________________
भगवतः प्रामाण्यम् अज्ञातस्वलक्षणविषयं यज्ज्ञानं तत्प्रमाणं न ज्ञातविषयमित्यभिप्रायान्नातिप्रसङ्गः॥ एवन्तर्हि अनुमानमपि सामान्यविषयत्वात् प्रमाणं न स्यात् । नैतदस्ति तदपि च लक्ष णमेवानित्यादिरूपतया विषयीकरोति॥ किं पुनरधिगतस्वलक्षणविषयमेव प्रमाणमिष्टं।
स्वलक्षणविचारतः ॥८॥ स्वलक्षणविचारतोऽर्थक्रियाथिभिः स्वलक्षण मेव प्रमाणेनान्विष्यते तस्यैवार्थक्रियासाधनत्वात्। यदेव च तैरन्विष्यते तदेव शास्त्रे विचार्यते सांव्यवहारिकप्रमाणाधिकारात् ॥(८)
__ (३) भगक्तः प्रामाण्यम् __यथोक्तद्विविधलक्षणमुक्तं यत्प्रमाणं (1) .
तद्वत् प्रमाणं भगवान् तद्वद् ‘भगवान् प्रमाणं। यथाभिहितस्य सत्यचतुष्टयस्याविसम्वादनात्तस्यैव परैरज्ञातस्य प्रकाशनाच्च॥ यद्येवं नमस्कारश्लोके प्रमाणायेत्येवास्तु 'प्रमाणभूतायेति किमर्थमित्याह ।
अभूतविनिवृत्तये (1) भूतोक्तिः
'ज्ञानत्वादीनां। २ अनधिगते स्वलक्षणे यवनधि (गम) विषयमिति सविशेषणं लक्षणं वाच्यं ।
शम्बः प्रत्यक्षोऽन्यथाऽश्रयासिद्धिः स्यात्। दृष्टस्य शब्दानित्यत्वस्य प्रत्यायनात् ज्ञातस्य ग्राह्यत्वे......।
अध्यक्षेण तु स एवागृहीतो यत्र निश्चयो जनितः। व्यावहारिकाधिकारात् अन्यापोहविषयाच्च ।
५ अनुपलब्धिश्च प्रदेशः ज्ञानम्वेति वस्तुतो वस्त्वषिष्ठानैव । 'आत्माकाशावौ तद्वस्तुभूतशून्या तबुद्धिरेवाश्रयः।
• आकाशाविविभुत्वववीश्वरप्रामाण्यं कटाक्षयति द्विविधन यथोपतेन लक्षणेन निर्दिष्टं यदेतत् प्रमाणं । प्रमाणसाधर्म्यन्तु साधयिष्यमाणं सिद्धं कृत्वोदाहृतं ।
लक्षणं। 'अजातत्वनिवृत्त्यर्थ जातत्वोक्तं।