________________
सामान्यचिन्ता
कर्मापि नासज्ज्ञानाभिधानयोः ।। १५८||
अनैमित्तिकतापत्तेः ;
न कर्मासदपि ज्ञानाभिधानयोर्हेतुरनैमित्तिकताया' आपत्तेः । हेतुं विना भवतोऽहेतुकत्वप्रसङ्गात् (1) अतीतानागतञ्च कर्माविद्यमानत्वादसदेव ।
पाकादिनिवृत्तिका शक्तिः पाचकादिव्यपदेश हे " तुरिति चेत् । आह (i) न च शक्तिरनन्वयात् ।
.
शक्तिर्हि द्रव्यादभिन्ना भिन्ना वा प्रतिपन्ना । अभिन्ना चेत् तदा द्रव्यवदमन्वयास चान्वयिनोऽन्वयिशब्दहेतुता है । अथ भिन्ना तदा ऽनुपकारकयोः सम्बन्धानुपपत्तेद्रव्येणोपक्रियमाणा शक्तिस्तत्सम्बन्धिनीति वक्तव्यं (1) अत्रापि द्रव्यं शक्त्यन्तरेण स्वयमेवासमर्थस्वभावतया शक्तिमुपकरोतीति वाच्यं । आद्येऽनवस्था द्वितीये तु कार्यमेव किन्न करोतीत्यलं शक्तिस्वी' कारेण ॥
68a
सामान्यं पाचकत्वादि यदि प्रागेव तद्भवेत् ॥ १५९ ॥ व्यक्तं सत्तादिवन्नो चेन्न पश्चादविशेषतः । क्रियोपकारापेक्षस्य व्यञ्जकत्वेऽविकारिणः ॥ १६०॥ अतिशये वा हाप्यस्य क्षणिकत्वात् क्रिया कुतः ।
३४३
१.
अभिन्नाभिधाने निमित्तं सामान्यमेव पाचकत्वादि यदीष्यते तदा पाकादिक्रियातः प्रागेव तत् पाचकत्वादि सामान्यं द्रव्योत्पत्तावेव व्यक्तं भवेत् (1) नो चेत् प्रागव्यक्तं न पश्चादपि व्यक्तं स्याद" विशेषतो विशेषाभावात् ( 1 ) नित्यैकरूपस्य सामान्यस्य क्रियायाः कर्मणः पाकादि न उपकारस्तदपेक्षस्य द्रव्यस्य पाचकत्वादिसामान्यव्यञ्जकत्वे चेष्यमाणेऽविकारिणः स्थिरस्य द्रव्यस्यापेक्षा नास्ति । अतिशये वा प्रागवस्थातः स्वीक्रियमाणे क्षणिकत्वं स्यात् । क्षणिकत्वा
अहेतुको 'ज्ञानशब्दौ स्यातां ।
पाचकस्था । * अन्वयित्वात् शब्दज्ञानादेरपि ।
" शक्तेरेवोपयोगाद् द्रव्यानुपयोगासङ्गः ।
* द्रव्यञ्च नान्वेतीत्यन्वयी शब्दो न स्यात् ।
सामान्याश्रयद्रव्यस्य ।
६ पाचकाविद्रव्येषु ।
• यवैव वस्तु तदेव गोत्वादिसत्ताबियोगात् यथा सत्ता द्रव्यत्वादि यावद्द्रव्य
भावि ।
८
• अक्षणिकत्वान्न सहकार्यमेक्षा ।