________________
अनुपलब्धिचिन्ता
। २९९ कार्यकारणभावात् तदुत्पत्तेर्वा नियामकात् साधनस्य साम्याव्यभिचारकारणात् स्वभावात् तादात्म्याद्वा नियाम कादवि नाभावनियमः साध्याव्यमिचारित्वनियमः साधनस्य । विपक्षे हेतोरानात् न सपक्षे वर्तनात् । दर्शनादर्शनयोर्व्यभिचारिण्यपि हेतौ सम्भवात् नियमहेत्वभावाच्च ॥ (३०)
१ अवश्यंभावनियमोऽन्यथा परस्य कः परैः।
अर्थान्तरनिमित्त वा धर्मे वाससि रागवत् ॥३१॥ अन्यथा तादात्म्यतदुत्पत्त्योरव्यभिचारनिबन्धनयोरस्वीकारे परस्य साध्यस्य परैः साधनैः कोऽवश्यंभावनियमो न कश्चित् । उत्पादकादन्योर्थोऽर्थान्तरं तन्निमित्ते वा धर्मे ऽस्वभावभूते कोऽवश्यम्भावनियमः। वाससि रागवत्। यथार्थान्तरनिमित्तस्य रागस्य वस्त्रे नावश्यंभावनि यमः॥ (३१)
... (ख) अविनाभावनियमः
अर्थान्तरनिमित्तो हि धर्मः स्यादन्य एव सः। .. पश्चाद्भावान हेतुत्वं फलेप्येकान्तता कुतः ॥३२॥
. 'वस्त्रोत्पादकावर्षान्तरनिमित्तो रागद्रव्यकारणो हि धर्मो रागः प्रागुत्पाद् बस्त्रावन्य एव स्याद् भिन्नकालत्वाद् मिनहेतुकत्वाच्च (1) इत्य मपि योकत्वं विश्व मेकं भवेत्। ततश्च सहोत्पत्तिनाशी स्याा । सर्वत्र सर्व चोपयुज्यते । एकत्वाभिमानस्तु सदृशापरापरोत्पत्तेन्त्यिा । तस्य चार्थान्तरनिमित्त स्य धर्मस्य वस्त्रोत्पादात् पश्चाद्धावान्न हेतुत्वं वस्त्रं प्रति। अतः कारणतयापि - नास्यानुमानं रागोत्पत्ती वस्त्रं सहकारिकारणं। अतः कार्यतया रागानुमानं चेत्
'अविनाभावेनैव सिद्धे पुननियमग्रहणं परनिरासाय। सहन्य नियममिच्छति। - कृतकस्य हेतोरर्थान्तरस्य मुद्गानिमित्तत्वमनित्यं प्रतीष्यते यत् तस्य कुतो नियमः। 'कुसुम्भावि। . पूर्वनिष्पन्ने।
'दूषणान्तरमाह । अर्थान्तरनिमितमनित्यत्वं कृतकावन्यदेव स्यात् । 'अयमेव हि भेदो भेवहेतुर्वा यदुत विश्वधर्माध्यासः कारणभेवश्च । • गुज्यादैक्यमिति चेदाह। 'अहेतुफलस्यं साध्यस्यासंबन्धाद्धेतुः फलम्बा स्थावित्याह। • ‘कृतकार्यान्तरनिमित्तस्यानित्यस्य न हेतुत्वं । १० फले नित्ये पश्चाद्भाविनि च नैकान्तता कृतकस्य ज्ञापकहेतोः।