषाणित्वादिति । विषाणित्वं धर्मिणं विशेषयदपि प्रमाणप्रतीतत्वान्नासिद्धो हेतुः । साध्यकालाङ्गता वा न निवृत्तेरुपलक्ष्य तत् । विशेषोपि प्रतिज्ञार्थो धर्मभेदान्न युज्यते ॥ 188 ॥ अथवा विशेषणस्य प्रयत्नोत्थत्वादेस्तच्छब्दरूपं विशेष्यत्वेनोपलक्ष्यानुमानात् प्रागेव निवृत्तः (1) साध्यकालेऽनुमेयप्रतीते कालेऽङ्गता विशेषणता नास्त्येव अप्रतीतं ह्यनुमानात् प्रत्येतव्यं । प्रयत्नोत्थत्वादिति च प्र्तीत्ण्। न च तत्र विवादः । ततो धमिमात्रोपलक्षणन्तत् । यथा काको देवदत्तगृहोपलक्षणत्वान्न कार्योपयोगी (1) यद्यपि ' विशिष्ट धर्मिणि प्रतिज्ञार्थंकदेशत्वं हेतोः। तथा नित्यः शब्दः श्रावणत्वादिति शब्दस्वभावभूतस्य श्रावणत्वस्य शब्दत्ववत् प्रतिज्ञार्थंक. देशता स्यात् नासाधार्न्न्तेत्याः। न केवलं विषाणित्वादिविशेषः श्रावणत्वादि- 97b रपि प्रतिज्ञार्थेऽकदेशो न युज्य्ते। धर्मस्य व्यावृत्तेर्भेदात् । श्रावणत्वं श्रवणग्राह्यताऽश्रावणव्यावृत्तिः (1) तच्च शब्देपि क्वचित् कञ्चित् पुरुषमपेक्ष्य भवति । अशब्दव्यावृत्तिस्तु शब्दत्वं तच्च सर्वत्रास्ति ततो व्यावृत्तिभेदात् शब्दे सिद्धस्य श्रावणत्वस्यान्यत्राननुवृत्तेरसाधारणतैव युक्तेत्युक्तं सपरिकरं पक्षलक्षणम् ॥ __ इति पक्षलक्षण (m । ) 6. हेतुचिन्ता (2) हेतुलक्षणम् म. पक्षधर्मप्रभेदकथने कारणम् हेतुलक्षणमिदानीम्वक्तव्यं । तत्र हेतुलक्षणमेव तत्र यः सन् सजातीये" इत्यादिकं युक्तं । व्क्तुण्। "सपक्षे सन्नसन् द्वधा पक्षधर्मः punastrighe"tyAdinA नवधा पक्षधर्मप्रभेदस्तु कस्मादुक्त 2 इत्याह । पक्षधर्मप्रभेदेन सुखग्रहणसिद्धये । हेतुप्रकरणार्थस्य सूत्रसंक्षेप उच्यते ॥ 189 ॥ 'यदि c। 2समुच्च ये। 61
Page #508
--------------------------------------------------------------------------
________________ 482 pra0 vA0 वृत्तौ0 (4 परिच्छेदः) पक्षधर्मस्य नवधा प्रभेदेन हेतुप्रकरणार्थस्य हेतुहेत्वाभासलक्षणात्मकस्य सुखेन ग्रहणस्य सिद्धये तदर्थवाचकानां सूत्राणां संक्षेपतः संग्रह उच्यते ॥ सपक्षे सन्नित्यादिना (1) ख. सूत्रे निपातग्रहणफलम् यदि पक्षस्य धर्मो हेतुस्तदा तद्विशेषणापेक्षस्य धर्मस्यान्यत्र धर्मिण्यननुवृत्तेरसाधारणता स्यात्। अथ पक्षेण न विशिष्यते तदा न पक्षधर्मो हेतु: स्यात् । अस्देत्त्। न ह्यन्ययोगव्यवच्छेदेनैव विशेषणमन्यथापि सम्भवादिति drshyitumaah। . 3 अयोगं योगमपरैरत्यन्तायोगमेव c। - व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥ 190 ॥ निपात एवकारो व्यतिरेचकः नियामकः क्वचिद् धर्मस्य विशेषणस्यायोगं व्यवच्छिनत्ति क्वचिदपरैविशेष्यादन्यैर्योग व्य्व्च्छिन्त्ति। क्वचिदत्यन्तायोगं व्य्व्च्छिन्त्ति। ननु निपातो न स्वयं वाचकः किन्तु द्योत्क्ः। तदस्य कथमयमर्थप्रभद इत्याः। 2 विशेषणविशेषाभ्यां क्रियया च shoditH। ___ द्योतकत्वादेव निपातो विशेषणेन सहोदितोऽयोगस्य व्य्व्च्छेद्क्ः। विशेष्येण shoktonyyogsy। क्रियया च सहोक्तोऽत्यन्तायोगस्येति विशेषणादिपदवाच्य एवायोगव्यवच्छेदादिस्तत्सहोक्तनिपातद्योत्य इत्यर्थः । भवतु तावन्निपातप्रयोगे व्यवच्छेदविशेषस्य प्रतीतिः पक्ष 1 इत्यादौ तु क्थ्मित्याः। विवक्षातोऽप्रयोगेपि सर्वोऽयं प्रतीयते ॥ 191 ॥ व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः । 3 पार्थो धनुद्धरो नीलं सरोजमिति वा यथा ॥ 192 / / अप्रयोगेपि निपात स्य वक्तुविवक्षातः सर्वोयमयोगव्यवच्छेदादिरर्थः प्र्तीय्ते। यतो व्यवच्छेदफलं वाक्यमित्युक्तं प्राक् । वाक्यञ्चोपलक्षणं padamapi vyvcchedphlN| na hi घटेनोदकमानयेति प्रतिपदमनवधारणेऽघटेनानयनप्रतिषेधः । पक्ष इत्यादौ तु क्थ्मित्याः। अप्रयोगेपि निपातस्य वक्तुविवक्षातः सोयमयोगव्यवच्छेदोऽनुदकानयनप्रतिषेधः । अनानयननिवृत्तिआ shkyopdrshnaa। ayoga '... pkssdhrmH|
Page #509
--------------------------------------------------------------------------
________________ हेतुलक्षणम् 483 व्य्व्च्छेदादीनामुदाह्र्न्न्माः। यथा चैत्रो ध्नुर्द्ध्र्ः। पार्थो ध्नुर्द्ध्र्ः। नीलं सरोजमिति (1) चैत्रे धनुर्द्धरत्वसन्देहाद् विशेषणेनायोगमानं व्यवच्छिद्यते पार्थे धनुर्द्धरत्वं प्रसिद्धमेव (1) किन्तु तादृशमन्यस्यापि किमस्तीति सन्देहेऽन्ययोगव्यवच्छेदफलं विशेषणं । न खलु सर्वमेव नीलं सरोज येना योगव्यवच्छेदः स्यात्। नापि सरोजमेव नीलं येनान्ययोगव्यवच्छेदो भ्वेत्। किन्तु नीलं सरोजं संभवति न वेत्यन्तायोगसंदेहे विशेषणेन स एव व्य्व्च्छिद्य्ते। ननु भवतु तावच्चैत्रो धनुर्द्धर एव्। पार्थ एव ध्नुर्द्ध्र्ः। सरोजं नीलं संभवत्येवेति निपातप्रयोगे विवक्षावशात् विशेषणादिपदानामेव वा व्यवच्छेदप्रतिपादकत्वादप्रयोगेऽपि निपातस्य चैत्रो धनुर्द्धर इत्यादिप्रयोगेषु योगव्यवच्छेदादीनां 98a प्र्तीतिः। पक्षधर्म इत्यत्र पुनःपक्षो vishessnnN। धर्मो vishessyH। तद् यदि पक्षस्यैव धर्म इति विशेषणेन सह निपात उच्यते अप्रयोगेपि वा विशेषणस्य त्द्र्थ्वृत्तितेस्स्य्ते। . उप (?) भयथाप्यन्ययोगव्यवच्छेदप्रतिपादकत्वमेव स्यात्। .. अथ धर्म एव विशेष्यो nipaatshcrH। तदर्थ वृत्तिद्वेष्ट: तदाऽयोगव्यवच्छेदो लभ्यत एव परं । विशेषणसहितोऽन्ययोगं व्य्व्च्छिन्त्तीत्युक्तेविरुध्य्ते। अत्रोच्यते । बाह्यो निपातः श्रूयमाणोपि विशेष्यादिभिः सह वक्तृविवक्षावशाद् गम्यमानो वाऽयोगव्यवच्छेदको भवतीति दृष्टान्तप्रदर्शनार्थमुक्तं । तथैव चैत्रो धनुर्द्धर ityaadyudaahrnnprdrshnaat| व्यवच्छेदफलं vaakymityukteshc| समासे तु विशेषणमेवायोगादिव्यवच्छेदकं vivkssaavshaadissttN| अयोगव्यवच्छे देन vishessnnaadityukteH| पक्षधर्म इति pkssshbdo'yogvyvcchedkH| पक्षासम्बद्धो न भ्व्तीत्य्र्थ्ः। चाक्षुषं रूपमिति चाक्षुषत्वस्य रूपे विवादाभावात् (1) शब्दादीनां विशेषणेन व्यवच्छेदः क्रिय्ते। नीलोत्प्ल्मिति। उत्पले नीलत्वनियमाभावात् (1) परेष्वभावादयोगान्ययोगयोर्व्यवच्छेदाभावात् नीलशब्देनात्यन्तासम्भवमानं व्य्व्च्छिद्य्ते। इति न kshcidvirodhH। ___ ननु यदेग्था पार्थ एव धनुर्द्धर इति विशेषणस्य सन्निधानात् निपातस्य विशेब्यान्तरव्यवच्छेदः । तथा विशेषणसन्निधानादवधारणस्य चैत्रो धनुर्द्धर एवेति. गुणान्तरव्यवच्छेद: स्यादित्याः। प्रतियोगिव्यवच्छेदस्तत्राप्यर्थेषु गम्यते । तथा प्रसिद्धः सामर्थ्याद् विवक्षानुगमाद् ध्वनेः ॥ 193 ॥ तत्र विशेषणादिष्वर्थेषु व्यवच्छेदेपि क्रियमाणे प्रकरणाद् बुद्धिविषयीकृतस्य प्रतियोगिन एव व्यवच्छेदो विशेषणेन गम्यते नान्य्स्य्। तथा प्रसिद्धः प्रतियोगिन
Page #510
--------------------------------------------------------------------------
________________ 484 pra0 वा. वृत्तौ0 (4 परिच्छेदः) एव बुद्धिस्थीकृत्य विशेषणेऽन व्यवच्छेदो नेतरस्यति लोक्प्र्सिद्धेः। विवक्षाया अनुगमात् ध्वनेर्व्यवच्छेदादौ सामर्थ्यान्नाविवक्षितव्यवच्छेदः । यत एवायोगव्यवच्छेदोप्यस्ति (1) तदयोगव्यवच्छेदाद् धर्मी dhrmvishessnnm। .. तद्विशिष्टतया धर्मो न निरन्वयदोषभाक् ॥ 194 ॥ तत् तस्माद् धर्मी पक्षो धर्मस्यायोगव्यवच्छेदाद् विशेषणं धर्मिणो नाधर्मो हेतुरित्य्र्थ्ः। अयोगव्यवच्छेदात् तेन धर्मिणा विशिष्टतया धर्मो निरन्वयदोषभाग् न भ्व्ति। सपक्षे घटादौ सन् शब्दानित्यत्वे साध्ये कृतकत्वं हेतुः । असन् सपक्षे व्योमादौ शब्दानित्यत्वे साध्ये कृतकत्वं हेतुः। सपक्षे द्वेधा। sannasa~zca (1) शब्दानित्यत्वे साध्ये यत्नजत्वं हेतुः। घटादौ सपक्षे सन् विद्युदादौ चासन् । पुनस्त्रिधा (1) सपक्षे san asan sadasa~zca (1) zabdasya yatnajatve साध्ये सपक्षे घटादावनित्यत्वं हेतुः स्न्। शब्दानित्यत्वे साध्ये यत्नजत्वं हेतुरसन् विद्युदादौ सपक्षे ॥ शब्दे' यत्नजत्वे साध्येऽनित्यत्वं हेतुः सपक्षे विद्युदादौ स्न्। व्योमादौ चासन् । एवं प्रत्येकमसपक्षेपि सन् असन् द्वेधा चेति योज्यं । शब्दनित्यत्वे साध्ये प्रमेयत्वं हेतु: (1) असपक्षे घटादौ सन् (1) शब्दनित्यत्वे साध्ये श्रावणत्वं हेतुरसपक्षेऽसन् शब्द नित्यत्वे साध्येऽस्पर्शवत्वं हेतुरसपक्षे घटादावसन् ( / ) बुद्ध्यादौ सन्निति द्विधा 98b pkssdhrmnirdeshH| किमर्थं हेऽतुप्रकरणे नवधा pkssdhrmnirdeshH| (2) हेतुभेदाः सम्यग्घेतुरसिद्धविरुद्धानकान्तिकहेत्वाभासा एव युक्तनिर्देशा इत्याह । स्वभावकार्यसिध्यर्थं द्वौ द्वौ हेतुविप्र्य्यौ। विवादाद् भेदसामान्ये शेषो व्यावृत्तिसाधनः ॥ 195 ॥ स्वभावकार्ययोरेव हेतुत्वेन सिद्धयर्थं तत्र द्वौ शब्देऽनित्यत्वसिद्धयर्थं कृतकत्वप्रयत्नानन्तरीयकत्वाख्यौ हेतू निर्दिस्स्त्तौ। तथा शब्द एव नित्यत्वसाधने द्वौ हेतुविपर्ययौ विरुद्धौ हेतुभावे चोक्तौ। यथा हि सम्यग्घेतोः स्वसाध्ये व्याप्यकार्यतया प्रतिबद्धस्य गमक त्व्ण्। तथा साध्यविपर्यये व्याप्यकार्यतया pratibaddhasyaiva 'api tu dharma ev|
Page #511
--------------------------------------------------------------------------
________________ हेतुलक्षणम् 485 तद्गमकत्वेन विरुद्धता नान्यस्येत्यर्थः । व्यतिरेकी' अन्वयी च हेतुरिति परेषां विवादात् तत्प्रतिषेधार्थं भेदसामान्येऽसाधारणसाधारणे श्रावणत्वप्रमेयत्वे निद्दिष्टे । यदि विपक्षे नास्तीति सात्मकत्वे साध्ये प्राणादिमत्वं हेतुस्तदा श्रावणत्वमपि स्यात् । न चैवं (1) तस्मान्न व्यतिरेकी हेतुः । यदि च केवलान्वयिनो दर्शनमात्राध्यवसिताव्यभिचारस्य हेतुत्वं तदा प्रमेयत्वस्याकाशादौ दर्शनादव्यभिचारनिश्चये सति शब्दे नित्यत्वगमकत्वं स्यान्न चैवं । ततो न केवलान्वयी हेतुः । शेषोऽप्रयत्नोत्थः shbdo'nitytvaat| नित्यः शब्दोऽस्पर्शवत्वात् । प्रयत्नानन्तरीयः शब्दोऽनित्यत्वादिति हेतुत्रयं विपक्षाद्धेतोर्व्यावृत्तिसाधनः । यदि हि सपक्षे दर्शनमात्रेण गमकत्वं तदैते हेतवः प्राप्ता: ( 1 ) सर्व्वेषां सपक्षे सत्वात् N ( / ) तस्मान्नान्वय सम्बन्धमात्रेण गमकत्वं (1) किन्तु विपक्षाद् व्यतिरेकनिश्चये न चास्ति व्यतिरेकनिश्चयः ( 1 ) प्रधानं हेतुत्वनिबन्धनमित्यर्थः । कथं पुनर्ज्ञायते स्वभावहेतुः कृतकत्वं । कार्यहेतुः प्रयत्नानन्तरीयकमित्याह । न हि स्वभावादन्येन व्याप्तिर्गम्यस्य कारणे । सम्भवाद् व्यभिचारस्य द्विधावृत्तिफलं ततः ॥ 196 ॥ न हि स्वभावाद्धेतोरन्येन हेतुना गम्यस्य साध्यस्य व्याप्तिः । यत्र यत्रानित्यत्वं तत्र कृतकत्वमिति दृश्यते च व्याप्तिः ( 1 ) तस्मात् स्वभावहेतुरेव । नावश्यं कारणानि कार्यवन्ति भवन्तीति कारणे कार्यस्य व्यभिचारसम्भवात् । कार्यं कारणव्यापकं न भवति । तत्र सपक्षे द्विधावृत्तिभावाभावात् प्रत्यत्नानन्तरीयत्वं फलं कार्यहेतुः प्रयत्नकार्यस्य तथाभिधानात् । 5 ननु प्रयत्नजेन ज्ञानेनानित्यः शब्दोऽनुमेय इष्टः ( 1 ) शब्दाश्च नित्या एव तद्विषयज्ञानोत्पादादिना यत्नेन ते व्यज्यन्ते (1) तत्कथं कार्यहेतूदाहरणमिदमित्याह । प्रयत्नानन्तरं ज्ञानं प्राक्सतो नियमेन न । तस्यावृत्य क्षशब्देषु सर्वथाऽनुपयोगतः ॥ 197 ॥ प्रयत्नात् प्राक् सतः शब्दस्य नियमेन प्रयत्नानन्तरं ज्ञानं न युज्य्ते। प्रयत्नं विनापि कदाचिदुपलभ्येत । न च प्रयत्नव्यज्यता शब्दानां युक्ता । तस्य प्रयत्नस्य 1 नैयायिकस्य । 2 कारणेपि व्याप्तिः स्यादित्याह । 4 शब्दोच्चारणप्रयत्नानन्तरजं शब्दालम्बनं ज्ञानं । * भवार्थे गहादित्वाच्छः प्रयत्नानन्तरीयकत्वं घटादौ सत् विद्युदादौ चासदिति सपक्षे द्विधावृत्तिर्यतः । * स्वभावहेतौ
Page #512
--------------------------------------------------------------------------
________________ 486 pra0 वा. वृत्तौ0 (4 परिच्छेदः) आवृतावुपलम्भावरणे शब्दविषयज्ञानजनके श्रोत्रे शब्देषु च विषयेषु सर्वथाऽकिञ्चित्करत्वेनानुपयोगत इत्युक्तं प्राक् । किञ्च (1) कदाचिग्निरपेक्षस्य कार्याऽकृतिविरोध्त्ः। कादाचित्कफलं सिद्धं तल्लिङ्ग ज्ञानमीदृशम् ॥ 198 ॥ सहकारिभिरनाधेयातिशयत्वन्नित्यस्य कदाचित् प्रयत्नकाले कार्यस्य ज्ञानस्य(1) कृतिविरोधतः कारणात् तच्छ्रतिविषयं ज्ञानं कादाचित्कस्यानित्यस्य शब्दस्य फलं लिङ्ग कार्यमीदृशं नियमेन प्रयत्नानन्तरभावि सिद्धम् ॥ (198) (3) कार्यस्वभावहेत्वोर्निर्देशस्य फलम् एतावतैव सिद्धपि स्वभावस्य पृथक् कृतिः। कार्येण सह निर्देशे मा ज्ञासीत् सर्वमीदृशम् ॥ 199 ॥ एतावता प्रयत्नानन्तरीयकत्वेनैव स्वभावहेतुनिर्देशेपि सिद्धे प्रयत्नानन्तरमुत्पादस्याभिव्यक्तेश्च तथाभिधानात् तथापि स्वभावस्य कृतकत्वस्य हेतोर्या पृथक्कृतिः सा कार्येण सह श्लेषण निर्देशे मा ज्ञासीत् प्रतिपत्ता सर्व स्वभावहेतुमी99a दृशं सपक्षे द्विधावृत्ति कृतकत्वादेः विपर्ययव्याप्तिसम्भवात् । (199) किञ्च (1) व्युत्पत्त्यर्था च हेतूक्तिरुक्तार्थानुमितौ कृता। अत्र प्रभेद आख्यातः लक्षणन्तु न भिद्यते ॥ 20 ॥ अनुमितौ स्वार्थानुमाने हेतूक्तिरुक्तार्थाऽभिहितलक्षणापि प्रतिपत्तॄणां व्युत्पत्यर्था च परार्थानुमाने कृता। अत्र च प्रभेद आख्यात्ः। लक्षणं पुनर्हेतोर्न भिद्य्ते। तथाविधलक्षणहेतुवचनस्य परार्थानुमानत्वात् । (200) तेनात्र कार्यलिङ्गन स्वभावोप्येकदेशभाक् । सदृशोदाहृतिश्चातः प्रयत्नाद् व्यक्तिजन्मनः ॥ 201 ॥ तेन प्रयत्नान्तरीयकत्वेन कार्यलिङ्गन श्लेषनिर्देशात् । स्वभावहेतुधर्मभाजा स्वभावोपि सपक्षकदेशभाक् भवति इत्युक्तो भ्व्ति। अत एव कार्य ' shrutipriikssaayaaN| 2 स्वार्थानुमानोक्तात् ।
Page #513
--------------------------------------------------------------------------
________________ कार्यास्वभावहेत्वोनिर्देशस्य फलम् 487 स्वभावतया सदृशस्य प्रयत्नानन्तरीयकत्वस्योदाहृतिरा चार्येण कृता। प्रयत्नाद् व्यक्तेर्जन्मनश्च भावात्। यदा प्रयत्नाद् व्यक्तिस्तदा कार्य्हेतुः। यदा जन्म तदा स्व्भाव्हेतुः|(201) कार्यस्वभावयोः प्रभेदनिर्देशस्य किं फ्ल्मित्याः। यनान्तरीयका सत्ता यो वात्मन्यविभागवान् । स तेनाव्यभिचारी स्यादित्यर्थं तत्प्रभेदनम् ॥ 202 ॥ यन्नान्तरीयका सत्ता भेदे सति यमन्तरेण हेतु न भवति । यो वा स्व आत्मीयः 4साध्यादविभागवान् ( / ) 5 आत्मा स्वभावः स तेन कारणेन व्यापकेन वाऽव्यभिचारी व्यभिचाररहितः स्यात् नान्य इत्यर्थमेतत् प्रयोजनं (1) तयोः कार्यस्वभावयोः प्रभेदनं । (202) . एवञ्च सति (1) संयोग्यादिषु येष्वस्ति प्रतिबन्धो न taadRshH। न ते हेतव इत्युक्तं व्यभिचारस्य सम्भवात् ॥ 203 / / संयोगि समवायि एकार्थसमवायि आकाशादिषु पराभिमतेषु हेतुषु येषु प्रतिबन्धः तादृशस्तादात्म्यतदुत्पत्तिलक्षणो नास्ति (1) न ते हेतव इत्युक्तं भवति । अतदात्मनोऽतदुत्पत्तेश्च साध्यव्यभिचारस्य सम्भवात् । (203) अथ संयोग्यादिषु तदुत्पत्तिप्रतिबन्धोस्ति तदा (1) सति वा प्रतिबन्धेस्तु स एव गतिसाधनः । नियमो ह्यविनाभावोऽनियतश्च न साधनम् ॥ 204 ॥ सति प्रतिबन्धे स एव गतिसाधनः साध्यप्रतिपत्तिहेतुरस्तु निष्फला संयोग्यादिकल्पना (1) नियमो नियतत्वं हि साधनस्य साक्षादविनाभाव उच्यते (1) स च तादात्म्यतदुत्पत्तिभ्यां नान्यथा (1) स च तद्विकलत्वात् साध्येऽनिय्त्ः। न स साधनं । यथा संयोगित्वेपि स वह्नि मस्येति "स्वभावकार्यसिद्ध्यर्थं द्वौ द्वौ hetuviparyayAvi"ti व्याख्यातं । (204) 1 उपलब्धेः कार्यत्वं ज्ञानत्वात् । उत्पत्तेः स्वभावत्वं शब्दरूपत्वात् ज्ञानस्य । ' shbdsy। कार्य्हेतुः। स्व्भाव्ः। ' हेत्व्न्त्रान्पेक्स्स्त्वार्थ्। 6 vaishessikaadiklpitaaH|
Page #514
--------------------------------------------------------------------------
________________ 488 pra0 वा. वृत्तौ0 (4 परिच्छेदः) (4) विवादाद् भेदसामान्य इत्यस्य व्याख्यानम् विवादाद् भेदसामान्य इति व्याख्यात व्यं । स्यात् प्राणादिमत्वं हेतुर्यदि विपक्षाखेतुव्यतिरेकः स्यात् (1) स एव तु न सिध्य्तीत्याः। ऐकान्तिकत्वं व्यावृत्तेरविनाभाव उच्यते । तच नाप्रतिबद्धषु तत एवान्वयस्थितिः ॥ 205 ॥ - विपक्षाभेदो vyaavRttebbdhikprmaannnishcittvaat| ऐकान्तिकत्वमविनाभाव उच्यते (1) तच्च व्यावृत्तेरैकान्तिकत्वं स्वसाध्याप्रतिबद्धषु प्राणादिषु नास्ति। यदि ह्यात्मनि प्रतिबद्धाः प्राणादयः तदात्मनिवृत्तौ निवृत्ता विपक्षाद् गम्येरन् (1) अन्यथा तु पक्ष एव सन्देहः (1) किममी आत्माभावेपि वर्तन्ते उत नेति (1) / यथा च प्रतिबन्धाद् व्यतिरेकनिश्चयः । तथा ततः प्रतिबन्धादेवान्वयस्य स्थितिः । न तु shdrshnmaatrenn| (205) - तस्मात् साध्यस्य (1) खात्मत्वे हेतुभावे वा सिद्ध हि व्य्तिरेकिता। सिध्येदतो विशेषे न व्यतिरेको न चान्वयः ॥ 206 ॥ स्वात्मत्वे हेतुस्वभावात्मकत्वे हेतुभावे वा सिद्धे सति (तदभावे नियमेन व्यतिरेकात्) विपक्षाद् व्यापककारणव्यतिरेके स्वभावकार्यहेत्वोर्व्यतिरेकिता सिध्येत् । नान्यथेति न्याय एस्स्ः। यतः प्र्तिब्न्धेनैवान्व्य्व्य्तिरेक्सिद्धिः। अतो विशेषेऽसाधारणे हेतौ नान्वयो न वा' व्यतिरेकः सिध्यति ॥ (206) / एवं तहिं सपक्षविपक्षव्यतिरेकाभ्यां व्यावृत्तेविशेषः कथ मा चार्ये णोक्तः इत्याः। अदृष्टिमात्रमादाय केवलं व्य्तिरेकिता। _ उताऽनैकान्तिकस्तस्मादन्यथा गमको भवेत् ॥ 207 ॥ - अदृष्टिमात्रं बाधकप्रमाणरहितमादाय पराभिप्रायेण सपक्षाद् व्यतिरेकितोक्ता । तस्यादर्शनमात्रेण व्यतिरेकानिश्चयावनैकान्तिक आचार्येन्नोक्त्ः। अन्यथा विपक्षाद् व्यतिरेकनिश्चये गमको हेतुर्भ्वेत्। ततश्चानैकान्तिकवर्गे न प्रक्षिप्येत । (207)
Page #515
--------------------------------------------------------------------------
________________ साध्याभावस्य साधनामावेन न व्याप्तता 489 (5) साध्याभावस्य साधनाभावेन न व्याप्तता क, जीवच्छरीरं प्राणादिमत्त्वादित्यत्र दोषः ननु साध्यनिवृत्तौ' नियमेन साधनं निवर्तत इति साध्याभावः साधनाभावेन व्याप्त्ः। ततश्च (1) प्राणायभावो नैरात्म्यव्यापीति विनिव्ने। आत्मनो विनिवर्तेत प्राणादिर्यदि वचन ॥ 20 ॥ प्राणायः साधनस्याभावो नैरात्म्यस्य सात्मकत्वसाध्याभावस्य व्यापीति हेतोरात्मनो घटादेविपक्षाद् विनिवर्त्तने सति प्रान्नादिग्विनिव्र्त्ते। न हन्यथा साधनाभावः साध्याभावस्य च व्यापको भवति । ततो यत्र प्राणादिभावनिवृत्तिस्तत्र सात्मकत्वभावनिवृत्तिरपीति यधुच्यते तच्च न युक्तं । (208) ___ अन्यस्य विनिवृत्यान्यविनिवृत्तेरयोगतः । तदात्मा तत्प्रसूतिश्चेन्नैतत् . अन्यस्य कारणस्यात्मनो विनिवृत्त्या प्रान्नादेधिनिवृत्तेर्योग्त्ः। तादात्म्यतदुत्पत्तावेव हि साध्यनिवृत्तौ साधननिवृत्तिर्युक्ता तत्स्वभावत्वात् तदायत्तत्वाच्च । सति च साध्यसाधनयोनियमेन निवर्त्यनिवर्तकभावे साध्याभावः साधनाभावेन व्याप्य्ते। प्राणादिस्तस्यात्मन आत्मा स्व्भाव्ः। तस्मात् प्रसूतिवस्थिति चेत् । नैतवस्ति युक्तं । तथा हि (i) , आत्मोपलम्भने ॥ 209 ॥ . तस्योपलब्धावगतावगतौ च प्र्सिध्य्ति॥ ते पात्यन्तपरोक्षस्य दृष्टयदृष्टी न सिध्यतः ॥ 21 ॥ आत्मन उपलम्भने सति तस्य प्राणादेपलब्धौ सत्यामात्मनोऽगती प्राणादेरगतौ च सत्यां कार्यकारणभावः प्र्सिध्य्ति। ते च दृष्टयदृष्टी कार्यकारणभावसाधनेऽत्यन्तप्रोक्षस्यात्मनो na sidhytH। अत्यन्तपरोक्षस्य कथमदृष्टिरपि न सिध्यतीति चेत्। अभावसाधिका दृश्यानुपलब्धिर्न सिध्यत्येव । अदृष्टिमात्रन्तु नाभावसाधकं । ततः प्रागादेरात्मना सह प्रतिबन्धासिद्धेत्मिनिवृत्त्या प्राणादिनिवृत्तिसिद्धिः । (209, 210) किञ्च (1) 'तादात्म्य्निवृत्ति। न चेष्टं परस्य केवलमेतावानेव प्रतिबन्धे इत्युप्न्यास्ः।
Page #516
--------------------------------------------------------------------------
________________ 490 pra0 vA0 वृतौ0 (4 परिच्छेदः) अन्यत्रादृष्टरूपस्य घटादौ नेति वा कुतः । 'श्रज्ञातव्यतिरेकस्य व्यावृत्तेर्व्यापिता कुतः ॥ 211 ॥ आत्मनोन्यत्र जीवच्छरीरेऽवृष्टरूपस्य घटादौ न सत्त्वमिति यदुच्यते तत्कुतः सिद्धं । दृश्यानुपलब्ध्या ह्यभावसिद्धिः । न चादृष्टचरे तत्सम्भवः । अज्ञातो व्यतिरेको भावो यस्य तस्यात्मनो या व्यावृत्तिर्घटादौ तस्याः प्राणादिनिवृत्त्या व्यापिता व्यापनं कुतः सम्भवि । येन जीवच्छरीरे प्राणादिनिवृत्त्यभावात् सात्मकवनिवृत्त्यभावे सत्यात्मसिद्धिः स्यात् ॥ (211) ननु यथा घटादौ प्राणा' द्यभावनिश्चयस्तथात्माभावनिश्चयोपि किं न भवतीत्याह । प्राणादेश्च क्वचिद् दृष्टया सत्त्वासत्त्वं प्रतीयते । तथात्मा यदि दृश्येत सत्त्वासत्त्वं प्रतीयते ॥ 212 ॥ प्राणादेः क्वचिज्जीवच्छरीरे वृष्टया सत्त्वं प्रतीयते । मृतदेहे चोपलब्धिलक्षणतस्यास्यादृष्ट्या सत्त्वं प्रतीयते । तथा यदि क्वचिद् देहे आत्मा दृश्येत तदा स्वमस्य प्रतीयेत । अन्यत्रोपलभ्यस्वरूपस्यास्यानुपलब्धेरसत्त्वं प्रतीयेत । न आत्मोपलब्बिरस्ति क्वचिदिति न तदभावनिश्चयः । (212) * यदप्युच्यते (1) यदि न सात्मकं जीवच्छरीरं तदास्य प्राणादिविरहप्रसङ्गो नरात्म्याद घटवदिति प्रसङ्गसाधनं । तच्चायुक्तं दर्शयितुमाह । यस्य हेतोरभावेन घटे प्राणो न दृश्यते । देहेपि यद्यसौ न स्याद् युक्तो देहे न सम्भवः ॥ 213 ॥ यस्य बुद्धिदेहातिशयप्रयत्नादेर्हेतोरभावेन घटे प्राणो न दृश्यते (1) देहेपि यद्यसौ बुद्धिदेहातिशयप्रयत्नादिनं स्यात् ( 1 ) तदा देहेपि हेतुविरहात् प्राणादेर्न 1002 संभवो युक्तो यथा मृतशरीरे । जीवद्देहे तु बुद्ध्यादिसद्भावादेव' प्राणादिरुचित संभव इति नात्माभावे तदभावप्रसङ्गः सङ्गतः । (213) अथ घटजीवच्छरीरादीनां नैरात्म्येन यथा साघम्यं तथा प्राणादिरहिततयापि स्यात् । न च भवति (1) तस्मान्निरात्मके घटादौ प्राणादिरदृष्टो यत्र वर्त्तते तत्र सात्मकत्वं साधयतीत्याह । भिन्नपि किचित् साधर्म्याद् यदि तत्त्वं प्रतीयते । प्रमेयत्वाद् घटादीनां सात्मत्वं किन्न मीयते ॥ 214 ॥ शाश्वत आत्मा तद्विपरीताः प्राणादय इति न तादात्म्यं ।
Page #517
--------------------------------------------------------------------------
________________ साध्याभावस्य साधनाभावेन न व्याप्तता 491 घटभिन्नेपि जीवद्देहे किञ्चिन्मात्रेण निरात्मकत्वेन सापात् यदि तत्व प्राणादिविरहिततया घटसदृशत्वं प्रतीयते तदा प्रमेयत्वाखेतोटाबीना जीवच्छरीर- : सात्मकत्वं किन्न मीयते (1214) अनिष्टश्चेत् प्रमाणं हि सर्वेष्टीनां निव्न्ध्न्म्। . भावाभावव्यवस्थां कः ? कर्तुं तेन विना प्रभुः ॥ 21 ॥ -- अनिष्टश्चेत् (1) ननु प्रमाणं. हि सर्वेष्टीनां निबन्धनं । तद्वानालाल स्थितेः। तेन प्रमाणेन विना भावाभावयोर्व्यवस्थां कर्तु काप्र्भुः। यदिच किञ्चित् साधर्म्यमात्रात् साधनं साध्य्साध्क्ण्। तदा प्रमेयत्वाद् घटस्यापि सात्म्क्त्व्साध्नाद्निस्स्त्तिर्नुप्युक्ता। (215) ख, स्मृतीच्छादयः प्राणादिहेतुः . यदि तर्हि नात्मा प्राणादेहेतुः (1) कस्तहि भ्विस्स्य्तीत्याः। यथा योग (4) - स्मृतीच्छायत्नजः प्रान्न्निमेस्सादिस्त्दुद्भ्व्ः। .... विषयेन्द्रियचित्तेभ्यः; स्मृतीच्छाप्रयत्नेऽभ्यो जातः प्राणनिमेषादिः समाहितस्य निरुत्वायोः समाधिव्युत्थितस्य स्मरणात् प्राणवृत्तिर्गाढप्रहारादिभिर्व्याहतप्राणस्य इच्छाप्रयत्नाभ्यां प्रान्न्प्र्वृत्तिः। स्वस्थस्य.साद्गुण्यात् निमेषादेरिच्छाप्रयत्नजत्वं व्य्क्त्ण्। तेषां च स्मृतीच्छायत्नानामुद्भवो विषयेन्द्रियचित्तेभ्यो यथा योग (1) क्वचिद् विषयाद वदरादे रसनास्रवादिहेतो रसादि स्मृतिर्भवति । इन्द्रियाद्वा विलादेरपटुजानहेतो. प्रदीपमण्डलादिस्मरणं भवति बुद्धेरेवातद्विषयस्यातीतानुकूलतादिस्मृतिरुद्भवति । - ननु षट् प्रवृत्तिबुद्धय एवात्मजाः प्रवृत्तिबुद्धिजाश्च स्मृत्याद्य्ः। तद्भवाश्च प्राणादयः इति परंपराऽत्महेतुका एवेत्याः। ताः षड्बुद्धयः (1) ताः स्वजातिसमुद्भवाः । / 216 ॥ अन्योन्यप्रत्ययापेक्षा अन्वयव्यतिरेकभाक् । एतावत्यात्मभावोयमनवस्थान्यकल्पने ॥ 217 ॥ 'प्राणवायोः प्रेरकोऽन्तर्व्यापारः प्र्य्त्न्ः। 'किञ्चित् पश्यतोऽभान्तरप्रस्फुरणे शरीरसाद्गुण्यबुद्धिप्रयत्नादयः प्राणादिषु । स्मृतिरनुभवात् तत इन्द्रिय्विकार्स्फुर्न्ने। अनुभूतस्मृत्या स्फुरणं नानास्र्व्ः। maatulnggdrshne|
Page #518
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तो0 (4 परिच्छेदः) अन्योन्यप्रत्ययापेक्षा यस्या य आत्मीयः प्रत्यय: सहकारिकारणं इन्द्रियादि तस्मिन्नपेक्षायत्तिर्यासां तास्तथा सत्यः स्वजातिसमुद्भवाः समनन्तरप्रभवा न तु परंपरयाप्यात्मापेक्षिण्य इत्यर्थः । एतावति कारणकलापेऽयमात्मभावः षडायतनं गृहीतोऽन्वयव्यतिरेकभाक् प्रतिबद्धः कारणत्वेन ततोन्यस्य' कल्पनेऽमवस्था कारणा-: नां । तस्मान्नादृष्टसामर्थ्यस्यात्मनो निवृत्तौ प्राणा' दिनिवृत्तिर्युक्ता ॥ ( 216,217) 492 किञ्च (1) श्रावणत्वेन तत् तुल्यं प्राणादि व्यभिचारतः । न तस्य व्यभिचारित्वाद् व्यतिरेकेपि चेत् कथम् ॥ 218 ॥ तत् प्राणादिसाधनं श्रावणत्वेन हेतुना व्यभिचारतोऽनैकान्तिकत्वात्* तुल्यं । नैतदस्ति । तस्य श्रावणत्वस्य विपक्षाद् बहुलं व्यतिरेकेपि व्यतिरेकस्य व्य्भिचार्त्ः। न हि श्राव (ण) त्वमनित्येभ्यः प्रायो व्यावृत्तमित्यनित्यत्वव्यतिरेकाव्यभिचारि वाक्यमवसातुं । " पक्ष एवानित्येन सहाकार्यंविरोधात् । प्राणादि तु नियमेन विपाकस्यतिरेकाव्यभिचारीति न युक्तं श्रावणत्वेन तुल्यमिति चेत् । पृच्छत्याचा र्थः । प्राणादिश्रावणत्वेनातुल्यं कथमिति । (218) इतर आइ । नासायादेव विश्लेषस्तस्य नन्वेवमुच्यते । साध्येनुवृत्यभावोर्थात् तस्यान्यत्राप्यसौ समः ॥ 219 ॥ तस्य श्रावणत्वस्यासाध्याद् विपक्षादेव न विश्लेषो व्यावृत्तिः किन्तु सपक्षादपि । प्राणादेस्तु सर्व्वस्य जीवच्छरीरस्य सात्मत्वेन साध्यत्वात् (1) सपक्ष एव नास्तीति मन्ततो व्यावृत्तिरिति (1) अत्राह । नन्वेवमसाध्यावेब श्रावणत्वस्य न विश्लेष roob इत्याख्याने साध्ये साध्यवति सपक्षेऽनुवृत्तेरन्वयस्याभावोऽर्थादुक्तः स्यात् । यो हि विपक्षमात्रादव्यावृत्तः स सपक्षादपि व्यावृत्तेरन्वयरहित उक्तो भवति । तथा च प्राणादेरसौ सपक्षानुवृत्त्यभावः समः । न हि प्राणादिसपक्षे क्वचित् सिद्धं । सर्व्वस्य जीवच्छरीरस्य पक्षत्वात् । ( 219 ) असाध्यादेव विच्छेद इति साध्यस्तितोच्यते । अर्थापत्यात एवोक्तमेकेनोभयदर्शनम् ॥ 220॥ 3 परः । 1 आत्मादेः । उभयत्र व्यतिरेकव्यभिचारस्य तुल्यत्वात् । यद्यपि कुरुधादेरनित्याद् व्यावृतः सपनाकाशात् तथापि व्यभिचारो इच्छाविशब्देऽनित्यत्वादिति ।
Page #519
--------------------------------------------------------------------------
________________ साध्याभावस्य साधनाभावेन न व्याप्तता 493 असाध्याद् विपक्षादेव साधनस्य विच्छेदो व्यावृत्तिरित्यभिधानेनार्थापत्त्यसामर्थ्येन साध्ये स्प्क्स्सेऽस्तितोच्य्ते। यदि तु ' सपक्षादपि व्यावृत्तिस्तदा विपक्षादेव व्यावृत्तिरित्यसङ्गतं । यतो विपक्षादेव व्यावृत्तिरिति व्यतिरेक आक्षिप्तान्वय एव भ्व्ति। अत एवा चार्येण एकेन व्यतिरेकेणान्वयेन वा नियमवता दृष्टेनोभयदर्शनमुक्तं । arthaapttyaa'nytrennobhydrshnaaditi| (220) यस्मादैकान्तिको व्यतिरेक आक्षिप्तान्वय एव भ्व्ति। अतः (1) ईदृगव्यभिचारोतोऽनन्वयिषु न सिध्यति । प्रतिषेधनिषेधश्च विधानात् कीदृशोऽपरः ॥ 221 ॥ ईदृग् विपक्षे व्यतिरेको (5)व्यभिचारः अनन्वयिषु हेतुषु न सिध्य्ति। य एव साध्येनान्वितो हेतुस्तस्यैव विपक्षादेव व्य्तिरेक्ः। यदि तु सत्यपि साध्ये हेत्वभावस्तदा सपक्षादपि व्यतिरेकात् कथं विपक्षादेव निवृत्तिः। किञ्च (1) प्राणादेः सपक्षे प्रतिषेधस्य निवृत्ते निषेधो विधानादपरः kiidRshH। प्रतिषेधनिषेधो हि विधिरेव प्र्स्प्र्प्रिहारेन्नाव्स्थितेः। ततः प्राणादेः सपक्षानिवृत्तिर्नास्तीत्यर्थाद् वृत्तिरेवोक्ता स्यादिति न व्यतिरेकित्वं । (221) स्यादेवं यदि सपक्षो भवति । किन्तु (1) निवृत्ति सतः साध्यादसाध्येष्वेव नो त्त्ः। नेति सैव निवृत्तिः किं निवृत्तेरसतो मता ॥ 222 ॥ सात्मकत्वे साध्ये सपक्षो नास्तीत्यसतः साध्यात् सपक्षात् प्राणादेनिवृत्तिर्नास्ति ततोऽसाध्येषु विपक्षेष्वेव नो वृत्तिरिति व्य्तिरेकित्व्मिस्स्त्त्ण्। एवन्तर्हि सपक्षादसतो हेतोनिवृत्तनिवृत्तिरस्माकं अस्तित्वेन येष्टा सैव किन्ने ति भवतो म्ता। यदि ह्यसन निवृत्तेर्नाधिकरणं तदा निवृत्तिनिवृत्तेः कथं भ्विस्स्य्ति। (222) किञ्च (1) निवृत्त्यभावस्तु विधिप्रस्तुभावोऽसतोपि सन् । वस्त्वभावस्तु नास्तीति पश्य बान्थ्यविजृम्भितम् ॥ 223 ॥ असतोपि सपक्षाद्धेतुनिवृत्तेर्नीरूपाया अभावस्तु विधिर्वस्तुभावो हेतुसम्भवः स नेष्यते (1) यद्यसति सपक्षे हेतुनिवृत्तिर्नास्ति तदा हेतुरेवास्तीत्युक्तं स्यात्। 1 प्रतिषेधव्याख्या (1) प्राणादेः सपक्षेऽभावो नास्तीति। क्स्मात्।
Page #520
--------------------------------------------------------------------------
________________ 494 - pra0 वा. वृत्तौ0 (4 परिच्छेदः) वस्तुनो हेतोरभावस्तु निवृत्तिशब्दवाच्यो नास्तीति पश्य बान्ध्यविजृम्भितं प्रेस्सां। असत्यसत्त्वमविरुद्धं । विरुद्धन्तु सत्त्वमित्यर्थः । (223) अपि च (1) निवृत्तिर्यदि तस्मिन्न हेतोवृत्तिः किमिष्यते । ___सापि न प्रतिषेधोयं निवृत्तिः किं निषिध्यते ॥ 224 ॥ हेतोस्तस्मिन्नसति सपक्षे निवृत्तिर्यवि नास्ति तदा किं वृत्तिरिष्यते विधिनिषेधयोरन्योन्यव्यवच्छेदात्मत्वादेकप्रतिषेधस्य तदपरविधिनान्तरीयकत्वात् । ततश्चान्वयव्यतिरेकित्वात् प्राणादिनं व्य्तिरेकी। सा वृत्तिरपि नासति सपक्ष इति चेत्। ननु वृत्तिनिषेधः प्रतिषेधोयं निवृत्त्यात्म्क्ः। ततश्चासतो वृत्तिनिवृत्तेर्धिक्र्न्न्त्वात्। तस्मिन्निवृत्तिः किं निस्सिध्य्ते। सत्याञ्च निवृत्तौ श्रावणत्ववदसाधारणं प्राणादि स्यात्। (224) म. शाब्दो व्यवहारो विधिप्रतिषेधप्रयोजनः _अयाधिकरणतयापादानतया वा सतः प्रतीतिर्नास्तीति न त्स्मान्निवृत्तिरित्युच्य्ते। एतदर्थ हि (1) विधानं प्रतिषेधश्च मुक्त्वा शाब्दोस्ति नाप्र्ः। व्यवहारः स चासत्सु नेति प्राप्तात्र मूकता ॥ 225 ॥ विधान प्रतिषेधञ्च मुक्त्वाऽपरः श(r)ब्दो व्यवहारो नास्ति तयोरेव shbdprtipaadytvaat| स च विधिप्रतिषेधव्यवहारोऽसत्सु नास्तीति। अत्रासत्सु मूकतैव प्राप्ता। तथा ह्यसति विधिव्यवहारस्तावन्नास्त्येव । प्रतिषेधोपि त्वन्मते नास्तीति युक्तं मूकत्वं । (225) किञ्च (1) सताश्च न निषेधोऽस्ति सोऽसत्सु च न विद्यते । जगत्यनेन न्यायेन नबर्थः प्रलयं गतः ॥ 226 ॥ सताञ्च पदार्थानां न निषेधोस्ति विद्य्मान्त्वात्। स प्रतिषेधोऽसत्सु न त्वदभिप्रायाद् विद्य्ते। अनेन न्यायन नोर्थः प्रतिषेधो जगति विषये प्रलयं rora gtH। (226) देशकालनिषेधश्चेद् यथास्ति स निस्सिध्य्ते। न तथा न यथा सोस्ति तथापि न निस्सिध्य्ते.॥227॥ क्वचित् सतामेवार्थानामन्ययोर्वेशकालयोनजादिना निषेध इष्टश्चेत् । यथा
Page #521
--------------------------------------------------------------------------
________________ साध्याभावस्य साधनाभावेन न व्याप्तता 495 यद्देशकालसम्बद्धत्वेन सोऽर्थो नास्ति तथा निषिध्यते त्वदभिप्रायादतो निस्सेधायोगात्। यथा चास्ति स तथापि न निषिध्यते सत्वात् । (227) तस्मादाश्रित्य शब्दार्थ भवाभावसमाश्रयम् । अबाह्याश्रयमत्रेष्ट सर्व विधिनिषेधनम् ॥ 228 ॥ तस्माच्छब्दस्यार्थमारोपितबहीरूपमन्यव्यवच्छेदमबाऽह्याश्रयं बाह्यविषयरहितं य एव भावाभावयोविधिप्रतिषेधविकल्पप्रतिपाद्ययोः समाश्रयस्तमाश्रित्य व्यवहारे सर्व विधिनिषेध नमिष्टं । (228) यदि वस्तु शब्दविकल्पाभ्यां विषयीक्रियते सर्वथा प्रतीतेः shbdprmaannaantrvaiphlyprsnggH| ततोन्यापोह एव विधिनिस्सेध्स्म्ब्न्ध्योविस्स्य्ः। तथा शब्दात् सत्त्वासत्त्वाभ्यां वस्तुनः प्रतीतौ विधिनिस्सेध्योर्वैफ्ल्य्प्र्स्न्ग्ग्ः। तस्मात् भावाभावसाधारणोऽन्वयव्यवच्छेदो विधिप्रतिषेधाभ्यां सम्बध्यत इति। ताभ्यां स धर्मी सम्बद्धः ख्यात्यभावपि taadRshH। - शब्दप्रवृत्तरस्तीति सोपीष्टो व्यवहारभाक् ॥ 229 ॥ ताभ्यां विधिप्रतिषेधाभ्यां स शब्दार्थो धर्मी सम्बद्धः ख्यातिवस्तुतोऽभावेपि तादृशो विधिप्रतिषेधसम्बद्ध स्यार्थस्य (1) न हि शब्दार्थ एव कश्चित् बाह्याबाह्यार्थयो रयोगात् । तदितर स्य चाभावादित्युक्तेः। कुत एव विधिनिषेधाभ्यां तस्य सम्बन्धः स्यात्। तथापि स विधिः प्रतिषेधश्च शब्दप्रवृत्तेरस्तीति व्य्व्हार्भागिस्स्त्त्ः। शब्दो हि प्रवर्त्तमानो विधिप्रतिषेधव्यवहारं वस्तुतोऽसन्तमप्यविद्याभ्यासतो वासनावशादुपदर्शयतीति तदनुरोधात् सन्नुच्यते । (229) अन्यथा स्यात् पदार्थानां विधानप्रतिषेधने । एकधर्मस्य सर्वोत्मविधानप्रतिषेधनम् ॥ 230 ॥ अनानात्मतया; अन्यथा यद्येवं नेष्यते तदा पदार्थानां विधानप्रतिषेधनेऽभ्युपगम्यमाने यदि धर्मा धर्मिणोऽभिन्नास्तदैकस्य धर्मस्य विधाने प्रतिषेधने वा कृते सर्वेषां धर्माणां धात्मभूतानां विधानप्रतिषेधनं स्यात् । (230) 'तेषां धर्माणामेकर्मिस्वभावत्वेनानानात्मतयैकस्वभावतयैकस्य धर्मस्य विधिः प्रतिषेधो vA sarvasya bhavet // 1 bauddhaarthe| 2 lkssnnsy| द्वयं नास्ति। त्योर्न्य्स्य्। " यदि न बौद्धो विधिप्रतिषेधः धर्मिणा धर्माणामभेदो भेदो वेति दूस्स्य्ति। कि कार्न्न्ण्।
Page #522
--------------------------------------------------------------------------
________________ प्रवासी0 ( परिच्छेः) भेदे नानाविधिनिषेधवत् । एकधर्मिण्वसंहारो विधानप्रतिषेधयोः ॥ 231 ॥ धर्मिणः . सकाशाद् धर्माणां मेऽभ्युपगम्यमाने एकस्मिन् धर्मिणि धर्माणां विधानप्रतिषेषयोरसहार: सामानाधिकरण्यं न स्यात्। नानाविस्सिनिस्सेप्य्त्। स्वतन्त्रा नेकपदार्षविधिनिषेधाविय नैकत्र वस्तुनि सामान्याधिकरण्यवाणी (231). अस्मन्मते तु (1) एकथर्मिणमुद्दिश्य नानाधर्मसमाश्रयम् । विधाषेकस्य तद्वाजमिवान्येषामुपेक्षकम् ॥ 232 / / निषेधे तद्विविकच तदन्येषामपेक्षकम् । व्यवहारमसत्यार्थ प्रकल्पयति धीर्यथा ॥ 233 ॥ शब्वार्थ पमिणमक नानाधर्मसमाधयमेकस्य धर्मस्य विषो क्रियमाणे तभाजमेमसम्बनिवास्येषां विषिप्रतिषेधाभ्यामपरामृष्टानां धर्माणामुपेक्षकं (1) तवममषे क्रियमाणे एकं घमिण नानाधर्मसमाश्रयणं तेन निषिध्यमानेन धर्मेण विविक्तमेव तदन्येषां निषिध्यमानधर्मतरेषां धर्माणामपेक्षकमुद्दिश्य यथा कल्पिका धीव्यवहार परमार्थतोऽसत्यार्थ कल्पयति । (232,233) . तं तथैवाविकल्पार्थ bhedaashrymupaagtaaH| अनादिवासनोदूतं बाधन्तेऽथ न लौकिकम् ॥ 234 ॥ . . तव कल्पनानतिक्रमेण सम्व्यवहारमर्थभेदाश्रयमन्यव्यावृत्तिविषयमनादिईओर्ब् वासनाया. उद्भूतं । यथा तत्त्वेन विकल्पोपगताः प्रतिपन्ना व्यवहारो लौकिक बौद्धमय शब्दप्रतिपादितन बाषन्ते व्यवहारोच्छेदप्रसङ्गात् । (234) . घ, धर्मभेदव्यवहारविचारः का पुनर्मभेदो व्यवह्रियते इत्याः। ---- तस्फलोऽतस्फलाबार्थो भिन्न एकस्ततस्ततः । तैस्तैरुपमवैर्नीतसञ्चयापचयैरिव ॥ 235 ॥ अर्थः शब्दादिस्तत्फलः श्रोत्रविज्ञानादिहेतुरतत्फलश्चक्षुम्बिज्ञानाचहेतुस्ततो गन्धाः श्रीनशानाहेतोः (1) ततो पारिकाच्चक्षुन्यिज्ञानहेतोभिन्नो व्यावृत्तस्ततव्यावृत्तिविशिष्टतया कल्पितमिधर्मनानात्वः' परमार्थत एकस्तैस्तरुपप्लवैः . .
Page #523
--------------------------------------------------------------------------
________________ साध्याभावस्य साधनाभावेन न व्याप्तता 497 कल्पितधर्मभेदविधिनिषेधयोर्गोचरैव्विकल्पैर्यथाक्रमं धर्मिधर्माणां नीतः प्रापितः सञ्चयोऽपचयश्च यैस्तैरिव यथाध्यवसायं । ( 235 ) वस्तुत: ( 1 ) तद्वानपिसम्बन्धात् कुतश्चिदुपनीयते । दृष्टि भेदाश्रयैस्तेपि तस्मादज्ञातविप्लवाः ॥ 236 ॥ भेदाश्रयैर्व्यावृत्तिविषयैरतद्वान् धर्मभेदेन तत्सञ्चयापचयाभ्यां रहितोपि शब्दादिदृष्टि प्रतीतव्यवहारमुपनीयते । विकल्पास्तावद् वासनावशात् तथोपदर्शयन्ति । व्यवहर्त्तारस्तु क ऐस्माद् विमृश्य न निवर्त्तन्त इत्याह । अर्थे तेषां व्यावृत्त्याश्रयेण कल्पितधर्माणां कुतश्चित् सम्बन्धात् तदर्थक्रियाप्राप्तेः परितोषादर्थक्रियार्थिनां व्यवहारिणां धर्मभेदाद् यथार्थत्वेन विमर्शादादर इति ते व्यवहर्त्तारोप्यज्ञातविप्लवा धर्मभेदविधिप्रतिषेधव्यवहारस्येति यथार्थमेव तत् मन्यन्त इति । तस्मात् परमार्थतोऽसत्येव धर्मिणि विधिप्रतिषेधव्यवहारात् असतोपि सपक्षाद् विपक्षाद् वा तुनिवृत्तिः सन्दिग्धा । ( 236) किञ्च (1) प्राणादे: सपक्षो नास्तीति ततो न व्यतिरेक इति यद्युच्यते तदसङ्गतमित्याह । सत्तासाधनवृत्तेश्च सन्दिग्धः स्यादसन्न सः । 'असत्वञ्चाभ्युपगमादप्रमाणन्न युज्यते ॥ 237 ॥ आत्मनः सत्तायां साधनस्य प्राणादेर्वृत्तेः कारणात् वादिप्रतिवादिनोरात्मा सन्दिग्धः स्यात् । न ह्यसत्तया निश्चितेऽर्थे कश्चित् साधनमाह । प्रतिवादी च तत्साधनं शृण्वन् कथमसन्दिग्धो नाम । आत्मसन्देहाच्च सपक्षो नासन् तत् कथमुच्यते सपक्षासत्वात् न ततो व्यावृत्त इति व्यतिरेकी प्राणादिः । स्यादेतत् (1) प्रतिवादिनः सात्मत्वेन कस्याश्चिदनिष्टेः सपक्षाभाव उच्यते । ननु पराभ्युपगमप्रमाणमप्रमाणम्वा । प्रमाणञ्चेन्नैरात्म्यमेव तर्हि सिद्धं । ) अलमात्मसाधनोपन्यासप्रयासेन (1) अथाप्रमाणं (1) परस्याभ्युपगमात् अप्रमाणकात् सपक्षसत्वं च न युज्यते । ( 237) तस्माद् (1) असतो व्यतिरेकेपि सपक्षाद् विनिवर्त्तनम् । सन्दिग्धं तस्य सन्देहाद् विपक्षाद् विनिवर्त्तनम् ॥238 ॥ असतः सपक्षाद्धेतोर्व्यतिरेकेप्युपगम्यमाने प्राणादेः सपक्षाद् विनिवर्त्तनं सन्दिग्धं तस्य सपक्षसन्देहात् । यदि सपक्षाभावेआऽसन्दिग्ध एवं हेतुव्यावृत्तिभावो' प्यसन्दिग्धः 1 विपक्षात् । 63
Page #524
--------------------------------------------------------------------------
________________ 1 498 pra0 vA0 वृत्तौ0 (4 परिच्छेदः) स्वात् । तत्सन्देहे तस्यापि सन्देहः । सपक्षाद् व्यावृत्तिसन्देहे विपक्षाद् विनिवर्तनं प्राणादेः सन्दिग्धं । (238) कथमित्याह (1) एकत्र नियमे सिद्धे सिध्यत्यन्यनिवर्त्तनम् । द्वैराश्ये सति दृष्टेषु स्याददृष्टेपि संशयः ॥ 239 ॥ एकत्र सपक्षे सत्त्वस्य नियमे सिद्धे सति अन्यतो विपक्षानिवर्त्तनं सिध्यति । यो हि पक्ष एव भवति स नियमाद् विपक्षे न भवति । यदि तु विपक्षेपि स्यात् सपक्षे सत्ता नियमो व्याहन्येत । ननु सात्मकत्वानात्मकत्वाभ्यां द्वैराश्यं भावानां । तत्र निरात्मकेषु घटादिषु दृष्टः प्राणादिरर्थात् सात्मकेषु व्यवतिष्ठत इति प्राणादेरतो युक्तं सात्मकत्वानुमानमित्याह । द्वैराश्ये सति भावानां घटादिषु निरात्मकेषु दृष्टेषु बहुलं प्राणादाव वृष्टेप' देशादिविप्रकृष्टेषु प्राणादिसत्तासंशयः कदाचित् क्वचिन्निरात्मका अपि प्राणादियुक्ताः स्युः बाघकाभावात् । ( 239) तथाहि । अव्यक्तिव्यापिनोप्यर्थाः सन्ति तज्जातिभाविनः । कचिन नियमोदृष्ट्या पार्थिवालोहलेख्यवत् ॥ 240 ॥ तस्यामेकस्यां जातौ सम्भविनोप्यर्था धर्मा अव्यक्तिव्यापिनो निःशेषतद्वयक्त्यसम्भविनः सन्ति : ततः क्वचिद् घटादौ निरात्मके प्राणादिनस्तीत्यदृष्टचादर्शन* समस्तेषु निरात्मकेषु न प्राणाद्यभावस्य नियमः । बहुषु पार्थिवेषु काष्ठपाषाणादिषु लो हलेख्यत्वदर्शनेपि पार्थिव एव वच्चेऽलोहलेख्यत्वदर्शनेपि पार्थिव एव वज्र 'लोहलेल्यत्ववत् । अलोहलेख्यस्येव नासम्भवस्य नियमः । ( 240 ) भावे विरोधस्यादृष्टः कः सन्देहं निवारयेत् । निरात्मकत्वेन सह प्राणादेव्विरोषस्यावृष्टेनिरात्मकेष्वपि भावेषु प्राणादेर्भावे सत्तायां कः सन्देहं निवारयेत् । न हि प्राणादेर्नैरात्म्येन सहानवस्थानलक्षणो विरोध: ( 1 ) क्वचिन्निवर्त्यनिवर्त्तकभावानुपलब्धेः नाप्यन्योन्यपरिहारस्थितिलक्षणः परस्परव्यवच्छेदात्मकत्वाभावात् । * स्यादेतत् (1) नैरात्म्यविरुद्धेनात्मना व्याप्तत्वात् प्राणादेः परम्परया नैरात्म्येन विरोध इत्याह । कचिद् विनियमात् कोन्यस्तत्कार्यात्मतया स च ॥ 241 ॥ " लोहलेख्यं वज्रं पार्थिवत्वात् काष्ठवत् ।
Page #525
--------------------------------------------------------------------------
________________ साध्याभावस्य साधनाभावेन न व्याप्तता , 499 तस्यात्मनः कार्यतया आत्मतया प्राणादेः क्वचिवात्मनि विनियमानियतत्वात कोन्यः परम्परया विरोधश्चोक्तः स्यात्। तादात्म्यतदुत्पत्तिभ्यामेव केनचित् । किञ्चिद् व्याप्यते नान्य्था। (241) न चात्मनोऽत्यन्तपरोक्षतया te sidhytH। tatkathantagnimittaka विरोप्स्थितिः। नैरात्म्यादपि तेनास्य सन्दिग्धं विनिवर्तनम् । ... - तेन साक्षात्परम्परया च विरोधाभावेन नैरात्म्याद विपक्षादपि शब्दान्न केवलं सपक्षावस्य प्राणादेनिवर्तनं सन्दिग्धं । सन्दिग्धान्वयव्यतिरेकः प्राणादिरित्यर्थः । नास्ति तावदुक्तक्रमेण नैरात्म्यात् प्राणादिनिवृत्तिः (1) / अस्तु नाम तथाप्यात्मा नानैरात्म्यात् प्रसिध्यति ॥ 242 ॥ अस्तु नामाङ्गीकारात् तथापि जीवच्छरीरेऽनैरात्म्यानैरात्म्याभावात् प्राणादिमत्वसाधितादात्मा न सिध्य्ति। (242) यन्न विरुद्धयोरेकाभावादन्यतरस्यावश्यं सिद्धिर्भ्त्येवेत्याः। येनासौ व्यतिरेकस्य नाभावं भाव्मिच्छ्ति। - यथा नाव्यतिरेकेपि प्राणादिन सपक्षतः ॥ 243 ॥ . येन कारणेनासौ वादी व्यतिरेकस्याभावं भावमन्वयं नेच्छति । यथा प्राणादि-- रसतः स्प्क्स्स्त्ः। अव्यतिरेके. व्यतिरेकाभावेपि न सपा स्त्वेनेस्स्त्त्ः। तथा नैरात्म्यनिवृत्तावपि आत्मभावो जीवच्छरीरे न स्यात्। (243) तस्मात् (1) ... सपक्षाव्यतिरेकी चेद्धेतुहेतुर्तोन्व्यी|. .. नान्वय्यव्यतिरेकी चेदनैराम्त्यं न सात्मकम् ॥ 24 ॥ सपक्षाव्यतिरेकी प्राणादिनरात्म्ये निवर्तमानः सत्तामात्मनो गमयन् हेतुश्चेविष्टस्तदाऽत एव न्यायात् प्राणादिहेतुरन्वयी स्यात् । सपक्षात् प्राणादेनिवृत्त्यमाव एव भाव्ः। स चान्वयः (1) सपक्षावव्यतिरेकी व्यतिरेकरहितः प्राणादि नन्धियी चेविष्यते तदा तद्वदनरात्म्यं नैरात्म्यरहितं शरीरं' न सात्मकं स्यात् । (244). किञ्च (1) यन्नान्तरीयक: स्वात्मा यस्य सिद्धःप्रवृत्तिषु । निवर्तकः स एवातः प्रवृत्तौ च प्रवर्तकः ॥ 245 ॥ यस्य स्वात्म(1) स्वभावो यन्नान्तरीयक: यदन्वयव्यतिरेकानुविधायी प्रतिबन्ध ' नात्र न्रात्म्य्म्स्तीति। लिङ्ग घूमादिः।
Page #526
--------------------------------------------------------------------------
________________ 500 pra0 vA0 वृत्तौ0 (4 परिच्छेदः) कस्य वलयादेः प्रवृत्तिषु विधिषु सिद्धः । स एव निवर्त्तमानः तस्यानुविहितान्वयव्यतिरेकस्य निवर्त्तकः । अतः प्रवृत्तिविषयत्वात् प्रवृत्तौ स्वसत्तायाञ्च तस्यावश्यं प्रवृत्तेः कर्त्ता हेतुर्भवति । यथा घूमो दहननान्तरीयकतया सिद्धो दहननिवृत्तिप्रवृत्तिभ्यां निवर्त्तते प्रवर्त्तते च ( / 245 ). नान्तरीयकता सा च साधनं समपेक्षते । कार्ये दृष्टिरदृष्टिश्च कार्यकारणता हिता ॥ 246 ॥ सा च नान्तरीयकता साधनं निश्चायकं मानमपेक्षते गमकत्वहेत्वधिकारेऽनिश्चितगमकत्वनिबन्धस्याहेतुत्वात् । साधनञ्च कार्ये कारणान्वयवत दृष्टिरो2b स्तद्वयतिरेकवति चावृष्टिः । न तु सपक्षविपक्षयोर्दर्शनादर्शनमात्रकं । हि यस्मात् तत्कार्यदृष्टयदृष्टी कार्यकारणता कारणभावाभावप्रयुक्ते कार्यभावाभावदर्शने कार्यकारणतोक्ता (1) अन्यनिश्चयोपायतादर्शनार्थं । ( 246) ततश्च (1) 1 अर्थान्तरस्य तद्भावेऽभावानियमतोऽगतिः । अकारणस्यार्थान्तरस्यात्मनस्तस्य prANAderbhAvi'bhAvAniyamato'vazyambhAvA भावात् अगतिरप्रतीतिः । नन्वात्माऽन्वयव्यतिरेकानुविधानात् प्राणादय आत्मानं तत्कार्यतयानुमापयिष्यन्तीत्याह । अभावासम्भवात् तेषामभावे नित्यभाविनः ॥ 247 ॥ तस्यात्मनो नित्यभाविनः सर्व्वकालस्थायिनः कदाचिदभावे सति तेषां प्राणादीनामभावस्यासम्भवात् ( 1 ) यदि व्यतिरेकमन्तरेणान्वयमात्रादात्मकार्यता प्राणादीनां तदा कालाकालादिकार्यतापि स्यात् ( 1 ) या यस्य समानत्वात् ( 1 ) आरे तानप्यनुमापयेयुः कालादिनिवृत्तिश्च प्राणादिनिवृत्त्या व्याप्येत । ततो यत्र प्राणादिनिवृत्तिरस्ति तत्र कालादिनिवृत्तिरपि स्यात् । एवं व्याप्यसद्भावात् । न च कालरहितः कश्चिदस्ति । ( 247 ) (6) क. सामग्रीशक्तिभेदाद् विश्वरूपता किञ्च (1) कार्यस्वभावभेदानां कारणेभ्यः समुद्भवात् । तैर्विना भवतोन्यस्मात् तज्जं रूपं कथं भवेत् ॥ 248 ॥ *
Page #527
--------------------------------------------------------------------------
________________ क. सामग्रीशक्तिभेदान् विश्वरूपा 501 कार्यस्वभावभेदानां यथा स्वं कारणेभ्यः समुद्भवात् कारणात् केवलादन्वयात् कार्यकारणभावेपि कार्यभावाङ्गीकारात् से कार भवतः कार्यस्य रूपं तज्जं कथं भवेत् । न हि बह्निनं युक्तं प्रत्येकं व्यभिचारादेऽर्हेतुत्वप्रसङ्गात् । / (248) सामग्रीशक्तिभेदाद्धि वस्तूनां विश्वरूपता । सा चेन्न भेदिका प्राप्तमेकरूपमिदं जगत् ॥ 249 ॥ सामग्रीणां शक्तिभेदाद्धि वस्तूनां कार्याणां विश्वरूपता नानात्मता । सामग्री चेत् स्वभेदेन कार्याणां न भेदिका । जगदिदमेकरूपं प्राप्तं । (249) ननु कारणानि कार्यमात्राणि जनयन्ति । न तेषां परस्परतो भेदमपि ततो धूमः पावकादिव शक्रमूर्ध्नापि जायेत । इत्याह । भेदकाभेदकत्वे स्याद् व्याहता भिन्नरूपता । एकस्य नानारूपत्वे द्वे रूपे पावकेतरौ ॥ 250 ॥ अस्याः सामग्रचा भेदकत्वे भिन्नत्वे भिन्नसामग्री कार्यविल क्षणकार्यजनकत्वेऽभेदकत्वे च सामग्रयन्तरकार्यजनकत्वेऽभ्युपगम्यमाने एकस्याः सामग्रचा भिक्षरूपता नानात्माऽभ्युपगता स्यात् । सा च व्याहृता । तथा हि घूमाग्न्यादिसामग्री सामग्रयन्तरकार्यविलक्षणं जनयन्ती तस्य भेदिका प्र्तीता। यदि च सामग्रयन्तरकार्यं च सा जनयेत् तदाऽभेदिका च स्यात् । तथा चैकस्य शक्रमूर्ध्ना नाना रूपत्वे द्वे रूपे पावकेतरौ स्यातां । धूमजनकत्वाद् वह्नित्वं विलक्षणरूपत्वाच्चावह्निरूपत्वं । न चैतें एकस्य युक्ते रूपभेदलक्षणत्वाद् वस्तुभेदस्य । ( 250 ) तत् तस्या जननं रूपमन्यस्य यदि सैव सा । तत् तस्मात् तस्याः शक्रमूर्द्धादिसामग्रया जननं घूमोत्पादकं रूपं यदि विद्यते तदा सैव दहनात्मकैव सा शक्रमूर्द्धादिसामग्री । अग्निधूमयोरन्वयव्यतिरेकदर्शनात् स एवाग्निर्यो' धूमजनकः । स एव धूमो योऽग्निजन्य इति निश्चितत्वात् । न तस्या जननं रूपं तत् तस्याः संभवेत् कथम् ॥ 251 ॥ ' अन्वयमात्रात् परो मन्यते तन्निषेधति । आकस्मिकानुपपत्तेः । अग्नितोप्यग्निधूमादि । अग्निस्वभावशक्रमूर्ध्वोपि घूमादिति व्यभिचार इत्यन्यत उत्पावेऽहेतुत्वं नास्ति । अग्न्यादिविलक्षणसामप्रधाश्च भेवकमभेदकञ्च रूपमस्ति येन धूमञ्जनयति तदभेदकं । 8 जनयन्ति । * इति नास्त्येव व्यभिचार इत्याशयः जबहरमुत्पत्तेः ।
Page #528
--------------------------------------------------------------------------
________________ 502 pra0 वा. वृत्तौ0 (4 परिच्छेदः) __ अयं तस्याः शक्रमू दिसामनया जननं रूपं नास्तीति तदा तद् धूमाख्यं रूपं वह्निजन्यमस्याः कथं संभवेत् (1) न ह्यधूमहेतो.मजन्म युक्तं (1) यतो धूमजनक एव वह्निर्वह्निजन्यश्च धूम्ः। (251) ततः स्वभावौ नियतावन्योन्यं हेतुकार्य्योः। तस्मात् स्वदृष्टाविव तद् दृष्ट कार्येपि गम्यते ॥ 252 ॥ ततो हेतुकार्ययोरग्निधूमाद्योः स्वभावो नियतौ अन्योन्यं तज्जनकत्वतद्भारोश वित्वाभ्यां (1) तस्मात् कारणकार्ययोनियमादव्यभिचारहेतोः यथा स्वस्य कार णात्मने()वह्नः दृष्टौ तत्कारणत्वं गम्यते तद्वत् साक्षाद् दर्शनाभावे कार्येपि धूमे दृष्टे तत्कारणे परोक्षमनुमानबुद्धया गम्यते' साक्षात् परंपरया वा तदुत्पन्नेन ज्ञानेन प्रतीयमानस्य व्यभिचाराभावात् ॥ (252) -~- एकं कथमनेकस्मात् क्लेद्व्द्दुग्ध्वारिन्न्ः। (पर आः|) न यद्येकमेकस्मादेव भवति तदैकं कार्य कथमनेकस्माद् भवति (1) दाह्र्न्न्माः। ब्लेदबत् तण्डुलाद्यवयवशैथिल्यमिव दुग्धाद्वारिणश्च । अग्निसहकार दुग्धं वारि च स्वयं पृथक् तण्डुलादेविक्लित्ति जनयद् दृश्यते ॥ द्रवशक्तः यतः क्लेदः सा त्वकैव द्वयोरपि ॥ 253 ॥ (सिद्धान्ती). अयुक्तमेतत् । अन्यो हि दुग्धेन जनितः क्लेदोऽन्यश्च वारिन्ना। र्स्वीर्य्प्रिन्नामाकार्भेदात्। तत् कथमेकस्मादनकोत्पादः । अथ सत्यप्यवान्तरभेदे विजातीयव्यावृत्त्या क्लेद एक उच्यते तदा दुग्धवारि, गोयंतो यस्या द्रव्यजनिकायाः शक्तेः क्लेदो जायते सा शक्तिस्तु द्वयोरपि विजातीय्व्यावृत्त्रेक्व्। तत् क थ्म्नेक्स्मादेकोत्प्त्तिः॥ (253) भिन्नाभिन्नः किमस्यात्मा भिन्नोथ द्रवता कथम् । अभिन्नेत्युच्यते बुद्धेस्तद्रूपाया अभेदतः ॥ 254 ॥ (परः) यदि दुग्धस्य क्लेदजननशक्त्यात्मतया वारिणा सहाभेद इष्यते तदा भिन्नाभिन्नोऽस्यात्मा kimbhyupgntvyH। shktyaatmtyaa'bhedaat| आकारभेदाच्च भेदात्। उत्तरमाह (1) -न भिन्नाभिन्न आत्मा किन्तु भित्र एव्। कथन्तहि द्वयोरपि अवताऽभिन्ना क्लेदहेतुरित्युच्यते द्रवत्वस्याभेदात् । अभेदोक्तिर्भेदोक्त्या विरुध्य्ते। ' इत्य्व्य्भिचारिकार्य्लिन्ग्ग्म्।
Page #529
--------------------------------------------------------------------------
________________ क. सामग्रीशक्तिभेदाद् विश्वरूपता 503 यदि नाम स्वस्वभावस्थितत्वाद् भावानां भेद एव पारमार्थिकः तथापि केचिद् भावा भिन्ना अपि स्वहेतुबलायातस्वरूपविशेषात् एककार्यकृत इति बुद्धेविकल्पिकायास्तद्रूपाया एकप्रत्यवमर्शाकाराया अभेदतः कारणात् द्र्व्ताक्लेधेतुर्भिन्नेत्युच्य्ते। तदेकव्यावृत्तिविषयस्यावसायस्यानुरोधात् । एकत्वव्यवहारो न पारमार्थिक इत्य्र्थ्ः। (254) तद्वद् भेदेपि दहनो dhnprtyyaashryH| येनांशेनादधद् धूमं तेनांशेन तथा गतिः ॥ 255 ॥ तद्वत् क्षीरोदकवत् । अवान्तरभेदे सत्यपि दहनो येनांशेन स्वभावेन स्वरूपोष्णस्पर्शाद्यात्मकेनानग्निव्यावृत्तेन दहन इति प्रत्ययस्य व्यवहारस्याश्रयो विषयस्तेन स्वभावेन धूममादधत् जनयत् धूमाश्रयो भवति (1) तेन धूमाश्रयत्वेन कारणेन धूमालिङ्गाद् दहनो हेतुः। तथाऽनग्निव्यावृत्तित्वेन ग्म्य्ते। (255) तथा हि (1) दहनप्रत्ययाङ्गादेवान्यापेक्षात् समुद्भवात् । धूमोतव्यभिचारीति तद्वत् कार्य तथापरम् ॥ 256 ॥ दहनप्रत्ययस्याङ्गानिमित्तादेवाग्निलक्षणादन्यापेक्षादा!न्धनादिसहायात् समुदर्भवादुत्पत्तेः कारणाद् धूमोऽतद्वयभिचारीति तद्वत् धूम्व्त्। अपरमपि' कार्य तथा स्वकारणाव्यभिचारि बोद्धव्यं । (256) किं पुनर्मूमो वह्नि न व्य्भिच्र्तीत्याः। धूमेन्धनविकाराङ्गतापदे ध्न्स्थितेः। अनग्निश्चेदधूमोऽसौ सधूमश्चेत् स पावकः ॥ 257 ॥ धूमस्येन्धनविकारादेरङ्ग हेतुस्तस्य भावो धूमेन्धनविकाराङ्गता तस्याः पदे आश्रयवस्तुनि दहनस्थितेरग्निताव्यवहाराच्छक्रमूर्धाऽनग्नि मेन्धनविकारकारी न चेदिष्यते (1) ततो जायमानः पदार्थोसौ दृश्यमानोऽधूमो वास्स्पादिरेव्। न ह्य्ग्निज्ञ्योऽन्ग्निर्भ्व्ति। सर्वथा साम्यात् सधूमश्चेदिष्यते तहि स वल्मीक: पावक एव धूमजनकस्यैव पाव्क्त्वात्। देशकालस्वभावप्रतीतिनियमो हि भावानां नाक्स्मिक्ः। त्थात्वेऽतिप्र्स्न्ग्गात्। न च नानाहेतुकः प्रत्येकः व्यभिचारेऽहेतुत्वप्रसङ्गात् त्स्मानिय्थेतुक्ः। यदि चान्वयव्यतिरेकाभ्यामुपलब्धाग्निकारण 1 देशादिभिन्नं विजातीयव्यावृत्त्या त्वभिन्नं । 2 एतदेव स्थिर्यितुमाः।
Page #530
--------------------------------------------------------------------------
________________ प्र. वा. वृत्तौ0 ( परिच्छेदः) Io3b भाको धूमः सामू! जाय्ते। तदा बढेरेव shkrmuurdaa। अथानम्निस्तथाऽदृश्य मानत्वात् तथा सोपि म धूमो बास्यादिरेव आकारसाम्यात्तु धूमाभ्ः। तस्मात्' कार्यकारणभावस्य नान्तरीयक तेति स्थितं । / (257) नान्तरीयकता ज्ञेया यथावं हेत्वपेक्षया । स्वभावस्य यथोक्तं प्राक् विनाशकृतकत्वयोः ॥ 258 ॥ स्वभावस्य च हेतोर्नान्तरीयकता साध्या अविनाभाविता ज्ञ्येया। यथास्वं यस्य स्वभावहेतोर्य आत्मीयस्तादात्म्यसाधको हेतुः साधनं त्स्यापेक्स्स्या। यथा प्रामुमतं विनाशकृतकत्वयोऽस्तादात्म्यसाधनं अवश्यं हि कृत्कानाम्बिनास्ः। न बासापेक्षाणामवश्यं भाक्ः। ततः स्वभावत एव कृतकानान्नश्वराणां विनाश प्रत्यनपेक्षित्वादिति drshitN। तदेव स्वभावकार्ययोरव्यभिचारित्वाद्धेतुत्वं । न च प्राणादेरात्मकार्यत्वं सिमिति कथं हेतुता। (258) ख. प्राणादेरुक्तो दोष प्राचार्येण - नन्वयं प्राणादिमतो दोषकलाप आचार्ये णेष्ट इति कथं गम्यत इत्याह । हेतुत्वगतिन्यावः सर्वोय व्य्तिरेकिन्न्ः॥ अम्यूह्यः श्रावणत्वोक्तेः कृतायाः साम्यदृष्टये ॥ 259 ॥ सर्वस्यासाधारणस्य दोषदुष्टत्वेन साम्यदृष्टये तुल्यतोपदर्शनाया चार्येण श्रावणत्वस्यासाधारणस्य योक्तिः कृता तस्या एवायं व्यतिरेकिणः प्राणादेरन्यस्य च हेतोरहेतुत्वगतिन्यायः स्र्वोऽभ्यूह्य्ः। (259) (7) अनुपलब्धिचिन्ता (1) अनुपलब्धेः पृथगग्रहणे कारणम् मनु यथा स्वभावकार्यसिद्धयर्थ द्वौ हेतू उक्तौ तथाऽनुपलब्धिरपि वक्तुं युक्ता हेतुत्वात् । स्वभावानुपलब्धिस्तावत् तादात्म्यप्रतिबन्धात् स्वभावहेतोर्न भिद्यत इति स्वभाबहेतुनिर्देशादेव निर्दिस्स्त्ता। कारणव्यापकानुपलब्धिभ्याञ्च निषेध्यानुपलचिरेक प्रतिपाद्यत इति न तेपि स्व्भावानुप्ल्ब्धेभिद्य्न्ते। उदाहरणन्तर्हि क्स्मात्रोक्त्मित्याः। 'एवं तावत् कार्यस्य niymH। 2 niymH।
Page #531
--------------------------------------------------------------------------
________________ अनुपलब्बिचिन्ता हेतु स्वभावनिवृत्त्यैवार्थनिवृत्तिवर्णनात् । सिद्धोदाहरणेत्युक्तानुपलब्धिः पृथग् न तु ॥ 260 ॥ त्रिविघाप्यनुपलब्धिव्विपक्षाद्धेतोः कारणस्य स्वभावस्य व्यापकस्य निवृत्त्यैवार्थस्य कार्यस्य व्याप्यस्य च निवृत्तेर्व्वर्णनात् सिद्धोदाहरणेति न पृथगुक्ता स्वभावानुप (ल) ब्धिः कारणव्यापकाभावसाधिका । तयोरनुपलब्धिस्तु कार्यव्याप्याभावसाधनीति त्रिविधानुपलम्भोदाहरणं सिद्धं । (260) उपलब्धिलक्षणप्राप्तविषयत्वमनुपलब्धेव्विशेषणं कथं सिद्धमिति चेदाह । तत्राप्यदृश्यात् पुरुषात् प्राणादेरनिवर्तनात् । 'सन्देहहेतुताख्यात्या दृश्येर्थे सेति सूचितम् ॥ 261 ॥ प्राणादेर्हेतोरवृश्यात् पुरुषादात्म' नोऽनिवृत्तनिवृत्त्यसिद्धे जीवच्छरीरे सन्देहहेतुतया आख्यात्या कथनेन तत्रानुपलब्धावपि दृश्येऽर्थे याऽनुपलब्धिः सा भावसाधिका नान्येति सूचितमा चार्येण । यदि त्वनुपलब्धिरित्येव प्रमाणं तदात्मनि प्राणादेर्निवृत्तिः सिध्येत् । ततश्च जीवच्छरीरे वर्तमानमात्मानं गमयेदिति न सन्देहहेतुः स्यात् । (261) ननु यथा व्यवच्छेदविषयाऽनुपलब्धिः तथा कार्यस्वभावावपीति अनुपलब्धिरेवैको हेतुः स्यादित्याह । अनङ्गीकृतवस्त्वंशो निषेधः साध्यतेनया । वस्तुन्यपि तु पूर्वाभ्यां पर्युदासो विधानतः ॥ 262 ॥ 505 अनयानुपलब्ध्या न केवलम्वस्तुनि अवस्तुन्यपि निषेधः केवलो नाङ्गीकृतवस्त्वंशः कारणव्यापकानुपलब्धिभ्यां वस्तुव्यवच्छेदमात्रं अभावव्यवहारश्च साध्यते (1) यथा प्रदेशे धर्मिणि घटाभावः । पूर्व्वाभ्यां कार्यस्वभावाभ्यां त्वन्यव्यवच्छेदे नैकस्य विधानतः पर्युदासः साध्यते (1) यथाऽनग्निव्यवच्छेदेनाग्निः । नित्यव्यवच्छेदेनानित्यत्वं । (262) ननु स्वभावानुपलब्धौ कथं तादात्म्यं प्रतिबन्ध इत्याह । तत्रोपलभ्येष्वस्तित्वमुपलब्धेर्न चापरम् । तत्रोपलभ्येषु भावेषु विचार्यमाणमस्तित्वमुपलब्धेरपरं न भवति । यदि ह्युपलब्धिः कर्मधर्मस्तदोपलभ्यमानतास्तित्वं । अथ कर्तुं धर्मो ज्ञानं । तदा 1 अन्यत्रावृष्टरूपस्येत्यादिनात्मनोऽदृश्यस्याव्यतिरेकेण । 64 104a
Page #532
--------------------------------------------------------------------------
________________ pra0 vA0 वृतौ0 (4 परिच्छेदः) तदन्वयव्यतिरेकानुविधानाद् भावसत्ताव्यवस्थानस्योपचारात् सैव सत्ता । यथा चोपलब्धिरेव सत्ता तथाऽनुपलब्धिरेवाससेति तादात्म्यमनयोः सम्बन्धः । (2) अनुपलब्धेरभावसिद्धौ लिङ्गलिङ्गिग्रहणप्रयोजनम् एवं तर्ह्यनुपलब्धिरेवाभावसिद्धिरित्यलं लिङ्गि लिङ्गभावेनेत्याह । इत्यज्ञज्ञापनायैकानुपाख्योदाहृतिर्मता ॥ 263 ॥ 506 अभावः सिद्धत्वान्न साधनार्हः । तस्मादभावं पश्यतोप्यव्यवहरतोऽज्ञस्य मूढस्य शान्तयाभावव्यवहाराय एका स्वभावानुपलम्भोदाहृतिर्मता (1) सा चानुपलब्धिरनुपाख्या वस्तुतोऽभावात्मिका । (263) (3) स्वभावानुपलब्ध्या विषयिणः प्रतिषेधः यद्यभावः स्वभावानुपलब्ध्या न साध्यते किन्तर्हि साध्यत इत्याह । विषयासत्वतस्तत्र विषयि प्रतिषिध्यते । -ज्ञानाभिधानसन्देहं यथाऽदाहादपावकः ॥264॥ तथान्या नोपलभ्येषु नास्तितानुपलम्भनात् । तज्ज्ञानशब्दाः साध्यन्ते तद्भावात् तन्निबन्धनाः ॥ 265 ॥ 2 तत्र स्वभावानु ( प ) लम्भे विवयासत्वतो ज्ञानाभिधान ' सन्देहानां विषयस्यासत्त्वतः कारणाद् विषयि प्रतिषिध्यते । किन्तद्विषयीत्याह । ज्ञानमभिधानञ्च सन्देहश्च ज्ञानाभिधानसंदेहं । सदिति ज्ञानं सदित्यभिधानं । अस्ति न वेति सन्देहश्चानुपलब्धिलक्षणादभावान्निषिध्यते (1) सत्त्वविषया हि सत् ज्ञानादयः । तदभावे निषिध्यन्त इति न्याय्यं । दृष्टान्तमाह । यथा गुञ्जादौ वह्नित्वसन्देहे कश्चिदाह पावकोयमिति ( 1 ) दाहादिनिमित्तो हि वह्नि त्वव्यवहारः तदभावात् प्रतिषिद्धः । यथोपलब्धेरन्या नास्तिता तथोपलभ्येषूपलब्धिलक्षणप्राप्तेष्वनुपलम्भादन्या नास्तिता न भवति । किन्त्वनुपलब्धिरेव नास्तित्वं ( 1 ) तस्मात् तन्निबन्धना अनुपलब्धिनिमित्ताः तत् ज्ञानाभिधानव्यवहारास्तस्यानुपलम्भनस्य भावात् साध्यन्ते । ( 264,265) यद्यनुपलम्भेन निमित्तेन नैमित्तिकोऽसत् ज्ञानादिः साध्यते तदा निमित्ते " सत्ताशानं । तदभिधानं । अस्ति में वेति सन्देहः ।
Page #533
--------------------------------------------------------------------------
________________ स्वभावानुपलब्ध्या विषयिणः प्रतिषेधः 4 सति नैमित्तिकभावनियमाभावात् सत्यनुपलम्भेऽसत्ज्ञानादिव्यवहार ऐका - न्तिको न स्यादित्याह (1) सिद्धो हि व्यवहारोयं दृश्यादृष्टावसन्निति । तस्याः सिद्धावसन्दिग्धौ तत्कार्यत्वेपि धीध्वनी ॥ 266 ॥ सर्व्वस्यैव हि दृश्यादृष्टावसन्निति व्यवहारोयं निमित्तान्तरनिरपेक्षः सिद्धः । तस्या दृश्यादृष्टेः सिद्धौ सत्यां असदिति धीध्वनी कार्यत्वेप्यसदिग्धौ नियतप्रवसिद्ध । यद्यपि कार्यं न कारणेन नियतभावं तथापि यदि क्वचिद् भावव्यवहारः प्रवर्त्यते तदानुपलब्धिमाननिमित्तत्वादन्यत्राप्यनुपलब्धौ सत्यां स प्रवर्त्तनीय इत्य्र्थ्ः। (266) विद्यमानेपि विषये मोहादत्राननुब्रुवन् । केवलं सिद्धसाधर्म्यात् स्मार्यते समयं परः ॥ 267 ॥ अभावव्यवहारस्य विषये दृश्यादर्शने विद्यमानेपि केवलं मोहादसत् ज्ञानशब्दव्यवहारानननुब्रुवन् नानुवदन् परोऽसद्व्यवहारविषयतया सिद्धेन घटेन दृष्टान्तेन दृश्यादर्शनवत्तायाः साधर्म्यात् समयं व्यवहारं स्मार्यते । पूर्व्वमपि त्वया दृश्यादर्शनमात्रकोऽसद्व्यवहारः प्रवत्तितः । तत्सद्भावादिहापि प्रवर्त्तयेति परः प्र्तिपाद्य्ते। (267) दृष्टान्तमाह । 507 कार्यकारणता यद्वत् साध्यते दृष्टयदृष्टितः । कार्यादिशब्दा हि तयोर्व्यवहाराय कल्पिताः ॥ 268 ॥ कार्यकारणता दृष्ट्यदृष्टितो दर्शनादर्शनाभ्यामन्वयव्यतिरेकग्राहकाभ्यां यद्वत् साध्यते । न हि वस्तुतो दर्शनादर्शनाभ्यामन्या कार्यकारणता । किन्तु तयोर्दर्शनादर्शनयोहि संक्षेपेण व्यवहाराय कार्यादिशब्दाः कल्पिताः । ( 268 ) ततश्च (1) कारणात् कार्यसंसिद्धिः स्वभावान्तर्गमादियम् । हेतु प्रभेदाख्याने न दर्शितोदाहृतिः पृथक् ॥ 269 ॥ कारणात् दृश्यादर्शनात् असत्ज्ञानशब्दव्यवहार' कार्ययोग्यतासंसिद्धिः 104b स्वभावहेतावन्तर्गमान्न हेत्वन्तरं । तेनेयं स्वभावानुपलब्धिर्हेतुना प्रभेदस्याख्याने क्रियमाणे स्वभावहेतुनैव दर्शितोदाहृतिर्न पृथक् निद्दिष्टा । ( 269 ) भवतु तावद् dRshyaanuplbdhersdvyvhaaryogytaasiddhiH| सैव तु कथं सिध्यतीत्याह ।
Page #534
--------------------------------------------------------------------------
________________ 508 pra0 वा वृत्तौ0 (4 परिच्छेदः) एकोपलम्भानुभवादिदं नोपलभे इति । बुद्धरुपलभे वेति कल्पिकायाः समुद्भवः ॥ 270 ॥ एकज्ञानसंसर्गिण एकस्य प्रदेशस् योपलम्भानुभवात् स्वसम्वेदनादनन्तरं घटादि नोप्ल्भ्य्ते। इदं प्रदेशाभ्युपल' भ्यत इति कल्पिकाया बुद्धः स्ववेदनविषयीकृतविधिप्रतिषेधानुकारिण्याः समुद्भवो भवतीति स्व्स्म्वेद्नादेवानुप्ल्म्भ्सिद्धिः। (270) (4) विशिष्टवेदनादानां विशेषावगमः भवतु ज्ञानं स्वसम्वेदनविषययोनियोरन्योन्यभेदस्तु केन ज्ञायते इत्याः'| विशेषो गम्यतेऽर्थानां विशिष्टादेव वेदनात् । तयाभूतात्मसंपत्ति दधीहेतुरस्य च ॥ 271 ॥ - अर्थानां विषेशो (? शेषो)'न्योन्यं भेदो गम्यते (1) विशिष्टप्रतिनियताकारावेज वेदनात् । अस्य सम्वेदनस्य तयोर्भवानियताकारत्वं तस्य षियः सम्वेदमस्य तु साधनं तथाभूता प्रतिनियताकारा prnirpekssprkaashaatmsNpttirproksstaa| (271) . . तस्मात् खतो धियोर्मेदसिद्धिस्ताभ्यां त्द्र्थ्योः। अन्यथा बनवस्थातो भेदः सिध्येन्न कस्यचित् ॥ 272 ॥ तस्माद् थियो भेवस्य स्वतः प्रतिनियतात् अपरोक्षप्रकाशात् स्वरूपत' एव सिदिः। ताभ्यां भिन्नतया सिद्धाभ्यां तयोरर्थयोः सारूप्य्ज्ञ्क्योर्भेद्सिद्धिः। अन्यथा यद्येवं नेष्यते तदाऽपराभ्यां भेद्सिद्धिर्व्व्क्त्व्या। तयोश्च भेदसिद्धौ भेदनाहकता युक्तेति तद्भदग्राहकमपरं द्वयमेष्टव्यं । एवमपरापरापेक्षायामनवस्थातः न कस्यचिद् भेदः सिध्येत्। (272) kvishissttruupaanubhvaadnythaanyniraakriyaa| तद्विशिष्टोपलम्भोतः तस्याप्यनुपलम्भनम् ॥ 27 ॥ अतो विशिष्टस्य नियतस्य रूपस्यानुभवादन्यथान्यस्य निराक्रिया न भवति । अतस्तस्मात् प्रतिषेध्याद् विशिष्टस्य भिन्नस्य प्रदेशादेरुपलम्भस्तस्य प्रतिषेध्यस्याप्यनुपलम्भनं । (273) smnysNsginnH| एकोपलम्भादिति वाच्येऽनुभ्व्ग्र्ह्न्न्प्र्योज्ञ्माः। मार्य्स्त्तामात्रेन्न्। 'किमित्याः। 'नार्थस्यवान्यतो ज्ञ्यानात्।
Page #535
--------------------------------------------------------------------------
________________ दृश्यानुपलब्धिः सद्व्यवहारबाधिका तस्मादनुपलम्भोयं स्वयं प्रत्यक्षतो गतः । स्वमात्रवृत्तेर्गमकस्तदभावव्यवस्थितेः ॥ 274 ॥ 509 तस्मादयं ज्ञानात्मकाऽनुपलम्भः स्वयमात्मना प्रत्यक्षतः स्वसम्वेदनाद् गतः प्रतीतः सन् स्वमात्रवृत्तेरात्ममात्रप्रतीतायास्तस्यानुपलभ्यमानस्याभावव्यवस्थितेर्गमकः । अनुपलम्भो हि निमित्तं 1 विषयो वाऽभावव्यवहारस्येत्युभयचापि स्वसत्तामात्रेणाभावव्यवहारहेतुः । (274 ) ' [ अन्यथार्थस्य नास्तित्वं गम्यतेनुपलम्भतः । उपलम्भस्य नास्तित्वमन्येनेत्यनवस्थितिः ॥ 275 ॥ अन्यथा यदि स्वतो नानुपलम्भसिद्धिस्तदाऽर्थस्य नास्तित्वमनुपलम्भस्ततो गम्यते (1) उपलम्भस्य नास्तित्वमनुपलब्धिरन्येनानुपलम्भेन गम्यते । सोप्यनुपलम्भान्तरेणेति अपेक्षायामनवस्थितिः स्यात् । (275) (5) दृश्यानुपलब्धिः सद्व्यवहारबाधिका भवतु तावद् दृश्येष्वनुपलब्धावभावप्रतीतिरदृश्ये पुनः कथमित्याह । स्तेर् निश्चयायोगात् स्थितिरन्यत्र बाध्यते । 'यथाऽलिङ्गोऽन्यसत्त्वेषु विकल्पादिर्न सिध्यति ॥ 276 ॥ अन्यत्र दृश्यानुपलब्धौ सत्यामदृश्ये विषयेऽभावनिश्चयायोगात् । सद्व्यवहारस्य स्थितिब्र्बाध्यते उपलम्भपूर्व्वकत्वात् तस्याः । यथाऽन्येषु सत्वेषु प्राणिषु रागादिविषयो विकल्प परचित्तज्ञानादिरादिनाऽलिङ्गो लिङ्गरहितः सदृद्व्यवहारविषयत्वेन न सिध्यति । ( 276 ) किं पुनरदृश्यानुपलब्धौ सत्यामपि न सिध्यतीत्याह । अनिश्चयफला ह्येषा नालं व्यावृत्तिसाधने । एषा हि सत्यप्यर्थे सम्भवन्ती अभावस्यानिश्चयफला (1) तस्माद् व्यावृत्तेरभावस्य साधने नालं शक्ता । आद्याधिक्रियते हेतोनिश्चितेनैव साधने ॥ 277 ॥ पुनर्व्यावृत्तिसाधनेऽधिक्रियते । कस्मादित्याह । आद्या दृश्यानुपलब्धिः 1 ज्ञानेन निमित्तेन नैमित्तिको व्यवहारः साध्यः । अर्थो विषयोनुपलम्भश्चेद् विषयी व्यवहारः ।
Page #536
--------------------------------------------------------------------------
________________ pra0 मा वृत्तो0 (4 परिच्छेदः) ईओय तोधिपक्षात् कारणव्यापकानुपलब्धिभ्यां व्यावृत्तेनिश्चिते व साध्यार्थसाधने ऽधिकारात्। न हि विपक्षादनिश्चितब्यावृत्तिको हेतुर्ग्म्क्ः। न हि कारणव्यापकानुपलब्धिभ्यामन्यो व्यावृत्तिसाधनः कारणविरुद्धोपलम्भादिष्वपि कारणाभावादभावः प्र्तिपाद्य्ः। (277) तस्योः स्वयं प्रयोगेषु स्वरूपं वा प्रयुज्यते । अर्थबाधनरूपम्वा भावे भावादभावतः ॥ 28 ॥ ... तस्या अनुपलब्धेः प्रयोगेषु स्वयं शब्दप्रतिपादितं वा स्वरूपं प्रयुज्यते । यथा स्व्भाव्कार्न्न्व्याप्कानुप्ल्ब्ध्यादिस्सु। निषेध्यस्यार्थस्य बाधनं विरुद्धं वा प्रयुज्यते यथा स्वभावकारणव्यापकविरुद्धोपलब्ध्यादिषु प्रयुज्यत इत्याह । अविकलकारणतया शीतस्य भावे सत्तायां सत्यां दहनस्य भावात् । अभावतो निवृत्त्ः। यथा शीताभावसाधने सहानवस्थानविरुद्धो वह्नः प्रयुज्यते नात्र श्रीतस्पर्थो व्हेरिति। (278) अन्योन्यमेदसिद्धर्वा ध्रुवमावविनाशवत् । प्रमाणान्तरबाधाद् वा सापेक्षधुवभाववत् ॥ 279 ॥ निषेध्यविधीयमानयोरन्योन्यस्याभावात्मतया भेदसिद्धार्थबाधनरूपं प्रयुज्यते । ध्रुवभावविनाशवत् । नित्यत्वानित्यत्वयोरन्योन्याभावात्मकत्वेन भेदसिद्धौ परस्परपरिहारस्थितिलक्षणतया विरुद्धं विनाशित्वं नित्यत्वबाधने प्र्युज्य्ते। यथा नित्यः शब्दो विनाशित्वात् । स चायं परस्परपरिहारस्थितिविरुद्धः क्वचित् साक्षाद् वा प्रयुज्यते यथा नित्यत्वस्य विनाशित्वं । क्वचिद् धर्मान्तरविरोषग्राहिणा प्रमाणान्तरेण परम्परया बाध्नात्। अबाधितविरुद्धभावो वा प्र्युज्य्ते। सापेक्स्स्ध्रुव्भावित्व्व्त्। यथा सापेक्षध्रुवभावयोः - साक्षाद् विरोधाभावेपि ध्रुवमा वित्वस्य यद् व्यापकं तेन विरुद्धं सापेक्षत्वं व्याप्यव्यापकयोश्च वस्तुतस्तादात्म्यादयो यद्वयापके विरुध्यते स तद्व्याप्येनापीति प्रमाणान्तरबाघनादेवावधृतविरुद्धभावं सापेक्षत्वं ध्रुवभावित्वबाधने प्रयुज्यते (1) यथा न ध्रुवभावी कृतकस्य विनाशो हेत्व्न्त्र्सापेक्स्स्त्वादिति। (279) - कस्मात् पुनर्हेत्वन्तरसापेक्षो न ध्रुव्भावीत्याः। 'तृतीयेन रूपेन्न्।
Page #537
--------------------------------------------------------------------------
________________ न भावनश्वरस्वभावनियतो भावः 8. भावस्वभावचिन्ता (1) हेत्वन्तरसापेक्षो न ध्रुवभावः हेत्वन्तरसमुत्थस्य सन्निधौ नियतः कुतः । उत्पादकाद्धेतोर्हेत्वन्तर--समुत्थस्य धर्मस्य सन्निधौ सन्निधाने नियतः कुत्ः। यथा कारणान्तरसापेक्षस्य वाससि नावश्यंभावनियमो रागस्य । (2) न भावनश्वरस्वभावनियतो भावः स्यादेत्त्। भावहेतुरेवानित्यत्वाख्यं धर्मं भावनाशकं जनयति तेन नश्वर - स्वभावनियतो भाव इत्याह । भावहेतुभवत्वे किं पारम्पर्यपरिश्रमैः ॥ 280 ॥ धर्मस्य भावहेतु भवत्वेऽनित्यत्वाख्यस्य परिश्रमैरेभिः स्वीकृतैः किं प्रयोजनं । ( 280) 5 तथा हि (1) 511 भावनाशकस्येष्यमाणे पारम्पयें नाशनं जनयित्वान्यं स हेतुस्तस्य नाशकः तमेव नश्वरं भावं जनयेद् यदि किम्भवेत् ॥ 281 ॥ स भावहेतुरन्यमनित्यत्वाख्यं धर्मं भावनाशनं जनयित्वा तस्याभावस्य नाशक इष्यते परंपरा । यदि तु तमेव नश्वरं भावं साक्षाद् भावहेतुर्जनयेत् । तदाकिदूषणं भवेत् । न किञ्चित् । (281) अपि च (1) आत्मोपकारकः कः स्यात् तस्य सिद्धात्मनः सतः । नात्मोपकारकः कः स्यात् तेन यः समपेक्ष्यते ॥ 282 ॥ यो यावाननित्यत्वाख्यो धर्म आत्मा भावस्य स किमुपकारकः सन् विनाशको भावस्य उतानुपकारक एव । तत्राद्ये पक्षे सिद्धात्मनो भावस्य सतः सर्व्वतो निराशंस्यस्य क आत्माऽनित्याख्यो धर्मोऽन्यो वा उपकारकः स्यात् । अथं द्वितीयः पक्ष: (1) तदाऽनात्मा उपकारकः स्यात् । तेन भावेन यो नाशकत्वेन समपेक्ष्येत । उपकारक एव ह्यपेक्ष्यते अनुपकारकत्वे का तस्यापेक्षा नाशकता वा । 1 ( 282) 1 व्यर्था नाशहेतुकल्पना
Page #538
--------------------------------------------------------------------------
________________ 105b 512 pra0 vA0 वृत्तौ0 (4 परिच्छेदः) (3) अनपेक्ष्य एव भावो नश्वरत्वे 1 अथ नाशहेत्वयोगात् । अनपेक्ष्य एव भावो नश्वरतायां तदा ( 1 ) अनपेक्षश्च किम्भावोऽतथाभूतः कदाचन । अनश्वरस्वभावः । यथा न क्षेपभागिष्टः स एवोद्भूतनाशकः ॥ 283 ॥ अनपेक्षश्च नाशे भावः किं कस्मात् कदाचनातथाभूतो सर्वदैव नश्वरस्वभावताऽस्य युक्ता । यथा त्वन्मते स एव कृतको भाव उद्भूतनाशक उन्मुखनाशकानित्यत्वस्वभावो नाशकालेऽक्षेपभागचिरविनाशी इष्टः । तथोत्पादानन्तरं नश्वरस्वभावतया विनश्येदिति । (283) 7 क्षरणमप्यनपेक्षत्वे भावो भावस्य नेति चेत् । भावो हि स तथा भूतोऽभावे भावस्तथा कथम् ॥ 284 ॥ क्षणक्षयिस्वभावा भावाः स्वहेतोरेव जायन्ते । विनाशं प्रत्यनपेक्षत्वे भावस्य यथा द्वितीये क्षणे भावो नास्ति तथा प्रथमे पि क्षणे न स्यादिति । क्षणमपि भावस्य भावो न स्यादिति चेत् । अयुक्तमेतत् हि यस्मात् स भावस्तथा नश्वरस्वभाव इष्यते । यदा तु भाव एव नास्ति तदाऽभावे भावस्य भावस्तथा नश्वरः कथमुच्यते (1) ततो लब्धजन्मतो भावस्य क्षणान्तराननुवृत्तेर्नश्वरता । / (283) तस्मात् । येऽपरापेक्षतद्भावास्तद्भावनियता हि ते । *न्येव साम 0 'असम्भवद्विबन्धा च सामग्री कार्यकर्मणि ॥285॥ ये भावा अनपेक्षतद्भावाः परापेक्षां विना smbhvddhrmvishesssNbhvaaH| ते तस्य भावे धर्मस्य नियताः । कारणसामग्रीव असम्भवद्विबन्धा विबन्धकारणरहिता कार्यस्य कर्मणि क्रियायां नियता । परनिरपेक्षारच भावाः स्वनाश इति । "क्षणिकाः सर्व्वसंस्कारा" इत्यकम्प्यः सौगतः सिंहनादः ॥ न यदिह तन्न न्याय्यं तेनोदितेन च किं फलं । यदि बहुशस्तस्या वृत्तौ गुणः कथं कस्य कः । 1 अन्त्या सामग्री 5 दृष्टान्तः
Page #539
--------------------------------------------------------------------------
________________ अनपेक्ष्य एव भावो नश्वरत्वे 513 यदि परमसौ व्याख्येयार्थग्रहस्य विरोधिनी ( 1 ) विवृत्तिरचनामात्रे तस्मात् कृतोत्र मयादरः ॥ आचार्यश्रीमनोरथनन्विकृतायां वार्तिकवृत्तौ चतुर्थः परिच्छेदः समाप्तः ॥ लिखितेयं पंडि (त) विभूति चन्द्रेण यदत्र पुण्यं तद्भवत्वाचार्योपाध्यायपूर्व्वङ्गमसकलसत्वराशेरनुत्तरज्ञानफलावाप्तय इति ॥ ? साध्यहेतुवृष्टान्तोपनयनिगमनानि पञ्च । .? पा... कस्य इत्यादौ अवयव्येकत्वं हेतुः । तेन सर्वकस्य प्रसंगः साध्यः । विपर्यये सर्वकस्य साध्यस्याभावः साधनं । तेनावयव्येकत्वस्य हेतोरभावः साध्यः । ( एवं वक्षमाणेत्यादि) / अवयव्येकरूप ( हेतु ) त्वे एकस्यावृत्तौ सर्वस्यावृत्तिः ( साध्यप्रसंगः) स्यात् । विपर्यये सर्वावृत्तेः साध्यस्याभावः साधनं । तेनावयव्येकत्वस्य हेतोरभावः साध्यः । अवयव्येकरूपहेतुत्वे एकस्य रक्तत्वे सर्वस्य ( प्रसंग साध्यं) रक्तत्वं स्यात् । विपर्यये सर्वरक्तत्वस्य साध्यस्याभावः साधनं । तेनावयव्येकत्वस्य हेतोरभावः साध्यः । 65
Page #540
--------------------------------------------------------------------------
Page #541
--------------------------------------------------------------------------
________________ Appendix I परिशिष्टं (1) 21-(112) a...था। कस्मादयं वात्तिकन्यायेन प्रमाण समुच्च यं ] व्याचष्टे न पुनः स्वतन्त्रमेव शास्त्रमिति प्रश्ने प्राः। प्राय इत्यादि (1) अयमर्थः । चिन्तया करुणया च मे प्रमाणसमुच्चयव्याख्यायां चेतो जाताभिलाषं dignaagrcitshaastrsyaasyopkaaritven| तच्च shrotRjnaapraadhen| पदार्थस्तूच्यते (1) प्रायो बाहुल्येन प्राकृतसक्तेमाऽनानीचो (?) दुस्स्त्तान्व्य्ः। तीथिकशास्त्राणि आचार्यनीतिदूषणानि विपर्यस्तज्ञानप्रेभवत्वात् दुष्टान्वयान्यतश्च प्राकृतानि तेषु सक्तिरनुरागो यस्य । कुतः प्राकृतसक्तिरित्याह । प्रतिबलप्रज्ञ इति अतोसो दुर्भाषितमपि सुभाषितं कृत्वा त्यज्यते । अप्रतिबलप्रज्ञत्वादेव चाचार्यसुभाषितानि स्वयं यथावद् बोद्धुमक्षमो दोषवत्त्वेन गृहीत्वा तैराचार्यसुभाषितैरनर्थी आचार्ये च विद्वेषवान्भवतीत्याह (1) केवलमित्यादि (1) न केवलमनर्थी सुभाषितराचार्यांयैरपि तु विद्वेष्टयपीप्मलैः परिगतः सन् दिग्नागं । किं भूतं सूक्ताभ्यासविद्धितव्यसनं । व्यवहितानामपि सम्बन्धोस्ति(1) शोभनमुक्तं सूक्तं तत्राभ्यासस्तत्र विवद्धितं व्यसनं तत्रैव चात्यर्थमासक्तत्वं अनेनोप्चित्पुन्न्य्ज्ञ्यान्त्व्माः। तस्यैव त्थात्वात्। येनानीं प्राकृतसक्तिस्तेन कारणेन समुच्च यो न परोपकारः प्र्मुत्कृस्स्त्त्ण्। अन्योपकारोस्त्येव प्रायशब्दसूचितः (1) इतिहेतौ। इति हेतो स्माकं चिन्ता (1) महार्थमपीदं शास्त्रं न बहूनामुपकारकं तत्कथमस्यार्थसाफल्यं कुर्यामित्येव्माकारा। आचार्य विद्वेषः अन्योप्यनर्थहेतुरतो महा नाचार्यनीतेन विपरीतार्थप्रकाशनेनाचार्ये वहुमानमुत्पाद्यानर्थहेतोर्जनं निवर्तयिष्यामीत्येवंदुःखवियोरोच्छाकारा करुणाप्यपि shbdaat। अत्रानुबद्धस्पृहमिति द्वितीयेनेति शब्देन चिन्ताक्रुन्न्योर्हेतुत्व्माः। इति चिन्ताकरुणाभ्यां चेतश्चिरन्दीर्घकालं प्रमाण समुच्च य-व्याख्याभूतवार्तिकरचनायामनुबद्धस्पृहं सन्तानेन प्र्वृत्तेच्छ्मिति॥ ' पुस्तकान्ते कर्गदपत्रेषु विभूतिचन्द्रेणैव लिखित्म्। 2"प्रायः प्राकृते".(12) त्यादि कारिकायाम्।
Page #542
--------------------------------------------------------------------------
________________ 516 pra0 vA0 वृत्तौ0 (4 परिच्छेदः) 2b 2 - (12) एतदाह (1) प्रमा ण स मु (च) योत्र शास्त्रकृता व्याख्यातुं प्रस्तुतस्तत्र प्रथमं तन्नमस्कारश्लोकाद्धं व्याख्यानार्हं द्वितीयपरिच्छेदेन व्याख्यातं । तृतीयपरिच्छेदेन तु प्रत्यक्षलक्षणं सप्रभेदमशेषविमतिनिराकरणेन यथास्वरूपतो विभक्तम् (1) अवसर प्राप्तमनुमानं (1) तच्च द्विधा (1) स्वार्थं परार्थञ्च (1) तत्राद्यमा (दा) वेव व्याख्यातं (1) प्रथमञ्च taddyAkhyAnaprayojanamuktama'rthAnarthavivecanasyAnumAnAyattatvAdityanena प्रत्यक्षमपि "ह्यनु (मान) बलादेव प्रामाण्यं लभते" इत्यादि व्याख्यातं (1) व्याख्येयसूत्रन्त्व 'नुमानं द्विधा त्रिरूपलिङ्गतोर्थदृगित्यादिकं प्रमाणसमुच्चये द्वितीयपरिच्छेद उक्तं । तृतीयपरिच्छेदप्रोक्तन्तु " परार्थमनुमानं "svadRSTArthaprakAzanami"tyAdikaM वार्तिकचतुर्थपरिच्छेदेन व्याख्याय इत्ययमेव वार्तिकप्रथमादिपरिच्छेदानामनुक्रमनिर्देशः । वार्तिकञ्च विशेषाभिधानादिरूपं यथोक्तं " सूत्राणामनुपपत्तिचोदनात्तत्परिहारो विशेषाभिधानमिति लक्षणमयमेवार्थः परोक्तः । " सूत्राणान्दोषमुद्भाव्य परिहारो यत्र दीयते । विशेषचोदना चापि वार्तिकं तत्प्रकीर्तितमिति । समुच्चय सूत्रे स्वदृष्टार्थपदं व्याख्यातुं शास्त्रकृदाह । "परस्य प्रतिपाद्यत्वा" दित्यादि । सुवचार्थस्तु वृत्तावुच्यते । स्वार्थमिति स्वस्मै इदं स्वार्थमर्थेन न नित्यसमासः सर्वलिङ्गता चेति वाक्येन चतुर्थी समासः । स्वप्रयोजनमित्यर्थः । येन स्वयमनुमेयं प्रतिपद्यते ज्ञानेन तत्स्वार्थं (1) परस्मै इदं परार्थं येन परेभ्यः प्रतिपादयति त्रिरूपवचनेन तत्परार्थं । ननु प्रमाणमविसम्वादीत्युक्तं अनुमानञ्च प्रमाणं ज्ञानं स्यात्कथं वचनं न दोषः उपचारात् परमार्थतस्तु ज्ञानमेवात्रापि परिच्छेदकं त्रिरूपवचने तस्यैव सूचनात् (1) वचनेनैव हि परोवबोध्यते न ज्ञानेन (1) महती चात्र विमतिः परेषामितीदं विवेच्यते । स्वार्थानुमानमवसरप्राप्तमिति सङ्गत्यानन्तरं नेदिष्टत्वात्पूर्वमेवे " ति 22. प्रथमं भूतं पदद्वयं व्याचक्षाणेनान्वयव्यतिरेकविचारात्प्र मा ण स मुच्च यस्य चतुर्थपरिच्छेदो [ दृष्टान्तविचार उक्तोऽन्यापोहव्याख्यानेन पञ्चमपरिच्छेदोऽन्यापोहविचारः समर्थितः सर्वस्य विशेषणविशेष्यादिशाब्दव्यवहारस्यान्यापोह एव योगात् । "हेत्वाभासास्ततो पर" इत्यनेन तु हेत्वाभासविचारः षष्ठः परिच्छेदः - समर्थित: ( 1 ) पूर्वापरपरिच्छेदयोरनुसन्धानं कु ( 2b ) र्वन्नाचार्य देवेन्द्र बुद्धिः । शिष्याणां सुखबोधार्थं प्रमाणवार्तिक शरीरमाख्यातुमाशङ्कितञ्च परिहर्तुं प्रथमपरिच्छेदार्थानुसन्धानमप्याह । "आचार्यीये" त्यादि । इयञ्चात्राशङ्का ( / ) यद्याचार्य
Page #543
--------------------------------------------------------------------------
________________ परिशिष्टं (1) : धर्म की ति ना प्रमाण स मुच्च यो व्याख्यातुं प्रस्तुतस्तदा स एव व्याख्यायतां किमित्यादावुत्क्रम्यानुमालक्षणं व्याख्यातवान् इति (1) अस्य प्रिहार्ः। आचार्थीयेत्यादि । आचार्योत्र दिग्नाग स्तेन प्रणीतं यत्प्रमाणलक्षणशास्त्रं प्रत्यक्षानुमानस्करूपप्रकाशकं प्रमाण समुच्च याख्यं तन्नीतेरेवोद्योतयितुं प्रस्तुतत्वात् तस्य विविध- . प्रकारं विशेषेण च वार्तिकरूपेण पूर्वटीकाकारासद्वयाख्यां तीथिकविम (1)तञ्चापतीय यथास्थितव्याख्यानं व्याख्या। तस्या निबन्धनमनुमानं न प्रत्यक्षं तस्यानभिलाप्यवस्तुभेदविषयत्वेन निर्विकल्पकतया स्वार्थोप्योगित्वात्॥ अनुमाने तु सा निबध्यते सर्वविमतिनिराकरणा(ये) यथास्थिताविपरीतवस्तुस्वरूपस्यानेनाख्यापनात् । व्यवस्थाप्येति विशेषेण प्रतिबन्धाख्यानतस्त्रिरूपतया पूर्वमवस्थाप्येत्यर्थः । पूर्वकालभाविक्त्वाप्रत्ययेन हि पूर्वकालतास्य ज्ञाप्यते तथा 2b चाशङ्कितचोद्यपरिहारः । स्वतः प्रामाण्यञ्चास्य सूच्यतेऽनुमानं हि सुनिश्चितत्रिरूपतया viklpktvenaatyntnishcaayktvaat| स्वतः प्रमाणमनेनैव चाशेषविमत्यपाकरणं तीथिकनिग्रहः (A)प्तवचनार्थव्यवस्थानं सर्वज्ञतासाधनञ्च क्रियते न प्र्त्य्क्स्सेन्नेति। एतदेव पूर्व व्यवस्थापितं प्रत्यक्षस्याप्येतवलादेव praamaannynishcyH| . . प्रत्यक्षरूपं हि तदाभासेपि स्ण्भ्व्ति। बोधरूपताया अर्थाकार............... 3-(12) सस्पष्टप्रतिभासस्य च निर्विकल्पकत्वेन द्विचन्द्रादिज्ञानेपि संभवान्लवमनुमानस्य स्वाभासेषु निश्चितत्ररूप्यसम्भव इत्यनुमानभूतकारणथुद्धिद्वारे- 3a जैव प्रत्यक्षस्य प्रामाण्यं निश्चयं । यद्यप्यान्ये (? )षितमात्रं यथावस्तु प्रवर्तते प्रत्यक्षन्तदप्यसकृत्प्रवत्तितव्यवहारतयान्वयव्यतिरेकाभ्यां विवेचितवस्त्वाकार यथार्थ सम्वेद्यत इत्य्नुमान्पूर्व्क्मेवैत्द्न्व्य्व्य्तिरेक्योर्नुमान्रूप्त्वात्। दृश्यते चाभ्यासातिशयात्प्रत्यक्षमुत्पद्यमानमेव प्रमाणं मणिरूप्यादिविषयज्ञानवत्तथा विधतत्स्वत एव प्रमाणं भ्रान्तिनिमित्तस्याभ्यासेनैव निराकृत्त्वात्। अन्यथा कथं लिङ्गज्ञानं प्रमाणं स्यात् । यत्र तु क्वचिद्विषये भ्रान्तिनिमित्तापनयासमर्थन्तत् तत्रानुमानानिश्चय इति त्त्पूर्व्मुक्त्ण्। नन्वनुमानमपि प्रत्यक्षपूर्वमेव नायन्नियमो व्याप्तेरनुमानेन निश्चयात् । न हि व्याप्तिआपकस्य तत्र भाव एव्। व्याप्यस्य वा तत्रैव भाव इत्ययं niymo'dhykssenneksste| लिङ्गमपि गृहीतसम्बन्धेनैव पुंसा निश्चीयते इति स्म्ब्न्धापेक्स्स्न्नात्त्द्प्य्नुमान्पूर्व्क्मेव्। न चानुमानप्रतिभासकाले प्रत्यक्षं व्याप्रियते इत्युक्त्ण्। न हि प्रत्यक्षप्रतिभासवत् स्वाभासेऽनुमानं स्म्भ्व्तीत्य्प्युक्त्ण्। अतोनुमानमुक्तार्थसाधकत्वात् पूर्वमुक्तं (1) अथवा लक्ष्यन्ते स्कन्धधात्वायतनानि येन शास्त्रेण तल्लक्षणशास्त्रं त्रिपिटकं (1) प्रमाणञ्च तदविसंवा
Page #544
--------------------------------------------------------------------------
________________ pra0 vA0 वृत्तौ0 (4 परिच्छेदः) दित्वाल्लक्षणशास्त्रं चेति प्रमाणलक्षणशास्त्रं भगवत्प्रवचनं न तीर्थिकानामिव शास्त्रं विसम्वादकमलक्षणञ्च वस्तुस्वरूपस्येति भावः । तथा हि भगवतां वचनं प्रमाणोपपन्नमनित्यादिवस्तुरूपसम्बेद्यकं चाथवा प्रमाणं प्रत्यक्षानुमाने तयोर्लक्षणं भगवतैव(3b) निर्दिष्टं (1) यथोक्तम भि घ में "चक्षुर्विज्ञानसमङ्गी पुद्गलो नीलं जानाति। नमे तु नील मित्यनेन निर्विकल्पकं प्रत्यक्षमिन्द्रियज्ञानमुक्तं (1) मनोविज्ञानसमङ्गी तु नीलं जानाति । नीलमिति त्विति । अत्राद्येन मानसं निर्विकल्पकं . प्रत्यक्षमुक्तं द्वितीयेन तु विकल्पकं मन उक्तं । सम्वित्तिस्तु जानातिवृचनेनोक्ता । न हि स्वयमप्रकाशमन्यं प्रकाशयति बाह्यप्रकाशवत् विशेषवचनमप्यस्त्यनुभवरूपं ज्ञानमितिवचनात् । योगिज्ञानमपि श्रुतचिन्ताभावनाक्रमेण तत्रैवोक्तं (1) कार्यानुमानस्य तु लक्षणं ( 1 ) / (4a) 518 " धूमेन ज्ञायते वह्निः सलिलञ्च वलाकया । निमित्तैर्ज्ञायते गोत्रं बोधिसत्त्वस्य धीमत" इति ॥ स्वभावहेतोर्लक्षणं (1) "अनित्या वत संस्कारा उत्पादव्ययधर्मिणः । उत्पद्य हि निरुध्यन्ते तेषां व्युपशमः सुखमिति । अत्र हि तद्भावमात्रानुबन्घित्वं साध्यधर्मस्योक्तमिति स्वभावोयमुक्त एतत्प्रमाणं येन शास्यते भगवद्वचनेन तत्प्रमाणलक्षणशासकं वचनं शास्त्रं (1) तद् भगवदुक्तं प्रमाणलक्षणमाचार्य दिग्नागे न व्याख्यातं प्रमा ण स मुच्च ये नेत्याचार्यीयप्रमाणलक्षणशास्त्रस्य व्याख्यातस्यानिबन्धनमनुमानं अत्र वार्तिके, प्रथमव्यवस्थापितमुक्तप्रयोजनार्थमित्यर्थः । अवसरप्राप्तमिति सर्वत्रैव सन्तो नमस्कारपूर्वकं प्रवर्त्तन्त इति सदाचारानुवृत्यर्थं विघ्नोपशमनार्थञ्चाचार्येण प्रमाण समुच्च ये भगवतो नमस्कारश्लोक उक्तः । नमस्कारेण हि पुण्योपचयो भवति । स च पापं निवर्त्तयति विरोधात् । पापञ्च निवर्त्तमानं स्वकार्यमपि विघ्नं निवर्त्तयतीति विघ्नोपशमनो भवति । भगवत्प्रामाण्यनिबन्धनश्चानुमानमनन्तरमुक्तमित्यवसरप्राप्ता व्याख्या भवति नमस्कारश्लोकस्य । "प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्र सुगताय तायिने । प्रमाणसिद्धयै स्वमतात्समुच्चयः करिष्यते विप्रसृतादिहैकत ( : ) / " ( प्रमाणसमुच्चये 111 ) इत्यस्य ॥ तत्र यथा प्रत्यक्षादिप्रमाणं पुरुषार्थोपयोगिनोनधिगतस्यार्थस्य प्रकाशकं सम्वादकञ्च तथा भगवानपि यत्रोत्कृष्टः पुरुषार्थः * प्रतिबद्धश्चतुरार्यंसत्यलक्षणे तत्त्वे तद्विषयं हि ज्ञानमासाद्य मोक्षार्थिनां मोक्षाधिगमात् । तस्य
Page #545
--------------------------------------------------------------------------
________________ परिशिष्टं (1) ह्यनधिगतस्य प्रकाशकोऽविसम्वादकश्च भगवान्नान्यः इति प्र्मान्न्सापात्प्र्मान्न्ण्। भूत उत्प्न्न्ः। भूतवचनमप्रजातस्येश्वरादेः परपरिकल्पितनित्यस्य प्रतिषेधार्थमिवार्थस्तु सामर्थ्यगत इति न तदर्थमेतदिति वक्ष्यते । प्रमाणञ्चासौ भूत श्चेति प्रमाणभूतः । तस्मै प्रमाणभूताय प्रणम्येति योज्य्म्। ननु च प्रणमनक्रियया व्याप्यमानत्वात् द्वितीययात्र भवितव्यं तत्कथं चतुर्थी (1) न चेयं नमः शब्दयोगे युज्यते नमःशब्देन सकारान्तेन नाम्ना तस्याविधानात् (1) न च प्रणम्येत्यत्र ल्यबन्ते सोस्ति । ल्यबन्तस्यैकदेशस्याप्रतिपादकत्वादसकारान्तत्वाच्च । ___उच्य्ते। "क्रियाग्रहणमपि kartavyami"ti का त्या य न वचनात्पत्ये - शेते इत्यादिवदत्र च्तुर्थी। भाष्य कृ ता त्वयं सूत्रार्थ एवं vrnnitH। प्रार्थनाध्यवसायादिक्रियया । प्राप्तुमिष्टतमत्वाल्लब्धकर्मव्यपदेशया प्रणतिक्रिययाऽभिप्रियमाणस्य संप्रदानत्वविवक्षायामत्र च्तुर्थी। यदा तु क्रियामा क्रियान्तराव्याप्त्या विवक्ष्यते तदा कर्मणि द्वितीया । एवञ्च न्यायमाश्रित्य "gatyarthakarmaNI"tyAdisUtraM प्रत्याख्यातम् । अमुना न्यायेनैव द्वितीयाचतुर्योः सिद्धत्वात् न चातिप्रसंगः शिष्टप्रयोगानुसारितया लौकिकविवक्षासमाश्रयादन्यत्रापि विवक्षानियमेनैव साधुत्वं (4b) dRshyte। यथा ब्रूम इत्यादौ परस्मैपदमन्यथा "कर्षभिप्राये क्रियाफल" (4b) इत्यात्मनेपदमत्र स्यात् । वक्ता हि पर बोधयितुं वचनमुच्चारयन् क्रियाफलयोगी भवतीति निय्तात्रात्म्नेप्द्प्राप्तिः। अनुच्चारणव्यवच्छेदेन तु यदोच्चारणं - विवक्ष्यते तदा न न बमोऽपि तु ब्रूम एवेत्येतावन्मात्रविवक्षायां परस्मैपदं sNgtmevetydossH| सूत्रकारमतेनाप्यनुगतार्था संप्रदानसंज्ञेत्यत्रापि कायवामङमनःप्रणामेन भगवन्तमात्मसात्कुर्वन् स्तोत्रकर्ता च भगवते आत्मानं निवेदयतीति ददाति (1) क्रियाव्याप्येन प्रणतिकर्मणाऽभिप्रीयमाणतास्तीति न्याय्यैव संप्रदाने चतुर्थीति मुनित्र य मतेप्यविरुद्धं साधुत्वं । जगद्धितैषिणे इति जगद्धितं सा ह्यपायहेयोपादेययोरात्यन्तिके दानोपादाने तदेषणशीलाय प्रणम्य कायवाङमनोभिः प्रणामं कृत्वा स मुच्च यः करिष्यते इति स्म्ब्न्ध्ः। एतेन प्रणामतः पूजा विहिता (1) शास्त्र इति तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटावित्यौणादिक इट् प्र्तिस्सेध्ः। दुःखक्षयोपायोपदेशः shaasnN। तच्चात्र हेत्व्व्स्थाभाव्य्भिप्रेत्ण्। सुगतायेति । फलावस्थानाभिधानात्तच्छासनं कुर्वन् भगवान् बोधिसत्वावस्थायां शास्तृशब्देनोक्तो मध्ये तु नमस्कारेणोभयावस्थायाः प्रणम्य तामाः। उभयी चावस्था हेतुफलरूपा हेत्ववस्था चाशयप्रयोगरूपा (1)आशयोपि द्विधा सर्वसत्वत्राणाकारोबोध्या. ल्म्ब्न्ः। प्रयोगोपि द्विधा विमुक्तिचर्याभावी भूमिगतश्च अधिमुक्तौ च प्रायोमि
Page #546
--------------------------------------------------------------------------
________________ 520 प्र pra0 वा. वृत्ती0 (4 परिच्छेदः) को दानाद्य्ः। भूमौ तु वैपाकिकाः पारमिताख्याः ( / ) तेपि द्विधा साभिसंस्कारान(5a) भिसंस्कारभेदेन । भूमयो हि सप्त साभिस्ण्स्काराः। आभोगनिमित्तबलेन समाधेः प्रवर्तनालवापि सप्तम्यां निमित्तं निवर्तते नाभोगं निमित्तशङ्कासद्भावादष्टम्यान्त्वाभोगोपि निवर्तते शुद्धिभूमिप्राप्त्योभयनिवृत्तेः स्वरसवाही स्माधिर्भ्व्ति। यद्वलात्सर्वजगदर्थसम्पादको भवति । सर्वसंविल्लाभाय सर्वानुशासको भ्व्ति। सा चेयं हेत्ववस्था भगवतश्चित्तोत्पादादारभ्य बोधिमण्डोपसंक्रमणमारविध्वंसनवज्रोपमसमाधिपर्यन्ता दशपारमितात्मिका । फलन्त्वेकादशी भूमिः । क्षयानुत्पादज्ञानं बोधिः। हेत्ववस्था चादावेव चतुःसम्पदा vishissymaanntvaatsrvebhyo'tishyvtii| .. * अशेषपुण्यज्ञानसम्भाराभ्यासो निरन्तराभ्यासो दीर्घकालाभ्यासः सत्कृत्याभ्यासश्चेति स्म्प्च्च्तुस्स्त्त्य्ण्। इहैव जन्मनि काव्यशास्त्रकलादिष्वभ्यासान्निरतिशया गुणप्रकर्षसम्पज्जायते (1) याऽन्येमं साप्यशक्या चिन्त्यितुण्। तथैकजन्मोपातकुशलेन देवादी निरतिशयाष्टगुणैश्वर्यादिप्रकर्षसंपद् भवति (1) किंपुनर्वशिताप्राप्तोपरिमितानन्यकल्पाभ्यासोपचीयमानपुण्यज्ञानसम्भारो न यास्यति परां सम्प्रदमित्य (s)म्भाव्य्मेत्त्। कारणविशेषाच्च कार्य विशिष्यत इति फलसम्पदपि चतुर्षा vishissyte। प्रहाणज्ञानरूपकायप्रभावचतुःसंपद्योगात् । प्रहागसंपदपि चतुर्धा प्रकथ्यते । सर्वह्वे(?) णं प्रहाणमत्यन्तप्रहाणं सर्वसमाधिसमापत्यावरणप्रहाणञ्च । ज्ञानसम्पदपि चतुर्धा vishissyte। सर्ववस्तुज्ञानं अनुपदिष्टज्ञानं अयुग्म्ज्ञ्यान्न्य्च्। रूपकायसंपदपि चतुर्विधा लक्षणसंपत् dvaatriNshnmhaapurusslkssnnprtilmbhaat| अनुव्यञ्जनसम्पद (5b) shiitynuvynyjnpraapteH| ब्ल्स्ण्प्न्नाराय्न्न्ब्ल्स्म्न्वित्त्वात्। वज्रसारास्थिशरीरतासम्पत् dRddhaabhedyshriirtvaat| प्रभावसम्पदपि च्तुर्विधा। baahyvissynirmaannprinnmnaadhisstthaanvshitvsmpt| aayurutsrgaadhisstthaanvshitvsmpt| aavRtaakaashsuduurkssiptgmnaalpbhuprveshnvshitvsmpt| विविधनिजाश्चर्यसर्वधर्मसम्पच्च । उपकारसम्पदपि उभयावस्थाभाविनी चतुर्धा विव (?)shissyte। धर्मचक्रप्रवर्तनापायत्रयसंसारदुःखात्यन्तनिर्मोक्षस्वभावतो यानत्रयसुगतिप्रतिष्ठापनतो वा॥ सुगतायेति मुष्ठु गतः प्राप्तः सर्वथा सर्वहेयप्रहाणं ज्ञानादिसम्पदञ्चेति (1) सुगतः शोभनं वा गतोऽनुबुद्धवानिति सुगतो (1) ज्ञानार्थोत्र गतिः पूर्वत्र तु प्राप्तिवचनः । अनेन तु स्वार्थ्स्म्प्त्फ्लाव्स्थाभाविन्युक्ता। पूर्वन्तु हेतुभाविनी परार्थसम्पदुक्ता निरूपमा फलावस्थाभाविनों प्रार्थ्स्म्प्द्माः। तायिने इति । तपयलेऽनेनेति तायः सुदृष्टमार्गोपदेशः । सोऽस्यास्तीति तायी। प्रेक्षावदारम्भाणां प्रयोजनेन व्याप्तत्वात्साक्षात्प्रयोजनमाह । प्रमाणसिद्ध्यै इति। प्रमाणव्युत्पत्तये
Page #547
--------------------------------------------------------------------------
________________ .. परिशिष्टं (1) . 59 . स्वप्रयोजनत्वान्नारब्धव्यमिदं प्रमाणसिद्धा य मु खा दिनैव साधितत्वात् (1) यत् साधितं तत्र साध्यते यथा सिद्ध ओदनः इति (1) व्यापकविरोधमाशब्क्याह (1) स्वमताद्विप्रसृतादिति हेतौ पञ्चमी (1) विस्तृतप्रकरणतार्थो हि दुःखेनावधार्यत इति सुखबोधायेहकत्र व्यवस्थापितोऽशेषविमत्यपाकरणेनेति न पुनरुक्तता दोस्स्ः। एकत इति सप्तम्यर्थे तसि ) / श्लोकश्चार्य प्रमाणकथनप्रस्तावाद् भगवत्प्रामाण्यसाधकोऽनुलोमप्रतिलोमतो ज्ञेयः । प्रमाणं भगवान् जगद्धितैषित्वात् । यतश्च जगद्धितैषी अतः शास्ता (1)यतश्च 6a शासकोतो गोत्रभेदेन प्राज्ञजातीयत्वात् sugtH। सुगतत्वाच्च सर्वजगत्त्रायकोऽतोयं । प्रमाणमिति अनुलोम्व्याख्या। __ प्रतिलोमतस्तु प्रमाणं तायित्वात् । तायित्वं सुग्त्त्वात्। तच्च shaastRtvaat। एतच्च जगद्धितैषित्वात् । कार्यतः कारणानुमानमिति व्याख्याभेद्ः। तदत्र श्लोके शास्त्रकृता प्रथमार्द्ध पञ्च पदानि प्रणम्येत्येतत्त्वक्त्वाऽमुना परिच्छेदेन व्याख्यायन्ते । नाधिकं सुगमत्वादिति (1) . : . व्याख्येयाहव्याख्यानात् श्लोकव्याख्येत्याह । प्रायश्चाध्यारोपितगुणा स्तुतिर्न्य्देव्तानां। भगवतस्त्वप्रतिसममहद्भूतगुणा स्तुतिरिति प्रतिहता अप्यत्र प्र्व्र्त्न्ते। मध्यस्था अभिप्रसीदन्ति । अभिप्रसन्नास्त्वत्यन्तमेव तत्र हितभक्तयो भवन्ति । इति स्तोत्रकर्तुः परेषाञ्च पुण्योपचयो भवति । व्याख्यातुरपि तथैव सर्व सम्पद्यते (1) यथोक्तं (1) "स्तोत्रकर्तुर्यथा पुण्यं स्तुतेर्भुवि प्र्व्र्त्ते। तयाख्यातुस्तथा सर्वमिति व्याख्या प्र्व्र्त्ते|" ताञ्च shaastrkRdaah। "प्रमाणमविसम्वादि ज्ञानमि" (13)त्यादि । वार्तिक .. रूपेण चेयं व्याख्या। त्ल्ल्क्स्स्न्न्त्वादित्याक्स्सिप्त्ण्। वात्तिकस्य च लेक्स्स्न्न्मुक्त्। वक्ष्यते व्याख्या चोद्देशनिर्देशापेक्षाक्षेपातिदेशादिलक्षणा तत्र युक्तात्र योज्या। तत्रोद्देशनिर्देशौ स्मास्व्यास्क्थ्न्ण्। अपेक्षा च पूर्वोत्त्राभ्याम्पेक्स्स्न्न्ण्। आक्षेपोऽर्थाक्षिप्तार्थकथनं (6b) vijaatiiyvyaavRttishc| ___ तदत्र वृत्ति का रः श्लोकपातनिकां कुर्वन् "pramANabhUtAye"tyetatsvayaM व्याच्स्स्त्ते। प्रमाणं जात इति भूतशब्दः प्रादुर्भावार्थः । तेनाजातमवस्थत्वान्न प्रमाणमित्यनन्तरमुक्तम्वक्ष्यते c। सर्वश्च शब्दोऽन्यत्र प्रयुज्यमम्नोऽन्तर्भूतोपमार्थः प्रयुज्यत इत्याह प्रमाणमिवेति (1)प्रमाणशब्दो ज्ञाने मुख्य इतरत्र तु केन साधर्म्यणोपमानोपमेयत्वमित्याह (1) 'avismvaadii'ti| प्राप्तिवाची तु भवतिः स्पष्टार्थ इत्यसो न विवृतः प्रामाण्यं प्राप्तः प्रमाणभूत इति। 66
Page #548
--------------------------------------------------------------------------
________________ pra0 वा. वृत्ती0 (4 परिच्छेदः) ननु भावनाबलनिष्पन्ननिष्कल्पा विकल्पा विकल्पभ्रान्तज्ञानात्मकत्वाद् भगवतः प्रत्यक्षप्रमाणस्वभावता साक्षादस्त्येव किमुपचाराश्रयेणेति चेददोषोयं sviklpjnyaanaavsthaashryennaabhidhaanaadityeke| इदन्त्वत्र युक्तं (1) यद्यपि यथोक्तप्रमाणात्मकः सदा भगवान् तथाप्यसंव्यावहारिकोसौऽवस्थाभेदस्ततः सांव्यवहारिकप्रमाणेनोपमीयते लोकबोधनाय (1) अमुनैव व्यवहरन्ति मुक्ता न लोकोत्तरेणातद्विप (kss)त्वादित्रेस्सां। यथोक्तं (1) "रूपणव्यपदेशाभ्यां लौकिके वर्त्मनि स्थितौ । ज्ञानं प्रत्यभिलापञ्च सदृशौ bAlapaNDitAvi"ti // "प्रमाणमविसम्वादि jnyaanmi"ti। अविसम्वादित्वं ज्ञानत्वञ्चानूद्य प्रामाण्यं बिस्सीय्ते। एतच्च प्रमाणद्वयव्यापिसामान्यलक्षणं (1) 7a... यद्यपि चालम्बनमनुमानस्य भ्रान्तं प्रवृत्तिविषयस्तु वाध एवार्थ्ः। सामान्य विशेषाकाराभ्यां स्वलक्षणस्यैव परिच्छेदादविसम्वादित्वं तुल्यं । अर्थक्रियासमर्थप्रतिबद्धलिङ्गापेक्षयानुमानस्य बाह्य एव प्रवृत्तेरिति तुल्यत्वं । मनु चाध्यक्षानुमानाभ्यामपि प्रवृत्तस्य क्दाचित्प्र्तिब्न्धादिस्म्भ्वाद्विस्म्वादोपि। तदाभासाभ्यामपि काकतालीयन्यायेन स्म्वादोपि। अतः कथमेतत्प्रमाण- ल्क्स्स्न्न्ण्। ' ' न दोस्स्ः। सदैव प्रमाणाभ्यां प्रवृत्तस्य प्रतिबन्धादप्रतिबन्धादिसम्भवे नियतः सम्वादो न त्वेवं तदाभासेऽवश्यम्भावी स्म्वाद्ः। प्रमाणशक्तिर्वा प्रामाण्यं सा च प्रतिबन्धादावप्यस्ति प्रमाणयोर्न त्वेवं तदाभासयोरिति असायमेव । द्विविधश्च सम्वादो ज्ञेयधर्मो ज्ञानधर्मश्च । अत्रार्थमुपलभ्य प्रवृत्ताविष्टार्थप्राप्तिः सम्वादो vissydhrmH। अर्थसामर्थेन त्त्सिदेः। तदाकारज्ञानोत्पत्तेस्त्वर्थक्रियाधिगतिविषयिधर्मः(1) सत्यपि बाह्येऽर्थे तव्यवस्थाश्रयं ज्ञानमेव तस्य स्वसम्विद्रूपतया बाह्यप्रकाशकं स्वयंप्रकाशरूपत्वात् (1) तदेवं विषयधर्मस्यापि सम्वादस्म सम्भवाज्ज्ञानग्रहणं कृत्मित्येत्त्क्थ्य्न्नाः। स "punrrthpricchedye"tyaadi| स पुनस्संवादो विषयधर्म इत्यनेन सम्बन्धः । कदा पुनरसौ भवतीत्याह । अर्थस्य विच्छिद्य प्रदत्साविति । परिच्छेदः प्र्मान्न्द्व्य्ण्। तत्तु इत्य्त्रान्योः। प्रत्यासन्नकारणत्वमिति सूच्य्ति। अयन्तु भेदः प्रत्यक्षाविकल्पकत्वान्न निश्चयः किन्तु वदाभासोत्पत्तेः । अनुमाने तु निश्चय एव्। यद्येवं प्रत्यक्षेणाविकल्पेन मिथ्याफलवादिनां विवेकस्य कर्तुमशक्यत्वात्कथं ततोऽथ परिच्छिद्य प्रवृत्तिरिति चेद् (1) उच्यते (1) द्विधा प्रत्यक्षाश्रया प्रवृत्तिराद्याभ्यासक्ती c। तत्र याऽद्या सार्थगता तत्राभ्याससामर्थ्याद्यथाविषयमधिगतपाटवं सदसन्मणिरूप्यादिज्ञानवदुत्पद्यमानं यथावस्त्वेवाकारं परिच्छि
Page #549
--------------------------------------------------------------------------
________________ परिशिष्टं (1) न्द्दुत्प्द्य्ते। तदाकारसम्वेदनश्च बाह्यार्थाधिगतिः सम्बिन्निष्ठत्वादर्थस्थितेनियताकारञ्च वेदनं द्वैराश्येनार्थानां व्यवस्थापकम् (1) एतद्वशाच्च विधिप्रतिषेधविकल्पः । इदमुपलभे इदं नोपलभ इति भवति । तथा भूतं तत्स्वत एव प्रमाणं पुरुष बाह्येऽर्थे प्रवर्त्तयतीत्यर्थं परिच्छिद्येति वचनं घटत एव (1) अनिश्चितविवेकस्य तु कारणपरिशुद्धिद्वारेण प्रवृत्ति ( : 1) अत्रापि योऽसमर्थस्तस्य संशयेनैव प्रवृत्तिः । कथन्तर्हि परिच्छिद्येति वचनं एतन्मतेनेति चेद् (1) उक्तमत्र तदाकारोत्पत्तिमात्रेण तथा व्यपदेश इति । संशयेन प्रवर्त्तमानः कथं प्रेक्षापूर्वकारीति चेत् । को विरोधोत्र (1) न हि य एव निश्चयेन प्रवर्त्तते स एव प्रेक्स्सापूर्व्कारी। तथा हि प्रवृत्ती हेतुद्वयमर्थसंशयोऽर्थनिश्चयश्च । निवृत्तावपि द्वयमेवानर्थनिश्चयोऽनर्थं संशयश्च । तत्राद्येन तुद्वयेन यः प्रवर्त्तते निवर्त्तते च पश्चाद् येन स प्रेक्षापूर्वकारी भष्यते लोके । यदि च निश्चयेनैव प्रवृत्तिस्तदा कृषीबलादीनां कृष्यादिष्वप्रवृतिः । न हि तेषामनागतशस्यादिनिष्पत्तौ निश्चायकं प्रमाणमस्ति । 523 किं रूपोऽसौ विषयधर्मः सम्वाद इत्याह ( 1 ) " यथा समीहिते" त्यादि यथा येन रूपेण सा X X X 4 - (1 / 2) तदेवमुपादेयस्य भगवत्प्रवचनार्थस्य साधकन्तदन्यस्य हेयार्थस्य वाधकमनुमानमाचार्य दिग्नागे नोक्तं "त्रिरूपाल्लिङ्गतोऽर्थदृगि " ( ति । ) अत्र तद्विषयञ्चाथ शब्दवाच्यमन्यापोहमशेषसंख्यादिविप्रतिपत्तिनिराकरणतः प्रथमं प्रथमपरिच्छेदेन शास्त्रकृद् व्याख्यातवान् । अनुमानमेव साधकं ( प्रवचनार्थस्य ) तीर्थ्यागमस्य वाघकञ्च न प्रत्यक्षं ( 1 ) तस्य सन्निहितविषयत्वात्तत्स्वरूपस्य चानुमानेनैव व्यवस्थानात्सर्वविमतीनाञ्चानेनैव निराकरणात् (1) तथा हि त्रिरूपमेव लिङ्गन्नैकलक्षणादिकं (1) न च दर्शनादर्शनमात्रेण हेतुर्गमकः किन्तु प्रतिबन्धात् ( / ) स च द्विरूपो नार्थलक्षणो विरोधस्य [ परस्य न परिहारस्त्वितिलक्षणोऽभावः कथं भावात्मकः स्यात् वह्निना सहानवस्थित्या आलोकः कथमनुकाराज्जायेत । अनुकारिण. . ] चात्रैवान्तर्भावात् (1) तथान्यापोह एवानुमानस्य विषयो तद्रूपपरावृत्तवस्तुमात्रप्रसाघनान्न परपरिकल्पितं व्यतिरिक्ताव्यतिरिक्तादिरूपं सामान्यं ( 1 ) न च विधिमुखेन शब्दो वाचकः किन्त्वन्यव्यवच्छेदेनाभाव [भावव्यवच्छेदवाचकत्वात् ] इव भावेप्यन्यव्यव [ अब्राह्मणानीत्यादौ पर्युदासे] च्छेदबलादेव च विशिष्टार्थप्रतीतेरन्यथा यत एव विजातीयान्न निवर्तेत सोऽन्यरूपोपि स्यात् ( 1 ) तद्रूपवत्स्वरूपवद्वाऽन्य (:) स्यादनिवृत्तेर्न चापौरुषेयः शब्दस्तस्य विवक्षाकार्यत्वादिति सर्वमंत्र प्रथमपरिच्छेदे प्रोक्तं ( 1 ) तदेवम् ( 1 )
Page #550
--------------------------------------------------------------------------
________________ 524 pra0 वा. वृत्तौ0 (4 परिच्छवः) ... "अनुमानं द्विधा स्वार्थ त्रिरूपाल्लिङ्गतीर्थदृक् (1) . ' पूर्ववत् फलमर्थः svarUpazcAtulyametayori"ti ( // ) अत्र प्रमाणस मुच्च ये द्वितीयपरिच्छेदश्लोके पूर्ववदिति प्रत्यक्ष इव विषयाधिगतिरूपं प्रमाणादव्यतिरिक्तं फलमनुमानेपि ज्ञेयमर्थस्त्वालम्वनं प्रत्यक्षस्य स्वलक्षणमितरस्य तु सामान्याकारोन्यापोहो विषयः स्वरूपञ्च स्पष्टास्पष्टप्रतिभासमतुल्यं प्रत्यक्षानुमानयोरित्येतद्वक्ष्यमाणानुमिति त्यक्त्वातिविवादास्पद.. (1) X 2a. 5-(21) अधुना शेष प्रमाण स मुच्च य प्रथमद्वितीयपरिच्छेदव्याचिख्या सुस्तदादिनमस्कारश्लोकं च व्याख्यातु शास्त्रकारो द्वितीयपरिच्छेदं प्रस्तौति । अनन्तरञ्चागमचिन्तायाम (3 / 212) पौरुषेयमागममपाकृत्य यत्प्रतिज्ञातं सर्वस्य दृष्टादृष्टप्रकर्षार्थस्य स्वर्गापवर्गादेः परलोकस्य च देशकः पुरुषातिशय एवेति स इदानी प्रमाणभूतः साध्यते नेश्वरादिरिति कथ्यते प्रवचने चार्यसत्यचतुष्टयं दुःखसत्यपूर्वकमुक्तं निरूपणक्रमेण (1) योगी हि सांसारिकदुःखार्तः प्रथमं दुःखसत्यं निरूप्य हेयोपादेयं सोपायं पर्येषत इति कृत्वा शास्त्रकारस्तूत्पत्तिक्रममाश्रित्य यथा संसारः प्रवर्तते निवर्तते च तथा प्रथमं समुदयसत्यं तद्विमतिनिराकरणतः कथयस्तदनुक्रमेण शेषसत्यत्रयमशेषविमतिनिराकरणतः कथयतीति द्वितीयपरिच्छेदार्थः । सर्वत्र च प्रेक्षावतां सम्बन्धं विना वाञ्छाप्रवृत्तिरिति पूर्वापरपरिच्छेदसंघटनाथ सम्बन्धोऽवश्यवाच्यः (1) स चानन्तर्यलक्षणोऽनन्तराणामपि पूर्वविद्यमानोपकारकत्वादानन्तर्यञ्च द्विधा ग्रन्थतोऽर्थतश्च (1) शास्त्रादेगिर्थरूपत्वात्तत्रानन्तरपरिच्छेदसम्बन्धोयं द्वितीयपरिच्छेद इति (1) . 2b6-(117) तत्त्वबोधासमर्थानां सद्वृत्या मानमेययोः । व्यवस्थानमिदं शास्तुः प्र्व्चोनुग्मुच्य्ते॥ ये पुद्गलाः परमार्थाधिगमे झटित्यसक्ता धर्मानुसारिणो योगिनश्च तेषां सत्संवृत्त्या प्रमाणप्रमेयव्यवस्थानं प्र्मार्थेऽस्ण्भ्वात्। यदाह नैयायिकचक्रचूडामणिः प्रमाण वा ति के (2 / 5) _ "प्र(r)माणं (? ण्यं) व्यवहारेण शास्त्रं mohanivarttanami"ti / भगवानपि परमार्थबोधेऽशक्तानवता (र)यितुमुक्तवान् "क्षणिकाः सर्वसंस्कारा अनित्यदुःखशून्यानात्मा" दीति। एतानि प्रमाणोपपन्नानीत्यपि प्रतिपादयितुमिदमुच्यते ॥
Page #551
--------------------------------------------------------------------------
________________ 525 परिशिष्टं (1) "परस्य pratipAdyatvAdi"tyA (41)दि। परो हि किलावबोधयितुमिष्टो वादिना। स यदि स्वसिद्धेनोभयसिद्धेन वा वाद्यसिद्धेनापि स्वयमागमनसिद्धेनैव साध्यमवबोध्यते लिङ्गेन तदा वादिनः का क्षतिः(1) न हीयं राजाज्ञा उभयसिद्धेनैव साध्यं साध्नीय्मिति। पञ्चविंशतितत्त्वसंख्यानकुशलाः सांख्या ऊचुः बौद्धा न प्र्ति। अचेतनाः सुखादयो बुद्धिर्वा उत्पत्तनित्यत्वाद्वा रूपादिवदिति । बौद्धेन ह्यान्तराश्चिद्रूपाश्च सुखादयो buddhishcessttaaH| असद्वादी च बौद्धोऽसदेवोत्पद्यते कारणवशेन कार्योत्पत्तेः (1) न हि कार्य स्वतन्त्रमुत्पद्यते निरन्वयञ्च naashmicchti। सांख्यस्तु सद्वादी तस्य सदेव कार्यमुत्पद्यते बीजभावेन प्रागवस्थायामपि विद्यते (1) कार्यमाविर्भावस्तूत्पत्तिव्यक्तिरूप (:)तिरोभावस्तु vinaashH। स च सान्वयोऽन्वयिद्रव्यस्य विद्यमानत्वादिति पराभ्युपगतसाधनेनैव स्वाभिमतमचेतनत्वादिकं साधयतीति तदपनयार्थं स्वदृष्टग्रहणं । स्वयमिति वादिना। अदृष्टेपि न निश्चितः प्रमाणेनार्थ इति त्रिरूपं लिंङ्गं परैरिति प्र्तिपाद्य्तेऽनेन्। आगमादिति. श्लोकेनुमातुमपि प्र्। 7-अलमतिचपलत्वात्स्वप्नमायोपमत्वात्परिणतिरिव सत्वात्संगमेन प्रियायाः। इति यदि शतकृत्वस्तत्त्वमालोचयामस्तदपि न हरिणाक्षी विस्म्र्त्य्न्त्रात्मा। % (अभावः) 8-(1185) अभावः । नैवाभावः कश्चित्सर्वेषां कथञ्चिद् भावादिति चेत्। अ यथा तेन सन्तं सप्रकारोऽभावः । शशविषाणयोश्चायं भावात् शशविषाणाभाव- ... वादिनमुपहसन्नात्मानमेवोपहसति । शशावयवभूतं विषाणन्नास्तीत्यभिधातनिक: प्र्स्ताव्ः। शशोप्यस्ति विस्सान्न्न्य्चेत्युत्त्र्स्य्। न ह्ययं विस्सान्न्मात्र्म्फ्न्ते। यतस्तेन प्रतिरुध्येत किन्तु shshsmbndhi। यद्येवं सम्बन्धो नास्तीति वक्तव्यं न विस्सान्न्म्। किम्वै सम्बन्धमात्रं vishissyte। विषाणिनामपि विषाणेषु द्र्व्य्स्व्भाव्ः। स्वभावोपि प्रतिकार्य कारणभेदात् (1) तत्कोयं सम्बन्धाभावो वाच्य इत्युपाल्म्भ्ः। अस्ति विषाणिनां विषाणस्वभावभेदो न तद्वत् किञ्चित् शशस्य भिन्नस्वभावं विषाणमिति चेत्। वयमप्येतदेव ब्रूम्ः। यो वा. सम्बन्धो नास्तीतीष्यते स एवाभाव्ः। सम्बन्धी विद्यते न सम्बन्ध इति चेत् निपुणा वाचो युक्तिः । अङ्गीकृतसम्बन्धं द्रव्यमपि नेति चेत्। प्रियमनुष्ठितं यदीदमेव प्रथममभिधीयते
Page #552
--------------------------------------------------------------------------
________________ प्रस्त न परिक्लेशितो देवानांप्रियः स्यादिति । विरुद्धाव्यभिचार्य्यपि संशयहेतुरुक्तः स प्रोक्तः ( ? ) / अनुमानविषये तस्याभावात् । न हि संभवोस्ति कार्यत्वाभावयोरुक्तलक्षणयोरनुपलम्भस्य वा विरुद्धाव्यभिचारितायां । न चान्यो व्यभिचारी । तस्मादव (शि) ष्टबलप्रवृत्तमागमाश्रयमनुमानमाश्रित्य तदर्थविचारेषु विरुद्धाव्यभिचारी साघनदोष उक्तः । शास्त्रकाराणामर्थेषु भ्रान्त्या विपरीतस्वभावोपसंहारसम्भवात् । न हि अस्ति सम्भवो यथावस्थितवस्तुस्थिति स्वात्मकार्यानुपलम्भेषु । तत्रोदाहरणं सर्वगतं सामान्यं सर्व देशावस्थिते: / . . . X X pra0 vA0 वृत्ती 0 (4 परिच्छेदः) 5 X ( भूतचैतन्यमतनिरासः ) 9 - (1137) आस्तिकानां महाभूतव्यतिरिक्तं ज्ञानं संसरति जन्मान्तरेपि । नास्तिकानान्तु महाभूताव्यतिरिक्तं दृष्टमात्रे ह्येवं ते प्राहुः। महाभूतानामेवाभिव्यक्तिविशेषो मदशक्तिवच्चैतन्यमिति । अभिव्यक्तं चैतन्यं यस्मिन्देहे स तथाभूतो देहः स्वभावो यस्य पुरुषस्य स तथा । पश्चाद् घटशब्देन द्वन्द्वः । निर्द्धारणे षष्ठ्याः सप्तम्या वा द्विवचनमेतत् । अवयवावयविसम्बन्धे वा षष्ठी । तयोरन्यतरेण घटेन पुरुषेण वा सह द्वितीयेन वर्त्तत इति च द्वितीयः । व्याजेन च महाभूताव्यतिरिक्तं चैतन्यं प्रयोगेण साधयति । अस्ति हि दृष्टान्तेऽनुत्पत्यात्मकस्य कुड्यस्यान्यतरेण घटेन सद्वितीयत्वमेकेनापि सद्वितीयत्वेऽन्यतरेण सद्वितीयत्वं सामान्येन सिद्धमिति न साध्येनान्वितं निदर्शनम् । तथा घटस्यापि साध्यधर्मिणोऽशेषघटपक्षीकरणे तेनैव सद्वितीयत्वमयुक्तमिति सामान्येनापि साधने तथाभूतेन पुरुषेण सद्वितीयत्वं पारिशेष्यात्सिध्यतीति मनो मन्यते । अत्रेत्यादि । तादृशस्य पुरुषस्यानुक्तावपि इच्छाव्याप्तस्य साध्यत्वात्तस्य चासिद्धत्वात् दृष्टान्तेऽनन्वयदोषः । साध्यसामान्येनेति । तादृशैव पुंसा विशेषणेन सद्वितीयत्वं साध्यते घटस्य यतों विशेषापेक्षया दोषद्वयं स्यात्किन्तु सामान्येनान्यतरसद्वितीयत्वं धर्मिणो वक्तुमिष्टमतोयमदोष इत्य्सार्म्। सामान्यस्यैवाभावात् । सद्वितीयं हि घटेन वा स्यादुक्तपुरुषेण वा । तत्र घटस्य साध्यधर्मित्वेनाश्रयणात् नानेन सद्वितीयत्वमभेदात् भेदाधिष्ठानं हि सद्वितीयत्वं । नापि पुरुषेणानन्वयदोषादिति । एतदेवाह (1) तवेव सामान्यं न सिद्ध्यतीत्यादि । अनाप्तैरभ्युपगम उक्तप्रकारेण देहेभ्योन्तरं नाभ्युपगम्यते परेणानन्वयादिदोषात् । तुल्यं नाशेपीति । यथा हि घटेन घटस्य सद्वितीयत्वं विरोधात्साध्यमुपपद्यते । नापि तादृशा पुरुषेणानन्वयशङ्कयेत्युभयाभावेन सामान्येन साधनं तथात्रापीत्याह । घटशब्दभेदेनेत्यादि । न शब्दे शब्दानित्यत्वं सा
Page #553
--------------------------------------------------------------------------
________________ परिशिष्टं (1) 527 ध्यमनन्वयाशङ्कया । नापि घटा (b ) नित्यत्वं शब्दे साध्यमसंभवात् । यदि घटानित्यत्वं शब्दं प्रति ज्ञायते तदाभ्युपेतविरोधः । शब्दे घटानित्यत्वस्यानभ्युप* गमात् । आदिशब्दादनुमानविरोधोप्यन्यधर्मस्यान्यत्र बाध्यमानत्वात् । शब्दभेदेन च कल्पने साध्यविकलतादोषो दृष्टान्ते । असिद्धेन विनाशेनेति । धर्मिविशेषापरिग्रहेण विनाशसामान्यस्य सिद्धत्वात् । तद्वत इति विनाशवतः । अन्येनैव प्रकारेण सद्वितीयत्वप्रयोगेऽन्वयवैकल्यादिकमस्माभिरुक्तं तया त्वन्यथैव परिकल्प्य तुल्यदोषतापादनं कृतमित्येतत्कथयितुमाह । न हीत्यादि । अन्यतरार्थान्तरत्वं सामान्यं घटे साध्यधर्मिणि कुड्ये च दृष्टान्तधर्मिणि उपनीतमिति प्रतिक्षिप्तं साध्यमिष्टं परस्य साध्यधर्मिगतम्वान्यतरार्थान्तरत्वं साध्यं दृष्टान्त भगतम्वेति यावत् । कुतो नानात्वे सति नानत्वेति तत् ( ? ) न ह्यत्रान्यतरार्थान्तरत्वं कुड्यधर्मो घटेस्ति साध्यं नापि घटधर्मः कुड्ये साध्यमिष्टमन्वे* तीति साध्यवैकल्यादिकं ब्रूमो येन तुल्यदोषता स्यात् साध्यधर्म एव तादृश इति (1) यथोक्तपुरुषघटापेक्षयान्यतरार्थान्तरभावलक्षणः निरूप्यमाणो न सिद्धोस्ति ( 1 ) न हि घटस्यार्थान्तरभावो विरोधात् । देहस्याप्यनन्वयाशङ्कया नेष्यते तेनेत्येतावता सामान्येन शब्दः साध्यतेऽयोगव्यवच्छेदेन केनचिदनित्यत्वेनायोगमिच्छन्तीति तत्संबन्ध: साध्यते ( / ) तथार्थान्तरभावे स्यात् तद्वान् कुम्भोपीति सूत्रं व्याख्यातुमाह । अन्यतरार्थान्तरभावस्त्विति । तु शब्दो विशेषे । यथाऽनित्यत्वं वस्तुधर्मो न तथा सद्वितीयत्वं वस्तुधर्मः । इच्छाबलेन च व्यवस्थापनात् । न ह्येतत्कार्यं स्वभावो वा भावस्य युज्यते त्विच्छाबलेन संचार्यार्थान्तरत्वेपि वर्त्तमानत्वात् । तद्वान् कुम्भ इत्यस्य विवरणमन्यतरसद्वितीयघट इति... X X (हेतुः ) 10- ( 331) कान्तिक एव प्राणादिः । साधारणमपि खलु प्रमेयत्वमसंस्कृताप - b वादिन्ः। असमन्वययोगात् । अव्यभिचारितान्वयः स पक्ष एवास्तीति । अन्वयनमेव हेतुमाह । अत्रापि कथमव्यतिरेको विपक्षात् । कथम्वा पक्ष वास्तीति । किं ( सप) क्षस्यावधारणस्य फलं यदि न विपक्षेऽस्तित्वं व्यवच्छिद्यले व्यवच्छेदे वा कथमव्यतिरेकः । न हि सत्ता प्रतिषेधादन्यो व्यतिरेकः । विप्रतिषिद्धं चैतत् । नान्वयो न व्यतिरेक इति । म एवं खलु नेत्यन्वयप्रतिषेधः स एव व्यतिरेक इति । तत्पुनरिदमायातमसतोव्यतिरेकायोगादिति । अत्रेदमेव पुनर्वाच्यं कथमसतोऽन्वयप्रतिषेध इति वस्तुरूपानुकर्षी खल्वसति प्रतिषेधो न सम्भवेत् । न हि
Page #554
--------------------------------------------------------------------------
________________ 528 pra0 वा. वृत्तौ0 (4 परिच्छवः) पर्युदास एवैको नञो विस्स्य्ः। किन्तहि (1) प्रत्यक्षप्रतिषेधोपि । न हि तस्यासति विरोध्ः। सो पि न स्म्भ्व्ति। अधिकरणाद्यर्थानां प्रतिषेधविषयोपदर्शिनीनां विभक्तीनामयोगादिति चेत् । उक्तोत्त्र्मेत्त्। तस्मान्न हेतुः कश्चिदन्वयी नाम । न च प्रमेयत्वस्य विपक्षेऽन्वयात्मा स्ः। त्रिविधो हि धर्मो भावाभावोभयाश्रय इत्युक्त्ः। नाभावस्य' कश्चिद्धर्म इति चेत्। नन्वयमेवास्य धर्मविरहो ध्र्म्ः। न हि वस्तुरूपमेव धर्मा असन्तोपि हि केनचित्प्रकरणेन इमं व्य्व्हार्मुप्नीय्न्ते। अन्यथा हि तत्राव्यवहार एव स्यात् । न च सतामपि परमार्थतः कश्चिद्धर्ममिभावः । केवलं बुद्धिरेव सम्बन्धमुपरचयतीत्युक्तं वा ति के । बुद्धिकृता च घटनाऽसत्सु केन वार्यते । सदसदुभयानुभयव्यवस्थाश्च तदतत्समयवतामनिश्चितसाधना नैकान्तग्राहिण्यः स्युस्तस्माद्यथा कथञ्चिदप्यनेना (सत्ता) nishcitaaH। प्रमेयास्ते व्क्त्व्याः। न हि भावविषयमेव प्रमाणं । अविसंवादलक्षणत्वात्प्रमाणस्य । उल्लसती तद्वारे न व्य्व्स्थाप्येत्। न चेत्स्वविषये परेण वाध्येत्। तदन्यप्रमाणलक्षणम-- स्तीति प्र्मेयो...........| 11-"अभिप्रायाविसंवादा" (2056)दि। "म्न्निप्र्दीप्प्र्भ्योरि"-(2|57) त्यादि वा ति क श्लों क द्वयवृत्तौ वक्ष्यते । केचिदाहुः (1) यदि मणिप्रभायां मणिज्ञानं भ्रान्तमपि सम्वादादनुमानमिष्यते(0) प्रमाणमविसम्वादिवचनात् तदा प्रत्यक्षानुमानव्यतिरिक्तं तृतीयमिदं प्रमाणमापतितं (1) तथा हि मणिप्रभायां मणिबुद्धेर्न प्रत्यक्षं भ्रान्तत्वात्सविकल्पकत्वाच्च । प्रत्यक्षत्वं त्वेतद्विपरीतं । नाप्य्नुमान्म्लिन्ग्ग्ज्त्वात्। न चाप्रमाणं व्स्तुस्म्वादात्। अंत्रोच्यते । अनुमानमेवैतत् (i) तथा हि सामान्यमनुमानस्य लक्षणमनन्तरं स्थापयिष्यते (1) परोक्षस्याप्यन्यतः स्म्ब्न्धाप्र्तिप्त्तिर्नुमान्मिति। इह च मणौ मणिप्रभासम्बन्धात्तत्कार्यत्वात् तस्याश्च प्रभायां मणिभ्रान्तिरुत्पद्यते (1) ततः कार्य्लिन्ग्ग्ज्त्वाद्नुमान्मेव्। तथाहि (1) मणिप्रभायामादावभ्रान्तमेव च्क्स्सुर्विज्ञ्यान्मुप्जाय्ते। तेन च कार्यलिङ्गस्वरूपमधिगतं यतः स्वलक्षणमेव लिन्ग्ग्ण्। तादात्म्यतदुत्पत्तिभ्यां च गमकत्वं स्थित्ण्। न च कल्पितरूपस्यान्यत्वं । तादात्म्यतदुत्पत्ती वा स्त्ः। - कथं स्वलक्षणेनान्वय इति चेत् । न ब्रूमस्तेनैवेति किन्तु तज्जातीयेन स्वल क्षणान्तरेण । तथा चोक्तं (1) तज्जातीयोपि हि नामाभेदविवक्षायां स एवेति (1) * तस्मात् समानजातीयस्वलक्षणान्येव विजातीयव्यावृत्युपाधिकानि साकल्येना पेक्षितानि सामान्य्मित्युच्य्न्ते। यत्रापि कृतकत्वादयो व्यवस्थाप्यन्ते तत्रापि मूढ
Page #555
--------------------------------------------------------------------------
________________ परिशिष्टं (1) 529 प्रतिपादनोपायविधानार्थी धर्मधर्मिविभागः (1) गमकन्तु लिङ्गं स्वलक्षणमेव (1) तथा चाह (1) धर्मधर्मितया भेदः कल्पितो नार्थोपीति । धूमाल्लिङ्गाल्लिङ्ग- - (b) नि ज्ञानमुत्पद्यमानं न धूम एवाध्यारोपेण प्रवर्त्तते किन्त्वन्यत्र प्रदेशे । मणि-भ्रान्तिस्तु मणिप्रभाख्य एव लिङ्गे लिङ्गिनमारोपयन्तीति चेत् । ततः किं न (:) यता (1) सम्बन्धादुत्पन्नत्वं हीयते देशभ्रान्तिरत्राधिकेत्येतावत्तु ब्रूमः ( 1 ) तत्रैव देश मणिप्रापकत्वे माभूत्प्रामाण्यं मणिमात्रप्रापणे तु केनानुमानत्वं वार्यते (1) सर्वञ्चानुमानं भ्रान्तमिष्यत एव । मणिभ्रान्तावन्वयव्यतिरेकस्मरणन्नास्तीति चेत् । यदि नास्ति न तावतानुमानत्वाभावः यो ह्यन्वयव्यतिरेकावस्मृत्वा द्रागेव घूमाहिनं प्रत्येति तदा किं तज्ज्ञानमनुमानं नेष्यते । त्रिरूपात्तु लिङ्गात्तदुत्पद्यत इत्येतावतानुमानमिति ब्रूमः । यद्यनुमानमेव मणिप्रभायां मणिभ्रान्तिः किमर्थं हि सा दृष्टान्तीक्रियते ( 1 ) न ह्यनुमानस्य सामान्येनाविसम्वादे साध्येऽनुमानस्यैव दृष्टान्तत्वं युक्तं । अयमप्यदोषो यतो मणिभ्रान्ते भ्रान्तत्वेपि परो वक्तृविसम्वादमात्रमिच्छति । अन्यस्य तु धूमादिलिङ्गस्याभ्रान्तत्वं वस्तुप्रतिभासित्वं चान्यथा ह्यविसम्वादित्वं न स्यादित्यतो मणिभ्रान्तिर्दृष्टान्तत्वेनोपादीयते इति । तदेतद्बहुतरञ्च दुःखञ्च दुरुपपादञ्च विसम्बादकञ्चासम्बद्धञ्चेति न विदुषां प्रीतिकरमिति वयमत्र ब्रूमः ॥ 11 11 ॥ मणिप्रभायां मणिज्ञानं न प्रमाणं सत्यार्थाजनितत्वान्न प्रत्यक्षं । नाप्यनुमानं ( 82 ) तल्लक्षणाभावात् । यो हि यल्लक्षणहीनः स तेन रूपेण व्यवह्रियते यथा गौर्वाजिरूपेणेत्यतिप्रसिद्धमेतत् (1) त्रिरूपाल्लिङ्गान्निश्चितादनुमेये ज्ञानमनुमानं (1) तदत्र - नान्वयो ( 1 ) न हि या या प्रभा सा सर्वा मणिरित्यन्वयः सिद्ध्यति (1) नापि व्यतिको ( 1 ) यो मणिर्न भवति स प्रभापि न भवतीति । व्याप्यव्यापकभावासिद्धेः । नापि पक्षत्वं मण्याकारज्ञानस्य प्रभाजनितस्य मिथ्यात्वात् । न चागृहीतसम्बन्ध लिङ्गादनुमेयं प्रत्येति । योप्यविधानेन द्रागेव प्रत्येति स पूर्वमेव गृहीत - सम्बन्धोऽनुमेयं लिङ्गात्प्रतिपद्यतेऽन्यथा प्रतिपत्तेरयोगात् । नापि धूमवद्वह्नेः कार्यत्वेन मणेः प्रभा प्रतिभासते कारणरूपेणैव तस्याः प्रतिभासनाज्ज्ञापकत्वाच्च (1) निश्चितं लिङ्गं भवति नानिश्चितं सन्दिग्धधूमवत् ( 1 ) न चात्र निश्चयोस्ति मिथ्याज्ञानत्वात् । " यत्तूक्तं (1) प्रभायामभ्रान्तमेव चक्षुर्विज्ञानमादो जायते तेन कार्यत्वं प्रभाया निश्चीयत इति ( 1 ) तदेतदतिसाहसमिन्द्रियज्ञानमेवेदं स्पष्टत्वात् विरक्तज्ञानवत् भ्रान्तमिन्द्रियादिदोषात् प्रभां मणिरूपेणाविच्छिन्ददुत्पद्यते ( / ) न च तत्र प्रभाकारो वेद्यते (1) न चासम्वेद्यमानाकारमालम्वनं सर्वेषामालम्वनत्वप्रसंगात् ( / ) न चेयं 67 1
Page #556
--------------------------------------------------------------------------
________________ 530 , pra0 vA0 वृत्तौ0 (4 परिच्छेदः) मानसी भ्रान्तिरिन्द्रियदोषनिवृत्तौ पुनः स्वरूपेणैव vissygrhnnaat। na ca तादात्म्य प्रतिबन्धो मणिप्रभयोर्भेदात् विषये चाधिगते ज्ञानस्य प्र्मान्नाप्र्मान्न्त्व्न्य्चेति। (8b) (8b) तेन हि निविषया कस्यचित्प्रवृत्तिरस्त्यत्र च मणिज्ञानं प्रभाविषयं न च प्रभा मणिर्येन यथाध्यवसायं प्रवर्त्तमानः स कृती स्यात् । अनुमानन्तु लिङ्गरूपतां न व्यभिचरति (1) अनर्थजन्यतया च तन्मिथ्याज्ञानं भ्रान्तन्तु सामान्याकारणाविजातीयव्यावृत्तरूपता हि वस्तुनः स्थितैवान्यथा विजातीयतद्रूपमपि तद्वस्तु स्यादिति तदाकारो व्स्तुस्न्धायी। प्रभायान्तु न मणिरूपता विजातीयव्यावृत्तरूपास्ति प्रभामात्रालम्बनत्वात् (1) अनुमानस्य त्वनुमेयाकारत्वेन वस्तुसंस्पर्शात् (1) सति प्रतिबन्धे प्रामाण्यं प्रभायान्तु मणिज्ञानं नैवमिति नेदमनुमानम् (1) अत एव "वादिप्रतिवादिप्रसिद्धपक्षाद्वहिःस्थितमिति दृष्टान्तीकृतं प्रतिबन्धस्यात्यन्तमाहात्म्यप्रदर्शनार्थं यदेवं प्रकारमविसम्वादकं परमार्थेन tvapramANamevedami"tyantaM मिथ्याज्ञानत्वादत एव शास्त्रकारो व्क्ति। ... "मिथ्याज्ञानाविशेषेपि विशेषोऽर्थक्रियां pratI"ti । * एतदेव- व्याच्स्स्त्ते। अत्र हि मिथ्याज्ञानात्प्रदीपप्रभायां मणिरूपेण ग्रहणान्नेदं विशिष्यते किन्तु मिथ्याज्ञानमेवेदं कपा...... पुटकुञ्चिकाविवरदृश्यमानायां प्रदीपप्रभायां मणिज्ञानवत् (1) मिथ्याज्ञानत्वमनूद्य व्यतिरेकमाह (1) "विशेषोऽर्थ क्रियां prtii"ti। apishbdstvtraatishy| तदेवं शास्त्रकारवचनं न्यायञ्चोल्लंघ्य यत्प्रामाण्यप्रतिपादनं तदत्र क्प्त्त्प्र्क्त्त्न्मित्य्सार्विचाराद्विर्म्य्ते॥ 12-एवमपि यदा सम्वति (?) तदानुमानस्य सुतरामविसंवादः (1) 13- (1 ॥ 37) यद्यप्यपूर्वसत्वाप्रादुर्भावो बुद्धाश्चापर्यन्तास्त्र्यध्वसु तथापि न sNsaarkssyostyaakaashaakssytaaprynttev| एकैकस्यां dishynttvaatstvvaahoH|| अन्यत्र गतचित्तोपि चक्षुषा रूप्मीक्स्स्ते॥ तत्संकेताग्रहस्तत्र स्पष्टस्तज्जा च क्ल्प्ना॥ सामान्यवाचिनः शब्दास्तदेकार्था च क्ल्प्ना। अभावे निर्विकल्पस्य विशेषाधिगमः कथम् ॥ तदुपेक्षिततत्वाथैः कृत्वा ग्ज्ञिमील्न्म्। केवलं लोकबुद्ध्यैव बाह्यचिन्ता prtnyte॥
Page #557
--------------------------------------------------------------------------
________________ परिशिष्टं (1) 531 को वा विरोधो बहवः संजातातिशयाः पृथक् । भवेयुः कारण बुद्धेर्यदि नामेन्द्रियादिव्त्॥ भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यताम्विदुः । आस्वाद्य कोपि लवणं जलमेकदेशे सर्वं तथेति लवणाम्भसि वेत्ति यद्वत् । धूमं महानसभवाग्निभवम्विदित्वा सर्वन्तथेति निपुणस्त्रिगत्यवैति (?) ॥ येषु सत्सु भवत्येव यत्तेभ्यो ह्यस्य क्ल्प्ने। तद्धेतुत्वेन सर्वत्र हेतूनाम्न्व्स्थितिः॥ रूपगन्धरसस्पर्शसमुदायघटे य्था। पृष्ठजस्यावसायः स्याद्रूपग्राहिणि चाक्स्सुस्से॥ अधिकोवसायोध्यवसायः धूममेकं दृष्ट्वा सर्व वह्निमध्यवसितवान् ॥ अनुपलम्भसहायेन प्रत्यक्षेण मयाग्निजन्मा धूमः परिच्छिन्न इति सकलतदन्यापोढव्यक्तिजातमन्तर्भाव्यैव तद्वतोत्पन्नस्याध्यवसायस्य स्म्वेद्नात्। चक्षुविज्ञानेन रूपमात्र दृष्टं तद्वलोत्पत्नपृष्ठजेन विकल्पेन रूपगन्धरसस्पर्शसमुदायो घटो मया दृष्ट इत्य्ध्य्व्सीय्ते। अत्र विप्रतिपत्ती प्रमाणव्यवहारोच्छेदः स्यात् । अनुमानपत्र--15 सर्वज्ञमिति-25 प्रत्यक्ष-44 . परार्थानुमान-55
Page #558
--------------------------------------------------------------------------
Page #559
--------------------------------------------------------------------------
________________ APPENDIX II. . प्रमाणवार्त्तिक-वृत्तिस्थ-कारिकाप्रतीकानुक्रमणी अकार्यकृति तत्कारि 3 / 110 अजातपूर्वसामर्थ्यात् . 22246 . अक्रमेण ग्रहादन्त्य 2 ॥ 487 अज्ञातव्यतिरेकस्य 4 / 211 अक्षयित्वं च दोषाणां 2145 अज्ञातस्य स्वयं 2016 अक्षवद्रूपरसव 11450 अज्ञातार्थप्रकाशो अक्षाश्रयं चेद्यत्किञ्चि 2 / 295 अज्ञानयुक्ता तृष्णव . 12191 अक्षीणशक्तिः संस्कारे 1200 अज्ञोपदेशकरणे 1132 अक्ष्णोर्यथैक आलोको 2 / 265 अञ्जनादेरिव व्यक्तेः 31147 अख्यापिते . 4 / 21 अणूनां सविशेषश्च 2 / 196 अगतीनां किमाधारे 170 अतत्कारिविवेकेन 3 / 110 अगुणग्राहिणो (पि) 2157 अतत्कार्यपरावृत्ति --- 33139 अगृहीत्वोत्तरं ज्ञानं 21515 अतत्कार्यार्थभेदेन . 3282 अग्निस्वभाव S sa0 ta0 50 3 / 35 अतत्समान 2 / 20 *[अग्नेरथीन्तरोत्पत्तौ भवेत् 33272 अतत्स्वभावोऽनुभवो 2 / 275 अंगमेव तयाऽसिद्धं 4 / 88 अतदात्मनि तादात्म्य 20361 अग्रहादेकबुद्धि 2 / 228 अतद्रूपे च ताद्रूप्यं 3 / 249 अग्राहकः स्यात्सर्वस्य 2 / 272 अतद्वानपि 4 / 236 अग्राह्यग्राहक 2 / 272 अतद्वानभिसम्बन्धात् 4 / 237 अग्राह्यं न हि तेजोस्ति 21528 अताद्रूप्येण भेदो 2 / 313 अंगमेव . . 4 / 88 अतिप्रसङ्गात् कर्म 33158 अचेतनत्त्वान्नान्य 150 अतिप्रसंगाद् यद् 1138 *बन्धनी[ ]स्थः पाठः from the Ms. (PVb. See pramANavArtika svavRttiTIkA) belonging to the Monastery of Tag-la (Tibet) supplied by Nyayacarya Abhaya simha. S=snmtitrk| P-prmeyklpmaartnndd| V=jyaayvaartiktaatpryttiikaa| B=bhaamtii| -
Page #560
--------------------------------------------------------------------------
________________ प्रमाणवात्तिकम् 2] अतिप्रसङ्गोऽभाव अतिशये वा अतीतमपदृष्टा अतीतादिविकल्पानां अतीताजातयोपि । अतीतानागतं वाच्यं अतीतानागताप्यर्थे अतीतार्थग्रहे सिद्धे अतीन्द्रियाणामर्थानां अतीन्द्रियार्थवित् अतो ज्ञानप्रभा अतो न रूपं घट अतो लक्षणशून्यत्त्वा अतो हि धर्मम्मिभ्यां अत्यन्तभेदाभेदौ अत्यासन्ने च सुव्यक्त अत्रानर्थक्रिया अत्रापि लोके अत्राभ्युपाय अथ कस्मात् अथ प्रसिद्धि अथ नोत्पद्यते तस्मान अथ बुद्धस्तथाभावान्न अथ वादीष्टतां ब्रूयाद् अथ वा ब्रुवतो अथात्मरूपन्नो अथ सानुभवः अथ स्वरूपं न तर्हि अथ हेतुर्यथाभाव . अथाज्ञानविशिष्टा अथात्र धर्मों अथानग्नि 2 / 27 अथार्थस्यैव .. 2 / 465 3 / 161 अथापि तपसः शक्त्या . 12278 2 / 180 अथापि भावशक्ति 3 / 292 21519 अथार्थस्यैव कश्चित्स 2 / 433 32207 अथाशक्तं कदाशक्ता 2021 .. 2018 अथास्त्यतिशयः S. 3 / 182 2 ॥ 34 अथैकायतनत्त्वेपि . 2 / 197 2 ॥ 369 अदर्शनाज्जगत्य . 2 / 362 2292 अदुःखोत्पादहेतु 1 / 205 3 ॥ 316 अदूषितोऽस्य विषये 1224 338 अदृशस्य विशिष्टस्य 4 / 153 1103 अदृश्ये निश्चया . 4 / 276 22215 अदृष्टग्रहणेआदे 2 / 239 4 / 40 अदृष्टदृष्टयोन्येन 2 / 468 3175 अदृष्टनाशादगति . 11265 - 2413 अदृष्टपूर्वमस्तीति 11168 ___3 / 93 अदृष्टहेतुरप्यन्य 3 / 243 41122 अदृष्टान्तमतीतार्थ 2 / 180 4 / 92 अदृष्टावरणान्नो 2 ॥ 343 2 / 191 अदृष्टिमात्रमादाय .. 4 / 207 33322 अदृष्टिर्मन्दनेत्रस्य 1184 20452 अदृष्टः प्रतिषेधाच्च 3 / 119 11267 अदृष्टैकार्थयोगादेः 21455 . 4 / 45 अदेहरागादृष्टश्च 1 / 189 4 / 118 अदोषश्च तदन्योपि 11150 2 / 444 अद्वयं शबला 4 / 132 2 ॥ 321 अधर्ममूलं रागादि 41107 21447 अधूमहेतो--मस्य 3 / 36 1 / 113 अनक्षजत्व 2 / 189 2180 अनक्षजस्वसिद्धयर्थ 2 / 289 4145 अनग्निजन्यो धूमः 2 ॥ 395 3 / 35 अनग्निश्चेदधूमोऽसौ 4 / 257
Page #561
--------------------------------------------------------------------------
________________ za205 अनंगीकृत अनध्यवसिता . अनध्यवसितावगाहन अनन्यत्वे विना अनन्यत्त्वेऽन्वयाभावा अनन्यभाक् स एवा अनन्यसत्त्वनेयस्य अनन्यहेतुता तुल्या अनन्वयाद्विशेषाणां अनन्वयी धियो । अनन्वयोपि दृष्टान्ते अनपेक्षश्च कि अनपेक्षितबाह्यार्थ अनपेक्षितबाह्यार्थ अनपेक्षितसाधर्म्य अनपेक्ष्य न चे अनपेक्ष्य यदा कार्य अनपेक्ष्याखिलं अनिस्वभाव अनभिव्यक्तशब्दानां अनयोः संप्रतिबद्धा अनर्थाकारशङका अनर्थान्तरहेतुत्त्वे अनात्मभूत अनादित्वाद् अनादिवासनोद्भूत B. अनादिवासनोद्भूतं V. अनायविशेषाणां a(ना) नन्तर्यतो अनानात्मतया भेदे अना (न्तरीयकतार्थस्य अनाशकाय कारिका-प्रतीकानुक्रमणी 4 / 262 . अनाश्रयात्सदसतो 263 4 / 286 अनाश्रयानिवृत्ते 11116 4 / 288 अनित्यताव्या 3 / 261 3 / 273 अनित्यताश्रुतिस्तेन 2 / 111 21151 अनित्यत्त्वसहेतुत्वे 4 / 175 36171 अनित्यत्त्वेन यो 282 अनित्यत्त्वे यथाऽकार्य 3 / 192 21158 अनित्यं यत्नसम्भूतं 33251 2 / 128 अनित्त्यव्यापितायाश्च 3 / 263 2 / 168 [अनित्याव्याप्तितायाञ्च --3 / 261 4 / 32 अनित्त्यात्प्राह तेनेव za256 41283 अनित्यादेश्चाचैतन्य 10217 3.65 अनिराकरणे तेषु 33115 2 / 185 अनिवृत्तिप्रसङ्गश्च 153 2 / 363 अनिश्चयकरं प्रोक्त- 12118 2 / 186 अनिश्चयफलं प्रोक्तं 2 / 94 11165 अनिश्चयफला 4 / 277 4 / 89 अनिषिद्धः.प्रमाणाभ्यां 4 / 91 3 ॥ 37 अनिष्टञ्चेत्प्रमाणं 4 / 215 3 / 398 अनिष्टादा 3235 1 / 222 अनीप्सितमसाध्यञ्चे 471 2 / 371 अनुक्तावपि पक्षस्य 4 / 23 197 अनुक्तावपि वाञ्छाया 4 ॥ 31 2 / 303 अनुक्तोपीच्छया व्याप्तः 4 / 29 3 / 246 अनुदाहरणं सर्वभावा 31267 3 / 204 अनुमानञ्च जात्यादी 2 / 154 4 / 234 अनुमानप्रसाध्य . 41117 3 / 296 अनुमानस्य भेदेन 4192 2 / 106 अनुमानस्य सामान्य 4180 , 4 / 231 अनुमानादनित्त्यादे 2 / 102 4147 अनुमानानुमेयार्थव्यव 41183 1167 अनुमानाबहिर्भूता 4 / 129
Page #562
--------------------------------------------------------------------------
________________ अनुमानाबहिर्भूतो अनुमाना(श्रयं) लिंगं अनुमाविषये नेष्टं अनुयान्तीम अनेकत्त्वेणुशो अनेकमपि यद्येक अनेकया तद्ग्रहणे [अनेकशब्दसंघाते अनेकशब्दसन्तानं अनेकांगतया अनेकार्थाभिसम्बन्धे अनेकार्थेषु शब्देषु बनेकावयवात्मत्वे अनेनदेह अनेकान्तिकताकार्य अनेकान्तोऽप्रमेय अनैकान्तिकतापत्तन अनैमित्तिक अन्तरङ्गं तु सामर्थ्य . अन्यत्र गति अन्यत्र नान्यसिद्धि अन्यत्र वर्तमानस्य अन्यत्रात्मी अन्यत्रादृष्टरूप अन्यत्रादृष्टय अन्यत्रापि समानं अन्यत्त्वे तदसम्बद्धं अन्यत्संवृतिसत् अन्यत् सिताद्यभिव्य अन्यत् स्वभे अन्यथा कुम्भकारेण अन्यथातिप्रसङ्ग प्रमाणवात्तिकम् 41101 . अन्यथा दर्शनापेक्षं 12287 अन्यथा धर्म 42 अन्यथा पर 21170 अन्यथार्थस्य 2 / 410 अन्यथा वस्तु 33102. अन्यथा व्यभिचारी 20491 अन्यथा शशशृङ्गादौ . 36256 अन्यथा सं 36256 अन्यथा सर्वसाध्योक्ते 3 / 248 अन्यथा स्यात् पदार्थानां 3 / 228 अन्यथास्योपरोधः 33319 अन्यथा ह्यतदाकारं . 3149 अन्यथा ह्यन 21527 अन्यथा ह्याद्यमेवैकं 37 अन्यथैकनिवृत्त्या 2265 अन्यथैकस्य धर्मस्य 3 / 161 अन्यथैकस्य भावस्य 3 / 159 [अन्यथैकेन शब्देन 4 / 20 अन्यथैवंविधो 2 / 175 अन्यथैवावभासन्ते । 2 / 80 अन्यदेव ततो रूपं 3 ॥ 152 अन्यस्मरणभोगादि 10247 अन्यस्य विनिवृत्या 4 ॥ 211 अन्यस्यान्यत्त्व 2 / 172 अन्यः स्वयं ब्रवीमी 2 / 135 अन्यार्थाशक्तिविगुणे 2 / 27 अन्यार्थासक्तिविगुणे 2 / 3 अन्याविशेषाद्वर्णानां 21437 अन्येन वा यदि 2 / 305 अन्येषु सत्सु दृश्येत 1215 अन्येषु सत्स्व 4 / 103 अन्येषु हेत्वाभासेषु 2 / 172 3 / 16 3331 4 / 275 3150 35 41166 3 / 324 4 / 25 4 / 230 4 / 137 2 // 380 4 / 272 2 / 387 . za25 2287 2 / 358 3351 4 / 137 2 / 355 31305 za271 4 / 209 2 // 359 3 / 325 11114 22521 3 / 247 3 // 62 2272 2072 4162
Page #563
--------------------------------------------------------------------------
________________ 3224 3 / 327 . 20478 2 / 448 32 33 2 / 18 2 / 73 za20 - कारिका-प्रतीकानुक्रमणी अन्यैरकार्यभेदस्य 2 / 242 अपौरुषेयं सत्त्यार्थ' अन्योक्षबुद्धि 21188 अपौरुषेये सा नास्ति अन्योन्यप्रत्ययापेक्षा 4 / 217 अप्रकाशात्मनोः सा अन्योन्यभेद 4 ॥ 279 अप्रत्यक्षां धियं अन्योन्यं वा तयो 33176 अप्रवृत्तप्रमाण अन्योऽन्यस्य [विनाशोस्तु] 3 / 270 [अप्रवृत्तिः प्रमाणानां [3 / 271] अप्रवृत्तिर अन्योन्यावरणन्तेषां 21414 अप्र[] माण्ये च अन्योन्याश्रय 3 / 113 अबाधकमसिद्धाव अन्यो वा रचितो 3 / 240 अबाध्यबाधकत्त्वेपि अन्यो वारभितो यत्नः 3 / 242 अबाह्याश्रयमत्रेष्टं अन्योस्यां रूपं । 21481 अभावं दर्शय अन्वयव्यतिरेकाभ्यां 3 ॥ 37 अभावप्रतिपत्तौ स्याद् अन्वयव्यतिरेको वा 3 / 135 अभावान्न अन्वयाच्चानुमानं 2 / 237. अभावादक्षबुद्धीनां अन्वयि शब्दतोऽन्वयि 2 / 168 अभावासम्भवात्तेषा. अन्वयो व्यतिरेको वा 3 / 290 अभावे करणग्राम [अन्वयो hi0 भेदानां 3 ॥ 188 अभावे निविकल्पस्य अपरामृष्टत 3 / 189 अभावेऽर्थबलाज्जातै अपवादः स तु 2 / 293 अभावे विनिवृत्तश्चे 21461 अभिन्न प्रति अपि चासद्गुणारोपः 11248 अभिन्नवेदनस्यैक्ये अपि चेदं यदाभाति 2 / 438 अभिन्ना इव अपि प्रवर्तेत पुमान 3 / 92 अभिन्नाभेदि अपुनर्भावतः 1158 अभिनेत्युच्यते अपेक्षातो हि भावानां 3 / 34 अभिन्न (भि . अपेक्षेत परं कार्य 3 / 279 अभिप्रायविसंवाद [अपेक्षेत परः कार्य 3 / 280 अभिलापद्वयं नेष्टं अपेक्ष्य तत्स्मृति 3 / 303 अभिलापाच्च भेदेन अपौरुषेयतापीष्टा . 3 / 239 अभूतानपि पश्यन्ति अपौरुषेयतायाञ्च 3229 अभूतान् षोड अपौरुषेयं मिथ्यार्थ 2225 अभेदव्यवहारश्च अपि चाया 41228 4 / 117 2074 1131 2 / 392 4 / 247 2 / 265 2 / 183 2066 2067 za110 - 2 / 278 377 2 / 279 2 / 254 2 / 279 2056 2 / 538 1193 2 / 282 2 / 271 33135
Page #564
--------------------------------------------------------------------------
________________ अभेदिन इवाभान्ति अभेदे तु विरुध्येते अभ्यासजा प्रवर्तन्ते अभ्यासान्न अभ्यासेन विशेषेपि अभ्युपायविचारेषु अभ्युपायः स्व अभ्युपायेपि भेदेन अभ्यूह्यः श्राव अयथाभिनिवेशे अयमप्ययमेवेति अयमेव न वे अयमेवं न वे अयुक्तं न च संस्थाना ... अयोगं योगमपरे अरिष्टादावसत्त्वानां अरूपत्वान्न संयोगा अरूपे रूपवत्त्वेन [अरूपो रूपवत्वेन अर्थकार्यतया ज्ञान अर्थक्रियानुरोधेन अर्थक्रियायां अर्थक्रियासमर्थं अर्थक्रियासमर्थस्य अर्थगत्या स्वरूपस्य अर्थग्रहः कथं अर्थग्रहे सुखादीनां अर्थज्ञापनहेतुर्हि अर्थ पूर्वञ्च विज्ञानं अर्थप्रसिद्धिमुल्लङध्य अर्थबाधन अर्थभागानुगमिदं प्रमाणवात्तिकम् 3669 अर्थभ्रान्ति 2 / 31 3 ॥ 174 अर्थमात्रानुरोधिन्या 4 / 112 11126 अर्थरूपतया तत्त्वे 2032 11149 अर्थसङ्कलनाश्लेषा 2 / 386 11122 अर्थसंवेदनं तावत् 2 / 511 41101 अर्थसंस्कारभेदानां 3 / 247 4 / 163 अर्थसामर्थ्यदृष्टे । 2017 2 / 343 अर्थसारूप्यमालम्ब . 20460 41259 अर्थस्थितेस्तदात्म 2 ॥ 350 255 अर्थस्य तत्संवित्तेश्च 2 / 500 3 / 120 अर्थस्याभिन्नरूप 2 / 400 3 / 219 अर्थाज्ञान . .3177 3 / 219 (अर्था)त्मा स्वात्मभूतो 2 / 267 2015 अर्थादर्थगतेः शक्तिः 4 / 15 4 / 190 अर्थानों न येन . 21415 2 ॥ 343 अर्थान् तदन्य 3 / 97 2 / 205 अर्थानां यच्च सामा .2 / 30 3 / 127 3631 3 / 128 अर्थान्तरनिमित्तो हि 332 2 ॥ 382 अर्थान्तरस्य तद्भावे । 4 / 247 2 / 58 [अर्थान्तरानपेक्ष 2 / 1 अर्थान्तराभिसम्बन्ध 2 / 3 अर्थापत्त्या च ज्ञाते 31210 अर्थापत्त्याप्त एवो 4 / 220 21340 अर्थाभेदेन न विना 3 / 139 2 ॥ 353 अर्थार्थप्रत्ययौ पश्चात् 2 / 509 2 / 261 अर्थाश्रयेणोद्भव 21401 2 / 226 अर्थास्तदन्यविश्लेष 399 2535 अर्थेन घटयत्ये S 2 / 305 31380. अर्थेऽपि (च) विसंवादात् 20307 41978 अर्थेष्वप्रतिषिद्धत्त्वात् 4 / 109 21170 अर्थरतः स शब्दानां 3 / 232 37.. 2 // 195 327
Page #565
--------------------------------------------------------------------------
________________ अर्थैरेव सहोत्पादे अर्थो ज्ञान अन्तरा अर्थोयं नायमर्थो अलातदृष्टिवद्भाव अलाभ मत्तकाशिन्या अलिङ्गत्वप्रसिद्ध्यर्थ अलिङ्गाश्च कथन्तेषां अवशेषादणुत्त्वाच्च अवश्यं भाव S अवश्यंभावनियमो sa0 ta0 अवश्यं शंकया अवस्तुनि कथं वृत्तिः अवस्तुरूप अवस्थाधीन अवस्थाऽहेतुरुक्तास्या : अवस्थितावक्रमायां अवाचकत्त्वाच्चायुक्त अविकल्पकमेव अविकारञ्च कायस्य - अविकृत्य हि यद्वस्तु अविच्छिन्नाथ भासेत अविच्छिन्नाभता न अविज्ञानस्य विज्ञाना अविधाय निषिध्यान्य अविनाभाव कारिका प्रतीकानुक्रमणी 3 / 232 3 / 77 2 / 195 3 / 312 2 / 135 1 / 235 4 / 13 3 / 199 189 3 / 31 3 / 31 3 / 324 3 / 239 4 / 133 1 / 195 3 / 276 2486 4189 2 / 288 1 / 164 1 / 63 2 / 256 2 / 492 1 / 166 3 / 116 3 / 1 अविनाभावनियमो sa0 ta0 76 3 30 अविनाशप्रसङ्गः स 1 / 66 अविनाशात्स एवा अविनिर्भागवत्तत्त्वा अविभागोपि बुद्ध्यात्मा S अविरक्तश्च तृष्णावान् अविरोधात्क्रमेणापि अविशिष्टस्य साध्यस्य अविशेषणमेवं स्या अविशेषाद अविशेषान्नसामान्य अविशेषेण तत्कार्य अविशेषोक्तिरन्ये अविशेषो, विशिष्टाता अविसंवादकं यत्तत्त अविसंवादनं शाब्दे अवृक्षव्यतिरेकेण अवेदकाः परस्यापि अवेद्यवेदकाकारा अव्यक्तिव्यापिनोप्यर्था अव्यापूतेन्द्रियस्य अशक्तं सर्व्वमिति अशक्तिसाधनं पुंसा अशक्यत्त्वाच्च तृष्णायां अशक्यदर्शनस्थं हि अशुभा पृथिवी अशेषहानमभ्यासा अश्रुतिव्विकलत्त्वाच्चे [असज्ज्ञानफला असतोऽव्यति [ 7 2221 अशक्यसमयः 2 / 182 अशक्यसमयो ह्यात्मा S. B 2 / 249 2284 1 / 144 3 / 252 3 / 43 4238 4 / 237 3 / 275 2 / 253 2 / 255 1 / 121 3 / 57 असत्त्वञ्चाभ्युपगमा असत्त्वे भावनाशित्त्व 2 / 270 असत्सु सत्सु चैतेषु * 1 / 162 असत्सु तं प्रतिपद्येत 2 / 354 असन्धिरीदृशं तेन 1 / 256 [असमारोपविषये 1 / 108 4 / 154 2 / 113 288 3 / 74 3 / 141 4 / 25 189 2286 1 / 3 3 / 113 2 / 250 2 / 330 4 / 240 2 / 132 24 3 / 310 1 / 276
Page #566
--------------------------------------------------------------------------
________________ 8 ] [असमारोपिता शे असमाहितो असमीक्षिततत्त्वार्थो असम्बद्धस्य किं असम्बद्धस्य धर्मस्य असम्बद्धा असम्बन्धश्च जातीना -असम्बन्धान्न असम्बन्धान्नभावस्य असम्बन्धिनि असम्बन्धेपि बाधा असम्भवात् साध्यशब्दो असम्भवाद् विबंधे असम्भवृद्विना तेषां असम्भवद्विपक्षस्य असंविदिततत्त्वा च असंस्कार्यतया पुंभिः S स असाधारणा असाधारण असाधारणता सिद्धा असाध्यतामथ प्राह असाध्य देव विच्छेद असामर्थ्याच्च तद्धेतो [असमार्थ्याच्च तद्वतो असामर्थ्यादतो तु असिद्धविपरीतार्थं असिद्धाभ्या असिद्धार्थः प्रमाणेन असिद्धावपि शब्दस्य असिद्धायामसत्तायां असिद्धासाधनार्थोक्तं असिद्धेन स इति चे प्रमाणवात्तिकम् 3 / 48 1 / 235 3184 1 / 24 4|56 4 / 27 244 3 / 158 2 / 114 2 / 12 4 / 66 4 / 170 4 / 285 2 / 218 1 / 275 2 / 218 3 / 230 4 / 114 4 / 115 3 / 308 4 / 78 4220 3 / 195 असिद्धेर्ज्ञापकत्त्वस्य असुखे सुखसंज्ञस्य अस्ति चानुभव अस्ति चेनिवि अस्तीयमपि अस्तु नाम तथाप्यात्मा अस्तु नाम तथाप्येषां अस्तूपकारको अस्त्येव वस्तुना अस्त्येष विदुषां वादो अस्मृतेः कस्य चित्तेन (अस्य शब्दस्य अस्येदमिति सम्बन्धे अहेतुत्वगति अहेतुत्त्वाद्विनाशस्य अहेतुत्वेपि नाशस्य अहेतुरूपविकला आकारः स च आकारः स च नार्थस्य आक्षिप्ते विनिवृत्तीष्टेः' आख्यापिते हि विषये आगमस्य तथाभाव आत्मग्रहैकयोनि आत्मदर्शनबीजस्य 3 / 167 1 / 185 आत्मनि ज्ञानजनने 3 / 14 आत्मनि ज्ञानजनने 1 / 36 148 121 3 / 289 4 / 29 1 / 37 आत्मस्नेहवतो आत्मनि सति परसंज्ञा आत्मन्यपि विराग आत्मनो विनिवर्त्तेत आत्ममृन्चेतनादीना आत्मविज्ञानजनने शक्ति jA80 1 / 188 2 / 177 2 / 184 2 / 362 4242 2 / 229 1/52 3|180 2 / 398 1 / 272 1 / 23 2 / 129 4 / 259 3 / 193 3 / 274 3 / 120 2 / 167 2 / 375 1 / 195 421 1 / 259 1 213 1 / 143 2 / 21 2 / 516. 1 / 221 1 / 239 4 208 3 / 21 2 / 520 182
Page #567
--------------------------------------------------------------------------
________________ [9 2 // 310 41138 20449 2 / 289 2 / 191 4 / 160 4 / 156 2 / 422 21141 2 / 125 20373 3 / 306 za237 6 कारिका-प्रतीकानुक्रमणी आत्मात्मीयग्रहकृतः 1137 आलोचनाक्ष आत्मानुभूतं प्रत्यक्षं 21540 आश्रयस्थविरोधेन आत्मानुभूतिः सा सिद्धा2|540 आश्रयालम्बनाभ्यास आत्मान्तर 11197 आश्रयोपप्लवसंभूत आत्मा परश्चेत्साऽसिद्धा 4 / 32 आश्रित्यातोऽक्षिरूपं आत्मापि न तदा तस्य 12258 आसर्षपाद् गुरुत्वन्तु आत्मापरोधाभि 4 / 93 आसूक्ष्माद् आत्मा स तस्यानुभवः 21326 आहुः प्रतिक्षणं भेदं आत्मीयबुद्धिहान्या 1 / 229 आहुर्बाला विकल्पेन आत्मीयमेव यो नेच्छे 11257 इच्छा चेति न पूर्वो आत्मीय स्नेहबीजन्तु 2238 इच्छामात्रानुबन्धि आत्मैकत्रापि सी 3 / 164 इच्छाऽविरुद्धसिद्धीनां आत्मोपकारकः कः 4 / 282 इच्छेत्प्रेम कथं आद्यस्याल्पोप्यसन्तापः za59 इतरार्था आद्यानुभयरूपत्त्वे 2 ॥ 385 इतरेतरभेदोस्य S .. आद्यापि क्रियते 41277 इति चेदभिन्न आधिपत्यं तू 2 / 164 इति तं प्रत्य आधिपत्त्यं विशिष्टानां 11152 .इति नात्मक आधिपत्त्येतु (ज्ञातं 2 / 264 इति प्रकाशरूपा नः आनन्तर्याच्च कर्मापि 11192 इति वर्णेषु रूपादा आनुपूर्व्यामसत्यां 3 / 301 इति सा योग्यता आनुपूर्व्याश्च वर्णेभ्यो 3 / 268 इतीय । आन्त्यपूर्वस्थितादूर्ध्व 2 / 488 इत्यज्ञज्ञाप आ पूर्वाद् द्रव्यमालाया 4 / 157 इत्यतीता [आप्तवादविसंवाद 3 / 216 इत्यर्थसंवित्स आप्तवादा . 3 / 216 इत्यर्थस्य धियः सिद्धि आप्तवादावि 33213 इत्येतत्कार्यविश्लेष आप्तः स्ववचनं शास्त्रं 4 / 93 इत्येषा पौरुषेयैव आयुः क्षयाद्वा दोषेतु 1160 इदं दीपप्रभादीनां आलम्बना न 21451 इदं दृष्टं श्रुतं आलोकाक्षमनस्कार 2 / 406 इदमेव किमुक्त . आलोकेन न मन्देन 2 / 409 इदं वस्तुबलायातं B. 371 2 / 134 4 / 120 2 / 221 21481 2 // 497 3 / 126 4 / 263 - 339 2 / 349 2 / 475 2 // 162 3 / 304 / 1176 2 / 324 2 / 333 2 / 209
Page #568
--------------------------------------------------------------------------
________________ 10 ] इदानीं साध्यनिर्देश: इन्द्रियस्य स्यात् संस्कारः इन्द्रस्यापि इन्द्रियादेः पृथग्भूत इमान्तु मुक्ति इयं सर्व्वत्र संयोज्या इष्टं विरुद्ध इष्टशब्दाभिधेयत्त्वा इष्टश्चेद् बुद्धिभेदस्तु इष्टसिद्धिरसिद्धिर्व्वा इष्टासम्भव्य इष्टाक्षतिमसाध्यत्त्व इष्टानिष्टावभासिन्यः इष्टोऽष्टोपि वा इष्टो यमर्थः इष्टावयवी इहानङ्गमिषेन नक् ईदृगव्य उक्तञ्च नागमापेक्षमनु उक्तः प्रसिद्धशब्देन उक्तयोः साधनत्त्वेन उक्तं स्वभावचिन्ता मादिसद्ध उक्ताऽनैकान्तिकस्तस्मा उक्तास्ते सञ्चिता उक्तेः समयकाराणा उक्त तोप चेद्धे उक्तों मार्गस्तदभ्यासा उक्त्यादेः सर्व्ववित् [उच्यते तेन तेभ्योस्या उच्यते परिहा प्रमाणवार्तिकम् 4 / 26 उच्यते साध्यसिद्धयर्थं 3 / 255 उत्तरावयवा 2 / 295 उत्तरावयवा 11250 1 / 190 2 / 365 17 उत्पादमूलां कुरुतः उत्पादिता प्रसिद्धचैव उत्पित्सुदोषनिर्घात उत्सन्नमूला ( उदाहरणमप्यत्र उदाहरणमप्यन्यद्दिशा 4 / 109 193 1 / 18 उपकाराङ्ग उपकार्योपकारित्वं 4 / 174 4 / 75 उपकुर्यादसंश्लिष्यन् 2345 2340 3 / 218 उपचारो न सर्व्वत्र 4 / 153 उपदेशतथाभाव 4188 4|80 4221 448 4 / 110 4 / 70 2 / 351 2 / 290 4 / 207 2 / 195 3 / 300 460 1 / 207 292 3 / 66 4184 उपघातोस्ति भङ्गे उपचारात्तदिष्ट उपप्लवश्च सामान्य उपभोगाश्रयत्वेन उपलम्भस्य उपलम्भान्तरङ्गेषु उपात्तभेदे साध्ये उपादानं न तत्तस्य उपादानाविकारेण [उपाधिभेदापेक्ष वा उपायस्या परि उपायाभ्यास एवायं उपायो ह्यभ्युपायेय उत्सन्नमूला स्मृति उत्सन्नाक्षस्योपप्लवो एककार्येषु भेदेषु एकं कथमनेकस्मात् एकत्र कर्म्मणोऽयोगा 3 / 186 482 4 / 150 1 / 259 3 / 323 11280 2 / 518 4 / 96 4 / 163 3 / 51 2 / 153 2 / 487 1 / 41 2 / 35 1 / 96 1 / 285 3 / 169 1229 4/275 1 / 251 3 / 188 1 / 63 1 / 68 3 / 186 1 / 146 1 / 140 4 / 49 2 / 516 2 / 298 3 / 136 4 / 256 186
Page #569
--------------------------------------------------------------------------
________________ एकत्र दृष्टो भेदो (हि) एकत्र दृष्ट्या एकत्र नान्यो एकत्र नियमे सिद्धे एकत्र प्रतिषिद्धत्वात् एकत्वाद्वस्तुरूपस्य एकत्त्वान्मनसोन्यस्मिन् [एकत्वेत्यपि [ एकत्वेनाभिधा ज्ञानै एकत्त्वेपि (न) भिन्न एकत्वेपि बहुव्यक्ति एकवे एकत्त्वेर्थस्य बाह्यस्य एक धर्मस्य सर्व्वात्म मुद्दिश्य एक एकधम्मण्यसंहारो एकधा हेतुभावेन [ एकीभावे एकप्रत्यवमर्शश्चे N एकप्रत्यवमर्शस्य हेतु P एकप्रत्यवमर्शार्थं एकप्रवृत्तेरनेको प एकमाविर्भवद् दृष्टं एकमेवाप्रमेयत्त्वा एकानेकविज्ञाने (एकं वस्तु परिच्छिन्नं एकवस्तु स [ एकवृत्तेरनेको प एकसामग्र्यधी V.S एकस्य कार्यमन्यस्य एकस्य चावृतौ एकस्य धम्मणः शास्त्रे कारिका प्रतीकानुक्रमणी 2 / 126 3 / 150 3 / 50 4 / 239 2 / 211 3 / 134 2 / 524 3 / 221 382 3 / 254 1 / 106 3 / 821 2 / 410 4 / 230 एकस्य नानारूपत्वे एकं स्यादपि सामग्र्यो एकस्यार्थस्व N.S एकस्यापि न एकस्यैव कुतो 3 / 108 3 / 72 3 / 142 2 / 276 2 / 64 1 / 108 2 / 179 3 / 100 3 / 143 3 / 18 3 / 165 एकस्योपकारके एकाकारमति ग्राह्ये एकाकारविशेषेण एकाकारोत्तरं ज्ञानं एकाण्वत्ययकालश्च एकापाये फलाभाव एकाभावाद्विना बीजे एकार्थत्वे द्व एकार्थत्वेपि बुद्धीनां 4 / 232. एकार्थप्रतिभा 4231 3 / 108 3 / 109 3 / 118 [ एकार्थप्रतिभासिन्या एकार्थश्लेषवि एकार्थाभिनिवेशात्मा एकार्थाश्रणि औ एकावयवगत्या च एकैकेनापि सम्बन्धे एकैव चेत् क्रियैक: एकोपकारके कोपलम्भा एतत् सांख्यपशोः एतावतैव सिद्धोपि एतावत्यात्मभावो . एतावदेव जगत् एतावन्निश्चयफल [एते चैव यदह्नीकाः 1187 एतेन कथिते साध्यं 4 / 42 एतेन कल्पनान्यस्तो [ 11 4 / 250 2/536 3 / 42 1 / 112 2 / 235 354 2/508 2 / 379 2 / 380 2 / 496 3 / 165 1 / 275 2 / 314 2234 3 / 58 3 / 68 3 / 128 2 / 377 2/250 3 / 250 2 / 377 2 / 526 3 / 54 4 / 270 1 / 167 4 / 199 4 / 217 1 / 244 2100 3 / 182 4 / 34 2 / 97
Page #570
--------------------------------------------------------------------------
________________ 12 ] एतेन कापिलादीना एतेन तद्विरुद्धार्थ एतेन तुल्यकाला एतेन धर्मा एतेन भूतत्त्वं एतेन यः समक्षेर्थे एनेन व्यभिचारित्व एतेन शेषं व्याख्यातं एतेन सन्निपातादेः एतेन समयाभोग एतेन समवायश्च एतेनात्मवित्पक्षे एतेनावरणादीनाम एतेनाहेतुकत्वेप एतेनैव यद एते सहेतुके एवमनुभवस्मृतेरभावे एवमिन्द्रियजेपिस्या एवमेतन्न खल्वेव एवम्प्रकारा सर्व्वैव एवं सर्व्वाङ्गदोषाणां एष स्थाणुरयं मार्ग एषा प्रकृति ऐकान्तिकत्वव्यावृते ऐक्यञ्च हेतुफलयो ऐन्द्रियान्विषमं हेतु औदासीन्यं तु औलूक्यस्य यथा औष्ण्यस्य तारतम्येपि कथञ्चिदन्यं कथञ्चिदपि विज्ञाने कथञ्चिन्नोपकार्यत्त्वा प्रमाणवात्तिकम् 1 / 19 2 / 90 2 / 178 * 4 40 1 / 160 2503 3 / 194 2 / 313 178 26 1 / 71 2 / 448 करणानां 289 कर्तुं शक्या 3 / 280 3 / 180 4 / 130 2 / 292 2 / 143 2424 2 / 319 4 / 173 3 / 325 1 / 209 4 / 205 1 / 270 3 / 332 1 / 252 कथन्ताभि कथन्ते भिन्नधग्राह्याः कथं परोक्षभूतार्थाः कथं प्रतीतिलिङ्ग कथमन्यापोह 1 / 21 1 / 174 4 / 74 2 / 48 1 / 11 कथं वाऽवयवीग्राह्य कथं वा शक्ति कथं वा शूतमादि कदाचिदन्यसन्ता कदाचिदुपलम्भ कदाचिन्निरपेक्षस्य कर्तृभोक्तृत्त्वहानि: कर्त्तृसंस्कारतो भिन्नं कर्म्मणां तापसंक्लेश कर्मादिभेदोपक्षेप कर्म्मण्यैन्द्रियमन्यद्वा कल्पनागमयोः कत्तुं कल्पनारोपिता सा कल्प्योयमर्थः कश्चिद् बहिः स्थितानेव कश्चिद् भाग इति प्रोक्तो कश्चिन्निमित्तमक्षाणां कस्माद्धेत्वन्वयाभावान्न कस्माद्वानुभवे नास्ति कस्यचित्किञ्चिदेव कस्यचिद्वाद कस्यचिद्वादिबाधा काथ संविद्यते कादाचित्कतया कादाचित्कफलं - 3 / 107 3 / 109 1 / 293 2 / 474 3 / 47 2 / 225 3 / 258 190 2 / 298 1 / 178 4 / 198 3 / 263 162 1 / 271 3 / 305 1 / 277 4 / 167 2 / 241 4|14 3 / 269 3 / 312 2268. 3 / 125 1 / 43 4181 2 / 438 2 / 336 4158 4158 2 / 318 1 / 181 4 / 198
Page #571
--------------------------------------------------------------------------
________________ 32272 कारिका-प्रतीकानुक्रमणी [ 13 [काममन्यप्रतीक्षाऽस्तु 3253 काश्चित्तास्वक्रमा 2 / 199 काममन्यपरीक्षोक्ति 3 / 253 काष्ठपारदहेमादे 1 / 126 कामशोकभयोन्माद N 2 / 282 काष्ठस्य दर्शनं कायवाग्बुद्धिवैगुण्यं 11143. किञ्चित्परित्यजेत्सौख्यं za234 कारणं हीयते सापि 1 / 248 किञ्चिददृष्टमात्रेण 3 / 15 कारणात् कार्य 41269 किञ्चिद्विपर्ययाद 1158 कारणानां सम 3 / 260 किं नाक्रमग्रहस्तुल्य 2 / 198 कारणारोपतः कश्चित् 2 / 152 किन्तेन भिन्न 4|118 कारणे वर्द्धमाने च - 11153 किन्न बाधेत 4 ॥ 61 कारणे ऽविकले 2226 किमासीत्तस्य यन्नास्ति ......1138 कार्यकारणता 4 / 268 किम्वन्द्रिय 2 / 296 कार्यकारणतानेन 2 / 273 किं साध्यमन्यथानिष्टं 4 / 33 कार्यकारणता वर्णे 3 ॥ 304 किं सामर्थ्य सुखादीनां 2 / 259 कार्यकारणता सिद्धेः . 3 ॥ 317 किं स्यात्सा चित्रत 2 / 210 कार्यकारणभावाद्वा V 3 ॥ 30 कीटसंख्यापरिज्ञानं ... 133 कार्यकारणसामग्र्या 21462 कुतस्तयुभयं 2 / 192 कार्यञ्चेत्तदनकं 2 / 43 कुर्याच्चेम्मिणं साध्य 4181 कार्य धूमो S 3 ॥ 33 कुर्यादशक्ते शक्ते 2038 कार्यश्च तासां प्राप्तो 3 / 105 कुर्यादृते तद्रूप 3 / 142 . कार्यस्वभावभेदानों 4 / 248 कुलालादिविवेकेन 2 / 383 कार्य स्वभावै . 342 कृतकाः पौरुषेयाश्च 3 / 310 - कार्यसम्विद् . 2 ॥ 320 कृतानामकृतानां वा 4 / 111 कार्यादिशब्दा 4 / 268 कृता वृद्धरतत्कार्य 3 / 137 कार्यानुत्पाद 1 / 180 कृतेदानीमसिद्धान्त 4153 कार्येतु कारका 3 / 201 कृत्यान्तेनाभि 4187 कार्ये ह्यनेक हेतुत्त्व 2 / 248 कृपात्मकत्त्वमभ्यासा 11133 कार्यानुत्पादतोन्येषु 11180 कृपादिबुद्धयस्तासां 11128 कार्येण सह निर्देशे 4 / 199 कृपा वैराग्यबोधादे 1132 कार्ये दृष्टिरदृष्टिश्च 4 / 246 कृपा स्वबीजप्रभवा 11131 कालेन व्यज्यते भेदा . 181 केचिदिन्द्रियजात्यादे 2 / 141 काले हि नाना 2 / 134 केचिद्भदेपि 372 का वा सदोषता 12226 केनेयं सर्वचिन्तासु. 453
Page #572
--------------------------------------------------------------------------
________________ 14 ] प्रमाणवात्तिकम् केवलं तत्र 2 / 293 क्रियासाधनमित्यत्र केवलं तैमिरिस्तत्र 2 / 294 क्रियोपकारापेक्ष्यस्य केवलं लोकबुद्धयव 2 / 219 क्लेशात्कुतश्चिद्धीयेत केवलं सिद्ध 4 / 267 क्वचित् सामा केवलं शास्त्रबाधेह 4 / 68 क्वचित्तदपरिज्ञानं S केवलस्येति चेच्चित्त 1 / 116 [क्वचिद् दृष्टोऽपि यज्ज्ञानं केवलस्योपरा 4 / 140 क्वचिद् विनियमात्, केवलान्नार्थधर्मात् 21469 क्वचिन्न नियमो . केशगोलकदीपादा 2 / 504 क्वचिन्नान्यत्र सैवास्तु केशादयो न सामान्यः 27 क्वचिन्निवेशनायार्थे कैश्चित्प्रकरणैरिच्छा 4 / 46 क्षणमप्यनपेक्षत्त्वे .. को नामान्यो विबध्नीयाद 2 / 516 क्षणिकत्त्वादतीतस्य कोन्यो न दृष्टो भागः स्याद् 3 ॥ 43 क्षयादनिच्छतोप्यन्ये कोन्यो भागो . 3142 खस्य स्वभावः को वा विरोधो 22223 खादेच्छ्वमांस क्रमवन्तः कथं ते स्युः - za110 ख्यातैकार्थाभिधानेपिष् क्रमक्रियानि 4 / 146 ख्याप्यते विदु क्रमस्यार्थान्तरत्त्वञ्च 3293 गच्छन्त्यभ्या क्रमात्तु युक्तिमन्विच्छ 1190 गतार्थे लक्षणे क्रमाद् भवन्ती धीः 1145 गतिप्रतीत्योः करणा .. क्रमाद् भवन्ति तान्यस्य 2 / 422 गतिरप्यन्य S क्रमाद्भवन्ती धी 1145 गतिश्चेत्पररूपेण क्रमेण माष 4 / 158 गत्यागती न दृष्टे क्रमेणानुभवोत्पादे 2 / 510 गमकत्वदर्शनादस्ति क्रमेणापि न शक्तं 21526 गमकानुगसामान्य क्रमेणोभयहेतु 2 / 188 गमयेदग्नि क्रियते विद्यमानापि 21357 [गम्यः स्वभावस्तस्यायं क्रियते व्यवहारार्थ छन्दः 2 ॥ 160 गम्यार्थत्त्वेपि साध्यो क्रियाकर्मव्यवस्था 22431 गवाख्यपरिशिष्टाङ्ग क्रियाकारणयोरैक्य 2 / 318 गिरामपौरुषेयत्वे क्रियायाः कर्म 2 / 304 गिरामेकार्थ क्रियायामक्रियायाञ्च 11270 [गिराम्मिथ्यात्त्वहेतूनां 2 ॥ 301 3 ॥ 160 12281 3147 21104 3 / 48 4 / 241 * 41240 3 / 162 3 / 121 4 / 284 .2 / 240 14152 366 3 / 318 1 / 101 . 3 / 26 11139 4 / 137 11264 2 / 56 2155 1184 2 / 192 2061 20396 3 / 163 4 / 28 2 / 150 3 / 228 3 / 228 3 / 224
Page #573
--------------------------------------------------------------------------
________________ [ 15 1215 2 / 6 2 / 140 3 / 140 3 // 142 2 // 131 कारिका-प्रतीकानुक्रमणी [गिरम्मिथ्या हेतूनां 3 / 224 घटादेः कारणात् गिरां सत्त्यत्त्वहेतूनां 3 / 225 घटोत्क्षेपेण गुणदर्शनसम्भूतं 11245 चक्रभ्रान्ति दृशा गुणदर्शी परितृष्यन् 11220 चक्षुरादावनेक गुणद्रव्याविशेषः स्या 1298 चक्षुरादे गुणप्रधानाधि 2 / 226 चक्षुषोऽर्थावभासेऽपि गुणादिभेदग्रहणा 2 / 229 चन्द्रतां शशिनो गुणादिष्विव 194 चतुर्धा प्रत्यक्षाभासाः गुणादिष्वेव कल्प्यार्थे 1194 चिकीर्षोः स हि काल: गुरुत्त्वं कार्यमालाया 41159 चित्ताच्चेत्तत एवास्तु गुरुत्त्वागतिवत् 4 / 161 चित्तान्तरस्य सन्धाने गुरुत्त्वाधोगती स्यातां 41154 चित्तेनाहितवैगुण्य गृहीत 15 चित्रन्तदेकमिति गृहीत्वा सङकलय्य 21145 चित्राभासेष्वर्थेषु गृह्यते केवलं तस्य 2 / 259 चिन्तायामत्रमनसः गृह्यते सोऽस्य जनको 1209 चिन्त्येत स्वात्मना गेही यद्यपि संयोग 2 / 155 चेतः शरीरयोरेवे गोमानित्येवमत्येन S. 3|24s0t070 चेतसो ग्राह्यता गौरवाशक्तिवैफल्याद् 3 ॥ 141 चोदितो दधिखादेति ग्राहकाकारसंख्याता 2 ॥ 367 च्युतेषु सघृणा । ग्राहकात्माऽपरार्थ 20347 जगत्यनेन न्यायेन ग्राह्यग्राहकताभावा 2 / 273 जनकत्त्वेन पूर्वेषा ग्राह्यग्राहक 2 ॥ 354 जनयन्त्यप्यतत्कारि संवित्ति S सर ta0 401 जन्म चात्ममनोयोग ग्राह्यताया न खल्व 2 / 529 जन्मना सहभावश्चे ग्राह्यतालक्षणादन्य 2530 जन्मिनो यस्य तेन ग्राह्यताशक्तिहानिः 2 / 529 जलवत्स्नेहव ग्राह्यलक्षणचिन्तेय 21532 जहाति पूर्व नाधारं ग्राह्यानाह न तस्यापि 2 / 268 जातिभेदाः ग्राह्योपादानसंवित्ती 2 / 531 [जातिर्दृश्येत सर्वत्र घटनं यच्च भावानां 2498 जातिश्चेद् गेह एकोपि घटादिष्वपि युक्तज्ञ 3235 जातो नानाश्रयो 4 / 120 2 / 288 4150 1 / 120 1147 22522 2 / 200 2 / 208 2 / 296 33179 264 21534 3 / 182 za230 4 / 226 2 / 417 3 / 111 22525 2190 1183 1185 3 / 152 3 / 40 3 / 156 2 / 156 2 / 235
Page #574
--------------------------------------------------------------------------
________________ 16 ] जात्यन्तरे जायते तदुपाधिः जायन्ते कल्पना जायन्ते बुद्धयस्तत्र जिज्ञापयिषुरर्थं ज्ञातत्त्वेन परिच्छिन्न ज्ञातावतीन्द्रियाः ज्ञानकार्येषु जात ज्ञानं नादृष्ट ज्ञानमात्रार्थंकरणं S 384 ज्ञानमिन्द्रियभेदेन ज्ञानरूप तयार्थ ज्ञानरूपतयार्थत्वे ज्ञानाद्यर्थक्रियां ज्ञानान्तरस्यानुदयो न ज्ञानान्तरेणानुभवो ज्ञानाभिधाने ज्ञानाभिधाने प्रमाणवार्तिकम् ज्ञानाभिधान ज्ञानान्यपि तथा भेदे ज्ञानासद्भावतः तेषां ज्ञानेनादृष्टसम्बन्ध ज्ञानोत्पादनसामर्थ्य ज्ञानोत्पादन हेतूनां 1 / 17 ज्ञाप्यज्ञापकयो 3 / 302 ज्ञेयत्त्वेन ग्रहाद् 2 / 176 ज्ञेयानित्त्यतया तस्या 3 / 286 ज्वरादिशमने काश्चित् 3 / 62 2 / 467 3 / 326 2 / 47 2 / 387 2150 2 / 399 28 तच्चानुभवविज्ञान 2 / 9 ज्ञानवान् मृग्यते S sa0 ta0 128 1 / 32 ज्ञानं व्यक्तिन्न सा ज्ञानशब्दप्रदीपानां ज्ञानस्य हेतुरर्थो ज्ञानस्याभेदिनो ज्ञानं स्यात् कस्यचित् ज्ञानादव्यतिरिक्तञ्च ज्ञानादव्यतिरेकित्त्वं त एव तेषां सामान्य तच्चतुर्लक्षणं रूपं 2 / 440 2 / 417 तच्च प्रतिबन्धेषु तच्च नेन्द्रियशक्त्या तच्च सामान्यविज्ञान तच्च हेतौ स्वभावे तच्चाक्षव्यपदेशे तच्चाभियोगवान् वक्तुं तच्चासमर्थो तच्चेदनङ्ग केनेयं तच्छक्तिभेदाः ख्याप्यन्ते 2 / 352 तज्जा तत्प्रतिभासा वा तज्जे कर्म्मणि शक्ताः 2212 1 / 166 3 / 70 2 / 391 3 / 197 2 / 524 2 / 513 3 / 81 तत एवास्य लिङ्गात् 4264 ततः कालान्तरेपि 3 / 78 ततः परार्थतंत्रत्त्वं 2 / 162 ततश्च भूयोर्थगतिः 2 / 293 ततश्चैको 2 / 385 149 3 / 234 ततोन्यग्रहणेप्यस्य तज्ज्ञानजनितज्ञानः तज्ज्ञानमित्यदोषोयं , तज्ज्ञानशब्दा तज्ज्ञानैरुप तत एव च नात्मीय तत एव न दृश्यो ततः स्वभावो नियताव ततो धियां विनियतो 4|180 27 1 / 10 3 / 73 3 / 78 4 28 4 / 206. 2 / 74 2 / 23 21100 2 192 2 / 379 11285 2 / 461 2 / 204 1 / 104 2 / 451 1 / 281. 3 / 303 253 4 / 265 1 / 43 1 / 240 4/155 2 / 474 2 / 187 1 / 284 3 / 321 382 4 / 252 2 / 336 2 / 244
Page #575
--------------------------------------------------------------------------
________________ [17 ततोन्यापोहनिष्ठत्वा ततोन्यापोहविषया ततो लिङ्गस्वभावो तत्कर्मफलमि तत्कारिणामतत्कारि तत्कार्यकारण तत्कार्यकारणञ्चे तत्किन्न साधनं प्रोक्त तत्कि सिताद्यभिव्यक्तेः तत्तथैव समा . तत्तस्य कारणं प्राहु तत्तस्या जननं तत्तस्याः प्रतियती धी तत्तुल्यञ्चेन्न रागादेः तत्तुल्यं विक्रिया तत्तेनाप्यत्र तत्त्यागाप्तिफलाः तत्त्वान्यत्व तत्त्वारोपो विपर्यास तत्पक्षवचनं तत्परदृष्टिविषये तत्परिग्रहतश्चे . तत्प्रपत्ते तत्प्रमाणान्तरं (मेंय) तत्प्रस्तावाश्रयत्त्वे हि तत्प्रागप्यसमर्थानां तत्फलोत तत्रकेवलसामान्या तत्र प्रदर्य तत्र प्रमाण - तत्र बुद्धिर्यदाकारा तत्र बुद्धेः परिच्छेदो कारिका-प्रतीकानुकमणी 2 / 164 तत्र सूक्ष्मादिभावेन 3 / 112 तत्र स्मृतिसमाधानं 2 / 193 तत्रात्मविषये माने 1 / 280 तत्रात्यक्षं द्वयं 394 तत्रात्यन्तपरोक्षेषु 3 / 171 तत्रानुभवमात्रेण । 3 ॥ 171 तत्रानुभवमात्रे हि 416 तत्रानेकापि 2 / 439 [तत्रापि चान्यव्यावृत्ति 3 / 85 तत्रापि धूमाभासा 11184 तत्रापि व्याप - 4 / 251 तत्रापि साध्यधर्मस्य 3 / 122 तत्राप्यदृश्या 21174 तत्राप्यदृष्टमाश्रित्त्य 2 / 296 तत्राप्यध्यक्ष 2 / 248 तत्राप्यनभवात्मत्त्वात्ते 3 / 172 तत्राप्रदर्य 41182 तत्रावयवरूपञ्चे 2 / 121 . तत्राविरक्तस्तद्दोषे 4 / 16 [तत्रैककार्योऽनैकोऽपि 11225 तत्रकदृष्ट्या 33271 तत्रैकमेव दृश्येत 3 ॥ 148 तत्रकस्यापि दोषः 2177 तत्रैकस्यापि भावे 4 / 95 तत्रैव तद्विरुद्धार्थ 2211 तत्रोपयुक्तशक्तीनां 4 / 235 तत्रोदाहृतिदिङमात्र 2 / 19 तत्पक्षवचनं वक्तु 3 / 245 तत्वान्यत्वं पदार्थे 2 / 286 तत्संकेताग्रह 2 / 224 तत्समानकलाहेतु 2 / 364 तत्संवेदनभाव 20533 . 4020 2 // 365 2 / 472 2294 2 / 302 2 / 302 3281 3 // .....2396 2 / 98 4152 4 / 261 2 / 413 41131 20366 32243 - 22202 12245 3282 3120 20414 . 4 / 43 2 / 213 11273 1 / 124 41152 4 / 16 41182 2 / 175 14102 21322
Page #576
--------------------------------------------------------------------------
________________ प्रमाणवात्तिकम् 18] तत्संशयेन जिज्ञासो तत्साधनायेत्यर्थेषु तत्साध्यफलवाञ्छा तत्सारूप्यतदुत्पत्ती तत्सुखादि किमज्ञानं तत्स्यादालोक तत्स्वजात्यनपेक्षाणा तत्स्वभाव [ग्रहाद् व तत्स्वरूपाव तथाऽकारणमेतत् तथाकृतव्यवस्थे तथात्मा यदि दृश्येत तथानपेक्ष्य सम तथानीलादिरूपत्त्वा तथानुभवरूपत्त्वात्तु तथानुभूतसा तिथानेककृदेकोपि तथान्यत्रापि सम्भा तथान्यानोप तथापरं प्रतिन्यस्तं तथापि पक्षदोष तथापि न विरागोत्र तथापि विजयस्तस्या तथाप्यन्योन्यहेतु तथा प्रसिद्धेः सामर्थ्याद् तथाभूतात्म तथाभेदावि तथा भेदो * तथाभ्युपगमे तथाभ्युपगमे बुद्धेः तथार्थान्तरभावे स्यात् तथार्थो धी 4 / 19 तथावभासमानस्य 2 / 352 392 तथा वस्त्वेव वस्तूनां 2 / 96 33179 तथाविधाया 2 / 13 23323 तथा सति परोप्येनां 2 / 450 2 / 251 तथास्वर्मि 4 / 148 20408 तथा स्वलिङ्गमाधान 2 / 105 240 तथा हि नीला 2 / 512 375 तथा हि परतंत्रेषु . . 20298 2 / 181 तथा हि मूलमभ्यासः 11132 11183 तथा हि सम्यक् लक्ष्यन्ते 2 / 503 2 / 331 तथा हेतुन तस्यैव 3 / 206 4 / 212 तथा हेत्वादिदोषोपि . . 482 . 2 / 185 तथा ह्याश्रित्त्य पितरं 2 / 402 21434 तथेहापीति 11174 20436 तथेष्टत्त्वाददोषो .. 2010 2 / 292 तथैव धर्मिणी 4 / 144 3 / 83 तथैवादर्शनात् 2 / 356 2 / 21 तथोत्पत्तेः सहेतुत्वा . 169 4 / 265 तदङ्गभावहेतुत्त्व 11118 4 / 164 तदज्ञानस्य विज्ञानं । 2 / 264 4 / 149 तदतद्रूपि 2 / 251 11227 तदतुल्यक्रियाकाल: 2 / 245 4 / 287 तदत्यन्त 2 / 99 244 तददृष्टं कथनाम 21344 4 / 193 तदनात्यन्तिक हेतोः 11192 4 / 271 तदन्यपरिहारेण -3 / 95 33173 तदन्यसंविदो 2 / 330 3 / 175 तदन्योपगमे तस्य 415 32266 तदप्रसिद्धावर्थस्य 2 / 476 2 / 480 तदभावः प्रतीयेत 3 / 202 4 / 37 [तदभावे च तन्नेति 3 / 26 21463 तदभावेपि तन्नेति .... 325
Page #577
--------------------------------------------------------------------------
________________ [ 19 तदभावे स्वयम्भाव तदभेदेपि भेदो तदयोगव्यवच्छेदात् तदयोग्यतयाऽरूपं तदर्थग्रहणं तदर्थवेदनं केन तदर्थस्यापि हेतुत्त्वे तदर्थाभास . तदर्थार्थोक्ति तदवश्यं ततो जातं तदवस्त्वभिधेयत्त्वात् तदसत्परमार्थेन. तदसिद्धौ तथास्यैव तदा कदाचित्सम्बन्ध [तदा कमुपकुर्युस्ताः तदागमवत तदात्मा तत्प्रसूतश्चे [तदानर्थक्रियायोगा तदान्यसम तदा य आत्मानुभव तदार्थाभासतवास्य तदार्थो ज्ञानमिति च तदाश्रयभुवामिच्छा तदाश्रयेण सम्बन्धी तदा स्वलक्षणन्नास्ति तदिष्टौ वा प्रतिज्ञानं तदुत्तरोत्तरोयले तदुत्पादनयोग्यत्त्वे तदुपप्लवभावे च तदुपादाय शब्दश्च तदुपाधिसमाख्याने तदुपेक्षिततत्वा कारिका-प्रतीकानुक्रमणी 3338 [तदेकं वस्तु किं 2 ॥ 317 तदेकव्यवहारश्चेत् 4 / 194 तदेकानियमाज्ज्ञान 250 तदेव रूपं 4 / 13 तदेव व्यवहार 2 ॥ 320 तदेवार्थान्तराभावाद 2 ॥ 368 तदैकमुपकुर्युस्ताः । 2 / 347 तद्गतावेव शब्देभ्यो 4 / 132 तद्देशिनश्च व्याप्नोति 270 तद्धर्मवति बाधा 2 / 11 तद्धि संशयहेतुत्त्व 1171 तद्धीवद् ग्रहणप्राप्ते 2 / 101 तद्धेतृत्त्वेन तुल्येपि 3 / 101 तद्धेतुत्वेन सर्वत्र 3 / 106 तद्धतुवृत्तिलाभाय - 4 / 4 तद्धेतुस्तादृशो नास्ति 4 / 209 तद्धत्वोः स्थितशक्तित्त्वा 3 / 94 तद्वाधान्यविशे 2 ॥ 339 तद्बाधामेव 21339 तद्बुद्धित्तिनो भावा 2 ॥ 345 तद्भावहेतुभावो हि 21446 तद्भावादर्थसिद्धौ 4 / 111 तद्भावभावाद्वश्यत्त्वा 2060 तद्भावना 3 / 91 [तद्भावे हेतुभावो 2 ॥ 466 तद्भूतभिन्नात्म 11127 तद्भेदोद्भिन्नलिङ्गा 3 / 239 तद्भेदाश्रयणी चेय 2 / 214 तद्भेदेपि ह्यभिन्न 11161 तद्भेदे विद्यमानानां 22114 तद्योगवासनागर्भ 2 / 219 तद्योग्यताबला 3 / 102 2 / 378 2 / 196. 4|133 2 // 376 4 // 35 3 / 105 3 / 125 3 / 154 41136 , 3313 1149 2 / 370 1 / 26 11117 1 / 108 11129 41156 41139 33121 3 / 26 118 1153 2 / 286 3 / 27 11143 2 / 231 2 / 214 2 / 312 3 / 124 21397 41113 -
Page #578
--------------------------------------------------------------------------
________________ 20] तद्रूपत्वा तद्रूपं सर्वतो भिन्नं तद्रूपाध्यवसायाच्च तद्रूपारोप S तद्रूपावञ्चकत्त्वेपि तद्रूपावरणानाञ्च तद्वता योजना नास्ति तद्वत्तानिश्चयो न तद्वत्पुंस्त्वे कथमपि तद्वत् प्रामाणं तद्वत् स्वभावे तद्वदप्यर्हतश्चित्तं तद्वघोषस्यासाम्याच्चे तद्वद् भे (दे)पि दहनो तद्वद् वस्तुस्व तद्वशात्तद्वयवस्था [तद्विरुद्धगतिगति तद्विरुद्धानिमित्तस्य तद्विरुद्धाभ्युपगमस्ते तद्विरुद्धोपलब्धौ तद्विरोधेन चिन्ताया तद्विशिष्टतम तद्विशिष्टोपल तद्विशेषावतारार्थे तद् व्यङ्ग्यं योग्यताया तद्व्यवच्छेद तद्वयवस्थाश्रये तनुत्त्वात्तेजसो तनुत्त्वान्मूर्तमपि तन्तथैवाविकल्पार्थं तं तस्याधी तन्तुसंस्कारसम्भूतं प्रमाणवार्तिकम् 2049 तन्त्वाख्यावर्त 3 / 90 तन्नात्यन्तं 2183 तन्नान्तरीयकं चित्त 2 ॥ 169 तन्नार्थरूपता 2183 तन्निर्गुणक्रियस्तस्मात् 3 / 266 तन्निर्हास 21146 तनिश्चयप्रमाणं वा , 3 / 100 तनिश्चयफलनिः . ॥ 313 तनिषेधोऽनुमानात् 27 तन्मूलाश्च मलाः 4 / 124 तया संवृतनानार्थाः 1147 तमनेकात्मकं भाव . 3 / 94 तमेव नश्वरं 4 / 255 तया विभेदापेक्षो वा 4 / 142 तयैवानुभवे 2 / 308 तयोः प्रमाणं यस्यास्ति . 3 / 30 तयोरपि भवेद् भेदो 24 तयोरसमरूपत्त्वा 45 तयोरात्मनि 3 / 204 तयोरिति न 4151 तयोरेव हि 4 / 194 तयोरेव हि सम्बन्धे 4 / 273 [तयो त्मनि सम्बन्धा तयोश्च 3 / 146 तयोः सम्बन्धमाश्रित्त्य 3 / 55 तद्वत् प्रमाणं भगवान् 2 ॥ 315 तं व्यनक्तीति कथ्यते 20412 तल्लाघवाच्चेत्तत्तुल्य 1185 तल्लिङ्गापेक्षणान्तो 4 / 234 तस्माच्चक्षु 3 / 121 तस्माच्च तुल्यजा 2 / 151 तस्मात्कृतन्ति . . 20152 2 / 94 280 2 / 322 4 / 155 1171 2065 .3 / 292 4 / 114 11215 3168 2 / 344 4 / 281 3 / 185 . 21178 499 3 / 176 . 11159 352 2048 3 / 258 11129 2028 3153 177 2 / 325 119 20417 2 / 256 2 / 122 2 / 190 1 / 128 31339
Page #579
--------------------------------------------------------------------------
________________ कारिका-प्रतीकानुक्रमणी [.21 तस्मात्त आन्तरा एव 22274 तस्मादपोहे 3 / 46 तस्मात्तत्कारणाबाधा 12249 तस्मादपौरुषेयत्त्वे 3245 तस्मात्तत्कार्यतापीष्टा 3 ॥ 140 तस्मादरूपरूपाणां 2 / 28 तस्मात्तदेव तस्यापि ॥ 213 तस्मादर्थ 2 / 54 तस्मात्तन्मात्र S sa0 ta0 559 3 / 22 तस्मादर्थस्य दुरिं 2 / 391 तस्मात्तन्निविकल्पे 2 / 300 तस्मादर्थावभासौ 21453 तस्मात् तस्यापि 2 / 300 तस्मादवस्तु 4 / 125 तस्मात् प्रसिद्ध 4 / 106 तस्मादाश्रित्त्य शब्दार्थं 4 / 229 तस्मात्पृथग शक्तेषु 1131 तस्मादिन्द्रियविज्ञान 2 / 243 तस्मात्प्रमाणं तायो वा 11148 तस्माद् जात्यादि - 1173 तस्मात्प्रमेयद्वित्त्वेन 2 / 63 तस्माद् द्विरूप 2 / 337 तस्मात्प्रमेयाधिः - 2 / 306 तस्माद् दृष्ट 3244 तस्मात्प्रमेये बाह्ये 21346 तस्माद भत 2 / 285 तस्मात् संकेत 11172 तस्माद् यतोष् 20304 तस्मात्स चैषामुत्पन्नः 11127 तस्माद्यतोयं तस्यापि 20484 तस्मात्समानतैवा 2 / 43 [तस्माद् यतो यतोर्थानां 3141 तस्मात्सम्यगसम्यग्वा 2 / 285 तस्माद्यस्यैव संस्कारं S 1160 तस्मात् सर्चपरोक्षो 2 / 61 तस्माद्वस्तुनि बोद्धव्ये 2184 तस्मात् सर्वस्य भावस्य . 1173 तस्माद् द्विरूप 2 / 335 तस्मात् संविद् यथा 21416 तस्माद्विशेषविषयाः -22127 तस्मात् साध्य 4 / 165 तस्माद् विशेषा 3141 तस्मात् सुखादयोर्थानां 2 / 266 तस्माद् विषम 4 / 129 तस्मात् स्वतो 4 / 272 तस्माद् विषयभेदस्य 4 / 102 तस्मात् स्वदृष्टाविवं 41252 तस्माद् विषयभेदो --2351 तस्मात् स्वशब्देनोक्तापि 2 / 89 तस्माद् वैधर्म्यदृष्टान्ते .. 325 तस्माददोष इति 2 / 437 तस्माद् व्यावृ 3140 तस्मादनस्कन्दिन्यो 2 / 117 तस्मान्न ____3 / 341 39 तस्मादनादि 11258 तस्मान्न प्रत्यभिज्ञानाद् . 21505 तस्मादनुपलम्भो 4 / 274 तस्मान हेतुवैकल्यात् ॥ 121 तस्मादनुमितिर्बुद्धेः . 2 / 469 तस्मान्नार्थेषु न ज्ञाने V. B 2 / 211 तस्मादनुष्ठेयगतं 1133 तस्मान्नकत्त्वदृष्ट्यापि 1 / 250 तस्मादनेकमेकस्मा 11180 तस्मान्मिथ्याविकल्पो 371
Page #580
--------------------------------------------------------------------------
________________ 22 ] तस्मान्निवृत्ते प्रकृति तस्मिन् भावा तस्मिन् भावान्वय तस्य कारणतायां वा तस्य केनचिदङ्गेन तस्य क्रमेण संयुक्ते तस्य तद्बाह्यरूपत्त्वे तस्य न दृष्टि तस्य भेदः कुतो तस्य वस्तुनि तस्य शक्तिरशक्तिर्व्वा S [तस्य सत्त्वादहेतुत्वं [तस्य संशयहेतु तस्य स्पष्टावभासित्त्वं. तस्य स्वतन्त्रं ग्रहण तस्य स्वपररूपाभ्यां तस्य हेतुरतो हेतु तस्या अनुभवोऽप्यस्ति तस्या अभिप्रायवशात् तस्या एव यथाबुद्धे तस्यागतौ च तस्याञ्चार्था तस्या दृष्टात्मरूप तस्यादौ देहवैगुण्या तस्या नित्यादि रूपं तस्यानिवृत्तिरिति तस्यापि केवलस्य तस्यापि तुल्य तस्या बुद्धिनिवेश्यार्थः तस्याभिधाने तस्यां यद्रूपमाभाति तस्या रूपाव प्रमाणवार्त्तिकम् 1 / 253 3 / 205 3 / 206 2 / 393 2 / 401 4 / 157 2404 1 / 225 2 / 470 4 / 124 222 3 / 274 3 | 14 2 / 499 तस्यार्थरूपताऽसिद्धा तस्यार्थरूपेणाकार तस्याविशेषे वाक्यस्य तस्यावृत्त्यक्षशब्देषु तस्याश्चार्थान्तरे तस्यासत्त्वादहेतु तस्याः तत्सङ्गमो, तस्या: सिद्धाव तस्याः स्थित्याश्रयो 2 / 59 2 / 54 1 / 46 तादृशामेव चित्तानां - 2 / 177 तादृशेऽपौरुषेयत्त्वे 3 / 69 तादृशोनुपदेशश्चेत् 2 / 254 तादृश्येवं सदर्थानां 2 / 166 तापादिष्विव रागादे 2 / 330 ताभिव्विनापि प्रत्येकं 260 1 / 130 1 / 135 1 / 57 240 तस्याः स्वयं 3 / 87 तस्यैव चान्यव्यावृत्त्या तस्यैव विनिवृत्त्यर्थ . 2 / 107 तस्यैव व्यभिचारादौ S sa0 ta0 122 तस्योपलम्बावगता 4 / 210 तां ग्राह्य लक्षणप्राप्ता S. 2 / 515 तादात्म्यादात्मवित् 2 / 364 1 / 109 3 / 246 ताभ्यां तदन्यदेव ताभ्यामभेदे तावेव ताभ्यां स धम्मिसम्बन्धः तायः स्वदृष्टमार्गोक्ति तायात् तत्वस्थि तां योग्यता 2 / 327 2 / 349 2 / 166 3 / 76 तारतम्यानुभविनो 2 / 29 तावद् दुःखितमारोप्य 2423 2 / 381 2 / 270 4 / 197 2 / 328 - 3 / 273 तारतम्यञ्च बुद्धौ तारतम्यं पृथिव्यादौ 2 / 187 4 / 266 142 4278 2 / 93 2 / 39 1 / 154 3 / 102 242 3 / 237 4 / 229 1 / 147 1 / 282 4126 2 / 270 1 / 173 1 / 175 1 / 194
Page #581
--------------------------------------------------------------------------
________________ तावन्त एव तासां क्षेत्रादि तासामन्यतमापेक्ष तासां समानजातीये तांस्तानर्थानुपादाय तिरस्कृतानां पटुना तिष्ठत्यविकले तिष्ठत्यात्मा न तस्यातो तिष्ठन्त्येव पराधीना तुल्यकक्षा तुल्यं नाशेपि चेच्छब्द तुल्यः प्रसङ्ग तुल्यः प्रसङ्गोपि तुल्या दृष्टिरदृष्टि तुल्यावाकार कालत्त्वे तुल्या सिद्धा तुल्ये भेदे यया जातिः तृतीयस्थानसंक्रान्तौ ते कल्पिता रूपभेदा क्वचित् प्रतिहन्यन्ते ते च तेषां ते चात्यन्तपरोक्षस्य ते चेतने स्वयं कर्मे तथा स्युर्था तेन ते जनका [तेन तेऽजनकाः तेन तेभ्यो तेन सामान्य तेनाग्निहोत्रं जुहुयात् N तेनात्मना हि भेदेपि तेनात्माभि तेनात्र कार्यलिङ्गेन कारिका-प्रतीकानुक्रमणी 3 / 49 तेनाद्यहेतो न द्वेषः 3 / 77 तेनानभीष्ट संसृ तेनानुमानाद् 3 / 104 2502 तेनान्या 2 / 276 तेनान्यापोहनि 2 / 280 1 / 163 3 / 168 1120 4 / 100 436 1 / 67 155 2 / 409 2 203 4 / 168 3 / 161 4|51 2232 1 / 175 3 / 29 4210 1 / 264 3 / 299 3 / 1 70 3 / 171 3 / 95 4 / 134 3 / 318 3 / 166 1 / 221 4/201 तेनान्यापोहविषये तेनान्या ( पोहविषयो S. तेनाप्रसिद्धदृष्टान्ते [तेनाभिन्ना इवाभान्ति तेनाभ्युपगमाच्छास्त्रं तेनायं न परा तेनार्थानुभवख्याति तेनासन्नश्रयफला तेनेच्छतः प्रव तेनेत्युक्त तेनैकस्यां नहीच्छुः तेनैकेनापि सामान्या तेनैव ज्ञातसम्बन्ध तेनैवापरमार्थोसा तेनैवापर तेषाञ्च न व्यवस्था तेषामपि तथा भावे तेषामवृक्षास्संकेते तेषां प्रत्यक्षमेव तेषां यतः स्वसंवित्ति [तेषां व्यक्तिरपूर्वासु तेषां व्यक्तिष्वपूर्व्वासु ( तेषां हि षष्टिपदादि तैक्ष्ण्यादीनां यथा तैः तन्तुभिरियं शाटी तैर्विना भवतः तैलाभ्यंगाग्निहोत्रा [ 23 1 / 199 4 / 90 4|119 3 / 133 2 / 164 3 / 63 3 / 79 4 / 166 3 / 78 41104 12 2267 3 / 339 2 / 176 4150 1 / 152 3 / 103. 3 / 27 3 / 102 3 / 127 .3 / 260 28 3 / 114 2 / 142 2249 3 / 120 3 / 150 3 / 66 1 / 182 2 / 151 4 / 248 -1261
Page #582
--------------------------------------------------------------------------
________________ 24 ] प्रमाणवात्तिकम् तैलाभ्यङ्गानि तैस्तैरुपप्लव तौल्यं तत्कार तौ सङ्केतभेद तौल्यं न तत्कारण त्यक्त्वेमां क्लेश त्यजत्यसौ यथात्मानं त्याज्योपादेयभेदे त्रिकालविषयत्त्वात्तु त्रिविधं कल्प त्रिष्वन्यतमरूप त्रितोतोद्भ्व्ः कर्म व्यैकसंख्या निरासो दधानं तच्च दयया श्रेय आचष्टे दयालुत्वात्परार्थञ्च दयावान् दुःखहानार्थ दर्शनं नीलनिर्भासं दर्शनान्येव भिन्ना दर्शनात्प्रत्यभिज्ञानं दर्शनोपाधिरहित दर्शयेत् साधनं स्या दहनप्रत्ययाङ्गादे दाराः षण्णगरीत्यादौ दिङमात्रदर्शनं तत्र दीपमात्रेण सद्भावा दीर्घादिग्रहणन्न स्याद् दुःखज्ञानेऽविरुद्धस्य दुःखभावनयाप्येष दुःखभावनया स्याच्चे दुःखसन्तान दुःखं संसारिण: स्कन्धा 1 / 261 दुःखस्य, शस्तनैरात्म्य 11148 4 / 235 दुःखं हेतुवशत्त्वाच्च 11179 4 / 160 दुःखासंवेदनं किन्तु 2 / 458 3 / 60 दुःखे विपर्यासमतिः सन्त. 148 1183 4 / 161 दुःखोपकारान्न 11233 1 / 207 दुःखोपकार 2 / 458 1 / 240 दुःखोत्पादस्य हेतुत्वे 1 / 204 1 / 242 दुर्लभत्त्वात्प्रमाणानां 3 / 219 41164 दुर्लभत्त्वात्समाधातु 1660 2 / 288 दुष्येद् व्यर्थाभिधानेन 4 / 62 4 / 23 दुःसन्तानसंस्पर्श 11198 11274 दुरासन्नादिभेदेन 2 / 408 2 / 64 दूरं पश्यतु वा मा वा 2 / 307 दूरे यथा वा मरुषु 20356 1 / 284 दूष्यः कुहेतुरन्यो 3 / 263 1 / 148 दृश्यम्पृथग 1290 11134 दृश्यदर्शनयो 2 / 325 2 / 335 दृश्यः संयोग इति 1 / 91 2 / 238 दृश्यस्य दर्शनाभावा 3 / 202,2 / 88 2 / 236 दृश्यात्मनोरभावार्था 2 ॥ 335 दृश्येत रक्ते चैकस्मिन् 4 / 55 दृश्य गवादौ 2 / 237 4 / 256 दृष्ट: कोऽभिहितो येन 3 / 242 3 / 66 दृष्टं जन्मसुखादीनां 2 / 252 4 / 97 दृष्टं बुद्धेर्न चान्य 12266 2 / 407 दृष्टयुक्तिरदृष्टे 3 / 21 2 / 485 दृष्टयोरेव सारूप्य 2 / 445 1 / 196 दृष्टं संवेद्यमानन्तत् 2 / 390 1 / 240 दृष्ट: साधनमित्येके 1 / 228 दृष्टं सुखादेर्बुद्धे 2 / 253 11198 दृष्टस्मृतिमपेक्षे 2 / 298 1 / 149 दृष्टाख्या तत्र चेत् 2 / 443 3.3 1287 41
Page #583
--------------------------------------------------------------------------
________________ कारिका-प्रतीकानुक्रमणी [ 25 4143 दृष्टाख्यातन्म दृष्टा च शक्तिः दृष्टा तद्वदनं केने दृष्टादृष्टार्थयोरस्य दृष्टान्ताख्यानतोऽन्यत् दृष्टान्तान्तरसाध्यत्त्वं दृष्टा यथा वौषधयो दृष्टा विरुद्धधर्मोक्ति दृष्टा युक्ति दृष्टा शक्ति दृष्टि भेदाश्रयस्तेपि दृष्टेऽदृष्टेपि । दृष्टे तद्भावसिद्धिश्चे [दृष्टे तस्मिन्नदृष्टा ये दृष्टेविप्रतिपत्तीना * दृष्टोऽन्यथापि वह्नया दृष्टया चाज्ञात दृष्टया वा ज्ञात देशकालक्रमावभावो देशकालनिषेध देशभ्रान्तिश्च देशादि भेदाद् देहेपि यद्यसौ दोषवत्साधनं ज्ञेयं दोषवत्यपि सद्भावा दोषानकर्मणो दोषाः स्वबीजसन्ताना दोषोद्भवा प्रकृत्या दोषोयं सकृदुत्पन्ना द्योतये द्रव्यलक्षणयोक्तोन्यः द्रव्यशक्ते 2 / 442 द्रव्यान्तरगुरुत्त्वस्य 41157 11119 द्रव्याभावादभावस्य 3 / 184 21513 द्वयक्षयार्थं यत्ने च.. 2276 3 / 215 द्वयस्यापि हि .. 4 / 175 द्वयोरेकाभिधा 3159 2 / 473 द्वयोश्च धातुसाम्यादे 1178 3 / 73 द्वयोः संसृष्टयो 11444 2 / 86 द्वितीयं व्यतिरिच्येत 22385 3 ॥ 19 द्वितीयस्य तृतीयेन 2 ॥ 381 24 द्विद्विरेकञ्चभासेत ....21538 4 / 236 द्विविधो हि व्यवच्छेदो 4 / 38 41108 द्वेषस्य दुःखयोनित्त्वा 12252 2 / 120 वैराश्ये सत्यदृष्टेपि 41239 355 द्वरूप्यं सहसंविति 2 / 398 4 / 75 द्वैरूप्यसाधनेनापि .... 21426 3284 धर्मम्मिविवेकस्य 4 / 181 21441 धर्मम्मिविशेषाणां 41151 21440 धर्मम्मिव्यवस्थानं 3.84 31260 धर्मः पक्षसपक्षा 2 / 97 41227 धर्मभेदाभ्युपगमा 2 / 318 2 ॥ 13 धर्माननुपनीयैव 41573220 धर्मी धर्माश्च 4 / 184 4 / 213 धर्मः स नियमो 2 / 316 1 / 22 धर्मोपकारश 3353 12246 धर्मो वस्त्वा 31212 2281 धर्मो वाश्रयसिद्धि 3 / 214 11269 धम्मो विरुद्धोऽभावस्य 3 / 191 2 ॥ 363 धर्मोऽसाध्य 4/71 21489 धारणप्रेरणक्षोभ 1266 3 ॥ 329 धियं नानुभवे कश्चिद् 2 / 517 4 / 152 धियं वस्तु य 3 / 111 4 / 253 धियः स्वयञ्च न 21488
Page #584
--------------------------------------------------------------------------
________________ 26 ] प्रमाणवात्तिकम् धियाऽतद्रूपया ज्ञाने . 2 / 427 न चित्रधीसकं 2 / 206 धियो नीलादिरूपत्वे वा 22433 न चित्रं वा सङ्कलन 2 / 207 धियो नीलादिरूपत्त्वे स 21433 न चेद् भेदेपि रागादे 1172 धियोर्युगपदुत्पत्तौ 2 / 262 न चैकया 2 / 257 धूमे । तद्वयभिचारीति 4 / 256 न चैवं लङघनादेव 2129 धूमेन्धनविकाराङ्ग 4 / 257 न जातिर्जातिमद् 2 / 25 धूमे हेतुस्वभावो हि 3636 न जातिवासनाभेद, 12159 ध्वनयः केवलं तत्र 3 / 256 न ज्ञानहेतुतैव . . 32285 ध्वनयः संगता ये 3 / 258 न तत्र गम्य 3 / 126 ध्वनयः सम्मता 31258 न तथा न यथा सो 4 / 227 ध्वनिभिर्व्यज्यमानो 3259 न तदालम्बनं ज्ञानं 2 / 459 ध्वनिभ्यो भिन्नमस्तीति 3257 न तद्व्याप्तेः फलं . 41176 . न इदानीं कथं बाह्यः 2 / 272 न तस्माद् भिन्नमस्त्य 2 / 126 न कश्चिदर्थः सिद्धः . 31188 न तस्य किञ्चिद् भवति ॥ 277 नकाक्सिबदुत्पत्तिः 12218 न तस्य व्यभिचारित्वा , 4 / 218 न कार्यभेद इति -- 3 ॥ 301 न तस्याजननं रूपं न किञ्चिदेकमेकस्मात् V. B21536 न ते हेतव इत्युक्तं 4 / 203 न कोपदृष्टेविगमा za20 न तैविना दुःख 2227 न गृह्यत इति 20453 न त्वदृष्टो न ग्राह्यग्राहकाकरा 2 / 215 न त्वेतदप्य 41140 न ग्राह्यतान्या 21526 न दीर्घग्राहिका सा च 2049 नं ग्राह्यताया जनना 21528 न दोब्विगुणो देहो 1156 न च तद्वयतिरिक्तस्य 3 / 336 न निवृत्तिं विहायास्ति . 3 / 162 न च नास्तीति 3316 nanvadRSToM'zuvat | 4161 न चात्मनि विना प्रेम्णा. 1 / 204 न त्वेतद 4 / 140 न चादर्शनमात्रेण ___3 / 12 न प्रत्ययो नु 2 / 292 न चानुदितसम्बन्धः . 2 / 132 न प्रत्यक्षपरोक्षा 2063 न चानुभवमात्रेण 21425 भ्यां sa0 ta0 574 न चापि शब्दो द्वयकृत 3 / 126 न बाधाप्रतिबन्ध 4 ॥ 98 न चार्थज्ञानसंवित्यो 2 / 507 न बाधायन 3 / 221 न च सन्निहितार्था 21518 न बाधा यत्नवत्त्वेपि 2223 न चास्मात्मनि । 12223 न बाधो यत्नपत्त्वेपि 12213 4 / 251
Page #585
--------------------------------------------------------------------------
________________ ईत् कारिका-प्रतीकानुकमणी [27 न भावे सर्वभावानां 31138 न स्यात् तत् 3 / 116 न भावो भवती 3 / 278 न स्यात् परिहारेण 32118 नमः समन्त भद्राय 3 / 1 न स्यात् प्रवृत्तिरर्थेषु 1207 न याति न च 3 ॥ 151 न स्यात् साक्षबुद्धीनां 21492 तत्रा P. S. sa0 ta0 691 न स्युस्तेषामसामर्थ्य 2267 न युक्तं साधनं 1217 न हि गोप्रत्ययो दृष्ट 2 / 225 न युक्तानुमितिः 1114 न हि गोप्रत्ययस्यास्ति 2173 नवधा प्रतिबंध 4198 न हि तत्तस्यकार्य 11113 न वा विशेष्यविषय 21118 न हि तस्योक्ति दो 4 ॥ 60 न विकल्पानु 2 / 283 न हि सत्यन्तरङ्गेर्थे rA261 _बद्धस्य S. sa0 ta0 502 न हि संवेदनं युक्त 2 / 259 न विकाराद् विकारेण 11153 न हि संवेदनं शुद्ध 2 / 511 न विचित्रस्य चित्रामा 2231 न हि स्नेहगुणात्स्नेहः 12225 न विशेषेषु शब्दानां 2 / 127 न हि स्वभावादन्येन न वेदयति वेदोपि 2321 न हत्यन्तपरोक्षेषु... 31314 न वैकया द्वय 2 / 257 न ह्न्यानुप्। 4263 न वैराग्यं तदाप्यस्ति 2252 न ह्येकं नास्ति सत्यार्थ न शक्यस्ततो 3141 न ह्येकान्ते तद् दुःखं 2233 नश्यन् भावो 3 / 276 / न ह्यर्थाभासि विज्ञान 22508 न श्रुतिः 3 / 90 नाकारणमधिष्ठाता . 11179 न स कश्चित्पृथिव्या 239 नाकारयति चान्यो 21420 न संकेतं न सामान्य 2145 नाक्रमात्क्रमिणोऽभावो S. 145 न स पश्यन्नहमिति za203 नाक्षग्राह्यस्ति शब्दानां 21499 न सम्भवति साप्यत्र 33146 नाक्षयः प्राणिधर्म 12217 न सम्भवति 3644 नाक्षात् सर्वा 2 / 494 न सर्वधर्मः सर्वेषां 11151 नाक्षेप्तुमपरं कर्म न सर्वेषामनेकान्ता 11157 नात्मोपकारक 41282 न साध्यः समुदायः 32209 नाध्यक्षमिति 2 / 454 न सिद्धेन विनाशेन नाध्यक्षमिति चेत् 21453 न सोभिधीयते शब्दे . 2234 नानात्त्वाच्चैकविज्ञान 31101 न स्थितिः साप्ययुक्तव 3 / 145 नानार्थी क्रमवत्येका ... 2 / 203 न स्यात् कारण 2 ॥ 395 नानार्थका भवेत्त 2 / 207
Page #586
--------------------------------------------------------------------------
________________ 28 ] प्रमाणवात्तिकम् नानित्त्ये रूपभेदोस्ति 3.282 नार्थाद्भावस्तदा 2 / 375 नानुत्पादव्ययवतो 21465 नार्थे तेन तयोर्न 4 / 15 नानुभूतोनुभव 2 ॥ 437 नार्थोऽसंवेदनः 2 ॥ 390 नानेकत्त्वस्य तुल्यत्त्वा 11106 नालं प्ररोढुमत्यन्तं . . 1 / 211 नानेकरूपो वाच्यो 21102 नालं बीजादिसंसिद्धो 1 / 260 नानेकहेतुरिति चे 1107 नावस्तुरूपन्त - 2280 नानकशक्त्यभावेपि 2 / 535 नाविचित्रस्य 2 / 232 नानोपाधि 351 नाशंक्या एव . . 3185 [नानोपाध्युपकाराङ्ग 3152 नाशनं जनयित्वा' 41281 नान्तरीकता ज्ञेया 4 / 258 नाशस्य सत्यवाधो za68 नान्तरीयकताभावा 3 / 212 नाशः स्वभावो भावानां 3 / 281 नान्तरीयकतासाध्ये 4 / 68 नाशेन . . . 3 / 275. नान्तरीयकता सा . 4 / 246 नाश्ववानिति 3 / 23 नात्यत्र प्रान्ति . . 3680 नाश्वास इति चे 2069 नान्यसाधनभावः ॥ 313 नासत्तासिद्धिरित्युक्तं . 3289 नान्यास्य नित्यता . - 2 ॥ 102 नासाध्यादेवविश्लेष 4 / 218 नान्योऽनुभाव्यं S sa0 ta0 483 .4 / 116 2 / 327 नासिद्धे भावधर्मोस्ति N.S 33190 नान्वयव्यतिरेकी 4 / 244 नास्तित्वं केन गम्येत 287 [नापेक्षाऽतिशये 3 ॥ 162 नास्ति संख्याय्यते । 316 नापेक्षेतान्यथा 2 / 521 [नास्ति संख्याप्यते 3 / 17 नापेक्षेतान्यथा साम्यं 2 / 523 नास्त्येक 1188 नापेक्ष्येत पुनर्यत्नं 1 / 125 नित्त्यत्त्वाच्च 2 / 20 नापत्यभिन्नं तद्रूपं 3 / 164 नित्त्यत्त्वादपि 2 / 22 नापौरुषेयमित्येव 3284 नित्यत्त्वादाश्रया 31233 नाप्रसिद्धस्य लिङ्गत्वं 2 / 463 नित्त्यं तदर्थसिद्धिः 3293 नामादिकं निषिद्धं 2 ॥ 373 नित्यं तन्मात्रविज्ञाने 399 / 101 नामादिवचने 2 ॥ 11 नित्यं तमाहुन्विद्वांसो 12206 नामुक्तिः पूर्व 2 / 197 नित्त्यमात्मनि सम्बन्धे 2 / 376 नारोपित 356 नित्त्यं प्रमाण नैवास्ति 1108 नायं स्वभावः कार्य 2 ॥ 338 नित्त्यस्यानुप 32261 नार्थसिद्धिस्ततस्तद्धि 31213 नित्त्यस्याव्यतिरेकित्त्वा 125
Page #587
--------------------------------------------------------------------------
________________ ' [29 3 / 300 भानुभव कारिका-प्रतीकानुक्रमणी नित्यं सङ्केतसापेक्षा 2 / 292 निम्मितादेर्यथाभ्रान्तिः । 32297 नित्यं सत्त्वमसत्त्वं वा V.s 334 निम्विकल्पा द्वयोरपि नित्यं सत्त्वमसत्त्वं वा 1 / 182 निर्हासातिशयात्पुष्ट 2 / 266 नित्त्यस्य निरपेक्षत्त्वा 1 / 269 निर्हासातिशयापत्ति 2052 नित्त्यस्य पुंसः कर्तृत्त्वं 33332 निवर्तकः स एवातः 41246 नित्त्यस्यान्वयि कार्यत्त्व 231 निवर्तते व्याप 33193 नित्त्यस्यान्वयि कार्यत्त्वा . 3 / 143 निवर्तयेत्कारणं 124 नित्यानां प्रतिषेधेन 11185 निवृत्तसर्वानुभव 2 / 234 नित्यानुत्पत्तिविश्ले 1111 निवृत्तिञ्चप्रमाणा 1335 नित्त्येभ्यो वस्तुसामा 3285 निवृत्तिन निव . ---- --3297 नित्त्येष्वाश्रय 3 / 234 निवृत्तिना 41222 नित्ये स्वाश्रयसामर्थ्य 3236 निवृत्तिर्यदि 41224 नित्योपलब्धिनित्यत्त्वे 3 ॥ 152 निवृत्तेप्यनले काष्ठ 2 / 55 निदर्शनं तदेवेति 21119 निवृत्तेनिःस्वभाव 12170 निदर्शनत्वात् सिद्ध 21119 निवृत्त्यभावस्तु विति 4 / 223 निमित्तन्तत्स्वभावो वा 2 / 84 निवेश 1 / 125 निमित्तयोविरुद्ध 3 / 4 निवेशनञ्च 11112 निमित्तोपगमादिष्ट 11189 निश्चयारोप 150 निद्राघाते विबोधेवा 2 / 299 निश्चितात्मा 33341 नियमं यदि न ब्रूयात् 20392 निश्चीयते निविष्टौ 3 ॥ 348 नियमः स कुतः पश्चाद् 21527 निषिद्धश्चेत्प्रमाणेन 473 नियमेन च कार्यत्वं 3 / 264 निषेधान्न पृथिव्यादि 2 / 159 नियमेनात्मनि स्निह्यं 11222 निषेधे तद्विविक्तञ्च 4 / 233 नियमैरप्यनि 356 निषेधे यापि तस्यैव 3286 नियमो ह्यविनाभावे 4 / 204 निष्पत्तर पराधीन S 3 / 26 निरस्ततुर्योऽत्रा 2 / 293 निष्पत्तेः प्रथ. 2 / 139 निराकृते बाघ 4186 निष्पन्नकरुणो 20131 निरुपद्रव 3 / 221. निष्पादितक्रिये 3 / 241 निरुपद्रवभूतार्थ V 11212 निःस्वभावतया 3332 निरोधधर्मकं सर्च 2280 नीलद्विचन्द्रा 3 / 294 निर्दोषं द्वयमप्येवं 12228 नीलादिचित्रविज्ञाने . 20220 निर्दोषविषयः स्नेहो 1 / 243 नीलादिप्रविभागश्च 3 / 201
Page #588
--------------------------------------------------------------------------
________________ 30 ] नीलादिरूप नीलादिरूपेणधियं नीलादीनि निरस्य नीलादेरनुभूताख्या नीलादेर्नेत्र नीलाद्यक्षिविज्ञाने नीलाद्यनुभवः नीलाद्यप्रतिघातान्न नीलाद्याकारलेशो नीलाद्याभासभेदि ति सैव निवृत्तिः नेत्यनेनोक्त नेत्येके व्यतिरेकोस्य नेष्टं प्रामाण्य नेष्टो विषयच्छेदो .. नैकं चित्रपतङ्गादि नैकप्राणेप्यनकार्थंग्रहण नैकस्वभावं नैमित्तिक्याः नैरात्म्यादपि तेनास्य नैराश्ये तु यथा नैवमिष्टस्य नैव वाच्यमुपादान नैषापि कल्पनाज्ञाने नोक्तोत्तरत्वाद् नो चेद् भ्रान्ति S नोदाहरणमेव नोदेति तयोरिति नोदेति दुःख नोपकारस्ततः नोपादानं विरुद्धस्य न्यायप्राप्तं न साध्यत्त्वं प्रमाणवार्तिकम् 2 / 328 पक्षदोषः परापेक्षा पक्षदोषा मता नान्ये 2 / 386 2202 2432 3 / 103 पक्षलक्षणबाह्यार्थ 3 / 105 पक्षाङ्गत्वेप्यबाध 2 / 328 पञ्चभिर्व्यवधानेपि 2 / 16 पटस्तन्तुष्विवे 2 / 23 2 / 372 4 / 222 4 / 127 1 / 145 2 / 310 2 / 314 2200 1 / 107 2 / 201 4128 4242 1 / 235 4 / 142 233 2419 पक्षधर्म्मप्रभेदेन पक्षधर्मस्तद S sa0 ta0 पटादिरूपस्यैकत्वे पदार्थशब्दः कं हेतु परचित्तानुमानञ्चे परतश्चेत्समर्थस्य - परतो भावनाशश्चे परमार्थविचारेषु परमार्थावताराय परमार्थैकतावत्वे परम्परातो हेतुश्चे पररूपं स्वरूपेण पररूपेऽप्रकाशायां परस्परविरुद्धार्था परस्परविशिष्टाना परस्य प्रतिपाद्यत्त्वात् परस्यापि न सा बुद्धि: परानुभूतिवत्सर्व्वा परार्थज्ञानघटनं 252 3 / 43 परार्थवृत्तेः खड्गादेः 4121 परिच्छेदोन्तरन्योन्य 2 / 455 2457 3 / 53 2 / 263 4/70 परिणामो यथैकस्य परिहाय्यं न परीक्षाधिकृतं वाक्यं परेणाप्यन्यतो गन्तु परोक्षेप्यागमोऽनिष्टो 156 4 / 174 4183 4 / 189 3.1 4 / 72 4 / 187 2 / 136 2 / 149 2222 2 / 158 2 / 477 11115 1 / 72 4 / 182 3185 3 / 206 2 / 295 1 / 69 2 / 440 3 / 337 2 / 41 4 / 1 3 / 98 2/539 1 / 283 1 / 140 2 / 212 140 4 / 52 3 / 214 4 / 12 4 / 106
Page #589
--------------------------------------------------------------------------
________________ परोक्षोपेयतद्धेता पर्यायेणाथ कर्तृत्त्व पश्चाद्भावान्न हेतुत्त्वं पश्यतो बाह्यदृश्ये पश्येत् स्फुटास्फुटं पश्यन् परिच्छिनत्येव पाचकादिष्वभिन्नेन पाण्यादिकम्पे पारम्पर्येण हेतु पारम्पर्येण तज्ज्ञ पार्थो धनुर्धरो पित्रोस्तदेकस्याकार पुनरावृत्तिरित्युक्तौ पुनर्यत्नमपेक्षेत पुनव्विकल्पय पुरुषातिशयापेक्षं पुरुषेच्छा कृता पुंसः सित पुंसामभिप्रायवशात् पूर्व्वमप्येषसिद्धान्तं पूर्व्वस्वजाति हेतुत्वे पूर्णा सैव पूर्व्वानुभूतग्रहणे पूर्व्वानुभूतस्मरणात् पूर्वापरस्य पूर्व्वापरार्थभासित्वा पूर्व्वावधारणे पृथक् पृथक् च बुद्धी पृथक् पृथक् च सामर्थ्ये पृथक् पृथगशक्तानां प्रकाशमानस्तदा प्रकाशिता कथं वा कारिका प्रतीकामुकमणी 1 / 134 प्रकृत्यैपेति गदितं 3 / 175 प्रज्ञादेर्भवतो देह 3 / 32 प्रतिक्षणं न 2 / 405 प्रतिक्षणविनाशे हि 2 / 415 प्रतिक्षेपेप्य 2 / 105 प्रतिज्ञानुमानं वा 3 / 156 प्रतिज्ञासिद्धदृष्टान्ते 186 प्रतिपत्तुः प्रसिद्धौ 2 / 295 3 / 299 4 / 192 2369 1 / 142 1 / 123 2 / 125 3 / 218 4105 2 / 439 4 / 9 4 / 74 1 / 110 2 / 514 2 / 239 2506 2 / 174 2 / 537 4 / 173 2 / 492 2 / 258 1 / 9 / 27 2 / 329 2 / 478 [प्रतिपत्तेरभिन्नत्वात् प्रतिबन्धात् प्रतिभासद्वयाभावाद् प्रतिभासभिदां धत्ते प्रतिभासभिदामर्थे प्रतिभासविशेषश्च प्रतिभासस्य नानात्त्व प्रतिभासो धियां भिन्नः प्रतियोगिव्यवच्छेद प्रतिषेधनिषेधश्च प्रतिषेधस्तु सर्व्वत्र प्रतिहन्ति प्रतीता प्रतीतभेदे प्रत्यक्षाधीः प्रतीतिसिद्धो प्रत्यक्षं कल्पनापोढ V. P प्रत्यक्षज्ञानजनने प्रत्यक्षप्रतिवेद्य प्रत्यक्षप्रत्ययार्थत्वा प्रत्यक्षमेव न सर्व्वस्य प्रत्यक्षं पूर्व्वमपि प्रत्यक्षं भावनामयं प्रत्यक्षाञ्च धियं प्रत्यक्षा तद् प्रत्यक्षात्तद्विविक्तञ्च [ 31 2 / 535 175 146 169 4 / 134 4|100 4 / 69 3 / 338 3 / 146 2282 2 / 148 2 / 416 2 / 399 2 / 138 2 / 510 3 / 10607 4|194 4221 2285 -4 / 123 11507 4 / 126 2 / 123 2 / 191 2 / 326 3 / 24 1 / 230 1 / 241 2 / 287 2 / 476 2 / 450 21448
Page #590
--------------------------------------------------------------------------
________________ 32 ] प्रत्यक्षादिमिता प्रत्यक्षासन्न प्रत्यक्षेण प्रत्क्षेणानुमाने द्वि प्रत्यक्षेतयोरैक्या प्रत्यक्षोपवृत्तित्त्वात् प्रत्यभिज्ञानसंख्याता प्रत्यये चान्यव्यावृ प्रत्याख्यातं पृथकत्वे प्रत्याख्यातौ निराकुर्वन प्रत्याख्येयात एवेषां प्रत्यात्मवेद्यः सर्व्वे प्रत्यायनाधिकार प्रत्यासत्तिरभावेन प्रत्यासत्तिव्विना प्रत्युक्तं लघवं प्रत्युत्पन्नात्तपो प्रत्येकमपि सामर्थ्य प्रत्येकमविचित्रत्त्वाद् प्रत्येकमुप प्रत्येकं वस्तु किं तासा प्रत्येकं सार्थकत्वेपि प्रधानार्थाविसंवादा प्रपत्ततदत प्रपत्ता तदतद्धेतू प्रपद्यमान प्रभाः प्रतिसन्धत्ते प्रभास्वरमिदं चित्तं प्रभुप्रभावस्तेषां प्रभेदमात्रमाख्यातं प्रमाणतत्त्वसिद्धयर्थ प्रमाणं दूरदर्शी प्रमाणवार्तिकम् 4110 2 / 290 3 / 57 3 / 215 2 / 121 2 / 291 2 / 238 प्रमाणानामभावेहि 3 / 58 3 / 63 4|40 3 / 283 2 / 123 4 / 165 .2 / 35 2 / 47 प्रयोक्तृभेदान्नियमः 2 / 198 प्रयोक्तृभेदापेक्षा च 1 / 251 प्रयोगः केवलं भिन्न 1 / 105 प्रयोगदर्शनात्कस्य 2 / 206 1 / 41 प्रमाणमन्यत्तद् प्रमाणमपि काचित्स्या प्रमाणमविसंवादि ज्ञान S प्रमाणमविसंवादात्त प्रमाणं संशयोत्पत्ते प्रमाणानामनेकस्य वृत्ते 3 / 101 3 / 249 3 / 217 प्रमाणान्तर प्रमाणान्तरबाधा प्रमाणाभं प्रमाणोक्तिन्निषेधे प्रमेयत्त्वाद्घटादीनां प्रमेयनियमे वर्णा प्रयत्नानंतरं ज्ञानं प्रयोगो यद्यभिव्यक्ति प्रलपन्ति प्रतिक्षि. प्रवत्तितव्यं नेत्यु प्रवाहे चित्तभेदानां प्रवृत्तिरसम्बन्धे प्रवृत्तिर्व्वाचकानाञ्च प्रवृत्तेर्बुद्धिपूर्व्वत्त्वा 3 / 10 3 / 119 4 / 59 प्रवृत्तेस्तत्प्रधान 2 / 109 1 / 210 3/309 4200 1 / 286 1 / 35 प्रसङ्गोद्वयसम्बन्धो प्रसिद्धस्य गृहीत्यर्थं प्रसिद्धस्य श्रुतौ प्रसिद्धिश्च नृणां वादः प्रसिद्धेरप्रमाणत्त्वा प्रसिद्ध लोक (वा) द 276 3 / 200 13 2 / 69 4 / 16 278 4196 3|18 4/279 3 / 311 2 / 91 4214 2 / 76 4 / 197 3 / 295 3 / 294 290 1 / 286 3 / 296 3 / 181 3 / 198 2 / 280 2 / 18 3 / 337 3 / 197 15 4 / 12 4 / 76 4 / 131 3 / 321 3 / 322 3 / 319
Page #591
--------------------------------------------------------------------------
________________ [ 33 446 16109 22428 11138 41104 4161 2 / 501 2212 41143 .41135 प्राणाद्यभावे .. कारिका-प्रतीकानुनमणी प्रहाणिरिच्छाद्वेषादे श 224 बलात्तवेच्छेयमिति प्राकृतस्य सतः __47 बहवः क्षणिकाः प्राणा. प्राक् कथन्दर्श 2 / 445 .. बहिर्मुखञ्च तज्ज्ञानं प्राक्पश्चादप्यभाव 2 / 112 बहुशो बहुधोपायं । प्रागसिद्धस्वभावत्त्वात् 4 / 168 बाधकं यदि नेच्छेत्स प्रागुक्तं योगिनां ज्ञानं 2 / 281 बाधकस्याभिधानाच्च प्रागेवास्य च योग्यत्त्वे 3 / 146 बाधकेऽसति सन्न्याये प्राग्गुरोर्लाघवात्पश्चान्न 11261 बाधकोत्पत्तिसामर्थ्य प्राग्भावः सर्वहेतूनां 2 / 247 बाधनं धर्मिण प्राग् भूत्वा 2 / 110 बाधनात् तद्वले प्राणादेश्च क्वचिद् 4 / 212 बाधनायागमस्योक्तेः 41208 बाधाभ्युपेत प्रत्यक्ष प्राणानां भिन्नदेशत्त्वा 11111 बाधायां धर्मि प्राणापानेन्द्रियधियां 1137 बाधासाध्याङ्गभूताना प्राप्तं कः संवेदनान्य 2 / 427 बाध्यते प्रतिरुन्धानः प्राप्त संवेदनं सर्व । 2 / 430 बाध्यबाधकभावः प्राप्तं सामांन्यविज्ञानं 18 बाध्यमानः प्रमाणेन प्राप्ता का सम्वि 2 / 429 बाध्या साध्या प्राप्तो गोत्वादिना तद्वान् 33149 बाध्यो न केव प्रामाण्यञ्च परोक्षार्थ 131 [बाहुल्येपि हि तद्वतो प्रामाण्यं तत्र शाब्दस्य 114 बाहुल्यपीति प्रामाण्यमागमानाञ्च 4 / 101 बाहुल्येपीति प्रामाण्यमेव नान्यत्र 2101 बाह्यशक्तिव्यवच्छेद प्रामाण्यं व्यवहारेण S sa0 ta0 17 बाह्यःसन्निहितोप्यर्थः 15, 111, 497, 508 बाह्यार्थप्रतिभासा प्रायः प्राकृत 32 बाह्यानपेक्षो (हि) प्रेत्यभाववद 2 / 73 बाह्यार्थाश्रयणीया प्रेरणाकर्षणे वायोः 1154 बीजादङकुरजन्माग्ने फलं कथञ्चित्तज्जन्य 1 / 278 बुद्धयोर्थे (प्र)वर्तन्ते फलवैचित्र्यदृष्टेश्च 1 / 277 बुद्धावभासमानस्य फलस्य हेतोर्हानार्थ 11136 बुद्धिर्यत्रार्थसामर्थ्या बन्धमोक्षाववाच्यपि 1 / 206 बुद्धिहेतुस्तथेद 32268 41138 4 / 152 4 / 112 2 / 93 44 41151 41147 3 // 195 3 / 194 3 / 194 2 / 163 21517 2 / 14 21185 2 / 393 20393 2 / 108 36133 2 / 59 1128
Page #592
--------------------------------------------------------------------------
________________ 34 ] बुद्धिव्यापार बुद्धिश्च क्षणिका बुद्धिस्तेषामसामर्थ्य बुद्धिस्वरूपा तद्विच्चेत् बुद्धीनां शक्तिनियमा बुद्धीन्द्रियोक्ति बुद्धीराधिय बुद्धेः प्रयुज्यते शब्द बुद्धेरगत्त्याभि बुद्धेरपि तदस्तीति बुद्धेरस्खलिता बुद्धेरुपलभे बुद्धेश्च ग्राहिका बुद्धेश्च पाटवाद्धेतो [बुद्धा वा नान्य बोधार्थाद्गमेर्बाह्य वाणो युक्तमप्यन्य भवेन्नानाफलः शब्दः भवेयुः कारणं भावनापरिनिष्पत्तौ भावधर्म्मत्वहानिश्च भावना परि [भावस्यानुपलब्धस्य भावस्यानुपलम्भस्य भावस्वभावभूताया भावहेतु भवत्वे भावादेवास्य तद्भाव भावभावव्यवस्थां कः भावा येन निरूप्यन्ते S भावे वा कारणं बुद्धे भावे विरोधस्यादृष्टी भावे भिन्ना प्रमाणवार्तिकम् 175 2 / 496 1 / 268 2 / 430 2 / 501 3 / 311 2 / 394 भावे ह्येष विकल्प: S भावोपादान भावो हि स तथा भूतो भाव्यं तेनात्मना 3 / 203 2 / 106 4 / 280 16 4 / 215 भासमानं स्वरूपेण भिन्नकालं कथं ग्राह्य V भिन्नत्वाद्वस्तुरूपस्य भिन्नं धर्म्ममिवाचष्टे भिन्नमर्थमिवान्वेति भिन्नस्यातद्व भिन्नात्मार्थः कथं 3 / 122 3 / 216 2 / 531 2 / 36 4 / 270 21428 1 / 139 3 / 51 1 / 283 भिन्ने कर्म्मण्य 4 / 63 भिन्ने ज्ञानस्य सर्व्वस्य 3 / 130 2 / 223 2286 2 / 53 2285 3 / 204 भिन्नाभः सितदुःखादि भिन्नाभिन्नः किमस्यात्मा भिन्नावभासिनो ग्राह्यं भिन्नाविशेषा भिन्नेन्यस्मिन्न भिन्नपि किञ्चित् भिन्नोऽभिन्नोपिवा भूतचेतनयोभिन्न भूतं pazya~zcataddarzI भूतात्मताऽनतिक्रान्ते भूतानां प्राणितो भेदे भूतार्थतानीत भूतोक्तिः साधना ये भूम्यादिस्तस्य भेद एव तथा भेदकाभेदकत्त्वे स्याद् 2 / 360 2 / 224 4241 2 / 319 भेदश्च भ्रान्तिविज्ञान भेदं केनचिदङ्गेन भेदं प्रत्ययसंसिद्धमव 3 / 278 3 / 187 41284 2 / 302 2 / 459 - 1 / 249 3 / 237 * 1 / 100 3159 4|119 2 / 378 2 / 279 : 4254 2 / 269 3 / 170 2 / 303 2460 2 / 411 4 / 214 2 / 95 1 / 164 2 / 404 1 / 170 1 / 171 1 / 170 19 1 / 27 3 / 177 4 / 250 2 / 402 4 / 183 2389
Page #593
--------------------------------------------------------------------------
________________ कारिका-प्रतीकानुक्मणी [ 35 4 / 286 मैदश्च हेतुः दश्चायमतो जाति भेदश्चासमितो मेदसम्भारवादस्य भेदसामान्ययो भेदसामान्ययो भेदः सामान्यसंसृष्टो भेद: सामान्यमि भेदस्ततोपि बौद्धर्थे [भेदस्ततोऽयं बौद्धर्थे भेदः स्याद् गौरवे भेदानां बहुभेदानां भेदान्तरप्रतिक्षेपा भेदान हेतुः कास्य भेदाभेदव्यवस्थैवं भेदालक्षणविभ्रान्तं भेदे च भेदसामर्थ्या भेदेन प्रतिपद्यते . भेदनाननुभूतेस्मिन्न भेदेनान्व [भेदेपि नियताः केचित् भेदेपि यत्र तज्ज्ञाना भेदेहि कारक S भेदोपि तेन नैवं भेदोप्यस्त्यक्रिया भेदोयमेव सर्वत्र भेदो वाङमात्र मान्तिः साऽनादि [प्रान्तेनिश्चीयते नेति भ्रान्तेरपश्यतो भेदं . भ्रान्त्या न निश्चय मान्त्या सङकलनं 31157 मणिप्रदीपप्रभयो . 2057 1 / 103 मतं मम जगत्यलब्ध 2 / 189 मतो यधुपचारोत्र 1295 33184 मदांदिशक्तेरिव 2162 3 ॥ 178 मनसो युगपद्वृत्तेः 2 / 133 . 4 / 186 मनोजपो वा व्यर्थः । - 32298 3388 मनोज्ञानक्रमोत्पत्ति . 21523 3 / 177 मनोन्यमेव 2 / 243 3.87 मनो बुद्धावर्थोपि 20475 388 मनोऽव्यपेक्षसङ्केत 22143 41151 मनोऽव्युत्पन्नं 2 / 143 389 मन्त्राद्युपप्लुता ... 1355 360 मन्दं तदपि 21412 33159 मन्दत्वात्करुणायाश्च . 1200 2 / 277 . मयूरचन्द्रकाकार - 2403 21498 मानं द्विविध 211 3310 मानसं तदधी . 2 / 294 ' 3 / 120 मान्धपाटवभेदेन 2 / 411 21424 , मा भूद्गौरवमेवास्य । 2262 . 31187 मार्गे चेत्सहजा 1 / 202 . 370 मालां ज्ञानविदां कोयं. 514 2 / 161 मालादौ च S sa0 ta0 676 33155 21173 मालाबहुत्त्वे तच्छब्दः । 156 31167 माषकादेरनाधिक्य 41162 3 / 174 मिथ्याज्ञानतदुद्भूत za262 3 / 61 मिथ्याज्ञानाविशेषेपि 2057 41103 मिथ्यात्वं कृतकेष्वेव 3 / 287 2 / 29 मिथ्याध्यारोपहानार्थ ष्सत0 13194 344 मिथ्यावभासिनो 2 / 170 21104 मिथ्याविकल्पेन विना 2216 344 मिथ्याविकल्प 12282 2 ॥ 382 मिथ्योपलब्धि 1 / 216
Page #594
--------------------------------------------------------------------------
________________ 36 ] प्रमाणवात्तिकम् मुक्तिमागय मुक्ताध्यक्ष मुक्तिस्तु शून्यतादृ(ष्टे) मुक्त्वाध्यक्षस्मृताकारां मुक्त्वा न कार्य मुक्त्वा न कार्यमपरं मुखमित्येव च कुतः । मुख्यं यदस्खल मुख्याविशिष्टविज्ञान मृते विषादिसंहारा मृते शमीकृते दोषे मोहश्च मूलं दोषाणां मोहादयः सम्भवन्ति मोहाविरोधान्मन्या मोहो निदाने गोवामा व रूपं तयोर्दष्टं यच्च वस्तुबला यज्जातीयो यतः यज्ज्ञानमित्यभिद्रा यतः कदाचित्सिद्धा यतस्तथा स्थिते हेतो यतः स्वभावोस्य . यतोपि प्राणिनः यत्तस्य जनक रू यत्तस्यामप्रकाशाया यत्नप्यात्मीयवैराग्यं यत्र गौणश्च भावे यत्र नाम भवत्यस्मा [यत्र निश्चीयते यत्र रूढयाऽसदर्थे यत्र स्वातन्त्र्यमिच्छा 1 / 260 यत्रासौ वर्तते भावस्तेन S 36153 2 / 275 [यत्रास्ति वस्तुसम्बन्धो 380 12255 यथाकथञ्चित्तस्या 2 / 353 2 / 275 यथा केषाञ्चिदेवेष्ट 3 / 281 21471 यथाग्निरहि 2 / 95 20479 यथा चोदनमाख्या 2 / 109 296 यथा जलादेराधार: 1168 2 / 153 यथा तत्कारणं वस्तु za23 2 / 157 यथा तथाऽयथार्थ 2 / 58 1161 यथा तयोप 3269 1156 यथात्मनोप्रमाणत्त्वे 4194 11198 यथात्राप्येवमिति . . 3272 1179 यथा दण्डिनिजात्यादे 2 ॥ 146 2214 यथा दीपोन्यथा वा 3263 32222 यथा न क्षेप 41283 30245 यथानग्निस्वभावोस 3337 2071 यथा नाव्य . 41243 2045 यथा नित्यः प्रयत्नोत्थः 4 / 186 .3 / 242 यथा निविशते 2 / 350 18 यथा नीलादि 2 / 436 2170 यथानुदर्शनं चेयं 2 / 357 1 / 136 यथान्तरीयका सत्ता 4 / 203 21346 यथा परैरन यथा परैरनु 41141 11187 यथा प्रकाशो 2 ॥ 329 3 / 169 यथा प्रतीतिकथितः 3383 2 / 447 यथा प्रदीपयोर्दीप 2 / 483 1 / 238 यथा फलस्य 2 / 309 2 / 159 यथा भावेप्यभावो 2038 32196 यथा भेदाविशेषेपि 3 / 172 3157 यथा यथार्था विद्यन्ते 2 / 209 2037 यथाज्यमन्यत 31240 3 ॥ 329 यथालिङ्गो.. 4 / 276
Page #595
--------------------------------------------------------------------------
________________ यया वस्त्वेव यथा विशेषेण विना यथा श्रुतादिसंस्कारः यथाश्वो न विषाणित्त्वा [यथा संकल्पितन्तथा यथा समितसि यथा साध्यमबा यथा स्वप्र. यथास्वं भेदनिष्टेषु यथा स्वमक्षेणादृष्टे यथा स्वमेव यथा स्ववाचि यथैवाहारकालादे यथैवेयं यथोक्तविपरीतं यत् यदकिञ्चित्करं यदङ्गभानोपात्त यदन्त्यं भेदकं. यदप्रमाणताभावे यदवस्थो मतोरागी यदा तत्कारणं केन यदा तदा न यदा निष्पन्नतद्भाव यदान्यं तेन स . यदा सविषयं यदा संवेदनात्मत्त्वं यदि किञ्चित् क्वचित् यदि ज्ञाने परिच्छिन्ने यदि तस्य यदि नात्मेन्द्रियाणां यदि बाह्यं न विद्येत यदि बाह्योनुभूयेत कारिका-प्रतीकानुक्रमणी [ 37 2 / 96 यदि बुद्धिस्तदाकारा 2 ॥ 334 1 / 28 यदि भावाश्रयं ज्ञानं 2 / 52 1181 यदि भ्रान्ति 255 4 / 187 यदि वस्तुनि वस्तूना * 2033 370 यदि शक्रशिरोनल .. . 3337 21189 यदि सो गुणग्राहो 12158 4190 यदि साधन एकत्र . 4155 2 / 217 यदीदं स्वयमर्थानां 2 / 210 41185 यदीष्टमपरं क्लेशा 2279 4 / 162 यदीष्टाकार ....22340 4 / 184 यदेवमप्र 20473 4.99 यदेव साधनं बाले 21144 2 / 369 यद् ज्ञानं यत्र शब्दा 2 / 287 2 / 291 यद्यगत्या 2 / 342 251 यद्यत्यन्तपरोक्षेर्थे .. 31316 3 / 279 [यद्यदृष्टि 36 2 / 227 यद् यथा भासते ज्ञानं 2 / 221 2 ॥ 311 यद् यथा वाचकत्त्वेन 2 / 99 . यद्यदृष्टया निवृत्तिः 3317 13158 यद्यप्यक्षविनाबुद्धि 144 223 यद्यप्यन्वयि विज्ञानं 2 / 147 2 / 332 यद्यप्यस्ति सित 2 / 233 2 / 338 यद्यप्येकत्र दोषेण 12241 33131 यद्यव्यक्तिफलं 3 / 15 2 / 337 यद्यात्मरूपन्नो 22442 21434 यद्येककालिको 11112 4 / 63 यद्येकात्मतयानेक 3 / 163 2 / 467 यद्येवमत्र 41144 41123 यद्रूपं दृश्यतां यातं 11168 2048 यद्रूपं शावलेयस्य 3 / 138 1342 यद्विशेषावसायेस्ति 3157 2 / 333 यन्नान्तरीयकः स्वात्मा ,
Page #596
--------------------------------------------------------------------------
________________ 18] प्रमाणवात्तिकम् यन्नान्तरीयिका 4 / 202 यानान्तरीयका 41202 यनिष्ठात इमे 2 / 30 याप्यभेदानुगा 2046 यः पश्यत्यात्मानं 1219 या भावि 3 / 198 यः प्रत्यक्षो धियो 2 / 470 यां भूत्वा ह्यभवद्भावो 2 / 110 यःप्रमाण 1134 यावच्चात्मनि न 11193 यः प्रमाणमसाविष्टो 11345 यावन्तोंशसमारोप - 349 यमात्मान पुर 3 / 178 युक्ताङ्गुलीति सतें . 11101 यस्माच्च तुल्यं 11128 युक्तिमागममात्रेण. .. 11260 यस्मात् किलेदृशं 3 / 332 युक्त्यागमाभ्यां 11135 यस्मात् प्रमेये 2 / 346 युक्त्या ययागमो 416 यस्मादतिशयाज्ञान 2 ॥ 382 युगपद् बुद्धयदृष्टञ्चेत् 2 / 502 यस्मादेकमनेकञ्च 2 ॥ 360 येनाडशेनादधद् धूमं . 4255 यस्माद् देश 11186 येनासौ व्यति 4 / 243 .. यस्माद् द्वयोरेकगतौ 21442 येऽपि तन्त्र 32309 ... यस्माद् यथा निविष्टो 23348. येऽपरापेक्षतद्भावा . 4 / 285 यस्मानानार्थवृत्ति ... 36323 येषाञ्च योगिनो 23456 यस्य कर्म हि प्रत्येकं 2303 येषां वस्तुवशा - 3264 यस्य प्रमाणसंवादि 3315 यवाहमिति धीः 12203 यस्य प्रमाणसंवादि वचनं सो 3 / 314 योऽग्रहः सङगते . 2139 यस्य रागादयस्तस्य 1 / 160 योग्याः पदार्था । 4 / 125 यस्य सत्त्वे भवत्येव 226 योजनाद्वस्तुसामान्ये । 2 / 81 यस्य हेतोरंभावेन 4 / 213 यो यथा रूढितः 21159 यस्यात्मा वल्लभ 11236 यो द्वर्णसमुत्थान 3302 यस्यादर्शन ___3 ॥ 13 यो यस्य विषयाभास 2 / 429 यस्यापि नानोपाधे 352 यो हि भावो यथाभूतो 2281 यस्याप्रमाणं स वाच्यो .. 2189. रसरूपादियोगश्च 1192 यस्याभावः क्रियेत 2 / 116 रसवत्तुल्यरूपत्त्वा 33331 यस्याभिधानतो 33129 रागप्रतिघ 0214 यस्यार्थस्य निपातेन 2 / 255 रागादिवृद्धिः 1170 यस्योभयान्तव्यवधि 2 / 111 रागाद्यनि 11169 या च सम्बन्धिनो 2 / 62 रागीचन्दनकल्पानां 2254 यादृश्याक्षेपिका .1143 रागी विषमदोषेपि 14155
Page #597
--------------------------------------------------------------------------
________________ रिक्तस्य जन्तोर्जातस्य रूपदर्शनतो जातो रूपदर्शन वैगुण्यावैगुण्य रूपं द्विरूपतायां रूपमेकमनेकञ्च रूपं परेषां रूपं रूपमिती रूपा (द) यो घटस्येति रूपादिरिव गृ रूपादिबुद्धेः कि जातं रूपादिवददोषश्च रूपादिवद्विकल्पस्य 'रूपादिवन्ननियम रूपादिशक्तिभेदा रूपादिस्व्यादिभेदो रूपादीन् पञ्च विषया रूपादेश्च मनश्चैव [रूपाभावादभावस्य रूपाभेदेपि पश्यन्ती लक्षणं स च तत्त्वेषु लक्षणत्वात्तथा लक्ष्यते न तु नीलाभे लक्ष्यते प्रतिभासो वा लिङ्ग तदेव न लिङ्गलिङ्गि S. लिङ्गं वा तत्र लिङ्ग सैव लिङ्गं स्वभाव: लुप्त तदाभास वक्तुमर्थं स्ववाचा वक्तं समर्थः वक्तृव्यापारविषयो कारिका प्रतीकानुक्रमणी 4154 2472 2 / 265 241 386 3 / 67 2 / 177 1 / 104 2 / 181 2/533 1 / 151 1 / 165 1 / 176 1 / 102 2 / 260 2 / 471 2532 3 / 185 2 / 359 2 / 216 4 / 121 2 / 512 2 / 507 2462 282 3 / 129 2 / 464 4 / 11 4 / 9 4 / 95 3 / 241 1/4 वोपलादिरप्यर्थः वदन्न कार्यलिङ्गां वरापरप्रार्थना वर्णः स्यादक्रमो वर्णाकृत्यक्षराकारैः S. वर्णा निरर्थकाः सन्तः वर्णापूर्वी वाक्य वस्तुग्रहेतु वस्तुधर्म्मतयैवार्था वस्तुधर्मोत्पत्ति वस्तुधर्म्मस्य संस्पर्शो वस्तुनश्चान्यथाभावात् वस्तुन्यपि तु . वस्तुप्रासादमालादि वस्तुभिर्न्नागमास्ते वस्तुभेदाश्रयाच्चार्थे वस्तुभेदे प्रसिद्धस्य V. S. वस्तुलाभी वस्तुसत्तानुबन्धित्वा वस्तुस्वरूपे सिद्धेयं वस्तूनां विद्यते वस्तुपलब्ध्याश्रय वस्त्वभावस्तुनास्तीति वस्त्वेव चिन्त्यते वहवः क्षणिका: वह्न्यादिवद् घटादीनां वाक्यञ्च हेतुभिन्नानां वाक्यं भिन्नं वाक्यं वैदेकदेश वाग्धूमादेर्जनो [ वाक्यं न भिन्नं वर्णेभ्यो वाचः कस्या [ 39 2 / 421 4847 1 / 249 2 / 486 2 / 147 3 / 245 3 / 259 3 / 45 2 / 161 1 / 197 3 / 132 4|14 4262 2 / 155 3 / 338 3 / 112 1 / 14 3180 244 1120 2 / 163. 3182 4223 3 / 210 1 / 109 1 / 52 3 / 231 3 // 248 3 / 330 4/57 3 / 248 3 / 208
Page #598
--------------------------------------------------------------------------
________________ 40 ] वाच्यं केनोद्भ वाच्यप्रामाण्यमस्मिन् वाच्यमक्षणिक (त्त्वे हि वाच्यश्च हेतु वाच्यं शून्यं प्रलपतां वादत्यागस्तदा वासीचन्दन वाधनाय वासिद्धः शब्द विकल्पप्रविम्बेषु विकल्पयन्नप्येकार्थ N विकल्पवासनोद्भूताः विकल्पविषयत्वाच्च विकल्पव्यवधानेन विकल्पका तत्कार्य विकल्पेन न सामान्य विकारदर्शनात्सिद्धं विकारयति धीरेव विकारः स्यात्पुनर्भावः विकारहेतोव्विगमे विकारे यदि तत्तुल्यं विचारप्रस्तु विचार्यमाणे प्र विच्छिन्नं पश्यतो विच्छिन्नं शृण्वतो विच्छिन्नानुगमायेपि विच्छिन्नाप्यन्यया विच्छिन्नाभेति विच्छिन्ने दर्शने विच्छेदं सूचयन्नेक विजातीनामनारम्भा विज्ञप्तिव्वितथाकारो प्रमाणवार्तिकम् 1 / 155 42 2 / 240 3 / 229 4 | 35 4/49 1 / 254 43 4 / 116 2 / 164 विद्यमाने हि 2208 3 / 288 1 / 177 2 / 134 विघूतकल्पना 3 / 77 विधूतकल्प 2 / 75 विनार्थेन विज्ञप्तिहेतुविषय विज्ञानव्यतिरिक्तस्य विज्ञानं शक्तिनियमा विज्ञानशक्तिसम्बन्धा विज्ञानाभासभेदश्च विज्ञानोत्पत्ति विदन्ति तुल्यानुभवा विद्यमानेपि बा विद्यमानेपि 2 / 297 4 / 77 विद्याया: प्रतिपक्ष विधानं प्रतिषेधञ्च विधावेकस्य 1.119 178 विपक्षादृष्टमात्रेण 1159 2 / 295 2 / 500 2 / 493 418 विनाशस्य विनाशित्वं विपक्षेऽदृष्टि 1 / 61 विपक्षेर्बाध्यते विपक्षोपगमेप्येतत् विपर्ययः पुनः विभक्तलक्षणग्रा विमूढो सम्प्रवृत्ते विरक्तजन्मादृष्टे विरक्तो नैव तत्रापि विरुद्धकार्ययोः 2 / 497 2 / 137 2 / 494 3 / 130 2 / 205 विरुद्धयोरेक 2 / 217 विरुद्धविषये विरुद्धं तच्च विरुद्धतेष्टा सम्बन्धे विरुद्धमागमापेक्षे 2 / 338 2 / 14, 3 / 114 1 / 167 211302 3 / 145 2 / 456 2 / 341 2 / 473 4267 1 / 215 4 / 225 4 / 232 11 2 / 281 2 / 260 3 / 271 3 / 145 3 / 11 1 / 131 4|19 3 / 156 2331 2 / 133 1 / 188 1 / 242 3 / 3 2 / 91 4 / 173 3 / 333 4/65 4 / 177
Page #599
--------------------------------------------------------------------------
________________ विरुद्धं सैववा विरुद्धस्य च भावस्य विरुद्धानाम्पदार्था विरुद्धैकान्तिकेनात्र विरोधमसमाधाय विरोधः शून्यतादृष्टेः विरोधोद्भावनप्राया विरोधितामवेद विलब्धा वत केनामी विवक्षातोऽयो (ग विवक्षा नियमे विवक्षापरतन्त्रत्वात् विवक्षापरतन्त्रत्त्वान्न विवादाभेदसामान्ये विवेकिनी न चास्पष्टे विवेकी न विवक्षा विशदप्रतिभा विशिष्टदृष्टे लिङ्गस्य विशिष्ट धम्मिणा विशिष्टरूपा विशिष्टसुखसङ्गा विशेषणं V.N विशेषदृष्टे विशेषणविशेषाभ्यां विशिष्टध्वनि विशेषप्रत्यभिज्ञानं विशेष: सोन्य दृष्टा विशेषस्तद्वयपेक्षा विशेषस्य व्यवच्छेद विशेषस्यास्वभावत्वा विशेषे भिन्नमाख्याय विशेषो गम्यते 6 कारिका प्रतीकानुक्रमणी 2/67 3 / 203 3 / 288 4/65 3 / 334 1 / 217 4 / 107 4145 4154 4 / 191 278 4 / 191 4 / 37 विशेषो नैव वर्द्धत विशेषोपि च दोषा विशेषोपि प्रति 2 / 118 2 / 468 4 / 31 3 / 18 1 / 125 4 / 176 4 / 271 विषयख्यापनादेव विषयग्रहणं धर्मो विषयत्त्वं तदन्येन विषयस्य कथं व्यक्तिः विषयस्य ततोन्यत्त्व 3 / 327 2 / 227 1 / 18 विषयासत्व 4 / 195 विषयेन्द्रियमात्रेण विषयेन्द्रियवित्तिभ्य 2 / 425 2 / 222 विषयेन्द्रियसम्पात 2 / 130 विषयो यश्च शब्दानां 2 / 77 4 / 39 विसम्वादात् तद विस्मृतत्त्वाददोषश्चे वृक्षो न शिशपैवेति 4 / 273 1:234 वृक्षोयमिति सङ्केतः 2 / 145 वृत्तिमान् प्रतिबध्नाति वृत्तिराय विषयाकारभेदाच्च विषयानियमादन्य विषयान्तरसञ्चारे विषयान्तरसञ्चारो वृत्तेर्दृश्यापरामर्श वृत्तौ स्वयं वेदकाः स्वात्मनश्चैषा वेदप्रामाण्यं कस्य वैश्वरूप्याद्धिमामेव वैषम्यजेन दुःखेन व्यक्तयो नान्व [व्यक्तं सत्तादिवन्नो व्यक्तावननुभूताया [ 41 1 / 123 1152 4 / 188. 4 / 21 11208 2 / 370 2 / 479 2 / 388 1 / 6 279 2/539 2 / 520 4264 2484 4 / 216 2 / 457 2 / 128 2 / 300 2 / 120 4 / 179 3 / 117 1 / 239 3 / 143 2 / 236 4 30 2/266 3 / 340 2 / 204 1 / 154 3 / 70 3 / 161 2 / 464
Page #600
--------------------------------------------------------------------------
________________ 42 ] व्यक्तावप्येष व्यक्तिः कुतोऽसतां व्यक्तिग्रहे च तच्छब्दं व्यक्तिक्रमपि वाक्यं व्यक्तिच बुद्धिः व्यक्तिः सत्तादिवन्नो व्यक्तिहेत्त्वप्रसिद्धिः व्यक्तेरन्याथवानन्या व्यक्तेर्व्यक्त्यन्तर व्यक्तोऽनाकारयन् व्यक्तो व्यज्येत [ व्यक्तं नैकत्र व्यक्त्यसिद्धावपि व्यक्त्यैवैक व्यंग्यव्यञ्जकभावेन व्यञ्जकस्य च जातीनां व्यञ्जका[प्रतिपत्तौ व्यञ्जकैः स्वैः व्यनक्तिचित्तसन्तानो व्यभिचारस्य विपक्षे व्यभिचारान्न वातादि व्यतिरिक्तन्तमाकारं व्यतिरेकीव यच्चापि व्यतिरेकीव यज्ज्ञाने व्यतिरेके तु तद्धेतु व्यतिरेक्यपि हेतुः व्यर्था व्याप्तिफला व्यर्थोन्यथा प्रयोगे व्यवच्छिनत्ति धर्म्मस्य व्यवच्छिन्नाः कथं व्यवच्छेद व्यवच्छेदादयोगे तु प्रमाणवार्तिकम् 2490 2 / 418 2 / 49 3 / 161 3 / 297 3 / 160 2 / 541 3 / 149 2 / 441 2 / 420 2 / 418 3 / 155 2 / 541 3 / 154 2 / 483 3 / 148 3 / 155 3 / 236 2 / 395 3 / 17 1 / 150 2 / 376 1 / 99 2 / 165 1 / 66 3 / 17 4 / 173 3 / 122 4 / 190 -3 / 115 4 / 192 4 / 38 व्यवच्छेदोस्ति चेदस्य व्यवधानादिभावेपि व्यवस्थितत्त्वं जात्यादे व्यवस्यन्तीक्षणादेव व्यवहारमसत्यार्थं व्यवहारः स चासत्सु व्यवहारेपि तेनायम् व्यवहारोपनीतेषु * व्यवहारोपनीतोत्र व्याख्येयोत्र [ व्यापारादेवा तत्सिद्धेः. व्यापारदेहि व्यापारोपाधिकं व्याप्तिपूर्वे व्याप्तिप्रदर्शनाद्धेतोः व्याप्यस्य स्वनिवृत्ति व्यावृत्तमिव निस्तत्त्वं व्यावृत्तिर्वस्तु व्यावृत्तेः सर्व्वत व्यावृत्तेः संशया व्यावृत्तौ प्रत्यया व्याहारादौ प्रवृत्ते व्युत्पत्त्यर्था च शक्तं हि जनकं शक्तस्य सूचकं हेतु शक्तिक्षये पूर्व शक्तिप्रवृत्त्या न शक्तिरर्थान्तरं वस्तु शक्तिर्हेतुस्ततो शक्तिसिद्धिः समूहेपि शक्तिस्तद्देशजनकं शक्तिस्तस्यापि 3 / 96 2 / 66 171 21107 4 / 233 4 / 225 3 / 117 3 / 123 4 / 185 1 / 216 3 / 262 3 / 262 2 / 216 4 / 22 1 / 288 2198 3 / 76 3 / 128 2 108 4146 1210 268 4200 2 / 519 4|17 2 / 521 3 / 9 1 / 163 2406 3 / 104 3 / 144 4|18
Page #601
--------------------------------------------------------------------------
________________ ( शक्त्यनपेक्षतासत्त्वे शक्त्या नोत्पत्ति शतधा विप्रकीर्णोपि शनैर्यत्नेन वैगुण्ये शब्दज्ञाने विकल्पेन शब्दनाशे प्रसाध्ये शब्दप्रवृत्ते शब्दयोर्न्नतयोर्वाच्ये शब्दरच निश्चया शब्दस्यान्य शब्दस्यान्वयिन शब्दात्तदपि नार्थात्मा शब्दादीनामनेकत्त्वा शब्दानामर्थं शब्दानामिति शब्दानां प्रति शब्दान्तरेषु तादृक्षु शब्दार्थ : कल्पना शब्दार्थग्राहि शब्दार्थास्त्रिविधो शब्दार्थापह्नवे शब्दार्थोर्थः शब्दाविशेषादन्ये शब्दाश्च निश्चया शब्दारच बुद्धयश्चैव शब्दाः सङ्केतितं शब्देभ्यो या शब्देषु युक्तः सम्बन्धे . शब्देषु वाच्य शब्दोऽर्थाशं शरीराद् यदि . शरीरात्सकृदुत्पन्ना कारिका प्रतीकानुक्रमणी 2 / 187 2 / 139 1 / 169 1 / 130 1 / 94 4 / 44 शास्त्राभ्युपगमादेव 4 / 229 3 / 61 3 / 60 22 2 / 168 2 / 165 2230 4 / 127 3 / 96 4 / 128 शस्त्रौषधाभिसम्बन्ध शार्दूलशोणितादीनां शास्त्रं यत्सिद्ध शांस्त्रसिद्धे तथा शास्त्राधिकारासम्बन्धा शास्त्राविशुद्धे शास्त्रिणोप्यतदा शास्त्रेणालं यथायोगं शास्त्रेष्विच्छा शीघ्रवृत्तेरलातादे शुक्तौ वा रज शुद्धे मनो विकल्पे शृङ्गं गवीति लोके शेषवद्वयभिचारि शोधितं तिमिरेणास्य श्रावणत्त्वेन तत्तुल्य श्रुतयो निविश श्रुतिरन्यतोऽसम्बद्धा श्रुतिस्तन्मात्रजिज्ञासो श्रुतौ सम्बध्यते [श्रुत्यन्तरनिमित्तत्वात् 3 / 320 3 / 211 2287 3 / 205 3 / 208 2 / 169 3 / 265. श्रोत्रन्तर 3 / 58 श्रोत्रादिचित्तानीदानी 3 / 134 षण्ढस्य रूपवैरूप्य 3 / 91 2 / 39 षष्ठाद्ययोगादिति षष्ठीवचनभेदादि 3 / 233 स आगम इति 2 / 117 स इदानीं कथं 2 / 167 स. एकत्त्वविन्ना 1 / 120 [ स एव दधि सोन्यत्र 1 / 115 स एव यदि वा [ 43 1 / 24 179 4 / 108 4194 3 / 198 443 4|50 4198 4 / 170 4 / 72 2 / 140 3 / 43 2 / 138 2 / 150 3 / 331 2 / 405 4218 234 2 / 173 1 / 100 2 / 172 3 / 158 3 / 157 2 / 234 3 / 211 2 / 112 3 / 64 3 / 315 2 / 271 3 / 313 3 / 184 2 / 407
Page #602
--------------------------------------------------------------------------
________________ 44 ] प्रमाणवात्तिकम् सात स एव योज्यते शब्दे 2 / 131 संख्यादि.... 1299 स एव सर्वभावेषु 1195 संख्यादि योगिनः 1297 स एवानुपलम्भः 3 / 21 संख्या संयोग 1193 स एवायमिति ज्ञानं 21506 स च सर्वपदार्था 3281 स एव विशेषो 3 ॥ 183 स च क्रमादनेकाश्च 2 / 495 स एवास्य पक्षः 3291 स च ज्ञातोऽथवा * 2 / 466 सकृच्छब्दाद्य 4 / 141 स च नान्वेति 3 / 166 सकृच्छब्दाद्य 41145 स च प्रकाशस्तद्रूपः 2 / 479 सकृच्छ्रुतौ 2250 स च भेदाप्रतिक्षेपात् 41179 सकृत्सङ्गतशब्दार्थे 2 / 135 स च सर्वपदार्थ 379 सकृत् सर्वस्य जनयेत् 2 / 421 स चातत्कार्यविश्लेष 3 / 109 सकृत्सर्वप्रतीत्यर्थ 3 / 143 स चायमन्यव्यावृत्या 3 / 124 सकृत् संवेद्यमानस्य 2 ॥ 388 स चाकाररहितः 2 ॥ 374 सकृद् भावश्च सर्वेषां 2 / 242 स चेन्द्रियादौ 11242 सकृद्भूतावभासः 21199 सञ्चारकारणाभावाद् .. 21519 सकृद्यत्नोद्भवाद् 2 / 490 सञ्चितः समुदा 2 / 194 सकृद् विजातीय 2 / 522 स तथैवेति सा za232 सङ्केतश्च निरर्थः 3 / 328 सतश्चेदाश्रयो नास्याः 165 [सङ्केतभेदस्य परं 3 ॥ 61 स तस्यानुभवः 2 / 324 संकेतसंश्रया 2 / 290 सताञ्च न निषेधो ' 4 / 226 संकेतसंश्रया 4 / 116 सति वा प्रतिबन्धे 4 / 204 सङ्केतस्मरणं कुत 2 / 189 सति स्वधीग्रहे 2 / 534 संकेतस्मरणापेक्ष 2 ॥ 186 स तेनाव्यभिचारी स्या 4 / 202 संकेतस्मरणो N.S. sa0 ta0 2 / 174 सतोपि वस्त्व 4 / 10 . 515, 525 सत्कायदृष्टिरन्यत्र 3 / 223 सङ्केतस्मृतिहेतुको 2 ॥ 174 सत्कायदृष्टे 1 ॥ 201 . सङ्केतात्तदभिव्यक्त 3227 सत्तायां 3 / 189 सङ्केतान्वयिनी रूढि 2 / 160 सत्तानाशित्त्वदोषस्य 3 / 280 सङ्केताश्रयीचार्थान्त 2 / 290 सत्तामात्रानुबन्धि 3 / 269 सङ्केतासम्भवस्तस्मा 33114 सत्तायां तेन साध्यायां 3 ॥ 191 सङ्केतेन विना सार्थ 2046 सत्तासाधनवृत्तेश्च 4 / 237 संकेतोपाय 2 / 142 सत्तासम्बन्ध 2 / 115
Page #603
--------------------------------------------------------------------------
________________ [ 45 सत्ता स्वभावो सत्तोपकारिणी यस्य सत्त्यं कथं स्यु सत्यान्तरेप्युपादाने सत्यार्थ प्रतिजानानो सत्यार्थ व्यतिरेकस्य सत्येव यस्मिन् यज्जन्म सत्वमित्यस्य सदसत्पक्षभेदेन सदसन्निश्चयफला . सदृशाऽसदृ सदृशोदाहृतिश्चातः सदोषतापि चेत्तस्य सद्रव्यं स्यात्पराधीनं सद्वितीयप्रयोगेषु सन्ततौ हेतुता तेषां सन्तापारम्भः पापहानाय सन्त्यस्याप्यनुवक्तार सन्दिग्धं तस्य सन्देहाद् सन्दिग्धे हेतुवचनाद् सन्देहहेतु सन्धीयमान सन्नर्थो ज्ञान सन्निधानात्तथैकस्य सन्निवेशग्रहायोगा सग्निवेशादि तद्युक्तं सपक्षाव्यतिरेकी चे V. स पारमार्थिको भावो स भवन् तस्या . सभागजातेः प्राग् सभागहेतुविरहा [स भावस्तदभावेपि कारिका-प्रतीकानुनमणी 31186 समयत्त्वे हि मन्त्राणां 11551 समयाद् वर्त 2 ॥ 358 समयापेक्षिणी 2 / 263 समयाहितभेदस्य 33334 समवायाग्रहादक्षः 33287 समवायादि सम्बन्ध 12183 समवायाद्यभावेपि 4 / 115 समवृत्तौ न तुल्यत्त्वात् za213 समानत्त्वेपि तस्यैव 31199 समानभिन्नाद्याकारै 22 समानाधिकर 4 / 201 समानाधिकरण 1244 समारोपविवे के 32238 समीक्ष्य गमक 4 / 34 स मुख्यस्तत्र - 1131 समुदायापवादो हि 3340 समुदायस्य साध्यत्त्वे 3 / 240 सम्पश्यन्ति प्रदीपादेः । 4 / 238 सम्पूर्णाङ्गो न गृह्येत 4 / 91 सम्बद्धं वस्तु तत्सिद्धं 41261 सम्बध्यते कल्पनया 2 ॥ 122 सम्बन्धदोषैः प्राग 4110 सम्बन्धस्तेन तत्रैव 3 / 24 सम्बन्धस्य च वस्तुत्त्वे 2 / 230 सम्बन्धस्य मना 1113 सम्बन्धानभ्युपगम 4 / 244 सम्बन्धानुगुणोपाय 3 / 165 सम्बन्धापौरुषेयत्त्वे सम्बन्धिभेदाभेदोक्ति 11191 सम्बन्धिनामनित्त्यत्त्वा 12177 सम्बन्ध प्रतिपक्षस्य 334 सम्भवाद व्यभिचारस्य 3 / 292 4 / 122 2 / 291 476 2 / 149 2231 10232 2 / 525 2 / 148 3289 3 / 131 3383 3148 2 / 192 2037 4 / 41 4 / 169 2 / 403 2 / 226 4 / 11 2 / 263283 4167 3 / 236 2 / 477 2 / 116 3 / 214 3 / 227 1116 3 / 231 za218 4 / 196
Page #604
--------------------------------------------------------------------------
________________ 4 / 179 4 / 149 सम्भाव्य व्यभिचारित्त्वा संयोग संयोगाच्चेत् संयोगादिषु येष्वस्ति S. T. 559 संयोज्यन्तेन्य सरूपं दर्शनं यस्य सरूपयन्ति तत् सर्पादिभ्रान्ति सर्वग्रहोह्य सर्वज्ञानार्थवत्त्व सर्वतो विनिवृ सर्वत्र चात्मस्नेह सर्वत्र तेनोत्सन्नेयं सर्वत्र दृश्ये सर्वत्र दोषस्तुश्चेन्न सर्वत्रभावाद् व्यावृत्ते सर्वत्र योग्यस्य सर्वत्र रागः सदृशः सर्वत्र वादिनो सर्वत्र व्यपदेशो हि सर्वत्र समरूपत्त्वा सर्वत्रानुपलम्भः सर्वथात्मग्रहः सर्वथानादितः सर्वथान्यो न गृह्णीयात् सर्वथाऽवाच्य सर्वदा सर्वबुद्धीनां [सर्वधर्मग्रहोपोहे सर्वन्तथैव सर्वन्तदर्थमथी - [सर्वभावाः स्वभावेन प्रमाणवार्तिकम् 3 ॥ 12 सर्वमेव तु विज्ञानं 20368 3 / 98 सर्वश्रुतेरेकवृत्ति 191 सर्वसाधनदोषे । 4 / 203 सर्वः समानरागः 1 / 170 सर्वसामान्यहेतु 2 / 312 2 / 173 सर्वस्य चाप्रसिद्धत्त्वात् । 4 / 167 2443 सर्वस्य साधनं ते 3 / 294 2 / 321 सर्वस्योभयरू- . . 3181 2 / 297 . पत्त्वे S sa0 ta0 242 3 / 45 सर्वात्मत्त्वे च 3 / 183 2 / 15 - सर्वात्मना क 3 / 52 2 / 231 सर्वात्मनादि . 2 / 316 12187 सर्वात्मना हि सारूप्ये 2 / 435 4 / 64 [सर्वात्मनोपकार्यस्य 3153 सर्वानान् 4164 4 / 181 सन्तिया हि 2 / 495 3 / 136 सर्वान्त्योपि हि 21493 3 ॥ 326 सान्येष्टनिवृत्त्या 4 / 30 1172 साभावे फलं 2 ॥ 302 4 / 136 सर्वार्थग्रहणे तस्माद 2 / 199 21154 सर्वासां दोषजातीनां 3 / 222 2010 सर्वेषां नाशहेतूनां 3 / 197 3 / 253 सर्वे नित्या इति 4122 11237 सर्वे भावाः P pra0 14 अ 3 / 39 3 / 244 सर्वेषामपि कार्याणां 2 / 383 20455 सर्वेषामुपयोगे 2 / 309 4 / 135 सर्वेषामुपलम्भः 31254 11178 सर्वेषां सविपक्षत्त्वा 3 / 220 3 / 46 सर्वैः पक्षस्य 4183 2 / 184 सो वर्णक्रमः 3 / 307 2 / 400 सर्वोस्यान्नप्रतीते 4 / 113 3140 सर्वोपकारक 3254
Page #605
--------------------------------------------------------------------------
________________ [47 41178 3 / 110 20370 3 / 306 4 // 249 . 11219 3220 3 / 107 2 / 482 . 2 / 301 3 / 266 सर्षपादेर्महाराशे संवित्ति नियमो स विनश्यद्विना संवेदनं न यद्रूपं संवेदनस्य तादात्म्ये संवेद्यं स्यात् सव्यापारमिवाभाति S संसर्नादविभागश्चे संसर्गाविव . संसारित्वादनिम्र्मोक्षो. संसृज्यन्ते न भिद्यन्ते S संस्कारदुःखतां मत्त्वा संस्कारभेद[भिन्नत्वा संस्काराच्चेदता संस्कारोपगनिमुख्ये संस्कारोपगमे संस्कार्यस्यापिं भावस्य संस्कृतस्योपलम्भे संस्वेदजाद्या जायन्ते सहकारात्सहस्थान सहकारी भवेदर्थ संहतावप्यसामर्थ्य संहतो सहोयलम्भनिय सह निराकृतेनेष्ट सहभावप्रसङ्गश्चे संहृत्त्य सर्वतश्चिन्त स हेतुः सप्तमी साक्षाच्चेत् साक्षान्न योज्यते साक्षान्न ह्यन्यथा सा च तस्यात्मभूतैव सा च नः प्रत्ययो कारिका-प्रतीकानुक्रमणी 4 / 159 सा च भेदाप्रति 2 ॥ 389 [सा घातत्कार्य 1172 सा चा नित्त्या न जातिः 2 / 274 सा चानुप 2 / 423 सा चेन्न भेदिका 2 / 323 सात्मत्त्वेनानपायत्वात् 2 / 308 सात्मीभावात 2 / 277 सादृश्यं ननु धीः 2 / 277 सादृश्येपि हि 11193 साधनं करुणाभ्यासा - 3386 साधनं नहि 11254 साधनं प्रत्यभिज्ञानं 3 / 255 साधनं यद्विवादेन 2 / 317 साधनाख्यानसामर्थ्यात् 3 / 220 साधनाधिकृतेरेव 3 / 230 साधनानामसामर्थ्या 3 / 295 साधनेन्यत्र 3 / 254 साधनेन्यत्र तत्कर्म 1138 साधनैः साधना za64 साधर्म्यदर्शना 2 / 245 सा धीनिविषया 1129 साध्य 1130 साध्यकालाङ्गता 4 / 85 साध्यते तद्विपक्षो हि 3 / 274 साध्यत्वेनैव 2 / 124 साध्यं द्वयं तदाऽसिद्धं 1151 साध्यं यतस्तथा 21191 साध्यसाधनचिन्ता 3 / 93 साध्यः शास्त्रा 2 / 530 साध्यसाधन । 2 / 307 साध्यसाधन 12255 साध्यः साधनतां 4 / 171 4 / 24 11124 2 / 305 2 / 306 47 2 / 361 . 21452 .. - 4 / 42 4 / 188 . . 11137 479 4 / 169 4141 418 4 / 69 3388 2 // 315 4 / 185
Page #606
--------------------------------------------------------------------------
________________ 48 ] साध्यः स्याद साध्यस्यैवाभिधानेन साध्याभ्युपगमः साध्यार्थेर्हेतुना साध्येनानुगमात् साध्येनुवृ साध्येपि वृत्त्यभावो साध्योक्ति वा प्रतिज्ञां V सा निव्विकल्पो सानुमानं परोक्षाणा सान्याश्रय संसिद्धौ सापि तद्रूपनिर्भासा सापि न प्रतिषेधोयं सापेक्षाणां हि भावानां सा बाह्यादन्यतो सा बीजं सर्व्वसक्तीनां सा भवेच्छा (SS) प्त्यना साभासोक्त्याद्युपक्षेप सामग्रीफलशक्तीनां सामग्री शक्तिभेदाद्धि सा मतिर्नाम सामर्थ्यं करणोत्पत्ते सामर्थ्यादर्शनात्तत्र सामर्थ्यादर्श सा मानसीति सामानाधिकरण्यञ्च सामानाधिकरण्यं स्था सामान्यग्रहणाच्छब्द सामान्यधीरवश्यन्तु सामान्यं त्रिविधं सामान्यं पाचकत्त्वादि सामान्यबुद्धि प्रमाणवात्तिकम् 4 / 42 सामान्यबुद्धौ सामान्यवाचिनः 4 / 17 486 सामान्यमात्रग्रहणा 4 / 59 सामान्यमात्रग्रहणे 1 / 16 4 / 219 4219 4 / 24 2 / 299 262 2 / 103 2 / 394 4 / 224 3 / 193 2 / 332 1 / 243 1 / 186 -4 / 27 सामान्यग्रहणा सामान्यमेव तत्साध्यं सामान्यलक्षणे सामान्यवाचि सामान्यविषया सामान्यस्याविकार्यस्य सामान्याश्रय साम्यादक्षधिया साम्ये केनचिदशे साम्ये केनचिदशेन साम्येपि दोषभाव सा योग्यतेति सारूप्यमपि नेच्छेद्यः सारूप्यात्तत्कि सारूप्याद्वेदना 3 / 7 4 / 249 सारूप्याद्भ्रान्तितो 2 / 137 साथै सतीन्द्रिये 1 / 265 सा वा नित्या 2 / 461 सा वाह्यार 2462 साऽविद्या 2 / 294 [ सा विद्या तत्र 3185 सा सत्ता स च 1 / 134 सास्ति सर्व्वत्र 2 / 19 सिद्धः केनास (हस्थाना 2 / 195 सिद्धञ्च परचैतन्य 251 सिद्धन्तत्स्वत एव 2 / 159 सिद्धं तत्केन 2 / 194 सिद्धं तेन सुसिद्धं 2 / 31 2 / 183 2 / 40 2 / 19 2 / 190 4 / 39 25 2 / 183 2 / 9 3 / 147 2 / 103 2 / 144 2 / 435 2433 1 / 208 2 / 367 2446 2 / 384 2 / 444 2 / 12 2252 2 / 372 2 / 334 3 / 222 3 / 223 2 / 115 25 288 2 / 68 2 / 434 2 / 180 4 / 48
Page #607
--------------------------------------------------------------------------
________________ सिद्धं पृथक् चेत् सिद्धं यादृशेधिष्ठानात् सिद्धयोः पृथगा सिद्धसाधनरूपेण सिद्धस्वभावो सिद्धानुमादि सिद्धान्यथा तुल्य सिद्धिं प्रमाणे सिद्धे प्रत्यक्षभावा. सिद्धोक्तेः साधनत्त्वा सिद्धोऽत्रापि सिद्धोऽत्रापि . सिद्धोदाहरणे सिद्धो हि व्यप सिद्धचेत्प्रमाणं यद्येव सिद्धघेदतो विशेषे सिद्धघेदसाधनत्वस्य सिंहे माणवके सुखदुःखाभिलाषादि सुखदुःखविदौ स्यातां सुखदुःखादिभेदश्च सुखाद्यभावेप्याच्च सुखाद्यभिन्नरूपत्त्वा सुखाद्यात्मतय सुखी भवेयं दुःखी वा सूक्ताभ्यास सुप्तस्य जाग्रतो सूपलक्ष्येण भेदेन सो निषिद्धः प्रमाणेन स्तोकमपेक्ष्य सैव तावत्कथं सैवेष्टार्थवती कारिका-प्रतीकानुक्मणी 2 / 25. सैवैकरूपाच्छब्द 2 / 24 za13 सो प्रमाणं तदासिद्धे... 13 4 / 130 सोऽमुक्तः क्लेशकर्मभ्यां 12257 4179 सो विकल्पः स्व 20182 3 / 191 सो सर्वः सर्वभेदाना 41179 2|289--स्थाने स्वयन्न 21489 2 / 480 स्थाप्येते विदुषां 328 2285 स्थितिप्रवृत्ति 212 2 / 454 स्थितिमान्साश्रयः 273 ... 4 / 26 स्थितेष्वन्येषु 3 / 257 2 ॥ 110 स्थितोपि चक्षुषा 2 / 124 2 / 110 स्थित्यावेधक 1155 41260 स्थिरं सुखं ममा 12272 41266 स्नेहः सदोष इति 12223 3 ॥ 335 . स्नेहात्सुखेषु तृष्यति 12220 4 / 206 स्पर्शस्य रूपहेतुत्त्वा 11184 2 / 278 स्पष्टामं निर्वि 2 / 284 2 / 36 स्पष्टावभासां प्रत्यक्षां 2 / 504 2 / 449 स्मर्यते चोभयाकार 20337 2 / 262 'स्मृतिर्भवेद 2 / 179 2 / 254 स्मृतिश्चेदृग्विधं 2 / 374 -- 2 / 257 स्मृतीच्छायत्लज 4 / 216 - 2 / 260 स्मृतेरप्यात्मवित् 21485 2 / 271 स्याच्वान्यषी 2 / 179 1 / 202 स्याच्छोतुः फल 3 / 297 . 12 स्यात्ततोपि विशेषोस्य 1176 2 / 299 स्यात् सत्त्यं सति 31132 21509 [स्यात् सत्यं स हि तति 32133 .. 4173 स्यादनन्तरार्थत्त्वे 1298 32 स्यादाधारो जलादीना 1170 2 / 208 स्यान्निराकरणं 41177 2 / 17 स्वञ्च रूपं न . 2 / 427
Page #608
--------------------------------------------------------------------------
________________ - प्रमाणवार्तिकम् स्वजाति निरपेक्षाणां 1137 स्वयं प्रकाशनादर्थ 20482 स्वज्ञानेनान्यधीहेतु 3262 स्वयमिष्टाभि .4187 स्वतोपि भावे भावस्य 3277 स्वयमिष्टो 4 / 147 स्वतो वस्त्वन्तराभेदा . 2 / 228 स्वयं रागादिमा N. 3317 स्वत्त्वधीः केन 2230 स्वयं विनश्वरो नो चे 174 स्वनिमित्तात्स्वभावाद्वा . 271 स्वयं विनश्वरात्मा . 174 स्वपाण्यादिकयोः 1186 स्वयं श्रुत्या 41148 स्वप्नेपि स्मर्यते 22283 स्वयं सोनुभवस्तस्या . 2 / 431 स्वप्रतीतिफल 2 / 171 स्वरूपश्च 2 / 287 स्वभावकारणं वार्थों 4158 स्वरूपभूताभासस्य . 2 / 426 स्वभावकार्यसिद्धयर्थं 4 / 195 स्वरूपेणैव निर्देश्य 4178 स्वभावज्ञापकाज्ञान za200 स्वगाव्वश्यादि . . 32320. स्वभावपर 3339 स्वलक्षणे च प्रत्यक्ष . . 2175 स्वभावातिक्रमो . za122 स्ववाग्विरोधे विस्पष्ट . 4197 स्वभावनियतो - 31192 स्ववाग्विराधामदः स्ववाग्विरोधोऽभेदः .. 4105 स्वभावनियमाद्धेतोः - 3 / 282 स्वसाध्ये कार्यभावाभ्यां 33197 स्वभावनियमेन्यत्र 3 ॥ 328 स्वसामान्य स्वभावाना . 31300 स्वभावपरिणामेन za27 स्वस्थानास्खल स्वभावभूततद्रूप.. 2 / 432 [स्वस्मादचलतः स्थानात् 3154 स्वभावभेदेन विना 1 / 25 स्वात्मत्त्वे हेतुभावे वा . 4 / 206 ... स्वभावस्तस्य तद्धेतु 3137 स्वार्थान्वयार्थापेक्षैव 22244 स्वभावस्य यथो 4 / 258 स्वालम्बना न सा 21449 स्वभावानुपलम्भश्च 3 / 201 स्वेच्छाकल्पितभेदेषु । स्वभावेप्यविना S sa0 - 3 ॥ 38 हन्ति सानुचरां तृष्णां ta0 321, 569 हीनस्थानगतिर्जन्म 11263 स्वभावे स्वनिमित्ते वा 272 हेतवः प्रविहन्यन्ते । 3246 स्वभावो नास्ति शब्दा 2 / 288 हेतावसम्भवेऽन्तं 32288 स्वभावोयमभेदेतु 3 / 167 हेतुज्ञानप्रमाणाभं 3311 स्वमात्रवृत्ते 41274 हितुज्ञानं प्रमाणाभं 3312 स्वयं न नश्वरात्मा 1174 हेतुतुल्यानुमानेन 338 [स्वयं नापौरुषेयत्वे 3 / 229 हेतुत्त्वमेव युक्तिज्ञा 2 / 247 स्वयन्निपातरूपाख्या 4 / 85 हेतुत्त्वे च समस्ताना . . 1127 स्वस्था 4177 12274
Page #609
--------------------------------------------------------------------------
________________ ., कारिका-प्रतीकानुकमणी हेतुना च समग्रेण S. . 310 हेतुस्वभावाभावतः हेतुना यः समग्रेण N... 3 / 16 हितुः स्वभावे हेतुप्रभेदा 41269 हेतुस्तत्साधनाय हेतुप्रकरणार्थस्य 4 / 189 हेतोः प्रहाणं त्रिगुणं हेतुभावादृते नान्या 2 / 224 हेतो+कल्यत हेतुमत्त्वाद्विरुद्धस्य 2146 हेतोस्त्रिष्वपि रूपेषु P. हेतुयुक्तोपलम्भस्थ 3 ॥ 30 हेतोस्सर्वस्य चिन्त्य । हेतुरूपग्रहो लोके 2 ॥ 309 हेत्वन्तरसमूहे हेतुर्दहान्तरे 1117 हेत्वन्तरानुमानं हेतुर्युक्तोप 328 हेत्वर्थविषयत्त्वेन । हेतुविरुद्धो 4144 हेत्वादिलक्षणाप्य हेतुविरोधि नैरा 11138 हेत्वादिवचनाप्ते हेतुस्तज्जा तथाभूते 281 हेयोपादेयतत्त्वस्य हेतुः स्वभावज्ञानेन 11147 हेयोपादेयता 4 / 260 ह्रस्वद्वयोच्चारणेपि ___sa0 ta0=संमतितर्क । pra0=प्रमेयकल्पद्रुम [ 51 328 32 4156 11137 1048 3 / 14 4 // 67. ... 41280 12181 4 / 18 4184 41171 32217, 1234 21493 P हेतुस्वभाव
Page #610
--------------------------------------------------------------------------
_