________________
सामान्यचिन्ता
अत्र चाय मपि शाखादिमांस्तरुरयमेव तरिति पूर्वकोऽवृक्षाव्यवच्छेदप्रसङ्गो न. निवर्ततेऽत्र चोक्त एव दोष इति द्वयोरप्यकाग्रहात् दयासम्भवात् सङ्केतासम्भवः समानः। इदानीं परिहर्तुमाह। एकप्रत्यवमालिये शाने भेदाविशेषेपि केचिदेव भावा एकाकाराध्यवसायहेतवो नेतरे॥ (११७)
एकत्र हि स्थितः॥११॥ प्रपत्ता तदतद्धतूनर्थान् विभजते स्वयम् । तबुद्धिवर्तिनो भावान् भातो हेतुतया धियः ॥११९॥ अहेतुरूपविकलानेकरूपानिव स्वयम् ।
भेदेन प्रतिपद्यतेत्युक्तिभेदे नियुज्यते ॥१२०॥ तत्रैकस्मिन्नेकाकारज्ञानाध्यवसाये स्थितः प्रतिपत्ता पुरुषस्तदतखेतूनर्यान् विभजते स्वयं। यानेकाकारपरामर्शविषयबुद्धयादिहेतूनध्यवस्यति। याँश्चा'न्यथा तान् यथाक्रमं तद्धेतूनतद्धेतूंश्च भेदेन व्यवस्थापयति संकेतात् प्रागेव'
तबुद्धित्तिन एकाकारपरामर्शविषयान् भावान् शाखादिमतो थिय एकाकाराया - हेतुतया भातः प्रतिभासमाना न हेतोरेकाकारयकारणस्य शाखादिमस्वरहितस्य - रूपेण विकलान् परमार्थभिन्ना नयेफरूपामिव' स्वयमात्मना संकेतयिता मन्यमानः प्रतिपाछोपि तानतत्कारिभ्यः शाखादिमत्वरहितेभ्यो भेदे मासंकरेण प्रतिपोनिति। उक्तिः शब्दो भेदेऽन्यापोहे नियुज्यते।' (११८-२०)
तं तस्या धोर्विकल्पिका भ्रान्त्यैकं वस्त्विवेक्षते । कचिंनिवेशनायार्थे विनिवत्ये कुतश्चन ॥१२॥ बुद्धेः प्रयुज्यते शब्दस्तदर्थस्यावधारणात् । व्यर्थोन्यथा प्रयोगः स्यात् ।
' तरुरयमपीति पक्षेऽन्यस्यापि तरुत्वमनिषिद्धमिति व्यवहारों ने नियतः। अयमेवेति पक्षेऽतरुव्यवच्छेवः स्यात्। तत्र जोक्तं प्रतिपावन संकेने बनावृक्षो कथं ज्ञाताविति तदवस्थो दोषः।
न दृष्टविपरीतस्य सुज्ञानात् । व्यवच्छेने तु नवमननामात् एकत्र पृष्टस्य क्व (चि)दपि। एतत्तुल्यं यस्मादित्याह।
। अतखेतुभ्यस्तवेतन विभज्य स्थापयति मा पुद्धिः। मियुक्त
" एकव्यक्तौ गोशब्दसङ्कते सत्यपि संकेतविषयस्य व्यवस्वन्तरेऽनुगमात् स एवायं गोरिति स्यात् प्रतीतिः। सत्यत।
४२