________________
प्रवासी० ( परिच्छेः)
भेदे नानाविधिनिषेधवत् । एकधर्मिण्वसंहारो विधानप्रतिषेधयोः ॥२३१॥ धर्मिणः . सकाशाद् धर्माणां मेऽभ्युपगम्यमाने एकस्मिन् धर्मिणि धर्माणां विधानप्रतिषेषयोरसहार: सामानाधिकरण्यं न स्यात्। नानाविषिनिषेपयत्। स्वतन्त्रा नेकपदार्षविधिनिषेधाविय नैकत्र वस्तुनि सामान्याधिकरण्यवाणी (२३१). अस्मन्मते तु (1)
एकथर्मिणमुद्दिश्य नानाधर्मसमाश्रयम् । विधाषेकस्य तद्वाजमिवान्येषामुपेक्षकम् ॥२३२।। निषेधे तद्विविकच तदन्येषामपेक्षकम् ।
व्यवहारमसत्यार्थ प्रकल्पयति धीर्यथा ॥२३३॥ शब्वार्थ पमिणमक नानाधर्मसमाधयमेकस्य धर्मस्य विषो क्रियमाणे तभाजमेमसम्बनिवास्येषां विषिप्रतिषेधाभ्यामपरामृष्टानां धर्माणामुपेक्षकं (1) तवममषे क्रियमाणे एकं घमिण नानाधर्मसमाश्रयणं तेन निषिध्यमानेन धर्मेण विविक्तमेव तदन्येषां निषिध्यमानधर्मतरेषां धर्माणामपेक्षकमुद्दिश्य यथा कल्पिका धीव्यवहार परमार्थतोऽसत्यार्थ कल्पयति । (२३२,२३३) .
तं तथैवाविकल्पार्थ भेदाश्रयमुपागताः।
अनादिवासनोदूतं बाधन्तेऽथ न लौकिकम् ॥२३४॥ . .
तव कल्पनानतिक्रमेण सम्व्यवहारमर्थभेदाश्रयमन्यव्यावृत्तिविषयमनादिIorb वासनाया. उद्भूतं । यथा तत्त्वेन विकल्पोपगताः प्रतिपन्ना व्यवहारो लौकिक बौद्धमय शब्दप्रतिपादितन बाषन्ते व्यवहारोच्छेदप्रसङ्गात् ।(२३४) .
घ, धर्मभेदव्यवहारविचारः का पुनर्मभेदो व्यवह्रियते इत्याह। ----
तस्फलोऽतस्फलाबार्थो भिन्न एकस्ततस्ततः ।
तैस्तैरुपमवैर्नीतसञ्चयापचयैरिव ॥२३५॥ अर्थः शब्दादिस्तत्फलः श्रोत्रविज्ञानादिहेतुरतत्फलश्चक्षुम्बिज्ञानाचहेतुस्ततो गन्धाः श्रीनशानाहेतोः (1) ततो पारिकाच्चक्षुन्यिज्ञानहेतोभिन्नो व्यावृत्तस्ततव्यावृत्तिविशिष्टतया कल्पितमिधर्मनानात्वः' परमार्थत एकस्तैस्तरुपप्लवैः
.
.