Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
Catalog link: https://jainqq.org/explore/600213/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ पणियनपटीष्ठपरमेश्वरपट्टधरप्रथमगणाधीशो गौतमो विजयतेतराम् । कवर्यसंदृब्धस्वोपज्ञभाष्यभगवद्हरिभद्रसूरीश्वर श्रीतत्त्वार्थसूत्रम्। भारत्मपुरीय (रतलाम) श्रष्ठि ऋषभदवजीकशरीमलजीजैनश्वेताबासंस्था. इदं पुस्तकं 'मोहमलाल मगनलाल बदामी' इत्यनेन स्वकीये श्री जैनानंद प्रिं.प्रेस (दरीया महेल सुख इति मुद्रणालये मुद्रितं. वीर संवत् २४६२। विक्रम संवत् १९९२ क्राइष्ट सन् १९३६ प्रतय:५०० पण्यम् Wedo १ - १ प्रथम संस्करणम् Jan Education International For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ படியடி மாட்டார अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकाराः स्वायत्ताः स्थापिताः Printed by:- Mohanlal Maganlal Badami. பாகவதபடி சாதாராவியாபாடாயப்பம் at the:-Jainanand P. Press, எயாடியழைபபடிபப்பர் படிப்பட்டி காமம் Darfa mahel, SURAT. பராக சாதனை பாயானா + அ காைதாதா .. 5. பாயாயாயாயாடியாயமாகாது பாடிய பாடிகார்டியாக Jan Education international For Personal & Private Use Only www.jaineterary.org Page #3 -------------------------------------------------------------------------- ________________ श्रीनचार्थहरि० ॥ श्रीतत्त्वार्थस्य हारिभद्रीयवृत्नियुतस्य विषयानुक्रमः ।। विषयानु क्रमः १ पृष्ठे सुलब्धजन्मता . १३ अनन्तरपरम्परफलं ३७ निर्दशादय उपायाः ७ २ परमार्थोपदेशः १४ मोक्षमार्गस्य परमोपदेश्यता ४८ सदादीन्यनुयोगद्वाराणि ८ ४ षट्पुरुषीनिरूपण १४ मोक्षमार्गः त्रय्या एव माधकता ५६ ज्ञानभेदाः ९ ५ अर्हतां पूज्यता पूजाफलं च लाभविधिः १ सूत्रं ५७ प्रमाणभेदौ १० ६ कृतार्थस्यापि देशना १७ सम्यग्दर्शनयोरर्थः ५८ परोक्षभेदौ ११ ७ वर्तमानतीर्थाधिपस्तुतिः १९ सम्यग्दर्शनलक्षणं प्रशमादयश्च २ ६० प्रत्यक्षभेदाः १२ ११ अभिधेयादिनिर्देशः २१ निसर्गाधिगमौ३ ६२ मतेः पर्यायाः (लक्षणानि) १३ १२ सर्वसंग्रहस्थाशक्यता २७ जीवादितत्त्वोपन्यासः ४ ६३ मते दाः (१४) ,, सामायिकपदस्य जिनवचसो ग्राह्य- २८ नामादिनिक्षेपाः, जीवे नामादिन्या- ६५ मतेः प्रभेदाः (१५) त्वादि . सः, द्रव्ये न्यासा ५ ६७ बह्वादिना वैचित्र्यं (१६) ,, बक्तुधर्मकान्तत्वं ३४ अधिगमोपायाः ६ ६९ अवग्रहादीनां विषयः (१७) Jan Education International For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ विषयानु श्रीतश्चार्थहरि० | क्रमः HMARATHAMARI ३९ अवग्रहस्स विषयः (१८) ८९ ज्ञानानां सहभावः (३१) केवलाऽपि ११२ क्षायोपशमिकभेदाः (५) ७० चक्षुर्मनसोऽप्राप्यकारिता (१९) मतिः, केवलोपयोगद्वयं ११३ औदयिकभेदाः (६) ७१ श्रुतस्य लक्षणं भेदाच (२०) ९० मत्यादीनामज्ञानता (३२) ११.४ पारिणामिकभेदाः (७) ७७ अवधेर्भदौ (२१) ९३ सत्वेतराविशेषयहच्छातः (३३) ११६ जीवस्य लक्षणम् (८) ७८ नारकदेवयोरवधिः (२२) ९४ नयभेदाः (३४) ., उपयोगभेदाः (९). ७८ शेषाणामवधिः (२३) आनुगामु- , नयप्रभेदाः (३५) नयानां लक्ष- ११७ जीवस्य मेदाः (१०) कादयः णानि पर्यायाः अविरुद्धत्वं लक्षणा- ,, समनस्केतराः (११) ८२ मनःपर्यायस्य भेदी (२४) दयः जीवादिषु नयाः प्रमाणेऽपि ११८ संसारिभेदाः (१२) ८३ तद्विशेषः (२५) इति प्रथमोऽध्यायः ,,, स्थावरभेदाः (१३) ८४ अवधिमनःपर्याययोर्विशेषः (२६) १९ असभेदाः (१४) ८६ मतिश्रुतयोर्विषयः (२७) १०८ भावस्य भेदाः (१) , इन्द्रियसंख्या (१५) ,, अवधेविषयः (२८) ११० औपशमिकादिभेदसंख्या (२) १२. इन्द्रियप्रकाराः (१६) ८७ मनःपर्यायस्य विषयः (२९) , औपशमिकभेदौ (३) ., द्रव्येन्द्रियभेदी (१७) ८८ केवलस्य विषयः (३०) ११ क्षायिकभेदाः (४) १२२ भावेन्द्रियभेदी (१८) डात ImminemyPHIANAemiumm ॥ २ ॥ Jan Education International For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ विषयानुक्रमः श्रीतस्वार्थ-IA२४ उपयोगविषयः (१९) हरि० १२५ इन्द्रियनामानि (२०) , इद्रियार्थाः (२१) , अनिन्द्रियार्थः (२२) |१२६ इन्द्रियस्वामिनः (२३-२४) १२७ संजिलक्षणं (२५) |१२८ कर्मयोगः (२६) १२९ गतिश्रेणिः (२७) १३० जीवगतिः (२८) ,, विग्रहसमयाः (२९) १३२ अविग्रहमानं (३०) १३३ अनाहारकतामानं (३१) | ५३४ त्रिविधं जन्म (३२) |१३५ योनिभेदाः (३३) AHMEntertaindepenMALShalimmuneRAININTENames ummmuuurmilynwromiuminargumeraturmwimmurdern । १३६ गर्भजन्मानः (३४) १५२ अनपवायुष्काः (अकृतागमादि . , उपपानजन्मानः (३५) निरासः) (५२) १३७ संमूछिमाः (३६) इति द्वितीयोऽध्यायः १३८ शरीरमेदाः (३७) , उत्तरोत्तरसूक्ष्मता (३८) । १५७ रत्नप्रभाद्या भूमयः (१) , प्रदेशपरिमाणं (३९-४०) १६० नारकाः (२) । १३९ द्वयोरप्रतिघातिता (४१) १६१ नारकाणां लेश्यापरिणामादि (३) १४० अनादिसंबद्धता (४२) ६४ नारकदुःखहेतवः (४-५) , सर्वजीववर्तिता (४३) , स्थितिर्नरकाणां (६) १४२ शरीरयोगपy (४४) १६६ द्वीपसमुद्राः (७) १४३ कार्मणस्थानुपभोगः (४५) १६७ द्वीपादीनां विष्कंभादि (८) १४४ औदारिकादिस्वामिनः शरीराणां , जम्बूद्वीपस्वरूपं (९) व्युत्पत्यादि (४६-९) मेरुवर्णनं १५० वेदस्वामिनः (५०-५१) १६८ भरतादीनि क्षेत्राणि (१०) M Jan Education International For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ श्रीतन्पार्थहरि० ॥ ४ ॥ CCDCy १६८ दिग्दशकं १६९ वर्षधरपर्वताः (११) (परिक्षेपगणितादि) " १७५ धातकीपुष्करा (१२-१३) (अन्तरद्वीपा :) १७९ मानुषोत्तरः (१४) आर्य म्लेच्छ भेदौ (१५) " १८१ कर्मभूमयः (१६) १८३ मनुष्यतिर्यस्थितिः (१७-१८) इति तृतीयोऽध्यायः १८५ देवनिकायाः (१) तृतीयलेश्याः (२) " १८६ वैमानिकान्तदेव भेदाः (३) १८६ इन्द्रादिविकल्पाः ( ४ ) १८७ व्यन्तरज्योतिष्कयोरष्टौ (५) १८७ भवतपतिव्यन्तरेंद्राः (६) लेश्यैषां (19) ** कायप्रवीचारः (८) 2 १८८ स्पर्शादिप्रवीचार : ( ९ ) अप्रविचाराः "" १८९ भवनवासिभेदाः (१५.) १९० व्यन्तरभेदाः (१२) ज्योतिष्कभेदाः (१२) 27 १९१ मेरुप्रदक्षिणागतित्वादि (१४) १९३ कालविभागः (१.५) समयादिस्वरूपम् "" १९६ आरकपदकम् For Personal & Private Use Only १९८ अवस्थितज्योतिष्काः (१६) १९९ वैमानिकाधिकारः (१७) भेदद्वयं स्थानं नामानि च (१८-१९-२० ) "" २०१ स्थित्यादयः (२१) २०३ गत्यादयः (२२) २०५ लेश्यानियमः (२३) २०६ कल्पलोकान्तिकस्थाने लोकान्तिकाः द्विचरमता (२४-२७) २०७ तिर्यग्लक्षणं (२८) 19 स्थित्यधिकारः (२९) भवनवास्यादीनां स्थितयः (३० - ४४) इति चतुर्थोऽध्यायः **2. CY विषयानु क्रमः ॥ ४ ॥ Page #7 -------------------------------------------------------------------------- ________________ श्रीतचार्थ- हरि० | विषयानु D DA १२ अजीवकायाः (१) | २०० शरीरसुखाद्याः (१९-२०) गीसद्भावेतरपर्यायसकलविकलादे, द्रव्याणि (२) २२५ जीवानांकालस्य चोपकारः(२१-२२) शविचाराः २१३ नित्यावस्थितत्वादि (३) २०८ स्पर्शादयः (२३) २४६ बन्धहेतू (३२-३५) २१४ पुद्गलरूपित्वं (४) २२१ शब्दादयः (२४) २४९ परिणमनरीतिः (३६) ,, एकद्रव्याणि (५) २३१ पुद्गलभेदाः (२५) २५० द्रव्यलक्षणं (३७) ,, निष्क्रियाणि (६) २३२ स्कन्धोत्पादहेतवः (२६) २५० कालद्रव्यतापेक्षणं (३८) २१५ धर्माधर्मयोः प्रदेशाः (७) २३३ अणुहेतुः (२७) १२०१ कालभानं (३९) २५६ जीवाकाशपुद्गलानां (९-१०) ., चाक्षुपन्वे हेतू (२८) गुणलक्षणं (४०) , अणुः (११) २३४ मतो लक्षणं (२९) '२५२ परिणामलक्षणं (४१) २१७ अवगाहः (१२) २३५ तत्स्वभावता २०१ परिणामस्थितिः (४२) , धर्माधर्मपुद्गलजीवानां (१३-१४) , अन्यथा यमाधानर्थक्यं २५२ आदिमान् परिणामः (५३-४५) २१८ जीवावगाहो, हेतुश्च तत्र (१५-१६) २३६ अन्ययादिसिद्धिः २२० धर्माधर्मोपकारः (१७) २३८ नित्यत्वादिमिद्धिः (१०-११) इति पञ्चमोऽध्यायः २२१ आकाशोपकारः (१८) | २:८ द्रव्यपर्यायमातृकापदोत्पन्नसप्तभं ROIROIRMIREmton I NIRamistamitutiotel Jan Education international For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ श्रीतचार्थहरि० विषयानुक्रमः २५४ योगलक्षणं (१) २७१ नारकायुषः (१५) २५६ आश्रवलक्षणं (२) २७२ तैर्यग्योनमानुषयोः (१६) , पुण्यलक्षणं (३) ,, नारकादीनां (१७-१९) , पापलक्षणं (४) २७३ देवस्य (२०) २५७ सांपरायिकेर्यापथौ (५) २७४ अशुभेतरनाम्नोर्जिनस्य च २५८ सांपरायिकभेदाः (६) (२१-२३) २६० तीव्रादिभेदाद् विशेषः (७) २७८ नीचैर्गोत्रस्य (२४) २६१ अधिकरणभेदौ (८) २७९ उच्चैर्गोत्रस्य (२५) २६२ जीवाधिकरणभेदाः (९) ,, अन्तरायस्य (२६) २६५ अजीवाधिकरणभेदाः (१०) इति षष्ठोऽध्यायः २६८ नानदर्शनावरणयोराश्रवाः (११) २६९ वेदनीयस्य (१२) २८१ व्रतलक्षणं (१) २७० दर्शनमोहनीयस्य (१३) २८३ अणुमहती विरती (२) २७१ चारित्रमोहस्य (१४) | २८४ भावनाः बतानां (३) २८९ हिंसादिष्वपायादिदर्शनं (४) २९३ हिंसादिषु दुःखं (५) २९६ मैत्र्यादयो भावनाः (६) २९९ जगत्कायस्वभावौ (७) ३०८ लक्षणं हिंसायाः (८) ३०१ द्रव्यभावहिंसे ३०३ अष्टधा प्रमादः ३०४ प्राणीप्राणिज्ञानमित्यादेनिरामः ३०५ असंचिन्त्यहिंसादोषः ३०७ दाने रोगेऽपि न दोषः ३०९ क्षणिकमतनिरासः ३१३ अनृतलक्षणं (८) भृतनिङ्कवाभूतोद्भावनगर्दाभेदाः ३१४ आत्मप्रमाणान्यथात्वं Jon Education roernational For Personal Private Use Only Page #9 -------------------------------------------------------------------------- ________________ श्रीतवार्थहरि० विषयानुक्रमः | ३५७ सचित्ताहारादयः ३० ३५८ सचित्तनिक्षेपादयः ३१. ३५९ जीविताशंसादयः । ३६० दानलक्षणं ३३ ३६१ फलविशेषहेतुर्दाने ३४ । इति सप्तमोऽध्यायः ३.६ पारुप्यादेरनृतता |३१७ अस्तेयलक्षणं १० ३१९ अनेषणीयस्यादत्तता ३२० द्रव्यक्षेत्रादयः , ब्राह्मणवादनिरासः ,, मैथुनलक्षणं ३१. प्रमत्तविशेषणाभावः ३२२ परिग्रहलक्षणं ३२३ दिगंबरखंडनं . |३२५ बतिलक्षणं १३ ३२८ व्रतिभेदौ १४ ,, गृहिवतभेदाः |३३० अगारिलक्षणं ५ ३३२ दिगादिव्रतानि १६ ३३८ संलेखना १७ ३४. सम्यग्दृष्टेरतिचाराः १८ ३४३ पापण्डिमेदाः | ३४६ व्रतशीलातिचारसंख्या १९ , बन्धादयः २० ३४८ मिथ्यापदेशादयः२५ ३४९ स्तेनप्रयोगादयः २२ ३५१ परविवाहादयः २३ ३५३ क्षेत्रप्रमाणातिक्रमादयः २४ , ऊर्धाधोव्यतिक्रमः २५ । ३५४ आनयनादयः २६ ३५५ कंदर्पादयः २७ ३५६ योगदुष्प्रणिधानादयः २८ ३५७ अप्रत्युपेक्षितादयः २९ ३६५ बन्धहेतवः । ', मिथ्यात्वभेदाः ३६८ कर्मग्रहणं २ ३७० चन्धत्वं ३ ३७१. प्रकृत्याद्याः४ ३७२ प्रकृतिनामानि ५ ३७४ प्रकृतिबन्धभेदाः ६ For Personal Private Use Only www.ebay.org Page #10 -------------------------------------------------------------------------- ________________ विषयानु मः श्रीतचार्थ-17|३७४ ज्ञानावरणभेदाः ७ हरिः | ३७५ दर्शनावरणभेदाः ८ | ३७० वेद्यभेदी ३७७ मोहनीयभेदाः १० ,, सम्यक्त्वप्राप्तिरीतिः , कषायभेदाः |३८७ आयुषां भेदाः ११ ३८८ नाम्नो भेदाः १२ पिण्डप्रकृतिवर्णनम् ३१८ पर्याप्तिनिरूपणं ४०२ गोत्रभेदौ १३ ४०३ अन्तरायभेदाः १४ ४०४ कर्मणां स्थितयः १५-१ मलोत्तराणां जघन्योत्कृष्टे ४०८ अनुभवः ४१० संक्रमविध्यादि ४१२ अनुभावभेदः २३ ४१३ विपाकफलम् २४ ४१४ प्रदेशबन्धे विधिः २० ४१७ पुण्यप्रकृतयः २६ इत्यष्टमोऽध्यायः ४२१ क्षमादिको धर्मः ६ ४२६ सत्यसंयमयोः स्वरूपं ४४७ अनित्यत्वाद्या अनुप्रेक्षाः ७ ४५१. परीपहफलं ८ ,, परीषहाः नाग्न्यपरीषहचर्या ४६५ गुणस्थानेषु तदवतारः १०-१२ ४६६ कर्मण्यवतारः १३-१४ ४६७ परिषहसहभावः १७, ४६८ चारित्रभेदाः ५८ (उपशमक्षपकश्रेण्यौ) ४७१ अनशनादि बाह्यं तपः ११ (भक्तपरिज्ञादि) ४७, विकृतिस्वरूपं ४२० संवरलक्षणं, ४२१. संवरसाधनानि ४२३ तपसः फलं ४२४ गुप्ति लक्षणं ४ , शयनाविधिः ४२६ समितयः । Jan Education International For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ विषयानु क्रमः श्रीतवार्थ |४७७ प्रायश्चित्ताद्यभ्यंतरं २० ४९७ केवलिध्याने ४०-४१ हरि० ४७८ प्रायश्चित्तादीनां भेदाः २१ ४९९ शुक्लध्यानभेदाः ४२ ,, आलोचनादीनि २२ तत्स्वामिनः ४३ | ४८२ विनयभेदाः २३ ५०० एकाश्रयत्वादि ४४ |४८३ वैयावृत्त्यभेदाः २४ अविचारता ४५ वितकलक्षणं ४६ | ४८५ स्वाध्यायभेदाः २५ विचारलक्षणं ४७ |४८६ व्युत्सर्गभेदौ २६ ५०२ निर्जराश्रेणिस्थानानि ४८ , ध्यानस्य लक्षणं कालः ५०३ निर्ग्रन्थभेदाः ४९ । भेदाः भवमोक्षहेतुता २७-३० ५०६ संयमादिभिर्विचारः ५० ४८२ आन्ध्याने भेदाः लक्षणानि इति श्रीनवमोऽध्यायः स्वामिनः ३१-३५ |४९१ रौद्रस्य भेदाः स्वामिनश्च ३६ १२ केवलहेतवः ४९२ धर्मध्यानस्य भेदस्वामिनौ ३७ ५१३ मोहादिक्षयरीतिः २ |४१५ स्वाम्यन्तरौआद्यशुक्लयोश्च ३८-३९ ५१५ मोक्षलक्षणं ३ |५१६ औपशमिकाद्यभावः ४ , आलोकान्ताद्गतिः ५ ५१८ सिद्धिगतिहेतवः ६ ५२१ क्षेत्रादिभिर्विचारः ७ ५२८ समग्रशास्त्रोपसंहारः , आमीषध्याद्या लब्धयः ५३० निर्वाणफलता , सिद्धस्वरूपं ५३० श्लोकः शास्त्रार्थोपसंहारः ५३४ सिद्धस्यातिसुखसिद्धिः ५३४ कल्पप्रात्यादि ५३५ भवार्णवोत्तार: ५३५ भाष्यकारान्वयः इति तत्त्वार्थे दशमोऽध्याय:समाप्तः +rocrican For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ साक्षिणः श्रीतवार्थहरि० तत्त्वार्थीयहारिभद्रीयवृत्तौ साक्षिणः १३ मोक्षमार्गोपदेशेन ,, मोक्षमार्गस्य विज्ञानात् २३ भवति स नामातीतः २६ कालो सहाय नियई ११ जत्थ उजं जाणिजा , पुरुष एवेदं ३२ निःस्वभावा भावाः ,, सकायकिरणक. ३३ आप एवेदमग्र ३६ अनुयोगद्वारेषु ५१ अनुयोगद्वारा ५२ लोकव्यापी चतुर्थे तु ५२ पुवभणियं तु जं भण्णइ ५७ जं सामिकालकारण , कालविवजयसामित्त ६९ जिजइ जेणत्थो ११० से णूणं भंते !-अवेयइत्ता ११४ जल्लेस्साई दबाई ११६ सबजीवाणंपियणं ११७ कइविहे णं भंते ! उवओगे १२१ फासिदिए णं भंते १३९ अपञ्जत्तसुहुमपुढवि. | १५४ पुत्विं दुच्चिण्णाणं दुप्प० १५७ मूयं हुंकारं वा | १५९ णविय फुसंति अलोगं ,, छच्चेव अपंचम १६० तिभागो गाउयं येव , तेरिकारस नवगं १६२ सम्मत्तसुयं सवासु १६७ जीवाजीवा द्रव्यं ,, तत्राधोमुखमल्लक १६८ जस्स जओ आइच्चो १६९ अट्ठपएसो रुयगो ॥१०॥ For Personal BP Jan Education international O Page #13 -------------------------------------------------------------------------- ________________ | साक्षिणः श्रीतवार्थ-|| १७७ समणिं अवगयवेयं हरि० । , मणुस्से णं भंते मणु० ॥११॥ २८५ कइविहा णं भंते देवा , भवणवइवाणमंतर० १८८ सोहम्मि विमाणाणं , सपरिग्गहेयराणं , पलिओवमाइसमया० १८८ एएण कमेण भवे , साहिअपलिआ. , एएण कमेण १९२ सीयालीससहस्सा १९३ एकारसेकवीसा कोडाकोडी सणंतरं २५४ ओरालियसरीर० immmmmmmmmmm २५८ उच्चालियंमि पाए , न य तस्स तनिमित्तो , अपमत्तसंजयाणं जे उपमत्ता समणा. , पढमे समए बद्धं २६१. दवं सत्थग्गिविसं २७२ चउहिं ठाणेहिं २७७ भुतशीलविनय २८२ ज्ञानक्रियाभ्यां मोक्षः २९९ माता भूत्वा दुहिता ३०७ हत्थपायपलिच्छिणं चित्तमित्तिं न निज्झाए ३१० जोगो विरियं थामो ३११ मनसा वाचा कायेन ३१२ वर्ष देव! कुणालायां , क्रियाकारकभेदेन ३१.६ जा य सच्चा न बत्तबा ,सद्भावदोषवद्वाक्यं , गर्हितवचनं चासत् , न नर्मयुक्तं वचनं ,, अन्यथा संज्ञिनो वाक्यं ३१९ सोलस चेव सहस्सा ३२५ भूमनिन्दाप्रशंसासु ३२६ निःशल्यस्यैव पुनः ३३२ सणवयसामइयं ३३८ चत्तारि विचित्ताई ३४० संसयकरणं संका |, पयमक्खरं च एकंपि ॥११॥ Jan Education International For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ साक्षिणः श्रीतच्चार्थ-18|३४१कंवा अमनदसण० हरि० , णो इहलोयट्ठयाए ४५६ ॥ १२॥ ३६१ जंणय दुहियं णय दु० ३६९ कोहोय माणो य , जं अइदुक्खं लोए ३८७ " जीवस्तु कर्मबन्धन ,, संसारानादित्वात् | ३७१. इति कर्मणः प्रकृतयः ३७२ तासामेव विपाक |, तेषां पूर्वोक्तानां ,, प्रत्येकमात्मदेशाः | ३७१ मिथ्यात्वस्य ह्युदये , सम्यक्त्वगुणेन ३८० यत् सर्वथापि तत्र Santmulgia-nigimaignmu ननु कोद्रवान् मद. मिच्छत्ततिमिरपच्छा. मिच्छादिट्ठी जीवो पयमक्खरं च इकं अर्हत्प्रोक्तं गणधर० श्रुतकेवली च तस्मात् तं मिच्छत्तं जमस० ३८० संयोजनोदयश्चेत् प्रक्षीणे तर्हि सम्यक्त्वे संयोजयन्ति यन्नर० ३८१ आवृण्वन्ति प्रत्या० प्रत्याख्यानावरण सर्व प्रत्याख्यानं नासंतस्सावरणं उदए विरइपरिणई श्रावकधर्मो द्वादश. संज्वलयति यति कषायसहवर्तित्वात् ३८७ स्वानुरूपाश्रवोपात्तं ,, दुर्व्याख्यानो गरी. ३८९ तुल्लं वित्थडबहुअं ३९५ निच्छयओ सबगुरुं ३१८ आहारसरीरिंदिय ४०९ तासामेव विपाक. संहननं संस्थान प्रकृतय एताः ४११ मूलप्रकृत्य मिनाः शिथिलयति दृढं बद्धं tamanian m ments" For Personal Private Use Only www.ebay.org Page #15 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० ।। १३ ।। --DKJKXJJJJULIK तारीकरणं ताम्र० ४१३ अनुभावांच विपर्या यद् यद्वा मंदं सत् तद्यानुभावयोगो ० ४१८ सातं तिर्यग्नसुरा वज्रर्षभनाराचं | ४१९ अगुरुलघुपराधातो० प्रत्येकदेहबादर ० सम्यक्त्वहास्य र तिनर केवलवर्जज्ञानावृद् ज्ञानावृन्मोहानां सम्यक्त्व हास्यादीनां सर्वमष्टविधं कर्म शुभायुर्नामगोत्राणि पुण्यं प्रीतिकरं साच मोहो रागः स च स्नेहो ४२५ कायक्रियानिवृत्तिः ४२६ अनृतादिनिवृत्तिर्वा तद्गुणपरिशुद्ध्यर्थं 22 ४२७ पुरओ जुगमायाए ओवायं विसमं थाणुं जा य सच्चा न वत्तवा ४२८ उत्पादनोद्गमैषण ० न्यासाधिकरणदोषात् ४२९ न्यासादानसमित्यां एवं साधोर्नित्यं ४४५ नाणस्स होइ भागी ४५७ सवाई ठाणाई असासयाई ४६१ शय्यातरपिण्ड ० आचेलक्यौदेशिक 22 For Personal & Private Use Only | ४६२ अस्य तु पुनर्भगवतः आर्जवजडा अनार्जव 11 | ४८४ प्रवाजको दिगाचार्यः | ४९१ देश विरतेरपि ततः क्षपयत्युपशमयति छेदोपस्थाप्यं वा ४९.३ इच्चेइयं दुबालसंग | ४९२ यद्यपि निषेव्यमाणाः ४९४ तत्राधोमुखमल्लक० निर्माता एव तथा अवगाहते च स श्रुत० चारणवैक्रियस | ४९५ क्षपयति तेन ध्यानेन क्षीयन्ते हि कषायाः स ततः क्षपक श्रेणि प्रविशत्यपूर्वकरणं साक्षिण: ॥ १३ ॥ Page #16 -------------------------------------------------------------------------- ________________ श्रीत गर्थ हरि० ॥ १४ ॥ FC-OG-OCOG ४२७ अप्रतिपाति ध्यायन् आर्द्राम्बराशुशोषव आयुष्कस्यापि विरलि दंडकपाटकरेचक ० विकसनसंकोचन ० शेषे सयोगितायाः स ततो योगनिरोधं समये समये कर्मा० नोकर्मणो हि वीर्यं बादरतन्वा पूर्व सत्यप्यनन्तवीर्य ० सति बादरे च योगे शेषस्य काययोगस्य तमपि स योगं सूक्ष्मं ध्याने दृढार्पिते पर० ध्यानार्पितोपकरण स ततस्तेन ध्यानेन योगाभावाद समय ० लेश्याक्रियानिरोधो सवादरपर्याप्ता ० मनुजायुष्कं च स स ततो देहत्रयतो ० ४९९ यदर्थव्यंजने काय० संक्रान्तिरर्थादर्थं यत् अर्थादिव पृथक्त्वेन ४९९ अविकंपमनस्त्वेन सूक्ष्मकायक्रियां रुंधन् ५०५ ध्यानं ह्यभिसंधानं नृसुरगतिप्रायोग्ये दुर्भगदुःस्वरसुखर० प्रकृतय एता द्विचरम० तैजसशरीरबन्धोऽपि For Personal & Private Use Only | ५०१ पुलाए णं भंते ! ५०८ पउसे पुच्छा पडिसेवणाकुसीले ५१० सङ्घागासपएसग्गं सवयं सम्मतं वाणि जमेस सवेविय सहओ एएण कारणेणं ५१२ तस्य हि तस्मिन् समये चित्रं चित्रपटनिर्भ | ५१३ वीसमिऊण नियंठो चरमे णाणावरणं | ५२३ समणि अवगयवेयं साक्षिणः ॥ १४ ॥ Page #17 -------------------------------------------------------------------------- ________________ ॥ श्रीहरिभद्रसूरिमृत्रितवृत्त्याऽलंकृतस्य सभाष्यतत्त्वार्थस्योपक्रमः ॥ उपोद्घातः श्रीतत्त्वार्थ हरि० ॥१५॥ Musicnittu शास्त्रमिदं तवार्थाधिगमाख्यं वर्तमानयुगीनानां दिगंबराणां श्वेताम्बराणां चातितरां महनीयास्पदमिति न कोऽपि विसंवादः।। अनेका वृत्तयोऽस्य द्वयेऽपि स्वस्वसंप्रदायाचार्यकृताः सन्तीति मन्यन्ते, इयं च वृत्तिर्मुयमाणा भगवद्भिः श्रीहरिभद्रसूरिभिर्विहिता, नेयं मुद्रितपूर्वा न च मुलभेति मुद्रणमस्या अत्यावश्यकमेव, यतो न श्वेतांबरसंप्रदाये प्रचलन्तीषु वृत्तिषु न काऽपीनः प्रयत्नेति मुद्रणेऽस्याः प्रवृत्तियुक्ततमेति, दिगंबरीया अपि वृत्तयो नातः प्राक्तनाः, न चात एव तासां विचारोऽत्र, किंच-इमे अनेकशः स्वोपनं. भाष्यमेवास्य वृत्तितयोल्लिखंति,भाप्यं भाप्यतया तन्कारं च भाष्यकारकतया तु स्थाने स्थाने उल्लिखन्त्येव, परमेनस्माद्भाष्यात् न परं | तदानीं विवरणमिति भाष्यवृत्युभयनयोल्लेखो भाष्यस्य नासंभवी । यद्यपि श्रीहरिभद्रनामानोऽनेके सूरीशाः श्रीजनशासनान्तरीक्षो-।। द्योतिनोऽभूवन् परमिमे वृत्तिकर्तारः श्रीहरिभद्रमुग्यश्चतुर्दशशती प्रकरणानां ये व्यधुम्त एवेत्यवसीयते, कारणानि च तत्रेमानि१ एतम्या वृत्तेः श्रीमद्भिहरिभद्राचार्यारब्धावेऽपि अर्थपडध्यानी यावद्विवृत्तं तेः, अत एवार्धषडध्यायी यावत समुदायादथवा थयोः पार्थक्यं, न परतः, तत्रापि विनयसंपन्नतेति सूत्रात श्रीयशोभद्र रिमिरुदत्तुमारब्धा, माऽपि दशमाध्यायांतक्षेत्रकालादिसूत्रात प्राग्भागं यावद्धृता, शेपा च तेषां श्रीयशोभद्रमीणामन्नेवासिनोभृता, स्पष्टं चेदं तवत्यवृत्तिप्रान्तपाठेन, पतंच श्रीसिद्धसेनीयाया वृत्तः प्राचीनयं वृत्तिः, श्रीसिद्धसेनमूरिभ्यश्च प्राकालीना एत एव चतुर्दशप्रकरणकाराः श्रीहरिभद्रमूरयः। २ निर्देशादिमूत्रे श्रीमद्भिः सम्यक्त्वावरणीयतायाः ज्ञानावरणीयादीनां निरसनं कृतं श्रीसिद्धसेनैः स्वीकृतं तत् , तथा नारका- MARR PIRIKNIMAnimediaidily ॥१५ ।। Jan Education r ational For Personal Private Use Oy Page #18 -------------------------------------------------------------------------- ________________ उपोद्घातः श्रीतवार्थ हरि० ॥१६॥ युषस्याथवे कुणिमाहारादीनां संग्रहः सूरिमिः स्वीकृतः श्रीसिद्धसेनैस्तु तन्निराकरणमकारि, ततः प्रकृताया वृत्तेः प्राचीनत्वं ।। ३ विशिकायां यथाऽऽस्तिक्यादीनां सम्यक्त्वलक्षणानां पश्चानुपूर्वीता व्याकृता तथाऽत्रापि तत्वार्थश्रद्धानसूत्रे । ४ तिर्यग्लोकगतक्षेत्राणां परिध्यादिमानसूचकानां सूत्राणां केषांचिदुभयैरपि कृत्रिमतोक्ताऽत्र, परं समानशब्दा सा, ५ अन्तरद्वीपकभाष्यस्य सर्वत्रकदुर्विदग्धविनाशितताऽपिचोभयसंमता ६ श्रीहरिभद्रमरिसूत्रितमेव वीरं प्रणम्येति मंगलं श्रीदेवगुप्तसूरिभिः कारिकाव्याचिरव्यासुभिः कृतं, सैव च व्याख्या श्रीसिद्ध सेनसूरिमिः स्ववृत्तेरादौ संमतेति ७ अक्षरगमनिकामात्रफलत्वात् प्रस्तुतप्रारंभस्येति बहुषु स्थानेषु यदुपलभ्यते तदेव च श्रीमद्भिविहिते आवश्यकविवरणादौ ८ श्रीमतां जिनश्वराणां वरबोधिलाभता यथाऽष्टकप्रकरणे ललितविस्तराख्यवृत्तौ च तथाऽत्रापि यःशुभकर्मासेवनेत्याया विवरणे ९ बहुषु स्थानेषु विवेचितमन्यत्र निर्णीतमन्यत्रेत्याद्या अतिदेशा अनेकागाधग्रन्थकर्तृतामेव वृत्तिकृतां सूचयन्ति १० द्वितीयाध्याये जीवमेदाधिकारे प्राभृतकारनाम्ना यद् गाथाद्वयमुद्धृतं तदधुनातनेषु ग्रन्थेष्वनुपलभ्यं न च स ग्रन्थोऽप्युप लब्धिविषय इति ॥ | तदेवं विविधहेतुमिरियं वृत्तिः श्रीभवविरहाकैरेव श्रीहरिभद्रसूरिभिः सूत्रितेति निश्शंकं ॥ भाष्यमेतदीयं स्वोपज्ञमेव श्रीउमा| स्वातिवाचकवर्याणां, एतदपि निम्नोल्लिखितेभ्यो हेतुभ्यो निश्चीयते १ मोक्षमार्गकथनोपक्रमो भाष्ये, तदुपक्रमापेक्षं चेत् सूत्रं न स्यात स्यात् सम्यग्दर्शनज्ञानचारित्रेण मोक्ष इति Jan Education International For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ उपोद्घातः हरि० ॥ १७॥ २ तवार्थाधिगमाख्यं ग्रन्थं वक्ष्यामीति, परमिदमेवेति,मोक्षमार्ग प्रवक्ष्यामीति च सूत्रभाष्ययोरेककर्तृकतां व्यनक्ति ३ तच्चार्थेत्यभिधैव भाष्यकारेण सूचिता। ४ पद्पुरुषीस्वरूपताकथनपूर्व मंगलं श्रीवीरनमस्काररूपं प्रयोजनादि च भाष्यकारैरेवाभाषि ५ संग्रहस्याशक्यताप्रतिपादनमपि भाष्यकाराणां स्वोपनत्वमेव भाप्यस्य भाषते, अन्यथा संग्रहकारस्य माहात्म्यमेव जेगीयेत ६ पाठान्तरमर्थान्तरमाचार्यान्तरमतं यन्न कुत्रापि भाष्ये तदपि स्वोपज्ञतामूलक ७ स्थाने स्थाने उक्तं भवतेत्युक्त्वा सूत्रोक्तिस्मारणं न स्वोपज्ञत्वमन्तरेण ८ स्थाने स्थाने वक्ष्यामः उपदेक्ष्यामि इति क्रियापदानामस्मदुपपदार्हाणां न तदन्तरा सत्ता जीवभव्येति सूत्रस्थमादिपदं विहायान्यवचस आलंबनं व्याख्यातं तत्तदैव योग्य १. यथोक्तेति सूत्रस्थं पविकल्पपदं यद्विकल्पविशदीकरणपूर्वकतयाऽऽख्यातं तदपि भाष्यसूत्रयोरेककर्तृतायामेव जाघटीति सत्स्वेवं विधेष्वनेकेषु कारणेषु यत् नमाटैः सूत्रस्य स्वीकारेऽपि भाष्यमनंगीकृत्याधुजरतीयमनुक्रियते तत्र सामायिकपौपधादिविधिः | | पौषधातिचारेषु संस्तारस्तत्प्रमार्जनादेः दाने वस्त्रादेर्दानं आदाननिक्षेपसमिती रजोहराणपात्रचीवरादीनां पीठफलकादीनां च ग्रह | इत्यादि संयमोपकरणसत्तासिद्धिरेवानुमीयते हेतुः, किंचान्यत्-भाष्यस्य स्वीकारे दशवकालिकोत्तराध्ययनकल्पव्यवहारदशाथु-| | तस्कन्धनिशीथऋषिभाषितादीनां स्वीकारोऽपि वर्तमानानामावश्यकः स्यात् , जिननामहेतुषु साधुवैयावृत्याधिकारे संग्रहोपग्रहानुग्रहकारित्वं यदुल्लिखितं तदपि न तेभ्यो रुच्यं,व्युत्सर्गतपसि बायोपधित्यागविवरणमपि न विवसनानां रुचिकरमिति न स्वीकृतं ॥१७॥ Jan Education International For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ उपोद्घातः श्रीतस्यार्थ- हरि० ।।१८।। mstem witutni mamimegam ye niyamam i तैर्भाष्य, वस्तुतस्तु सूत्रमेव तेः श्वेताम्बरीयमेव सदात्मसात् कृतं, नग्नाटीयं चेत् सूत्रं स्यादेतत् न द्वादश देवलोकाः तदनुसारेणैव च न लेश्याप्रवीचारस्थितयोऽपि वर्णिता भवेयुः, किंच-एकादश जिने इति परीपहप्रकरणे सूत्रमपि न स्यात् , यद्यपि नग्नाटेर्नेत्यध्याहृत्य | व्याख्यायते परं पुरः पश्चाद्विधिसूत्रेपु मध्ये निषेधसूत्रतया विना निषेधं व्याख्या विनाऽऽग्रहं न किमपि ध्वनयति, किंच-परीपहाणां द्वाविंशतर्भावात् एकादशानां निषेधेऽपि धौव्यमेकादशानामिति, अन्यच तच्चार्थसूत्रमेव नग्नाटानामाचं सूत्रं मतमूलं चैतत् , तत्र यदि | जिने एकादशानां परिपहानां निषेधः तर्हि बाढमुद्घोषणीयमेतद् यदुत एकादशपरीपहाणां सद्भावसाधकं श्वेतांबरीयमेव शासनं शाश्वतं, | यद्यपि दिग्वस्त्रैरात्मसात्कर्तुं परावर्तितानि सूत्राण्यनेकानि परं तत्परावर्तनं घृतं मुपित्वाऽऽतपस्थितस्य शिरोवेष्टने धारकस्य कृतिमनु| कुरुते साक्षान्नवेति सूत्राणां परस्परं भेदं पर्यालोचकतामिदं स्पष्टं न च वित्तरमिया प्रदर्श्यते, भाष्यपुस्तकं वृत्तिकारद्वयवचनादेव प्रागनेकधा परावृत्तिमत् परं धृत्तिकरणादनु व्यस्थितं तत् तत्र वृत्तिप्रभाव एव, यद्यपि संबन्धकारिकासु देवगुप्तसिद्धसेनीयवृत्योः अधिक क रिकाद्वयं संग्रहाशक्यताधिकारे प्रकृतायां च वृत्तौ उत्पादव्ययेति सूत्रे भाष्यमधिकं तथापि अन्यः पाठः समानप्राय एव भाष्यस्येति सुस्थं सर्व । मुद्रणं चास्या वृत्तेः पूर्वकालमेव चिकीर्पितं श्रीसिद्धसेनीयाया वृत्तेः परमन्यग्रन्थानां मुद्रणव्यापतेरिदानी यावबाभूत् तत् , प्रतयश्च नाम्याः सुलभा इति यथामति विहितायामपि शुद्धौ नाशुद्धीनामसंभव इति तच्छोधनेनोपकारविधाने सज्जना| अभ्या एव । विपयस्त्वस्य यद्यपि प्रारंभसूत्रे एव सूचितस्तथापि वृत्तेर्भाष्यस्य चानुक्रमं दृष्ट्वा स सुखेनावधारणीयः, अकारा| दिक्रमस्तु लघुतमग्रन्थत्वान्नास्यातीवोपयोगीत न तत्रादरः, यथायथमेनन् मवृत्तिकं सभाष्यमवयुध्य तदुक्तानुष्ठानेन सफलीकु. |वन्तु सज्जनाः श्रममेतदीयमित्यर्थयन्ते आनन्दसागराः वीरसंवद २४६२ मामशुका ६ घेटी Enawwammamimirmirmame m utpaanasa intuindiahin | ॥१८॥ Jan Education International For Personal & Private Use Only wwwjainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ तत्त्वार्थ श्रीतत्त्वार्थसूत्रं स्वापज्ञभाष्यानुसारिश्रीमद्हरिभद्रसूरिसूत्रितवृत्तियुतम् हरि० र जन्मसुलब्धत्वं १ अध्याय . वीरं प्रणम्य तत्त्वज्ञ, तत्त्वार्थस्य विधीयते । टीका संक्षेपतः स्पष्टा, मन्दबुद्धिविबोधिनी ॥१॥ ___इह मङ्गलादीनि शास्त्राणीति भावमङ्गलाधिकारे इष्टदेवतास्तवकरण शिष्टसमयः, इष्टदेवता चास्य शास्त्रकर्तुरुत्तमोत्तमपुरुषविशेषः, स च षट्पुरुषीस्वरूपावगमात् ज्ञेयः, षट्पुरुषी च क्रियाभेदात् , सा च क्रिया जन्मनि सम्भवतीति तद् येन यथाभूतं सुलब्धं भवति तथाभूतमपि अभिधातुमाह–'सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चामोती'त्यादि, (पृष्ट-१-१) सम्यग्दर्शन-- PA शुद्धात्मपरिणामरूपं वक्ष्यमाणं तेन शुद्ध-कुग्रहमलाभावेन यथावस्थितविषयपरिच्छेद कं, 'य' इति भवस्थसत्त्वोद्देशः, 'ज्ञान' मत्यादि वक्ष्यमाणं पंचधा, तत्राद्यत्रयेणाधिकारः, तस्याशुद्धस्यापि मिथ्यादृष्टेरज्ञानसंज्ञितस्य भावात् , उत्तरद्वयं तु तच्छुद्धमेव भवति, मिथ्यादृष्टेरसम्भवात् , तथा 'विरति' सामायिकादिरला वक्ष्यमाणा पश्चधव, नत्राप्याद्यत्रयेणाधिकारः, उत्तरद्वयं च । जन्मनो दुःखनिमित्तत्वाभावात्, तां विरतिमेव च, कारणकारणत्वेन तु शुभज्ञानशुलाम, आमोतिप्राप्नोति वक्ष्यति बिरतिर्नाम १ उतरद्वयेत न, तद्वतो जन्मनो दुःखनिमित्तत्यामापदिति स्वात Jan Education international For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ज्ञात्वा अभ्युपेत्याकरण मिति (तत्त्वाभा-६-१) एवम्भूतं 'दुःखनिमितमपीतेनसुलब्धं भवति जन्म' दुःखयतीति दुःखं, । परितापयतीत्यर्थः, तद्धि शारीरादि संसारो वा,निमित्तं हेतुः,दुःखस्य निमित्तं दुःखनिमित्तं,जन्मनि सति रोगशोकादिभावात् संसारा- पट्पुरुषी वहक्लिष्टकर्मभावाच्च,दुःखनिमित्तमपि तथाविधविराधनया दीर्घभवानुबन्धित्वेन, आस्तां अविराधनयैव अल्पभवभावाय दुःखनिमि तमिति, इदमिति मानुषं जन्म प्रत्यक्षं दर्शयति, अन्यत्र समाविरतेरभावात् , नारकतिर्यग्देवेषूदग्रदुःखमोहभोगोपपत्तेः, 'तेने ति | यत्तदोनित्याभिसम्बन्धात् यच्छब्दोद्दिष्टमेव सत्र निर्दिशति, योऽनंतरमुक्तः सचः तेनः 'सुलब्धं' सुप्राप्तं भवति 'जन्म' नायतेऽ सिमिति जन्म, भवग्रहणमित्यर्थः, अस्य संसारसमुद्रादुत्तीर्णप्रायत्वात् , यद्यपि नोत्तीर्णस्तथापि ग्रन्थिभेदादिभिरुत्तरणशक्तिकर| णात् , अत एव तथा ( तस्य ) सुलब्धमिति षष्ठी विहाय प्रकृत एवाह, प्रतिहतवक्रत्वाभिधायिना तेन सुलब्धमिति तृतीया-| माह ॥१॥ यतश्चैवं अतः 'जन्मनी'त्यादि, (पृ. १-२) 'जन्म' उक्तलक्षणं तस्मिन् जन्मनि, किम्भूत इत्याह-'कर्मक्लेशै. | रनुबद्धे' क्रियते इति कर्म-ज्ञान वरणीयादि सर्व, क्लिश्नन्ति क्लेशयंति क्लिश्यते वा एमिरात्मेति क्लेशाः, तद्विशेषा एव रागादयः,प्राधा-IN न्यख्यापनार्थ भेदेनाभिधानम् , अस्ति चायं न्यायः, यथा-ब्राह्मणा आयाता वशिष्टोऽपि आयात इति; अथवा क्लेशा औदयिकभा| वरूपा आत्मधर्मा एव भावा रागादयो गृह्यन्ते, कर्म च तेषां निमित्तं, कर्मनिमित्ताः क्लेशाः कर्मक्लेशाः, नेश्वरादिनिमित्ता | | इति भावः, कर्मक्लेशैरनुबद्धे सन्तते वेष्टितेचा, तथाहि-जन्मनि सति कायवाङ्मनोनिमित्तं कर्म, तदुदयाद्रागादयः कलेशाः, ॥ २ ॥|| तेभ्यः पुनर्जन्मेति सन्ततिः, वेष्टनं तु कर्मक्लेशाप्रेडनेन, अस्मिन्नि' ति प्रक्रान्तत्वात् कर्मक्लेशाभावसाधनत्वाच्च तदेव पूर्वोक्तं IIMa २. पवनात् येन तेनेति प्र. Jan Education International For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० ॥ ३ ॥ मानुषं जन्माह, इदं हि प्रत्यक्षमेव कर्म्मक्लेशाग्रेडितं दृश्यत इति, 'तथा प्रयतितव्य' मिति तथा--तेन दर्शनादित्रयलाभोपायपालनप्रकारेणानुकम्पादि गुरुकुलोपासनादिना ( प्रवचनोक्तहेतुभ्यः ) ' प्रयतितव्यं ' प्रयत्नः कार्यः, यथा किमित्याह - 'कर्मक्लेशाभावो यथा भवति' कर्मक्लेशाः पूर्वोक्तास्तेषामभावः क्षयः तैर्वियोग इत्यर्थः, स यथा भवति, स चानुकम्पादिभ्यः प्रवचनोक्तहेतुभ्यः सद्दर्शनाद्याप्तौ सत्यां गुरुकुलोपासनया अध्ययननिरतिचार चारित्र भावनादिभ्यो भवति, 'एष परमार्थ' | इति, वक्ष्यमाणविस्तरमपि समासतोऽवधार्याह-एष परमार्थः, अस्य शास्त्रस्य अयं गर्भ इति भावः, अथवा 'एप' इत्येष कर्म्मक्लेशाभाव:, 'परमार्थ:' परमः - उत्कृष्टः अर्थः- प्रयोजनं सर्वोपद्रवरहितात्यन्तिकस्वास्थ्यभावेनैतत् प्रधानं प्रयोजनं, मोक्ष इत्यर्थः ॥ २ ॥ एकभवेनैतदभावे यत्कार्यं तदभिधातुमाह- 'परमार्थे' त्यादि, 'परमार्थालाभे वा' परमार्थस्यालाभः तस्मिन् अक्षेपेणैवोक्तलक्षपरमार्थप्राप्तौ वा असत्या, अप्राप्तिनिबन्धनमाह-'दोपेयारम्भकखभावेषु' दूषयन्त्याशयमिति दोषा — रागादयः तेषु, आर| म्भयति — जन्मान्तरवी जोपादानाय अशुभे प्रवर्त्तयतीत्यारम्भकः, आरम्भकः स्वभावो येषामिति विग्रहः तेष्वेवंभूतेषु सत्सु, पर| मार्थालाभे सति किं कर्त्तव्यमित्याह- 'कुशलानुबन्धमेवे 'ति कुशलं शुभस्थानप्राप्तिहेतुः पुण्यं तदनुबध्नाति उत्तरोत्तर हेतुप्राप्तिहेतुत्वेन तस्मिन् वा अनुबन्धोऽस्येति कुशलानुबन्धं, कुशलप्रयोजनमित्यर्थः एवकारोऽवधारणे, कुशलानुबन्धमेव नाकुशलानुबंधं, 'स्यादनवद्यं, यथा कर्म' स्याद्-भवेद् अनवद्यं औचित्येन गुणप्रतिपच्या सूक्ष्मेतरनिदानपरिहारेण चापापं यथा कर्म-उक्तलक्षणं तनिव न्धनं वाऽनुष्ठानं, तथा प्रयतितव्यमिति वर्त्तते, किमन्यथापि कश्चित् प्रयतत इति ?, उच्यते, पद्पुरुषविशेषभावात् प्रयतन्ति, पद् पुरुषाः अधमाधमः अधमः विमध्यमः मध्यमः उत्तमः उत्तमोत्तम इति, अमीषामाद्यत्रयमकुशलानुबंधं प्रति प्रयतते, चतुर्थः कुशलाकु For Personal & Private Use Only पट्पुरुषी ॥ ३ ॥ Page #24 -------------------------------------------------------------------------- ________________ श्रीतचार्थहरि० पदपुरमी शलानुबंध, पञ्चमः कुशलानुबंध, षष्टो निरनुबन्धमिति । तत्र अकुशलानुबन्धमभिधित्सुराह-'कम्मे त्यादि, (पृ-१-४) कर्म उक्त-18 लक्षणं 'अहितम् 'अनिष्टफलदं, केत्याह-'इह चामुत्र च' इहलोके परलोके च , 'अधमतमो' जघन्यतमः 'नरः' तन्नामगोत्रकर्मोदयमात्रेण पुरुषः, 'समारभते' एकीभावेनाभिविधिना करोति , उदाहरणमत्र व्याधमत्स्यवन्धादयः, ते हीहलोकेऽपि दुःखभाजः परलोकेऽपि दुर्गतिगामिन इति, 'इहफलमेव त्वधमः' इह फलमस्येति इहफलं, कम्र्मेति प्रवर्त्तते, एवकारोऽच|धारणे , इहफलमेव, तुशब्दो विशेषणार्थः, अधममारम्भफलमाश्रित्यावधारणं, न विहफलमेव तत् , परलोके दुर्गतिफलत्वात् , स ह्यधमो विषयसुखगृध्नुः परलोकमविगणय्य तदनुगुणमिहफलमेवारभते, उदाहरणमत्र कामादिप्रधाना ऐहिकप्रत्यवायपरिहारिणः | परलोकनिरपेक्षाः पृथग्जना इति, 'विमध्यमस्तुभयफलार्थ' विमध्यमः-अप्राप्तमध्यमावस्थः, तुः विशेषणार्थः, संसाराभिनन्येव, उभयस्मिन् फलं उभयफलं तत् अर्थः-प्रयोजनमस्येति उभयफलार्थ, कारभतइति वर्तते, उदाहरणं चात्र विषयेषु सक्ता अमुत्रापि तद्विशेषार्थिनः दानादिक्रियासु प्रवृत्ताः पृथग्जना एवेति, एवमेतत् पुरुषत्रयमपि संसारवीजोपचयहेतुत्वेन सामान्यतोऽकु शलानुबंधं प्रति प्रयतते ॥ इदानीं यः कुशलाकुशलानुबंधं कुशलानुबन्धं च प्रति प्रयतते तान् अभिधातुमाह-'परलोके'त्यादि | DI(पृ.१-५) परलोको-जन्मान्तरं तस्मिन् हितं परलोकहितं तदर्थं परलोकहिताय, एवोऽवधारणार्थी, इहलोकनिरपेक्षं परलोकहितायैव प्रवर्तते-प्रयतते, समारभत इति कियानुवृत्तावपि प्रवर्त्तत इति क्रियान्तराभिधानमतिशयेन प्रवर्तत इति वैशिष्ट्यख्यापनार्थ, मध्यम' इति मनागालोचकत्वान्मध्यमवुद्धिन्वान्मध्यमो, जर इति वर्त्तते, क्रियासु-अनुष्ठानरूपासु 'मदा' सर्वकालमाप्राणोपरमादिति. उदाहरणं चात्र गृहाश्रमत्यागिनोऽनवगततत्त्वमार्गाः परलोक एव कल्याणार्थिनस्तापसादय इति, 'मोक्षायैव तु' प्रवर्तत इति क्रियान्तरा, यासु अनुष्ठानरूपात इति, मोक्षायैव तु' । ॥ ॥ Jan Education International For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ श्रीतवार्थहरि० पश्चमषष्ठ रिति हेयोपालगुणप्राप्तये अधिकारोऽवधारणे पुरुषौ | मोक्षः--अशेषकर्मवियोगलक्षणः तदर्थ मोक्षाय, एवकारोऽवधारणे, विवेकान्मोक्षायैव, न संसारार्थ, तुर्विशेषणार्थः, यथोचितक्रि| यया भावसारं, घटते, उत्तरोत्तरगुणप्राप्तये अनिदानं चेष्टत इत्यर्थः, एतेन प्रवर्तत इति क्रियानिवृत्तः प्रयोजनमुक्तं वेदितव्यं, 'विशिष्टमति'रिति हेयोपादेयपरिज्ञानाचतुर्व्यः पुरुषेन्यो विशिष्टा-शोमना मतिरसेति विशिष्टमतिः,उत्तमा प्रधानः पुरुषः, पुरुष इत्यनुवर्तमाननरव्यवच्छेदार्थ, अयमेव पुरुषवेदादिपुण्यसंभारवान पुरुषो नेतर इति, उदाहरणं चात्र गृहाश्रमत्यागिनः सुनिज्ञाततत्त्वमार्गा अपेतभवरागा मोक्षार्थिनो यतिश्रावका इति, अमीषां हि कुशलानुबन्योऽनवद्यश्च मोक्षप्राप्तेरिति गता पञ्चपुरुषवक्तव्यता, साम्प्रतं षष्ठमधिकृत्याह-'यस्त्वि' त्यादि (पृ. १-६) 'यस्तु कृतार्थोऽपि तुशब्दः पुनःशब्दार्थः, यः पुनः पुरुषः कृतार्थोऽपीति, कृतो-निष्पादितोऽर्थः-इष्टप्रयोजनरूपो येन स कृतार्थः, एवम्भृतोऽपि सन् , श्रुतलाभादिष्वपि कृतार्थशब्दो दृष्टः | इत्याह-'उत्तममवाप्य धर्म कृतार्थ' इति, उत्तम-प्रधानं मोक्षफलमवाप्य-प्राप्यात्मप्तात्कृत्वा धर्म-क्षमादिरूपं वक्ष्यमाणं 'परेभ्य उपदिशति' अन्येभ्यः कथयति, स्वफलनिरपेक्षः स्वभावतो, धर्ममेवेति गम्यते, 'नित्यमिति नित्यं प्रतिदिनमुपदिशत्याकर्मक्षयात् , अयं ह्यागमः-तीर्थकरः प्रतिदिवसमाद्यां चरमां च पौरुषी धर्मकथां करोति, य एवंभूतः स उत्तमेभ्योऽप्यनन्तरोद्दिष्टेभ्यः अन्येभ्यश्च प्रसिद्धेभ्यः, अपिशब्दात् किमुतेतरेभ्यः, उत्तमः-प्रधानः इति, उत्तमोत्तमत्व.त् पूज्यतम एव, एवकारश्चार्थे, उत्तमोत्तमः पूज्यतमश्च, आदरेऽवधारणे वा, उत्तमार्थसिद्धयर्थिनामादरेणायं पूज्यतम इत्यर्थः ॥ एवं सामान्येन पूज्यतमत्वमभिधाय विशेषेण स्थापगन्नाह –'तस्मादहती' (-१-७) लादि, यस्मादिदं पूज्यतमलक्षणं तस्मात् कारणात् || 'अर्हति पूजा'मित्यर्हति-भागी योग्यः उत्तमपूजायाः, योग्य उत्तमपूजाया इत्यर्थः, पूजाम्-अर्चनामिष्टवरूपां, कोऽसावित्याह Jan Education International For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ अर्हतःपूज्यता फलं च श्रीतत्त्वार्थ । 'अहनेव' देवताविशेपो, न तथा अन्यः, कुत इत्याह-'उत्तमोत्तम' इति, स यस्मादुत्तमोत्तमः, उत्तमोत्तमत्वं च कृतार्थोऽपि हारि धर्ममुपदिशतीति, 'लोक' इति, सर्वस्मिन्नेव जगति पूजामर्हति, नैकदेशे, केभ्य इत्याह-'देवर्षिनरेन्द्रेभ्यः' इन्द्रशब्दः प्रत्येकम- मिसम्बध्यते, देवेन्द्रादिभ्यः इत्यर्थः, किंविशिष्टेभ्य ? इत्याह-'पूज्येभ्योऽपि' अर्चनीयेभ्योऽपि अन्यसंचानां, सामान्यदेवादीनां, किमुत शेपेभ्यः?, न हि राजनि समुत्तिष्ठति परिषदुत्थानं प्रति वितर्क इति,वीतरागे तत्कोपप्रसादाभावेनानर्थिका पूजेत्याशङ्कापनोदाय पूजाफलमभिधित्तुराह-'अभ्यर्चनादि' (पृ-२-८) त्यादि, अभ्यर्चनं-पूजनं तस्मात् पुष्पार्चनस्तवादेः, केवामित्याहअर्हता मिति, कर्मणि पष्ठी, अर्हतोऽभ्यच्येत्यर्थः, किमित्याह-'मनःप्रसाद् इति, तथाविधक्लिष्टकर्मविगमात् प्रायः प्रागवस्थातः सुतरां मनः प्रसीदति, 'ततःसमाधिश्च' तस्मात्-मनःप्रसादात् समाधिः-उपप्लवविगमेनैकाग्रतयाऽऽलोचनक्षमत्वं, चशब्दोऽनुक्तसमुच्चये, भवंति हि तस्य शुश्रूयाश्रवणग्रहणेहापोहादिज्ञानधारणातत्चाभिनिवेशा इति, ततः किमित्याहतस्मादपि निःश्रेयसं तस्मादपि-समाध्यादेस्तच्चाभिनिवेशास्तद्गृह(न्तगुणसमुदयात् , निःश्रेयसमिति सर्वक्लेशप्रहाणाख्यं निःश्रेयसं भवति, अतः प्रथमतो हि 'तत्पूजनम्' अर्हत्पूजनं 'न्याय्यं' भगवतः कोपप्रसादाभावेऽप्यग्निचन्द्रचिन्तामण्यादेवि | | तेभ्यस्तत्तत्स्वभावतयोक्तत्वात् फलसिद्धेरिति ॥ आह-अस्त्येतदेवं, यत् पुनरुक्तं कृतार्थोऽपि सन्नुपदिशतीति तदयुक्तं, कृतार्थत्वविरोधात् , नैतदेवं,कारणोपपत्तेः, तदाह-'तीर्थप्रवर्त्तने त्यादि (पृ-२-९) तरन्ति भवसमुद्रमनेनेति तीर्थ-प्रवचनं तस्य प्रवर्त्तनंप्रणयना फलं-प्रयोजनमस्येति विग्रहः, किं तदित्याह-यत् प्रोक्तं कर्म प्रवचने तीर्थकरनाम दर्शनशुद्धयादिनिमित्त, यस्मिन् उपात्ते तीर्थकरोऽयमिति व्यपदिश्यते 'तस्य तीर्थकृनामकर्मण उदयाद्-विपाकात् 'कृतार्थोऽपि' चरमभवकेवलज्ञानावाप्या पर HINDIMADHIHIRONM Jon Education roernational For Personal Private Use Only Page #27 -------------------------------------------------------------------------- ________________ नीतच्चार्थहरि० ।। 6 । मार्थतः निष्ठितार्थोऽपि 'अर्हन्' देवताविशेषः 'तीर्थं प्रवर्तयति' उक्त निर्वचनं प्रवचनं प्रणयति, न च तथाविधकर्मादयेऽप्यस्याकृतकृत्यता, कृतकृत्यस्यैव तत्त्वतः तत्कर्म्मवतस्तथास्वभावत्वाद्, अत्रैव निदर्शनमात्रमभिधातुमाह- 'तत्स्वा भाव्यादेवेत्यादि, (पृ. २- १०) तदेव - प्रकाशनं स्वभावस्तत्स्वभावस्तद्भावस्तत्स्वाभाव्यं तस्मात् तत्स्वाभाव्यादेव, प्रकाशकत्वादेवेत्यर्थः, 'प्रकाशयति' उद्योतयति 'भास्करः' आदित्यः 'यथा लोक' मित्यत्र लोकैकदेशे लोकोपचारः, 'तीर्थप्रवर्त्तनाय' तीर्थम् उक्तलक्षणं तत्प्रणयनार्थ ' प्रवर्त्तते' प्रभवति स्वयमेव, तीर्थकरनामकर्म्मस्वाभाव्यादेव, तत्क्षयायेत्यर्थः, न च तत्कर्म्मक्षपणमात्रताधिकार्य्यतया स्वरसप्रवृत्तिः स्याद्वादिनोऽकृतार्थतादोषायेति भावनीयम् एवं सामान्येन तीर्थकरस्य तीर्थप्रवर्तन प्रयोजनमभिधाय वर्तमानतीर्थाधिपस्तवाभिधित्सया स्वयंभूकल्पना परकुनय व्यपोहेनादित एव तद्गुणान् कथयितुमाह - " यः शुभे" त्यादि (पृ. २- ११) 'य' | इत्युद्देशोऽस्मादेकादश्यामार्यायां तस्मै इति निर्देशापेक्षः, वक्ष्यति 'कृत्वा त्रिकरणशुद्धं तस्मै परमर्षये नमस्कार' मिति, यः किम्भूतः ? इत्याह- 'शुभकर्मासेवनभावितभावः' शुभं कर्म्म — भूतव्रत्यनुकम्पादि वक्ष्यमाणे तस्यासेवनम् — अभ्यासः तेन भावितो वासितः, भावितः अन्तरात्मा यस्येति विग्रहः, कियन्तं कालमित्याह 'भवेध्वनेकेषु'वरबोधिलाभादारभ्य जन्मस्त्रनेकेषु, अन्ते किमित्याह'जज्ञेज्ञा तेक्ष्वाकुषु' जज्ञे जातवान् छ ? - ज्ञाता नाम क्षत्रियविशेषाः तेषामपि विशेषसंज्ञा इक्ष्वाकवस्तेषु, तेऽपि बहव इत्यत आह'सिद्धार्थनरेन्द्र कुलदीपः' सिद्धार्थनामा भगवतः पिता स एव नरेन्द्रस्तस्य कुलं गृहं सन्तानो वा तस्मिन् दीपवद् दीपो बभूवेत्यादिभि (: स्वयंभुवो निरास इति, किम्भूतो जज्ञे ? इत्याह- 'ज्ञानै' रित्यादि (पृ. २- १२) ज्ञानैः पूर्वाधिगतैः-जन्मान्तरावा तैप्रतिपतितैः पुनरनावृत्तैः, ज्ञानानां पंचत्वादाह-मतिश्रुतावधिभिः- वक्ष्यमाणस्वरूपैः, तेपामप्येकैकस्य शुद्धितारतम्य सद्भावा For Personal & Private Use Only तीर्थप्रवृत्ति वीरवृत्तं १० ॥ ७ ॥ Page #28 -------------------------------------------------------------------------- ________________ श्रीवीरवृत्तं - श्रीत हरि० दाह-'त्रिभिरपि शुद्धर्युका', नैकन द्वाभ्यां वा, निदर्शनमाह-शैत्यद्युतिकान्तिभिरिवेन्दुर्युक्तः, तत्र शैत्यम्-आल्हा- दक द्युतिः-अतीव निर्मलता कान्तिः-मनोहरता ।। अधिकृतदेवताविशेषस्यैव जातस्य यत् स्वरूपं तदनिधित्सुराह-"शुभसारे"त्यादि | (पृ-२-१३) अत्र सच्चादयो विशेष्याः शुभसारा इति विशेषणं, सत्त्वं च संहननं चेत्यादिद्धन्द्वः, तत्र सत्त्वम्-अवैक्लव्यं संहननंशरीरदढिमा वीर्यम्-उत्साहो माहात्म्यं-प्रभुशक्तिः रूप-सुदराङ्गत्वं गुणा-गारपीपदाक्षिण्यादयः,(ते सच्चादयः शुभसा) राः,शुभाःप्रकृतिसुन्दराः स्वरूपेण साराः-प्रधाना हितप्रयोजनत्वेन, सारशब्दः प्राधान्ये, सारोऽयमत्र गृह इति यथा, एभिः शुभसारसच्चादिभियुक्तः-संपन्नः सन् 'जगति' पृथिव्यां 'महावीर इति' सूर वीर विक्रान्तौ इति, कषायादिशत्रुजयात् महाविक्रान्तो महावीर इत्येवं 'त्रिदशैः देवैः 'गुणतः सङ्गमकोपसर्गजनितदुःखसहननिमित्तेन 'कृताभिख्यः अभिख्यातिः अभिख्या एवमिति गौणनाम, कृता-प्रतिष्ठापिता अभिख्याऽस्येति कृताभिख्य इति,स च राजधर्ममनुपाल्य प्रववाज,कुतः अवगम्य तवमित्याह-'खयमेवे'त्यादि (पृ-२-१४) स्वयमेव पूर्वसुचरिताभ्यासाद् उपदेशमन्तरेणैव तदा 'बुद्धतत्वो' अवगतपरमार्थः सन् 'सत्वहिताभ्युद्यताचलितसवः' सच्चहिताय-प्राणिहितार्थमभ्युद्यतं-प्रवृत्तमचलितं-निष्पकम्पं सचम्-उक्तलक्षणं यस्येति विग्रहः,स सच्चानां दुःखबहुत्त्वात् संसारादुद्धरणं न्याय्यं तीर्थप्रवर्त्तनेनेति चिन्तयेत्, 'अभिनन्दितशुभसचः' अभिनन्दितं-उपबृंहितं सच्चार्थप्रवृत्त्या सत्त्वम्-उक्तलक्षणमेव यस्य स तथाविधः, कैरित्याह-सेन्द्रैः, शक्रादिमिर्लोकान्तिकैर्देवैः-सारस्वतादिभिः, एवं बुद्धतच्यो यत् कृतवाँस्तदमिधातुमाह-'जन्मे' त्यादि (पृ-२-९५) 'जन्मजरामरणात जन्मजरामरणैरभिद्रुतं जगत् त्रिभुव-| | नमशरणम्-अत्राणमभिसमीक्ष्य-ज्ञानचक्षुषा दृष्टा निःसारं-निःसुखं कदलीग पमं वा ज्ञात्वा, तथा किं कृतवानित्याह-'स्फीते न्तयेत्, 'अभिनाकान्तिकैर्देवैः सारा जगत् त्रिभुवः ।। Jan Education international For Personal Private Use Only Page #29 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थहरि० त्यादि स्फीतं-ऋद्धं अपहाय-त्यक्त्वा राज्यं--जनपदादि,किमित्याह-'शमाय धीमान् प्रवधाज'शमाय तीर्थप्रवर्त्तनेन प्रक्रान्तजगतः धीमान-अतिशयज्ञानवान् ‘प्रवबाज' प्रव्रज्यामभ्युपेतवान् इति, प्रवज्याबहुत्वाद्विशेषामिधानपुरस्सरं विशेपम- वीरवृत्तं भिधित्सुराह-"प्रतिपद्ये" त्यादि (पृ. २-१६) प्रतिपद्य-गृहीत्वा 'अशुभशमनं' अशुभकर्मशमनायेति प्रतिपत्तव्यं, संवेगभावादित्यशुभशमनं 'निःश्रेयससाधनं ' प्रेयःसद्विधिस्थितस्य ध्यानादिभावान् मोक्षसाधकं, किं तदित्याह । -'श्रमणलिङ्ग' श्रमणचिह्न, लोचदेवव्यसंधारणरूपं, भूयश्च 'कृतसामायिकक, ति, कृतं सामायिककर्म येनासौ कुतसामायिककर्मा, अधिकृतसमत्वभावस्थित इत्यर्थः, किमित्याह-हिंसादिनिवृत्तिरूपाण्यर्थतः 'विधिवत् समारोप्य' सिद्धनमस्कारपूर्वकं विधिनाऽऽत्मस्थानि कृत्वा, अङ्गीकृत्येत्यर्थः, एतच्च स्वतीर्थयतिक्रमोपदर्शनपरं, न पुनरत्रायं स्थितक्रमः, यत एवमागमः- "काऊग णमोकार सिद्धाणमभिग्गहं तु सो गिप्पे (हे )। सवं मे अकरणिजं पावंति चरित्तमारूढो ॥१॥" (कृत्वा ! नमस्कार सिद्धानामभिग्रहं तु सोऽग्रहीत् । सर्व ममाकरणीयं पापमिति चारित्रमारूढः॥१॥) भूयश्च प्रतिसमयमप्रमादवृद्धया परमगुणसमन्वितो विहरत्येव भगवान् , तथा चाह-“सम्यक्त्वे" त्यादि,(पृ.३-१७) सम्यक्त्वं क्षायिककल्पं क्षायिकमेव वा,अतो ज्ञानं ? केवलज्ञानवज्यं चतुर्दा,चारित्रं छेदोपस्थाप्यपरिहारविशुद्धिरहितम् ,अवस्थाविशेषभेदेन वृद्धवादः,संक्रो निरुद्धसर्वाश्रवत्वात् कृत्स्नः, तपो बाह्यं षड्विधमपि,आन्तरं तु यथासम्भवं, प्रायः प्रायश्चित्ताद्यभावात् , ध्यानस्य तु भावात् , समाधिः सर्वत्रैकाग्रता, एवमनेन बलेन युक्तः सन् किमित्याह-मोहादीनि निहत्य-प्रक्षपय्य 'अशुभानि' घातिकर्मत्वेन शेषकर्मभ्योऽपि जघन्यानि चत्वारि | कर्माणि--मोहज्ञानदर्शनावरणान्तरायारव्यानि, ततः किमित्याह-"केवले"त्यादि (पृ.३-१८) केवलम्-एक शुद्धं अधिगम्य-प्राप्य, For Personal Private Use Only Join Education international Page #30 -------------------------------------------------------------------------- ________________ तत्वार्थहरि० ॥ १० ॥ विभवतीति विभुः सर्वगतज्ञानात्मा 'स्वयमेव' स्वशक्त्या, नेश्वरादिसामर्थ्येन, किं तत् केवल मित्याह - 'ज्ञानदर्शनं' ज्ञानं च दर्श नंच, एतच्चानन्तत्वात् एतदधिगम्य, कथमित्याह - ' लोकहिताय' लोकहितार्थ, कृतार्थोऽपि मोहजय केवलावास्या 'देशयामास' देशितवान् तीर्थमिदं वक्ष्यमाणम् । तदेवाभिधातुमाह- 'द्विविध' मित्यादि (पृ. ३ - १९) 'द्विविध' मित्यङ्गानङ्गप्रविष्टभेदेन, 'अनेकद्वादशविध' मिति यथार्थमनेकविधमनङ्गप्रविष्टमावश्यकादि द्वादशविधमङ्गप्रविष्टमाचारादि, महान् विषयः सर्व| द्रव्याणि सर्व पर्याया अस्येति महाविषयम्, अमितैः - असंख्यैर्नयैर्गमैः वक्ष्यमाणैर्नयैर्वा युक्तं संयुक्तममितगमयुक्तं, एतदेव विशिष्यते, संसरणं संसार:- नरकादि गमनरूपः स एव प्रचुरभवादर्णवः समुद्र इव संसारार्णवः तस्य पारं परं तीरं तद्गमनाय - तनयनाय तन्नयनार्थ 'दुःखक्षयायाल' मिति, संसारार्णवपारगमनाय यो दुःखक्षयः तस्मै पर्याप्तं, सर्वदुःखक्षयायेत्यर्थः, एतदेव गुणान्तरद्वारेण प्रतिपादयन्नाह - " ग्रन्थार्थे” त्यादि (पृ. ३-२० ) ग्रन्थार्थ वचनपटुभिरिति, पटुशब्दः प्रत्येकमभिसंबध्यते, तन्त्रान्तराण्याश्रित्य | साकल्येन ग्रन्थार्थवचनद क्षैरित्यर्थः एवंभूता अपि कदाचिदप्रयत्नवन्तो भवन्ति अत आह--' प्रयत्नवद्भिरपि' ग्रन्थार्थवचनेषु यत्नपरैरपीति भावः, त एव विशेष्यंते 'वादिभिर्निपुणैः' वादमार्गकुशलैः किमित्याह-अनभिभवनीयम्, अभिभवितुं न शक्यते, | 'अन्यैः' नयान्तराश्रितैरेकान्तवादिभिः, निदर्शनमाह - 'भास्कर इव' आदित्य इव सर्वतेजोभिर्मण्या दिसंबंधिभिः, सति तस्मिंस्तत्तेजसां तत्रैव प्रवेशात् एवं नयान्तराण्यपि सर्ववादपरमेश्वरा नेकान्तवाद प्रवेशानीति भावनीयम् । य एवम्भूतं तीर्थ देशयामास तस्मै किमित्याह - " कृत्वे "त्यादि (पृ. ३. २१) 'कृत्वा 'अभिनिर्वर्त्य त्रिकरणशुद्धम् — आगमोक्तविधिना कायवाङ्मनः करणपरिप्लुतं ' तस्मै' इति 'यः शुभकर्मासेवने त्यादिनोक्तः 'परमर्षये' योगीन्द्राय 'नमस्कार' प्रणामं कृत्वा, परमर्षिरेव विशेष्यते, For Personal & Private Use Only तीर्थस्वरूपं ५ ॥ १० ॥ Page #31 -------------------------------------------------------------------------- ________________ तत्वार्थहरि० 'पूज्यतमायेति, अयं च पूज्यः अयं च पूज्यः अयं च अतिशयेन पूज्य इति पूज्यतमस्तस्मै, 'भगवते' समग्रैश्वर्यादिगुणयुक्ताय । 'वीरायेति नाम पूर्ववत् , विगतमोहाय' ध्वस्तसंसारवीजायेति भावः ॥ कृत्वा वीराय नमस्कार किमित्याह-'तत्त्वार्थाधिगमारव्य मिति (पृ. ३. २२) तत्त्वम्-अविपरीतोऽर्थः-सुखदुःखहेतुः अधिगम्यतेऽनेनास्मिन्निति तत्वार्थाधिगमः,इयमेवाख्यानाम यस्यासौ तस्वार्थाधिगमारव्यस्तं, 'पहर्थ बहुरर्थोऽस्येति यह्वर्थस्तं, प्रवचनगर्भाभिधानात् सङ्ग्रह-समासं, 'लघुग्रन्थं ' न | सङ्ग्रहान्तरवद् बहुग्रन्थमिति, 'वक्ष्यामि' अभिधास्ये, शिष्यहितं, अल्पग्रन्थेनैव तत्त्वज्ञानकरणात् , 'इम मिति वुद्धी व्यवस्थितस्य परामर्शः, कस्य सङ्ग्रहमित्याह-'अर्हद्वचनैकदेशस्य' अर्हद्वचनं--द्वादशाऊं गणिपिटकं तदेकदेशस्य, न सम्पूर्णस्यैव, अनेन प्रयोजनादित्रयोपन्यासमाह, तत्र तचाधिगमसंग्रहस्य चेहाभिधानेन शिष्यानुग्रहः शास्त्रकर्तुः प्रयोजनं,जीवादि तत्चमभिधेयं,साध्यसाधनलक्षणः संबंधः, एतत् स्वयमेव प्रकटयिष्यति । आह-आस्तां तावदेतत् सहाभिधाने प्रस्तुते किं सर्वस्यैवाहद्वचनस्यायं न क्रियते, येन तदेकदेशस्येति,अनोच्यते,सर्वसहस्य कर्तुमशक्यत्वात् । एतदेवामिधित्सुराह-"महत"इत्यादि (पृ.३-२३) महतो ग्रन्थपरिमाणेनानेकपदकोटयात्मकस्य अतिमहान्-सर्वद्रव्यप्रभूतपर्यायरूपः विषयो-गोचरोऽस्येत्यतिमहाविषयस्तस्य, स एव विशेष्यते, दुर्गमः-दुर्लघ्यः ग्रन्थभाष्ययोः पारो-निष्ठाऽस्येति विग्रहस्तस्य, तत्र ग्रन्था-मूलसूत्राणि भाष्याणि-तदर्थविवरणानि ।। अस्येत्थंभूतस्य 'कः शक्तः' का समर्थः १ 'प्रत्यासं'सङ्ग्रहं 'जिनवचनमहोदधेः' जिनवचनसमुद्रस्य कत्तुं, न कश्चिदपीत्यर्थः, यो ह्येतत् कर्तुमिच्छति स एतदपि कुर्यादित्याह-"शिरसे "त्यादि (पृ. ३. २४) शिरसा-उत्तमाङ्गेन गिरि--पर्वतं विभित्सेत् , उच्चिक्षिप्सेच्च-उत्क्षेप्नुमिच्छेच्च, सः-कश्चिदनिर्दिष्टः 'क्षिति' पृथिवीं 'दोभ्या बाहुभ्यां 'प्रतितीत् ' तरितुमिच्छेच्च, समुद्रं दोा ॥११॥ Jan Education International For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ F am श्रीतत्त्वार्थहरि० सहकरणाभावशाक्यमेतदित्यर्थः, एतच कायम्' अङ्गानङ्गभेदमिन्ने च भास्करम्-आदित्यं मोहातकप्रभाभिः मेव मित्सेच्च-मातुमिच्छेच्च पुनः कुशाग्रेण दर्भानेण-समुद्र मेव । तथा “ खद्योतके " त्यादि, (पृ. ४-२६) खद्योतकप्रभाभिः नि:-Rसंग्रहस्था ज्योतिरिङ्गनकरश्मिभिः सः-कश्चिदनिर्दिष्टरूप एव, अभिवुभूपेच्च--अभिभवितुमिच्छेच भास्करम्-आदित्यं मोहाद् अशक्यारम्भे शक्यता च्छया, अज्ञाननाशाय, किमित्याह-योतिमहाग्रन्थार्थम् ' अङ्गानङ्गभेदमिन्नं 'जिनवचनं' तीर्थकरवचनं 'संजिघृक्षेत', सत्रहीतुमिच्छति , सर्वथा अशक्य मेतदित्यर्थः, एतच किल भिन्नकर्तृकमार्याध्यं, तथापि प्राय एतत्पुस्तकेषु विद्यत इति व्याख्यातम् । सर्वसङ्ग्रहकरणाभावेऽपि स्वप्रवृत्तेः फलवत्तामाह-'एकमपित्वि' त्यादि (पृ-४-२७) एकमपि तु पदम् ,आस्तां तावदधिकृतानि सप्त, जिनवचनादित्यवच्छेत्री पंचमी, यथा समूहाच्छुक्ल प्रकाशते, यस्मात् कारणाभिर्वाहकं-विधिग्रहणचरणादानैभवोतारकं पदं भवति, तमायुक्त एव मे सङ्ग्रहकरणारंभ इत्यभिप्रायः, न चेयं स्वमनीषिकेत्यागममाह-'श्रयन्ते च' तत्रागमे दीर्पण | कालेन सामायिकमात्रेण पदेन विधिनाऽभ्यस्तेनापूर्वकरणश्रेणिकेवलान्यवाप्य सिद्धा'निष्ठितार्थाः संवृत्ता इति,यस्मादेवं 'तस्मादिति | (पृ-४-२८) तसात्तत्प्रामःयाद्-आगमस्य प्रामाप्यात् कारणात्, किमित्याह-'समासतः' संक्षेपेण 'व्यासतश्च' विस्तरेण च, | देशकालशक्त्यनुरूपं 'जिनवचनं' तीर्थकरवचनं 'श्रेय' इति निःश्रेयःससाधनत्वात् श्रेय इतिकृत्वा, किमित्याह-'निर्विचारं' निर्गतविचार, वस्त्वन्तराकरणेन ग्राह्य विधिना सूत्रतोऽर्थतश्च धार्य च परावर्शनानुप्रेक्षाभ्यां वाच्यं चोचितविनेयेभ्यः, अनेन सग्रहविस्तरकरणमाक्षिप्त, धारणादिरूपत्वात्तस्य,वक्तः प्रोत्साहनेन स्वप्रयत्नसाफल्यमभिधातुमाह-'न भवती'त्यादि, (पृ.४-२८) न भवति धर्मः स्वकर्मक्षयलक्षणः श्रोतुः सामान्येन सर्वस्य यावान् कश्चिच्छृणोति एकान्ततः हितश्रवणात् ,धर्मश्रवणात् ,अवि १. इतः प्राक 'व्योलीन्दु' भित्यादि कार्य सिद्धसेनीयायां देरगुप्तीयायां च वृत्तौ व्याख्याता. DMASOOCHO HORodhimoECTIOimalso ॥१२॥ For Personal Present Join Education international Page #33 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० ॥ १३ ॥ विश्रोतुर्लब्ध्यादिसापेक्षस्याभावात् ब्रुवतः अभिधतः अनुग्रह बुद्धया कथं नु नामामी प्रतिबुध्येरन् प्राणिन इत्येवंभूतया वक्तुस्तु| हितक्कुः पुनः एकान्ततः - एकान्तेनैव भवति धर्म्म इति, फसनुग्रहस्योत्कषम्महेतुत्वख्यापनपरमेतत्, अन्यथोभयोर्वक्तृश्रोत्रो| विधिसापेक्षो धर्म्म इति न कश्चिद्विशेषः । यतश्चैवमतः किमित्याह - "श्रममविचिन्त्ये" त्यादि, (पृ. ४-३०) श्रमं - हृदयशो| पादिरूपं अविचिन्त्य - अविगणय्यात्मगतं स्वगतं यस्मात् सर्वार्थसम्पादनेनोत्तमो धर्म्मः तस्माच्छ्रेयः-अपवर्गसाधनं सदो| पदेष्टव्यं सदा कथनीयं श्रेय एव च, नाश्रेयः, स्वपरोपकारक मित्यर्थः, शास्त्रादि श्रेयः, उपदेशफलमाह - 'आत्मानं च परं चे 'ति, चशब्दौ द्वयोरप्यनुग्रह समुच्चयपरी, आत्मानं च परं च हि यस्मात् हितोपदेष्टा - अपवर्गसाधनकथकः सच्चः, अनुगृह्णाति, | उभयोर्निःश्रेयसगुणसिद्धेरिति, अनेन पूर्वोक्तं प्रयोजनादि समर्थितमिति । तच्चार्थाधिगमसङ्ग्रहाभिधानेन शिष्यानुग्रहः शास्त्रकर्तुः प्रयोजनं, इदं चानन्तरप्रयोजनं, परम्पराप्रयोजनं तु मुक्तिरेव, तज्ज्ञानतो वैराग्यादिभावेन मुक्तिसिद्धेरिति उक्तं च- "मोक्षमागोपदेशेन यः सवानामनुग्रहम् । करोति दुःखतप्तानां स प्राप्नोत्यचिरात् शिवम् ॥ १॥” इति श्रोतॄणां त्वनन्तरप्रयोजनं तत्त्वार्थज्ञानं, श्रवणप्रतिबोधानन्तरं तस्यैव भावात् परम्पराप्रयोजनं तु मुक्तिरेव, तज्ज्ञानतो वैराग्यादिभावेन मुक्तिसिद्धेरिति, उक्तं च - " मोक्षमार्गपरिज्ञानाद्विरक्ता भवतो जनाः । क्रियासक्ता ह्यविशेन गच्छेति परमां गतिम् ||१||" इति, अभिधेयादि पूर्ववत्, हितोपदेष्टाऽनुगृह्णातीत्युक्तं, तत्र हितोपदेशे विप्रतिपत्तेः शेपव्युदासेन तमभिधित्सुराह - ' नर्त्ते चे 'त्यादि, (पृ.४-३१) 'नर्त्ते च | मोक्षमार्गात् न मोक्षमार्गाते - मोक्षमार्ग विहाय हितोपदेशो विद्यते 'जगति कृत्स्नेऽस्मिन', संपूर्णेऽपि त्रैलोक्य इत्यर्थः, अर्धो| पदेशादीनां प्रकृत्य सुन्दरत्वात् क्लेशजनकत्वात् संसारवर्द्धनत्वाच्च, यत एवं 'तस्मात् परमिममेवेति' तस्मादित्यवधारणोपसंहारः, For Personal & Private Use Only मोक्षमागों| पदेशवृत्तिः ५ ॥ १३ ॥ Page #34 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ- हरि० सम्यग्दर्शनादीनि परं-प्रधान प्रकृतिसुन्दरत्वाद्विशुद्धिजनकत्वात् , प्रधानपुरुषोपायत्वात् , इममेव-प्रस्तुतं हितोपदेशं, इति-एवं वक्ष्यमाणेन प्रकारेण 'मोक्षमार्गम् अपवर्गपन्थानं प्रवक्ष्यामि, किमन्येन परिफल्गुनाऽभिहितेनेति ।। ॥तत्त्वार्थकारिका हरिभद्रसूरिविरचितायां तत्वार्थटीकायां समाप्ताः ।। __ एवं प्रयोजनाद्यभिधाय ___सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः इत्यादि सूत्रं (१) अत्र सम्यग्दर्शनादीन्येवेत्यवधारणं द्रष्टव्यम् , अन्यथा अन्यस्यापि मोक्षमार्गत्वे अमीषां प्रेक्षापूर्वकारिणां उपन्यामायोगात् , अन्यभावेऽपि गुणवत्चात् अमीषां उपन्यासोऽविरुद्ध एवेति चेत् , न, एतद्गुणविमुक्तानामन्येषां तन्मार्गत्वविरोधात् , मोक्षस्यैक| रूपत्वात् , मनुष्यलोकादेव च तत्र गमनादिति, 'मोक्षमार्ग' इति चैकवचननिर्देशः समुदितानामेव मोक्षमार्गवख्यापनार्थ | इति सूत्रपिण्डार्थः । अवयवार्थाभिधित्समया आह भाष्यकार:-'सम्यग्दर्शन'मित्यादि (पृ.५-२५) अत्र सम्यकशब्दः दर्शनशब्दसन्निधावपि श्रूयमाणः प्रत्येकमभिसंबध्यते,सम्यग्दर्शनं सम्यगज्ञानं सम्यग्क्चारित्रमिति,आह-सम्यग्दर्शनमहाययोनिचारित्रयोः | | सम्यक्त्वाव्यभिचाराद्गतार्थः प्रत्येकाभिसंबंधः?,उच्यते,सत्यमेतत् ,किन्तु सम्यग्दर्शनसहाययोरपि न सामायिकादिज्ञानदेशविरतिचारित्रयोः साक्षान्मोक्षमार्गत्वम् ; अपि तु विशिष्टयोरेवेति तत्संपरिग्रहार्थः प्रत्येकाभिसम्बन्धः, तत्र मिथ्यात्वमोहनीय (क्षय)| क्षयोपशमोपशमसमुत्था तस्वरुचिः सम्यग्दर्शन, ज्ञानावरणक्षयक्षयोपशमसमुत्थः तत्त्वावबोधो ज्ञानं,चारित्रमोहनीयक्षयक्षयोपशमोपशमसमुत्था तु सदसक्रियाप्रवृत्तिनिवृत्तिलक्षणा विरतिः चारित्रं, 'चारित्रमित्य 'यमितिशब्दः इयत्तां दर्शयति, एताव Jan Education International For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थहरि० , अत्र मोक्षमार्ग वायदोपदेशनमित्याह-'तं पुरस्ता वस्तादात अस्मात् सूत्रादुपरितनसूत्रे न्त्येव मोक्षमागों, न न्यूनान्यधिकानि वा, 'एप' इत्ययगेव य इतिनाऽवधृतस्वभावो वक्तृश्रोत्युद्धिगोचरो, नान्यः, अधिकृते-|| भेदाः | यत्ताया विशेषात् संख्यामाह-'त्रिविध' इति तिम्रो विधाः-प्रकारा अनन्तरप्रदर्शिता यस्य स त्रिविधः, कोऽसौ ? इत्याह-मूत्रोक्तो|| आनुपूर्वी च | मोक्षमार्ग इति, अत्र मोक्षः कर्मविमुक्तः आत्मोच्यते तस्य मार्गः-शुद्धथापादनं, तत् सम्यग्दर्शनादिभिः क्रियत इति तान्येव | | मोक्षमार्गः, यथा(दा)पीषत्प्राग्भाराधरोपलक्षित क्षेत्रं मोक्षस्तदाप्याकालं तत्प्राप्तये तान्येव मोक्षमार्ग इति भावः, अत्र मोक्षमार्ग|| |एष इत्यस्य त्रिविध इत्येतद्विवरणमिति, न मोक्षमार्गस्यैतावदेवोपदेशनमित्याह-'तं पुरस्तादित्यादि,तं-मोक्षमार्गमनन्तरोक्तं, पुरस्तादिति--अस्मात् सूत्रादुपरितनसूत्रेषु 'लक्षणतः' लक्षणं-स्वरूपं ततः तत्वार्थश्रद्धानादिलक्षणमाश्रित्य 'विधानतश्च' भेदतश्च निसर्गाधिगमद्वारेण क्षयोपशमद्वारेण वा, चः समुच्चये, 'विस्तरेणे' त्युद्दिष्टसंक्षेपापेक्षया प्रपंचेन 'उपदेक्ष्याम' इति भणिष्यामः, स्वपरानुग्रहार्थ, यद्येवं किमनेन संक्षपार्थाभिधायिनाऽऽद्यसूत्रोपन्यासेनेति, अत्राह--'शास्त्रानुपूर्वी त्यादि,प्रधानपुरुषार्थ| शासनाच्छास्त्रं-प्रक्रान्तमेव, तस्यानुपूर्वी-परिपाटी तस्या विन्यासः--रचना तदर्थ, तुशब्दाल्लाभक्रमप्रदर्शनार्थ च, 'उद्देशमात्र'मित्यविशिष्टपदार्थाभिधानमुद्देशस्तन्मात्रमिद-सम्यग्दर्शनादिसूत्रमुच्यते--अभिधीयते सूत्रकारेण, एतदुक्तं भवति--अनेन क्रमेण सम्यग्दर्शनादीनि वक्ष्यामः,अयं चामीपा लाभक्रम इति प्रदर्शनार्थमादाविदमुच्यते,संग्रहप्रतिज्ञानादिति,मोक्षमार्ग इत्येकवचननिर्दे| शप्रयोजनमाह--'एतानि चेत्यादिना, 'एतानि च प्रागुद्दिष्टस्वरूपाणि सम्यग्दर्शनादीनि, चशब्दः हिशब्दार्थो निपातः, स च यसादर्थः, 'समस्तानी'ति सर्वाणि, मोक्षसाधनानि-निःश्रेयसनिर्वर्तकानि, त्रिफलावदारोग्यकर्तृणि इत्यर्थः, विप्रतिपत्तिनि- १॥ रासार्थमर्थप्राप्यं सिद्धमप्येतदाह--एकतरे'त्यादि, विप्रतिपत्तिश्च ज्ञानमेव मोक्षमाधनमिति ज्ञानवादिनः,कियवेति क्रियावादिनः, Jan Education r ational For PersonalsPrivateUDrly Page #36 -------------------------------------------------------------------------- ________________ श्रीनचार्थ- हरि० लाभक्रमः अतत्त्वं चैतत् , न केवलं ज्ञानमिष्टसिद्धये सत्क्रियारहितत्वात् पावत् , न च क्रियामात्रं विशिष्टज्ञानरहितत्वादंधवदिति,अत आह'एकतरस्यापि' सम्यग्दर्शनादेरभावे-अलामे असाधनानि-अनिर्वकानीत्यतः समुदायवाचकत्वान्मोक्षमार्गशब्दस्य न्याय्य एकवचननिर्देशः, आह-इत्येष त्रिविधो मोक्षमार्ग इत्यनेनैव गतार्थमेतत् , न, सामस्त्यांगत्वात् ,प्रत्येकसाधनत्वेऽपि त्रिविधत्वाविरोधात् , असिपरश्वादिच्छेदसाधनेषु तथा तथा दर्शनादिति, अतस्त्रयाणां-सम्यग्दर्शनादीनां ग्रहणम्-आश्रयणं मोक्षार्थिना कर्तव्यमिति विधिः। एतेषामेव लामविधिमाह-एषांचे'त्यादिना, एषा'मिति दर्शनादीनां, चः समुच्चये, यथा समस्तानां मुक्तिहेतुता प्रतिपन्ना एवमिदमपि च प्रतिपत्तव्यं, 'पूर्वरग लाभ' इति सूत्रक्रममङ्गीकृत्य पूर्वस्य-सम्यग्दर्शनस्य लाभे-प्राप्तौ 'भजनीयं' विकल्पनीयं स्याद्वा न वेति, 'उनरं' ज्ञानं चारित्रं च,तथा देवनारकतिरश्चां मनुष्याणां केपांचित् सम्यग्दर्शनलाभेऽपि नाचा| रादिगोचरं विशिष्टं ज्ञानं, तथा केषांचिन्मनुष्याणां तल्लाभेऽपि न सामायिकादि विशिष्टं चारित्रमिति, 'उत्तरलाभेऽपि' (तु मु.) सूत्रक्रमप्रामाण्याचारित्रलाभे 'नियतो निश्चितः 'पूर्वलाभः' ब्रानलाभः,तदभावे सम्यक्चारित्राभावात् , एवं ज्ञानलाभे नियतो दर्शनलाभः, तदभावे सम्यग्बोधायोगात् आह-ज्ञानचारित्रे अधिकृत्य युक्तमुक्तमेतत् , तयोः कालभेदेनापि भावात् , ज्ञानदर्शने पुनरयुक्तं, युगपद्धावादिति, तथाहि-यदेव मिथ्यात्वमोहनीयक्षयोपशमादेः सम्यग्दर्शनं तदेव मत्यादिज्ञानमिति, उच्यते, अस्ति एतत्,तथापि ज्ञानावरणीयक्षयोपशमादिनिमित्तं ज्ञानं तथारुचिपरिणामभावे भवतीति तत्पूर्वकमुच्यते,न किंचिदत्रायुक्तम् , अत एव | कस्यचित् सम्यग्दर्शनलाभानन्तरं मृतस्य विशिष्ट ज्ञानं न भवत्पपीलियापिनी भजना, उदएन प्रसन, अक्षरगमनिकामात्रफल Hi |त्वात् प्रस्तुतारम्भस्येति ॥ सूत्रोपन्यस्तान मम्यग्दर्शनाद्यवयवान् प्रविभागतो व्याचिख्यासुराह-"तत्र सम्यगि"त्यादि, तत्रे' ॥१६॥ ॥१६॥ Jan Education n ational For Personal Private Use Only Page #37 -------------------------------------------------------------------------- ________________ त्यादि वाक्योपन्यासः, 'सम्यगिति इतिशब्दनार्थाद्वयवच्छिन्नः सम्यक्शब्दो गृह्यते,स किमित्याह-'प्रशंसाः प्रशंसा श्लाघा तवार्थ हरि० वृत्तौ । अर्थः-अभिधेयोऽस्येति प्रशंसार्थः 'निपातः' निपात्यतेऽर्थादिद्योतकतयेति निपातः, न नामादि पदमित्यर्थः, इदं किल निसर्गसम्य- प्रशंसा कारिकाः||ग्दशनं,स्वत एव लाभात् पूजितः,अतः अंतरङ्गत्वेनाव्युत्पत्निपक्षाश्रयं व्याख्यानं,व्युत्पत्तिपक्षं त्वधिकृत्याह-'समंचतेर्वा भावः भावश्च संपूर्वादंचतेर्धातोः क्विप्प्रत्ययान्तस्यैतद्रूपं सम्यगिति, समंचति-गच्छति व्यामोति सर्वान् द्रव्यभावानिति सम्यक, कथोत्र. यत्तत् दर्शनं रुचिरूपं तत् समंचति-सकलद्रव्यास्तिकादिनयमताङ्गीकरणेन गच्छति व्यामोति जीवादीन् पदार्थान् , एवं यदा | दृष्टिः प्रवर्तते तदा सम्यगिति कथ्यते, वेति विकल्पार्थः, इह किलाधिगमसम्यग्दर्शनाश्रयं व्याख्यानं, तस्य प्रायो द्रव्यास्तिकाद्य-I7 |धिगमेनैव प्रवृत्तेरिति, एवं सम्यकशब्दं निरूप्य दर्शनशब्दनिरूपणायाह-'भावे(वः मु.) दर्शन 'मिति, इह नकस्मिन् कारके ल्युट् भवति करणादिके, पश्यति स तेन तरिमस्तस्मात् , तत् सर्वापोहेन विशिष्ट एव कारके भावाख्ये खल्वयं द्रष्टव्यः, दृष्टिदर्शन-0 मित्यर्थः, भावार्थगर्भमेतदेवाह-दृशे रिन्यादिना. दृशेर्धातोः, दर्शनमिति यदेतद्रूपं भावाभिधायि तद् दृशेरिति भावः, अर्थस्याव्यभिचारिणी सर्वेन्द्रियानिन्द्रियार्थप्राप्तिः, प्राप्तिः--उपलब्धिः, व्यभिचरत्यवश्यमिति व्यभिचारिणी, सा चैकनयमतावलम्बिनी १० मामान्यमेवास्ति न विशेषा इत्यादि, कारणान्तरेणापक्षेपात , न व्यभिचारिणी अव्यभिचारिणी, या सर्वनयमतावलंबिनी अस्ति | सामान्यं विशेपानुविद्वामिन्यादिरूपाऽप्रतिपक्षनया सत्या,एनामेव कथयति 'सर्वेन्द्रियानिन्द्रियार्थप्राभिरिति,'सर्याणि-निव॥१७॥ | शेषाणि 'इन्द्रियाणि' इन्द्रस्य--जीवस्य लिङ्गानि स्पर्शनार्दनि मनःषष्टानि तेषामर्थाः-स्पर्शादयः नेपामिन्द्रियानिन्द्रियार्थानां । ॥१७॥ प्राप्तिः-उपलब्धिः स्वतः परतो वा तदर्थप्रकाशनोत्तरकालभाविनी मुचिः अध्यवमायरूणा दर्शनं, यदेवभृतं दर्शनं तद्रेशियन Jan Education r ational For Personal Private Use Only Page #38 -------------------------------------------------------------------------- ________________ तत्वार्थहरि० सम्यग्दर्शनलक्षणं घोतकमपेक्षत इत्याह-तत् सम्यग्दर्शनं, एतदुक्तं भवति-यत्रानन्तरोदिता प्राप्तिस्तत् सम्यग्दर्शनं,एतदेव निपातयोगेन पक्षद्वयमधिकृत्य विशेषतो योजयाह-'प्रशस्त'मित्यादि, 'प्रशस्तं दर्शन' प्रशस्त मुक्तिसुखहेतुत्वात् ,सम्यग्दर्शनं तत्त्वस्य, तत्स्वाभाव्याद् , आवरणदोषतोऽन्यथाप्रतीतेः, तथारुचिप्रधानमित्यर्थः, अयमव्युत्पत्तिपक्षार्थः,व्युत्पत्निपक्षार्थमाह-'सङ्गत मित्यादि, सङ्गतं च नित्यानित्याद्यधिगमानुसारप्रवृत्तं दर्शनं,तच्चाधिगमादेव समुपजाता रुचिरिति भावः। एवं सम्यग्दर्शनशब्दावयवव्यारव्यानेन सम्यगज्ञानचारित्रयोरपि लेशतः काका व्याख्यानं कृतमेव वेदितव्यं,तथाहि-सम्यग्ज्ञानशब्देऽपि सम्यकशब्दः प्रशंमार्थो निपातः,समंचतेर्वा, ज्ञानमिति च भाव एव, एवं चारित्रमपि, स्वस्थाने च विशेष वक्ष्यामः,सर्वत्र चाव्युत्पत्तिपक्षः प्रथमं तत्पूर्वक एव व्युत्पतिपक्ष इति ज्ञापनार्थ, तथाहि-ज वर्णादीनां व्युत्पत्तिः, तत्पूर्वकाश्च पदादयः, इन्यलं प्रसङ्गेन ।। सम्प्रति यथोद्दिष्टानां सम्यग्दर्शनादीनामाद्यस्य लक्षणमाह तत्र-तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ सूत्रं (२) | तत्रशब्द उपन्यासार्थः, तत्वार्थश्रद्धानं-रुचिरूपं सभ्यग्दर्शनं-मिथ्यात्वमोहनीयक्षयादिनिमित्तम् , अज्ञानात परिणामान्तरमिति, सूत्रसमुदायार्थः, अवयवार्थाभिधित्सया त्वाह भाष्यकार:-"तत्वाना" मित्यादि, (पृ.६-५) तत्त्वानाम्-अविपरीतानामर्थानाम्-अर्यमाणानां जीवादीनां श्रद्धानम्-एवमेतदिति रुच्यभिप्रीतिरूपं तत्वार्थश्रद्धानमिति, आह-यत्तचं तन्नार्थ विहा| यान्यद्भवितुमर्हति अर्थो वा तच्चमन्तरेणेत्ययुक्तं द्वयोरुपादानं, नायुक्तं, कपिलादिपरिकल्पितस्य नित्यादेरर्थस्य तच्चविशेषणा-8 योगात् , अर्थक्रियाविरहेण तस्यानर्थत्वादिति प्रतिपादितमन्यत्र, अर्थश्च स तेषामिति तद्व्यपोहाथं द्वयाभिधानं, तच्चानाम MamiDisadiwamindeindi madamsumadAHISAMADHmmuni"5 ॥१८॥ 0 Jan Educatio international For Personal Private Use Only Page #39 -------------------------------------------------------------------------- ________________ तवार्थ हारिक है। अयं वा पक्ष एवं च दृश्यम् अर्थानां श्रद्धानपाद, तत्त्वेन चार्थानां श्रद्धानमानर वा अनब् वा, अथः इ.)ति, यदेवंभूतं तत सम्मान अर्थश्रद्धानं) तवार्थश्रद्धानमितिमा न तु त्रिपदः तृतीयाततपु मार्थानां नित्या (नित्या)दि रूपाणां जीवादीनामित्यर्थः, आह-एवमपि तत्वग्रहणमेव कार्य, तस्यार्थाव्यभिचारित्वात् , तथाहि| यद्यपि परिकल्पितोऽर्थो व्यभिचरति तत्त्वं, तथापि तत्त्वमर्थाव्यभिचारि,तद्भावस्तत्वमर्थयोगात् , उच्यते, अस्त्येतद्वस्तुस्थित्या, किन्तु तत्वमपि परिकल्पितं कैश्चिदिष्यते शून्यतादतर्थरूपमिति, न चोभयपदव्यभिचार एव विशेषणविशेष्यभावः, किंत्वेकपदव्यभिचारेऽपि दृष्टो, यथा-अप द्रव्यं पृथिवी द्रव्यमिति, तत्र अपो द्रव्यमेव, द्रव्यं पुनर वा अनब् वा, अथवा किं तावद् अनेन ?, | निशङ्कमन्यदन विग्रहान्तरमाह--" नत्त्वेने "त्यादि, तत्वेन चार्थानां श्रद्धानमिति, इदमप्यर्थकथनं, न तु त्रिपदः तृतीयाततपु| रुषः सम्भवति, एवं च दृश्यम् अर्थानां श्रद्धानमर्थश्रद्धानं (तत्त्वेन अर्थश्रद्धानं) तच्चार्थश्रद्धानमिति, वाशब्दः पक्षान्तरप्रदर्शनार्थः, | अयं वा पक्ष आस्तेयमि (स्थेय इ )ति, यदेवंभूतं तत् सम्यग्दर्शनमिति लक्ष्यनिर्देशः । अत्रैव भावार्थमाह-'तत्वे 'त्यादिना, 'तत्वेन' यथावस्थितवस्तुविषयतया न विपर्ययेण, भावतः स्वप्रतिपच्या, न मातापित्रादिदाक्षिण्येन, निश्चितमेवेत्यवधारितं, न संदिग्धमित्यर्थः, तत्त्वेन वा अस्य वा विवरण भावतो, निश्चितमित्यर्थः, एवं समासकल्पनाद्वयं निदर्यावयवार्थ दर्शयन्नाह 'नवानी'त्यादि तत्वानीति अविपरीतभावव्यवस्थानि तानि जीवादीनीति, जीवा उपयोगलक्षणा आदिर्येषां सूत्रक्रममाश्रित्य, तानि जीवादीनि वक्ष्यन्ते, तच्चार्थशब्दयोर्विशेषणविशेष्यकल्पनापक्षमाश्रित्याह-"त एव चार्था"इति, त एव चेत्यर्थापेक्षया पुल्लिंगनिर्देशः, त एव च जीवादयोऽर्यमाणत्वादाः, श्रद्धानमित्यस्यार्थमाह-"श्रद्धानमि"त्यादि, श्रद्धानं नाम तेषु जीवादिष्वर्थेषु 'प्रत्ययावधारण'मिति, प्रत्ययेन तदावरणीयकर्मक्षयोपशमादिना निमित्तेनालोचनाज्ञानेन वा तदुभयेन श्रुताद्यालोच्यवमेवेततत्त्वमेतञ्च तच्चमितिरुचिरूपा वा वृत्तिः प्रत्ययावधारणमिति, आह-तत्वेन चार्थानामिति षष्टयर्थ प्राक प्रदश्य तेषु प्रत्ययावधारण ॥ १० ॥ Jan Education International For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ तश्चार्थहरि० मित्यत्र सप्तम्यर्थकथन किमर्थ ?, उच्यते, प्रायेणानयोरभेद ग्यापनार्थ, तथा च प्रायः षष्ठीसप्तम्योरभेद एव दृश्यते, यथा |गिरेस्तरवः गिरौ तरब इति, ये हि यस्यावयवास्ते तस्मिन् गवन्ति, एवमत्रापि, त(य)जीवादीनां श्रद्धानं ततस्तद्विपयमिनि, एवं | तवार्थश्रद्धानमित्येतत्पदं विधृत्य सम्यग्दर्शनपदं तु पूर्वमेव विवृतमिति विहाय यधेदमुत्पन्नं सत् परेणापि जायते तथा सलिङ्गमैदंपर्येणाभिधातुमाह-'तदेव' मित्यादि, यतः श्रद्धानं तेषु प्रत्ययावधारणं, तदेनं व्यवस्थिते सति प्रशमश्च संवेगश्चेत्यादिद्धन्द्वः, तत्र प्रशमः-क्रोधक्षयोपशमादेः सत्यसति वा दोपनिमित्ते क्षान्तिपरिणामः,संवेगः सम्भीतिर्नरकादिगत्यालोचनात, मोक्षकशरणता | निर्वेदो, विषयेषु दोषदर्शनेन. अनुकंपा दुःखितेषु कारुण्यं, आस्तिक्यम्-अस्ति जीवादितचमिति मतो भावः, एषां प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यानामभिव्यक्तिः-प्रकटता सेव लक्षणं-चिह्न यस्य तत्तथाविधं तत्वार्थश्रद्धानं सम्यग्दर्शनमिति । एवंभृतं यत्त वार्थश्रद्धानं तत् सम्यग्दर्शनं, न पुनर्वचनमात्रकमेव, एतच्च किल समस्तप्रशमादिलिङ्गयुक्तं नैश्चयिकं, 'जं मोणंति पासहा, तं संमंति |पासहा' ( यन्मौनमिति पश्यत तत् सम्यगिति पश्यत, यत् सम्यगिति पश्यत तत् मौनमिति पश्यत) इत्यादिवचनविषयं, आस्तिक्याद्यन्यतरलिङ्गयुक्तं तु व्यावहारिकं, एश्वानुपूर्व्या च प्राय आस्तिक्यादिभावः, न परमार्थतोऽप्रतिपन्नजिनवचनानां अनुकम्पादयः, प्रशमादिक्रमोपन्यासस्तु यथाप्राधान्यमिति । अत्राह-जिनवचनानभिज्ञानां मापतुषादीनां कथं यथोदितं तच्चार्थश्रद्धानमना| भोगप्रधानत्वादिति, अत्रोच्यते, अम्त्यनाभोगो ज्ञानावरणोदयजन्यः, क्षयोपशमात्तु दर्शनविपरीतरुचिनिबन्धनस्य मिथ्यात्वमो हनीयस्य तदभावाद्यत्रावगमः तत्राविपरीतैव श्रद्धा,इतरत्राप्यप्रतिहता तच्छक्तिर्यथाऽनाबाधं तथैव प्रवृत्तेरित्यत एव मार्गदेशनानुसारि| णोऽसद्हरहिताश्च सम्यग्दृष्टयो भयन्तीत्यभिदधति विद्वांस इत्यलं प्रसङ्गन, "प्रकृतं प्रस्तुमः,तचेदं सम्यग्दर्शनं यतो भवति यद्विधं । ॥ ॥ Jan Education international For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ सूत्र निसर्गधि गमौ4 ५ श्रीतच्चार्थ- चैतत् तदभिधित्सयाऽऽहहरि० वृत्तौ । तन्निसर्गादधिगमावा (सूत्रं.३) १ अध्या० **प्रक्रमाद्गम्यमानस्याप्यस्य तदिति सर्वनाम्ना परामर्शः,सर्वविनेयानुग्रहायातिसूक्ष्मातिबादरग्रंथप्रारम्भकापोहेन मध्यमारम्भख्यापनार्थः सम्यग्दर्शनं मूलहेतुद्वैविध्याद् द्विविधमिति खत्रसमुदायार्थः,अवयवार्थमाह भाष्यकार:-'तदेत'दित्यादिना (पृ-६-९२) तच्छब्द एतच्छब्दार्थः, तदेतदनन्तराधिकृतं सम्यग्दर्शनं द्विविधं भवति, निमित्तद्वैविध्यात् , भनेनैव व्यपदिशबाह-'निसर्गे- त्यादि, अपरोपदेशात्तथाभव्यत्वादितः कोपशमादिजं तु निसर्गसम्यग्दर्शनं, परोपदेशतस्तु बाह्यनिमित्तापेक्षं कम्मोपशमादि| जमेवाधिगमः सम्यग्दर्शनमिति, वाशब्दो निमित्तदर्शनपरः, नैकस्यैव द्वयं निमित्तमित्यर्थः, एतदेव सूत्रेऽप्यसमासकरणे प्रयोजनम् , | अन्यथा तन्निसर्गाधिगमाभ्यामिति स्यात्, वाशब्दोऽप्यतिरिच्येत , अथ कथं तदेवं व्यपदिश्यते-निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं चेति, अत्राह-निसर्गादि'त्यादि, अत्रेतिशब्दस्तसादर्थे, यत्तदोर्नित्याभिसम्बन्धात् , यस्मानिसर्गादधिगमादा वक्ष्यमाणरूपादुत्पद्यत एतदिति, तस्माद्यवांकुरादिवत्तेनैव व्यपदिश्यते निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं चेति, अत्राह-यदि मुख्यया | वृत्त्या हेतुः प्रतिपाद्यते सूत्रेण तदैवं सति तदेतत् सम्यग्दर्शनं द्विविधमित्ययुक्तं विवरणं, एवं तु स्यात्-तस्य सम्यग्दर्शनस्य द्वौ हेतू, | यतः सूत्रेणाभिसमीक्षितं तद् द्विविधत्वमिति,एवं पर्यनुयुक्त आह-'विहेतुकं द्विविध मिति, द्वौ निसर्गाधिगमारव्यौ प्रत्येकासमासकरणज्ञापितौ हेतू यस्य तद् द्विहेतुकं, न तु तन्मुख्यभेदप्रतिपादनया, निर्देशस्वामित्वेत्यादिसूत्रे सम्यग्दर्शनभेदस्याभिधीयमानत्वादिति । आह-सम्यग्दर्शनोत्पत्तौ निसर्गः कारणमभ्युपेयते, स कः किमात्मको वेति?,अत्रोच्यते-'निसर्गः परिणाम' Insthanimumustimmi mein Humanit internat intainthindeaminental ६१॥ For Personal Private Use Only Page #42 -------------------------------------------------------------------------- ________________ Samya तवार्थहरि० HINDIPOS सूत्रं ३ निसगव्याख्या सृष्टिवादनिवासः इत्यादि, अपूर्वकरणानन्तरभाव्यनिवर्तिकरणं निसर्गः, ततस्तत्त्वरूचिभावात्, निसृज्यते-त्यज्यते तत्त्वरुच्याख्यकार्यनिर्वृत्तौ सत्यामिति निसर्गः, उत्पन्न सम्यदर्शने अनिवृत्तिकरणं त्यज्यते, प्रयोजनाभावात् , त्यागोऽम्य कारणस्यैव कार्यरूपतया भवनात् , न |निरन्वय इति ज्ञापनायाह-'परिणाम' इति, परिणमनं परिणामः, अनिवर्तिकरणवतो जीवस्य कंथचित्तत्यागेन तत्वरुचिरूप तया भवनात्,परिणामश्च प्रयोगविश्रसाभ्यामिति प्रयोगेण घटानां विश्रसाऽऽन्द्रधनुरादीनामिति.वैश्रसिकरव्यापनायाह-स्वभाव'| | इति, स्वेन-आत्मनैव तथाभव्यत्वादितो जनितोऽयमनिवर्तिरूपो भाव इति स्वभाव इत्युच्यते, स्खो भावः स्वभाव इति, नान्येन प्राणिना कृत इत्यर्थः, सर्वोपसंहारमाह-'अपरोपदेश' मिति, नामिन् परोपदेश इत्यपरोपदेशः अनिवर्तिरूपो भावः, इत्येवं व्यवहारतः अनर्थान्तरं, नार्थान्तरवृत्तित्वमेषां शब्दानामित्यर्थः, इदानीं यस्येदं निसर्गसम्यग्दर्शनं यथा चेतदवाप्यते तदेतदभिधातुमाह-'ज्ञानदर्शने 'त्यादि, यावद् ये 'नास्यानुपदेशात् सम्यग्दर्शनमुत्पद्यत' इति, तत्र ज्ञानं च दर्शनं च ज्ञानदर्शने, विशेषाध्यवसायो ज्ञान सामान्याध्यवसायो दर्शनं,ते एवोपयोगी, तो लक्षणं यस्य सः,तथाविधः क इत्याह-जीव इति,एतद् वक्ष्यत-अभिधास्यते 'उपयोगो लक्षण'मित्यत्र सूत्रे (२-८)तस्य जीवस्य, न महदादः, 'अनादौ संमारे परिभ्रमतः' अविद्य|मान आदिरस्येत्यनादिः, गर्वथा असतः सद्भावायोगात् , अतिप्रसङ्गात् , स्वत एव क्षयापत्तेः, तस्मिन्ननादौ, कस्मिन्नित्याह-संसारे' इति, संसरणं संगार' नरकादिगमनं इत्यर्थः, इह च गमनमुपलक्षणं नरकादौ स्थितरपि, ततश्च नरकादिगमनतस्थितिरूपः संसार इति, तस्मिन्ननादौ संसारे, अनेन सृष्टिवाद व्यवच्छेदमाह, स्रष्टारमन्तरेण तदनुपपत्तेः, सति चास्मिन् स केन सृष्टः ?,तदप- राभ्युपगमेऽनवम्था, अनन्युपगमे तद्वदपरस्यासृष्टिः, रागादिरहितस्य च सष्टुः सर्जने मर्ग प्रयोजनाभावः, क्रीडाप्रयोजनाङ्गीक RECE BHOOMIONLOADIOMORE ॥ २२॥ २२॥ Jan Education International For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ तत्वार्थ हरि० रणे रागादिमचं, सुखितदुःखितदेवादिकरणेऽस्थानपक्षपातः, तत्स्वभावत्वाभ्युपगम न चालाद ( न प्रमाणं, न चास्मात् ) कस्य-|| सूत्रं ३ चिदुत्पत्तिः, तदभ्युपगमे कम्मरकन्वं च भक्तिर्वा इत्यलं प्रसङ्गेन, नितिमेतदन्यत्र, तदनादौ संसार किमित्याह–'परिभ्र-18| कर्माना मत' इति, सक्रियत्वनासर्वगतत्वेन च पर्यटत इत्यर्थः, यनिमित्तमिदं परिभ्रमणं तत् कथयन् प्रक्रान्तोपयोगि च प्रकारान्तर-1BMI दिता | मिदमाह-'कर्मन एवं कर्मणः स्वकृतस्ये'त्यादि यावत् ‘फलमनुभवति' इति, कर्मत एवेति प्रकृतात् ज्ञानावरणीयादरुदयप्राप्तानिमित्तात् कर्मणः स्वकृतस्येति अन्यम्य ज्ञानावरणीयादेरात्मना निवर्तितस्य, अनेनंतदाह---आत्मा ह्यन्यकर्मोदयनि-0 |मित्तापेक्षयवान्यत् कम्नान्तरं कराति,न तु यथा अन्ये मन्यन्त-आदिकर्म स्वभावत एत्र, ततोऽन्या कर्मसन्ततिः स्वकृतेति, कुतः ?, सिद्धानामपि कर्मकरणप्रसङ्गात् , स्वभावाविशेपादित्येवं कर्मत एवेति सफलमवधारणं, आदिकर्म न विद्यत एवानादित्वात् कर्मण इत्ययः, आह-सर्व कर्म कृतं तत् कथमनादि मतम् ?, उच्यते, प्रवाहरूपणातीतकालबत् , तथाहि-यावान कालोऽतीतस्तेन सर्वेण वर्तमानत्वं प्राप्तम् , अन्यथाऽतीतत्वाभावात् , यथोक्तम्-"भवति स नामातीतः प्राप्नो यो नाम वर्तमानत्वम् । एप्यंश्च नाम | स भवति यः प्रापति वर्ग मानत्वम् ॥ १॥" अथ चासावनादिः,एवं कर्मापि,वर्तमानताकल्पवान् कृतकत्वस्येत्यलं प्रसङ्गेन, स्वकृतस्य'ति चानेन कार्गमावण्यामन एव कर्तृत्वमाह, कथमयं स्वतन्त्रः सनात्मन एवाहिते प्रवर्तत इति चेत?, उच्यते, कर्म| मोहितत्वात् ब्याधिमाहिमामय इति, कार्ममोहितः कथमेकान्तेन स्वतन्त्र इति चेत् , नायं दोषः, अनभ्युपगमात् , कर्मसापेक्ष एवायं कर्तेत्युक्तं न केवलनिस्स,अनायुपगमात् , तदेवं कर्मत एव कर्मणः स्वकृतस्य फलमनुभवतः यदपेक्षं तत् फलं तदाह-'बंध-INM२३॥ निकाचनोदयनिरापेक्षावितत्र याधः कर्मणो योगः,सच प्रकृति(स्थितिरसप्रदेश)भेद मिनो वक्ष्यमाणः,निकाचनं तु आत्मप्र ॥२३॥ Jan Education International For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ सूत्रं ३ अध्यवसायाः श्री तयार्थ- देशः सह कर्मणः प्रनष्टस्व विभागोऽविशिष्टमेकपिंडता, तस्यैव कम्मण उदयावलिकाप्रविष्टस्योदयो विपाकः,तस्यैव चोदयानुभवसहरि० वृत्ती है। मनन्तरं परिशाटो निजरेति,बन्धादयः कृतद्वन्द्वाः, ताः अपेक्ष्यंत इति कर्मण्यत् , बन्धनिकाचनोदयनिर्जरापेक्षं, किं तत् ?-फलं, १ अध्या० कथं पुनः तत् फलं बन्धाद्यपेक्ष?, तत उच्यते, यतो बन्धादिष्वसत्सु न तत्सम्नमति, क्वानुभवत इत्याह-नरके'त्यादि, नरकति| रश्चोर्योनिः-उत्पत्तिस्थानं, तच्च द्वितीये वक्ष्यति, मनुष्याश्च अमराश्च मनुष्यामरास्तेषां भवः-प्रादुर्भावः, ते भवंति यत्र ग्रहणानि | आदानादीनि, तच्छरीरग्रहणानीत्यर्थः, तेषु तेषु भवेषु अनादिसंसारात्मसु, विविधमित्यनेकविध, यतः सातसम्यक्त्वहास्यादिकाः प्रकृतयो विविधास्तासा फलमपि विविधमेवेति, तथा ज्ञानावरणाद्या अपि विविधास्तत्फलमपि विविधमुच्यते, पुण्यमनुग्रहकारि सातादि, पापमुपघातकारि ज्ञानादिगुणानां, तयोः पुण्यपापयोः फलं स्वरतविकाररूपं पुण्यपापफलं तदनुभवतो जीवस्योपभुञ्जानस्य, अनु पश्चादथे, पूर्व ग्रहः पश्चात् फलोपभोग इति, कथमनुभवत इत्याह-'ज्ञानदर्शनोपयोगस्वाभाव्यात्' ज्ञानदर्शने व्याख्याते, तयोः स्वाभाव्यं तस्मात् ज्ञानदर्शनोपयोगस्खाभाब्यादिति, एतदुक्तं भवति-यदा यदोपभुक्ते तदा तदा चेतयते सुख्यह दुःखितोऽहमित्यादि, साकारानाकारोपयोगद्वयसमन्वितत्वादवश्यतया चेतयत इति, उत्तरग्रन्थेनापि सम्बन्धोऽस्य तानीत्यादिना, ज्ञानदर्शनोपयोगस्वाभाव्यादेव तानि तान्यनिर्दिष्टस्वरूपाणि परिणामेनाध्यवसायस्थानान्तराणि-परिणामाध्यवसायस्थानान्तराणि, परिणामेन न निरन्वयोच्छिच्या, निरन्वयोच्छित्तौ हि कार्यभावे तचतोऽसत् सद्भवति, न च सर्वथा असतः शक्तिप्रतिनियमः, ततः कार्यान्तरवत्तदभावप्रसङ्ग इति भावनीय, अध्यवसायस्थानान्तराणि चानुकम्पादिगर्भाणि मलीमसमध्यमतीव्राणि पारम्पर्येण| | सद्दर्शनवीजभूतानि बोधरूपाणि गृह्यन्ते, तानि गच्छतः-प्राप्नुवतः, किम्भूतस्य सत इत्याह-'अनादी'त्यादि, नास्यादिरस्तीत्य ॥२४॥ ॥ २४॥ Jan Education International For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ श्रीतच्वार्थ हरि० नादिः, अनादिमिथ्यादृष्टिः,अप्राप्तपूर्वसम्यक्त्वलाभ इत्यर्थः, तस्य अनादिमिथ्यादृष्टेरपि, अपिशब्दात् सादिमिथ्यादृष्टेरप्यवाप्तसम्यक्त्वपरित्यागिनः पुनस्तल्लाभे 'सत' इति सद्वत्तस्य, क्लिष्टसचाचरितातिकान्तभावस्य, किमित्याह-'परिणामविशेषा'-IR| निसर्ग| दिति परिणामः-अध्यवसायश्चित्तं,तस्य विशेषः स एव वा, पूर्व पूर्व जघन्यमङ्गीकृत्य परः परः शुभो विशेष इत्युच्यते, परिणा- माध्रिगमों मविशेषश्चेह यथाप्रवृत्तकरणमभिमतं,ततः परमपूर्वकरणं,अप्राप्तपूर्व तागध्यवसायान्तरं जीवेनेत्यपूर्वकरणमुच्यते ग्रन्थि विदारयतां, ततश्च ग्रन्थिभेदोत्तरकालभाव्यनिवर्तिकरणमासादयति, यतस्तावन्न निवर्त्तते यावत् सम्यक्त्वं न लब्धमित्यतोऽनिवर्तिकरणं,ग्रन्थान्तरप्रसिद्धत्वाद्भाष्यकारेण अनिवत्ति नोपा करणं, अवश्यंतया च सम्यग्दर्शनं लभमानस्तल्लभत इति काका अभ्युपेतं, तदभावेऽभावात् , अत एवाह-अपूर्वकरणं व्यावर्णितलक्षणं 'ताहरभवति' तागिति यद् यथाप्रवृत्तकरणस्य कार्यमनिवृत्तिकरणस्य |च कारणं येनास्य जीवस्य. अनुपदेशादित्युपदेशमन्तरेण, विशिष्टबाह्यनिमित्ताभावोपलक्षणमेतत् , तथाभव्यत्वादिभावतः। | आभ्यन्तरदोपोपशमप्राधान्यात् , अन्यदपि विशिष्टं बाह्य निमित्तमन्तरेण 'सम्यग्दर्शनं' यथोदितस्वरूपमुत्पद्यते अभिव्यज्यते, स्वत एव कथंचिद्धातुप्रागुण्याद्रोगोपशान्तिवद् , इत्येतदेवंविधं 'निसर्गसम्यग्दर्शन मिति निगमनं, उक्तं निसर्गसम्यग्दर्शनम् । अधुना अधिगमसम्यग्दर्शनमभिधातुमाह-'अधिगम इत्यादि, गमो ज्ञान,अधिको गमः अधिगमः,आधिक्यं सामान्येन परोपदेशादुत्पत्तेः, अधिगमस्त्वसारः संसारः इत्यन्वयालोचनेन, आगमोऽपि सारोऽपवर्ग इति व्यतिरेकालोचनेन, निमित्तमित्युपदेशस्य प्रतिमादि, तद्दर्शनजो बोधोऽपि निमित्तमआयुर्वृतमिति यथा, श्रवणमिति श्रुतिः प्रतिमादेरेव भूपादिवर्जनाकर्णनोत्थो बोध एवेत्यर्थः, शिक्षेति स्वयमेवाप्तप्रणीतागमाभ्यासः, उपदेश इति गुरुलक्षणयुक्तात् गुरोधर्मदेशना, mangalouamnSmall Punetimesnews ॥२५॥ ॥ २५॥ Education For Personal Private Use Only Page #46 -------------------------------------------------------------------------- ________________ # इत्यनर्थान्तरम् एवमेते किंचिद्भदं प्रतिप्रद्यमाना अनर्थान्तरमित्युच्यते,एवं पर्यायकथनं कृत्वा संपिण्डय कथयन्नाह-'तदेव'मि-IIRI श्रीतचार्थ-H अधिगमः हरि० त्यादि, तदेवमित्युक्तेन प्रकारेण यत् परोपदेशात् परोपदेशमाश्रित्य, विशिष्टवाद्यनिमित्तोपलक्षणमेवैतत् , तथाभव्यत्वादिभावतः बाह्यनिमित्तप्राधान्यात् अन्यदपि प्रतिमादि बाह्यं निमित्तमाश्रित्य तत्वार्थश्रद्धानं भवति अपूर्वकरणादिक्रमेण, वैद्योपदेशक्रियानुष्ठानाद्रोगोपशान्तिवद् , अधिगमसम्यग्दर्शनमिति निगमनमेतत् , इह च परानपेक्षत्वात् कथंचिन्निसगै सत्यधिगमोप| पत्तेः,अन्यथा कथं तदभावानिसर्गसम्यग्दर्शनानन्तरमधिगमसग्दर्शनोपन्यास इति ?,आह-सर्वसत्वानामनादित्वात् कर्मसंयोगस्य | | किमिति कालभेदेन सम्यग्दर्शनलाभः, तथा च केषांचिदयमनादिमान् केषांचिदद्य केपांचिदनन्तेन कालेनेति, अत्रोच्यते, सम्यग्दर्शनलाभो हि विशिष्टकालस्वभावनियतिकर्मपुरुषकारसामग्रीजन्यः, सा च प्रतिसचं मिन्नेति, ततश्च यस्य यो विपाककालस्तथाभव्यत्वनियतिकर्मकालपुरुषापेक्षस्तस्य तदा भवतीति न कश्चिद्दोपः, सर्वकार्याणामेव सामग्रीजन्यत्वाभ्युपगमात् , उक्तं च | यथावस्थितार्हन्मतवेदिना सिद्धसेनदिवाकरेण-"कालो सहाव णिअई पुत्वक्कयं पुरिसकारऽणेगंता। मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं ॥१॥ इत्यलं प्रसङ्गेन,अक्षरगमनिकामात्रस्य प्रस्तुतत्वादिति ।। उत्तरसूत्रे सम्बन्धं लगयन्नाह-'अत्राहे त्यादि, अत्र-सविषये सम्यग्दर्शने व्याख्याते विपयविवेकमजानान आह चोदकः-तचार्थश्रद्धानं सम्यग्दर्शनमित्युक्तं भवता, तत्र किं तत्त्वमिति, 'तत्रे'त्यनेन तच्चार्थश्रद्धानशब्दे यस्तच्चशब्दस्तत्र किं तत्त्वं-किं तस्याभिधेयं ?,न चायमयुक्तः प्रश्नः,तचानि जीवा- ॥ २६॥ ॥२६॥ दीनि वक्ष्यन्त इति प्रागुपन्यस्तत्वात् , तदियत्तादिपरिज्ञानाभावात् , इत्येवमाशंक्याह-अत्रोच्यते, अत्र तच इति दर्शिते । | तत्वशब्दे यदभिधेयं तदियत्ताद्यवधृतस्वरूपमुच्यते Jan Education International For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थहरि० तचोद्देशः जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम्. ॥४॥ सूत्रम् ।। जीवादयस्तत्त्वमिति, एकवचननिर्देशः अमीषामेव निरुपचरितसामान्यविशेषतच्चरव्यापनाय सामान्यप्रधानः, इति सूत्र- समुदायार्थः, अवयवार्थ तु विग्रहपुरस्सरमाह भाष्यकारः-'जीवा' इत्यादि, (पृ. ७-१२ ) तत्र सुखदुःखज्ञानोपयोगलक्षणा | जीवाः, तद्विपरीतास्त्वजीवाः, आश्रूयते-गृह्यते कर्म अनेनेत्याश्रवः, शुभाशुभकर्मादानहेतुरिति भावः, आश्रवरात्तस्य कर्मण आत्मना संयोगो बन्धः, आश्रवस्य निरोधो गुत्यादिमिः संवरः, कर्मणां विपाकतस्तपसा वा शाटो निर्जरा, कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्थानं मोक्षः, 'इत्येष सप्तविधोऽर्थस्तत्त्वमिति' इतिशब्दः इयत्तायाम् , एतावानेव, एप इति चोदकस्य प्रत्यक्षीकृतो वचनेन, सप्तविधः इति सप्तप्रकारः, अर्थ इत्यर्यमाणत्वात् , तचमित्यस्य पदस्य एष सप्तविधोऽर्थ इति पदवयं | व्याख्यानं, तवमिति वा व्युत्पत्तौ कथ्य, सद्भूतं परमार्थ इति व्युत्पत्तौ तु जीवादीनां पदार्थानां स्वभावः-स्वसत्ता, इयं यदा | प्राधान्येन विवक्ष्यते तदैकवचननिर्देशः तत्वमिति, यदा तु विशेषधर्मानुविद्धत्वादुपसर्जनत्वेन तदा बहुवचननिर्देश एवेत्याह'एते वा सप्तास्तित्त्वानीति' एते प्राक् प्रत्यक्षीकृताः, वाशब्दो विशेषप्राधान्यापेक्षया विकल्पार्थः,सप्ता-जीवादयस्तत्वानि दृश्यानि,पुण्यपापयोश्च बन्धेऽन्तर्भावान्न भेदेनाभिधानं,यद्येवमाश्रवादयोऽपि पञ्चच न जीवाजीवाभ्यां मिद्यन्ते ततस्तेऽपि न वाच्याः, | तथाहि-आश्रयो मिथ्यादर्शनादिरूपः परिणामो जीवस्य,स च क आत्मानं पुद्गलांश्च विरहय्य,बन्धस्तु कर्म पुद्गलात्मकं आत्मप्रदेशसंश्लिष्टं, संवरोऽप्याश्रवनिरोधलक्षणो देशसर्वभेदः आत्मनः परिणामो निवृत्तिरूपः, निर्जरा तु कर्मपरिशाटात् जीवकर्मणां पार्थक्यमापादयति स्वशक्त्या,मोक्षोऽप्यात्मा समस्तकर्मविरहित इति, तस्माजीवाजीवौ तच्चमित्येतावद्वक्तव्यम् , उच्यते, सत्यमेत ॥ २७॥ Jan Education International For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ श्रीतच्यार्थहरि० सप्ततची देवं,किंत्विह मोक्षमार्गे शिष्यस्य प्रवृत्तिः प्रक्रान्ता,न तु सङ्ग्रहाभिधानं, तद् यदेवमाख्यायते आश्रवो बन्धश्चेतद्वयमपि मुख्यं तत्त्वं |संसारकारणं, संवरनिर्जरे च मोक्षस्य, तदाऽसौ संसारकारणत्यागेनेतरत्र प्रवर्तते, नान्यथेत्यतः चतुष्टयोपन्यासः, मुख्यसाध्य| ख्यापनार्थ च मोक्षस्येति, न चैवमिह पुण्यपापाभिधाने किंचित् प्रयोजनमिति, एतेन जीवादिक्रमाभिधानप्रयोजनमुक्तं वेदित| व्यमिति, जीवादीनां लक्षणादेरभिधानावसर इत्याह-'ताल्लक्षणत' इत्यादि, तान्-जीवाजीवादीन् लक्षणतः-स्वचिह्वेन विधा| नतो-भेदेन चशब्दाद् भेदप्रभेदपरिग्रहः, पुरस्ताद्-उपरिष्टात् विस्तरेण-प्रपंचेन उपदेक्ष्यामः-सामीप्येन कथयिष्यामः, 'उपयोगो | लक्षणं' (२-८)स द्विविधोऽटचतुर्भेदः (२-९) तथा संसारिणो मुक्ताश्च (२--१०) समनस्कामनस्काः (२-११) संसारिणस्वसस्था| वरा (२-१२) इत्यादिना ग्रन्थेन ।। एते च जीवादयः नामादिभेदैरनुयोगद्वारैः तथा प्रत्यक्षपरोक्षाभ्यां प्रमाणाभ्यां नैगमादिभिश्च | वस्त्वंशपरिच्छेदिभिर्नयः तथा निर्देशस्वामित्वादिभिःसत्संख्याक्षेत्रादिभिश्च प्रकारैरधिगन्तव्याः, तत्र व्यापकत्वान्नामादीनामादा| वेभिर्निरूपयमाह नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥५॥ सूत्रं ॥ नामस्थापनाद्रव्यभावत इति तृतीयार्थे तसिः, नामादिभिर्जीवादीनां निक्षपः कार्य इति सूत्रपिण्डार्थः । एनमेव प्रकटयनाह भाष्यकारः- 'एभिरित्यादि (पृ.९-१६) एभिरिति सूत्रोक्तः नामादिभिः-नामस्थापनाद्रव्यभावश्चतुर्भिरिति नामादीनामुपलक्षणव्यवच्छेदार्थ संख्या, इहाधिकारे एभिरेवेत्यर्थः, अनुयोगद्वार रिति अनुयोगः-सकलगणिपिटकव्याख्या तस्य द्वाराणिअधिगमोपायास्तैः, किमित्याह-'तेषा 'मित्यादि, तेषामित्यनन्तरोक्तसूत्रोक्तानां, तानेव स्पष्टयति-जीवादीनां तत्त्वाना ॥२८॥ ॥२८॥ Jan Education International For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थहरि० निक्षेपाः मिति, किमित्याह-'न्यासो भवति' विरचना कार्यत्यर्थः, किमर्थमादावित्याह-'विस्तरेणे'त्यादि, विस्तरेण-प्रपश्चेन लक्षणतो विधानतश्चाधिगमायेति, यदुक्तं प्राग् लक्षणतो विधानतश्च पुरस्ताद्विस्तरेणोपदेक्ष्याम इति, तत्र लक्षणविधानाभ्यामप्यभिधाने | | चशब्दात् स्वभेदप्रभेदैविस्तरेणाधिगमायेति, तत्राप्युपयोगो लक्षणं संसारिणो मुक्ताश्चेत्यादौ उपयोगः चतुर्भेदः संसारश्चेति नामा| दिन्यासव्याख्यावतारणेन प्रपंचाधिगमायेत्यर्थः,आदायुक्तोऽयं सर्वत्रावधारयितुं शक्यत इतिभावः। एनमेवोपन्यस्य पर्यायेण व्याचि-| ख्यासुराह-'न्यास' इत्यादि,न्यासः कः ?, उच्यते-निक्षेप इत्यर्थः,एतन्नामादि यथा लक्ष्येऽवतरति तथाऽभिधातुमाह-'तयथे'|त्युदाहरणोपन्यासार्थः,नामजीव इत्यादि, नाम्नैव जीवः नामजीवः,जीवशब्द इत्यर्थः,एवं स्थापना जीवाकारा प्रतिकृतिः, एवं द्रव्यं | | तद्गुणवियुक्तः,एवं भावस्तद्गुण इति, एवं चत्वार्यपि तचं सर्वेभ्योऽर्थानर्थसिद्धेरिति,यद्वा एकमिन्नेव शरीरिणि चतुष्टयं,तत्र यो जीव | इतिशब्दः प्रवर्त्तते स नामजीवः,य आकारः करायवयवसन्निवेशः स स्थापनाजीवः,विवक्षया ज्ञानादिगुणवियुक्तत्वं द्रव्यजीवो,ज्ञानादिगुणपरिणतिभाक्तवं तु भावजीव इति । सम्प्रति नामादीनां जीवविशेपणतयोपात्तानां स्वार्थ लक्ष्ये दर्शयति-'नामे'त्यादिना,नामेति | किमुक्तं भवति ?-संज्ञा नाम करणमित्यनर्थान्तरमेतत् ,अनेन शब्देनेदं वस्त्वभिधीयत इतियावत् ,एतदेवाह-'चेतनावत' इत्यादिना, चेतना-ज्ञानं सा यस्यास्ति तच्चेतनावत् ,तद्विपरीतमचेतनं, द्रव्यस्येति (तस्य) प्रदर्शनमिदं,गुणक्रिययोरपि नामादिचतुष्टयप्रवृत्तेः, द्रव्यव्यतिरेकेण वा गुणकियाऽभावात् प्राधान्यख्यापनपरं,अतस्तस्य द्रव्यस्प चिन्ता न क्रियते,व्यवहारार्थ संज्ञा-सङ्केतः क्रियते, कीगित्यत आह-'जीव'इति,इतिना स्वरूप जीवशब्दः स्थाप्यते, जीव इत्ययं ध्वनिः तच्चेद्वाच्योऽर्थो नामतया नियुज्यते स नामजीव | इति,स इत्यनेन तत्र चेतनावत्यचेतने वा यदृच्छया यो जीवशब्दो नियुक्तस्तं व्यपदिशति स शब्दो नामजीव इत्युच्यते,न तद्वस्तूपाधिक ॥२९॥ ॥२९॥ Jan Education International For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ श्रीतवार्थहरि० इति, 'अर्थाभिधानप्रत्ययास्तुल्यनामधेया' इति न्यायात् । सम्प्रति स्थापनाजीवं कथयति-'यः काष्ठपुस्त' इत्यादिना, IR निक्षेपाः ४ यः स्थाप्यते जीव इति संवन्धः,कः स्थाप्यते ? काठपुस्तादिष्वित्याह-काष्ठं-दारु पुस्त-दुहितकादि सूत्रचीवरादिविरचितं चित्रं-चित्रमाकरापालिखितं, कर्मशब्दः क्रियावचनः प्रत्येकममिसम्बध्यते, काष्ठक्रियेत्यादि,अक्षनिक्षेप इति सामयिकी संज्ञा चन्दनकानां,निक्षेपो | रचना विन्यास इति, एते काठपुस्तचित्रकक्षिनिक्षेपा आदियेषां रच्यमानानां ते काष्ठपुस्तचित्रकर्माक्षनिक्षेपादयः, आदि|शब्दश्वोभाभ्यां सम्बन्धनीयः, काष्ठपुस्तचित्रकर्मादयो ये सद्भावस्थापनारूपाः तथा अक्षनिक्षेपादयोऽसद्भावस्थापनारूपा ये तेषु | | बहुषु 'स्थाप्यते' जीवाकारेण रच्यते-जीव इति यो जीवाकारो रचितः स स्थापनाजीवोऽभिधीयते, एतदुक्तं भवति-शरीरानुग| तस्यास्मनो य आकारो दृष्टः स तत्रापि दृश्यत इतिकृत्वा स्थापनाजीवोऽभिधीयते, ननु चाक्षनिक्षेपे नास्त्यसावाकार इति, उच्यते, | पपपिपहीरूपतया नास्ति तथापि युद्धथा स रचयिता तत्र रचयति तमाकारम् , अत एव स्थापना नामद्रव्याभ्यां सुदूरं भिन्ना, | यतो निक्षिप्यमाणं वस्तु न शब्दो भवति, नापि तद्भाववियुक्तं विवक्ष्यते, किंत्वाकारमात्रं यत्तत्र तद्विवक्षितमिति । स्थापनाजीवं दृष्टान्तेन भावयति-'देवताप्रतिकृतिवादि'त्यादिना, देव एव देवता तस्याः प्रतिकृतिः-प्रतिबिम्ब, सा च न सैव सहस्राक्षशूलपाणिमयूरवाहनादिरूपा, नापि ततोऽत्यन्तभिन्न स्वभावाऽन्यैव, किन्तु तत्समानपरिणामरूपा तथा प्रतीतिरिति, तद्वत् इन्द्रोदेवाधिपः रुद्रः-उमापतिः स्कन्द इति स्कन्दकुमारः, उत्तरपदलोपात , सत्यभामा सत्येति यथा, विष्णुः-वासुदेवः, रुद्रादीनां न ॥३०॥ देवताख्या शाखे,लौकरूया त्वेवप्नुपन्यासः, ययेन्द्रादीनां प्रतिकृतिः स्थापिता सतीन्द्र इति व्यपदिश्यते तथा जीवाकृतिरपि काष्ठा| दिपु स्थापिता जीव इति भावः। अधुना द्रव्यजीवमाह-'द्रव्यजीव'इति, इतिः प्रकारार्थः, योऽयं प्रकारः प्रागुपन्यस्तः स उच्यते, ॥३०॥ Jan Education International For Personal & Private Use Only s Page #51 -------------------------------------------------------------------------- ________________ निश्शेपाः |'गुणपर्यायवियुक्त इति सहवर्तिनो गुणाः-चैतन्यसुखादयः क्रमवर्तिनः पर्यायाः-तियङ्मनुष्यादयः, गुणाश्च पर्यायाश्चेति । श्रीतत्त्वार्थ- द्वन्द्वस्तैर्वियुक्तो, रहित इत्यर्थः, ननु द्रव्यगुणादेरभेदप्रतिज्ञानात् कथमेतदित्याह-'प्रज्ञास्थापितः' प्रज्ञा-घुद्धिस्तया स्थापितः, हरि० गुणादिभेदेन बुद्धथा कल्पितः इत्यर्थः, स एव विशेष्यते-'अनादी 'त्यादिना, अनादिश्चासौ पारिणामिकभावश्च तेन युक्तः, इह भाव औदयिकादिरूपोऽपि भवति तद्व्यपोहाय पारिणामिकग्रहणं, असावप्यभ्रेन्द्रधनुरादिनां सादिपारिणामिक इत्यनादिग्रहणं, एवमनादिपारिणामिकभावयुक्तो जीव उच्यते द्रव्यजीव इति, अस्य कल्पनया द्रव्यमात्रत्वादिति, तचतो निर्विषयेयं कल्पना,गुणपर्यायवियुक्तस्य तस्य वान्ध्येयादिवदसम्भवात् , भूतभाविभवत्पर्याययोग्यता चेह द्रव्यलक्षणं न समस्तीति मन्य|मान आह–'अथवा शून्योऽयं भङ्ग'इति, निर्विपय इत्यर्थः, एतदेव स्पष्टयति-'यस्ये'त्यादि, यस्येति वस्तुनः, हिशब्दो | यस्मादर्थे, अजीवस्य-चेतनारहितस्य सतो-विद्यमानस्य भव्यं-भविष्यत् जीवत्वं चेतनावचं स्याद्-भवेत् स द्रव्यजीवः | स्यात् , भाविजीवकारणतया, यद्येवमपि सति को दोष हत्याह-'अनिष्टं चैतदिति, चशब्दः एवकारार्थः, अनिष्टमेवैतत् , एवं घजीवस्य जीवभावे जीवस्याप्यजीवभाव इति सिद्धान्तविरोधः, आह-एवमपि विरोध एव, यत उक्तं-" जत्थ उ जं जाणेजा निक्खेवं निक्खिवे निरवसेसं । जत्थवि अण जाणेजा चउक्कयं निक्खिवे तत्थ ॥१॥"त्ति, चतुष्टयस्य व्यापितोक्ता सा विरुध्यते । Uन, अस्य बाहुल्य विपयत्वात् , प्रायः सर्वपदार्थेष्वन्येषु सम्भवात् , इहापि जीवपदार्थज्ञस्तत्र चानुपयुक्त इति द्रव्यजीवोपपत्तेः, ॥३१॥ तत्तथाभावेन योग्यतालक्षणं तु द्रव्यत्वमधिकृत्य भाष्यकारेणास्य प्रतिषेधः कृत इति, भावजीवमधिकृत्याह-'भावतो जीवा'|| इति, अत्रैकवचनोद्देशे बहुवचननिर्देशः एकपुरुषवादनिरासार्थः,तथा चाहुरेके-'पुरुष एवेद'मित्यादि, भावत इति च तृतीयार्थे | Din migommaas. comimemuhinICHME ॥ D DINAD Jan Education International For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थहरि० तसिः, भावैः सह ये वर्तन्त इत्यर्थः, अत एवाह- औपशमिके'त्यादिना, औपशमिकादीनां भावानां लक्षणं इत्थं क्रमामिधाने | 28 प्रयोजनं च द्वितीयाध्यायादिसूत्रे वक्ष्यामः 'औपशमिकक्षायिकौ भावा'वित्यत्र(अ.२-सू.१), ततश्चौपशमिकादिभावयुक्ताः,इत्यनेन निक्षेपाः निःस्वभावजीववादव्यवच्छेदमाह, तथा चाहुरेके–“निःस्वभावाः जीवाः संवृतैः सन्तः" "अकार्याकरणैकखभावा"इति चान्ये, | 'उपयोगलक्षणं' इति साकारानाकारसंविल्लक्षणाः, ते च नैकरूपाः, किन्तु ?, 'संसारिण' इत्यादि, संसार उक्तलक्षणः स | एपामस्ति ते संसारिणो-नारकादयः, 'मुक्ताश्चेति मुक्ताः कर्मसम्बन्धेन, एते एकसमयसिद्धादयः, चशब्दात् सप्रभेदाः द्विधा | वक्ष्यन्ते द्वितीयेऽध्याये, एवं जीवे नामादिन्यासमुपदाजीवादिष्वतिदिशबाह-'एव' मित्यादि, एवमिति यथा जीवे तथा| अजीवादिषु,अपिशब्दात्तद्भेदेष्वपि धर्मास्तिकायादिषु,अत एवाह-सवेष्विति व्याया अनुगन्तव्यमिति-नामादिचतुष्टयं कथनीयं, यथा नामाजीवः नामधर्मास्तिकाय इत्यादि,एवमिदमक्षरमात्रगमनिकया नामादिस्वरूपं व्याख्यातं,वस्तुधर्मत्वं चैतेषां सूक्ष्मोन |पपत्तिभिः संमत्यादिभ्योऽवसेयं, लेशतस्तु दयते-वस्तुधर्मो नाम,तत्प्रतीतिहेतुत्वात् , तथा लोकसिद्धेः स्तुत्यादौ सुखादिभा| वात् स्तवफलोपपत्तेश्च,एवं स्थापनाऽपि वस्तुधर्म,तदुद्देशेन करणात् भेदेन प्रवृत्तेः तदाकाराराधनात् तद्भेतुकश्रेयःसिद्धेश्च, द्रव्यभावौ | तु तस्यैव तथाभवनात् साधुदेवायुदाहरणतः सुज्ञानावेव,इह च नामस्थापने अधिकृतवस्तुभिन्ने कथंचित् ये ते तद्वत फलासाधनात् | वस्तुनि प्रवृत्तिनिमित्ताभावात् बहिःपर्यायरूपे इति केचिद् व्याचक्षते, न चैतदनार्पमित्यलं प्रसङ्गेन ।। साम्प्रतं येऽपि जीवादीनां | शब्दास्तेष्वप्यस्य नामादिचतुष्टयस्यावतार इत्येतत् कथयन्नाह--'पर्यायान्तरेणापी' त्यादि, प्रधानशब्दस्य तदर्थशब्दान्तराणि | | पोयाः पर्यायादन्यः पर्यायः पर्यायान्तरं तेनाप्यस्य चतुष्टयस्य न्यासः कायः, तदाह-'नामद्रव्य' मित्यादि, (पू.८-१३) U ॥३२॥ Jan Education International For Personal Private Use Only Page #53 -------------------------------------------------------------------------- ________________ निक्षेपाः श्रीतचार्थहरि० एतद्भाष्यं नामादिजीवव्याख्यानेन भावितमेव यावत् केचिदप्याहुरित्यादि,केचित् पुनर्बुवते, 'यद् द्रव्यतो द्रव्यं भवतीति यदिति व्यणुकादि, द्रव्यत इति च तृतीयार्थे पंचम्यर्थे वा तसिः, द्रव्यैः सम्भूय यत् क्रियते,यथा बहुभिः परमाणुमिस्त्रिप्रदेशिकादिः। स्कन्धः, अथवा तस्मादेव भेदे परमाणुर्द्विप्रदेशिकादिश्च तद् द्रव्यद्रव्यं, द्रव्यतो द्रव्यस्यैव भवनादिति, एतद्विशेषे स्थापयन्नाह'तचे' त्यादि, तच्चैतद् द्रव्यं पुद्रलद्रव्यं द्रव्यमेव भवति, नान्यद् धर्मादि इत्येवं प्रत्येतव्यं, धर्मादेरन्यैः सम्भूयाकरणात् , भिद्यमानाच्चान्यवस्त्वनुत्पत्तेरिति, पुद्गलेषु चैवमुत्पादो न्याय्य इत्येतदाह-'अणव' इत्यादिना,अणवः-परमाणवः स्कन्धाश्च-द्विप्रदेशिकादयः सङ्घातभेदेभ्यः उत्पद्यन्ते, संघातात् स्कन्धाः,भेदादणवः,इत्येवं वक्ष्यामः पश्चमेऽध्याय इति ।। भावद्रव्यमभिधातुमाह'भावतो द्रव्याणी' त्यादि, अत्र भावद्रव्यमित्येकं विन्यस्य भावतो द्रव्याणीति बहुवचन निर्देशः पराभिमतं यदेकं विश्वस्य | कारणमबादिद्रव्यं, यथाहुरेके-"आप एवेदं खल्विदमग्रे आसी" दिति तद्व्यपोहेन द्रव्यबहुत्वख्यापनार्थ, कानि तानीत्याह“धर्मादीनि पंच सगुणपर्यायाणी"ति, सहवतिनो गुणाः-अनर्नवादयः क्रमवर्तिनः पर्यायाः-अगुरुलध्वादयः, तदाञ्जि, मा भृद्गुणादिभेदेन नित्यान्येवेत्याह-प्राप्तिलक्षणानी ति, तान्येवान्यानन्यांश्च धर्मान् प्रतिपद्यन्ते परिणामलक्षणानीति| यावत् .तथा च जीवो देवादिभावेन परिणमते पुद्गलाः कृष्णादित्वेन धर्मादयस्तद्गमनादिनिमित्तत्वेन, 'वक्ष्यन्त इति उपरिष्टात् , प्राप्तिलक्षणानीति यदुक्तं सा न स्वमनीपिकेल्याप्तागगमाह-'आगमतश्चेत्यादिना, आगमत इति तसिः सप्तम्यर्थे, चशब्दोपि| शब्दार्थे, आगमेऽपि पूर्वाख्ये कथ्यमाने 'प्राभृतज्ञ' इति व्याकरणमूलयोनिभूतशब्दप्राभृतज्ञो गुरुः, किमित्याह-'द्रव्यमिती' त्यादि, द्रव्यमित्यस्यार्थ तीर्थकृत् किमाहेति परिपृष्टो जगाद-'भव्यमाहे 'ति, एतदपि साम्प्रतं कथमवगम्यत इति चेत् । दि, अत्र भावत्यामवदमग्रे आसी" दिति तयः क्रमवर्तिनः पयोपान्त परिणामलक्षणानीति ॥३३॥ ॥३३॥ Jan Education Internation For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ हरि० ॥ ३४ ॥ शब्दप्राभृत विनिर्गतव्याकरणश्रुतेः, तदाह-'द्रव्यं च भव्य' इति, अस्यायमर्थः- द्रव्यमिति निपात्यते भव्यं चेद्भवति, भव्यमित्यपि | सन्देहास्पदमेव केषांचिदिति स्पष्टयति- 'भव्यमिति प्राप्यमाह ' प्राप्तव्यं तैस्तैः स्वगतैः परिणतिविशेषैर्गत्यादिभिः प्राप्नोति वा तानिति प्राप्यं, ननु चायं भवतिरकर्म्मकः सत्ताभिधायी कथं प्राप्यमित्यनेन कर्माभिधायिना कृत्येन भव्यमिति अस्यार्थो विक्रियते १, उच्यते, नैवायं सत्ताभिधायी, किं तर्हि ?, प्रात्यभिधायी, चुरादावात्मनेपदी, तदाह-'भू प्राप्तावात्मने' प्राप्यभि - धायिता कथ्यतेऽनेन, 'तदेव' मिति प्राप्यभिधायित्वे सत्ययमर्थो भव्यशब्दस्य स कर्मसाधनपक्षे, प्राप्यन्ते स्वधर्मेर्यानि तानि भव्यान्युच्यन्ते, कर्तृसाधनपक्षे तु प्राप्नुवन्ति तान्येव धर्माणीति भव्यान्युच्यन्त इति, एतदाह- 'प्राप्यन्ते प्राप्नुवंतीति वा द्रव्याणीति, अन्ये तु व्याचक्षते - आगमतश्च प्राभृतज्ञ इति द्रव्यप्राभृतपदार्थज्ञो भावद्रव्याणि, द्रव्यमिति च भव्यमित्यादि नोआगमतो द्रव्यलक्षणाभिधानप्रतिपादनपरमिति, एतच्च न भाष्यकाराभिप्रायानुसारीति नातीव शोभनं व्याख्यानं, अननुसारित्वं च 'अथवा शून्योऽयं भङ्ग' इत्यभिधानात् योग्यतालक्षणमेव द्रव्यमस्यात्राभिप्रेतमिति गम्यते, अन्यथा जीवपदार्थस्तत्र चानुपयुक्तो | द्रव्यजीव इत्यनेन प्रकारेणास्यापि सम्भवात् स शून्यो न स्यादिति कृतं विस्तरेण । सम्प्रति जीवादीनां न्यासं प्रदर्श्य तेषां पर्यायस्य द्रव्यशब्दस्य अन्येषामप्येवमेव कार्य इत्यतिदिशन्नाह - 'एवं सर्वेषा' मित्यादि, एवं यथा जीवादीनां द्रव्यशब्दस्य तथा 'सर्वेषां गुणक्रियादिशब्दादीनामिति (अनादिमतां ) भव्याभव्यादीनां आदिमतां च मनुष्यादीनां पर्यायाणां, 'जीवादीनां मोक्षान्तानां सम्बन्धिनामनादिमदादीनां 'तत्त्वार्थाधिगमार्थ' मिति तथ्वस्य - परमार्थस्य भावस्याधिगमो - ज्ञानं तदर्थ 'न्यासः कार्य' इति, बुद्धिमता मुमुक्षुणा निक्षेपः कार्य इत्यर्थः । एतेषामेवाधिगममभिधातुमाह For Personal & Private Use Only निक्षेपाः ॥ ३४ ॥ Page #55 -------------------------------------------------------------------------- ________________ प्रमाणनयाः श्रीतच्चार्थहरि० प्रमाणनयरधिगमः ॥६॥ सूत्रं। प्रमाणनयैः करणभूतैर्वक्ष्यमाणलक्षणैरधिगमो भवति जीवादीनामिति सूत्रसमुदायार्थः, अवयवार्थाभिधित्सयाऽऽह भाष्यकारः | |-'एषा'मित्यादि (पृ-९-१०) प्रक्रमप्रदर्शितानां जीवादीनां तत्त्वानामिति पूर्वपद् व्याख्या, 'यत्तद्दिष्टाना'मिति यथापरि| पाट्या सामस्त्येनाभिहितानां 'नामादिभिय॑स्ताना' मिति नामादिसूत्रे नामस्थापनादिभिर्भेदैनिक्षिप्तानां, एतदेव स्पष्टयति, अधिगमो (मे) पर्यायार्थमुपक्षिप्तानामित्यर्थः, अनेको जीवशब्दवाच्योऽर्थ इति यथाप्रयोजनं तद्विशेषाधिगमाय न्यस्तानामिति | भावः, किमित्याह-'प्रमाणनयै' रित्यादि, प्रमाणनयः-ज्ञानविशेषरूपैः 'विस्तराधिगमो भवति' एकैकस्य तत उद्घटना दपकृष्टस्य विस्तरेण-लक्षणविधानाख्येन 'अधिगमः' परिच्छेदो भवति, एतदुक्तं भवति-यदा अधिगमः तदा न प्रमाणनया| विरहा (हय्य) इति, प्रमाणसंख्यानियमायाह-'तत्र प्रमाण'मित्यादि, 'तत्रे'ति वाक्योपन्यासार्थः, प्रमीयतेऽनेन तधमिति प्रमाणं, करणार्थाभिधानः प्रमाणशब्द इति, आत्मा सुखादिगुणकलापोपेतो मत्यादिना साधकतमेनावबुध्यते विषयमित्यर्थः, आह-यदि तेन करणभूतेनावबुध्यते आत्मेति तीनवबोधक्रियाप्रमाणत्वे एवमवयोधात्मकमेवेत्यनिष्टावाप्तिः, नैतदेवं, स्वपर्यायस्यैव करणत्वात् , तस्य कथंचित् ततोऽव्यतिरेकात् , अन्वयव्यतिरेकयोगेन चित्रस्वभावत्वात् , तेन करणभूतेनात्माऽवयुध्यत | इत्युपपत्रं, तथाहि-भिन्नः ग्राह्यग्रहणस्वभावः क्रियायाः कथंचित् अभिन्न आत्मा तच्चतः प्रमाण, तदत्र शाब्दं न्यायमधिकृत्योपसर्जनीकृतक्रियावक्रियाभिधायी प्रमाणशब्दः, तदभेदाचात्मावबोध इति न कश्चिद्दोपः, एवं कर्तृसाधनादिपक्षेष्वपि प्रमि| णोति-अवगच्छतीति प्रमाणमित्येवमादिष्वमिहितार्थानुसारतो भावना कार्या, मुख्यस्त्वयं प्रमाणशब्दः करणसाधन एवेति नात्र ॥३५॥ Jan Education international For Personal Private Use Only Page #56 -------------------------------------------------------------------------- ________________ श्रीस्वार्थहरि० ।। ३६ ।। यत्नः, 'द्विविध' मित्यनेन संख्यानियममाह, द्विविधमेव, न त्रिविधादि, द्वैविध्यमेव दर्शयति-' परोक्षं प्रत्यक्षं च वक्ष्यत | इति, पराणि-द्रव्येन्द्रियाणि मनश्च तन्निमित्तं ज्ञानं परोक्षमित्यादि, धूमादग्निज्ञानवत्, प्रत्यक्षं पुनरश्नात्यश्नुते वाऽर्थानित्यक्ष:| आत्मा तस्याक्षेन्द्रियमनांसि अनपेक्ष्य यत् स्वत एवोपजायते तत् प्रत्यक्षम् - अवध्यादि, चशब्दः स्वगतानेकभेदसमुच्चयार्थः, एतच्च वक्ष्यत उपरिष्टात् " इत्थमुपन्यासे चैवमेवानयोर्भाव इति प्रयोजनं " 'चतुर्विधमित्येके' इति चतुर्विधं प्रत्यक्षानुमानोपमानागमभेदेन एके सूरयो मन्यन्ते कथमित्याह- 'नयवादान्तरेण' यतः केचि भेगमादयो नयाश्चतुर्विधमभ्युपयन्ति, अत एवानुयोगद्वारेषु चतुर्विधमुपन्यस्तमिति एतच्च यथा अवस्थितं चातुर्विध्यं तथा भाष्यकार एवोत्तरत्र दर्शयिष्यति । एवं | प्रमाणावयवं निर्भिद्य व्युत्पत्यादिद्वारेण नयावयवं विभजयन्नाह - 'नयाचे 'त्यादि, नयन्तीति नयाः, अनेकधर्मात्मकं वस्तु एक| धर्मेण नित्यमेवेदमनित्यमेवेति वा निरूपयंतीत्यर्थः, एते च पञ्च नैगमादयो वक्ष्यन्त उपरिष्टात्, अत एव सर्वनयावलंवि नः प्रमाणं ज्ञानी (नं), अमीषां भेदेनाभिधानं, तथाहि प्रमाणं समस्तवस्तुस्वरूपपरिच्छेदात्मकं भत्यादीति, अतः प्रमाणं सम्यग्ज्ञानं, नयास्तु मिथ्याज्ञानं, यत आह- ' एवं सवेऽपि नया मिच्छादिही त्यादि, एवं च कृत्वा प्रमाणशब्दस्याभ्यर्हितत्वात् सूत्रे पूर्वनिपात इति न चोयावकाशः । अपरे वर्णयन्ति परस्परापेक्षया नैगमादयो नया इति व्यपदिश्यन्ते अध्यवसायास्तैः परस्परापेक्षैज्ञानि समस्त वस्तुस्वरूपालंबनं जन्यते, तदनवगतवस्तुपरिच्छेदाभ्युपायत्वात् प्रमाणं, ये पुननैगमादयो निरपेक्षाः परस्परेण ते नयाभासा | इति ॥ ' किंचान्य' दित्यनेनोत्तरसूत्रं सम्बन्धयति, नैतावतैव विस्तराधिगमस्तस्थानां यतोऽन्यदपि विस्तराधिगतौ कारणमस्ति, किं तत् ?, निर्देशादि के पुनर्निर्देशादय इत्युक्त आह— For Personal & Private Use Only प्रमाणनयाः ॥ ३६ ॥ Page #57 -------------------------------------------------------------------------- ________________ श्रीतचार्थ निर्देशः हरि० निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥ सूत्रं ॥ ७ ॥ न तावन्निर्देशादीनेव व्याचष्टे, सम्बन्धवाक्यमेव समर्थयति-'एभिश्चेत्यादि, (पृ.१०-१) एभिश्च, चशब्दात् प्रमाणनयसदा-| दिभिश्च, एभिश्चेति सामान्यशब्दनिर्देशे न विशेषावगतिरस्त्यतो विशेषार्थमाह-(निर्देशादिभिरिति)निर्देशशब्देन निर्देशे सति नेयसापरिज्ञानमस्तीति, समासे चाव्यक्ताभिधानं प्रसिद्धं, न सूत्रादपीयत्तासम्भाव्येत, अतः षभि'रित्याह, उक्तेऽपि पद्मि| रित्यस्मिन् किमेतानि व्याख्याद्वाराणि उत नेति याऽऽशङ्का तन्निरसनायाह-अनुयोगद्वारः, व्याख्यान्तररित्यर्थः, एपां च व्यापिताऽस्ति नास्तीति आशङ्काव्युदासायाह-'सर्वेषा'मिति, उक्तेऽपि चैतस्मिन्नभावो सर्वशब्देनोपात्तस्तन्निराचिकीर्पयाऽऽह |-'भावाना 'मिति,अभावो हि व्यर्थत्वात् प्रयासस्य न तद्विपयमेतदिति कथयति,भावां अप्यन्यमताभिमताः सन्त्यतचरूपा इत्यतो | द्वयमुपादत्ते-'जीवादीनां तत्त्वाना'मित्येतत् , ते च जीवादयः किमेभिः समासेन निरूप्यन्ते उत व्यासेनेत्यत आह-'विकल्पश'इति, शसश्च कारकसामान्याद्विधानमिति तृतीयार्थ एप इति, एतत् कथयति-'विस्तरेणे'त्यनेन, उक्तेऽपि चैतस्मिन्नसम्पूर्णमेव वाक्यं स्यात् , यदि पूर्वसूत्रादधिगत इत्येतनानुवर्तते, अतोऽनुवर्तत इति कथयति-अधिगम इति, सत्तां च पदार्थों न |व्यभिचरति यद्यपि तथापि अन्यास्याः क्रियाया नाध्याहारः कर्त्तव्यः,ततश्च भवतीत्याह,अनेनैव सूत्रसमुदायो व्याख्यातः,अव| यवाथं तु व्याख्यानयन्नाह-'तद्यथेत्यादि, यथते भाव्यन्ते निर्देशादयस्तथा कथ्यन्ते, निर्देश इति व्याख्येयावयचोपन्यासः, | अस्य तूद्देशपूर्वकत्वात् प्रश्ने सति निर्देशोपपत्तेरेतद्व्याचिख्यासयेवोद्देशमाह-'को जीव'इति, किं द्रव्यं गुणः क्रियेति पृष्टे निर्दिशति 'औपशमिकादी'त्यादि,औपशमिकादयो वक्ष्यमाणास्त एव भावाः तथाभवनादात्मनः तैयुक्तः द्रव्यं जीवः, न द्रव्यमानं, ॥३७॥ ॥३७॥ Jan Education International For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थहरि० | स्वामित्वादीनि नापि केवला भावाः, उभयमित्यर्थः१। स्वामित्वादयो जीवेऽभ्युह्या अनया दिशेति न दर्शितवान् ,वयं तु दर्शयामः,स्वामी-प्रभुस्तद्भावः स्वामित्वं,जीवो हि कस्य प्रभुः ?, जीवस्य वा के स्वामिन ? इति,उच्यते,जीव एकोऽवधी(ऽधि)कृतः धर्मादीनामस्तिकायानां स्वामी, यतः सर्वेषु मूळ यात्युपलभते परिभुंक्ते शरीरतया वाऽऽदत्ते अतः सर्वेषां जीवः स्वामी, जीवस्यापि जीवाः अन्ये तन्मू र्छाकारिणः स्वामिनो भवन्ति २। साध्यते येन तत् साधनं,केन चात्मा साध्यते ?,उच्यते,नान्येनासौ,सततमवस्थितत्वात् ,बाह्यान वा पुद्गलानपेक्ष्य देवादिजीवस्तैः साध्यत इति, तैः स्वस्थानं नीयत इतियावत् ३। अधिकरणमाधारः, कस्मिन्नात्मा ?, निश्चयस्य स्वात्मप्रतिष्ठत्वात् आत्मनि, व्यवहारस्य शरीराकाशादौ स्थितः, आत्मरूपादनपगमः ४। कियन्तं कालमेप जीवभावेनावतिष्ठते ?,भव (चक्र)मङ्गीकृत्य सर्वस्मिन् काले,देवादीस्तु भवानङ्गीकृत्य यावती यत्र स्थितिस्तावन्तं कालं तत्रावतिष्ठत इति ५। विधानं प्रकारः,कतिप्रकारा जीवाः ?,सस्थावरादिभेदाः,एवं शेषा अपि सिद्धान्तानुसारिण्या धिया अवलोक्य पारमार्ष प्रवचनं वाच्याः,ग्रन्थगौरवभयात्तु नादिद्रिये भाष्यकारः, तथा यदर्थ शास्त्रप्रवृत्तिस्तत्रापि योजनां निर्देशादीनां कुर्वन्नाह–'सम्यग्दर्शनपरीक्षाया'मित्यादि, यदा सम्यग्दर्शनं परीक्ष्यते तदापि सम्यग्दर्शनं किं गुणः ? क्रिया ? द्रव्यमिति पृष्टे निर्देशा भवन्ति, उच्यते-द्रव्यं, कथं ?, ये जीवेन शुभाध्यवसायविशेषेण विशोध्य पुद्गलाः प्रतिसमयमुपभुज्यन्ते अतस्ते सम्यग्दर्शनस्य निमित्तं, तदुपष्टम्भजन्यत्वात् तचार्थश्रद्धानपरिणामस्य, ततश्च कारणे कार्योपचारात् द्रव्यं सम्यग्दर्शनं, मुख्यया वृत्या तु तवार्थश्रद्धानरूप आत्मपरिणामः, सोऽपि नात्मव्यतिरिक्त एवेति द्रव्यमित्युक्तं, आह—यदि यथोक्ताः पुद्गलास्तदुपष्टम्भजन्यो वाऽऽत्मपरिणामः सम्यग्दर्शनं न तर्हि क्षीणदर्शनमोहनीयस्य छद्मस्थकेवलिसिद्धजीवस्य सम्यग्दर्शनमित्युक्ते आह-'सम्यग्दृष्टिीव'इति सम्यक्-शोभना सदसत्प ॥३८॥ ।।३८ Join Education International For Personal Private Use Only Page #59 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० ॥ ३९ ॥ दार्थावलोकिनी दृष्टिर्यस्य स क्षीणदर्शनमोहनीयस्य सम्यग्दृष्टिर्जीव इति, एतदुक्तं भवति क्षीणे दर्शनमोहनीये न सम्यग्दर्शनी भण्यते, किं तर्हि ?, सम्यग्दृष्टिरेवेति, अतः सिद्धसाध्यतेतिभावः, स पुनः क्षीणदर्शनमोहः किं रूपी ?, नेत्याह- 'अरूपी' अविद्यमानं रूपमस्येत्यरूपी, सर्वधर्मादिषु क्षेप्यः, नासौ रूगादिधर्म्मसमन्वितः, अमूर्त आत्मेति, छद्यस्थकेवलिनोर्यद्यपि कर्म्मपदलोपरागस्तथाप्यात्मा न स्वभावमपजहाति, आगंतुकं हि कर्म्मरजो मलिनयत्यात्मानमभ्रादिवच्चन्द्रमसं, सिद्धास्तु सर्वथाप्यरूपा एव स एव सम्यग्दृष्टिः | इदानीमाशंक्येत- किं स्कन्धो ग्राम इति, तन्निरासायाह- 'नो स्कन्धः' अरूपत्वादेव न स्कन्धः - पुद्गलादिरूपः, स्वप्रदेशाङ्गीकरणातु स्यात् स्कन्धः, अथवा पंचास्तिकायसमुदिताः स्कन्धः, नोशब्दस्य तद्देशवाचित्वान्नोस्कन्धः सम्यग्दृष्टिः, एवं नोग्रामोऽपि वक्तव्यः, चतुर्द्दशभूतग्रामैकदेशत्वात् सम्यग्दृष्टेरिति । सम्प्रति स्वामित्वशब्दोच्चारणात् स्वामीत्यनेन 'कस्य'स्वामिनः सम्यग्दर्शनमिति, उद्देशवाक्यमेवं कृत्वा प्रवृत्तं — कियत्समवाय्येतत् ?, तस्यैवैतत्तदुक्तं, तदुत्पत्तिनिमित्तभृतस्यान्यस्यापि व्यवहारार्थमाश्रीयते ? इति, उच्यते, मुख्येन तावत् कल्पेन यद् यत्र समवेतं तत् तस्यैवेति, व्यवहारार्थं तु निमित्तभूतस्याप्याश्रीयते, एतदाह'आत्मसंयोगेने 'त्यादि, आत्मसंयोगेन - आत्मसम्बन्धेन, यदा ह्युत्पद्यमानस्य सम्यग्दर्शनस्य परतोऽपि निमित्तात् प्रतिमादिकात् नापेक्षा क्रियते प्रतिमादेस्तदाऽसौ परिणाम आत्मनि समवेत इतिकृत्वा स एवात्मा तेन परिणामेन तानि तत्त्वा न्येवमभिमन्येत अत आत्मसंयोगेन जीवस्य सम्यग्दर्शनं, जीवस्य स्वामिनः सम्यग्दर्शनं रुचिरिति, 'परस योगेने 'ति परं साधुप्रतिमादि वस्तु तन्निमित्तीकृत्य श्रद्धानपरिणाम उपजायते ततः स परिणामस्तत्कर्तृक इति तस्य व्यपदिश्यते, अत्र परसंयोगे पड् | विकल्पा भवन्ति - जीवस्येत्यादयः, यदाऽस्य जन्तोः परमेकं मुनिमालम्ब्य क्रियानुष्ठानयुक्तं सा रुचिरुपजायते, क्षयोपशमोहि For Personal & Private Use Only सम्यग्दर्श नपरीक्षा आत्मपर संयोगौ ॥ ३९ ॥ Page #60 -------------------------------------------------------------------------- ________________ mal श्रीतच्यार्थ-I आत्मपरसंयोगी हरि० द्रव्यादिपश्चकमुररीकृत्य प्रादुरस्ति, अतो बहिरवस्थितस्य साधोरुत्पादयितुः सा रुचिःखं,कुम्भकारकास्येति, एवमेकमजीवाख्यं । | पदार्थ प्रतिमादिकं प्रतीत्य यदा क्षयोपशमः समुपजायतेऽतस्तदा तस्यैवाजीवस्य सम्यग्दर्शनं नात्मन इति,यदा पुनद्वौं साधू निमित्त क्षयोपशमस्य विवक्षितौ नात्मा तदा जीवयोः सम्यग्दर्शनं, यदा पुनरजीवी प्रतिमाख्यावुभौ निमित्तीकृतौ तदा तयोः स्वामित्वविवक्षायां तत् सम्यग्दर्शनमिति, यदा पुनर्बहवो जीवाः साधवस्तस्योत्पत्ती निमित्तं भवन्ति तदा जीवानां सम्यग्दर्शनं, न तु यत्र समवेतमिति, यदा पुनबह्वीः प्रतिमा भगवतां दृष्ट्वा तत्त्वार्थश्रद्धानमाविर्भवति तदा च तासामेव तत्कर्तृकत्वात् नात्मन इति, 'उभयसंयोगेने ति यदाऽऽत्मनोऽन्तरङ्गस्य बहिरङ्गस्य च साधादेस्तद्विवक्ष्यते तदा उभौ तस्य सम्यग्दर्शनस्य स्वामिनौ भवतः इत्युभयसंयोगोऽभिधीयते, अत्र च लापविक आचार्यों हेयान् विकल्पानादर्शयति, आदेयाः पुनरुपात्तव्यतिरिक्ताः, अयं तावदत्र | विकल्पो न सम्भवति-जीवस्य सम्यग्दर्शनमिति, यतोऽनेन षष्ठयन्तेन सम्यग्दर्शनस्य यः समवाय्यात्मा स वा भण्यते बाह्यो वा | तीर्थकरादिः यमवलोक्य स तादृशः परिणतिविशेषः समुदभूदिति ?,तत्र यद्यात्मा समवायी संबध्यते नास्ति तदा परस्य सम्बन्धः, उभयसंयोगेन चैतश्चिन्त्यते, अथवा यदि तीर्थकरादिरभिसम्बध्यते तदा नात्माभिसम्बन्धः, अतः त्याज्य एवायं विकल्पः, एवं नोजीवस्येति, अजीवस्येत्यर्थः, एकस्याः प्रतिमायाः विवक्षितत्वादुभयसंयोगाभाव इति हेयो विकल्पः, तथा जीवयोः सम्यग्द-|| निमिति न सम्भवति, यस्माद्वा तत्र समवायिनौ पुरुपौ स्वामितया विवक्षिती, मम च सम्यग्दर्शनमस्य च सम्यग्दर्शनमुत्पन्नमिति, यतस्तु तदालम्ब्योत्पत्रं तस्याविवक्षितस्वामितया उत्पादनिमित्तयोश्चोभारांगोगो विवक्षितः अतस्त्यज्यते, तथा अजीवयोः | सम्यग्दर्शनमिति, द्वयोः प्रतिमयोरालम्बनी कृतयोभदेन तद्विवक्षितं, यत्र तु समवेतं तत्राविवक्षा, अतस्त्यज्यते अयमपि विकल्पः ॥४०॥ ॥४०॥ Jan Education International For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ श्रीतचार्थ- हरि० mural midnid milk-intainamainlima | तथा पंचमोऽपि त्याज्यः-जीवानामिति, अब बहव एव सम्यग्दर्शनसमवायिनो विवक्षिता जीवाः--अस्य चास्य चास्य चेति, न तु येनालम्बनेन तेषामुत्पन्नं तस्य तत् सम्यग्दर्शनं विवक्षितं, तस्मादयमपि त्याज्यः, षष्ठोऽप्यजीनामिति त्यज्यते, आलम्ब्यानां | उभयभंगाः बहूनां प्रतिमानामेतत् सम्यग्दर्शनं विवक्षितं, यत्र तूत्पन्नं तदविवक्षितमिति त्याज्य एष पष्ठो विकल्पः, एवमेते उभयसंयो-1 गविवक्षायां पडपि त्यनाः, आदेया अपि षडेव, यथा जीवस्य च जीवस्य च, यस्य तदुत्पन्नं तस्य च तत्परिणन्तुः यं च | निमित्तीकृत्य साधुमुपजायते तद्दर्शनं तस्य च तदिति, उभयोविवक्षितत्वात् स तत्वेन विकल्पः सम्भाव्यते । तथा यस्य, तदुत्पन्नं यस्य च विवक्षितं याभ्यां च दृश्यमानाभ्यां साधुभ्यां तदुत्पादितं तयोश्च साधुजीवयोस्तत् सम्यदर्शनमुभयत्रापि मतत्वेन विवक्षितत्वाञ्जीवस्य जीवयोश्च द्वितीयो विकल्पः । तथा यस्य तदुत्पन्नं यस्य च विवक्षितं यैश्च दृश्यमानः साधुभिस्तदुत्पादितं तेषां च साधुजीवानां तत् सभ्यग्दर्शनं, उभयत्रापि सतत्त्वेन विवक्षितत्वात् जीवस्य जीवानां च तृतीयो विकल्पः ३ । तथा यस्य तदुत्पन्नं तस्य च विवक्षितं यया च दृश्यमानया प्रतिमया अजीवरूपयोत्पादितं तस्याश्च तदिति, तदा जीवस्य च तस्याश्च प्रतिमायाः तदिति सम्भाव्यते विकल्पो जीवस्याजीवस्य चेति ४। तथा जीवस्य यस्य तदुत्पन्नं याभ्यां प्रतिमाभ्यां | दृश्यमानाभ्यां तदुत्पादितं उभयत्र विवक्षितत्वात् सम्भाव्यते अयं विकल्पो जीवस्याजीवयोश्चेति ५। तथा यस्य तदुत्पन्नं यामिश्च प्रतिमाभिदृश्यमानाभिरुत्पादितं सर्वत्र विवक्षितत्वाजीवस्याजीवानां चेति भङ्गकः सम्भाव्यते । एतदाह-शेषाः सन्ति' पडित्यर्थः,२। सम्प्रति तृतीयं द्वार परामृशन्नाह-'साधन मिति,साध्यते-निवर्त्यते येन तत् साधनं, अत्र पृच्छयमानं, तदाह-'सम्य ॥४१॥ ग्दर्शनं केन भवति'याऽसौ रुचिः मुविशुद्धसम्यक्त्वदलिकोपेता मा केन भवतीति ?, अत आह-'निसर्गादधिगमाद्वा भवतीत्युक्तं' ॥४१॥ Jan Education International For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ श्रीतार्थहरि० ॥ ४२ ॥ | एतत् कथयति न तावेव निसर्गाधिगमौ तादृशीं रुचिं जनयतः, किन्तु निसर्गाधिगमाभ्यां क्षयोपशमादयः कर्मणां जन्यन्ते, ततः क्षयोपशमादेः सम्यग्दर्शनं भवति, तावपि च निसर्गाधिगमौ कर्मणां क्षयोपशमादेरेव भवतः, ततस्ताभ्यामुत्तरोत्तरं क्षयोपशमं विशुद्धं विशुद्धतरमापादयमानाभ्यां यदा प्रतिविशिष्टः क्षयोपशमः आपादितो भवति तदा तस्मात् प्रतिविशिष्टात् क्षयोपशमात् सम्यग्दर्शनं भवतीति कथयति, तत्र निमग्गे बहु वक्तव्यमिति प्राक् तद्दर्शितमेव, एकेन च वाक्येन न शक्यं तत् समस्तं दर्शयितुमि - त्यतिदिशति - 'तत्र निसर्गः पूर्वोक्तः', अधिगमोऽल्पविचारत्वादेकेन वाक्येन, समस्ताधिगमोपसंहार भावादाह--'अधिगमस्तु सम्यग्व्यायाम' इति, गुर्व्वादिसमीपाध्यासिनः शुभा क्रिया सम्यग्दर्शनोत्पादने शक्ता सा सम्यग्व्यायाम इत्युच्यते, 'उभयमपी'त्यादि, उभयमपीति-निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं, तौ च निसग्र्गाधिगमावुभावपि, कथं भवतः ?, अत आह—'तदावरणीयस्येत्यादि, तस्य तवार्थश्रद्धानलक्षणस्य सम्यग्दर्शनस्य यदावरणीयम् - अनन्तानुबन्ध्यादि कर्म तस्य कर्म्मणः क्षयेण उक्तलक्षणेनोपशमेन च क्षयोपशमाभ्यामिति च प्राप्यत इति । अत्र कश्चिदाह तदावरणीयस्येति तत्त्वार्थ श्रद्धानलक्षणज्ञानावरणीयं गृह्यते, | ज्ञानावरणीयवर्जिते कर्मणि प्राय आवरणीयव्यवहाराभावात्, अत एव दर्शनं ज्ञानमिति, एतच्चायुक्तं,ज्ञानावरणीय स्योपशमाभावात्, | स्यादेतत्, सत्यमेतत्, किन्तु मोहनीयोपशमात् यो ज्ञानावरणीयक्षयादिः ततः सम्यग्दर्शनमिति, तदप्ययुक्तं, उपशमेनेति पक्षान्तरोपन्यासानुपपत्तेः, हेतोः फलात् पूर्वमुपादानात् अतिप्रसङ्गाच्च, साताद्युदयादपि क्वचिद् ज्ञानावरणीयक्षयादिभावादौदयिकप्रसङ्गादिति यत्किंचिदेतत् तस्मात् सम्यग्दर्शना वारक भित्यनेनानन्तानुबन्ध्याद्येव तदावरणीयमुक्तमिति न दोषः ३ । सम्प्रत्यधिकरणद्वारं परामृशति - 'अधिकरण 'मिति, अधिक्रियते यत्र तदधिकरणं आधारः - आश्रय इति, स च आधारस्त्रिविध: For Personal & Private Use Only साधनं क्षयादि ॥ ४२ ॥ Page #63 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० ॥ ४३ ॥ आत्मा वा यत् समवेतं दर्शनं मुख्यतः, उपचारात् परत्र भवति, यत्राश्वादौ सम्यग्दृष्टिर्व्यवस्थितः तस्मिन्नपि तत्, उभयविवक्षायां | चोभयत्र तत् आत्मनि परत्र च एतदेव त्रैविध्यं दर्शयन्नाह - आत्मसन्निधानेनात्मन्येव स्थितमित्यर्थः परसन्निधानेन परत्र स्थितमिति, आत्मस्थमपि तदस्मिन पक्षे न विवक्ष्यते, उभयसभिधानेनात्मनि परत्र चेति वाच्यं, आत्मसम्भिधानमिति चास्यार्थे सुहृद्भूत्वा कथयति - आत्मसन्निधानमभ्यन्तरसन्निधानमित्यर्थः, आत्मैवाधार आत्मसन्निधानं, प्रसिद्धतरेण स (ख) शब्देनाभ्यन्तरसनिधानमिति व्यपदिष्टं, आन्तरः- आसनस्तस्य सम्यग्दर्शनस्येति, परसन्निधानमिति चास्यार्थं विवृणोति - 'बाह्यसन्निधानं 'बाह्यम्आसनादि, यत्रस्थस्य सम्यग्दर्शनभाव इति, एवमुभयभावना कार्या, अधुनाऽऽधारे त्रिविधे कथिते परस्यैतदेव सन्देहकारणं जातं क तर्हि सम्यग्दर्शनमिति १, पृच्छति - 'कस्मिम् सम्यग्दर्शनं' अथवा अन्यथा प्रश्नः सम्यग्दर्शनमित्येष गुण (: त) स्य भावस्य आश्रयेण भवितव्यं, स पुनराश्रयः किमभ्यन्तर आत्मा उत बाह्यं प्रतिमादि वस्तु यदुपष्टम्भेनोपजातं ! उतोभयमिति प्रश्नित आह| 'आत्मसमिधाने तावदि' त्यादि, आत्माधारविवक्षायां जीवे सम्यग्दर्शनं, तस्य अन्यत्रादर्शनात्, यथा सम्यग्दर्शन मेवं ज्ञानचारित्रे अपीति, एतदाह- 'जीवे ज्ञानं जीवे चारित्र' मिति, न च ज्ञानदर्शनचारित्राणि विरहग्य अन्यो जीवोऽस्तीति, काल्पनिकमुपदिशति, कथं १, यदा तावजीवे सम्यग्दर्शनं तदा ज्ञानचारित्रे आधारभावं प्रतिपद्येते, ज्ञानचारित्रात्मनि जीवे सम्यग्दर्शनं यदा जीवे | ज्ञानं तदा दर्शनचारित्रयोराधारता, यदा जीवे चारित्रं तदा ज्ञानदर्शनगोचरात् चारित्रमाधेयमिति, 'एतदादी 'ति एतानि ज्ञानादीनि आदिर्यस्य गुणान्तरस्य तदेतदादि, तदपि जीवे आधारे दृश्यं भव्याभव्यत्वादि 'बाह्यसन्निधानेन जीवे सम्यग्दर्शन 'मित्यादिना, ननु चात्मन्येवोपलभ्यत इत्युक्तं कथमिदानीं परस्मिन्नपि व्यपदिशति ?, उच्यते, न यदेव यत्राविभागेनावस्थितं तदेव For Personal & Private Use Only सम्यर्शनस्य आधारः ॥ ४३ ॥ Page #64 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० ॥ ४४ ॥ तत्रेत्युच्यते, किन्तु अन्यत्रापि व्यवस्थितमन्यत्रोपदिश्यते, यथा पर्यकस्थो गेहे देवदत्तः, गेहस्थो नगर इति, जीवे सम्यग्दर्शनादी| त्यादयो विकल्पाः पूर्व भाविता एव, इहाप्याधारभेदं केवलमुच्चारयता सर्व तथैव भावनीयं उभयसन्निधानेनाभूताः सद्भूताश्च | षडेव यथोक्ता भङ्गा एव विकल्पाः भङ्गेषु वा विकल्पा इति, अत्राह – स्वामित्वाधिकरणार्थयोर्न कश्चिदर्थभेद इति किमर्थं भेदाभिधानं ?, उच्यते, एकत्र सम्बन्धविवक्षा परत्राधारविवक्षेति, अस्ति चानयोर्भेदः देवदत्तस्य पुत्रो नगरासनादौ तिष्ठतीति यथा ४ । स्थितिद्वारं स्पृशति 'स्थिति' रिति, एतद् विवृणोति 'सम्यर्शनं कियंतं कालमुत्पन्नं सदवतिष्ठते, 'कालाध्वनो' रिति द्वितीया प्रश्नयितुरयमभिप्रायः - प्रागभृत्वा मिथ्यादृष्टेदर्शनमाविश्वकास्ति, यच्चोत्पत्तिमत् तत् सादि सपर्यवसानं दृष्टं मनुष्यादिवत्, किंचित् सादिरपर्यवसानं सिद्धत्वादिवत्, आचार्योऽपि प्रश्नाभिप्रायानुरूपमेवोत्तरमाह - 'सम्यग्दृष्टिद्विविधे' त्यादि, द्विविधेति सादिः सपर्यवसाना सादिरपर्यवसानां चेत्येवं द्विविधा, शोभना दृष्टिः सम्यग्दृष्टिः का च शोभना?, या शुद्धकर्म्मदलिकक्रता या च दर्शन मोहनीयक्षयात् त्रयाणां भवति छद्मस्थस्य श्रेणिकादेरिव, अपरा भवस्थस्यापायसद्रव्यपरिक्षये केवलिनः, अपरा सिद्धस्येति, तत्र या अपायसद्व्यवर्तिनी श्रेणिकादीनां च सद्रव्यापगमे भवति अपायसहचारिणी हा सादिसपर्यवसाना, यस्मिन् काले श्रेणिकादिभिर्दर्शनमोहसप्तकं क्षपयित्वा रुचिराप्ता स आदिस्तस्याः, यदा त्वपायः - आभिनिबोधिकमपगतं भविष्यति केवलज्ञान उत्पन्ने सोऽन्तोऽस्याः सम्यग्दृष्टेः, एतदाह-- 'सादिसपर्यवसाने' ति, या तु भवस्थकेवलिनो द्विविधस्य सयोगायोगभेदस्य सिद्धस्य वा दर्शनमोहनीयम कक्षयादपायसद्रव्यक्षयाच्चोदपादि सा सादिरपर्यवसानेति यस्मिन् काले दर्शनमोहनीयं क्षपयित्वा प्राप्ता स आदिस्तस्याः, एवमेतत्तत्त्वमित्येवंविधा या रुचिः सा न कदाचित् तस्यापेष्यतीति, एवं यथाक्रममुप For Personal & Private Use Only स्थितिद्वारं ॥ ४४ ॥ Page #65 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थहरि० न्यस्तं स्वयं व्याख्यानयति, सादिसपर्यवसानेति यदुक्तं तस्येदं व्याख्यान-सादिसपर्यवसानमेव सम्यग्दर्शन' यच्चापायसद्रव्यवर्ति तच्च सम्यग्दर्शनमितीह भणति, यच सद्रव्यविरामे अपायसंभवे श्रेणिकादीनां तच्च भणति, कथं च सादीति ?, स्थितिद्वार | सह आदिना वर्तत इति सादिः, यस्मिन् काले मिथ्यादर्शनपुद्गलान् विशोध्य स्थापयति सम्यग्दर्शनतया तदा सादिः, यदा त्वनन्तानुबन्ध्युदयात् पुनर्मिथ्यादर्शनतया परिणाममानेष्यति क्षपयित्वा वा तान् सम्यग्दर्शनपुद्गलान् केवली भविष्यति तदा | सपर्यवसानं, सह पर्यवसानेन अन्तेन यद्वर्त्तते तत् सपर्यवसानमेव सम्यग्दर्शनं, यदा च दर्शनसप्तकं क्षपयित्वा प्राप्नोति श्रेणि कादिः स आदिस्तस्य, केवलप्राप्तावन्त इति, तत् पुनः सम्यग्दर्शनं सादिसपर्यवसानं शुद्धदलिकसहवर्तिनी रुचिः कियन्तं कालं | भवतीति यत् पुरस्ताचोदितं तद्भावयन्नाह-तजघन्येने'त्यादि, 'सुप् सुपे'ति समासो भवति, अत्यन्तसंयोगे कालस्य द्वितीया, एतदुक्तं भवति–तथा सम्यग्दर्शनं कश्चिजन्तुवै घटिके तत्परिणाममनुभूय पुनर्मिथ्यादर्शनीभवति केवली वा परतः, एवं जघन्यां स्थितिमाख्यायोत्कृष्टां निरूपयन्नाह-'उत्कृष्टेने त्यादि, उत्कर्षेण कियन्तं कालमास्ते ?, पदक्षष्टिः सागरोपमाणि साधिकानि, तद्भावना-इहाष्टवर्षे सम्यग्दर्शनमधिगम्य समासादितदीक्षः पूर्वकोटि विहृत्य अष्टवर्पोनामपरिच्युतसम्यग्दर्शनः विज| यादीनां चतुर्णामन्यतमस्मिन् विमाने उदपादि स्थितावुत्कृष्टायां, त्रयस्त्रिंशत्सागरोपमस्थितिः, तत्क्षयाच प्रच्युत्य मनुजेषु सहदर्शनः समुत्पन्नः, पुनस्तेनैव प्रकारेण संयममनुष्ठाय तदेव विमानं तावस्थितिकमनुप्राप्तः, पुनः स्थितौ क्षीणायामक्षीणतत्वार्थश्रद्वानः संयमं प्राप्यावश्यतया सिद्धयति, एवं द्वे त्रयस्त्रिंशतौ पट्पष्टिः पूर्वकोटित्रयातिरिक्ता, अच्युतकल्पे वा द्वाविंशतिसागरो ॥४५॥ पमस्थितिः तिम्रो वाराः समुत्पद्यते, ततः परं अवश्यंभाविनी तस्य सिद्धिरिति । यदुक्तं पुरस्तात् 'सम्यग्दृष्टिविविधा-सादिसपर्य-14 ॥४५॥ Jan Education international For Personel Private Use Only Page #66 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० |वसानेति, सोऽशो भावितः, स्थितिरेव सादिरपर्यवसानेति योऽशः स(त) भावयति अनेन 'सम्यग्दृष्टिः सादिरपर्यवसाना || स्थितिः सयोग'इत्यादिना,सह योगैः-मनावाकायलक्षणैः सयोगः केवली, उत्पन्ने केवलज्ञाने यावत् शैलेशी न प्रतिपद्यते तावत् सयोग- विधान केवली, शैलेशीप्रतिपत्तौ तु निरुद्धयोगः, एतदेवाह-शैलेशीप्राप्त 'इति, शिलानां समूहाः शैलास्तेषामीशो मेरुः तस्य भावः शैलेशी, अचलतेतियावत् , तां प्राप्तः, स चेयान् कालो ज्ञेयः-मध्यमया वृत्या पंच हस्वाक्षराण्युच्चार्यन्ते यावत् ,ततः परं सिद्धय| त्येव, एप द्विविधोऽपि केवली सयोगायोगाख्यः भवस्थः साद्यपर्यवसानसम्यग्दृष्टिरुच्यते, सिद्धश्च सर्वकर्मवियुत इति, यतः |सादिरप्यसौ रुचिः न च कदाचिदपैष्यतीति, सम्यग्दृष्टिः सादिरपर्यवसानेति चेत्ययं स्त्रीलिङ्गनिर्देशः भवस्थकेवलिनः सयोगकास्यायोगस्य च सिद्धस्य च तस्य रुचेरनन्यत्वख्यापनाथा, नासौ ततोऽन्येति, अथवा सम्यग्दृष्टिः सादिरपर्यवसाना याभिहिता तामनुभवति सयोगादिरिति ५। सम्प्रति विधानद्वार परामृशन्नाह-विधान'मिति,विधीयते तदिति विधानं-भेदः प्रकार इति, ननु च साधनद्वाररमिहित एव भेदो-निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनमिति, किं पुनर्भेद आख्यायते?, उच्यते, तत्र न सम्य| ग्दर्शनस्य भेदः प्रतिपिपादयिषितः, किन्तु निमित्तं, तत्र क्षयादि यदुत्पत्तौ कारणतां प्रतिपद्यते तद्भेदो विवक्षितः, इह तु तेन | |निमित्तेन यत्कार्यमुपजनितं तस्य भेदः प्रतिपाद्यते,एवं च कृत्वा वक्ष्यमाणसंख्याद्वारस्स्यास्य च विधानद्वारस्य (साधनस्य) च स्पष्ट एव | | भेदो निदर्शितः स्यात् , विधानं सम्यग्दर्शनस्य भेदकं क्षयसम्यग्दर्शनमुपशमसम्यग्दर्शनं क्षयोपशमसम्यग्दर्शनमिति, संख्याद्वारे तु तद्वतां भेदः प्रतिपाद्यते,कियत् सम्यग्दर्शनं ,कियन्तः सम्यग्दर्शनिन इत्यर्थः,निर्णयवाक्येऽपि चासंख्येयानि सम्यग्दर्शनानीत्यसिन् असंख्येयाः सम्यग्दर्शनिन इत्यर्थः,मतुपो लोपादभेदोपचारात् अर्शादिपाठाद्वा, तस्माद् युक्तः त्रयाणां साधनविधानसंख्या एव भेदो-निसर्गानद्वार परामृशमाह-विन्यति, अथवा सम्याश: भवस्थकेवलिन ॥४६॥ ॥४६॥ Jan Education International For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ विधानं हरि० द्वाराणां परस्परेण भेद इति,सम्प्रति भेदकथने प्रवर्तमान एकस्याश्चाभेदरुवेरयुक्त रूपे(क्ता भिन्नते ति मन्यमानः कारणोपाधिकं भेदं श्रीतत्त्वार्थ- दर्शयनाह-हेतुत्रैविध्यात् क्षयादि त्रिविध'मित्यादि, तिम्रो विधा यस्य स त्रिविधो हेतुः, अन्यपदार्थः, त्रिविधस्य भावः | मात्रैविध्य,हेतोस्वविध्यं हेतुत्रैविध्यं तस्माद्धेतुविध्यात् , वर्तमानसामीप्यादिवत् समासः,हेतुत्रैविध्यप्रदर्शनायाह-'क्षयादि त्रिविधं | मासम्यग्दर्शन मिति कार्यनिर्देशःएषः,न च त्रिभिःसम्भृयकं जन्यते मृदुदकगोमयरियोपदेशनकं,किन्तु क्षयेणान्यैव रुचिरात्यन्तिकी | सकलदोषरहिताऽऽविर्भाव्यते,क्षयोपशमेनापि चान्यादृश्येव,तथोपशमेनेति,अतः त्रिविधं सम्यग्दर्शनं यत् कार्य क्षयादिहेतुभिः, के पुनस्ते हेतव ? इति,उच्यते,क्षयादयः, कस्य च क्षयादयोऽत आह-'तदावरणीयस्ये'त्यादिः,तस्य-सम्यग्दर्शनस्यावरणीयम् आच्छादकं शशिलांछनस्येवाभ्रादि तस्य, 'कर्मण'इति पृथग्भूतस्य कर्मणो, न वासनादेः,एतदेव स्पष्टयन्नाह-'दर्शनमोहस्ये'ति,अनन्तानुवन्ध्यादेर्दर्शनसप्तकस्येत्यर्थः, चशब्दः शेषप्रकृत्यानुगुण्यसमुच्चयार्थः, अवधारणार्थ इत्यन्ये, दर्शनमोहस्यैव न पठन्त्येवान्ये, ततश्च तदावरणीयस्य कर्मणो दर्शनमोहस्य 'क्षयादिभ्य' इति क्षयक्षयोपशमोपशमेभ्यस्तद्भवति, 'तद्यथे'त्युदाहरणोपन्यासार्थः, 'क्षयसम्यग्दर्शन'मित्यादि, तदावरणीयस्य कर्मणः क्षयादेरुपजातत्वादेवमभिधीयत इति भावः, अत्र चे' त्यादि, अत्रेति एषु १ क्षयादिसम्यग्दर्शनेषु यथा कार्यभेदोऽभ्युपगतः एवं प्रकर्षभेदोऽभ्युपगन्तव्य इति कथयत्येतचशब्दः, तं च प्रकर्ष दर्शयन्नाह'औपशमिके'त्यादि, पूर्व च क्षयसम्यग्दर्शनं प्रधानत्वादुपन्यस्येदानी प्रकर्षस्य निदर्श्यत्वादन्ते तदुपन्यस्यति, उपशमेन-उद-|| यविधातरूपेण निवृत्तमौपशमिकं, क्षयेण-परिशाटरूपेणोपशमेन च निर्वृत्तं क्षपशमिक, क्षयेण निवृत्तं क्षायिकम् , अत एपामौपश॥४७॥ मिकादीनामिमा रचनामाश्रित्य परस्परस्य विशुद्धिप्रकर्षों-निर्मलता स्वच्छता तच्चपरिच्छेदितेत्यर्थः, औपशमिकं हि सम्यग्दर्शनं | ॥४७॥ Jan Education International For Personal & Private Use Only s Page #68 -------------------------------------------------------------------------- ________________ श्रीतचार्थहरि० | सर्वमलीमसमल्पकालभाव (स्थं च) भग्नस्तु मिथ्यात्वगमात् ,यतोऽन्तर्मुहर्त्तमात्रं भवद्भवेद् ,यदि च कालं तत्रस्थो न करोति,एव सति | | मिथ्यादर्शनमेव प्रतिपद्यत इत्यागमः,तस्माचौपशमिकात् क्षायोपशमिकं सम्यग्दर्शनं विशुद्धतरं,बहुकालावस्थायित्वाद् ,यत उत्कृष्टेन शुद्धिप्रकर्षः, सदादयः पदषष्टिः सागरोपमाणि साधिकानि तदुक्तम् , अत एव च तस्य वस्तुपरिच्छेदस्पष्टग्रहणसामर्थ्यमनुमातव्यम् , आगमाचासात् , | ततश्च क्षायिकं विशुद्धतमं, सर्वकालावस्थायित्वात् स्पष्टवस्तुपरिच्छेदाच्चेति । 'किंचान्यद्' उत्तरसूत्रसम्बन्धवाक्यं, न केवलमेमिः, एतैश्वाधिगमः कार्य इति, कैरिति चेदित्य त आह-- __सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ।। सूत्रं ॥८॥ सदादिभिश्वानुयोगद्वारैः तत्वावगमः कार्यः इत्यस्य समुदायार्थः,अवयवार्थ तु आह भाष्यकारः,तत्र सच्छब्दं संख्यादिविशेषणकं । | कश्चिदाश्रयेदिति विविच्य दर्शयति-'सत् संख्या क्षेत्र'मित्यादि(पृ.१२-८)युतकमेवैतद् द्वारमिति,इतिशब्द इयत्तायाम् ,इयद्भिरेव, येऽन्ये ते अत्रैवान्तर्भवनि, 'एतैश्च' सूत्रोक्तः,एतदेव विशेषयति-'सद्भूतपदप्ररूपणादिभिः सद्भूतस्य-विद्यमानार्थस्य सम्यग्दर्शन-IN | पदस्य प्ररूपकत्वं-तचकथनं-स आदिउँपां तानि सद्धतपदप्ररूपणादीनि नैरिति,विवेकेन फलं दर्शयति-'अष्टाभि रिति,तेषां च व्याख्यानाङ्गतां कथयत्यनुयोगद्वारैरिति, सर्वभावाना'मित्यनेनैषां व्यापितां कथयति सदादीनां, विकल्पशः' इत्यादि व्याख्यातमेव, 'कथमितिचेदि'त्यनेन पराभिप्रायमाशङ्कते, केन प्रकारेण एभिर्विस्तरेणाधिगमः क्रियत इत्येवं त्वं मन्येथाः, उच्यते यथा क्रियते विस्तराधिगम इति, सदि'त्यनेन सवार परामृशति, कथं चैतस्य द्वारस्योत्थानं यथा शंकते परः-किमस्ति नास्ती-IX |॥४८॥ | त्येवं मन्येथाः, सच्चे निर्माते अयुक्तमेवैतत्कथनमिति, अत आशङ्कावाक्यं दर्शयति-'सम्यग्दर्शनं किमस्ति नास्तीति, ॥४८॥ Jain Education international For Personal & Private Use Only s Page #69 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि० ॥ ४९ ॥ | किमुक्तं भवति ? - सम्यग्दर्शनशब्दवाच्योऽर्थः किमस्ति नास्तीति संशयश्चायं, शब्दो यसत्यपि बाह्येऽथ प्रवर्त्तमानो दृष्टः शशविषाणादौ, सत्यपि च घटादाविति, अत: किमयं सम्यग्दर्शनशब्दः सति बाह्य प्रवृत्तः उतासतीति प्रश्नयति, नूरिराह- 'अस्ति' | विद्यते, सम्यग्दर्शनशब्दवाच्योऽर्थो घटादिशब्दवाच्यवत्, आप्तोक्तः प्रशमादिलिङ्गगम्यश्च, पुनराशङ्कते – 'कास्ती 'ति इति चेत्, | आशङ्कासम्भवश्च गुणः सम्यग्दर्शनं, गुणश्च गुणिपरतन्त्र इति सूरिराह – 'उच्च्यत' इति अत्र विधिरित्याह, अजीवेंषु तावत् | धर्मास्तिकायादिषु नास्ति सम्यग्दर्शनं, जीवगुणत्वात्तस्य, यच्चोक्तं कस्येति स्वामित्वचिन्तायामजीवस्य प्रतिमादेः सम्यग्दर्शन| मिति तदुपचारात्, इह तु मुख्यचिन्ताप्रक्रम इति न तदङ्गीक्रियते, अथ जीवेषु का वार्त्तेत्यत आह- 'जीयेषु तु भाज्यं ' तुशब्द एवकारार्थे, भाज्यमेव, नावश्यंभावि सर्वेषु, भजनां च कथयति – 'तद्यथा गतीन्द्रिये' त्यादिना, गत्यादीनि नान्य| त्रावश्यकादौ प्रपञ्चेनोक्तानि, अशून्यार्थ तु किंचिद् दर्श्यते-गत्यादिषु पूर्वप्रतिपन्नाः प्रतिपद्यमानाश्च सम्यक्त्वं चिन्त्यन्ते, तत्र नरकप्रभृतिगतिषु चतसृष्वपि पूर्वप्रतिपन्नाः प्रतिपद्यमानाथ जीवाः सन्ति, नरकगतौ क्षायिकक्षायोपशमिके स्यातां तिर्यग्गतावप्येते, मनुष्यगतौ त्रीण्यपि क्षायिकादीनि सन्ति, देवगतौ क्षायिकक्षायोपशमिके भवेतां (१) १ । इन्द्रियाणि सामान्येनाङ्गीकृत्य सन्ति | पूर्वप्रतिपन्नाः प्रतिपद्यमानाश्व विकल्पशः, एकेन्द्रियेषु न पूर्वप्रतिपन्नाः न प्रतिपद्यमानकाः, द्वित्रिचतुरिन्द्रियेषु असंझिपंचेन्द्रियेषु च पूर्वप्रतिपन्ना भाज्याः, सास्वादनसम्यक्त्वं प्रति, प्रतिपद्यमानास्तु न सन्त्येव, संज्ञिपञ्चेन्द्रियेषु द्वयमप्यस्ति २। कायान् पृथिव्यादीना| श्रित्य सामान्येन द्वयमप्यस्ति, विशेषेण धरणिजलानलानिलतरुषु द्वयं न सम्भवत्येव, द्वित्रिचतुरसंज्ञिपंचेन्द्रियेषु श्रसेषु पूर्वप्रतिपन्नाः स्युः, नाधुना प्रतिपत्स्यन्ते, संज्ञिपञ्चेन्द्रियत्र सकाये द्वयमपि स्यात् ३। योगेषु मनोवाक्कायेषु सामान्येन द्वयमपि, काययोगभाज For Personal & Private Use Only सप्तदं गत्या दीनि ॥ ४९ ॥ Page #70 -------------------------------------------------------------------------- ________________ श्रीतवार्थ गत्यादीनि पृथिव्यादीनां तरुपर्यन्तानां न द्वयं, कायवाग्योगयुजां द्वित्रिचतुरसंज्ञिपञ्चेन्द्रियाणां पूर्वप्रतिपन्नाः स्युः, न तु प्रतिपद्यन्त इति, मनोबाकाययोगानां द्वयं अनन्तानुबधिनामुदये न द्वयं,शेषकषायोदये द्वयं ५। वेदत्रयसन्वितानां द्वयमस्ति सामान्येन,विशेपेणापि स्त्रीवेदे इयं पुरुषवेदे द्वयं, नपुंसकवेदे एकेन्द्रियाणामसंज्ञिपंचेन्द्रियपर्यवसानानां पूर्वप्रतिपन्नाः केचित् मन्ति, न प्रतिपद्यमानाः, | संज्ञिपंचेन्द्रियनपुंसकेषुद्वयं नारकतिर्यकमनुष्याख्येषु ६। लेश्यासूपरितनीषु द्वयं, आद्यासु प्रतिपन्नाः स्युन तु प्रतिपद्यन्ते ७। किं | सम्यग्दृष्टिः प्रतिपद्यते मिथ्यादृष्टिः प्रतिपद्यत इति ?, अत्र निश्चयस्य सम्यग्दृष्टिः प्रतिपद्यते, अभृतं नोत्पद्यत इति, शशविषाणादिवत् , व्यवहारस्य मिथ्यादृष्टिः, प्रतिपत्तेरभूतभावविषयत्वात्, 'असत् कारणे कार्य 'मिति निदर्शनात् ८। एवं ज्ञानी निश्चयस्य, | | अज्ञानी व्यवहारनयस्य ९। चक्षुर्दर्शनिषु पूर्य, मक्षिकाचसंक्षिषु पूर्वप्रतिपन्नाः स्युः, न तु प्रतिपद्यमानकाः, संक्षिपंचेन्द्रियचक्षु|दर्शनिषु यं, अचक्षुर्दर्शनिषु पृथिव्यादिषु पंचसु दयं नास्ति, शेषेषु द्वित्रिचतुरसंशिष्वचक्षुर्दर्शनिषु पूर्वप्रतिपन्नाः स्युन तु प्रतिप|चन्ते,संज्ञिपंचेन्द्रियाचक्षुर्दनिपु दयं १०। चारित्री पूर्वप्रतिपन्न एव, अचारित्रः पूर्वप्रतिपन्नः प्रतिद्यमानश्च स्यात् ११। आहारकेषु | इयं, अनाहारकः पूर्वप्रतिपन्नः,न तु प्रतिपद्यमानकोऽन्तरगतौ सम्भवति १२। उपयोग इति साकारोपयोगोपयुक्तः प्रतिपद्यते उतानाकारोपयोगोपयुक्तः इति, उच्यते, माकारोपयोगोपयुक्तः प्रतिपद्यते पूर्वप्रतिपन्नश्च, अनाकारोपयोगोपयुक्तस्तु पूर्वप्रतिपन्नः | स्यात् । न तु प्रतिपयमानो, यतः सर्वाः किल लम्धयः साकारोपयोगोपयुक्तस्य भवन्तीति पारमर्षवचनप्रामाण्यात् १३। एतेषु| त्रयोदशस्वनुयोगद्वारेषु-व्याख्यानाङ्गेषु यथासम्भव मिति यत्र न संभवति यत्र च सम्भवति,अथवा क्षायिकादि सम्यग्दर्शनं यत्र सम्भवति तत्र वाच्यं, सद्भूतपदार्थस्य' सम्यग्दर्शनपदस्य 'प्ररूपणा' व्याख्या उन्नेया,भाषकपरीत्तादयस्तु नादृता भाप्य ॥५०॥ Jan Education International For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ श्रीतार्थ हरि ॥ ५१ ॥ DCXC_10 कारण, प्रायस्तेषामुपात्तानुयोगद्वारान्तर्गतत्वात् इति, यतो भाषकः पंचेन्द्रियेष्ववतरति, परीत्तोऽपि कायेपु, पर्याप्तस्तेष्वेव, सूक्ष्मसंज्ञिभवचरमाश्च तेष्वेवातो नादृता इति १ । द्वितीयद्वारं छुपन्नाह - ' संख्ये 'ति, संख्या - इयत्ता, सा चैका गणितव्यवहारानुवर्त्तिनी द्वयादिका शीर्षप्रहेलिकान्ता, गणितविषयातीता असंख्येया जघन्यमध्यमोत्कृष्टसंज्ञिताऽपरा, तदिति (व) क्रमेण व्यव स्थिता अनन्ता, सापि जघन्यादिभेदत्रयानुगता अनुयोगद्वारात् विस्तरार्थिनाऽधिगमनीया, य एते सम्यग्दर्शनसमन्विताः सच्चा गत्यादिषु ते कियन्त इति तद्वन्त इह पृच्छयंते, उक्तं चेदं पुरस्ताद्, यतः पृच्छति - 'कियत् सम्यग्दर्शनं' किंपरिमा णास्ते सम्यग्दर्शनिन इत्यर्थः, स्वयमेवोद्धय्यति संज्ञाभिः - सत् 'किं संख्येय' मित्यादि, किं संख्येयमिति किं संख्येयं सम्य|ग्दर्शन राशिमभ्युपगच्छामः उतासंख्येयमथानन्तमिति ?, एवं पृष्टे आह- 'उच्यते असंख्येयानि सम्यग्दर्शनानि' न संख्येया नाप्यनन्ताः, किं तर्हि ?, असंख्येयाः सम्यग्दर्शनिन इति, क्षयसम्यग्दृष्टीन सिद्धान् केवलिनश्च विरहय्य शेषाः संसारवर्त्तिनो याव |न्तः क्षयादिसम्यग्दर्शनिनस्ते निद्दिश्यन्ते असङ्ख्येयानि सम्यग्दर्शनानीत्यनेन, ये तर्हि केवलिनः सिद्धाश्च ते सर्व कियन्त इत्याह'सम्यग्दृष्टयस्त्वनन्ता इति भवस्थकेवलिनः सिद्धां श्राङ्गीकृत्योक्तं सम्यग्दृष्टयस्त्वनन्ता इति २ | द्वारान्तरस्पर्शनेनाह- 'क्षेत्रं'क्षियंति - निवसन्ति यत्र जीवादिद्रव्याणि तत् क्षेत्रम् - आकाशं, ये एतेऽसंख्येयतया निर्द्धारिता अनन्ततया च एभिः पुनः कियदाकाशं व्याप्तमिति संशये सति पृच्छति - 'सम्यग्दर्शनं कियति क्षेत्रे' ननु च सम्यग्दर्शनमेतेन प्रच्छयते, निर्णयोऽपि तस्यैव, सम्यग्दृष्टयस्तु न चोद्यन्ते न निर्णीयन्त इत्ययुक्तम्, उच्यते, इहायं सम्यग्दर्शनशब्दः भावसाधनः सम्यग्दृष्टिः सम्यग्दर्शनं, स | चाप्युभयोर्वाचकोऽभ्युपगन्तव्यः, अपायसद्द्रव्यसम्यग्दर्शननस्तद्वियुतस्य च सिद्धभवस्थ केवलाख्यस्य, निर्णयवाक्येऽप्येवमेव दृश्यं, For Personal & Private Use Only संख्या क्षेत्रं च ॥ ५१ ॥ Page #72 -------------------------------------------------------------------------- ________________ श्रीतवार्थहरि० क्षेत्रस्पर्शने अथवा सम्यग्दर्शनिषु निर्मातेषु सम्यग्दृष्टयोऽप्यनेनैव रूपेण ग्रहीष्यन्त इति सम्यग्दर्शनिनः प्रश्नयति, अथवा एकं जीवमुद्दिश्याय प्रकृतः प्रश्नः, एकत्रावधृतक्षेत्रेऽन्यत्राप्युपमानात् तथा प्रतिपत्स्येऽहमिति पृच्छति-सम्यग्दर्शनं कियति क्षेत्रे इति, एकस्मिँश्च पृच्छ| यमाने सम्यग्दर्शन कियति क्षेत्रे इत्येकवचनमपि सुघट भवति, मूरिराह-लोकस्यासंख्येयभाग'मिति, यदैकः पृष्टः एकस्य ।चोत्तरं तदा कोऽर्थः?, योऽहं सम्यग्दर्शनी सोऽहं कियति आधारे स्थितः १, पृष्टे उत्तर-लोकस्यासंख्येयभागे, धर्माधर्मयपरि|च्छिन्न आकाशदेशो जीवाजीवाधारः क्षेत्रं लोकः,तस्यासंख्येयभागे त्वं स्थितो,यतोऽसंख्येयप्रदेशो जीषोऽसंख्येयभाग एव अवगाहते. | सर्वस्य लोकस्य बुद्ध्याऽसंख्येयभागखंडकल्पितस्य य एकोऽसंख्येयभागस्तत्र स्थित इति, अथापि सर्वानेवाङ्गीकृत्य प्रश्नस्तथाप्य|संख्येयभागे पूर्वस्मादभ्यधिकतरे लोकस्य सर्वे वर्तन्त इति युक्तमुत्तरं ३। उत्तरत्र स्पर्शनमाकाशप्रदेशैः पर्यन्तवत्तिमिः सह यः स्पर्शस्तत् स्पर्शनं,अस्मिन् द्वारे पृच्छयते-सम्यग्दर्शनेन किं स्पृष्टमित्यनेन, अत्रापि सम्यग्दर्शनशब्दः सामान्यवाची दृश्यः,एकं वाङ्गीकृत्य प्रवृत्त इति मन्तव्यं,उत्तरं 'लोकस्यासंख्येयभागः स्पृष्ट' इत्येकानेक प्रश्नानुरोवेन , यः पुनः समुद्घातप्रतिपमा चतुर्थनान| यवर्तिभवस्थकेवली तेन किं स्पृष्टं लोकस्येति, उच्यते–'सम्यग्दृष्टिना तु सर्वलोक' इति, यतोऽमिहितं-"लोकव्यापी | चतुर्थे तु" तुशब्दोऽवधारणे, सम्यग्दृष्टिनैव समुद्घातं गतेनैव समस्तलोकः स्पृश्यत इति, एतस्मिन् व्याख्याने चोदकोऽयूचुदत्-सम्यग्दृष्टिसम्यग्दर्शनशब्दयोव्युत्पत्तौ क्रियमाणायां भावे कारके नास्त्यर्थभेद इति भवाँचाह-सम्यग्दर्शनेन लोकासंख्येय| भागः स्पृष्टः, सम्यग्दृष्टिना तु सर्वलोक इति, तत् नूनं भवता कश्चिदर्थभेदः परिकल्पित इत्यतः प्रश्नेनोपक्रमते-'सम्यग्दृष्टिसम्यग्दर्शनयोः को विशेष इति ?, मूरिराह-अत्र 'उच्यते', 'अपायसद्रव्ये'त्यादि, अपायो-निश्चयज्ञानं भतिज्ञानांशः सद्र ॥५२॥ U ॥५२॥ Jan Education International For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ व्याणि पुनः शोभनानि प्रशस्तत्वात विद्यमानानि वा द्रव्याणि सद्रव्याणि-मिध्यादर्शनदलिकानि अध्यवसायविशोधितानि सम्य-10॥ श्रीतचार्थ-8 ग्दर्शनतया आपादितपरिणामानि, अपायश्च सद्रव्याणि च अपायसद्रव्याणि तेषां भावः अपायसद्रव्यता, इत्थंभूतलक्षणे तृतीया, स्पशना हरि० | यावत् सोऽपायः सम्भवति यावद तानि सम्भवत्येपाऽपायसद्रव्यता, तया सम्यग्दर्शनं, अपाययुक्तानि सद्रव्याणीति विनाशाशंका- कालश्च |-निराचिकीर्षया सुहृद्भूत्वा सूरिराचष्टे-'अपाय आभिनियोधिक तृतीयो भेदः आमिबोधिकस्य निश्चयात्मकः प्रसिद्धः तेन | | योगः तद्योगः तस्मात् ,तेनापायेन योग इति चोच्यते,यतः सम्यग्दर्शनपुद्गलेषु सत्सु अपगतेषु च भवतीति,व्यापी स इत्यर्थः,तद्योगात् | सम्यग्दर्शनम् ,एतेनापायेन यावदस्ति सम्बन्ध इति,तेन च सम्बन्धः सत्सु च सद्रव्येष्वक्षीणदर्शनसप्तकस्य,असत्सु च सद्रव्येषु क्षीणद शनसप्तकस्य,उभय्यामप्यवस्थायां सम्यग्दर्शनं द्रष्टव्यं,उभय्यामपि त्ववस्थायां सम्यग्दृष्टिव्यपदेशो नास्ति, तत् केवलिनो नास्ती | त्यादि,तदिति-सम्यग्दर्शनं सद्रव्यापाययोगजनितव्यपदेशं केवलिनोऽतीन्द्रियदर्शनत्वात् न समस्ति,अतोन सम्यग्दर्शनी केवली, कस्तर्हि ?, आह-'सम्यग्दृष्टिस्तु केवली ति,तानि च बुद्धया आदाय अपायसद्रव्याणि तः केवलिनि सम्यग्दर्शनिव्यपदेशो निषिध्यते, तैस्तु विना यदि सम्यग्दर्शनिव्यपदेशः कल्प्यते भावसाधनार्थोऽविशिष्ट इतिकृत्वा तदा नास्ति निषेध इति,तुशब्दः अमुमेवार्थमवद्योतयति,एवं च कृत्वा पूर्वप्रश्नेष्वपि सुघर्ट भाष्यं भवति । द्वारान्तरं छुपति-'काल'इति, यदेतत् पूर्वके द्वारे निरूपितं सम्य| ग्दर्शनं तत् कियन्तं कालं भवतीति प्रश्नयति, ननु च स्थितिद्वारेऽप्येतदेव पृष्टमुक्तं च, किमर्थ पुनः पिष्टपेषणं क्रियत? इति, | उच्यते, न कालः स्थितिमन्तरेण कश्चिदस्तीत्यस्यार्थस्य ख्यापनार्थ,तथा वर्तनादीन्येव काललिङ्गानि पठन्ति, अथवा एकजीवाश्र-IN ॥५३॥ wrolord THL॥५३॥ यणेन नानाजीवसमाश्रयणेन च नास्ति स्थितिद्वारे साक्षादभिधानमित्यतो युज्यते प्रश्नः, तथा च "पुवमणिशं तु जं भष्णइ Jan Education International For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० ॥ ५४ ॥ 9 तत्थे” त्यादि, अतस्तत् सम्यग्दर्शनमेकजीवाङ्गीकरणेन नानाजीवाङ्गीकरणेन च परीक्ष्यं एतदुक्तं भवति - एकेनं प्राप्तं सत् कियन्तं कालमनुपालयत इति, नानाजीवैश्व कियन्तं कालं धार्यत इति परीक्ष्यम्, 'एक जीवं प्रती 'त्यादि, पूर्व भावित एव ग्रन्थ | इति, स्थितिद्वारे नानाजीवान् प्रति सर्वाद्धां - सर्वकालं, महाविदेहादिक्षेत्रमाश्रित्याव्यवच्छेदात् इयं तु स्थितिः क्षायोपशमि| कस्य चिन्तिता, औपशमिकस्य तु यथासम्भवं अन्तर्मुहूर्त्तप्रमाणेति, क्षायिकस्य तु सर्वदाऽवस्थानम् ५। अतोऽनन्तरं अन्तरद्वारं स्पृशति - 'अन्तरं ' इत्यनेन, सम्यग्दर्शनं प्राप्य पुनश्वोज्झित्वा मिथ्यात्वदलिकोदयात् पुनः कियता कालेन लप्स्यत इति पृच्छति - 'सम्यग्दर्शनस्य को विरहकाल' इति, सम्यग्दर्शनं प्राप्य पुनश्वोज्झित्वा यावन्न पुनः सम्यग्दर्शनमासादयति स विरहकालः - सम्यग्दर्शनेन शून्यः कालः कियानिति, औपशमिकक्षायोपशमिके निश्रित्य निर्णयवाक्यं प्रवृत्तं- 'एक जीवं प्रती 'त्यादि, | एको जन्तुरौपशमिकं क्षायोपशमिकं वा प्राप्य उज्झित्वा पुनः कश्चिन्मुहूर्त्तस्यान्तर्लभते कश्चित्तु अनन्तेन कालेन लभते, स |चानन्तः काल एवमाख्यायते – उत्कृष्टतोऽपार्द्धः पुद्गलपरावर्त्तः, पुद्गलपरिवर्त्तो नाम यदा जगति यावन्तः परमाणवस्ते औदारिकादितया सर्वे परिभुक्ता भवंति, स पुद्गलपरावर्त्तः औदारिकेवेक्रियतैजसभाषाप्राणापानमनः कर्म्मभेदात् सप्तधा, एतत्समुदायस्याद्ध गृह्यते किंचिन्न्यूनं एतत् प्रतिपादयितुं कथं शक्यते इति चेदुपाई पुद्गलपरावर्त्त इत्यनेन, उच्यते, 'समुदायेषु हि शब्दाः प्रवृत्ता अवयवेष्वपि प्रवर्त्तन्त' इतिन्यायात्, अयं चार्द्धशब्दः न समप्रविभागवचनः, किंचिन्न्यूनाभिधायित्वाच्च पुंल्लिङ्गः, उपगतोर्द्ध: उपार्द्ध: - किंचिन्न्यून इति प्रादिसमासः, 'नानाजीवा 'निति सर्वजीवान् नास्त्यन्तरं, विदेहादिषु सर्वकालमवस्थानादिति, क्षायिकस्य त्वनपगमान्नास्त्यन्तरं ६ | द्वारान्तराभिधित्सयाऽऽह - 'भाव' इति, यैमा रुचिर्जीवस्य जिनवचनश्रद्धायिनी सा कस्मिन् For Personal & Private Use Only www अन्तरं 1148 11 Page #75 -------------------------------------------------------------------------- ________________ भाव: AIभावे औपशमिकादीनां समवतरति इति प्रश्नयति-'सम्यग्दर्शन'मित्यादिना, सम्यग्दर्शनमित्यविशिष्टां रुचिं क्षयादिरूपां| श्रीतत्त्वार्थ- त्रिविधामपि जिज्ञासते क्क केति, तथा च प्रतिवचनमपि भविष्यति-त्रिषु भावेष्विति, 'औपशमिकादीनाम् 'उक्तलक्षणानां हरि० 'कतमो भावः' कतमाऽवस्थेतियावत्, सूरिस्तु हेयभावनिरसिसिषया आदेयं त्रिनित्यनेन कथयति, औदयिक-गतिकषाया |दिरूपं पारिणामिकं च भव्यत्त्वादिलक्षणं विहाय अन्ये त्रयः क्षायिकादयस्तेषु भावेषु भवति, औदयिकपारिणामिकयोर्गत्यादिभव्यत्वाद्यवधारणात्तत् न तयोः समस्ति, अनादित्वाच्च, 'त्रिषु' इति सूच्यते त्रिषु भवति, नौदयिकपारिणामिकयोरिति । द्वारान्तरं स्पृशति 'अल्पबहुत्व'मित्यनेन, अत्र' एतसिन् त्रिषु भावेष्विति व्याख्याते,आहाज्ञः-एषां क्षायिकादीनां 'सम्यग्दर्शनानां' त्रिषु क्षायिकादिषु परिणामेषु वर्तमानानां किं तुल्यसंख्यत्वमुतान्यथेति, आश्रयभेदेन वा अल्पवहुत्वचिंता, आह–'अस्त्यल्पबहुत्व' (आहोस्विदल्पचहत्त्वं मु.) मिति अल्पबहुभावः, किंचिदल्पमत्रास्ति किंचिच्च बहिति, कथं भावनीयम् ?, 'उच्यतेसर्वस्तोकमौपशमिक' यत ईदृशी परिणति श्रेण्यारोहादिस्वभावां न बहवः सच्चाः संप्राप्नुवन्तीत्यागमः, 'ततःक्षायिकमसङ्खयेयगुणं' ततः-औपशमिकात् क्षायिकमिति च,अत्रायं विशेषः प्रेक्ष्यः-छद्मस्थानां श्रेणिकादीनां यत् क्षायिकं तत् गृह्यते, | | अपायसद्भावात्, छमस्थवर्तिनश्च औपशमिकस्यावधितयोपात्तच्यात् तत इत्यगेन अवधिमतापि तारशेन भाष्यं, तत औपशमिकात् | |क्षायिकं छमस्थस्वामिकमसंख्येयगुणमिति,असंख्येयगुणमिति योऽमावौपशमिको राशिः सोऽसङ्खयेयेन राशिना गुण्यते,औपशमिकाद् | |बहुतरमितियावत् , 'ततोऽपि' क्षायिकात् 'क्षायोपशभिकं भवत्यसंख्येयगुणं, सर्वगतिषु बहुस्वाम्याधारस्वात्, असंख्ये॥ ५५॥ यगुणमिति च योऽसौ क्षायिकराशिः सोऽसंख्येयेन गुप्यते, अतः क्षायिकाद् बहुतरमास्त इतियावत्, यत्तहि क्षायिक केवल्याधारं Daunp Jan Education International For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ हरि० श्रीतच्चार्थ तत् कियद् ?, उच्यते, सर्वकेवलिनामानंत्यादनन्तगुणं केवल्याधारमेतद् दृश्य इत्यत आह–'सम्यग्दृष्टयस्त्वनन्ता' इति, ४केवलिनोऽनन्ता इत्यर्थः, अतस्तद्वय॑प्यनन्तमेव, इतिः द्वारसमाप्तिसूचकः। अथ किं सम्यग्दर्शनस्यैव निर्देशादिसदादिभिर्दारैरधि अल्पबहुत्वं ज्ञानभेदाः | गमः क्रियते ? उत ज्ञानादीनामपि ?, ज्ञानादीनामपि, किंतु एकत्र सम्यग्दर्शने योजना कृता, अन्यत्राप्येवं दृश्येत्यतिदिशति'एवं सर्वभावाना'मित्यादिना, 'एव'मिति यथा सम्यग्दर्शनस्य तथा सर्वभावानां ज्ञानादीनां नामस्थापनादिभी रचनां कृत्वा प्रमाणनयनिर्देशादिसदादिमिः परीक्षाधिगमः कार्य इति, यत् प्रस्तुतं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति, तत्र यत् सम्यग्दर्शने विचार्य तदभिहितं, तदभिधानाच्च परिसमापितं सम्यग्दर्शनमित्येतदाह-उक्तं सम्यग्दर्शनं, द्वितीयावयवव्याचिख्यासाप्रस्तावप्रदर्शनायाह-ज्ञानं वक्ष्यामः, कीटक तदिति चेद् , उच्यते मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानं ॥ (सूत्रं १) ... मत्यादीनि सर्वाण्येव ज्ञानं प्रत्येक, न तु सर्वाण्येकमेव,एकवचननिर्देशस्तु सर्वेषामोघतः समानजातीयत्वज्ञापनार्थः, तथाहि-| सर्वाण्येव विषयावबोधे ज्ञानानीति सूत्रसमुदायार्थः । अवयवार्थ त्वाह भाष्यकार:-'मतिज्ञान'मित्यादि (पृ. १४-५.) मननं मतिः-इन्द्रियानिन्द्रियपरिच्छेदः,ज्ञातिर्ज्ञानं,सामान्येन वस्तुस्वरूपावधारणं,ज्ञानशब्दः सामान्यवाचको मत्या विशेष्यते,मतिश्चासौ ज्ञानं चेति मतिज्ञानं, एवं 'श्रुतज्ञान 'मिति, श्रुतिः श्रुतं-शब्दार्थसंवेदनं, तेन ज्ञानं विशेष्यते, श्रुतं च तत् ज्ञानं च ॥५६॥ | श्रुतज्ञानमिति, अवधिशब्दो मर्यादावचनः, अमूर्तपरिहारेण साक्षान्मूर्त्तविषयमिन्द्रियानपेक्षं मनःप्रणिधानवीर्यकमवधिज्ञानं, अव-IR|॥५६॥ |धिश्च तज्ज्ञानं च तदवधिज्ञानं, 'मनःपर्यायज्ञान'मिति मनमः पर्यायाः मनःपर्यायाः-जीवादिजेयालोचनप्रकाराः, परगताः Jan Education International For Personal & Private Use Only s Page #77 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० ॥ ५७ ॥ | मन्यमानमनोद्रव्यधर्म्मा इत्यर्थः, साक्षात्कारेण तेषु तेषां वा ज्ञानं मनःपर्यायज्ञानमिति, 'केवलज्ञान' मिति केवलमित्येकं स्वभे दरहितं शुद्धं वा-सकलावरणशून्यं, सकलं वा आदित एव सम्पूर्ण असाधारणं वा-मत्यादिविकलं अनन्तं वा-सर्वद्रव्यभावपरिच्छेदि ज्ञानं केवलज्ञानं, स्वाम्यादिसाधर्म्याद्वादौ मतिश्रुतोपन्यासः, अत्रापि मतिभेदत्वात् मतिपूर्वकत्वाच्च श्रुतस्यादौ मतेः, कालविपययादिसाधर्म्याच्च तदन्ववधेः, छद्मस्थविपयादिसाधर्म्याच्च तदनु मनःपर्यायस्य, उत्तमत्वादिमिर्वाऽन्ते केवलस्येत्युगन्यासानुपूर्वी प्रयोजनं, तथा चोक्तम्- "जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई । तब्भावी (वे. विशे.भा.) सेसाणि अ तेणा| दीए मतिसुआई || १ || कालविवज्जयसामित्तलाहसामण्णओऽवही तत्तो । माणसमेत्तो छउमत्थविसयभावादिसामण्णा ॥ २ ॥ अंते | केवलमुत्तमजइसामित्तावसाणलाभाओ ।" ( विशे. ८६-८७ ) इत्यादि, ' इत्येतदि 'ति. इतिरियत्तायां, एतावदेव नान्य| दस्ति, एतदित्यवयवप्रविभागेन यदाख्यातं मूलम् - आद्यं विधानं भेदः मूलं च तद्विधानं च मूलविधानं तेन मूलविधानेन -मूल| विधानतः 'पंचविध' मित्यादि ज्ञेयपरिच्छेदि ज्ञानं, एतदुक्तं भवति-मौलान् भेदानङ्गीकृत्य पञ्चविधमेव भवति, अथ किमन्ये एषां पञ्चानां प्रभेदाः सन्ति उत नेति ?, सन्तीत्युच्यते, 'प्रभेदास्त्वस्ये' त्यादि, प्रभेदा-अंशाः अवयवाः अस्य पञ्चविधस्योपरिष्टाद् | वक्ष्यन्ते, मूलभेदास्तु न कथितत्वादिति, मतिज्ञानस्यावग्रहादयः श्रुतस्याङ्गानङ्गप्रविष्टादयः अवधिज्ञानस्य भवप्रत्ययादयः मनःपर्यायज्ञानस्य ऋजुमत्यादयः, केवलज्ञानस्य न सन्त्येवेति । एवं ज्ञानमभिधायेह प्रमाणसंख्यामाह - तत् प्रमाणे इति ॥ ( सूत्रं १० ) इदं पञ्चविधमपि ज्ञानं जातिभेदेन द्वे प्रमाणे इति सूत्रसमुदायार्थः । अवयवार्थं स्वाह भाष्यकारः - ' तदेतदि 'त्यादिना (पृ. For Personal & Private Use Only ज्ञानपंचक्रमः ।। ५७ ।। Page #78 -------------------------------------------------------------------------- ________________ श्रीस्वार्थहरि० ।। ५८ ।। १४-९) तच्छन्द एतदित्यस्यार्थे, पश्चविधमपि ज्ञानं मत्यादि द्वे प्रमाणे भवत इत्येतदत्र विधीयते, किम्भूते द्वे इत्याह'परोक्षं प्रत्यक्षं चे 'ति परैः - इन्द्रियैरुक्षा सम्बन्धनं यस्य ज्ञानस्य तत् परोक्षम् - इन्द्रियादिनिमित्तं मत्यादि यत्पुनरिन्द्रियादिनिमित्त निरपेक्षमात्मन एवोपजायते अवध्यादि तत् प्रत्यक्षं, चशब्दः स्वगतानेकभेदसमुच्चयार्थः इत्थमुपन्यासे चैत्रमेषानयोर्भाव इति प्रयोजनं । परोक्षभभिधातुमाह तत्र - आये परोक्षमिति ॥ (सूत्रं ११ ) 1 एतदेव व्याचष्टे भाष्यकारः - 'आदौ भवमाद्यं' (पृ. १४ - १२) यस्मात् परमस्ति न पूर्वं स आदिः, विवक्षावशात्, तत्र भवं 'दिगादित्वात्' आद्यमिति, आद्यं चाद्यं चेत्याद्ये इति, प्रतिविशिष्टेन च क्रमेण व्यवस्थितानामाद्यव्यपदेशो दृश्यते, तद्यथा-अयं यतिरेषां विशिष्टक्रमभाजामाद्य इति, एवमत्रामृर्त्तानां ज्ञानानां क्रमसन्निवेशो दुरुपपाद इति मत्वा अब्रवीत् - 'आद्ये इति सूत्रक्रमप्रामाण्यात्' सूत्रं चासन्नमप्यनन्तरं त्यज्यते तत् प्रमाणे इति, सन्निवेशाभावात् तस्मात् परमेव मतिश्रुतादि ग्राह्यं तत्र क्रमः - परिपाटी, सूत्रे क्रमः सूत्रक्रमस्तस्य प्रामाण्यम् - आश्रयणं तस्मात्, 'प्रथमद्वितीये' मतिश्रुते 'शास्ती 'ति कथयति सूत्रकार इत्याह भाष्यकारः अस्यैव भावार्थमाह- 'तदेव' मित्यादिना तदेवमद्यव्यपदेशे सिद्धे सुखेन वक्तुं शक्यते यदुताद्ये मतिज्ञान| श्रुतज्ञाने द्वे अपि परोक्षं प्रमाणं भवत इति, शेषमनुद्य परोक्षप्रमाणता विधीयते, एवं शब्दार्थेन तच्चतः प्रतिपादितमपि परोक्षत्वं सम्यगनवगच्छन्नाह चोदकः 'कुत' इति कस्मात् परोक्षं प्रमाणं भवतः, गुरुरपि तदेव स्पष्टयन्नाह - 'निमित्तापेक्षत्वादिति इन्द्रिय| मनोनिमित्तापेक्षत्वादिति, इन्द्रियमनोनिमित्तापेक्षत्वादिभिः प्रायः एवमपि ततोऽनवगच्छतः सामान्येन निमित्तापेक्षत्वादिति For Personal & Private Use Only मतिश्रुतयोः परोक्षता ॥ ५८ ॥ Page #79 -------------------------------------------------------------------------- ________________ श्रीतचार्थहरि० याच सद्रव्याणि । आद्ययो पर अयमेव स्त्रकारामाशाहगृहीतव्यतिरिक्तनिमित्तापेक्षयादान परोक्षम्, एतदुक्तं भवति-अपाय मन्यमानस्य भा भूदाशङ्का-नववध्यादेरपि विशिष्टक्षयोपशमादिनिमित्तापेक्षाऽस्त्येवेति, तद्व्यवच्छेदायाह-'अपायसद्व्यतया || मतिज्ञान'मिति अपायो-निश्चयः इहानन्तरवर्ती सद्रव्यमिति-शोभनानि द्रव्याणि सम्यक्त्वदलिकानि, अपायश्च सद्रव्याणि | चापायसद्रव्याणि तेषां भावः-स्वरूपादप्रच्युतिः तयेत्थंभूतया मतिझानं परोक्षम् , एतदुक्तं भवति-अपाय इन्द्रियानिन्द्रियजन्य रोक्षत्वे हेतुः | इति इन्द्रियनिमित्ततया परोक्षं, ग्राह्यगृहीतव्यतिरिक्तनिमित्तापेक्षत्वादितियावत् , न चैवमवध्यादेः ग्राह्यगृहीतव्यतिरिक्तनिमित्त|पेक्षाऽस्ति, अयमेव सूत्रकारामिप्राय इति द्रढयन्नाह-तदिन्द्रिये'त्यादि-तदिति-मतिज्ञानं इन्द्रियाणि-श्रोत्रादीनि अती(नि)न्द्रियं |मनस्तानि निमित्तं-कारणं यस्य ज्ञानस्य तत्तथेति वक्ष्यते सूत्रकारः, इदं च सद्रव्यविकलानामपि सम्यग्दृष्टीनां भवति श्रेणिकादीनां तथापि बहूनां सव्यसमन्वितानामिति सामान्येनोक्तमपायसव्यतयेत्यलं प्रसङ्गेन । श्रुतज्ञानस्य परोक्षत्वे विशेपकारणमाह | 'तत्पूर्वकत्वादिति मतिज्ञानपूर्वकत्वात् 'परोपदेशजत्वाच' पर:-तीर्थकरादिस्तस्मादुपदेशस्ततो जायत इति परोपदेशजं तद्भा| वस्तस्साच्च श्रुतज्ञानं परोक्षमिति, अनेनोभयस्य निमित्तभूयस्त्वं ख्याप्यते, तथा चेदं क्वचिन्मनसि मतिज्ञानं श्रुतज्ञानं च स्वत एव | भवति, यथा प्रत्येकबुद्धादीनां, क्वचिवधिकं परोपदेशमपेक्षते, यथा अमदादीनामिति निमित्तभूयस्त्वं श्रुतज्ञानस्य । अत्र कश्चिदाह-इन्द्रियमनोनिमित्तं विज्ञानं परोक्षमित्येतदागमविरुद्धं भवतः,"इंदियपञ्चक्खं नोइंदियपञ्चक्खं चे"त्यादि(नन्दी सू. ३)वचनप्रामाण्यात् , प्रतीतिविरुद्धं च, साक्षाद्पादिदर्शनादिति, अत्रोच्यते, नागमविरुद्धं,तत्र व्यवहारतः प्रत्यक्षत्वाभिधानात् , कथमेतत ज्ञायत इति चेत् नन्वागमादेव, यतस्तत्रैवोक्त "मतिनाणपरोक्खं च सुअनाणपरोक्खं च" (नन्दी सू.) न च मतिश्रुताभ्यामिन्द्रि-HIMe | यमनोनिमित्तमन्यदस्ति यत् प्रत्यक्षमंजसा भवेदिति उपचारतस्तव प्रत्यक्षत्वाभिधानं,निश्चयं त्वधिकृत्य प्रवृत्तोऽयं शास्त्रकार इति नाग-1 ॥ ५९॥ Jan Education International For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ अवध्या हरि० |मविरोधः, प्रतीतिविरोधोऽपि नास्ति, साक्षाद्रूपादिदर्शनासिद्धः, इन्द्रियादिद्वारेण दर्शनात् , शक्यं चात्र वक्तुं इन्द्रियमनोनिमित्तं || श्रीतचार्थ| विज्ञानं परोक्षं, ग्राह्यगृहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वाद्धमादग्निज्ञानवत् , विपक्षेऽवध्यादीति कृतं प्रसङ्गेन । एवं दीनां | परोक्षं प्रमाणमभिधाय तदन्यदभिधातुमाह प्रत्यक्षत्वं प्रत्यक्षमन्यदिति ॥ (सूत्रं १२) उक्तलक्षणज्ञानद्वयाद् यदन्यद् ज्ञानमयं तत् प्रत्यक्षमिति सूत्रसमुदायार्थः। एतदेवाह भाष्यकार:- मतिभ्रुताभ्यामिति (पृ.१५-18 M८) मतिज्ञानश्रुतज्ञानाभ्यां यदन्यत् प्रागुद्दिष्टे ज्ञानपञ्चकेऽवशिष्यते त्रिविधं ज्ञानम् अवध्यादि तत् त्रिविधमिति प्रत्यक्षप्रमाणं भवति, प्रमाणमनूद्य प्रत्यक्षं भवतीत्येतद्विधीयत इति, एवं शब्दार्थेनैव तत्वतः प्रतिपादितमपि प्रत्यक्षं सम्यगनवगच्छन्नाह चो-|| दकः-'कुत' इति कस्मात् प्रत्यक्षं प्रमाणं भवति ?,गुरुरपि तदेव स्पष्टयन्नाह-'अतीन्द्रियत्वादिति,अतिक्रान्तमिन्द्रियाणामतीन्द्रियं ज्ञानं तद्भावोऽतीन्द्रियत्वं तस्मादिति, यत् प्राणिनां ज्ञानदर्शनावरण (पोः) क्षयोपशमाच शयाच्च इन्द्रियानिन्द्रियद्वारान| पेक्षमात्मानमेव केवलमभिमुखीकुर्वदुदेति तत् प्रत्यक्षम्-अवध्यादि एव,'तत् प्रमाणे इति द्वित्वसंख्यायां परोक्षप्रत्यक्षाख्यो यो | विषयस्तमुपदर्य प्रमाणशब्दार्थ कथयन्नाह भाष्यकार:-'प्रमीयन्तेस्तैरिति प्रमाणानी'ति, प्रमीयन्ते-परिच्छिद्यन्ते सद | सदित्यादिभेदेनार्थाः-जीवादयस्तैरिति प्रमाणानि, करणे ल्युत्, भावनात्र प्राक् कृतैय, ज्ञानव्यक्त्यपेक्षो बहुवचननिर्देशः प्रमा॥६ ॥ | णानीति, अत्राहेति एवं द्वे परोक्षप्रत्यक्षप्रमाणे भवत इति ज्ञापिते चोदयति-'इहे'त्यादि, इह-शास्त्रेऽवधारितमेतत् , अन्यथा 'तत् प्रमाणे इति द्वित्वससङ्घयावयर्थ्य, के द्वे इत्याह-'प्रत्यक्षपरोक्षे इति, लोकरूढथैवमुपन्यासः, ततः किमित्याह-'अनु Jan Education International For Personal & Private Use Only Page #81 -------------------------------------------------------------------------- ________________ मानेत्यादि, अनुमानं चोपमानं चेत्यादिद्वन्द्वः, तत्रानुमानं - लिङ्गादर्थदर्शनं, प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानं, आसोपदेशः श्रीतच्चार्थ- 21 आगमः, दृष्टादेरदृष्टादि कल्पनमर्थापत्तिः, सम्भवः प्रस्थादौ कुडवादिभावः, अभावो भावोपलम्भकप्रमाणविरह इति एतान्यपि च हरि० प्रमाणानीत्येवं साङ्ख्यादयः आचार्यदेशीया वा (केचित्) मन्यन्ते तत् कथमेतदिति, किमेतान्यप्रमाणान्येव उत प्रमाणान्त| राणि भवन्तीति चोदकाभिप्रायः, अत्र परिहारमाह- 'उच्यत' इत्यादिना, उच्यते अत्र समाधिः, सर्वाण्येतानि - अनुमानादीनि | मतिश्रुतयोरन्तर्भूतानि - प्रविष्टानि, कथमिति युक्तिमाह- 'इन्द्रियार्थे'त्यादि इन्द्रियाणि चक्षुरादीनि तेषामर्था-रूपादयः इन्द्रियाणि | चार्थाश्च इन्द्रियार्थास्तेषां सन्निकर्षः सम्बन्धः स इन्द्रियार्थसन्निकपा निमित्तं यस्य तत्तथा अनुमानादि तद्भावस्तस्मात्, न हि धूमादिभिः प्रस्थ पर्यन्तैरिन्द्रियानिन्द्रियाभ्यामगृहीतैरनुमानादीनां सम्भव इति मतितयोरन्तर्भावः, 'किंचान्यदि'ति पक्षान्तरमाश्रयति, तदाह-'अप्रमाणान्येव वा' अनन्तरोदितानि अनुमानादीनि कुन ? इति प्रश्नः अत्र निर्वचनं- 'मिथ्यादर्शने त्यादि, मि ध्यादर्शनेन तवार्थाश्रद्धान पूर्वेणैकनयरूपेण परिग्रहात्-स्वयमङ्गीकरणात् अनुमानादीनां तथा 'विपरीते' त्यादि, विपरीतानामुपदेश:- कथनं परेभ्यस्तद्विपयलक्षण गोचरमिति विपरीतोपदेशः तस्माच कारणात् अप्रमाणान्येव, एकानेकस्वभावे वस्तुतत्वे एकस्वमावमनेकस्वभावं वेति यावानुपदेशः स विपरीत एवेति भावनीयं, न चेयं स्वमनीषिकेति सूत्रकारमतमुपन्यस्यन्नाह - 'मिथ्यादष्टे' रित्यादि, मिथ्यादृष्टेः प्राणिनो यस्मान्मतिश्रुतावधयस्त्रयोऽपि नियतं - निश्चितमज्ञानमेव, कुत्सितं ज्ञानमित्येवं वक्ष्यति सूत्रकारः, न चाज्ञानस्य प्रामाण्यमिति प्रतीतमेतत्, आह- यद्येवं कथं मतिश्रुतयोरन्तर्भूतानीत्युक्तम् ? अत्रोच्यते- 'नयवादे' त्यादि, | नया-नैगमादयस्तेषां वादः स्वरुचितार्थप्रकाशनं नयवादस्तस्य अन्तरं भेदः नयवादान्तरं तेन नयवादभेदेनैव, 'यथा' मतिश्व श्रुतं ॥ ६१ ॥ love ou For Personal & Private Use Only अनुमानादीनां ग्रामातरे Page #82 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० च मतिश्रुते तयोर्विकल्पा:--भेदास्तेभ्यो जायन्त इति मतिश्रुतविकल्पजानि भवन्ति यथा तथा नयविचारणायां पुरस्तात् | मत्यादेल| वक्ष्याम इति, शब्दनयस्य हि मिथ्यादृष्टिरज्ञो वा नास्तीति वक्ष्यति, तन्मतेन तु प्रमाणानीति ॥ सूत्रान्तरसम्बन्धाभिधित्सयाऽऽह क्षणतो 'अनाहे त्यादि,अत्रइत्येतस्मिन् ज्ञानपञ्चके कथिते सामान्येन प्रमाणद्वये च प्रत्यक्षपरोक्षरूपे विहिते परोऽवोचत्-'उक्तं' प्रति| पादितं त्वया, किमिति तद् ?, उच्यते--मत्यादीनि पंच ज्ञानानि-मतिश्रुतावधिमनःपर्यायकेवलानि, एवमुद्दिश्य तत इदममिहित--किं तद् ?, उच्यते-'तानि विधानतो लक्षणतश्च पुरस्ताद्विस्तरेण वक्ष्याम'इत्येतत् , ननु च नैवंविधं तत्र सूत्रे भाष्यमस्ति-विधानतो लक्षणतश्च, कथमयमध्यारोपः क्रियते गुरोरिति ?, उच्यते, सत्यमेवंविधं भाष्यं नास्ति, एवं पुनः समस्तिप्रभेदास्त्वस्य पुरस्ताद्वक्ष्यन्त इति, अतः प्रभेदा इत्यनेन विधानलक्षणरूपाः प्रतिपाद्यन्ते तत्र भाष्ये, अतो नाध्यारोप इति, तत्र विधान-भेदः मत्यादेः, लक्षणं त्वसाधारणं चिह्नं इति, यदेतत् प्रतिज्ञातं प्राक्तदुच्यतामिति पृष्टः सन् आह-'अत्रोच्यते' अत्र एतस्मिँश्वोदिते उच्यते मया लक्षणमादौ, अल्पविचारत्वात् , तदाह मतिः स्मृतिः संज्ञा चिन्तामिनियोध इत्यनन्तरम् ।।१३।। सूत्रम् __आह-लक्षणतो विधानतश्चेत्येवमेव किन्न कृतः सम्बन्धग्रन्थो येनाल्पविचारत्वादिति प्रयोजनमाश्रीयते, उच्यते, प्राग विधानं | लक्षणाङ्गभावख्यापनार्थमिति, मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्यनान्तरमिति पर्यायैर्लक्षणाभिधानं मननाद्यात्मकमेत|दित्यदुष्टमेव, अयं सूत्रसमुदायार्थः, अवयवार्थमाह-'मतिज्ञान'मित्यादिना (पृ. १५-८) मननं मतिः सैव ज्ञानं मतिज्ञानमि-|| ।।६२ त्येवं सर्वत्राक्षरगमनिका कार्या,भावार्थस्त्वयं-मतिज्ञानं नाम यदिन्द्रियानिन्द्रियनिमित्तं वर्तमानविषयपरिच्छेदि, स्मृतिज्ञानं प्राक् | ॥ ६२॥ Jan Education r ational For Personal Private Use Only Page #83 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थहरि० |परिच्छन्नेन्द्रियार्थग्राहि मानसं, संज्ञाज्ञानं स एवायमहमद्राक्षमिति प्रत्यभिज्ञा ज्ञान, चिन्ताज्ञानं यथावदागामिवस्तुविषयं मानसमेव, अभिनिबोधज्ञानं तु सर्वैरेभिः प्रकारैरभिमुखनिश्चितविषयपरिच्छेदरूपं, इतिशब्द एवमित्यस्याथ, एवमनर्थान्तरमिति, IN इन्द्रियानिकियताऽपि अंशेन भेदं प्रतिपद्यमानमप्यनर्थान्तरं, किमुक्तं भवति ?--नैषां मतिज्ञानविरहितोऽर्थः कल्पनीय इति । एवं लक्षणतो | न्द्रिय | मतिज्ञानमभिधायाधुना विधानतोऽभिधातुमाह तदिन्द्रियानिन्द्रियनिमित्तम् ॥१४॥ स्त्रं अस्य समुदायार्थः प्राग व्याख्यातः, अधुना अवयवार्थमाह-'तदेतदि'(पृ. १६-१९)त्यनन्तरोक्तलक्षणोपेत मतिज्ञान किं|निमित्तं ?, उच्यते, हेतोद्वैविध्याद् द्विविधं भवति, तेनैव हेतुना द्विविवेन तत्कार्यमादर्शयति-इन्द्रियनिमित्तमनिन्द्रिय|निमित्तं च, तत्रन्द्रियाणि-स्पर्शनादीनि पञ्च निमित्तं यस्य तदिन्द्रियनिमित्तं, न हि श्रोत्रेन्द्रियमन्तरेणायं प्रत्ययो भवति-शब्दो|ऽयमिति, न वा स्पर्शनमन्तरेणायं प्रत्यय उत्पद्यते-शीतोऽयमुष्णो वा, एवं शेपेष्वपि वाच्यं, तथा 'अनिन्द्रियनिमित्त मितिइन्द्रियादन्यदनिन्द्रियं-मनः ओघश्चेति, तन्निमित्तमस्य मतिज्ञानस्य तदनिन्द्रियनिमित्तमिति, स्मृतिज्ञानहेतुमनः, एवं चैतद् द्रष्टव्यम्-इन्द्रियनिमित्तमेकमपरमनिन्द्रियनिमित्तं अन्यदिन्द्रियानिन्द्रियनिमित्तमिति विधा, तत्रकमिन्द्रियनिमित्तमेव ज्ञानं मत्याख्यं, | यथा अवनिनीरदहनपवनवनस्पतीनामेकेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणां असंज्ञिनां पश्चन्द्रियाणां, मनसः अभावात् , तथा अनिन्द्रियनिमित्तं स्मृतिज्ञानमितरेन्द्रियनिरपेक्षं, चक्षुरादिव्यापाराभावात् , तथा इन्द्रियनिमित्तं जाग्रदवस्थायां स्पर्शनेन मनसोपयुक्तं |स्पृशत्युष्णमिदं शीतं वेति, इन्द्रियं मनश्चोभयं तस्योत्पत्तौ निमित्तं भवतीति, तदेतत् सर्वमेकशेपाल्लभ्यत इति, इन्द्रियं च अनि ॥६३॥ ॥६३॥ Jan Education International For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ श्रीतवार्थहरि० न्द्रियं च इन्द्रियानिन्द्रिये च इन्द्रियानिन्द्रियाणि नानि निमित्तं यस्य तदिन्द्रियानिन्द्रियनिमित्तमिति, एतदेवाह-इन्द्रियनिमित्त-| 10 इन्द्रियानिमनिन्द्रियनिमित्तं च, चशब्दादुभयं चेति, अपेक्षाकारणं चाङ्गीकृत्य सूत्रं पपाटाचार्यः तदिन्द्रियानिन्द्रियनिमित्तमिति, अपेक्षा-14 |न्द्रियतत्व कारणं चालोकविपयेन्द्रियाणि, सति प्रकाशे विपये च चक्षुरादिषु च सत्सु ज्ञानस्योद्भवो दृष्टः, तेषामपि मध्येऽन्तरङ्गमपेक्षाकारणमिन्द्रियाणि पटितं, पारमार्थिकं तु कारणं क्षयोपशमः मतिज्ञानावरणपुद्गलानां, न हि तदावरणक्षयोपशममनपेक्ष्य ज्ञानस्योत्पत्तिरिष्यते, यदि तबन्तरनिमित्तं क्षयोपशमः स एवोपादेयः, किं बाह्येनेन्द्रियानिन्द्रियनिमित्तेनाधीतेनेति, उच्यते, स क्षयोपशमः सर्वसाधारण इतिकृत्वा न पठितः, चशब्देन वा सङ्गहीतो द्रष्टव्यः, इन्द्रियनिमित्त निन्द्रियनिमित्तं च, चशब्दात् क्षयोपशमनिमित्तमिति, न च भावेन्द्रियस्य तद्रूपत्वादिति, तत्रेन्द्रियनिमित्तं स्वयमेव भावयति-तत्रेन्द्रिये'त्यादि,नत्र-तेषां त्रयाणा | मध्ये इन्द्रियनिमित्त तावद् भव्यते-'स्पर्शनादीना'मिति स्पर्शनरसनघाणचक्षुःश्रोत्राणां पंचानामेव पञ्चस्वेवेत्यन्यस्याभावं | नियमयति, स्वे आत्मीया विषया येषु प्राणिनः सक्ति भजते तेषु स्वेषु विषयेषु, तद्यथा-स्पर्शनस्य स्पर्श रसनस्य रसे घ्राणस्य गन्धे चक्षुपो रूपे श्रोत्रस्य शब्दे, अत एषां स्पर्शनादीनां स्वविषयेषु वर्तमानानां ग्राहितया यदुपजायते ज्ञानं तत् तानीन्द्रिया| ण्यालम्व्योत्पद्यमानमिन्द्रियनिमित्तमिति भण्यते, इदानीमनिन्द्रियनिमित्तमाचष्टे-अनिन्द्रियं-मनस्तन्निमितं यस्य तदनिन्द्रिय|निमित्तं, कीदृक् तद् इत्याह-'मनोवृत्तिः मनोविज्ञानमिति, मनसो--भावाख्यस्य वर्तनं-विषयपरिच्छेदितया परिणतिर्मनोवृत्तिः, |'ओघज्ञानं चेति ओधः--सामान्यं अप्रविभक्तरूपं यत्र न स्पर्शनादीनीन्द्रियाणि नापि मनोनिमित्तमाश्रीयते, केवलं मत्यावर- ॥६४॥ णीयक्षयोपशम एव तस्य ज्ञानस्योत्पत्तौ निमित्तं, यथा वल्लयादीनां नीबाघभिसर्पणज्ञाने न स्पर्शनं निमित्तं, न मनो निमित्तमिति, ॥ ६४॥ Jan Education r ational For Personal Private Use Only Page #85 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ हरि० अवग्रहादयः तस्मात्तत्र मतिज्ञानावरणक्षयोपशम एव केवलो निमित्त क्रियत ओघज्ञानस्य । तत पुनरिन्द्रियनिमित्तमनिन्द्रियनिमित्तं च ज्ञान किमेकरूपमुतास्ति कश्चिद्भेदकलापः ?, अस्तीत्याह, यद्यस्ति ततो भण्यताम् , उच्यते अवग्रहहापायधारणा इति १५ ॥ सूत्रं.॥ अवग्रहादयः इन्द्रियानिन्द्रियनिमित्तमतिज्ञानभेदा इति सूत्रसमुदायार्थः, अवयवार्थ त्वाह भाष्यकार:-'तदेतवि' त्यादिना | (पृ. १६.१६.) तदेतत् मतिज्ञानं लक्षणविधानाभ्यां यदुक्तं 'उभयनिमित्तमपि' इन्द्रियनिमित्तमनिन्द्रियनिमित्तम् ,अपिशब्दा-| दिन्द्रियानिन्द्रियनिमित्तमपि 'एकशः' इत्येकैकं स्पर्शनादीन्द्रियव्यक्त्यपेक्षयाऽपि चतुर्विध मिति चतस्रो विधा यस्य तच्चतुर्विधं| भवति, 'तयथेति विधोपन्यासार्थः, 'अवग्रह' इत्यादि, एवमुपन्यस्यावग्रहस्वरूपाभिधित्सयाह-तत्राव्यक्त'मित्यादि, नत्रेति | पूर्ववत् अव्यक्तम्-अस्फुटमालोचनावधारणमिति योगः,नदेव विशेष्यते- 'यथास्वमिति यथास्वमिति यथात्मीयः, इन्द्रियः स्पर्शनादिभिविषयाणां स्पर्शादीनां यथाऽऽत्मीयो-यो यस्य विषयः,स्वविषय इत्यर्थः, आलोचनावधारण'मिति आङ् मर्यादायां, | लोचनं-दर्शनं, एतदुक्तं भवति-मर्यादया सामान्यम्यानिद्देश्यस्य स्वरूपनामादिकल्पनारहितम्य दर्शनमालोचनं तदेवावधारणमालोचनावधारणं, एतदवग्रहाभिधीयते. अवग्रहणमवग्रहः इत्यन्वर्थयोगादिति, एवं स्वचिह्नतोऽवग्रहमभिधायास्यैव पर्यायशब्दानाह-'अवग्रह। ग्रहणमालेाचनअवधारणमित्यनान्तरं' सामान्यमात्रपरिच्छेदवाचित्वात् पर्यायशब्दा एवैते इति, एवमवग्रहं कथयित्वा ईहास्वरूपं कथयताह-'अब गृहीत' इत्यादि.अक्मृहीत इत्यनेन क्रमं दर्शयति, अवगृहीते मामान्ये ईहा प्रव-| नने, तमाह-'विषयाके'त्यादि, (विषयः सामान्यविशेषरूपः) म एवार्यमाणत्वादर्थः विषयार्थः तस्यैकदेशः सामान्यमनिर्द ॥६५॥ ॥६५॥ Jan Education International For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० अवग्रहादयः CCC शादिरूपं तस्माद् विपयार्थंकदेशात् परिच्छिन्नादनन्तरं स्पर्शमात्रग्रहे तस्य मृणालस्पर्शसाधात् 'शेषानुगमनं' सद्भूतासद्भू|| तोष्णत्वादिविशेष्यत्यागोपादानाभिमुखस्वरूपेण, न संशय इव सर्वात्मना परिकंठचित्तभावतः, अननुगमनेन,किमित्याह-'निश्चयविशेषजिज्ञासा चेष्टे'ति निश्चीयतेऽसाविति निश्चयः-मृणालस्पर्शादिः स एव विशिष्यते-अन्यस्मादिति विशेषः तस्य ज्ञातुमिच्छा जिज्ञासा तया चेष्टा-बोधः स्वतचात्मव्यापाररूप ईहाच्यते, एवं स्वचिह्नतः ईहां निरूप्य अस्या एव पर्यायशब्दानाह -'ईहा ऊहा तक परीक्षा विचारणा जिज्ञासेत्यनान्तरं सामान्येनेहावाचित्वान्नास्त्यर्थभेद एषां शब्दानामिति,एवमीहामभिधायापायमभिधातुमाह-'अवगृहीत' इत्यादि, अनेनापि क्रममाचष्टे, अवगृहीते विषये स्पर्शसामान्यादौ ततः 'सम्यगि'ति मृणालस्पर्श इत्येवमादानाभिमुखं सम्यक्, तत्र तद्भावानुगुण्यात् , नो अहिस्पर्श इत्येवं परित्यागाभिमुख्यमसम्यक्, तत्र तद्भा| बवैगुण्यात् ,इत्येवमीहायां प्रवृत्तायां सत्यां ततः किमित्याह-'गुणदोषविचारणाऽध्यवसायापनोदोऽपाय इति' इह मृणा| लसाधारणो धर्मों गुणः तत्रासम्भवति दोषःतयोर्विचारणा-मार्गणा तयाऽध्यवसायो-विमलतरबोधः स एवापनोदः मृणालस्पर्श एवायमिति निश्चयादयमुदेति,तत्रेहामितिकृत्वा, 'अपाय' इत्ययमेवंविधोऽपनोदोऽपाय इति,अपैतीत्यपायः,निश्चयेन परिच्छिनत्तीत्यर्थः, एवं स्वलक्षणतोऽपायमभिधायास्यैव पर्यायशब्दानाह-अपायोऽपगमः अपनोदः अवव्याधः' तथा 'अपेत' मित्यादि, एतञ्च भावाभिधायिभिः पुनः पर्यायाभिधानं वस्तुविषयोऽपायोऽनन्तरकालभावी संलक्ष्यमाणोऽपाय इति ज्ञापनार्थ, एवमपायमभिधायाधुना धारणाऽनिधित्सयाऽऽह-'धारणे'त्यादि,धारणेति लक्ष्य प्रतिपत्तिः यथारूपयोगाप्रच्युतिः 'यथास्व'मिति यथाविषपं, | यो यः स्पर्शादिविपयः, मृणालस्पर्शानुभवस्यानाश इत्यर्थः,तथा 'मत्यवस्थान' मित्युपयोगान्तरेऽपि शक्तिरूपाया मतेः क्वचि ॥६६॥ ॥६६॥ Jan Education International For Personal & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ +दवस्थानं, तथा 'अवधारणं चे'ति,कालान्तरानुभूतविषयगोचरं स्मृतिज्ञानमिति भावः, एवमेतेन अविच्युतिवासनास्मरणरूपा-|| श्रीतचार्थ-विधा || त्रिधा धारणेत्युक्तं भवति, एवं स्वलक्षणतो धारणामभिधायाधुना अस्या एव पर्यायशब्दानाह-'धारणा प्रतिपत्तिः अव-|| बहादयो हरि० | स्थानं निश्चयः अवगमः अवबोध इत्यनर्धान्तरं,' सामान्येन धारणावाचित्वान्नास्त्यर्थभेदः एपां शब्दानामिति, एवं | मतिभेदाः रसनादिभिरपि रसादीनामुपलब्धौ भावना कार्या,एते चावग्रहादयः सन्निहितेऽपि युगपदेव प्रमेये मतिज्ञानावरणीयकर्मक्षयोपशमवैचित्र्यात् प्रमातुरेवं प्रवर्तते,कथंचिदनधिगतार्थाधिगन्तृत्वाच्च सर्व एव प्रमाणं, न पुनरवग्रहमात्रावसेयमेकस्वभावमेव ज्ञेयं निर्विकल्पं | प्रत्यक्षं तत्पृष्ठभावी तु गृहीतग्राह्येवाप्रमाणं विकल्प इति, कुतः, ? निर्विकल्पक ग्राह्यस्य विकल्पेनाग्रहणात् , प्रतिभासभेदात् , ५ विद्युत्सम्पातादिगृहीते च विकल्पाप्रवृत्तेः,एकस्वभावलक्षणग्राहकस्य च निरन्वयक्षणिकबोधस्य पटीयस्त्वादिकल्पनाघ्योगादिति, पश्चितमन्यत्रत्यलं प्रसङ्गेन । एते चावग्रहादयः क्षयोपशमवैचित्र्याद् विचित्रा इति ख्यापयन्नाह बहुबहुविधक्षिप्रानिश्रितासंदिग्ध(नुक्त)धुवाणां सेतराणाम् ॥१६॥ सूत्रं॥ श्रुतानुगतैश्च पदैः प्रायो व्याख्या सूत्राणामिष्टे ति अनुमीयमानैरवग्रहादिभिः बह्वादीनां सम्बन्धं लगयत्राह-'अवनहादयश्चत्वार' इत्यादि (पृ. १७-१३) अवग्रहादयः प्रास्त्रे निरूपितस्वरूपा मूलभेदतश्चत्वार इति, क्षयोपशमवैचित्र्यात्तु | नानाभेदास्त एव भवन्तीति मत्वा चत्वार इत्याह,मतिज्ञानस्य च प्रकृतत्वाञदा एत इति मतिज्ञानविभागा इत्याह, ते अ वग्रहादय इति,एषां सूत्रोपन्यस्तानां बह्वादीनां पप्णामानामर्थ्यमाणानामित्यर्थः,बह्वादीनां सेतराणां 'ते' अवग्रहादयो ग्राहका|| ॥६७॥ ॥६७॥ इत्याह-सेतराणां भवंतीति, 'एकश' इत्येकैकस्य बह्वाइः सेतरस्य, मा भृद् यहोरर्थस्य क्षिप्रार्थ इतरः बह्वादीनां वा निश्रितादि Jan Education International For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ श्रीतचार्थहरि० बह्वादयो मतिमेदाः | रिति प्रतिपत्तिः, तन्निरासायाह-'सेतराणामिति सप्रतिपक्षाणामित्यर्थः' एतदुक्तं मपति-इतरशब्दस्य विरोध एवार्थः |समवसेयो,नान्य इति, एतदेव प्रकटयति, तद्यथा-'बवगृहाती' त्यादिना, ननु तावदवग्रहादयः प्रथमान्ताः श्रुताः पूर्वसूत्रे | | बह्वादयश्चेह षष्ठयन्ता इति तत्रैवमर्थकथनं युक्तं बहोरर्थस्य अवहः अस्वार्थत्यापनह इति, उच्यते, अल्पोऽयं दोषः, पतोपत्रहादयः कर्तृसाधनास्तत्र श्रिता अवगृह्णातीत्यवग्रहः,ईहते इति ईहा,अपैतीत्यपायः,धारयतीति धारणा, यश्चासौ ज्ञानांशोऽवगृह्णातीत्यादिरूपस्तस्यावश्यं कर्मणा भवितव्यं, ततश्वेह बहादिभेदं सूत्रेण विषयात्मकं भव्यते,अतो नास्त्येवार्थभेदो बहोरवग्रहः बहुम| वगृहातीति, अनयोरेक एवार्थः केवलं तु शब्दभेदः, तत्र बहुमवगृहति वेणुवीणामृदङ्गपटहध्वनिसमुदयं क्षयोपशमोत्कर्षात् , कथमे तद् विनिश्चीयते, उत्तरकालं तथा अपायादिदर्शनात् , न ह्यसत्यवग्रहभेदे स तथाविधो युक्तः, अतिप्रसङ्गाद् , व्यावहारिकावग्रह| मेवापेक्ष्यैवमुक्तमित्यन्ये, स ह्यबाय एवोत्तरेहाद्यपेक्षया अवग्रह इति,तथा अल्पमवगृह्णाति' तेषामेव वेण्यादिशब्दानामेकं पटहादिशब्दं, नान्यत् , सतोऽपि क्षयोपशमापकर्षात् ,तथा बहुविधमवगृह्णाति' तेषामेव वेण्यादिशब्दानामेकैकं मृदुमधुरषड्जादिभेदेन, तथैकविधमवगृह्णाति,तमेव वेण्यादिशब्दं मृद्वाद्येकगुणसमन्वितमित्यर्थः, तथा क्षिप्रमवगृहाति तमेव वेण्यादिशब्दं शीघ्रमिति |भावः,तथा चिरेणावगृहाति'त मेव वेण्वादिशब्दं बहुना कालेनेति,तथा अनिश्रितमवगृह्णाति'तमेव वेण्यादिशब्दमन्यनिरपेक्ष मेघशब्दादिना भेरीशब्दाग्रहणवदिति वृद्धव्याख्या, 'निश्रितमवगृह्णाति'तमेव वेण्वादिशब्दमन्यसापेक्षमिति, तथा 'अ दिग्धमवगृह्णाति' तमेव वेण्वादिशब्दं निश्चितमित्यर्थः, तथा 'संदिग्धमवगृह्णाति' तमेव वेण्वादिशब्दमनिश्चितमिति, तथा 'ध्रुव| मवगृह्णाति' तमेव वेण्यादिशब्दं स्थिरबोधभावेन, तथा 'अध्रुवमवगृहातितमेव वेण्यादिशब्दमस्थिरबोधभावेन,भावना चात्रो ॥ ६८॥ ॥६८॥ Jan Education International For Personal & Private Use Only Page #89 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि ॥ ६९ ॥ तरकालं तथा अपायादिदर्शनादिना कृतैव, तथा कश्चिद् ध्रुवो बोधो भवति यतः पुनः स्मरणं प्रवर्त्तते, अन्यस्तु न तथेत्यनुभवसिद्धमेतत्, एवमीहादीनामपि विद्यात्, 'एव' मिति यथा विषयस्य बह्नादेर्भेदात् द्वादशप्रकारोऽवग्रहेोऽभिहितः क्षयोपशमेोत्कर्षापकर्षाद् 'एवमहादीनामपि' ईहापायधारणानामपि विद्याद् जानीयाद् भेदं, तद्यथा- बह्वीहते अल्पमीहते, एवं बह्नपैत्यत्यल्पमवैति, एवं बहु धारयत्यल्पं धारयतीत्यादि द्वादशविधत्वमिति । एवमवग्रहादीनां स्वस्थाने द्वादशविधं ग्राह्य भेदाद्भेदं प्रतिपाद्येदानीमेपामेव विपयं निर्द्धारयन्नाह - अर्थस्येति ॥ सूत्रं १७ ॥ अर्थस्य ग्राहकाः अवग्रहादय इति सूत्रसमुदायार्थः, अवयवार्थं त्वाह भाष्यकार:- 'अवग्रहादय' इत्यादिः (पृ. १८-६) अवग्रहादयोऽनन्तरोदितस्वरूपा मतिज्ञानविकल्पा- मतिज्ञानांशाः अर्थस्य - सामान्यविशेषात्मनो विषयरूपस्य भवन्ति ग्राहकाः, विषयिण इतियावत्, अर्थग्रहणं व्यञ्जनव्यावृत्त्यर्थं साकल्येनेतेऽर्थस्यैव भवन्ति, न व्यञ्जनस्य ॥ व्यञ्जनस्य तर्हि किमित्याहव्यञ्जनस्यावग्रहइति ॥ सूत्रं १८ ॥ एक एव भवतीति सूत्रसमुदायार्थः, अवयवार्थं त्वाह भाष्यकार:- 'व्यञ्जनस्ये' त्यादिना, (पृ. १८-९) व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यजनं, तच्चोपकरणेन्द्रियशब्दादिपरिणतद्रव्यसंक्षेपरूपं, तथा चाह भाष्यकार:- 'वंजिजह जेणत्था घडे व दीवेण वंजणं तं च । उबकरणिदिअसद्दाइपरिणओ दवसंबंधो ॥ १ ॥ (विशे. १९४ ) इत्यादि, तस्य व्यञ्जनस्य संश्लेपरूपस्यावग्रह एवंको भवति, तथाविधक्षयोपशमाभावादव्यक्ततन्मात्रधिः सुपुप्ताङ्गपतितोत्पलनाल संश्लेषबोधवत्, 'नेहादय' इति, शब्दाद्यर्थविषय For Personal & Private Use Only अर्थव्यंजनावग्रहौ ॥ ६९ ॥ Page #90 -------------------------------------------------------------------------- ________________ श्रीतधार्थ हरि० | त्वादीहादीनां, तद्द्वारेणव संश्लेषे प्रवृत्तेरिति,अन्ये तु व्याचक्षते-व्यञ्जनं शब्दाद्याकारपरिणताः पुद्गला एव, विशिष्टार्थावग्रहका अप्राय्यका| रित्वाद् , तस्याग्रह एड भवति, अर्थावग्रहदोधाभिमुख्यकारि तेषां स्वीकरणमित्यर्थः, नेहादय इति,स्वांशे भेदमार्गणनिश्चयधार-- रिता णाख्ये, तासां नियतत्वात् , 'पर्व'मित्यादि, एवमनन्तरोदितसूत्रद्वयाभिहितेन प्रकारेण 'द्विविधों' द्विप्रकारोऽवग्रहः, विषयभेदाद् 'द्वैविध्य मित्यादि, व्यञ्जनस्योक्तलक्षणस्यार्थस्य च,'ईहादयस्त्वर्थस्यैव' सामान्यविशेषात्मनः,आह-यदा पुद्गला व्यंजनं तदा | कथमिदमर्थाद् भिद्यते ?,अभेदे च व्यञ्जनस्यावग्रह इति किपरं सूत्रं?, उच्यते, प्राप्तकारीन्द्रियविषयपुद्गला व्यञ्जनं, तेषामादा| वर्थावग्रहयोधाभिमुख्यकारि यत् स्वीकरणं तप्तशराबम्रक्षणतुल्यं न तत्रेहादय इत्येवंपरं सूत्रं ।। तत् किमयं व्यंजनावग्रहो न सर्वत्र', ओमित्युच्यते, तथा चाह सूत्रकारः न चक्षुरनिन्द्रियाभ्यां ॥१०॥ सूत्रं ॥ व्यंजनावग्रह इति सूत्रसमुदायार्थः, अवयवार्थ त्वाह भाष्यकार:-'चक्षुषे'त्यादि (पृ. १९.२) चक्षुषा उपकरणेन्द्रियाख्येन | सह नोइन्द्रियेण च मनओघज्ञानरूपेण व्यंजनावग्रहो न भवति, एतदुक्तं भवति-ते रूपाकारपरिणताः पुद्गलाश्चिन्त्यमानाश्च वस्तुविशेषाः न ताभ्यां संश्लिष्य विज्ञानं जनयंति,अपि तु योग्यदेशावस्थिताश्चक्षुषा गृह्यन्ते,प्रणिधानमचिवाश्च मनसा चिन्त्यन्ते,संश्लेपाभ्युपगमे तु अक्ष्यञ्जनादेः ग्रहणं,विषयकृतौ वाऽनुग्रहोपघातौ दुर्निवारी, नायनरश्मिविधानं मनोनिर्गमनं चान्यत्र निराकृतमिति नेहाभिधीयते,अतश्चक्षुरनिन्द्रियाभ्यां व्यंजनावग्रहो न भवति, शेषेर्भवतीत्याह-'चतुर्भि'रित्यादि, चतुभिरिन्द्रियैः-स्पनिरसनघ्राणश्रोत्रैः शेषैः-उपयुक्तवर्जेर्भवति व्यंजनावग्रह इति,अत्र चतुभिरिन्द्रियरित्यनेन संख्याभ्युपगमतोऽधिकेन्द्रियव्यवच्छेदः, ॥ ७०॥ ॥ ७०॥ Jan Education International For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थहरि० मतिभेदाः श्रुतस्वरूपं उपसंहरबाह-एवं'मित्यादि, एवमेतत् तदिति लक्षणविधानाभ्यां यनिरूपितं मतिज्ञानं, तस्य पुनः संपिण्डय भेदान् कथयति'द्विविध'मित्यादि, द्विविधमिति इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च, चतुर्विधमवग्रहादिभेदतः,अष्टाविंशतिविधमिति स्पर्शनादीनां मनःपर्यवसानानां पण्णामेकैकस्य चत्वारो भेदा अवग्रहादयः, तत् समुदिताः सर्वे चतुर्विंशतिरूपा जाताः, तन्मध्ये चक्षु| मनोवः स्पर्शनादीनां यो व्यजनावग्रहश्चतुर्भेदः स प्रक्षिप्तः ततोऽष्टाविंशतिविधं भवति, अष्टषष्टथुत्तरशतविधमिति तस्या एवाष्टाविंशतेरेकैको भेदः पविधो भवति, बलादिभेदेन, अतोऽष्टषष्टयुत्तरशतविधं भवति, पत्रिंशत्रिशतभेदमिति, तस्या अष्टाविंशतेरेकैको भेदोद्वादशधा भवति सेतरबहादिभेदेन । अत्र-अस्मिन अवकाशे चोदक आह-'गृहीमो जानीमस्तावत् क्रमेण पूर्वमुद्घटितं लक्षणविधानरूपं मतिज्ञानं, तदनन्तरं तु यच्छतज्ञानमुक्तं तन्त्र विद्य इत्यतः पृच्छयते मया-श्रुतशानं किंलक्षणमिति ?, | अस्मिंश्चोदिते गुरुराह-'उच्यते'मयेति श्रुतं मतिपूर्व द्वयनेकद्वादशभेदमिति ॥२०॥ सूत्रं॥ ____ 'श्रुतज्ञान' मित्यादिना (पृ.१९-९.) श्रुतमिति विघृणोति-श्रुतज्ञानमिति, श्रुतिः श्रुतमितिकृत्वा, श्रोत्रादिनिमित्तं शब्दार्थ-| ज्ञानमित्यर्थः,श्रूयत इति श्रुतं-शब्दात्मकमुपचाराद् ज्ञानहेतुत्वात् श्रुतमुच्यते. मतिपूर्वमिति व्याचष्टे-'मतिज्ञानपूर्वकं भवतीति, । मतिज्ञानम्-अनन्तरोदितं कारणं यस्य तत्तथा, आह-युगपदेव मतिश्रुतयोर्लब्धिः , तत्कथं मतिपूर्वकत्वमस्य ?, उच्यते, उपयोगा पेक्षया, श्रुतोपयोगो मतिनिमित्तमित्यर्थः, अस्य च श्रुतज्ञानस्य प्रधानो हेतुः शब्दात्मकं श्रुतमिति,पर्यायशब्देस्तदाह--'श्रुत'मित्यादि, श्रूयत इति श्रुतं-शब्दरूपं, तथा आप्तवचनं-तीर्थकरादिवचनं, तथा आगच्छत्याचार्यपरम्परयेत्यागमः, तथा उपदि ॥७१॥ ॥ ७ Jan Education International For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ तदेतदित्यादि, पर्यायशब्दः द्वादशागत प्रधा दशप्रकारं च, सातपुरूषावयवयाय, श्यते-उचार्यत इत्युपदेशः,तथा ऐतिह्यमेव वृद्धाः स्मरन्तीति,तथा अभ्यस्यते निर्जरार्थिभिरित्याम्नायः, तथा प्रगतं प्रशस्त प्रधा-|| श्रीतवार्थनमादौ वा वचनं प्रवचन-क्षीणरागादिवचनं जिनक्चनमिति, इत्यनान्तर'मिति एवमेभिः पर्यायशब्दैः द्वादशाङ्गं गणिपिट अंगबाह्वांहरि० गप्रविष्टाः कमभिधीयत इतियावत् , यनेकद्वादशभेदमित्येनमवयवं व्याचिख्यासुराह-'तदेतदि'त्यादि, तदेतच्छ्रतमनन्तरोक्तं 'द्विविधं'द्विप्रकार, कथमित्याह-'अंगयाह्य 'मित्याचारादिश्रुतपुरूषावयवबाह्य, अंगप्रविष्टं चेति तदन्तर्गत चेत्यर्थः, तत् पुनद्विविधं | | सत् अनेकविधम्-अनेकप्रकारं द्वादशप्रकारं च, कथमित्याह-'यथासंख्यं यथोपन्यस्तमितियावत् , तदेव प्रकटयन्नाह-'अंगभायात्य'मित्यादि, अंगबाह्यमनन्तरोपन्यस्तम कविधं, तद्यथा-'सामायिक'मित्यादि, समभावः सामायिक चारित्रं,तत् प्रतिपा दकमध्ययनमपि सामायिकमिति१,चतुर्विशतीनां तीर्थकृता अप्यन्येषां च स्तवाभिधायी चतुर्विंशतिस्तवः २,वन्दनं कस्म कार्य कस्मै |च नेति यत्र वर्ण्यते तद्वन्दनं३,असंयमस्थान प्राप्तस्य यतेस्तस्मात् प्रतिनिवर्त्तनं यत्र वर्ण्यते तत् प्रतिक्रमणं ४,कृतस्य पापस्य यत्र काय-IN | परित्यागेन क्रियमाणेन विशुद्धिराख्यायते स कायव्युत्सर्गः५,प्रत्याख्यानं यत्र मूलगुणा उत्तरगुणाश्च धारणीया इत्ययमर्थः ख्याप्यते | | तत् प्रत्याख्यानं ६,दश विकाले पुत्रहिताय स्थापितान्यध्ययनानि दशवकालिकं,आचारात् परतः पूर्वकाले यसादेतानि पठितवन्तो | यतयस्तेनोत्तराध्ययनानि, पूर्वेभ्य आत्मीयसंघसंततिहिताय स्थापितान्यध्ययनानि दशा उच्यन्ते, दशा इति चावस्थावचनः | शब्दः,काचित् प्रतिविशिष्टावस्था यतीनां यासु वर्ण्यते ना दशा इति, कल्पव्यवहादौ कल्पन्ते-मिद्यते मूलादिगुणा यत्र स कल्पः, ॥७२॥ व्यवहियते-प्रायश्चित्ताभवद्व्यवहारतयेति व्यवहारः, निशीथम्-अप्रकाशं सूत्राभ्यां यत् , ऋषिभिर्भाषितानि प्रत्येकबुद्धादिमिः ॥७२॥ कापिलीयादीनि, एवमादि सर्वमङ्गबाह्यं दृश्य, उक्तमङ्गबाह्य, अङ्गप्रविष्टमभिधातुमाह-'अंगप्रविष्ट'मित्यादि,अंगप्रविष्टं यत् प्रागु MECH Jan Education International For Personal & Private Use Only s Page #93 -------------------------------------------------------------------------- ________________ E अंगप्रविष्टं | पन्यस्तं तत् द्वादशविधं, तद्यथा आचार'इत्यादि,आचारो ज्ञानादियंत्र कथ्यते स आचारः, सूत्रीकृताः अन्नानिकादयो यत्र वादिश्रीतचार्थ-10 नस्तत् सूत्रकृतं, यत्रकादीनि पर्यायान्तराणि वर्ण्यन्ते तत् स्थानं, सम्यगवायनं वर्षधरनद्यादिपर्वतानां यत्र स समवायः, व्याख्याहरि० या जीवादिगताया यत्र नयद्वारेण प्ररूपणा क्रियते सा व्याख्याप्रज्ञप्तिः, ज्ञाता-दृष्टान्तास्तानुपादाय धर्मो यत्र कथ्यते तज्ज्ञातधर्म कथा, उपासकैः--श्रावकैरेवं स्थातव्यमिति येष्वध्ययनेषु दशसु वर्ण्यते ता उपासकदशाः, अन्तकृतः-सिद्धाः ते यत्र ख्याप्यन्ते वर्द्धमानस्वामिनस्तीर्थे एतावन्त इत्येवं सर्वतीर्थकृतांता अन्तकृद्दशाः,अनुत्तरोपपातिका देवा यासु ख्याप्यन्ते ता अनुत्तरोपपातिकदशाः, प्रश्नितस्य जीवादेर्यत्र प्रतिवचनं भगवता दत्तं तत् प्रश्नव्याकरणं, विपाकः कर्मणामनुभवस्तं सूत्रयति यत्र तद्विपाकसूत्रं, दृष्टी| नाम्--अज्ञानिकादीनां यत्र प्ररूपणा कृता स दृष्टिवादः, तामांवा यत्र पातः । अत्रावसरे चोदक आह-'मतिज्ञानश्रुतज्ञानयो'रनन्तरोदितयोः कः प्रतिविशेषः ? परोक्षत्वाद्यविशेषादिति प्रष्दुरभिप्रायः, सिद्धान्तवाद्याह-'अप्रोच्यते "उत्पन्ने त्यादि, उत्पन्न इति स्वेन रूपेण(क्रियया)वा जातः,न तु उत्पद्यमानः, स चातीतो विनष्टोऽपि भवत्यत आह- विनष्ट'इत्यप्रत्युतः अर्थी-रूपादिः | तस्य ग्राहक परिच्छेदकं, एतच्च कालान्तरस्थायित्पन्नाविनष्टेवप्यर्थेषु व्यवहारतत्रिकालगोचरमपि सम्भवत्यत आह-'साम्प्रत कालविषय 'मिति वर्तमानकालविषयमित्यर्थः, स्मृतेरतातविषयत्वान्न सर्वमेवंविधमिति चेत्, न, माम्प्रतकालगृहीताति |रिक्तस्य कस्यचिदस्मरणात् , पूर्वदृष्टस्य. कालान्तरदर्शनबच्चास्याः प्रामाण्यमिति ‘मतिज्ञान 'मिति मतिज्ञानमेवंविधं भवति,16 ॥७३॥ 'श्रुतज्ञानं वि'त्यादि, तुशब्दो मतिज्ञानादस्य भेदप्रदर्शनार्थः, तथा चाह-'त्रिकालविषय 'मिति त्रिकालगोचरं, मा भृद्विपयाभेद एवेत्याह-'उत्पनविनष्टानुत्पन्नार्थग्राहक मिति उत्पनो-वर्तमानः विनष्टः-अतिक्रान्तः अनुत्पन्नो-भावी । ७३॥ Jan Education International For Personal & Private Use Only Page #94 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि० है अर्था-रूपादिस्तस्य ग्राहक परिच्छेदकं, नोइन्द्रियनिमित्तविशिष्टपर्यालोचनात्मकत्वाच्छुतस्य, आह उत्पन्नाद्यर्थग्राहकमित्येतावदेव वाच्यं, अस्य त्रिकालविषयाव्यभिचारित्वात् , न, उत्पन्नादिभेदापेक्षया व्यभिचारासिद्धः,न हि प्रत्येकमुत्पन्नादि ज्ञानं त्रिका-४ | अंगप्रविष्ट | लगोचरमिति, अतस्तस्य कथंचिदेकत्वख्यापनपरं त्रिकाल विषयग्रहणं । 'अत्राहे त्यादि, अत्र प्रस्तावे आह चोदकः गृहीमोजानीमस्तत् पूर्वपृष्टं मतिज्ञानश्रुतज्ञानयो नात्वं, अथ श्रुतज्ञानस्य प्रस्तुतस्य द्विविधमनेकद्वादशविधमित्येवं भूयः किंकृतः प्रतिविशेषो-भेदः, सर्व तद्रव्यश्रुतमोघतो भावश्रुतस्य कारणमित्यभिप्रायः,सिद्धान्तवाद्याह-'अत्रोच्यते वक्तविशेषादि'ति, वक्तारः तस्य ग्रन्थराशनिबन्धकास्तेषां विशेषो-भेदस्तस्माद् द्वैविध्यमिति द्विविधत्वं, एतदेव दर्शयति-'यद्भगवद्भिरित्या| दिना, भगवद्भिरित्यैश्वर्यादिगुणान्वितः 'सर्व'रिति सर्वद्रव्यपर्यायान् विशेषतो जानानः, सर्वदशिभि'रिति तान्येव सामान्यतः पश्यद्भिः, परमर्षिभि'रिति केवलिप्रधानः 'अर्हद्भिरिति पूजां त्रिदशादीनामर्हद्भिर्यदुक्तमिति सम्बन्धः, किमर्थ कृतकृत्यरक्तमित्याह-'तथास्वाभाव्यादिति, तेषामेष एव स्वभावो यतस्ते सर्वाकार (सर्वदेव) परहितरता इति, अथवा न कृतकृत्या एवेति हेत्वंतरमाह-'परमशुभस्य चे'त्यादिना, इह तीर्थकरनामकर्म विशेष्यं वर्तते, परमं च तच्छुभं च परमशुभं, नातोऽन्यत् | शुभतरमस्ति, तस्मिन्नभ्युदितेऽन्या असातादिकाः प्रकृतयः उदिता अपि न स्वविपाकप्रकर्ष प्रदर्शयितुं क्षमाः, क्षीरपूरितकुम्भे निंबरसबिन्दुवत्तस्य, एतदेव विशेष्यते-'प्रवचने'त्यादिना, प्रवचनं-द्वादशाङ्गं गणिपिटकं ततोऽनन्यवृत्तिर्वा सङ्घस्तस्य, प्रवचनस्य प्रतिष्ठापनं फलं-प्रयोजनमस्य तत् प्रवचनप्रतिष्ठापनफलं तस्य, तीर्थ तदेव गणिपिटकं संघः सम्यग्दर्शनादित्रयं वा तत् कुर्वन्ति | -उपदिशन्ति ये ते तीर्थकरास्तन्नामयति-करोति यत्तीर्थकरनाम तस्यानुभावात्-पश्चाविपाकात् इत्यर्थः, अतस्तस्मादनुभावाद् | अहद्भि'रिति पूजापतो जानानः, सर्वदायद्भगवद्भिरित्य एवेति हेत्वंतरावस्वाभाव्यादिति ।। ७४॥ ॥७४॥ Jan Education International For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ श्रीतचार्थहरि० अंगोपांगादि भेदः यद् उक्तं -प्रतिपादितं सन् मातृकापदादिरूपेण 'भगवच्छिष्य'रिति तीर्थकरशिष्यः, ते च सामान्यपुरूषा अपि भवन्त्यत आह'अतिशयवद्भिः विशिष्टशक्तियुक्तः, एतेऽपि वैक्रिया अपि भवंत्यत आह-'उत्तमातिशय'इत्यादि, उत्तमा अतिशया:--प्रधाना| अप्रमादादयः चात्थुषु (वाक् च इक्षु )मधुरा बुद्धिः बीजकाष्ठादिरूपा आभिः उत्तमातिशयवाग्वुद्धिभिः सम्पन्नः-समन्वितैः, करित्याह-'गणधरै'रिति साध्वादिगणधारिभिः यद् दृन्धं-रचितं तदङ्गम्-आचारादि, तदन्यकृतमङ्गबाह्यमित्येतदाह| 'गणधरानन्तर्यादिमिस्त्वि'त्यादिना, गणधरा-गौतमादयः तेपामनन्तरे ये माधवस्तेऽनन्तर्यास्तेषां शिष्या जम्नामादयः ते आदियेषां प्रभवादीनां ते गणधरानन्तर्यादयस्तः, पुनः किम्भूतरित्याह-'अत्यन्त विशुद्धागमैः' अत्यन्तं निर्मलागमः, त एव विशेष्यन्ते-'परमप्रकृष्टवाइमतिशक्तिभि'रिति वाग् अग्राम्या मतिः-औत्पत्तिक्यादिः चतुर्विधा शक्तिः-ग्रन्थकरणलब्धिः | परमाः उत्तमा प्रकष्टा:-तजातावपि श्रेष्ठाः वाङ्मतिशक्तयो येषां ते तथाविधास्तः, 'आचार्य'रिति ज्ञानाद्याचारानुष्ठायिभिः, किमित्याह-कालसंहननायुर्दोषादि ति दुप्पमच्छेवट्ठवर्षशतजीवितापराभवात् अल्पशक्तीनां शिष्याणां,कालदोषात् ह्येते अल्पशक्तयो भवन्ति, अत एतदनुग्रहाय-उपकारायाल्पैनैव ग्रन्थेन तत्त्वमूहिष्यत इति मन्यमानैर्यत्प्रोक्तमनन्तरोदितगुणैराचार्यदशवकालिकादि तदङ्गवाद्यमिति, अत एव च मतेरेतन्महाविषयमित्याह-'सर्वज्ञेत्यादिना, सर्वज्ञप्रणीतत्त्वात् तीर्थकरोपदिष्टत्वात् तथा आनन्त्यत्वात् विज्ञेयस्य श्रुतज्ञानसम्बन्धिनः,किमित्याह-'मतिज्ञानात्' साम्प्रतकालविपयनया (अल्पविषय| शापकात् श्रुतज्ञानं त्रिकालविषयतया महाविषयं), अनेकार्थपरिच्छेदीत्यर्थः, तस्य चैवंविधस्य श्रुतस्य महाविषयत्वात् कार*णात् साँस्तानर्थान् जीवादीनधिकृत्य प्रकरणसमात्यपेक्षं विवक्षिताधिकारनिष्ठापेक्षं, किमित्याह--'अंगोपाङ्गनानास्वमिति, ।। ७५॥ Jan Education international For Personel Private Use Only Page #96 -------------------------------------------------------------------------- ________________ एतदुक्तं भवति यत्राचारादिरूपोऽर्थः परिसमाप्ति नीतस्तदिदमाचारादि, यत्रापरो विचित्रस्तदुपाङ्गं राजप्रसेनकीयादि, श्रीतचार्थ |'किंचान्यत्' इतश्चाङ्गोपाङ्गनानात्वं, 'सुग्वग्रहणे'त्यादि, सुखेन-अनायासेन पूर्वस्य ग्रहणं करिष्यति अङ्गानङ्गाना, सुखेन च हरि० अंगोपांग | भेदः | गृहीतं धारयिष्यन्ति युद्धया, सुखेन विज्ञानं तस्मिन्नथें शृण्वन्त उत्पादयिष्यन्तीति, सुखेनापोहं-निश्चयं करिष्यन्तीति, एवगे| पोऽर्थः स्थित इति-सुखेन च प्रयोग-व्यापार करिष्यन्ति प्रत्युपेक्षणादिकालभेदेन विदित्वेति । 'अन्यथेत्यादि अन्यथेति| भेदेन रचनायाः अभावे हि यस्मादनिबद्धम्-अरचितं कथमिति चेत् अङ्गोपाङ्गशः' अङ्गानि-आचारादीनि उपाङ्गानि-राजप्रसेनकी| योपपातिकार्दानि ताभ्यां साङ्गोपाङ्गाभ्यां परिमितविशिष्टार्थाभिधायिभ्यां साङ्गोपाङ्गशः,अल्पत्वात् शसुः दृश्यः,समुद्रस्य प्रतरणम्। उत्तरणं तेन समुद्रप्रतरणन तुल्यं वर्तते समुद्रप्रतरणवत् 'दुरध्यवसानं स्यादिति दुःखेनाध्यवसीयते दुरध्यवसानं भवेत् , एतेने'| त्यादि एतेनाङ्गोपाङ्गभेदप्रयोजनेन सुरखग्रहणादिना पूर्वाणि-दृष्टिपातान्तःपातीनि,पूर्व प्रणयनात् ,वस्तृनि पूर्वस्यैवांशोऽल्पः,वस्तुनः प्राभृतमल्पतरं,प्राभृतात् प्राभृतप्राभृतमल्पतरं, ततोऽध्ययनं ग्रन्थतोऽल्पतरं,ततः उद्देशकोऽल्पतरः,उद्देशकात् पदमित्यत आहपदानि च व्याख्यातानि, एतदुक्तं भवति-सुखग्रहणादि यदेवाङ्गोपाङ्गादिकरणे फलं तदेवात्रापीति ।। 'अत्राहे'त्यादि,अत्रावसरे मतिश्रुतयोरुक्तम्वरूपयोस्तुल्यविषयत्वम्-अभिन्नग्राह्यता, सा च वक्ष्यते इहैवोत्तरत्र, तस्य वक्ष्यमाणस्य सूत्रस्यैकदेशमुप-10 पन्यस्यति-'द्रव्येष्वसर्वपर्यायेष्वि'ति सर्वषु धर्मादिद्रव्येष्वसर्वपर्यायषु मतिश्रुतयोः प्रवृत्तिः-निबन्ध इति, तस्माद्विषयादेकरू।। ७६॥ रूपादकत्वमेव मतिश्रुतयोर्भवति, न भेद इति, 'अत्रोच्यते, उक्तमेतदिति भेदप्रयोजनं पुरस्तात् ,तदेवोधयति-'सम्प्रती'- ॥ ७६ ॥ | (सांप्रने)त्यादिना, वर्तमानकालविषयं वर्तमानमर्थमालम्रते मतित्रानं, श्रुतज्ञानं पुनस्त्रिकालविषयं त्रैकालिकमर्थमालम्बते, पतरं, ततोऽध्या टिपातान्तःपातनात दुःखेनाध्यवसायशः FadnHICE Jan Education International For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ मतिश्रुत भेदः विशुद्धतरंच-व्यवहितविप्रकृष्टानेकमूक्ष्मार्थग्राहित्वाद्विशुद्धतरमुच्यते. 'किंचान्य'दिति, तथा अयमपरस्तयोविशेषः-मतिज्ञानश्रीनच्यार्थ-| मिन्द्रियाणि स्पर्शनादीनि अनिन्द्रियं-मन ओघज्ञानं च निमित्तमुररीकृत्य प्रवर्तते, 'आत्मनो जीवस्य 'ज्ञस्वाभाव्यादिति | हरि० जानातीति ज्ञः जन्वमेव स्वाभाव्यं ज्ञस्वाभाव्यं आत्मरूपता तस्मात् ज्ञस्वाभाव्यादिति, पारिणामिक'मिति सर्वकालवर्ति,न कदा-| चित् संमारे पर्यटत एतद् भ्रष्टं, यतो निगोदजीवानामपि अक्षरस्यानन्तभागो नित्योद्घाट इत्यागमः, अतः पारिणामिकं, 'श्रुतज्ञानं त्वि'त्यादि श्रुतन्त्रानं पुनवं, यतः 'तत्पूर्वक मिति, मतिपूर्वकं, मतिपूर्दकत्वेऽपि न तन्मात्रनिमित्तमित्याह-'आनोपदेशाद्भवती'ति अर्हदादिवचनादुपजायते इति । आह 'अब्राह गृहीमो मतिज्ञानश्रुतज्ञानयो नात्व'मित्यनेन अवधारितमः |तत , पुनरयुक्तमत्राह इत्यादि चोदनं उक्तनिर्वचनं ?, उच्यते, नायुक्तं, क्वचित् कस्मिंश्चिदधिगनेऽपि हि निमित्तान्तरतः आशङ्का| भावे शिष्यस्य परिहार एव स्मारणीयोऽधिकतरं वा किंचिद्वाच्यं, न तु कुपितव्यमिति विधिप्रदर्शनार्थ अत्राहेत्यादि, अनावसरे | चोदक आह–'उक्तं श्रुतज्ञानं' भवतेति, अधावधिज्ञानं किं' यदस्यानन्तरमुद्दिष्टमिति, अत्रोच्यते इत्याह द्विविधोऽवधिः॥ सूत्रं ॥२१॥ द्वे विधे द्वौ भेदी यस्य स द्विविधोऽवधिः-ज्ञानविशेष इति सूत्रममुदायार्थः, अवयवार्थाभिधित्मया द्वैविध्यमेवाह भाप्य-14 | कारः-'भवप्रत्यय इत्यादिना' (पृ. २२-४) भवनं भवः जन्मोत्पाद इत्यनर्थान्तरं स एव प्रत्ययः--कारणं यस्यावधेः स भव प्रत्ययः, तथा क्षयोपशमः--अवधिज्ञानावरणपरिशाटोदयविघातलक्षणः निमित्तं यस्य स तथाविधः, चशब्दः स्वगतानेकभेदसमु-7 ।। ७७॥ | चयार्थः, न च लक्षणविधानावसरेऽस्य भेदाभिधानमयुक्तं, भेदकथनेनैव लक्षणाभिधानात् , एतदुक्तं भवति--भवक्षयोपशमाभ्यां Amate-Aafelme ॥ ७७॥ Pram Jan Education r ational For Personal Private Use Only Page #98 -------------------------------------------------------------------------- ________________ . Imag श्रीनव.र्थहरि० लक्ष्यमाणो द्विविधोऽवधिरिति ॥ सूत्रान्तरसम्बन्धमाह--'तत्र'तयोरुद्घटितयोर्भेदयोराद्यस्ताबदुच्यते, तमाह | भवप्रत्ययः भवप्रत्ययो नारकदेवानामिति ॥२२॥ सूत्रं ॥ अवधिरिति वर्तते, सूत्रसमुदायार्थः प्रकटः, अवयवार्थमाह भाष्यकार:--' नारकाणा'मित्यादिना (पृ. २२-७) नरकाःसीमन्तादयस्तेषु भवाः प्राणिनस्तीबदुःखभाजो नारकास्तेषां, तथा दीव्यन्त इति देवाः-भवनवास्यादयः प्रधानसुखभाजः प्राणिन एव तेषां, 'यधास्व 'मिति यथा स्वान्मीयं यस्य यत् स्वक्षेत्रादि नियतं गव्यूतपंचविंशतियोजनादिमानमित्यर्थः, किमिन्याह ?-|| |'भवप्रत्ययं भवकारणमवधिज्ञानं भवतीति, क्षायोपशमिकत्वादवधर्भवस्य कारणत्वमपश्यतः मा भृत् प्रत्ययशब्दो ज्ञानवचन इति |विभ्रमः,स्वयमेव व्याचष्टे-'भवप्रत्ययं भवहेतुकं भवनिमित्त'मित्यर्थः, कारणवचन एवायं प्रत्ययशब्द इति भावः, आह - कथमौदयिको भावोऽस्य कारणं ?, क्षायोपशमिकमेतदिति सुप्रतीतं?, उच्यते, सत्यमेतत् , किन्तु तस्मिन्नेव क्षयोपशम एवावश्यं | भावीत्येवमुच्यते, एतदेवाह-'तेषां ही'त्यादि, तेषां-नारकदवानां यस्माद्भवोत्पत्तिरेवेति, उत्पत्तिशब्दः सत्तावचनो, भवसत्तैव, | नान्यत् किंचित् 'तस्य हेतुर्भवतीति तस्येति-निश्चयतो ज्ञानाव्यभिचारिणः क्षयोपशमस्य व्यवहारतस्तु ज्ञानस्यैव कारणं भव|तीति, निदर्शनमाह-पक्षिणा'मित्यादिना, पक्षिणा-हंसादीनामाकाशगमनवत् , यचैषामाकाशगमनं, तच्छक्तस्तद्भव एव निय|मभावात् भवोत्पत्तिरेव हेतुः, न शिक्षा-अन्योपदंशरूपा, तथा 'न तपः' अनशनादिलक्षणं, तद्वन्नरकदवानामप्यवधेरिति भावः ।। | 'द्विविधोऽवधि रिन्युक्तं, तत्रैक भेदमभिधायाधुना द्वितीयमभिधातुमाह ॥ ७८ ॥ यथोक्तनिमित्तः षडिकल्पः शेषाणाम् ॥२३॥ सूत्रं ॥ ॥ ७८॥ Jan Education International For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ श्रीस्वार्थहरि० 1198 11 सूत्रोक्तक्षयोपशमहेतुः पतिधस्तियङनराणामवधिरिति सूत्रसमुदायार्थः, अवयवार्थ त्वाह भाष्यकारः अवयवोलिंगितेन, तत्र 'यथोक्तनिमित्त' मिति (पृ. २२-१२) यथोक्तं निमित्तं यस्य स तथा भवोऽप्युक्तमेव निमित्तमिति तद्व्यावृत्यर्थमाह- 'क्षयोप| शमनिमित्त इत्यर्थः ' क्षयोपक्षमः पूर्ववत् स निमित्तं यस्य स तथा क पुनरिदमुक्तं निमित्तं ?, अधिकारे ज्ञानाज्ञानदर्शन( दानादि) लब्धयः इत्यत्र य इहावधिशब्दः प्रकृतज्ञानविशेषणमिति । एतदाह- 'तदेनदि 'त्यादि, तदिति पुरस्ताद्यदादिष्टं तत् अवधिज्ञानं, किम्भूतमित्याह-क्षयोपशमनिमित्तं, नेतरत् भवप्रत्ययिकम्, (किमिति) आह- 'पड़िधं भवति' क्षयोपशमस्य षड्विधत्वात् केषामित्याह- 'शेषाणा 'मिति, एतदेव व्याचष्टे - 'शेषाणा' मित्यादिना, शेषाणामित्युपर्युक्तवर्जितानां, उपर्युक्ताच नारकदेवा इत्याह- 'नारकदेवेभ्यः शेषाणा' मिति, ते च नान्य इत्याह- ' तिर्यग्योनिजानां मनुष्याणां च' चशब्द एतेषामेव गर्भजत्वादिविशेषणार्थः, तदन्येषामवधिज्ञानायोगात्, तथैतत् षडिधमुपाधिभेदात्, तथा चाह- 'अवधिज्ञाने' त्यादिना, अवधिज्ञानस्य-प्रागुक्तखरूपस्यावरणीयम् - आच्छादकं यत् कर्म - भास्करस्येवाश्रादि तस्य क्षयोपशमाभ्याम् उक्तस्वरूपाभ्यां समुदिताभ्यामेव, नकॅकस्मात् क्षयादेः, भवत्यवधिविज्ञानं, 'षड़िधं' पद्मकारं, 'तद्यथे 'ति प्रकारोपन्यासार्थः, 'अनानुगामिक'मित्यादि, उपन्यस्य चार्थं कथयति - 'नात्रे' त्यादिना, 'तत्र'तेषु षट्सु 'अनानुगामिकं' अनुगच्छत्यवश्य मनुगामि तदेवानुगामिकमांद्यथं अनुगमप्रयोजनं वा अनुगामिकं तस्य प्रतिषेधेऽनानुगामिकमिति, अर्थमस्य भावयति- 'यत्रे' त्यादिना, यत्र क्षेत्रे प्रतिश्रयस्थानादौ ' स्थितस्ये 'ति कायोत्सर्गक्रियादिपरिणतस्य' उत्पन्नम् उद्भूतं भवति, तेन चोत्यनेन यावत्तस्मात् स्थानात् न निर्याति तावजानात्यर्थान् ततः प्रक्रान्त (च्युत) स्य- स्थानान्तरवर्त्तिनः 'प्रतिपतति' नश्यति, कथमित्र १, उच्यते- 'प्रइनादेश For Personal & Private Use Only शेषावधिः ।। ७९ ।। Page #100 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० 1| 20 || पुरुषज्ञानवत्' प्रश्नं प्रच्छनं जीवधातुमृलानां तं प्रश्नमादिशतीति प्रश्नादेशः प्रश्नादेशश्वासौ पुरुषश्चेति विग्रहस्तस्य ज्ञानं तेन तुल्यमेतद् दृश्यं, पुरुषप्रश्नादेशज्ञानवदित्येवं गमकत्वं अथवा प्रश्नादेशः- प्रधानपुरुषः तन्निष्टः- तत्परायणस्तस्य ज्ञानं तद्वदिति का पुनर्भावना ?, यथा नैमित्तिकः कश्विदादिशन् कस्मिँश्विदेव स्थाने शक्नोति संवादयितुं, न सर्वत्र, पृच्छ्यमानमर्थम्, एवं | तदप्यवधिज्ञानं यत्र स्थितस्योपजातं तत्रस्थ एवोपलभते तेन, नान्यत्रेति, 'अनुगामिकम् एतद्विपरीतमिति, यत्र क्वचिदाश (श्र) यादुत्पन्नं ततस्तस्य क्षेत्रान्तरगतस्यापि न नि ( प्रति. मु. ) पतति न प्रच्यवते, भास्करप्रकाशवत्, आदित्यप्रकाशो हि तदनुयायीति प्रतीनं, क्षेत्रान्तरे तत्परोक्षतया संदेहात् प्रत्यक्षं निदर्शनान्तरमाह-'घटरक्तभाववच्च' न हि घटस्यापाकात् समुपजातो रक्तभावः गृहादेस्तडागादिगतस्यापि प्रतिपतति, 'हीयमानक' हीयते - क्रमेण अल्पीभवति यत् तद्धीयमानकं, ' असङ्ख्येयेषु' अतिक्रान्तशीर्षप्रहेलिका गणितेष्वितियावत् द्वीपा - जम्बूद्धीपादयः (तेपु) समुद्रा-लवणादयः तेषु 'पृथिवीषु ' च रत्नप्रभादिकामु विमानेषु ज्योतिविमानादिषु, निर्यग् द्वीपसमुद्रेषु ऊर्द्ध विमानेषु अधः पृथिवीषु यदवधिज्ञानमुत्पन्नं भवति तत् क्रमशः | संक्षिप्यमाणं प्रतिपतति सर्वान् द्वीपान् पश्यन् स तेषामेकांशं पुनर्न प्रेक्षते, शेषं पश्यति, पुनर्द्वियोजनं न पश्यत्येवं क्रमेण हीय|मानं तावद्धीयते यावदकुलासंख्येयभागः शेषः, तदाह- 'आअंगुलस्यासङ्गश्रेय भागात् ' अङ्गुलपरिमाणस्य क्षेत्रस्य असं येयानि खण्डानि कृतस्य एकस्मिन् असंख्येयभागे यावन्ति द्रव्याणि समवस्थितानि तानि पश्यतीत्यर्थः, ततः कदाचिदवतिष्ठते कदाचित्प्रतिपतत्येव, तान्यपि न पश्यतीत्यर्थः अङ्गुलशब्दस्य परिभाषितोऽर्थो द्रष्टव्यः, अन्यथा अङ्गुलसंख्येयभागादि भवितव्यं, | अन्येषां त्वेवंविधं भाष्यमिति, कथं हीयत इति चेद् दृष्टान्तमुपन्यस्यति - 'परिच्छिन्ने' त्यादि, परितः - सर्वासु दिक्षु छिन्ना परि For Personal & Private Use Only "पड़भेदा: ॥ ८० ॥ Page #101 -------------------------------------------------------------------------- ________________ पविधोऽ| वधिः च्छिन्ना, इन्धनं पलालादि तस्योपादान-प्रक्षेपः तस्य संततिः-नरन्तय,सा विशिष्यते--परिस्टिनेति,नातः परमिन्धनप्रक्षेपः,परिश्रीतच्वार्थ- हच्छिन्ना इन्धनोपादानमन्ततिः, एतदुभयं पुनरपि शिखाविशेषणं-परिच्छिना इन्धनोपादानसन्ततिर्यस्यामग्निशिखायां सा परि- हरि० च्छिन्नेन्धनोपादानसन्ततिः, अग्नेः शिखा अग्निशिखा, परिच्छिन्नेन्धनोपादानसन्ततिश्चासावग्निशिखा च परिच्छिन्नेन्धनोपादानसतत्यग्निशिखा तया तुल्यमेतद् हीयमानमवधिज्ञानं,गथा अपनीतेन्धनाग्निज्वाला नाशमाशु प्रतिपद्यते तद्वदेतदपीति, वर्द्धमानक| यदङ्गुलासंख्येयभागादिषु' अकुलासंख्येयभागमात्रे क्षेत्रे,ततोऽङ्गुलमात्र ततो रनिमात्र इत्यादिवृत्पन्नं ताबद्बईते यावत् सब लोको-धर्माधर्मद्रव्यपरिच्छिन्नो व्याप्तो भवति, तदा 'आ सर्वलोकात्' कथमिव वर्तते?, अत आह–'अधरोत्तरेत्यादि, | अधरः-अधोवी उत्तरः-उत्तरवती तावेवारणी ताभ्यामधरोत्तरारणिभ्यां निर्मथनं-संघर्षणं तेन निष्पन्नः-उद्भूतः. तदेवमुत्प| मोऽवधिवृद्धिमधिगच्छति, तथाह-'उपात्ते'त्यादिना, उपानं-प्रक्षिप्तं शुष्कम्-आद्रं न भवतीति करीपादि तेनोपातेन शुष्केण | उपचीयमानः, वृद्धिं गच्छन्नित्यर्थः, प्रचीय(आधीय. मु.)मानः-प्रक्षिप्यमाणेन्धनोऽपि पुनरिन्धनानां पलालादीनां राशि:ममहो यत्रानौ स उ(अधरो)त्तरारणिनिर्मथनोत्पन्नोपात्तशुष्कोपचीयमानप्रचीयमानेन्धनराश्यग्निस्तेन तुल्यमेतदिति,यथा अग्निः प्रयनादुपजातः सन पुनरिन्धनलाभाद् विवृद्धिमुपगच्छति एवं परमशुभाध्यवमायलाभादसौ पूर्वी वर्द्धत इत्यर्थः, 'अनवस्थित'मिनि नावतिष्ठते क्वचिद् एकस्मिन् वस्तुनि,शुभाशुभानेकसंयमस्थानलाभात् ,यत आह-हीयते योजनं दृष्ट्वा तस्यैवार्द्धमवगच्छति तस्याप्य मेवमादि वर्धते चाईक्रोशं दृष्ट्वा कोशमवत्य(तोऽ)द्धयोजनमेवमादि, कदाचिदुभयीमवस्थामनुभवति वर्द्धते हीयते (च मु.) | तस्यैव क्रोशस्यैव च क्रोशस्यैकस्यां दिशि परं क्रोशो वृद्धः,अन्यस्यान्तस्य क्रोशस्याद्धं हीनमिति,अथवा 'प्रतिपतति चोत्पद्यते ॥८१॥ Jan Education International For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ muman पड्भेदोवधिः च' क्वचिन् कालान्तरे उदितं पुनन पश्यति पुनश्चोदेति, ततक्षयोपशमवचिच्यात् पुनः पुनर्नाशोत्पादस्वभावम् , ऊभिवत् , यथा श्रीतवार्थहरि० महति सरसि स्वच्छवारिभारिणि पूर्वे प्रबलानिलवेगनिक्षिप्यमाणजलपटले अदभ्रोर्मयः समुपजाताः समासादितरोधसः शनैः शनेः | Wशम भजते, पुनश्चाभिघातविशेषात् प्रादर्भवन्ति, अतो यथा उर्मयोऽनवस्थिता एवमवधिज्ञानमपि, 'अवस्थित मिति अवतिष्ठते म अवस्थितं,यया मात्रयोत्पन्नं तां मात्रां न जहातीतियावत् ,एतदाह-'यावति क्षेत्रे'इत्यादि,यावति-यत्परिमाणे क्षेत्रे अङ्गुला*संख्येयभागादावुत्पन्नमासर्वलोकात् 'तत'इति तस्मात् क्षेत्रात् न प्रतिपतति-न नश्यति, सर्वकालमास्ते,कुतोऽवधिर्यावदास्त इति ?, "उच्यते-'आकेवलप्राप्तेः' आइ-मर्यादायां केवलं ज्ञानं तस्य प्राप्तिः-लाभः आकेवलप्राप्तिः (ता) यावत्, एतदाह-'यावति क्षत्र | इत्यादि, केवलज्ञानं न प्रामोति, प्राप्ते तु केवले छानस्थिकं ज्ञानं व्यावर्त्तते, अथवा आमरणात् , तदाह-'आ भयक्षयात्' भवो | मनुष्यादिजन्म यावत्तत्र जीवति तावद्भवति ततः परं नश्यति, अथवा जात्यन्तरमपि गच्छन्तं जीवं न मुंचति, तदवधिज्ञानं तेना|न्वित एव गच्छति, लिङ्गवजात्यन्तरावस्थायिता भवतीत्येतदाह-जाते रन्या जातिः जात्यन्तरं तत्रावतिष्ठते, तन्छीलं च, कथमिव | तदादाय गच्छति?, आह -'लिंगवत् पुरुषवेदादिलिङ्ग त्रिधा तेन तुल्यं वर्तत इति लिङ्गवत् ,यथा इह जन्मन्युपादाय पुरुपवेद | जन्तुर्जात्यन्तरमाधावत्येवमवधिमपि,प्रस्तुतवस्तुपरिसमाप्ति सूचयति 'उक्तमवधिज्ञानमित्यनेन,उक्तं लक्षणतो विधानतश्चावधि ज्ञान,न पुनर्वाच्यमिति ।। तदनन्तरानुमारि मनःपर्यायज्ञानं वक्ष्यामः-॥८२॥ ऋजुबिपुलमती मनःपर्यायः ॥२४॥ सूत्रं ॥ ऋजुविपुलमती विषयभेदात् ज्ञानभेदौ मनःपर्यायज्ञानमभिधीयत इति सूत्रपिण्डार्थः,अवयवार्थमाह भाष्यकार इति 'मनःपर्या ॥८२॥ Jan Education International For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ येत्यादिना (पृ.२४-५) ज्ञानप्रक्रमादेव मनःपर्यायज्ञानं प्रागनिरूपितशब्दार्थ,किमित्याह--'द्विविध मिति,द्वे विधे यस्येति द्विविधं, | श्रीतवार्थ-IR द्वैविध्यमाह-'ऋजुमती'त्यादिना, ऋजुमतिः घटादिमात्रचिन्तनद्रव्यज्ञानाद् ऋजुमतिः सैव मनःपर्यायज्ञानं, मन्यमानमनोद्रव्य-M मनःपर्याम हरि० भेदी परिणामालम्बनत्वाद् ऋजुमतिमनःपर्यायज्ञानं, एवं विपुला मतिर्महद्रक्तश्यामादिघटादिचिन्तनद्रव्यज्ञानाद् विपुलमतिः सेव मनः-- तद्विशेषः पर्यायज्ञानं, मन्यमानमनोद्रव्यविशिष्टपरिणामगोचरत्वाद् विपुलमतिमनःपर्यायज्ञानमिति, चशब्दः स्वगतानेकभेदसमुच्चयार्थः ।। सूत्रान्तरसम्बन्धाभिधानायाह-'तत्राहेत्यादि, अत्र द्वैविध्ये दर्शिते चोदकोऽभिधत्ते-'कोऽनयोः प्रतिविशेष'इति, क इत्यसम्भावने, नैव कश्चित् सम्भाव्यते अनयोजुविपुलमन्योः प्रतिविशेषः-स्वगतो भेदः, मनःपर्यायाणामुभयत्र दर्शनात ,तद्विशेषाणां । च बहुत्वेन द्वैविध्यानुपपत्तेरिति चोदकाभिप्रायः,'अत्रोच्यत इति परिहारमाह सूत्रेण . विशुद्धधप्रतिपाताभ्यां तद्विशेषः ॥ २५॥ सत्रं ॥ विशुद्धयप्रतिपाताभ्यां वक्ष्यमाणस्वरूपाभ्यां तद्विशेष'इति ऋजुविपुलमत्यो नात्वमिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह | भाष्यकार:-'विशुद्धिकृतश्चेत्यादिना (पृ.२४-८) विशुद्धया-बहुतरपर्यायज्ञानरूपया कृतः-जनितः विशुद्धिकृतः, चः समुच्चये, तथा अप्रतिपातेन,-अच्यवनरूपेण कृतोऽप्रतिपातकृतश्चानयोः ऋजुविपुलमत्योः प्रतिविशेषो-भेद इति, एतदेव भावयति 'नव थेत्यादिना, तद्यथेत्युपन्यासार्थः, ऋजुमतिमनःपर्यायज्ञानात्तु उक्तलक्षणात् सकाशात् विपुलमतिमनःपर्यायज्ञानमुक्तलक्षणमेव ॥८३॥ विशुद्धतरमिति, जातिभेदेन बहुतरपर्यायावगमादिति, तथाहि-घटे चिन्तिते ऋजुमतिमनःपर्यायज्ञानेन घटोऽनेन चिन्तित इत्यानुगामिकावगमने मनोद्रव्याणि साक्षात् क्रियते, विपुलमतिमनःपर्यायज्ञानेन तु घटो-नेन बिचिन्तितः म महान् रक्तः श्यामो ॥८३॥ Jan Education International For Personal Private Use Only Page #104 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ-14 अवधिमनः पर्यायभेदः IN वेत्यानुगामिकावगमनिवन्धनानीति, किंचान्यद्' इत्ययमपरो भेदहेतुः, ऋजुमतिमनःपर्यायज्ञानमुक्तलक्षणं प्राप्तं सदप्रमत्तहरि० | यतिना पतिपनत्यपि प्रच्यवते, अपिशब्दात्तु न प्रतिपतत्यपि, भूयः-पजः विपुलमतिमनःपर्यायज्ञानं तु न प्रतिपपत्या केवलप्राप्तेरिति, बहुत्वेऽपि मनोद्रव्यविशेषाणां तद्भानस्य वैविध्योपपत्तिः ।। सूत्रान्तरयोगमाह-'अत्राहे त्यादि, अत्र-कवियुलमत्योमेंदे उक्ते चोदक आह-अथ अवधिमनःपर्यायज्ञानयोः-उक्तलक्षणयोः कः प्रतिविशेष इति पूर्ववत् , अतीन्द्रियत्वाविशेषात् प्रष्टुर्भ्रान्तिहेतुः, अत्रोच्यते गुरुणा विशुद्विक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्याययोः ॥ २६ ॥ सूत्रं ॥ विशुद्धयादिकृतः अवधिमनःपर्याययोः प्रतिविशेष इति सूत्रसमुदायार्थः, अवयवार्थमाह भाष्यकारः 'विशुद्धिकृत इत्यादिना, | (पृ. २४-१६) विशुद्भया कृतः विशुद्धिकृतः, एवं क्षेत्रादिष्वपि योजनीय, एतदेव प्रकटयन्नाह-'अवधिज्ञानादि'त्यादि, अव| धिज्ञानाद्-उक्तलक्षणात् मनःपर्यायनानं विशुद्धतरं, विशुद्धतरता स्वयमेव भाष्यकृदाह-यावंति-यत्परिमाणानि, नियमादनन्तानि, हिरेवमित्यस्याथे, यावन्त्येव रूपमेषामस्तीति रूपाणि, प्रदर्शनं चैतद् रूपरसगन्धस्पर्शशब्दवन्ति द्रव्याणि गुणमद्भावात्मकानि अवधिज्ञानी जानीते, पश्यति चेति दृश्य, तेपामवधिज्ञानिनोपलब्धानां रूपिद्रव्याणि यावन्ति मनःपर्यायज्ञानिनो विषयभुवस्मास्कन्दन्ति तान्यसौ मनःपर्यायज्ञानी विशुद्धतराणि, बहुतरपर्यायाणि जानातीत्यर्थः, तान्याप च मनोगतानीति मनो॥८४॥ व्यापारभाञ्जीत्यर्थ, असश्चित्यमानानि तु नैव जानीते साक्षात् , 'किंचान्यदि'त्ययं चापरो भेद इति, 'क्षेत्रकृतश्चानयोः' अबधिमनःपर्याययोः प्रतिविशेषो भेदो दृश्यः, एतद्भावयति-अवधिज्ञानमहुले' अङ्गुलममङ्खयेयानि खण्डानि कृतानि तत्रै ४ ॥८४॥ Jan Education n ational For Personal P e ny Page #105 -------------------------------------------------------------------------- ________________ श्रीतधार्थ | अवधिमनः पर्याययो हरि० भेंद: कमिन्नसङ्ख्येयभागमात्रे क्षेत्र यावन्ति रूपिद्रव्याणि समवगाढानि मवस्तोकानि यः पश्यति ततः स एव वर्द्धमानेन तेन बहूनि बहुतराणि द्रव्याण्यवगच्छतियावत् , मर्वलोकावस्थितानि द्रव्याणि पश्यति शुभाध्यवसायविशेषादिति, एतदाह-'अनुलस्यासख्येयभागादिपुत्पन्नं भवत्यासर्वलोकादिति, मनःपर्यायज्ञानं, तुशब्दः पुनःशब्दार्थः, मनुष्यक्षेत्र एवं अर्द्धततीयद्वीपसमुद्रपरिमाणे भवति, नान्यक्षेत्र इति---सौधर्मादौ अन्यक्षेत्रे एव, न अन्यक्षेत्रजमनःपर्याप्तिमन्प्राणिविषयं तु, मनुव्यलोक एव भवतीति क्षेत्रग्रहणं, 'किं चान्यत्-स्वामिकृत' इत्यादि पूर्ववत् , अवधिज्ञानमवधिकृतं संयतस्य-माधोः विरतस्यासंयतस्य अविरतस्य संयतासंयतस्य-विरताविरतम्य श्रावकस्य मर्वगतिप नारकादिषु चतसृष्वपि भवति, मनःपर्यायज्ञानं पुनर्मनुष्यसंयतस्यैव भवति, मनुष्यग्रहणानारकादिव्युदासः, संयतग्रहणान्मिध्यादृष्टयादीनां प्रमत्तांतानां पण्णां व्युदासः, एवकापारेण नियमयति--मनुष्यसंयतस्यैव, फलं नियमस्य दर्शयति-'नान्यस्येति देवादेः नतदुत्पद्यत इत्यर्थः, 'किंचान्यत् विषयकृत' इत्यादि, रूपिषु परमाणुद्रव्येषु सर्वेषु 'असर्वपर्यायेष्विति सर्वे-सम्पूर्णाः पर्याया-उत्पादादयो येषां तानि सर्वपर्यायाणि न मर्वपर्यायाणि असर्वपर्यायाणि नेषु, तानि हि रूपिद्रव्याण्यवधिज्ञानी सर्वाणि जानाति, न तु तेषां सर्वान् पर्यायान् इति, एकैकस्य तु परमाणोः | कदाचिदसङ्ख्येयान कदाचित् संख्येयान् पर्यायान् जानाति, कदाचिजघन्येन चतुरो रूपरसगन्धस्पर्शान् , न पुनरेकैकस्य परमाणोरनन्तान ज्ञातुं प्रत्यलं स्यात् पर्यायानिति, यदि हि सर्वानेव जानीयात् केवल्येवासौ स्यात् , 'जे एगं जाणति से सवं जाणती- त्यागमात् , अतः असर्वपर्यायेषु 'अवधेः' अवधिज्ञानस्य विषयनिवन्धो भवति, गोचरव्यवस्थेत्यर्थः, नवं मनःपर्यायस्येति, एतदाह-'तदनन्तभागे मनःपर्यायस्येति तेषाम्-अवधिज्ञानज्ञानिज्ञातानां द्रव्याणामनन्तभागे मनोवर्गणासम्बन्धिनि मनःपर्या ॥८५॥ ॥८५॥ Jan Education International For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ हरि० महानस्य विषयनिबन्ध इति । एवमतीन्द्रियत्वाविशेषेऽप्यवधिमनःपर्याययोर्विशेष इति । 'अत्राहे'त्यादि अत्रावमरे आह चोदकः | केवलं 'उकंमनःपर्यायज्ञानं भवता अथ तदनन्तरोद्दिष्टं केवलज्ञानं किमिति-किस्वरूपमिति प्रश्नः, अत्रोच्यते परिहारः-'केवल Iमतिश्रुतयोशानं दशमेऽध्याये वक्ष्यते', तद्धि धातिकर्मणां क्षयादेव भवति, असावपि च संवरात् , संवरच नवमेऽध्याये वक्ष्यमाण इति-|| विषयः कृत्वा, अत एव दशमाध्यायादिसूत्रमाह-'मोहक्षया 'दित्यादि, मोहो-मोहनीयं कर्म तत्क्षयात् , तथा ज्ञानदर्शनावरणान्तरा| यक्षयाच, किमित्याह केवल मिति केवलज्ञानं भवति । 'अत्राहे'त्यादि अत्रावसरे आह चोदकः-'एषा मिति पूर्वोदितानां मतिज्ञानादीनां (ज्ञानानां) कः कस्य ज्ञानस्य विषयनियन्धो-विषयव्यापार इति, अत्रोच्यते सूत्रकृता मतिश्रुभयोनियन्धः सर्वद्रव्यप्वसर्वपर्यायेषु ॥२७॥ सूत्रम् ।। अस्स समुदायार्थः प्रकटः, अवयवार्थ न्वाह भाष्यकारः, प्रकृतं ज्ञानमित्येवमाह-'मतिज्ञानश्रुतज्ञानयोः' उक्तस्वरूपयोविष-| सायनिबंधी विषयव्यापारो भवति, केत्याह-'सर्वद्रव्येपु' धर्मास्तिकायादिषु, असर्वपर्यायधि'त्यसम्पूर्णपर्यायेष्वित्यर्थः, पर्याया उत्पादादयः, एतदेव भावयति-ताभ्यां ही'त्यादि, ताभ्या-मतिश्रुताभ्यां यस्मात् सर्वाणि द्रव्याणि धर्मादीनि जानीते, नतु | मः पर्यायः उत्पादादिमिः, अस्य भावना-मतिज्ञानी तावच्छतन्त्रानोपलब्धेषु सर्वद्रव्येषु यदाऽक्षरपरिपाटीमन्तरेण स्वभ्यस्तविन्यस्तानि ध्यायति तदा सर्वाणि जानाति, नतु सर्वान् पर्यायान , अल्पकालत्वान्मनसवाशक्तरिति, एवं श्रुतग्रन्थानुसारेणापि भावनीयम् । अयथेविषयनिबन्धनमाह रूपिण्यवधेः ॥२८॥ सूत्रं ॥ R Jan Education International For Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ रूपिषु द्रव्येप्ववधेनिबन्धः इति सूत्रपिण्डार्थः । एनमेव प्रकटयन्नाह भाष्यकारः 'रूपिवेत्यादि (पृ. २६ -२) रूपिप्वे-4 वेति मूर्तेष्वेवेत्यर्थः, द्रव्येपु----पुद्गलद्रव्येषु स्कन्धादिषु अवधिज्ञानस्योक्तलक्षणस्य विषयनिबंधो-विषयव्यापारो भवति अवधिमनःश्रीतधार्थ | सर्वेषु, असर्वपर्यायेषु, मा भृत् परमावधेरन्योऽपि प्रकार इत्याशङ्कापोहायाह-'सुविशुद्धेनापी'त्यादि, सुविशुद्धेनाप्यवधिज्ञानेन, हरि० 60 पर्याययो विषय परमप्रकर्षप्राप्तेनापीत्यर्थः,रूपीण्येव द्रव्याण्यवधिज्ञानी जानीते स्कन्धादीनि,तान्यपि न सर्वैः पर्यायरतीतानागतरुत्पादादिभिरिति ।। मनःपर्यायनिवन्धनमाह- ... तदनन्तभागे मनःपर्यायस्य ।।२२।। सूत्रं॥ | अवधिज्ञानविषयानन्तभागे मनःपर्यायज्ञानस्य विषयनिबन्धः इति सूत्रसमुदायार्थः । अवयवाथं त्वाह भाष्यकारः-'यानी'त्या|दिना (पृ. २६-६) यानि रूपाणि द्रव्याणि स्कन्धादीन्यवधिज्ञानी जानीते ततोऽनन्तभागे-तेषामवधिज्ञानदृष्टानां योऽनन्तभाग-| | स्तस्मिन् मनःपर्यायस्य-उक्तरूपस्य विषयनिवन्धो भवतीति । विशेषाभिधानायैतदेव स्पष्टयनाह-'अवधिज्ञाने'त्यादि, अवधिज्ञा न(विषय स्य-मकलपुद्गलराशेः अनन्तभागं स्तोकपुद्गलरूपं मनःपर्यायज्ञानी जानीते, किमुक्तं भवति ?-रूपिद्रव्याणि, मूर्तानीत्यर्थः, | तान्यपि न यानि कानिचित् , किन्तु 'मनोरहस्य विचारगतानी' त्यत्र मनः-अनिन्द्रियं प्रतिविशिष्टपुद्गलप्रचितं चेतः परि गृह्यते तदेव रहस्यम्-अप्रकाशरूपं तस्मिन् विचारो-विचारणा, कथमय पदार्थो व्यवस्थितः इत्येवरूपा, तत्र गतानि-प्रविष्टानि ।। ॥८७॥10 जीवेन चिन्त्यमानानीतियावत् ,तान्यपि न सर्वलोकवर्तीनि, किन्तु मानुषक्षेत्रपर्यापनानीति, मानुषक्षेत्रं-मानुपोत्तरार्द्धतृतीयदीपामुद्राप्रमाणं तत्र पर्यापमानि-व्यवस्थितानि 'विशुद्धनराणि चे'त्यवधिज्ञानियेभ्यः सकाशाद हुतरपर्यायाणि जानीत इति ॥ विचारणा, कथमयं ॥८७ 10/डीपासुद्रप्रमाण पालयायत ,नान्यपि न मला Jan Education r ational For Personal Private Use Only Page #108 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि० केवलस्य विषयः केवलज्ञानस्य निबन्धमाह सर्वद्रव्यपर्यायेषु केवलस्य ॥३०॥ सूत्र ॥ सर्वद्रव्यपर्यायेषु केवल(स्य)विषयनिबन्धः अनन्तज्ञेयविषयमेतदिति सूत्रसमुदायार्थः। एनमेव प्रकटयबाह भाष्यकारः-'सर्वद्रव्येषु' धर्मादिषु सर्वपर्यायेषु चोत्पादादिषु केवलज्ञानस्य विषयनिबन्धो-गोचरव्यापारो भवति, कथमेतदेवमित्याहM'भद्वी'त्यादिना (पृ.२६-१२) तत् केवलज्ञानं यस्मात् सर्वग्राहकं भूतभव(द्भाविभाव)ग्राहक, मा भूदुपचारतो लोक एवेत्याह। 'संभिन्नलोकालोकविषयं' संमिनौ-सम्पूर्णी स्वपरपर्यायोपेतौ लोकालोको धर्मादिसमन्वितासमन्विताकाशरूपी विषयो-गोचरो | यस्य तत् तथा, ज्ञानप्रकर्षतामस्याह-'नातः परज्ञानमस्ति' अतः केवलज्ञानात् परं-प्रधानतरं ज्ञानं नास्ति, अनेनाप्रकाशित जेयं तर्हि पर भविष्यतीत्याशंक्याह-'न चे'त्यादि, न व फेवलज्ञानाविषपाद पर दुरनलोध सूक्ष्मतया प्रधानतरं किंचिद्-अन्यद् ज्ञेयमस्ति, षष्ठास्तिकायादि, अन्यभाववैकल्येनेतराभावरूपतया पश्चानामेव प्रतीतेरिति । केवलस्यैव पर्यायानाह-'केवल'मित्यादिना, तत्र केवलमेकम् अन्यज्ञानासम्पर्कात् परिपूर्ण--सर्वतः सकलखण्डशो भवनात् समग्रम्-अन्यज्ञानाधिकसर्व विषयग्र-| हणात् अमाधारणं मत्यादिभिरतुल्यं, क्षायिकत्वात् , निरपेक्षम्-आलोकाद्यपरतन्त्रमुत्तमयोधत्वात् , विशुद्धम्-एकान्तविमलं मकलावरणविगमात् , मर्यभावख्या(झा.मु.)पकं धर्मादिपर्यायप्ररूपकं, ततस्तथाविधदेशनाभावात् , लोकालोकविषयं-सर्वव-IN स्त्वालम्बनं निरावरण--सर्वज्ञात्मस्वभावत्वात् अनन्तपर्यायम्-अनन्तपरिणाम, श्रेयानन्तत्वादित्यर्थः, इत्येतत् पर्यायशब्दामिधायकमिति । सूत्रान्तरप्रस्तावग्रन्थ अनाहेत्यादिः, 'अत्राहेति पूर्ववत् , एषाम्-अनन्तप्रपश्चख्यापिताना मतिज्ञानादीनां पश्चानां | ८८॥ Jan Education International For Personal & Private Use Only Page #109 -------------------------------------------------------------------------- ________________ श्रीतवार्थ ज्ञानसहभाव हरि० युगपदेकस्मिन् काले एकस्मिन् जीवे प्रभातरि कति भवन्तीति प्रश्नः, अत्रोच्यते इति निर्वचनोपन्यासः। एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः ॥ ३१ ॥ सूत्रं ॥ | निर्वचनक्षत्र,प्रथमादीनि विकल्प्यानि एकस्मिन् काले एकस्मिन् प्राणिनि चत्वारि यावद् ,आडोमिविधिवाचकादिति सूत्रसमुदायार्थः। एनमेवोपदर्शयन्नाह भाष्यकारः-'एषां मत्यादीनां ज्ञानानां' एतद्विचाराधिकारात् प्रस्तुतानां आदित आरभ्य एकादीनि | भाज्यानि युगपदेकस्मिन् जीवे प्रमातरि आ चतुर्य इत्यभिविधावाङ्,एतदेव स्पष्ट पाह-'कस्मिंश्चि'दित्यादि (पृ.२७-३) कस्मिंश्विजीवे मनुष्यादौ मत्यादीनां पञ्चानां ज्ञानानां एकं भवति, आद्यं मतिज्ञानमेव,एतच्च कचिनिसर्गसम्यग्दर्शनस्यानवाप्ताक्षरथुतेः निसर्गतः प्रवचनमातृमात्रपरिज्ञानवति दृश्य, तथा कस्मिंश्चिद् (जीवे मु.) द्वे भवतः मतिश्रुते,एते अपि सम्यग्दशनवत्यवाप्ताक्षरथुते दृश्ये, तथा कस्मिंश्चित् त्रीणि भवन्ति, मतिश्रुतावधीनि, प्राक्तने (द्वये) एवावधिसमुत्पत्तेः, तथा कस्मि|श्विञ्चत्वारीति मतिश्रुतावधिमनःपर्यायाणि, ज्ञानत्रयवति मनःपर्यापोत्पनौ, आह गतिशुदयोगपल्लाभ उक्तः नद कथ प्रतिज्ञानमेकं भवति?,उच्यते, युगपल्लाभेऽपि तदुपयोगयोभिन्नप्रकारत्वात् , तदुपयोगमधिकृत्यान्यापूर्वकत्वान्मतिज्ञानमेवैकं भवति, श्रुतज्ञानमप्येवं न किमिति चेदित्याह-'श्रुतज्ञानस्य स्वि'त्यादि,श्रुतज्ञानस्य पुनः-ग्रन्थानुसायुपयोगरूपस्य 'मतिज्ञानेन' यथोदितरूपेण नियतो निश्चितः सहभावः- एकत्रवृत्तिः, कुत इत्याह-तत्पूर्वकत्वात्-मतिज्ञानपूर्वकत्वादिति, एतदेव स्पष्टयति 'यस्येत्यादिना, यस्य जन्तोः श्रुतज्ञानं श्रुतानुसार्यस्ति तस्य नियतम्-अवश्यं मतिज्ञानं यथोक्तलक्षणं सम्भवति, यस्य । | पुनर्मविज्ञानं केवलं निसर्गसम्यग्दर्शनकाले अनवाप्ताक्षरश्रुतस्य तस्यैवंभूतस्य श्रुतज्ञानं ग्रन्धानुसारि स्यादुत्तरकालं पठतो ॥८९॥ || JanEducation.international For Personal e Page #110 -------------------------------------------------------------------------- ________________ श्रीतचार्थहरि० नान्यानि न वा अनधीयानस्येत्यत एकमुक्तं, (अथ) चेन्मतिज्ञानमेव केवलज्ञानस्य सकलनेयग्राहिणः पूर्वेः- पूर्वकालप्राप्तः पूर्वसन्निवे|शिभिर्वा मतिज्ञानादिभिश्चतुर्भिः सह किसहभावः सहावस्थानं भवति?, नेति-उत शेषज्ञानानामभाव एवेति, अनोच्यत इत्युत्तरग्रन्थोपन्यासः, 'केचिदि'त्यादि, विप्रतिपत्तिरिति केपाचिन्मतोपन्यासः, केचिदृजुमतयः आचार्याः सूरयो व्याचक्षते अत्र, किमित्याह-नाभावः शेपज्ञानानां, सतः सर्वथा असत्ताऽयोगात् , समुमु(मत्सु सु)खादेरप्यमचप्रसङ्गात् , किं त्व(तु.तद| मु.)भिभूतत्वात्-तिरस्कृतत्वात् केवलेन अकिंचित्कराणि भवंति, स्वप्रयोजनासमर्थानीत्यर्थः, दृष्टान्तमाह-'इन्द्रियवत् | यथेन्द्रियमकिंचित्करं चक्षुरादि केवलिनः, सर्वात्मना केवलनव तद्विपयदर्शनात् तद्वदिति, शिष्यव्युत्पत्तये निदर्शनान्तरमाह'यथा वेत्यादि,यथा वा-येन वा प्रकारेण एतत् स्थितं लोके,किमित्याह-'व्यभ्रे नभसि' विगताने आकाशे आदित्ये उदिते | सति, किंविशिष्टे इत्याह-'भूरितेजसि' प्रभृतोद्योते, किमित्याह-भूरितेजस्त्वादेव कारणात् आदित्येनाभिभूतानि ति| रोहितस्वसामर्थ्यानि,कानीत्याह-अन्यतेजांसि-अन्यानि च तानि तेजांसि च अन्यतेजांसि, तेजसोऽभेदात्तेजोमयानि द्रव्याण्येव गृह्यन्ते,तथा चाह-'ज्वलनमणिचन्द्रनक्षत्रप्रभृतीनि' ज्वलनः-अचिः मणिः सूर्यकान्तचन्द्रकान्तादिः चन्द्रः शशी नक्षत्रअश्चिन्यादि, प्रभृतिशब्दात्तारकादिपरिग्रहः, एतानि प्रकाशनम्-उद्योतनं प्रत्यकिंचित्कराणि भवंति, ते (न) किंचिद्वहिरवस्थितं प्रकाशयंति, हतप्रभावत्वात् , 'तद्वदिति तेन प्रकारेण केवलभास्वता भूरितेजसाऽऽक्रान्तानि न विषयप्रकाशनं प्रति व्याप्रियन्ते मत्यादीनि, अत्रैव मतान्तरमाह-'केचिदप्या 'रित्यादिना, अन्ये पुनर्बुवते-'अपाये'त्यादि, युक्तिग्रन्थान्नैतानि |मत्यादीनि केवलिनः मन्ति, तत्रापायमद्रव्यतयेति पूर्ववत् , अनेन प्रकारेण न मतिज्ञानं, श्रोत्रादीन्द्रियोपलब्धः हितार्थनिश्चयरूपं .. -॥९ ॥ ॥९ ॥ U Jan Education international For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ केवले नान्यानि न, तदभावात् तत्पूर्वकं-मतिज्ञानपूर्वकं श्रुतज्ञानम्-उक्तलक्षणं न, अवधिज्ञानमनःपर्यायज्ञाने च यथोक्तस्वरूपेरूपिद्रव्यविश्रीतवार्थ-IR षयनियमगोचरे, अत एते अपि न, सकलवस्तुविषयत्वात् केवलस्य, यस्मादेवं तस्मान्नैनानि सर्वाण्येव केवलिनः सतः प्रवृहरि० नक्षायिकालोकस्य सन्तीति, उपपत्त्यन्तरमुपन्यस्यन्नाह-किंचान्यदि'त्यादि, इदं वा यदत्र खूणं मतिज्ञानादिषु चतुर्ष मनःपर्या| यज्ञानान्तेषु पर्यायेण क्रमेणोपयोगः-स्वविषयग्रहणव्यापारो भवति,न युगपद्-एकस्मिन्नेव काले, मत्यादीनामन्यतमेनोपयुक्तस्य श्रुताद्यन्यतमोपयोगाभावात् , अन्योपयोगासंकीर्ण उपयोगो भवतीत्यर्थः, 'संभिन्ने'त्यादि, मंभिन्ने सर्वपर्यायग्राहके ज्ञान|दर्शने-विशेषसामान्यविषये यस्य स तथा तस्य पुनर्भगवतः समग्रैश्चर्यादियुक्तस्य 'केवलिनः' परमज्ञानिनः, किमित्याह| 'युगपद्' अक्रमेण, किमित्याह 'सर्वभावग्राह के पंचास्तिकायग्राहके,एतदेव विशेष्यते-'निरपेक्षेनेयं मुक्ताऽन्यापेक्षारहिते, | कस्मिन्नित्याह-'केवलज्ञाने केवलदर्शने च' इतरेतरानुविद्धविशेपसामान्यग्राहिणि क्षायिकबोध इत्यर्थः, 'अनुसमय | उपयोगो भवतीति अनुगतः-अव्यवहितः समयः-अत्यन्तोऽविभागः कालो यत्र कालमन्ताने सोऽनुसमयस्तं, प्रतिसमयमित्यर्थः, उपयोगः-स्वविषयग्रहणव्यापारो भवति, ततः सदा केवलोपयोगढयभावात् अन्योपयोगासंकीणापयोगरूपलक्षणमत्यादिज्ञानाभाव इत्यभिप्रायः। 'किं चान्यदि' त्युपपत्यन्तरमालम्बते-'क्षयोपशमे'त्यादि, क्षयोपशमादुद्भूतानि चत्वारि ज्ञानानि पूर्वाणि-मतिश्रुतावधिमनःपर्यायलक्षणानि, क्षयादेव स्वावरणस्य केवलं भवति, क्षये च क्षयोपशमाभाव इत्यभिप्रायो, निगमयनाह-'तस्मादित्यादि, तस्मात् क्षयोपशमाभावात् न केवलिनो भगवतः शेषाणि केवलात् ज्ञानानि मन्यादीनि मन्ती-| | ति ।। एवं मत्यादिज्ञानपञ्चक प्रमाणं प्रदर्य आद्यत्रयं माभासं तदुपदर्शयन्नाह mem Jan Education n ational For Personal Private Use Only Page #112 -------------------------------------------------------------------------- ________________ मतिश्रुताविभा(बधयो मु.) विपर्ययश्चेति ॥३२॥ सूत्र ।। श्रीतवार्थ || विपर्यय____ अत्रावधौ वक्तव्ये अविभङ्गग्रहणमवधेविभइन्गो विपर्यय इति ज्ञापनार्थ,एते त्रयो ज्ञानभेदाः अब्रानं ज्ञानं चेति सूत्रसमुदायार्थः, हरि० एनमेव प्रकटयबाह भाष्यकारः 'मतिज्ञान'मित्यादि (पृ. ३०-४) ज्ञानविपर्ययोऽयथार्थोऽवबोधः अज्ञानमिति, अत्राह चोदकः |-'देव'मिस्पादि, तदेव ज्ञानं मन्यादि पदेवाज्ञान विपर्यय इति,नन्धित्यसूयायां, छायातपयत् शीतोष्णवति निदर्शनं, तवत्य ताविरुद्ध'मिति तत् ज्ञानादनानं अज्ञानाच ज्ञानं परस्परपरिहारेणावस्थानादत्यन्तविरुद्धं, यथा छायादेरातपादि, एकस्य विरुद्धधर्मद्वयसमारोपायोगादिति,अत्रोच्यते परिहारः-'मिथ्यादर्शने त्यादि,मिथ्यादर्शनेन तत्वार्थाश्रद्धानरूपेण परिग्रहात-अध्यामात् कारणात् , किमित्याह-'विपरीतग्राहकत्वम्' अयथावस्तुपरिच्छेदित्वमेतेषां-मत्यादीनां, तस्माद्विपरीतग्राहकत्वात् अज्ञानानि भवन्ति, मिथ्यात्वलक्षणोदयिकभावयोगादित्यर्थः, तगथे'त्युदाहरणोपन्यासार्थः, मतिज्ञानमिति ज्ञानं मिथ्यात्वादयादि परीतग्राहकं मत्यज्ञानं भवति, एवं श्रुतानानं,एवं विभङ्गज्ञानमिति, विभङ्गावयवं व्याचष्टे-अवधेर्विपरीतो-मिथ्यात्वोदयाद्विपकरीतग्राहकः अतीन्द्रियार्थविषयो बोधः विभङ्ग इत्युच्यते शास्त्र इति, ततश्च (न)यदेव ज्ञानं तदेवाज्ञानम् , अपि तु निमित्तभेदात् ज्ञानाज्ञानव्यवस्थेति भावार्थः। 'अत्राहेत्यादि,अत्र ज्ञानेतरविभाग उक्ते चोदक आह-'उक्तं भवता प्रतिपादितं त्वया, किमित्याह-'सम्यगि'त्यादि, सम्यग्दर्शनेन--तत्त्वार्थश्रद्धानरूपेण परिगृहीतम्-अधिष्ठितं मत्यादित्रयं ज्ञानं भवत्यविपरीतार्थग्राहि, अन्यथा मिथ्यादर्शनपरिगृहीतमज्ञानमेवेत्ययथार्थग्राहीति यात्रता मिथ्यादृष्टयोऽपि च लौकिकास्तंत्रान्तरीयाश्च एते च द्विविधा इत्याह-'भव्याश्चाभव्याश्च' सिद्धिभवनयोग्या भव्याः अयोग्यास्त्वभव्याः, एते च 'इन्द्रियनिमित्तान्' उपलब्धौ स्पर्शना २२॥ For Personal & Private Use Only Join Education International Page #113 -------------------------------------------------------------------------- ________________ श्रीतधार्थ अज्ञानता हरि० दीन्द्रियापेक्षान 'अविपरीतान' यथावस्थितान ‘स्पर्शादीनान ' स्पर्शरसगन्धवर्णशब्दान् उपलभंते स्वतः उपदिशन्ति चान्येभ्यः, कथमित्याह-'म्पर्श' शीतादिकं 'स्पर्श'इत्येवमुपलभंते उपदिशन्ति च, तथा रसं-तिक्तादिकं रस इत्येवं, एवं शेषान्-गन्धरूपशब्दानवपरीत्येन, ततः कथमेतदिति, न बाधकं प्रत्ययमन्तरेण मिथ्याराष्टज्ञानानामयथार्थवाहितेत्यर्थः, अनोच्यते गुरुवर्गण, तेषांही'त्यादि नेपां-मिथ्यादृष्टीनां यस्माद्विपरीतमेतद्-अधिकृतज्ञानं मिथ्यात्वग्रहावेशाद्भवत्यतोऽज्ञानमेवेति, तथा चाह मूत्रकारः मदमतोरविशेषाद् यदृच्छोपलब्धेमन्मत्तवत् ।।३३।। सूत्रं ॥ । मचामत्र मदमती, मद्विद्यमानं असदविद्यमानमुभयोः सदसतोरविशेषाद् अभेदात् , अबोधमधिकृत्य, अथवा (अयथा) बोधादित्यर्थः, यत्रापि यथाबोधाध्यवसायस्तत्रापि यदृच्छोपलब्धेः अनालोचितोपलब्धेः उन्मत्तवद् उन्मत्तस्येवाज्ञानमेवेति सूत्रार्थः, अवयवार्थ वाह भाष्यकार:--'यथोन्मत्तेत्यादिना,यथोन्मत्तो वायुपिशाचादिगृहीतः 'कर्मोदयाद्' ज्ञानावरणीयादिकर्मविपाकात | उपहतेन्द्रियमतिः स्मरन , किमित्याह-'विपरीतग्राही भवति' अन्यथावस्थितवरतुपरिच्छेदीत्यर्थः, अत एव 'सोऽश्व'मित्यादि, म उन्मत्तः अश्वं मन्तं गौरित्यध्यवस्यति गौरयमित्येवं गृह्णाति, तथामिधानात् , गां च संतमश्वोऽयमित्यध्यवस्यति, एवं लोष्ठं मृदात्मकं सुवर्णमिति, सुवर्ण लोष्टमिति, कदाचिल्लोष्टं च लोष्टमित्यध्यवस्यति, एवं सुवर्ण च सुवर्णमिति, तस्योन्म| तस्य एवमुक्तनीन्या विशेषेण अयथावद्धोधेन लोटसुवर्णे द्वे अपि संमूढचेतनत्वात्तत्त्वतस्तुल्ये, गवाश्वोपलक्षणमेतत् ,एतावपि तुल्यौ, | चेतनाचेतनेषु सर्वत्र संग्रह इति ज्ञापनार्थ उदाहम्णयहुन्वंततश्च 'लोष्टमित्यादि, लोष्टं सुवर्णमित्येवं विपरीतमध्यवस्यतः-गृहतः, Jan Education International For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थइरि० नया: तदाः किमित्याह-नियतं निश्चितं अज्ञानमेव,कुत्सितं ज्ञानमेव,न ज्ञानं भवति,एवं दृष्टान्तमभिधाय दार्शन्तिकयोजनामाह 'तदि'त्या|दिना, यद्वा प्रागुक्तमजानं तद्वन्मिध्यादर्शनोपहतेन्द्रियमतेः प्रमातुः मतिश्रुतावधयोऽपि प्रागुक्तस्वरूपाः अज्ञानान्येव भवन्ति, | मिध्यादर्शनग्रहणेन संमूदचेतनत्वात् ,अत एव मनुष्य एव देवः तदव्यतिरिक्तो वेति सांख्यादीनां प्रतिपत्तिः मदमदविशेषणेति || भावनीयमलं प्रसङ्गेनेति,निगमनमाह-'उक्तं ज्ञानं'मत्यादि प्रागुपन्यस्तं,इदानीं चारित्रावसर इत्यत आह-'चारित्रं नवमेऽध्याये वक्ष्यामः' आश्रवनिरोधः संवरः (९.१) स गुप्तिसमितिधर्मानुमेशापरीषहजयचारित्र' (९.२) रित्यादिना ग्रथेन, ततः | | शास्त्रार्थपरिज्ञानगम्यत्वादस्येति सूत्रान्तरसम्बन्धाभिधित्सयाऽऽह-प्रमाणे चोक्ते, प्रमाणनयैरधिगम इति मूत्रानुवृत्ती प्रमाणे च | परोक्षप्रत्यक्षे उक्त, अधुना नयान वक्ष्यामः, 'तयथे'त्येतदुपन्यासार्थः। नैगमसंग्रहव्यवहारजुसत्रशब्दा नयाः ॥३४॥ सूत्रं ।। | नैगमश्च संग्रहश्चत्यादि कृतद्वन्द्वसमासानां पंचानामपि प्रथमाबहुवचनान्तं, नया इति चानेकधर्मात्मकस्य वस्तुन एकधर्मामाध्यवमायादिलक्षणा इति सूत्रसमुदायार्थः । अवयवार्थमाह 'गम'इत्यादिना(पृ. ३२-७) निगम्यन्ते-परिच्छिद्यंत इति निगमाःपदार्थाः लौकिकास्तेषु भवो नैगमः, सदभेदेन सर्व गृहातीति सङ्ग्रहः, मत्सहीतानां विधिपूर्वकं व्यवहरणं व्यवहारः, ऋजु-मममकुटिलं सूत्रयतीति ऋजूसूत्रः, यथार्थशब्दनाच्छन्द इत्येवमर्थाः, एते पंच नया भवंति ।। 'तत्रे'ति पूर्ववत् ।। आवशब्दौ द्वित्रिभेदौ ॥३५॥ सूत्रं ॥ आदौ भवः आद्यः, शब्दनाच्छन्दः, आयश्च शब्दश्च आद्यशन्दो, नयौ द्विग्रिभेदाविति सूत्रममुदायार्थः। अवयवार्थमाह ॥९४॥ Jan Education international For Personal & Private Use Only Page #115 -------------------------------------------------------------------------- ________________ नयभेदाः 'आद्य' इत्यादिना (पृ. ३२-१०) ग्रन्थेन,आद्य इति सूत्रक्रमप्रामाण्यात् यथोपन्यस्तात् नैगमसंग्रहेत्यादिपाठात् नैगममयं ब्रवीति, श्रीतच्चार्थ-IN स द्विभेदः,असौ यो नैगमः द्विमेदः द्वौ भेदौ अस्येति द्विभेदः,मेदावेवाह-'देशपरिक्षेपी च,सर्वपरिक्षेपी च' देशः-विशेषः परमाण्वादिगतस्तं परिक्षेप्तुं शीलमस्येति देशपरिक्षेपी,विशेषग्राहीत्यर्थः,मर्व-सामान्यं तद्व्यापित्वात् तत् परिक्षेप्तुं शीलमस्येति सर्वपरिक्षेपी,सामान्यग्राहीत्यर्थः,चशब्दौ पृथक्पृथकस्वातन्त्र्यख्यापनपरौ,अस्येति (नगमस्य,स) द्विभेदः,शब्दनयः व्यंशः,तानाह| 'साम्पते'त्यादिना, साम्प्रतवस्त्वाश्रयणात् साम्प्रतः, नानार्थसममिरोहणात समभिरूदः, यथाभूतः-एवम्भृतोऽन्वर्थप्रधानत्वात् , इति समुच्चये परिसमाप्तौ वा, अत्राहे'त्यादि अत्राधिकारे आह परः,किमेषां नैगमादीनां लक्षणमिति,प्रश्नोत्तराभिधित्सयाऽऽह४ा'अनोच्यते निगमेखित्यादि,निश्चयेन गम्यते उच्चायते प्रयुज्यते येषु शब्दास्ते निगमा जनपदास्तेषु निगमेषु-जनपदेपु येऽभि-11 |हिताः उच्चारिताः शब्दा-घटादयस्तेपामर्था-जलाधानयनार्थक्रियासमर्था घटादय एय, शब्दार्थप्रतिज्ञानं च वाच्यवाचकभावेन, सोऽयमिन्थं प्रपञ्चः,किमित्याह-'देशसमग्रग्राही नैगम इति देशो-विशेषः देशत्वादेव ममग्रं-सामान्यं समग्रव्याप्तेः एतद्ग्राही |नगमः,सौवर्णो घटः घट इति च ग्रहणात् ,उभयग्रहणेऽपि नय एव,स्वविषयप्राधान्यदिति । संग्रहलक्षणमाह 'अर्थाना'मित्यादिना, | अर्थानां घटादीनां सर्वैकदेशसंग्रहणं संग्रहः, सर्व-सामान्यं सर्वव्याप्तेः देशो-विशेषः देशत्वादेव, तयोः सर्वकदेशयोः सामान्य-1 विशेषात्मकयोः एकीभावेन संग्रहणं महः, सन्मात्राविशेषात् तदतिरिक्तवस्त्वभावादिति । व्यवहारलक्षणाभिधित्सया त्वाह 'लौं |किके'त्यादि, लोके मनुष्यादिस्वभावे ये विदितास्ते लौकिकाः-पुरुषाः तैः समः-तुल्यः, यथा चैते विशेषा(न् ) व्यवहरन्ति ॥१५॥ है तथाध्यमपीति 'उपचारप्रायः' उपचारपडुलः, अन्यत्र मिद्धस्यार्थस्यान्यत्राध्यारोप उपचारः यथा कृण्डिका श्रवति | ॥१५॥ Jan Education International For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ नयमेदाः पन्था गच्छतीत्यादि, इह कुण्डिकास्थं जल श्रवति, पथिस्थाः पुरुषा गच्छन्तीति, अत एव 'विस्तृतार्थः' विस्तीर्णाध्यवसायः श्रीतच्चार्थहो. व्यवहार इति । ऋजुसूत्रलक्षणं तु 'सता'मित्यादि, सता-विद्यमानानां, नासतां खपुष्पादीनां, सतामपि साम्प्रतानां, नातीतानामनागतानाम् अर्थानां-घटादीनां, नानानां कल्पितानां, 'अभिधानपरिज्ञानं' अभिधानं-शब्दः परिज्ञानम्-अवबोधः | अभिधानं च परिज्ञानं चाभिधानपरिज्ञानं यच्च अजुमत्र इति । शब्दलक्षणमाह-'यथार्थाभिधानं शम्दः' यथार्थ च तदभिधानं च यथार्थाभिधानं, भावघटाभिधानमित्यर्थः, शब्द इति शब्दनयः, तदाश्रयोऽध्यवसाय इत्यर्थः, अयं च समानलिङ्गसङ्ख्यापुरुषकालबचनः, अतःम्बाति तारा नक्षत्रमित्ययावस्तु,तथा चाम्रकदम्बा वनं, तथा स पचति स्वं पचसि अहं पचामीत्यादि,तथा अग्नीटोमयाज्यस्य पुत्रो यति(भवि)तेन्येवमादि सर्वमवस्तु, परस्परव्याघातात , नीलरक्तादिवत् ,अयं च साम्प्रतादिभेदात्रिविध उक्त इति साम्प्रतलक्षणमाह-'नामे'त्यादिना, 'नामादिष्विति नामस्थापनाद्रव्यभावेषु 'प्रसिद्धपूर्वकत्वादिति प्रसिद्धो-नितिः पूर्व| संज्ञासंज्ञिसम्बन्धकाले, प्रसिद्धः पूर्वमिति प्रसिद्धपूर्वः, अयमेव प्रसिद्धपूर्वकस्वभावस्तस्मात् शब्दाद्-घटादेः-अर्थ भावरूपे तस्यैवाअभिधेयत्वात् प्रत्यय इत्यध्यवसायः साम्प्रत इति,अयं चेह सामान्यशब्द एवेति सप्त नयाः,अन्ये त्वनेकवाचकैकशब्दानभ्युपगमेना स्य भेदमाहुः,सिंहादावनेकस्मिन्नर्थ हरिशब्दानभ्युपगमात् । समभिरूढलक्षणमाह-'सत्सु अर्थेष्वि'त्यादि,सत्सु-विद्यमानेषु वर्त्त| मानपर्यायापन्नेषु अर्थपु-घटादिषु घटः कुटः कुम्भ इत्येवमनेकप्रवृत्तिनिमित्तसमुपलक्षणेषु 'असंक्रम' इत्यन्यत्रागमनं, शब्दस्य | प्रवृत्तिनिमित्तं विहाय,घटशब्दस्य कुटार्थवदित्यसंक्रमाध्यवसायः समभिरूढ इति, घटनाद् घटः कुटनात् कुटः कुम्भनात् कुम्भ इति भिन्नप्रवृत्तिनिमित्ता एवते शब्दा घटघटादिशब्दवदिति पर्यायशब्दाभावः, इन्द्रादिशब्दानामपि इंदनशकनपूारणादिक्रियाभे Jan Education International For Personal & Private Use Only Page #117 -------------------------------------------------------------------------- ________________ थकाः दादिति । इत्थम्भूतलक्षणं त्वदः 'व्यजनार्थयोरेवंभूत' इति व्यजनं-शब्दः तदभिधेयोऽर्थः तयोव्य अनार्थयोः एवं पर्यायाश्रीतच्चार्थ-I8 भाववद्वाच्यवाचकप्रवृत्तिनिमित्तभावे भूतो यथार्थ एवंभूत इति, यथा घटशब्दो न कुटार्थवाचकः, प्रवृत्तिनिमित्ताभावात् , एवं नाहरि० चेष्टावदर्थवाचकोऽप्यत एव हेतोः, अर्थोऽपि तक्रियाशून्यो न स इति, तथा अर्यमाणत्वाभावात् , अतो यदैव योषिन्मस्तकाधिरूढो जलाद्यानयनाय चेष्टते तदैव घटः, घटवाचकोऽपि घटशब्दोऽस्य तदैवेत्यध्यवसाय एवम्भृतः । एतानि वाक्यानि सूत्राणि इति केचित् , तत्तु न, वृत्त्यभावात् , तन्नयलक्षणवाक्यान्येवेति । उक्तं नयलक्षणं, एतेषां चाद्याश्चत्वारोऽर्थनयाः, अर्थग्रRधानत्वाच्छब्दोपसर्जनाः, शेषास्तु शब्दनयाः, शब्दप्रधानत्वात् अर्थोपसर्जना इति । 'अबाहे'त्यादि, अत्रावकाशे यथोदितगृहीत | नयस्वरूपश्चोदक आह. 'उद्दिष्टा' अभिहिता लक्षणतः 'भवता' त्वया नैगमादयो नयाः, 'तन्नया इति कः शब्दार्थ (पदार्थः ।। | मु.) इति, तन्नया इति लौकिकवाचोयुक्तिः, तद्राजा कीदृश इति यथा, इह नयाः शब्द नया गृह्यन्ते,यदाह-नया इत्यस्य कः पदार्थ | इति, तदस्य पदार्थत्वोपपत्तेः, कोऽर्थ इति वा, अनभिधानं गम्यार्थव्यपोहेन वाच्यार्थसंग्रहार्थं, कः पदार्थ इति को वाच्यो|ऽर्थः ?, अनेककारक्रमन्निधाने सति कः प्रत्ययाथों ग्राह्य इति प्रश्ननिमित्तं,एवं चोदकेन प्रश्ने कृते सत्याचार्य आह-'तत्रोच्यत' इत्यादि, नयाः प्रापका इत्यादिना कर्थः प्रदर्शने, नयन्त इति नयाः, मामान्यादिरूपेणार्थ प्रकाशयन्तीत्यर्थः, प्रापका इत्यनेन | नयतेरंतनातन्यर्थता व्याप्यते, प्रापयन्न्यात्मनि तं तमर्थ म्वाभिमताभिरुपपत्तिभिरिति प्रापकाः, कारका इत्यादिमिस्तु नयतेर्थान्तरतापि भवति, अनेकार्थत्वाद् धातूनामिति दर्शयति,कुर्वन्ति तद्विज्ञानमात्मन इति कारकाः, एवं साधयन्ति तं तमात्मीयं | |0|॥२७॥ | योगिनमिति माधकाः, एवं निवर्तयन्ति तथा आत्मानमिति निर्वतकाः, एवं निर्भासयन्ति--दीपयन्ति वाम्बा व्यक्तिमिति Jan Education International For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ श्रीतच्वार्थहरि० नया.अध्यवसायाः निर्भासकाः, एवमुपलम्भयन्ति ताँस्तान् सूक्ष्मान् अर्थविशेषानित्युपलम्भकाः, एवं व्यञ्जयन्ति-स्पष्टयन्ति तथा तथा | स्वाभिप्रायेण वस्त्विति व्यञ्जकाः 'इत्यनान्तर 'मिति कथंचिद्भदे सत्यपि पर्यायभेदा एत इत्यर्थः, सकर्मकाणां प्राप्येन कर्मणा भवितव्यमिति तदर्शयन्नाह-जीवादीन् सप्त पदार्थान् प्रागुद्दिष्टान् नयन्ति इति नयाः, तद्धा एवं सन्तस्तानेव नयन्ते, अनेककतकरणानां वास्तवं न्यायमधिकृत्य कथंचिद्भेदमाह, इत्यत्र यहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तारभयादिति, | 'अत्राहेति पूर्ववत् , किमेते नैगमादयो नयास्तन्त्रान्तरीयाः तन्यन्ते-विस्तार्यन्ते अर्था अनेनास्मिन्निति वा तन्त्र-प्रवचनं तस्मा| दन्यत् कापिलादि तन्त्रान्तरं तसिन् भवाः कुशला वा तन्त्रान्तरीया वादिनः स्वशास्वसिद्धार्थवदनेन,आहोस्विदिन्युत स्वतंत्रा एव 'चोदकपक्षग्राहिण इति' दुरुक्तादीनि चोइयतीति चोदकः तस्य पक्षो विषयः तं ग्रहीतुं शीला इति, मतिभेदो-बुद्धिभेदस्तेन विप्रधाविताः अयथार्थनिरूपका इति, एतत्परिहारार्थमाह 'अत्रोच्यते' इत्यादि, न एते तन्त्रान्तरीयाः, ते हि निविषया एव, अवधारणदोषात , नापि स्वतन्त्रा एव चोदकपक्षग्राहिणः मतिभेदन विप्रधाविताः, तदसम्बद्धालापित्वादिति, 'ज्ञेयस्ये'. | त्यादि, ज्ञेयस्यार्थस्य जीवादिघटादः अध्यवसायान्तराण्येवैतानि, विज्ञानभेदा इत्यर्थः, वाच्यं ज्ञेयमधिकृत्यैतदुपदर्शयन्नाह-तद्यथेति | पूर्ववत् घट इत्युक्ते नैगमाध्यवसाय एवं मन्यते 'योऽप्ताविति यो लोकप्रसिद्धः 'चेष्टाभिनिवृत्तः' इति कुलालादिचेष्टानिष्पा|दितः, किमाकार इत्याह-'ऊर्ध्वकुण्डलोष्ठायतवृत्तग्रीवः' ऊर्ध्वकुण्डलोष्ठश्चासावायतश्च वृत्तग्रीवश्चति समासः,तथा चोवं | | परिकुण्डलं वृत्तावौष्ठौ यस्य एवं आयता-दीर्घा वृत्ता-समपरिधि ग्रीवेति, तथा अधस्ताद्-अधोभागे परिमण्डलोवृत्तः, एवं जलक्षीरादीनां आहरणधारणसमर्थः, आहरणं देशाद्देशान्तरसंचारणं, धारणं तेपामेव देशनियतं, एतत्प्रत्यल ॥९८॥ ।। ९८॥ Jan Education international For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ श्रीतचार्थ- हरि० उत्तरगुणनिर्वर्तनया-आपाकजरक्ततादिगुणपरिसमाप्त्या निवृत्तो निष्पन्नः द्रव्यविशेष इति मृद्रव्यभेदः, तस्मिन्नवमा-|| त्मके एकस्मिन्नेव विशेषवति शुक्लपीतादिविशेषयुक्ते तजातीयेषु वा तत्प्रकारेषु वा सर्वेष्वविशेषाद् अभेदन सामान्येन || ज्ञेयनयाः परिज्ञानम् -अवबोधो नगमः,तथा एकस्मिन् घटे बहुषु घटेषु 'नामादिविशेषितविति नामस्थापनाद्रव्यभावविशिष्टेषु साम्प्रतेषु-वर्तमानेषु अतीतेपु-अतिक्रान्तेषु अनागतेषु-भाविषु घटेषु सम्प्रत्ययो घट इति सामान्याध्यवसायः सङ्ग्रहः, सामान्यप्रधानत्वादिति, एवं तेष्वेव घटेषु एकद्विबहुनामादिरूपेषु 'लौकिकपरीक्षकग्राह्येषु' लोके विदिता लौकिकाः अव्युत्पन्नमतयः परीक्षकास्तु-शास्त्रव्युत्पन्नमतय इति, एतद्ग्राह्येषु तत्फलार्थमविप्रतिपन्नाः, उपचारगम्येष्वि'ति समुद्रो घट इत्यादिनीतेयथास्थूलार्थेविति सूक्ष्मसामान्यव्यपोहेन सम्प्रत्ययो घट इत्यध्यवसायो व्यवहारो विशेषप्रधानत्वादिति,तथा तेष्वेवे'त्यादि, | तेष्वेव घटेषु 'सत्सु' विद्यमानेषु (साम्प्रतेषु-वर्तमानेषु) सम्प्रत्ययो घट इत्यध्यवसायः ऋजूसूत्रः । एवं 'तेष्वि'त्यादि, तेष्वेव || साम्प्रतेषु वर्तमानेषु 'नामादीनां' नामस्थापनाद्रव्यभावानामन्गतमग्राहिषु यस्माद्यस्य शब्दस्य नम्यमानः पदार्थो वाच्यः न | तस्य स्थापना न तस्य द्रव्यं न तस्य भाव इत्यतो नामादीनां घटानां ये शब्दा अन्यतमं नामस्थापनादिकं गृह्णन्ति तेऽन्यतमग्राहिणस्तेषु, एतेष्वपि प्रसिद्धपूर्वकेषु' प्रसिद्धः पूर्वो येषां प्रथमसङ्केतस्ते प्रसिद्धपूर्वाः त एव प्रसिद्धपूर्वकाः तेपु, नामादीनामन्यतमवाचकेषु,सम्प्रत्ययस्तथा घट इत्यध्यवसायः साम्प्रतः,शब्दः सामान्य इत्यर्थः,एवं 'एतेषा'मित्यादि,तेपामेव घटादीनां साम्प्रतानां-वर्तमानावधिकानां सम्बन्धी 'अध्यवसायासक्रमः' अध्यवसायो-ज्ञानं तदुत्पादकमभिधानमप्यध्यवसायः तस्यासक्रमः ॥९९॥ अन्यत्र वाच्ये अप्रवृत्तिः, न हि घटादिभेदेन कुट उच्यते, भिन्नप्रवृत्तनिमित्तत्वात् , इहैव निदर्शनमाह-'वितध्यानवदिति, ॥९९॥ JanEducation.international For Personal Page #120 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० 1180011 वितर्कः श्रुतं तत्प्रधानं ध्यानं वितर्कध्यानं तद्वत् एतच्चैकत्ववितर्क द्वितीयमिह गृह्यते इत्यध्यवसायः समभिरूढ इति । 'तेषामेवे'त्यादि, 'तेषामेव' अनन्तरनयपरिगृहीतघटादीनां यो व्यञ्जनार्थं तयोर्व्यञ्जनार्थयोरन्योऽन्यापेक्षार्थग्राहित्व मिति स्वप्रवृत्तिनिमित्तभावेन यथा व्यञ्जनं तथाऽर्थो यथाऽर्थः तथा व्यञ्जनम्, एवं हि सति वाच्यवाचकसम्बन्धो, नान्यथा, पुष्टप्रवृत्तिनिमितभावेनेत्यध्यवसाय एवंभूत इति । इह चाभ्यवमायो ज्ञाननय उस साधावाधिकारात् ज्ञेयः अस्यार्थनयः, वाचकस्तु शब्दनय इत्येवमवगन्तव्यमिति । 'अत्राहे 'त्यादि एवमुक्तनीत्या ( इदानीं ) एकस्मिन्नर्थे घटादौ अध्यवसायनानात्वात् विज्ञानभेदात् ननु विप्रतिपत्तिप्रसङ्ग इति, ननुशब्दो मीमांसायां मीमांसनीयमेतत् एवं विप्रतिपत्तिप्रसंग इति| विरुद्धा प्रतिपत्तिविप्रतिपत्तिः तस्याः प्रसङ्गोऽनिष्टमित्यर्थः, न ह्येकनिमित्ताः अनेकाः प्रतिपत्तयो भवितुमर्हन्ति, कृष्णे नीलादिप्रतिपत्तय इवेत्यभिप्रायः एवं पूर्वपक्षमाशङ्कयाह - ' अत्रोच्यत' इत्यादिना, अत्र विरुद्धाः प्रतिपत्तिः, न चैकान्तेनैकनिमित्ता अतः साध्ध्येवेति यथेत्यादिना दर्शयति, यथा सर्वं जगदनेकावयवात्मकमपि सत् एकं कुत इत्याह- 'सदविशेषात्' सच्चेनाभेदात्, | अविशेषेण सच्छब्दवदिति प्रतीतिसिद्धेः, एवं सर्वं द्वित्वं द्वयोर्भावो द्वित्वं जीवाजीवात्मकत्वात् सर्वस्य, तथोभयभेदश्च प्रतीतिभेदात्, न हि सत्प्रतीतिमात्रं जीवादिप्रतीतेरिति, एवं सर्वं त्रित्वं त्रयाणां भावः त्रित्वं द्रव्यगुणपर्यायावरोधात् सर्वस्य, इहान्वयि द्रव्यं, गुणा-रूपादयः, पर्यायाः कपालादयः इति प्रतीतिः, अत्रापि भेदनिमित्तमिति त्रिषु सर्वस्यावरोधः, एवं सर्वं चतुष्क, चतुर्णां भावः चतुष्कं चतुर्दर्शनावरोधात् सर्वस्य, चक्षुर्दर्शनादीनि चत्वारि दर्शनानि तैः सर्वस्यावरोधो-ग्रहणं, विशेषाणामपि कथंचित् सामान्यभेदादिति, एवं सवं पञ्चत्वं पंचानां भावः अस्तिकायावरोधात् सर्वस्य पंचभिरस्तिकायैर्धर्मादिभिरविरुद्ध For Personal & Private Use Only विप्रतिपत्तिनिरासः ॥१००॥ Page #121 -------------------------------------------------------------------------- ________________ | त्यादित्यर्थः,एवं सर्वं षटुं, पण्णां भावः,षड्द्रब्याविरोधाच्च पद द्रव्याणि धर्मास्तिकायादीन्येव कालावसानानि, 'कालश्चेत्येके | श्रीत न्वार्थ | इति (५-३८) वचनात् , भिन्नश्च कशंचिद्रव्यपरिणामोऽस्तिकायपरिणामात् ,प्रदेशसंघातद्रवणनिमित्तभेदादिति। प्रकृतयोजनामाह- नया ज्ञानहार |'यथेत्यादिना, यथैताः सदादिप्रतिप्रत्तयोऽनन्तगेपन्यस्ता न विप्रतिपत्तयो न विरुद्धाः प्रतिपत्तयः,सर्वस्य जगतः तत्तद्धर्म- न्तराणिः पभेदेन तस्यैव तथाप्रतीतेः, अथ च अध्यवसायस्थानान्तराणि-विज्ञानान्तराण्येतानि, प्रतिपत्त्यपहवायोगात् , अतिप्रसंगा| पत्तेः शून्यताप्रसंगादिति,'तद्वन्नयवादा' इत्यनेकधर्मान्मकवस्तुगोचराः क्षयोपशमवैचित्र्यतस्तत्तद्धर्माध्यवसायनिवन्धना इत्यर्थः, | निदर्शनान्तरमाह-'किं चान्यदि'त्यादिना, यथा मनिज्ञानादिभिः प्रांगभिहितस्वरूपः पंचभिः केवलान्तः ज्ञानर्धर्मादीनामस्तिकायानां वक्ष्यमाणलक्षणानामन्यतमोऽर्थ इति-धर्मादिः पृथक् पृथगध्यवसायभेदेनोपलभ्यते, तथा अनुभवसिद्धत्वाद् , इहैव निमित्तमाह-'पर्यायविशुद्विविशेषादि'ति, पर्याया वस्तुभेदाः विशुद्धिः-क्षयोपशमादिरूपा तद्विशेपात्-त - |दान उत्कर्षण-प्रकर्षेण लभ्यते, एकं च तद्वस्तु अनेकधर्मात्मकतया, न च ता विप्रतिपत्तयो मिथ्यादिप्रतिपत्तयः, तद्वन्नय| वादाः न विप्रतिपत्तय इति भावितमेतत् , निदर्शनान्तरमाह-'अथवे'त्यादिना, यथा वा प्रत्यक्षानुमानोपमानातवचनैः चतुर्भिः प्रमाणैः एकोऽर्थः प्रमीयते अग्न्यादिः प्रत्यक्षेणासनेन प्रमात्रा ज्वलद्भास्वराकारस्तार्णादिविशेषः,अनुमानेन तु धृमा द्विप्रकृष्टेन सामान्यतस्तद्देशनियतः,उपमानेन तु मध्यदेशवर्त्तिना निधूमः कनकपुत्रपिंजरत्वसाधर्म्यण, आप्तवचनेन तु विप्रकृष्टेन || ॥१०॥ | प्रमात्रा तथा अनवच्छिन्नदेशमामान्य एवेति, एवमेकोऽर्थः प्रमीयते परिच्छिद्यते, कथं न सर्वेषामेवैकाकारा प्रतिपत्तिरित्याह ॥१०॥ |'स्वविषयनियमादिति स्वः-आत्मीयो विषयो-ज्ञेयः स्वश्चासौ विषयश्चेति २ तस्मानियमात्-नियतत्वात् , अनेनैकान्ततः प्रमा-IK H A rthatantrammam Jan Education International For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि० | णसंप्लवव्यच्छेदमाह, प्रतीतिभेदानुभूतेर्वैग्यधिकरण्यव्यवच्छेदं च, तथा तथा अन्यनुभवोपपत्तेः, न चे'त्यादि, नच ता ज्वलद्भा नयलक्ष| स्वदाकारादिलक्षणाः प्रतिपत्तयो विप्रतिपत्तयो भवन्ति, सर्वाभिरपि तथा तत्परिच्छेदात् , तथा अनुभवसिद्धेः, तनयवादा, णार्याः इति न विप्रतिपत्तयः, एतदुक्तं भवति-एकानेकस्वभावे वस्तुनि सनिबन्धनोऽयं सकलव्यवहारः सर्वथैकस्वभावे त्वनिबन्धन इत्यत्याज्य एव, प्रत्यक्षादिज्ञानाभेदप्रसङ्गात् , सर्वथैकालम्बनत्वापत्तेः,निर्विषयत्वे चातिप्रसङ्गात् ,सङ्ख्यादिनियमत्वानुपपत्तेरिति प्रपश्चितमेतदन्यत्रेति नेह प्रयासः, अभिहितमेवार्थ पूर्वाचार्यबहुमतोऽयमिति तत् संगृह्याभिरुपप्रदर्शयन्नाह-'आह चेत्यादि, | आह च कमिन्-'नैगमे त्यादि, नैगमशब्दार्थानामिति निगमा-जनपदाः तत्र भवाः नैगमाः-शब्दा अर्थाश्च तेषामेकानेका|र्थनयगमापेक्ष इति, एको-विशेषः एकत्वात् अनेक-सामान्यमनेकाश्रितत्वात् तावेव अर्थावर्यमाणत्वात् ,तथा नयगमः-परि-| | छेदप्रकारः तमपेक्षते-अभ्युपैति यः स तथाविधः, अमुमेवार्थ पूर्वाचार्यवाचोयुत्तथाऽनुस्मारयन्नाह–'देशसमग्रमाहीति देशो| विशेषः समग्रं--सामान्य तयोर्लाही-आश्रयति, 'व्यवहारी'ति व्यवहारोऽस्य सामान्यविशेषाभ्यां परस्परविमुखाभ्यामस्तीति | व्यवहारी 'नैगमो ज्ञेयः' नैगमनयो ज्ञातव्य इति ।। संग्रहार्यामाह-'यत् सङ्गृहीतवचन'मित्यादि,यदिति ज्ञानं सम्बध्यते, | कीदृशं तदित्याह-'संगृहीतवचनं' संगृहीतं-सामान्यं तदेवोच्यत इति वचनं, ततश्च संगृहीतं वचनं यस्य ज्ञानस्य तत् संगृही| तवचनं, सामान्यज्ञानमित्यर्थः, एतच्च सामान्ये सत्तायां देशतः प्रक्रमात गोत्वादेरेतद्देशात् विशेषाच्च खण्डादेः अपोह्येति || | शेषः, तद्व्यतिरेकेण तदभावात् , तदसच्चप्रसङ्गात् , एवंभूतं यद् ज्ञानं तत् संग्रहनयसंझं-संग्रहनयनियतं विद्यात् जानीयात् | | ॥१०२॥ | 'नयविधिज्ञो' नयभेदवित् २॥ व्यवहारार्या त्वियं-'समुदाये'त्यादि,समुदायः-संघातः,व्यक्तिः-मनुष्यत्वं,आकृतिः-संस्थानं, ॥१०॥ Jan Education International For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ नयलक्षणार्याः आकारणप्रतीतिः |सत्ता-महासामान्यं संज्ञादयो-नामस्थापनाद्याः एषां निश्चयो-विशेषः तमपेक्षते-अभ्युपैति समुदायादिना निश्चयापेक्षः, श्रीतच्चार्थ-18 समुदायादीनां समुदायादिव्यतिरेकेणाभावात् ,न समुदायादीनां समुदायः समुदायिभ्योऽन्यः,न चमनुष्यत्वं मनुष्यातिरिक्तं,न चाकहरि० तिराकृतिमद्भयः,न सत्ता सद्भयः, न च नामादयो नम्यमानादीन्यन्तरेण, विशेषप्रधानत्वात , तदपेक्षं तं विद्यादिति सम्बन्धः, 'लोकोपचारनियत'मिति लोकोपचारनिषण्णः,लोकोपचारस्तु दह्यते गिरिर्गलति भाजनमित्यादि, व्यवहार मिति नयं, विस्तृतमुपचरितार्थश्रयणाद्विस्तीर्ण विद्यादित्यवबुध्येत३॥ ऋजुसूत्रशब्दनयसंग्रहमाह-'साम्प्रत'मित्यादिना,साम्प्रतविषयग्राहक-वर्त्त-| |मानज्ञेयपरिच्छेदकं ऋजुसूत्रनयं प्रकान्तमेव समासतः-संक्षेपेण विद्यात-जानीयाद् ,यथार्थशब्दमित्यनेनैवंभूत एव प्रकाशितो | लक्ष्यते,सर्वविशुद्धत्वादस्येति,दर्शितमेतत् ,साम्प्रतसमभिरूढसंग्रहार्थमाह-'विशेषितपदं त्वि'ति विशेषितं पदं-नामादि प्रसिद्धपू-| वकत्वादित्यादिना, शब्दनय'मिति।। इतिशब्दो नयानुस्मरणनिष्ठासूचकः । अत्राह परः-'अथेत्युपन्यासे, जीव इति शुद्धपदेनाका- | | रिते-आदिष्ट इति योगः,तथा नोजीव इति देशसर्वप्रतिषेधे वा नियुक्ते,एवं 'अजीव' इति प्रतिषेधे वा नियुक्ते, एवं नोअजीव इति । | प्रतिषेधद्वयसमन्विते एवमाकारिते उच्चरिते सति केन नयेन नगमादिना कोऽर्थः प्रतीयत इति,प्राग् घटपदार्थमजीवमेव केवलमधिकृत्यैव तदर्थप्ररूपणा कृतेति संशयबीजं परस्य,एवं पूर्वपक्षसंभवे सरिराह-'अनोच्यत' इत्यादि, जीव इत्याकारिते शुद्धपदेनादिष्टे किमित्याह-नैगमेत्यादि,नैगमश्च देशसंग्रहश्च व्यवहारश्चेत्यादिः समासः,नैगमेन देशग्राहिणा तथा व्यवहारेण विशेषग्राहिणा ऋजुस्त्रेण वर्नमानग्राहिणा साम्प्रतेन समभिरुदेण च एभिः सवैरेव संगृह्यभूतवजैः पंचस्वपि गतिपु-नरकतिर्यक मनुष्यदेवसिद्धिगतिलक्षणेभ्यः अन्यतमो नारकादिगतिवर्ती जीव इत्येवं जीवः प्रतीयते, नाभावो नापि भावान्तरं, कस्मादिति चोदकाभिप्राय ॥१०॥ Jan Education International For Personal & Private Use Only s Page #124 -------------------------------------------------------------------------- ________________ आकारण प्रतीतिः माशक्याह-एते हि यस्मानंगमादयो नया जीवं प्रति जीवमंगीकृत्य 'औपशमिकावियुक्तभावग्राहिणः' औपशमिकादि-16 श्रीतत्वार्थ-H ५ युक्तं भावं-अर्थ ग्रहीतुं शीला यतः,अतः सिद्धिगतावपि क्षायिकभावात् पंचग्रहणमिति । 'नोजीव' इत्यादिना, नोजीव उच्चरिते हरि० |अजीवद्रव्यं धर्मादि प्रतीयत इति वर्त्तते, जीवस्य वा देशप्रदेशी, देशः शिरोऽङ्गादिविभागः, प्रदेशस्त्वविभजनीयः कश्चित् | | नोशब्दस्य सर्वदेशप्रतिषेधवचनत्वादिति, अजीव'इत्यादि, अजीब इति बोच्चरिते अजीबद्रव्यमेव धर्मादि, प्रतीयत इति वर्त्तते, 0 सर्वप्रतिषेधवाचकत्वादकारस्य, पर्युदासस्य चाथितत्वादिति,'नोअजीव'इत्यादि,नोअजीव इति चादिष्टे जीव एव,नाभावो नापि | भावान्तरं, प्रतीयत इति वर्तते, तस्य वाज्जीवस्य देशप्रदेशाविति पूर्ववत् , द्वयोरपि नोकाराकारयोः सर्वप्रतिषेधवाचकत्वात् , दो प्रतिषधौ प्रकृतं गमयत इति कृत्वा ।। एवमधिकृतनयवक्तव्यतामनियाप एवंभृतवक्तव्यतामधिकृत्याह-एवंभूते'त्यादि, | एवम्भृतनयेन तु जीव इत्याकारिते-उच्चरिते सति भवस्थ' इति भवे स्थितो भवस्थः संसारी जीवः प्रतीयते,कस्मात् सिद्धिगतित्याग इत्याह-एष हि' इत्यादि, एप यस्मान्नयः-एवम्भृतः जीवं प्रत्येवं प्रवृत्तः-यदुत औदयिकादिभावग्राहक एव --औदयिकादिभावयुक्तं जीवमिच्छति, शब्दप्रवृत्तिनिमित्तापेक्षणात् यदाह जीवतीति, जीव प्राणधारणे, प्राणानिन्द्रियादीन | धारयतीत्यर्थः, तच्च जीवनमिन्द्रियादिलक्षणं सिद्ध न विद्यते, तन्निबन्धनकाभावात् , तस्माद्भवस्थ एव जीव इत्येवंभूतनि | गमनं ।। 'नोजीव' इत्युच्चरिते अजीवद्रव्यं धादि,प्रतीयत इति वर्तते,सिद्धो वा,तस्य प्राणलक्षणजीवलिङ्गानुपपत्तेः,नोशब्दस्य ॥१०४|| | सर्वप्रतिषेधवाचकत्वात , एतन्नयमतेन देशवाचकत्वासिद्धः, देशिन एव देशत्वात , भिन्नस्य तद्देशत्वायोगात , सम्बन्धानुपपत्तेः, अनवस्थाप्रसङ्गादिति, अजीवे'त्यादि, अजीव इति उच्चरिते अजीवद्रव्यमेवाण्यादि, सर्वप्रतिषेधवाचकत्वादकारस्य, 'नोअजीव' ॥१०॥ Jan Education International For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० आकारणप्रतीतिः इत्याकारिते भवस्थ एव जीव इति प्रतीयते, प्रतिषेधद्वयस्य प्रकृतगमकत्वाद् , देशप्रदेशानभ्युपगमे कारणमाह-'समग्रार्थ'त्यादिना, 0 | समग्रः-सम्पूर्णः अथों-वस्तु समग्रार्थ ग्रहीतुं शीलमस्येति विग्रहस्तद्भावः तस्मात् , अस्य नयस्यैवंभूतस्य नानेन-एवंभूतनयेन || | देशप्रदेशो-स्थूलसूक्ष्मावयवौ गृह्यते इति, एवमेकवचनेन चत्वारो विकल्पा दर्शिताः, एवं द्विवचनबहुवचनाभ्यामपि द्रष्टव्या * इत्यभिधातुमाह-एवं जीवो जीवा' इति, द्वित्वबहुत्वाकारितेष्वपि चत्वारो विकल्पाः, तद्यथा-जीवी नोजीवौ अजीबो नोअजीवौ, बहुवचनेऽपि जीवाः नोजीवाः अजीवा नोअजीवा इति, एकवचन द्वित्वबहुत्वाकारितेष्यप्येवमेवाभ्युपगमो नेगमादीनामि| त्यर्थः, सर्वसंग्रहमधिकृत्याह-'सर्वसंग्रह'त्यादि, सर्वसंग्रहेण तु नयेन-सामान्यवस्तुग्राहिणा जीवो नोजीव इत्यादि एकवचनद्विवचनानां विकल्पा नेष्यन्ते, अस्य ह्येवंभूतं वस्तु शुन्यं-प्रतिपत्यगोचरः, कस्मादित्याह-एष ही'त्यादि, एष यस्मान्नयः संख्यानन्त्याज्जीवानां बहुत्वमेवे(च्छती)ति प्रतीयते, 'यभाग्राही'ति नैकवचन द्विवचनार्थः इह विद्यत इत्यभिप्रायः, चित्र-0 मतश्चैष इत्येवमविरोधः,अयं विशेषोऽनेन प्रतिपनो देशसंग्रहव्यवहारादिभ्य इति भावना पूर्ववत् , 'शेषास्त्वित्यादि,शेषास्तु नैगमादयो नयाः जात्यपेक्षमेकस्मिन्नेव जीवादौ बहुवचनमिच्छंति, कथमित्याह-'जात्यपेक्षं' जातिम्-सामान्यरूपामपेक्षते यत्तआत्यपेक्षं बहुवचनं, जातेरनेकाश्रयत्वात् , जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यां (पा.१-२-५८) बहुवचनात् बहुषु चैकवचनं जात्यपेक्षमेवेति, सर्वाकारितग्राहिण' इति सर्ववचनादिभिराकारितान्-उच्चारितान् अनेकान विकल्पान् गृहंति तच्छीलाश्चेति सर्वाकारितग्राहिण इति एतन्मतसमाप्त्यर्थः, 'एच'मित्यादि, एवं सर्वभावेषु-धर्मास्तिकायादिषु नयवादेनानु(धि.मु.)गमः अनुस- D रणलक्षणः कार्यः इत्यतिदेश एपः। एवं प्रमेयनयानुगम उक्तः,साम्प्रतं प्रमाणमधिकृत्यैनमभिधातुं चोदकद्वारेणाह-'अत्राहे'त्यादि, ॥१५॥ eull Jan Education For Personal Private Use Only Page #126 -------------------------------------------------------------------------- ________________ 'अथे'त्युपन्यासार्थः पञ्चानां ज्ञानानां मत्यादीनां सविपर्ययाणां सह विपर्ययेण--अज्ञानस्वभावेन यानि वर्तन्ते तेषां कानि श्रीतस्वार्थ प्रमाणनया: मत्यादीनि को नयो नैगमादिः श्रयते अभ्युपगच्छतीति, अत्रोच्यते, नैगमे त्यादि, नैगमादयस्तु य आद्या एव-नैगमसंग्रहहरि० व्यवहाराः सर्वाणि मत्यादीनि श्रयन्ते, कानीत्याह-अष्टौ मतिज्ञानं मत्यज्ञानमित्यादिना प्रकारेण पंच ज्ञानानि त्रयो विपर्यया । इतिकृत्वा श्रयन्ते-अभ्युपगच्छन्ति, यतः सर्वाण्येव तान्यर्थ परिच्छिदंति, 'ऋजुसूत्रनयो मतिमत्यज्ञानविवर्जितानि षट् । श्रयत' इति, अत्राह परः-कस्मात् मतिमुक्तलक्षणां सविपर्ययां मत्यज्ञानसहितां न श्रयति---नेच्छति ?, अत्रोच्यते, श्रुतस्य-श्रुतज्ञानस्य सविपर्ययस्य श्रुतावानसहितस्य उपग्रहत्वात् उपकारकत्वात् , मतिमत्यज्ञाने श्रुतस्य श्रुताज्ञानसहितस्य | उपग्रहं कुरुते, तत्कार्यभूतत्वात् श्रुतस्य, फलप्रधानश्चैष नय इत्यभिप्रायः । शन्दनयः पुनर्भावार्थावलम्बी द्वे एव,के ते इत्याहश्रुतज्ञानकेवलज्ञाने श्रयते-अभ्युपैति,अत्राह-अथ कस्मातराणि-मत्यादीनि श्रयत इति, अनोच्यते-मत्यवधिमनःपर्यायाणां त्रयाणामपि, किमित्याह-श्रुतस्यैवोपग्रहत्वात्-उपकारकत्वादिति, नात्मानमात्मना प्रतिपादयितुं क्षमाण्येतानि, मूककल्पत्वात् , श्रुतेन तु प्रतिपाद्यत इति श्रुतमुपकारकमेषां, उपकारि च श्रेयो जघन्यमुपकार्यमित्यधिकृतनयाभिप्रायः, केवलज्ञानं |तु प्रधानमन्येनानुपकार्य स्वसामर्थेनैव च प्रवर्तितवागयोगमिति श्रयते, विपर्ययानाश्रयणे तु कारणमाह--'चेतने 'त्यादि, चेतना-जीवत्वं परिच्छेदत्वसामान्यं गृह्यते ज्ञ इत्यनेन तु विशेषपरिच्छेदिता, तयोश्चेतनाज्ञयोः स्वाभाव्यं तथाभवनं तस्माच्च चेत॥१०६॥ नाज्ञस्वाभाव्याच सर्वजीवानां-पृथिवीकायिकादीनां नास्य नयस्य कश्चिन्मिध्याहृष्टिरज्ञो वैकान्तेन जीवो विद्यते,यथाTOMARATHI | वस्थितस्पर्शादिपरिच्छेदात् , आगमोऽपि किलैवमेव व्यवस्थितः 'मबजीवाणपि अणं अक्वरस्म अणंतभागो णिच्चुग्घाडिओ'त्ति Jan Education International For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ- हरि० | वचनात् (नन्दी) सर्व सम्यग्दृष्टयो ज्ञानिनश्च, तस्मादपि कारणात् , न केवलं श्रुतोपग्रहत्वेन, विपर्ययान-मत्यादीन् न श्रयत इति |||| नाम्युपै (ति) अतश्च-अस्मात् कारणात् प्रत्यक्षानुमानोपमानाप्तवचनानामपि च प्रागभिहितस्वरूपाणां प्रामाण्यमभ्य प्रमाणनये नुज्ञातमि(वंत इस.)ति,एतेन यत् 'प्रत्यक्षमन्यदि' त्यस्मिन् सत्रे प्रतिज्ञातं नयवादान्तरेण तु यथा मतिश्रुतविकल्पजानि भवन्ति | पूर्वरिवचः तथा परस्तावक्ष्यामः इति तदुक्तं वेदितव्यं, एवं हि सम्यग्दृष्टित्वात् सम्यग्ज्ञानित्वाच्च सर्वजीवानां सर्वज्ञानानामेव प्रामाण्यं, प्रतिभासकत्वादिति ॥ साम्प्रतं प्रमाणनयविचारसमनन्तराध्यायार्थमुपसंहरबशङ्कार्थ वास्य पूर्वसूरिबहुमतत्त्वं कारिकाभिरुपदर्शयन्नाह'आह चे'त्यादि, आह च कश्चित् पूर्वसरिः 'विज्ञाये'त्यादि, विज्ञाय एकार्थानि पदानि--पर्यायशब्दरूपाणि तद्यथा-जीवः प्राणी जन्तुः इत्यादीनि च, अर्थपदानि च-निरुक्तपदानि, जीवतीति जीवः, प्राणा अस्य विद्युत इति प्राणी, जायत इति जंतुरित्येवमादीनि, विधानं नामस्थापनादिकं इष्टं च निर्देशस्वामित्वादि चशब्दादन्यञ्च तन्त्रयुक्यादि, तथाऽऽद्यं परोक्षस्य प्रामाण्यस्यावावभिधानं तत्पूर्णकमेव प्रत्यक्षमिनिज्ञापनार्थाभित्यादि, विन्यस्य नामादिभिः परिक्षेपात्-समन्तात् नयैः नैगमादिमिः परीक्ष्याणि-मीमांस्यानि तत्त्वानि-जीवादीनि ॥१॥ ज्ञान-मत्यादि सविपर्यासं-सह विपर्यासः त्रिमिः त्रयः अयन्तीति त्रयो नैगमादयः अभ्युपगच्छति, आदितः आदेरारभ्य नयाः सर्वमष्टविधं ज्ञानं विभङ्गान्तं, एतच्च सामान्यतः सम्यग्दृष्टेः-उक्तलक्षणस्य ज्ञान मिध्यादृष्टेर्चिपर्यासः मिथ्यात्वग्रहावेशादिति ।। २ ।। 'ऋजुसूत्र 'इत्यादि, ऋजुसूत्रो नयः षण्| मतिमत्यज्ञानरहितानि श्रुतादीनि श्रयते, मतिं सविपर्ययां श्रुतोपग्रहात् श्रुतोपकारकत्वात् अनन्यत्वात्-श्रुतानन्यत्वेन न श्रयत ||१०७|| इति, श्रुतकेवले तु-श्रुतज्ञानकेवलज्ञाने तु पुनः शन्दः श्रयते उक्तनीत्या, अत एवाह--नान्यत् मत्यादि श्रयते, श्रुताङ्ग ॥१०७॥ Jan Education International For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ भावपंचक श्रीतत्वार्थ हरि० २ अध्या० * futil. பாக்க போக போக மாதா மானமாகனனை | त्वात् , श्रुतस्यैव तत्प्रतिविशिष्टबलाधानहेतुत्वादिति ॥ ३॥ 'मिथ्याष्टी त्यादि, मिथ्याट्यशाने पर प्रदर्शिते ना श्रयते, कस्मादित्याह-नास्य शब्दनयस्य कविवज्ञोऽस्ति, कुत इत्याह-'ज्ञस्वाभाव्यादिति पूर्ववत् , जीवः-आत्मा, मिथ्या-| | दृष्टिर्न चाप्य(ज्ञोऽ)म्ति जीव एव इत्यादि ॥३॥ इति नययावाश्चित्रा' नगमादिभेदेन कचित्-वस्त्वंशे स्वरुचिगृहीते विरुद्धा इव लक्ष्यन्ते, विशेषे कथं सामान्यं ? सामान्ये या विशेष ? इत्यादि, अथ च विशुद्धा एते, विशेषस्य सामान्याननुविद्धस्यासत्त्वात् सामान्यस्य विशेषाननुविद्धस्येति प्रपञ्चितमेतदन्यन्न, एते च 'लौकिकविषपातीता' इति लौकिकानां-वैशेषिकादीनां विषयाः| शाखाणि तान्यतीताः अतिक्रान्ताः, अबधृतस्वरूपत्वेन तदसम्भवात ,एते गनत्वज्ञानार्थ सद्भूतसर्वदोषरहितबानाय अधिगमाय | ज्ञेयाः, दर्शनज्ञानार्थमित्यर्थः ।। इति हरिभद्रसूरिविरचितायां तत्त्वार्थपृत्तिटीकायां उपद्धपिकाभिधानायां तत्वार्थटीकायांप्रथमोऽध्यायःसमाप्तः।। _ नमोऽर्हते। अधुना द्वितीय आरभ्यते, तत्र चायं सम्बन्धग्रन्थः- 'अबाहे'त्यादि (पृ.३९-२), अत्राह-उक्तं भवना प्रथमेऽध्याये, किमित्याह जीवादीनि तत्त्वानि-जीवाजीवाश्रवेत्याद्यभिधानात् , उक्तो जीवः स्वतच्चतः कथंलक्षणः-किलक्षणो वेत्याशङ्कयाह ___औपशमिकक्षायिको मायो मिश्रश्च जीवस्य स्वतत्वमौदयिकपरिणामिको च ॥१॥ सूत्रं ॥ औपशमिकश्च शापिकचौपशमिकक्षायिकौ भावौ-धौं मिश्रश्च-क्षायोपामिक जीवस्य -आत्मनः सामान्येन स्वतस्वं ||१०८॥ ॥१०८॥ Jan Education International For Personal & Private Use Only Page #129 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि २ अध्या० ॥१०९॥ स्वशब्द आत्मवचन एव तच्चशब्दो भावाभिधायी, ततश्व स्वतश्वमिति जीवात्मभाव एव, नैते एवेत्याह- औदयिकश्च पारिणामिकचौदयिकपारिणामिका, एतौ च स्वतच्चम् चशब्दात् सामिपातिकः इह च जीवस्वतस्वाधिकारादादावौपशमिकक्षायिकग्रहः | तत्रापि आध औपशमिक.ग्रहः, औपशमिकपूर्वकत्वात् क्षायिकस्य, तथा अल्पाश्रयत्वादल्पकालस्थायित्वाच्च दावौपशमिकस्य, तदन| न्तरं बहुतराश्रयत्वाद्ध हुकालावस्थायित्वाच्च क्षायिकस्य, तदनु बहुतराश्रयत्वादेः क्षायोपशमिकस्य, तदन्वौदयिकस्यात एव हेतोः, | अन्योदयप्रधानत्वाच्च तदनु पारिणामिकस्य, महाविषयत्वात्, सर्व एवेति स्वतत्वमिति, निरुपचरितौ संसारापवर्गावस्य, अन्य| थैतदभावः, औदयिकाद्यभावे संसाराभावात्, न हि स्फटिकमणेरपि पद्मरागाद्युपधानसन्निधाने तत्स्वभावतागर्भतद्भावमन्तरेण रक्ततादयोऽतिप्रसङ्गात्, अन्धानामपि तथा तद्भावप्राप्तेः, इष्टा च परैरप्येषा अस्य तत्स्वभावता दिदृक्षावासनादिशब्दवाच्येति सूत्रसमुदायार्थः । अवयवार्थं त्वाह- 'औपशमिक' इत्यादिना (पृ. ३९-५) तत्रोपशमनमुपशमः - कर्म्मणोऽनुदयक्षयावस्था भस्मपट| लावच्छन्नानिवत् स प्रयोजनमस्येति औपशमिकः, तेन वा निर्वृत्त इति, तथा ( क्षयः ) तदत्यन्तापचयः प्रयोजनमस्येति तेन वा | निर्वृत्त इति क्षायिकः, क्षयोपशमाभ्यां निर्वृत्तः क्षायोपशमिकः- दरविध्याताविच्छिन्नज्वलनवत्, कर्मविपाकाविर्भाव उदयः तत्| प्रयोजनस्तन्निर्वृत्तो वा औदयिकः, पारिणामिकस्तु परिणाम एव पारिणामिकः, स्वार्थे प्रत्ययो न प्रयोजननिर्वृच्योः, जीवभव्याभव्यत्वादेरनादि पारिणामिकत्वात्, परीणामप्रयोजनत्वे तभिर्वृत्तत्वे च जीवादेः प्रागभवनेनादिमत्त्वापत्तिः, अन्यथा प्रयोजनत्वाद्ययोगात्, इतिशब्दोऽर्थपदार्थकः, एते औपशमिकाद्यर्थास्ताविकाः पञ्च भावा जीवस्य स्वतत्त्वं भवन्ति, साक्षिपाति| कस्तु तदन्तर्गतत्वादेव वृत्तिकृता नोक्तः, उपात्तस्तु सूत्रकारेण चशब्दोपादानादिति ।। अधिकृत भावानामेव पृथग्भेदाभिधानायाह For Personal & Private Use Only भावभेदाः ॥ १०९ ॥ Page #130 -------------------------------------------------------------------------- ________________ श्री तवार्थहरि० २ अध्या० ॥११०॥ farargrafवंशतित्रिभेदा यथाक्रमम् ॥ २ ॥ सूत्रं ॥ च नव चेत्यादिर्द्वन्द्वः पश्वाद् बहुबीहिः, द्विनवाष्टादशैकविंशतित्रयो भेदा येषां ते तथेति समासः, 'यथाक्रम' मिति पूर्वसूत्रोपन्यासक्रमेण, न त्वेकैकस्यैते समस्तानां वेति सूत्रसमुदायार्थः । अवयवार्थं त्वाह वृत्तिकार:- 'एते' इत्यादिना (पृ.३९-८), एते अनन्तरोक्ताः औपशमिकादयः पञ्च भावाः - भवनलक्षणाः, किमित्याह - द्विनवाष्टादशैकविंशतित्रिभेदा भवन्ति, 'तथे 'त्युपन्यासार्थः, औपशमिकः उक्तलक्षणः द्विभेदो वक्ष्यमाणेन भेदेनेत्यादि निगदसिद्धं यावद्येन सूत्रक्रमेणेति येनेति वक्ष्यमाणेन सम्यक्त्वचारित्रे' इत्यादिना अत ऊर्ध्वभित्यस्मात् सूत्रादुपरिष्टाद्वक्ष्यानो - भणिष्यामस्तेन क्रमेणौपशमिका| दिभेदा द्रष्टव्या इति ॥ अधुनैतानेव दर्शयन्नाह - 'तद्यथे'त्युपन्यासार्थः, सम्यक्त्वचारित्रे इति ॥ ३ ॥ सूत्रं ॥ सम्यक्त्वम् उक्तलक्षणं प्रथमेऽध्याये चारित्रं तु नवमेऽध्यायेऽग्रे वक्ष्यते ते एते औपशमिके अपि भवत इति सूत्रसमुदायार्थः । अवयवार्थं त्वाह- 'सम्यक्त्वं' तचरुचिरूपं 'चारित्र' सावद्य विरतिरूपं, चः समुच्चये, द्वावेतौ भेदावोपशमिको भावौ भवतः, एतावेव, न त्वेतावौपशमिकावेव, एतद्भेदयोरेव सामान्यतः क्षायोपशमिकादिभावात्, आह-क उपशमक्षयोपशमयोर्भेदः ?, उच्यते, क्षयोपशमे ह्युपशान्तस्याप्युदयोऽस्ति, प्रदेशतया कर्मणो वेदनात् न चासावभिघाताय, विपाकाभावात् उपशमे | प्रदेशकम्र्मानुभावो नास्तीत्यं भेदः, तथा चागमः - " से णूणं भंते ! पोरइअस्स वा मणुअस्स वा देवस्स वा जे कडे कम्मे | णत्थि णं तस्स अवेदइत्ता मोक्खो ?, हंता गोयमा ! एवं, से केणट्टेणं भंते ! एवं वृच्चइ ?- एवं खलु गोयमा ! मए दुविहे कम्मे For Personal & Private Use Only भावभेदसंख्या औपशमिको ॥११०॥ Page #131 -------------------------------------------------------------------------- ________________ भीतवार्थहरि० क्षायिकभेदाः |पण्णत्ते, तंजहा-पदेसकम्मे अ अणुभावकम्मे अ, तत्थ णं जंतं पएसकम्मं तं नियमा वेएति, एत्थ णं जं तं अणुभावकम्मे अ-14 स्थेगइयं वेएई अत्थेगइयं न वेएइ, णायमेवं अरहया विष्णायमेयं अरहया-अयं जीवे इमं कम्मं अन्भोवगमियाए वेदणाए वेदेइ, अयं जीवे इमं कम्म उवकमियाए वेअणाए वेदिस्सइ,अहाकम्मे अहाकरणं जहा जहा तं भगव्या दिट्ठ तहा तहा तं विपरिणमिस्सइत्ति, से एतेणं गोयमा! एवं वुबह ।" अतोऽस्ति विशेष उपशमक्षयोपशमयोरिति,क्षायोपशमिकायां तच्चरुचावस्ति प्रदेशकम्मोंदयो, न स्वीपशमिकायामिति, एवं विरतावपि भावनीयमिति ।। उक्तावौपशमिकमेदौ, क्षायिकभेदानाह ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥ सूत्रम्॥ । सूत्रेण, ज्ञानं च दर्शनं चेत्यादिन्द्वः. चशब्दोऽनन्तरद्वयानुकर्षणार्थः, इति सूत्रसमासार्थः। व्यासार्थ त्वाह-'ज्ञान' मित्या| दिना( पृ. ४०-१)ज्ञानं केवलज्ञानं दर्शनं केवलदर्शनं क्षायिकं प्रयच्छनाविघातका(रि दानं क्षायिकं प्राप्यविघातका)री लाभः क्षायिकः पुरुषार्थसाधनप्राप्तावविनकद्भोगः क्षायिकः उचितभोगसाधनावास्यवंध्यहेतुः उपभोगः क्षायिकः सोऽप्युचितोपभोगसाधनावाप्स्यवन्ध्यहेतुरेव, एतद्भेदस्तु सद्भुज्यत इति भोगः पुनः पुनरुपभुज्यत इत्युपभोगः, अयमिह भक्ष्यपेयवस्वपात्रादिगोचरोऽवसेयः, वीर्य क्षायिकमशेषवीर्यान्तरायक्षयजं, तेन यदुचितं तत् सर्व करोति, इतिशब्दोऽर्थपदार्थकः, एतानि सूत्रो तानि, चः समुच्चये, सम्यक्त्वचारित्रे च क्षायिक भवतः केवलिन इति नव क्षायिका भावा भवन्ति, सिद्धत्वं तु क्षायिकमपि सक-U |लकर्मक्षयजमिति नोक्तं सूत्रकृता, कर्माष्टकैकदेशक्षयजभेदानां विवक्षितत्वात् , इत्थं चैतद्दशमेऽध्याये वक्ष्यते, औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्वज्ञानदर्शन सिद्धत्वेभ्य' (१०-२) इति वचनात् तम विस्मृत इह आचार्यस्यायं क्षायिकभावभेदो, ॥११॥ Jan Education r ational For Personal Private Use Only Page #132 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि० ॥। ११२ ।। C नोपन्यस्तस्तूताभिप्रायादिति, ज्ञानदर्शनादिभावात् सर्वदा, सर्वदा दानाग्रभावश्वेहान्यभावसापेक्षत्वात् निजौदयिकपरक्षा| योपशमिक भोग्यत्वाद्यपेक्षोपपत्तेरिति । उक्ताः क्षायिकाः, क्षायोपशमिकभेदाभिधानायाह ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपंचभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च ॥ ५ ॥ सूत्रं ॥ ज्ञानं चाज्ञानं च दर्शनं च लब्धिश्वेति विग्रहः, एवं यथासङ्ख्यं चत्वारश्च त्रयश्च त्रयश्च पंच भेदा यासामिति विग्रहः, तथा सम्यक्त्वं च चारित्रं च संयमासंयमश्चेति विग्रहः, अशक्यप्रतिबन्धमन्यथा सूत्रमित्येवमुपन्यास इति सूत्रसमुदायार्थः । अवयवार्थ त्वाह वृत्तिकृत्- 'ज्ञानं चतुर्भेद' मित्यादिना ग्रन्थेन (पृ. ४०-६) ज्ञानं चतुर्भेदमित्युद्देशो मतिज्ञानमित्यादि र्निर्देशः, मनःपर्यायज्ञानमित्यत्रेतिशब्दः क्षायोपशमिकज्ञानेयत्ताप्रतिपादनार्थः, केवलज्ञानस्य क्षायिकत्वात्, अज्ञानं त्रिभेदमित्युद्दशः, मत्यज्ञानादिस्तु निर्देशः, मिथ्यादर्शनसहचरितं ज्ञानमज्ञानमुच्यते, कुत्सितत्वात् सत्कार्याकरणाद् अशीलवद् अपुत्रवद्वेति, विभङ्गज्ञानमवधिप्रतिपक्षी, मिथ्यादृष्टेः भङ्गः प्रकारः, कुत्सायां विरुपसर्गः, विगर्हितं भङ्ग विभङ्गं विभंगं च तज्ज्ञानं चेति समासः, इतिः पूर्ववत्, दर्शनं त्रिभेदमित्युद्देशः, चक्षुर्दर्शनमित्यादिस्तु निर्देशः, तत्र (चक्षुर्दर्शनं ) चक्षुर्दर्शनावरणीयकर्मक्षयोपशमतः अवबोधव्यापृतिमात्रसारं सूक्ष्मजिज्ञासारूपमवग्रहप्राग्जन्ममतिज्ञानावरणक्षयोपशमसंभृतं सामान्यमात्रग्राह्मवग्रह व्यंग्यं स्कन्धावारोपयोगवत्, एवमचक्षुर्दर्शनं | शेषेन्द्रियोपलब्धिलक्षणं, एवमवधिदर्शनमपीति, दर्शनावरणक्षयोपशमजमिति, यथोदितमेव, अन्यथा अवग्रहदर्शनाभ्युपगमे तस्य ज्ञानभेदत्वे दर्शनाभावप्रसङ्गात् इतिशब्दः क्षायोपशमिकदर्शनेयत्ताख्यापनपरः, केवलदर्शनस्य क्षायिकत्वादिति, लब्धयः पचविधा इत्युपन्यासः, दानलब्धिरित्यादिना तु तनिर्देशः, क्षायोपशमिक्य एता इति पूर्वसूत्राद्भेदेनामिधानं, तासां स्वविषये For Personal & Private Use Only क्षायोपशमिकभेदाः ॥ ११२ ॥ Page #133 -------------------------------------------------------------------------- ________________ औदयिकाः | एकान्तविघाताभावः, इह तूपशान्तं प्रदेशकर्मानुभवत्यपीपदिति, सम्यक्त्वं क्षायोपशमिकं दर्शनसप्तकक्षयोपशमाद्भवति, चाश्रीतच्चार्थ- रित्रमपि कषायद्वादशकाग्व्यचारित्रमोहनीयक्षयोपशमादिति, सकलविरतिलक्षणमेतत् , संयमासंयमस्तु श्रावकधर्मः सङ्कल्पज- हरि० प्राणातिपातादिविनिवृत्तिरूपः, इतिशब्दः क्षायोपशमिकभावेयत्नाप्रतिपादनार्थः, एत इति ये प्रतिपदमुद्दिष्टाः अष्टादशेति विशि पष्टसंख्यावच्छिन्नाः, क्षायोगशमिका इति शेपभावव्युदासः, भावा भवन्त्यपरिकल्पितरूपा जीवस्येति ॥ क्षायोपशमिकभेदानन्तरमौदयिकभावभेदानाह गतिकषायलिंगमिथ्यादर्शनाज्ञानासंयतासिद्धत्वलेश्याश्चतुश्चतुस्थ्येकैकैकैकषड्भेदाः॥६॥ सूत्रं ॥ ____ 'गतिकषायेत्यादिसूत्रेण, इह गत्यादीनां लेश्यान्तानां द्वन्द्वः, चतुरादीनां पडन्तानां द्वन्द्वगो बहुव्रीहिरिति सूत्रसमुदाया र्थः । अवयवार्थमाह-'गतिश्चतुर्भेदे 'त्यादिना (पृ. ४०-१४), भेदानाह-नारकतिर्यग्योनि(न)मानुषदेवा इति,इह नरकग| तिनामकर्मोदयानारकाः, एवं तिर्यग्गतिनामकर्मोदयात् तैर्यग्योनाः, एवं मानुषनामकर्मोदयान्मानुषाः, देवनामकर्मोदयाद्देवाः, एवमात्मनामगतिकर्मकत्वाभिधानमौदयिकभावस्य जीवस्वत मशतिपादनार्थ, इतिशब्दो विकृतिभेदेनेयत्ताप्रदर्शनार्थः, 'कषाये| त्यादि, कपः-संसारस्तस्यायः-उपादानकारणभेदः कषायः, स चतुर्भेदः चतुर्दा क्रोधादिः, अत एवाह-'क्रोधीत्यादि, क्रोधोऽ | स्थास्तीति, प्रायः प्रदेशाद्यनुभवत इत्यादि, क्रोधी, एवं मानादिष्वपि योजनीय, लिङ्ग'मित्यादि, लीनत्वात् लिङ्गं, एतत् त्रिभेदं ॥११३॥ स्त्रीलिङ्गादि, लीनता चास्य प्रकटायामपि पुरुषलिङ्गाकृती कदाचित् स्त्रीलिङ्गोदयो, लिङ्गं वेदः चिह्नमित्यनान्तरं, एवं शेषविप शपावा ययोऽपीति, 'मिथ्ये'त्यादि, मिध्यादर्शनं मिथ्यात्वमोहनीयोदयात् तच्चार्थाश्रद्धानेन, तच्चैकमेवाभिगृहीतेतरसन्देहभेदे सत्यपि ॥११३।। Jan Education International For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ . श्रीतत्वार्थहरि० RCE तदश्रद्धानाभेदात्, अत एवाह-मिथ्यादृष्टिरिति, सर्वप्रकारैः सामान्येनैक एवेति, 'अज्ञान'मित्यादि, ज्ञानादन्यदज्ञानं, मिथ्या| त्वमोहनीययुक्तज्ञानावरणदर्शनावरणक्षयोपशमोत्थमेकभेदं, एवं सर्वत्र सम्यगनवबोधाद् , अत एवाह-'अज्ञानी'ति, सर्वसामान्ये 10 औदयिकाः नक एव 'असंयते'त्यादि असंयतचं संज्वलनवय॑कषायद्वादशकोदयात्, अत एकरूपं, असंयतोऽविरत इतिकृत्वा, असिद्धत्वे| त्यादि, असिद्धत्वं वेदनीयायुर्गोत्रनामकर्मोदयादनिष्ठितार्थत्वमेकभेदं, यदाह-'असिद्ध' इति,एकमेद इति कोऽर्थः ?, एकवि| धमिति, पर्यायकथनमिति सर्वभेदोपदर्शनार्थ, 'लेश्या'इति लिश्यन्त इति लेश्याः-आत्मना एकीभवन्तीत्यर्थः, एताः षड्भेदाः, | परिम्धूरद्रव्यमजातिभेदमधिकृत्य कृष्णलेश्येत्यादि, कृष्णा चासौ लेश्या च कृष्णलेश्या, एवं नीललेश्यादिष्वपि योज्यं. एताश्च | द्रव्यलेश्याः एवंभृताः, भावलेश्यास्त्वेतत्साचिव्यजाः क्लिष्टेतररूपाः आत्मपरिणामा एव,तथा चागमः-"जल्लेसाई दवाई आदियइ तल्लेसे परिणामे भवति" "कृष्णादिद्रव्यमाचिच्यात्,परिणामो य आत्मनः। स्फटिकस्येव तत्रायं,लेश्याशब्दः प्रयुज्यते॥१॥" इत्यादि, आसां च पप्णामपि लेश्यानां जम्बूवृक्षफलभक्षकपुरुषषदकदृष्टान्तेनागमप्रसिद्धेन प्रसिद्धिरापाद्या,एवं सर्वान् भेदान् आख्यायोपसंहरति-'एत' इत्यादिना, एते एकविंशतिः न न्यूना नाप्यधिका औदयिका भावाः कर्मोदयापेक्षा भवन्तीति तथा जीवस्वतवरूपा एव ।। उक्ता औदायिकभावभेदाः, साम्प्रतं पारिणामिकभावभेदाभिधानायाह जीवभव्याभव्यत्वादीनि चेति ॥ ७॥ मूत्रं ।। एवं चित्रो जीवस्य पारिणामिको भाव इति सूत्रसमुदायार्थः, अवयवार्थ त्वाह-'जीवत्व'मित्यादि (पृ. ४१-४) जीवभावो जीवत्वं | |११४।। D स्वाधिके भावप्रत्ययः,जीव एव जीवत्वं-असंख्येयप्रदेशाः, चेतनेति, भव्या सिद्धिरस्येति भव्यः, उत्तरपदलोपाद् भीमादिवत् , स एव | ॥११४॥ JanEducation internati For Personal Private Use Only Page #135 -------------------------------------------------------------------------- ________________ nitting thani HDHE game श्रीतचार्थहरि० परिणामिकाः भव्यत्वं,सिद्धिगमनायोग्यस्त्वभव्यः, स एवाभव्यत्वं,इत्येवं जीवधर्मा एते त्रयः पारिणामिका भावा भवन्ति,न कर्मकृताः,किंतु स्वाभा-|| विका एव, 'आदिग्रहणं किमर्थ'मिति कोऽभिप्रायः-१ द्विनवाष्टादिसूत्रेण त्रिपंचाशद्भावभेदा निश्चिताश्च उक्ता एवेत्यनर्थकमादि| ग्रहणं,भावान्तरभावे च तत्सूत्रानर्थक्यमिति,अत्रोच्यते,द्विनवाष्टादिसूत्रेण साधारणा जीववर्तिनः एव भावभेदा उक्ताः,न सूत्रानर्थक्यं, जीवाजीवसाधारणापाद(णोपादा)नार्थ चादिग्रहणमित्यानर्थक्याभावः,अत एव साधारणभावभेदोपदर्शनार्यवाह वृत्तिकारः-'अस्तित्व'मित्यादि,अस्तित्वं सत्तारूपं अन्वयव्यतिरेकवद्धोधसिद्ध,अन्यत्वं परस्परतो जन्मादिप्रतिनियमसिद्धं, कर्मसिद्ध कर्तृत्वं,(भोतृत्वं)| शुभाशुभकर्मणः योगप्रयोगसिद्धं (गुणवच्चं प्रतिप्राणि ज्ञानदर्शनोपयोगसिद्धं असर्वगतत्वं देहमात्रचेतनासिद्धं ) अनादिकर्मसन्तानबद्धत्वं मुक्ताबंधाभावसिद्ध प्रदेशत्वं करादिसंगतद्भेदभावसिद्धं अरूपित्वं त्वदाहविज्ञानभस्माद्यभावसिद्ध, नित्यत्वं स्मरणादिभावसिद्धं, एवमादयो द्वितीयादिशब्दात् क्रियावचादिग्रहः, सान्निपातिकग्रह इत्यन्ये, तस्यापि प्रवचने पाठात् "उदइयखओवसमिश्र परिणामेकेक गतिचउकेऽवि। खयजोएणवि चउरो तदभावे उबसमेणंपि ॥१॥ उत्रसमसेढीऍ एक्को केवलिणो च्चिअ तहेब | सिद्धस्म । अविरुद्धमनिवाइअभेदा एमेव पण्णरस ॥ २॥" इत्यादि, अपिः समुच्चये, एवंप्रकाराश्च अनादिपारिणामिकाः | स्वाभाविका एवेत्यर्थः, जीवस्य भावा भवन्ति । धर्मादिभिरस्तिकायैः समानाः साधारणा इत्यादिग्रहणेन सूचिताः | सूत्रकारेण, सूत्रार्थनिगमनायाह-'य'इत्यादि, ये जीवस्य वैशेषिकाः, भावा इति वर्त्तते, ते स्वशब्देन जीवादिना स्वरूपवाचके| नवोकाः, इतिशब्दः सकलभावोपसंहारार्थः, एवमेते पंच भावाः प्रतिपदं य उद्दिष्टा औपशमिकादयः त्रिपंचाशद्भेदाः सम्यत्वचारित्राद्युत्तरभेदापेक्षया जीवस्य स्वतत्त्वं भवन्ति, (अस्तित्वादयश्च मु.) न परिकल्पितरूपा इत्यर्थः, अनन्तधात्मकत्वा ॥११५॥ ॥११५॥ Jan Education Internatio For Personal & Private Use Only Page #136 -------------------------------------------------------------------------- ________________ श्रीतच्वार्थ हरि० दस्य सञ्चेतनामादिधर्मभेद सिद्धेरिति । उक्तः स्वतवतो जीयः, अधुना लक्षणतोऽभिधातुमाह-'किं चान्यदिति सम्बन्धग्रन्थः, उपयोगो लक्षणम् ॥ ८॥ सूत्रं ॥ U जीवलक्षणं तद्भेदाच उपयोगो लक्षणमिति द्वितीयप्रश्ननिर्वचनं, सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'उपयोगो लक्षणं जीवस्य भवतीति भाष्यं, | इहोपयोजनमुपयोगः उपलम्भः, ज्ञानदर्शनसमाधियोजनं वा योगः-ज्ञानदर्शनप्रवर्तन,सामीप्येन योगा उपयोगाः, उपयोगः नित्यसम्बन्ध इत्यर्थः, अनेन लक्ष्यत इतिकृत्वा उपयोगो लक्षणं जीवस्य भवति, अन्वयव्यतिरेकावबोध इत्यर्थः,तथा चागमः-'सबजीवाणंपि अणं अकवरस्म अणंतभागो निच्चुग्याडिओ'तीत्यादि । स हिविधोऽष्टचतुर्भेदः ॥९॥ सूत्रं ॥ म द्विविधोऽष्टचतुर्भेदः सूत्रान्तरं, सः उपयोगो द्विविधः सामान्येन, अष्टचतुर्भेदा विशेषत इति सूत्रसमुदायार्थः । अवयवार्थ लाह-'स उपयोग'इत्यादिना (पृ. ४१-१६) स उपयोगः अनन्तरोपन्यस्तो द्विविधो-द्विप्रकारः, कथमित्याह-साकारोनाकारश्च, आकारो विकल्पोऽर्थग्रहणपरिणाम इत्यनन्तरं, सहाकारेण साकारः, तद्विपरीतोऽनाकारः, चः समुच्चये, भावार्थमाहूज्ञानोपयोगो दर्शनोपयोगश्चेत्यर्थः, विशेषावबोधो ज्ञानं सामान्याववोधो दर्शनं, स पुनरनन्तरोपन्यस्त उपयोगः यथासंख्यं यथानिदेशं अष्टचतुर्भेदो भवति, अष्टभेदश्चतुभेदश्च, पुनःशब्दः संख्यानियमार्थः, भेदान्तराभावाद् , अत एवाह-ज्ञानोपयांगो निशादोऽन्ते |ऽष्टविध इत्यादि, मतिज्ञानोपयोगः-मतिज्ञानाकारपरिणामः तदात्मकत्वमात्मनः, एवं श्रुतज्ञानादिष्वपि योज्यं, इतिशब्दोऽन्ते | ॥११६॥ साकारोपयोगपरिसमात्यर्थः, एवं दर्शनोपयोगश्चतुभेदः, चक्षुर्दर्शनोपयोग इत्यादि, चक्षुरालोचनाकारपरिणामः आत्मन Jan Education International For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० २ अध्या० | स्तदात्मकत्वमित्यर्थः, एवमचक्षुर्दर्शनादिप्वपि योज्यं, इतिशब्दः पूर्ववत् , इह च दर्शनपूर्वकत्वेऽपि ज्ञानस्य ‘स द्विविधश्चतुरष्टभेद'इति | सूत्रस्य कृतिः परमार्थानुवृत्या, तथा चैतदार्ष-“कतिविहे णं भंते ! उवओगे पण्णत्ते ?. गोयमा! दुबिहे उवओगे पप्णत्ते, तंजहा-IN जीवभेदाः | सागारोवओगे अ अणागारोवओगे अ" इत्यादि, इहापि बहुभेदत्वात् बहुवक्तव्यत्वेनैवमुपन्यास इति ।। मनः कृताः संसारिणो मुक्ताश्चेति ॥१०॥ सूत्रं ॥ सम्बन्धकारणं लक्ष्यलक्षणयोः कथंचिभेदख्यापनार्थ, उक्ताः सतत्त्वलक्षणा जीवाः सामान्यतः संसारिणो मुक्ताश्चेति द्विधा, | बहुवचनमुभयानन्त्यख्यापनार्थमिति सूत्रसमुदायार्थः। व्यासार्थमाह-'तेजीवा' अनन्तरादितलक्षणाः समासतः संक्षेपेण द्विविधाः द्विप्रकाराः भवन्ति, संसारिणो मुक्ताश्च, संसारः--तिर्यइनरनारकामरभवानुभवलक्षणो विद्यते येषां ते संसारिणः, तद्वियुक्ताश्च | मुक्ताः, चशब्दः स्वगतानेकभेदसमुच्चयार्थः, आदौ संसारिग्रहणं तत्पूर्वकमुक्तख्यापनार्थ,अनादित्वं तेषां प्रवाहापेक्ष|मित्याचार्याः, आगमिकमेतद्वस्तु, तद्गम्यमेवेति सुधियः।। 'किं चान्यद्' अनन्तरसूत्रसम्बन्धः, यदाह समनकामनस्का इति ॥११।। सूत्रं ॥ ___ कृतसमासनिर्देशात् संसारिण एवोभय(भेद भाज [वेद] इति नियमार्थ, एष सूत्रसमुदायार्थः अवयवार्थ त्वाह--'समासतस्त एव प्रक्रान्ता जीवा इति प्राणिनः संसारिणोऽन्वर्थयोगाद् द्विविधा भवन्ति, द्वैविध्यमेवाह-समनस्काश्च अमनस्काश्च, | सह मनसा मत्यादिभेदद्रव्यरूपेणेति समनस्का:-मनःपर्याप्तिमन्तः, तद्रहिता अमनस्काः, मनःपर्याप्तिरहिता इत्यर्थः, तान् पुर | |११७॥ स्तात् संज्ञिनः समनस्का इति पुरो भविष्यति सूत्रे वक्ष्यामः- व्याख्यास्यामः इति ॥ ॥११७॥ Jan Education International For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ SmCE श्रीतत्वार्थ हरि० संसारिणां स्थाचराणां च भेदाः २ अध्या० संसारिणस्त्रसस्थावराः॥१२॥ सूत्रं ॥ द्विधैते संसारिणः, समास उभयेषां परस्परसंक्रमार्थ, त्रसाः स्थावरेषु स्थावराश्च त्रसेषु मृत्वोपजायंत इति सूत्रसमुदायार्थः। | अवयवार्थ त्वाह-संसारिणो जीवाः प्राकृतनिरुक्ता द्विविधा भवन्ति, द्वैविध्यमाह-त्रसा स्थावराश्च, परिस्पन्दादिमन्तः सना|मकर्मोदयात् त्रस्यन्तीति त्रसाः, तथा अपरिस्पन्दादिमन्तः स्थावरनामकर्मोदयात् तिष्ठन्तीति स्थावरा इति, त्रसग्रहणमादौ सुखग्रहणाय स्पष्टलिङ्गत्वात् , चः समुच्चय इति । अधिकारसूत्रं चैतद्, चतुर्थाध्यायपरिसमाः संसार्यधिकारादिति ॥ तत्र-- पृथिव्यम्बुवनस्पतयः स्थावरा इति ॥ १३॥ सूत्रं ॥ पृथिव्यादयस्त्रयोऽप्येन्द्रियाः स्थावराः, समासश्च परस्परसंक्रमज्ञापनार्थः, संसारिणः त्रसस्थावरा इति यथोद्देशमनिर्देशोऽल्पवक्तव्यत्वात् स्थावराणामिति सूत्रसमुदायार्थः ।। अवयवार्थ त्वाह-पृथिवीकायिका'इत्यादिना,(पृ.४२-१५) पृथिव्येव कायः२ स | विद्यते येषां ते पृथिवीकायिकाः,पृथिवी कायो येषां ते पृथिवीकाया इति बहुव्रीहिणा सिद्धेऽपि मत्वर्थीयस्तद्गुणसंविज्ञानबहुव्रीहि| निवृत्त्यर्थः, गौरखरवदरण्यमिति प्रयोगदर्शनाच्चादोष इति, एवमपकायिकवनस्पतिकायिकयोरपि द्रष्टव्यं,इतिशब्दोऽर्थपदार्थकः, एवं | स्थानशीलतया एते यथोद्दिष्टाः त्रिविधाः स्थावरा जीवा भवन्ति,न तु स्थावरनामकर्मोदयेन,अन्ये हि, तेजोवायोरपि स्थावरत्वादिति, 'तत्रे'त्यादि, तत्र पृथिवीकायोऽनेकविधः-तजातिभेदेनानेकप्रकारः,शुद्धपृथिवी शर्करादिरहिता मृत्तिका, शर्करा-परिलब्धाश्म|शकलोन्मिश्रा वालुका वालुकामिश्राः, आदिशब्दाच्छिलादिपरिग्रहः, 'अपकायोऽनेकविधो, 'हिमादि' हिमं प्रसिद्ध, आदिशब्दात् करकादिग्रहः, वनस्पतिकायोऽनेकविधः शैवलादि, शैवलं-जलाश्रयं, आदिशब्दालतादिग्रहः।। उक्ता अधिकृतस्था ॥११८॥ ॥१ Jan Education International For Personal & Private Use Only Page #139 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि० २ अध्या० बराः, साम्प्रतं त्रसानाहतेजोवायू द्वीन्द्रियादयश्च असा इति ॥१४ ।। ।। सूत्रं ।। कात्रसभेदाः ४ा __ द्विविधाः प्रसाः-क्रियातो लन्धितश्च, तत्र क्रियामङ्गीकृत्य तेजोवायोः त्रसत्वं तथा देशान्तरातः, न लब्धिम् , बसनामक-| मोदयाभावात्, इत्थमुपन्यासोऽनेकधर्मात्मके वस्तुनि तद्धर्माणां चित्रप्रवृत्तिनिमित्तभेदसंप्रदर्शनार्थः, x तथा चाह प्राभृतकारः"परिगप्पिद संपुड तत्तिगा य तह तत्तिगत्ति चउमेआ। धम्मा भावाण जए विष्णेआ बुद्धिमंतेहिं ।।१।। पावेयरेहिं सुहसाहणाई जगमुत्तिभायणं चेव । समयाहिएसु अ तहा पता य एते जहासंख ॥२॥" मित्यादि, द्वीन्द्रियादयश्च पंचेन्द्रियावसानाः त्रसाः, | असमासकरणं तेजोवायोर्लन्धित्रसत्वापाकरणार्थमिति, सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'तेजस्कायिका' इत्यादिना (पृ.४३-१) | तेज एव कायः २ स विद्यते येषां ते तेजस्कायिका:-अंगारादयः,आदिशब्दादचिरादिपरिग्रहः,एवं वायुकायिका-उत्कलिकादयः, आदिशब्दात् झंझादिग्रहः, द्वे इन्द्रिये येषां ते द्वीन्द्रियाः-कृम्यादयः, एवं श्रीन्द्रियादयोऽपि पिपीलिकाभ्रमरमनुष्या द्रष्टव्याः, इत्येवं क्रियालन्धिभेदेन एते वसा भवन्तीति सूत्रार्थः ।। एते संसारिणः त्रसाः स्थावराः, मुक्ता अपि जीवा एव, संसारिणो मुक्ताश्रेति वचनात्, त एते कथमित्याशंकापोहायाह-संसारिणस्त्रसस्थावराः इत्युक्ते एतदुक्तं भवति---अर्थापत्तिसिद्धमेतत्मुक्ता नैव जसा नैव स्थावराः, तल्लक्षणाभावादिति ।। द्वीन्द्रियादयश्च वसा इत्युक्तमत इहेन्द्रियसंख्यानियमामिधानायाहपञ्चेन्द्रियाणीति ॥ १५॥ ।। सूत्रं ।। ॥११॥ संसारिणो (णां) संख्ये (ख्यये)ति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'पंचेन्द्रिये 'त्यादिना (पृ. ४१-६) पंचेन्द्रियाणि ॥११९॥ Jan Education International For Personal Private Use Only Page #140 -------------------------------------------------------------------------- ________________ इन्द्रियाणि हरि० भवंति संसारिणः प्रकर्षणेकजीवस्य, आरंभो नियमार्थः, न न्यूनाधिकानि, षष्ठादिपतिधार्थश्च, षडादौ येषां तानि पडाश्रीतच्चार्थ दीनि तत्प्रतिपेधार्थश्च, ननु नियमादेव सिद्धमेवं, उच्यते, सत्यमेतत्, मनोवागादीनां त्वध्यारोपात् उच्यते कैश्चिदिन्द्रियत्वं तद्२ अध्या० हायपोहार्थमेतदिति, सिद्धान्त:-मनः इन्द्रियं न भवत्यनियतार्थत्वात्, एवं वाकपाणिपादपायपस्था अपि नेन्द्रियाणि, वागिन्द्रियस्य वाग्योगप्रभवत्वात् अतिप्रसंगात्,पाण्यादीनामपि कायभेषत्वात् आदानादिकार्यनियमाभावाचेलि चर्चितमन्यन्न,इन्द्रि| यत्वार्थमाह-इन्द्रिये'त्यादिना, इन्द्रियम् इंद्रलिङ्गमिति, एतत्सूत्रं व्याचिख्यासुराह-'इन्द्रो जीव' इत्यादि, इन्द्रो जीव आत्मा, | कुत इत्याह-सर्सम्यैश्वर्ययोगात्---सर्वदूव्येषु धर्मादिषु ऐश्वर्ययोगात्, तथा तथा परिभोगेनानादिसंसारे तत्स्वभावतया | ईश्वरभावयोगात्, अत इंदनाद् इन्द्रः, विषयेषु-शब्दादिषु परमैश्वर्ययोगात् चेतनत्वेन, सत्संवेदनमेव परमैश्वर्य, तद्योगात, | वाशब्दो विकल्पार्थः, एवं च 'तस्य लिङ्गमिन्द्रियमिति' तस्य-जीवस्येन्द्रस्य लिङ्ग-चिह्न अविनाभाव्यतीनं तदवगम*कारीन्द्रियमिति, एतदेवात्मावगमहेतुतया अनेकधेत्युपदर्शयन्नाह-'लिंगनादि'त्यादिना, लिंगनात्-लिंगविषयवेगगमनाद् विष यिणो जीवस्य चिह्नमित्यर्थः, एवं इन्द्रदृष्टं, सूचनात् केवलालोकेनोपलभ्य कथनात् , एवमिंद्रसृष्टं प्रदर्शनात् तदा तत्कर्मविनिवर्त्तनेन लोके संदर्शनात्, एवमिन्द्रजुष्टं उपलम्भात् जीवसेवनोपलंभयोगात्, एवमिन्द्रदत्तं,व्यञ्जनात् जीवव्यक्तं सद र्थक्रियां(प्रति)प्रवर्तत इतिकृत्वा, चः समुच्चये, जीवस्य लिङ्गमिन्द्रियममिहितार्थनिगमनमेतत् , सुखादयोऽपि जीवलिंगरूपा ॥१२०॥ न च इन्द्रियमितिकृत्वा यदिन्द्रियं तज्जीवलिंगमेव, जीवलिंगं तु स्यादिन्द्रियं स्था( इतरथा वा स्यात् सुखादीति, एवं संख्यात इन्द्रियाण्यभिधाय प्रकारतोऽमिधातुमाह-- ॥१२०|| sanga nagar Jan Education n ational For Personal Private Use Only Page #141 -------------------------------------------------------------------------- ________________ A श्रीतत्त्वार्थ हरि० २ अध्या० इन्द्रियाधिकारः द्विविधानीति ।। १६ ॥ सूत्रम् ॥ अनन्तरोक्तानि पश्चापीन्द्रियाणि द्विविधानि भवन्तीति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'द्विविधानी'त्यादिना,(पृ.४३-१२)। द्विविधानि द्विप्रकासणि इन्द्रियाणि भवन्ति,सामान्यतः पंचापि,कथमित्याह-पेन्द्रियाणि वक्ष्यमाणलक्षणानि,भावेन्द्रियाणि च वक्ष्यमाणलक्षणान्येव, न चैतानि दशैव, जात्यनतिक्रमादिति ।। एवं वैविध्यमिन्द्रियाणामुपन्यस्य स्वरूपतोऽभिधातुमाह| 'तत्रे'त्यादि, तत्रेति निर्धारणार्थः, निवृत्युपकरणे द्रव्येन्द्रियमिति ॥ १७ ॥ सूत्रम् ।। निव॒च्युपकरणे पुद्गलमये द्रव्येन्द्रियमिति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-निवृत्तीन्द्रिय मित्यादिना (पृ.४३-१५) निर्वनं निवृत्तिः-प्रतिविशिष्टसंस्थानोपपत्तिः सैवेन्द्रियं निर्वृत्तीन्द्रियं,उपक्रियतेऽनेनेत्युपकरणं एतदेवेन्द्रिय उपकरणेन्द्रियं,चः समुच्चये, द्विविधमेतद्रव्येन्द्रियं भावेन्द्रियोपकरणत्वात् द्रव्यात्मकत्वाच्चेति, निर्वृत्तेर्लक्षणमाह-निवृत्तिरित्यादिना 'निवृत्तिः अंगो|पाङ्गनामकर्मनिर्वतितानीति इहाङ्गोपाङ्गनाम-औदारिकादिशरीरत्रयाङ्गोपाङ्गनिर्वर्तकं यदुदयादङ्गोपाङ्गान्युत्पद्यन्ते शिरोजल्यादीनि, निर्माणनाम चात्र वर्द्धकिसंस्थानीयं कर्णशष्कुल्याद्यवयवसन्निवेशविशेषरचनायामाहितनैपुण्यमित्याचार्याः, तदित्थ-| मंगोपाङ्गनाम्ना प्रतिविशिष्टेन कर्मणा निर्वतितानि-जनितानि, तानि कानीत्याह-'इन्द्रियद्वाराणि' इन्द्रियविवराणि,मावेन्द्रियावधानद्वाराणीति भावः, एतानि च नानासंस्थानादीनि,तथा चागमः-“फासिदिए णं भंते ! किंसंठिए पण्णत्ते ?, गोयमा ! नानासंठाणसंठिए पण्णत्ते, जिभिदिएणं किंसंठिए पप्णते ?, गोयमा ! खुरप्पसंठिए, पाणिदिए णं भंते ! किंसंठिए पन्नते ?, गो DIRAIND டிவமாயா மாயயையாக ॥१२॥ ॥१२॥ Jan Education International For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ तवार्थहरि० अध्या० अमा ! अतिमुत्तयचंपयसंठिए, एवं चखुरिदिए णं भंते ! किंसंठिए पण्णत्ते ?, गोयमा! मसूरयचंदसंठिए पण्णत्ते, सोइंदिए णं | किंसंठिए पण्णत्ते ?, गोयमा ! कलंबुआपुप्फसंठिए पण्णत्ते" अभ्यन्तरां निर्वृत्तिमङ्गीकृत्य सर्वाण्यमूनि सूत्राण्यधीतानि, बाह्या इन्द्रिया धिकारः पुनर्निर्वृत्तिचित्राकारत्वानोपनिवडुं शक्या, अथ (पशु) मनुष्यादीनां बाह्यश्रोत्रादिभेदादिति, इममेव अतिक्रान्तभाष्यार्थ पर्याया-|| न्तरेण स्पष्टयनाह–'कम्, 'त्यादि, कर्मविशेषसंस्कृता इति कर्मविशेषो नामकर्म तस्यापि अङ्गोपाङ्गनाम निर्माणकर्म च आभ्यां संस्कृता-विशिष्टावयवरचनया निर्तिताः शरीरप्रदेशाः औदारिकादीनां त्रयाणां प्रतिविशिष्टा देशाः कर्णशष्कुल्यादय इति, मुग्धमतिमोहव्यपोहायाह-'निर्मागे'त्यादि, निर्माणनाम चाङ्गोपाङ्गं च निर्माणनामाङ्गोपाङ्गे ते प्रत्ययः-कारणं यस्याः |सा तथाविधा, मूलगुणनिर्वर्तनेत्यर्थः,निगमनमेतत्,नोत्तरगुणनिवर्त्तना,सा हि कर्णवेधयोः प्रलम्वतापादनं चक्षुर्नासिकयोरजन नस्याभ्यामुपकारः ब्राह्मयादियोगात् जिह्वायाः स्पर्शस्य गन्धादिभिर्विमलत्वकरणमिति, 'इत्यर्थः' इत्येवमर्थो यस्याः प्रवचन| राख्यात इति,व्याख्याता निर्वृत्तिः,अधुनोपकरणमाह-'उपकरणं बाह्यमभ्यन्तरं च' उपक्रियतेऽनेन निवृत्तीन्द्रियमित्युपकरणं, चाह्यकरणं शकुल्यादीति, तत्र अभ्यन्तरं खड्गस्थानीयाया निवृत्तेस्तद्धाराशक्तिकल्लं स्वच्छतरपुद्गलजालनिष्पादितं तदभिन्नदेश| मेवेति, यदधिकृत्याह-'निर्वतितस्ये'त्यादि, निर्वतितस्य-निष्पादितस्य स्वावयवविभागेन, निवृत्तीन्द्रियस्येति गम्यते, अनु-10 |पघातानुग्रहाभ्यामुपकारीति यदनुपहत्या उपग्रहेण चोपकरोति तदुपकरणेन्द्रियमिति, तथाहि-निवृत्तौ सत्यामपि शक्त्युपघाते |न विषयग्रहः,बाहोपकरणघाते च नियमतः शक्त्युपघात इति तत्प्राधान्यतो बाह्यमभ्यन्तरं चेत्याह ।। इत्थं द्रव्येन्द्रियमभिधायैतत्- ॥१२२॥ प्रतिबद्धमेव भावेन्द्रियमाह ॥१२२॥ Jan Education International For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ इन्द्रियाधिकारः लब्ध्युपयोगी भावेन्द्रियमिति ॥१८ ।। त्रं ॥ गीतत्वार्थ-IRI लब्धिः -स्पर्शनादीन्द्रियावरणकर्मक्षयोपशमः उपयोगः-प्रणिधानं, एतदुभयं भावेन्द्रियमात्मपरिणतिलक्षणमिति सूत्रसमुदा-1 हरि० यार्थः। अवयवार्थ त्वाह वृत्तिकारः-लब्धिरुपयोगश्च एतद्द्यं भावेन्द्रियं भवति, आत्मपरिणतिरूपत्वात् , तत्र 'लब्धि:अध्या० र्नामे त्यादि (पृ. ४४-५) लाभो लब्धिः प्राप्तिरित्यनान्तरं, नामेति वाक्यालङ्कारार्थः, गतिजात्यादिनामकर्मजनिते ति, गतिजाती आदिर्यस्य तद्गतिजात्यादि गतिजात्यादि च तनामकर्म चेति विग्रहः तेन जनिता-निर्वत्र्तिता, मनुष्यादेर्भावात् , मनुष्यगतिपंचेन्द्रियजात्यङ्गोपाङ्गादिनामजनितेत्यर्थः,प्रत्यासनतरान्तरकारणाभिधित्सयाऽऽह-'क्षयोपशमजनिता चेति साम या॑त् मतिज्ञानदर्शनावरणक्षयोपशमनिर्वतिता च, ननु च क्षयोपशम एव लब्धिरुक्ता तत्तेन जनिता काऽन्येयम् ?,उच्यते,तत्फल-11 भूता ज्ञानशक्तिरूपैव प्रज्ञा कारणे कार्योपचारं कृत्वा क्षयोपशम उक्त इत्यदोषः, आसन्नतरं कारणमाह-'इन्द्रियाश्रयकम्मोदय-|| निर्वृत्ताच जीवस्य भवतीति इन्द्रियाण्याश्रयः-अवकाशो येषां कर्मणां तानीन्द्रियाश्रयाणि-निर्माणाङ्गोपाङ्गादीनि तदुदयेनतद्विपाकेन निवृत्ता-जनिता वेति, जीवस्यात्मनो लब्धिर्भवतीति स्वच्छदर्पणतलप्रतिबिम्बदृष्टान्तेन, स्वच्छे हि दर्पणतले | प्रतिबिम्बोदयो भवति न मलीमसे, तथा निर्माणाङ्गोपाङ्गादेरत्यन्त विमलतद्योग्यपुद्गलद्रव्यनिर्मापितानीन्द्रियाणि तस्याः क्षयोपशमलब्धेः अनुलम्बनमुपयच्छंति-कारणतां बिभ्रतीति,सैषा लब्धिः कारणत्रयाऽपेक्षा पंचप्रकारा भवति,तद्यथा-स्पर्शनेन्द्रियादिलब्धिभाष्य,यथा तत् पंचविधत्वं तस्याः तथा दयते-स्पृष्टिः स्पर्शनं,स्पर्शनं च तदिन्द्रियं चेति स्पर्शनेन्द्रियमेतदेव लब्धिः स्पर्शनेन्द्रियलब्धिः-शीतोष्णादिस्पर्शपरिज्ञानसामर्थ्यमनभिव्यक्तोपयोगात्मतेतियावत् , एवं जिह्वेन्द्रियादिलब्धयोऽपि वाच्याः, इतिश निवृत्ताजनिता वेति, जीवस्यात्मना लामलतद्योग्यपुद्गलद्रव्यानमा पर्शनेन्द्रियादि ॥१२३॥ ॥१२३।। Jan Education international For Personal & Private Use Only Page #144 -------------------------------------------------------------------------- ________________ इन्द्रियाधिकार: Xब्दो लब्धेरियत्तामावेदयति ।। उक्ता लब्धिः, अधुनोपयोगमाहश्रीतवार्थ उपयोगः स्पर्शादिष्विति ॥ १९॥ सूत्रं ॥ हरि० २ अध्या । उपयोगो-ज्ञानादिव्यापार: स्पादिविषय इति सूत्रसमुदायार्थः । अवयवार्थमाह-'स्पर्शादिष्वि 'त्यादि, स्पर्शादिषु पश्वसु । | विषयेषु 'मतिज्ञानोपयोगो मतिज्ञानव्यापारः उपयोगः, इत्येवमों यस्य प्रवचनहराख्यातः, उपयोगः स्पर्शादिषु परमाणोरपि भवति,स च भावेन्द्रियाधिकारात्तस्य चाजीवलक्षणत्वात नेहाधिक्रियत इत्याह-'उक्तमेत दित्यादि,अभिहितमेतत प्राग् उपयोगःचैतन्यपरिणामो लक्षणं वैशेषिकं जीवस्य, जीवलिङ्ग चेन्द्रियमिति परमाणूपयोगाप्रसंगः, अत एवाह-उपयोगो-ज्ञानादिरूपश्चैतन्यपरिणामः, अयं चावध्यादिरूपोऽपि भवतीत्याह-प्रणिधानं-अवहितमनस्कत्वं, एतदपि भावनापेक्षयाऽवध्यादिसाधारणमेवेत्याह-आयोगः खविषयमर्यादया स्पर्शादिष्वेव, एवमप्यधिकरणत्वमवध्युपयोगस्येत्यत आह-तद्भावः, उपयोगो-लाञ्छनं जीवस्य स्पर्शायुपलम्भभावात्, परिणाम इत्यर्थः', परिणमनं परिणामः-तत्तदुपयोगाधिकरणस्यैव तथाभाव इति योऽर्थः,उपयोगप्रवृत्तौ क्रममाह-एषां चेत्यादिना, एषां चेति व्याख्यातस्वरूपाणां निर्वृत्युपकरणलब्ध्युपयोगेन्द्रियाणां प्रवृत्तावयं क्रमःयदुत सत्यां निवृत्तौ तु उक्तलक्षणायां उपकरणोपयोगी भवतः--उक्तलक्षणावेव,निवृत्याश्रयत्वादुपकरणस्य तत्प्रभवत्वात् श्रोत्राद्युपयोगस्येति, सत्यां च लब्धौ श्रोत्रादिक्षयोपशमरूपायां निर्वृत्त्युपकरणोपयोगा भवन्ति, कर्मविशेषसंस्कृतप्रदेशभावे ॥१२४॥ कर्णशष्कुल्यादिभावात्, तदभावे अभावात, तथा चाह-निर्वृत्यादीनामेकतराभावे विषयालोचनं न भवति । तदेवं द्रव्यभावतयेन्द्रियाणां विभागमुपदर्य तन्नामादर्शनायाह-'अनाहे'त्यादि,अत्रावसरे शिष्य आइ-उक्तं भवता प्राक्-पंचेन्द्रि यातमा उकालोपयोग ॥१२४॥ Jan Education International For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ श्री तत्वार्थ हरि० २ अध्या० ॥१२५॥ DOCTUS POP! याणि संख्यया, तत् कानि तानि नाम्ना इन्द्रियाणीत्युच्यतां, एवं पूर्वपक्षमाशंक्याह - उच्यते, स्पर्शनरसनघाणः श्रोत्राणीति ।। २० ।। सूत्रं ॥ स्पर्शनादीनि पंचेद्रियाणीति सूत्रसमुदायार्थः । अवयवार्थस्तु - ' स्पर्शन' मित्यादि (पृ-४५-४ ) स्पृश्यतेऽनेनेति स्पर्शनं, एवं रस्यते घ्रायते दृश्यते श्रूयतेऽनेनेति श्रोत्रं इत्यतानि पंचेन्द्रियाणि ज्ञानादिकार्यनिष्पत्तौ छद्मस्थजीवस्य करणानि, पंचेति संख्यानियमः, पंचैव, लोकसमय सिद्धत्वात् उपन्यासश्चैषां मिध्या, नैवमेवैकेन्द्रियाणि (दीनामभावादिति ) एतेषामेव विषयानाहस्पर्शरसगंधवर्णशब्दास्तेषामर्था इति ॥ २१ ॥ सूत्रं ॥ यथोपन्यस्तेन्द्रियाणां स्पर्शादयो विषय। इति सूत्रसमुदायार्थः । अवयवार्थस्तु एतेषामिन्द्रियाणामनन्तरोपन्यस्तानामेते-अधि कृतसूत्रोक्ताः स्पर्शादियः स्पृश्यतेऽसाविति स्पर्शः, एवं रसादिष्वपि वाच्यं, अर्यमाणत्वाद्विषया भवन्ति, यथासंख्यं, न संकरव्यतिकराभ्यां, असमासकरणं इन्द्रियार्थयोर्भेदज्ञापनार्थमिति । श्रुतमनिन्द्रियस्येति ॥ २२ ॥ सूत्रं ॥ सम्बन्धानभिधानमेकाधिकारत्वेन तदनर्थकत्वापत्तेः, भावश्रुतं मनसोऽर्थ इति सूत्रसमुदायार्थः । अवयवार्थ त्वाह- 'श्रुतज्ञान'| मित्यादिना (पृ. ४५-८) श्रुतज्ञानमिति ज्ञानमेव, नः शब्दः, श्रोत्रार्थत्वात्, द्विविधमङ्गबाह्यमङ्गान्तर्गतं अनेकद्वादशविधमिति, | आद्यमनेकभेद मावश्य का दिभेदात् इतरद्-द्वादशभेदमाचारादिभेदेन इदं नोइन्द्रियस्य-मनसोऽर्थ इति-मनसो विषयः, तथाहिसामायिकादिशब्द ग्रहणसमनन्तरं तदर्थज्ञः तदात्मपरिणामादिरूपं यथा मनसोपलभत इति भावनीयं यथोदितश्रुतपरिग्रहस्त्व For Personal & Private Use Only इन्द्रियाघिकारः ।। १२५ ।। Page #146 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि० २ अध्या० इन्द्रियस्वामिनः निन्द्रियप्राधान्यख्यापनाय न नियमार्थ, श्रुतमात्रस्य एकेन्द्रियादीनामनिन्द्रियाभावेऽपि भावादिति ।। सूत्रान्तरसम्बन्धायाहMI'अत्राहे'त्यादि, अत्राह व्युत्पन्नचोदकः-उक्तं भवता, ग्रन्थकारपूजावचनमेतत, किमुक्तमित्याह-पृथिव्यम्बुवनस्पतितेजो वायवो द्वीन्द्रियादयश्च चत्वारः इति जीवनिकायाः-जीवसंघाताः सामान्येन 'पंचेन्द्रियाणि चेति स्पर्शनादीनि, तत् किं कस्य पृथिव्यादेः इन्द्रियमिति ?, एवं पृष्टः सन्नाह ग्रन्थकारः-'अत्रोच्यते' वाय्वन्तानामेकभिति ।। २३ ।। सूत्रं ॥ बारबन्तानां यथोपन्यस्तजीवानामेकमिन्द्रियमिति सूत्रसमुदायार्थः । अवयवार्थस्त्वयं-पृथिव्यादीनां वाय्वन्तानां प्रागुप-| न्यस्तानां 'पृथिव्यम्बुवनस्पतयः स्थावराः' 'तेजोवाय द्वीन्द्रियादयश्च त्रसा' इति सूत्रद्वयेन जीवनिकायानामिति पूर्ववत् एकमेवे|न्द्रियं व्यक्तिरूपेण,तच्च न ज्ञायते कतमदित्यत आह-सूत्रक्रमप्रामाण्यात्-इन्द्रियसूत्रक्रमस्य प्रमाणभावेन,प्रथमं स्पर्शनमेवेत्यर्थः, | स्पर्शनरसनेत्यादिवचनात् , न चासिद्धः एकशब्दः प्रथमार्थे, एको गोत्र इत्यादिप्रयोगदर्शनादिति ॥ तथा कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानीति ॥ २४ ।। सूत्रं ।। कृम्यादीनामिति प्रत्येकमादिशब्दग्रहणात् (कुम्यादिप्रकारा जीवा इति ग्राह्यं तेषां) एकैकवृद्धानीन्द्रियाणीति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-कृम्यादीना'मित्यादि, (पृ. ४५-१६) स्पष्टं यावन्मनुष्यादीनां चेति, एकैकवृद्धानीत्युक्तेऽपि संदेह एव क्रम इत्याह-'यथासंख्यं येन क्रमेणोपन्यस्तानि तमेवोररीकृत्यैकैकवृद्धानीन्द्रियाणि भवन्ति, न क्रमोल्लङ्घनेन, एतदेव स्पष्टयन्नाह'यथाक्रम मिति, यथोपन्यासं, एतदाह-तद्यथेत्यादिना, कृम्यादीनां-कृमिप्रकाराणां, आदिशब्दस्य प्रकारार्थत्वात् , आपादिका ॥१२६॥ ॥१२६॥ Jan Education International For Personal & Private Use Only Page #147 -------------------------------------------------------------------------- ________________ कार आह व्युत्पन्नचोदक दयः प्रायः प्रसिद्धाः, एषामेकेन्द्रियेभ्यः पृथिव्यादिभ्यः एकेन वृद्धे किमित्याह-स्पर्शनेन्द्रिये सति रसनेन्द्रिये वृद्धं, 'ततोऽपी'श्रीतचार्थ त्यादि, ततो-द्वीन्द्रियेभ्यः एकेन वृद्धानि पिपीलिकादीनां त्रीणि स्पर्शनरसनघ्राणानि भवन्ति, 'ततः'त्रीन्द्रियेभ्य एकेन वृद्धानि संज्ञिलक्षणं हरि० भ्रमरादीनां चत्वारि स्पर्शनादीनि भवन्ति, शेषाणां च तिर्यग्योनिजानामुक्तव्यतिरिक्तानां, एतानेव विशेषेणाह-मत्स्योरगभुज२ अध्या०गपक्षिचतुष्पदानां-जलचरस्थलचरखचराणामित्यर्थः, तथा सर्वेषां च सामान्येन नारकमनुष्यदेवानां पंचेन्द्रियाणि स्पर्श नादीनि सर्वाण्येवेति । अत्राहोक्तमित्यादिः सम्बन्धग्रन्थः, अत्रेन्द्रियनोइन्द्रियाधिकारे आह व्युत्पन्नचोदकः-उक्तं भवता इहैव । शास्खे, किमित्याह-द्विविधा जीवाः-द्विप्रकाराः प्राणिनः समनस्का अमनस्काश्चेति, संसारिणः सामान्येन,तत्र तेषु के समनस्का । | अर्थात् के वा अमनस्का इति चोदकाभिप्रायमाशंक्याह-अत्रोच्यते संज्ञिनः समनस्का इति ॥ २५ ॥ सूत्रं ॥ ___ संझिनो दीर्घकालिक्युपदेशेन ये ते समनस्का इति सूत्रसमुदायार्थः। अवयवार्थमाह-'संप्रधारणे' त्यादिना (पृ.४६-१३) । |संप्रधारणमालोचनं त्रैकालिकं गृह्यते करोम्यहं कृतवानहं करिष्येऽहमित्येवरूपं तदेव संज्ञा तस्यां संप्रधारणसंज्ञायां-दीर्घकालिक्या | सत्यां संज्ञिनो जीवा इति, संज्ञा विद्यते येषां ते संज्ञिनः, जीवाः-प्राणिनः समनस्का भवन्ति, विशिष्टमनःपर्याप्तिमन्त इत्यर्थः, | हेतुवाददृष्टिवादोपदेशसंज्ञाव्यवच्छेदार्थ एतत् , तथा आगमरूढेः, एतान् वस्तुनामग्राहमाह-'सर्वे नारकदेवा'इति, चैक्रियसामा॥१२७|| न्यादित्थमुपन्यासः, सर्वनारका रत्नप्रभादिभेदेन सर्वदेवा भवनवास्यादयः, गर्भव्युत्क्रान्तयश्च-मनुष्या इति, संमूर्च्छनजव्यव ॥१२७|| च्छेदार्थमेतत् , तिर्यग्योनिजास्तु केचिदिति, गोमहिष्यादयो गर्भव्युत्क्रान्ता य एव ईहापोहयुक्ता इति ईहापोहाभ्यां युक्ताः वा अमनस्का इति चोदकास प्राणिनः समनस्का अ aang Join Education roernational For Personal & Private Use Only wwww.ininelibrary.org Page #148 -------------------------------------------------------------------------- ________________ Dom विग्रहगतिः इहापोहयुक्ताः, एते हि 'गुणदोषविचारणात्मिका'मिति गुणदोपविचारगमात्मा स्वरूपं यस्याः सा तथाविधा तां संप्रधाश्रीतत्त्वार्थ रणसंज्ञा प्रति-तामभिमुखीकृत्य संझिनो विवक्षिताः-वक्तुमभिप्रेताः, धनवन्त इव महाधनेन, रूपवन्त इव सुंदरेण, इत्थं | हरि० २ अध्या० चैतद् , 'अन्यथा ही त्यादि, अन्यथा-एवमनग्युपगम्यमाने यस्मात् 'आहार'त्यादि,आहारभयमैथुनपरिग्रहसंज्ञाभिः, तत्रासद्भेदनीयोदयादोजोलोमप्रक्षेपभेदेनाहाराभिलाषपूर्वकमेव विशिष्टपुद्गलग्रहणमाहारः संज्ञा नाम परिज्ञानं तद्विषयमाहारमभ्यहरामीति, मोहनीयोदयात् सात्म (अस्वास्थ्य) लक्षणा भयसंज्ञा-भयपरिज्ञानं विसेमीति,पुरुषादिवेदोदयाद् दिव्यौदारिकशरीरसं| पन्धाभिलाषासेवने मैथुनसंज्ञा, ततोऽन्यथा वापि, मूर्छालक्षणा परिग्रहसंशा, भावतोऽभिष्वङ्गो मूछेति, क्रोधादिसंज्ञोपलक्षणमेतत् , एकेन्द्रियाणामपि दशविधसंज्ञाभिधानात् , अत एवाह-सर्व एव जीवाः पृथिव्यादयः संज्ञिन इति प्राप्नुवन्ति, संज्ञामाप्रयोगात्, कार्षापणेन धनपतिवत् मूर्तिमात्रेण रूपत्वे(बद्वे)ति, न चैतदेवम् , आगमादिविरोधादिति ॥ विग्रहगती कर्मयोग इति ।। २६ ।। सूत्रं ॥ तत्रान्तरे विग्रहगतौ कर्मयोग एव भवति, संज्ञिनोऽभिलक्ष्येति प्रक्रमः, एवं संबन्धानमिधानमिति सूत्रसमुदायार्थः। अब| यवार्थ त्वाह-विग्रहगतिसमापनस्य जीवस्य'त्यत्र विग्रहो-वक्रं विग्रहेण समायुक्ता गतिविग्रहगतिरिति अश्वरथन्यायेन, विग्रहप्रधाना वा गतिविग्रहगतिः, शाकपार्थिवादिवत् , तां समापनः शरीरत्यागेन विप्राण (द्राणे) मिनदेशं शरीरं ग्रहीतुमुद्यतस्य ॥१२८॥ जीवस्य प्राणिनः कर्मकृत एव योगो भवति इति, कर्मशब्देन काष्टकमुच्यते, तत्कृत एवं व्यापारो भवति, अव || धारणादौदारिकादियोगव्यवच्छेदः, स्पष्टतरमसन्देहार्थमाह-कर्मशरीरयोग इत्यर्थः, कम्मैव शरीरं कर्मशरीरं तव्यापार मतिमात्रेण रूपत्व समर्मयोग इति । एवं संबन्धान गतिविग्रहगतिसित । ग्रहीतुमुद्यतस्य च ॥१२॥ Jan Education International For Personal & Private Use Only s Page #149 -------------------------------------------------------------------------- ________________ गतिनियमः श्रीतवार्थ- हरि० २अध्या | एवमर्थोऽस्य प्रवचन राख्यातः, अन्यत्र तु वक्रगति मुक्त्वा सामान्येन 'यथोक्त इति यथा-येन प्रकारेण उक्तः 'कायवाङ्मनो योग इति पञ्चदशप्रकारः स तथैव भवतीति, तुशब्दो विशेषणार्थः, ऋजुगतिं स्वशरीरोत्पादं एकविग्रहां च विग्रहगति मुक्त्वा, ऋजुगतौ हि पूर्वशरीरवियोगोत्थापितप्रयत्नविशेषादेव गतिरिष्यते, धनाविमोक्षाहितसंस्कारेषुगमनवत्, औदारिकादिमिश्रः | तुलानामोनामवत् स्थूलनयाभेदात ,स्वशरीरोत्पादेऽपि तथा संहरणतो बीजाङ्करादिभावे भावोत्तरप्राप्तावित्थंभूत एव, एकविग्रहाया| मपि गतौ पूर्वापरशरीरग्रहणमोक्षयोरित्थंभूत एवेति भावनीयं, तदेवमिहेदमुच्यते-नानादिशरीरमिश्र एवेति नियमः एवं च | विग्रहगतौ कर्मयोग एव भवति, नतु विग्रहगतावेव कर्मयोगः,केवलिसमुद्घाते चतुर्थपंचमतृतीयसमयेषु तद्भावात्, विग्रहगता| वप्येकविग्रहायामभावात्, तन्नेह व्याप्तिर्विवक्षिता, तिलतलवत् शुंठीकटुकत्ववद्वा, किंतु विषयः खे शकुनिवत् उदके मत्स्यवद्वेति ॥ | अविग्रहे सति विग्रह इति तन्निबन्धनमाह अनुश्रेणि गतिरिति ॥ २७ ॥ सूत्रं ॥ आय व्यापारमधिकृत्य संबद्धमेवेति सम्बन्धानमिधान,श्रेणीमनु अनुश्रेणि श्रेणी-आरमानुसारिणी गतिमतां गतिरिति सूत्रसमुदायार्थः, अवयवार्थमाह-'सर्वा गति रित्यादिना(पृ.४७-४) सर्वा-ऊर्ध्वमधस्तिर्यग् गतिः-देशान्तराप्तिफला क्रिया, जीवानां | संसारिणां पुद्गलानां च-परमाण्यादीनां गतिसम्भवात् , पुद्गलममिगृहय प्रोक्तं सूत्रकारग्य, उत्तरसूत्रे जीवग्रहणान्यथाऽनुपपनेः, | व्यवच्छेदाभावादिति भावनीयं, "आकाशप्रदेशानुश्रेणि भवती'ति, जीवपुद्गलावगाहलक्षणमाकाशं तस्य प्रदेशाः सर्वलघवस्तदवयवाः, निर्विभागा भागा इत्यर्थः,तेषामनुश्रेणि श्रेणेरनु भवति तथा,तदनुसारेणेत्यर्थः, अत्र जीवानां स्वशरीरावगाहप्रमा ॥१२९॥ ॥१२९॥ Jan Education International For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० २ अध्या . भवति, इह सेधनशक्तिः सिमा सर्वकालमेव अविग्रहा अवता ॥ २९ ॥ सूत्रं ।।.. णप्रदेशा पंक्तिः श्रेणिरुच्यते, पुद्गलानां त्वेकप्रदेशादिरूपा, अनन्तप्रदेशिकानामप्येकाकाशप्रदेश एव स्थानात् , व्यतिरेकमाह विग्रहेतरे 'विश्रेणिर्न भवतीति गतिनियम इति, अत्रोक्तलक्षणायाः श्रेणेविंगता या गतिः सा विश्रेणिः, इयं च न भवति, जीवानां | गती | कर्मपारदन्यमन्तरेण पुद्गलानां च परप्रयोगविरहेण तथास्वभावत्वात् गतिनियम एवं ॥ तथा चाह अविग्रहा जीवस्येति ॥ २८ ॥ सूत्रं ॥ खरूपावस्थितस्य जीवस्याविग्रहैव गतिर्भवतीति सूत्रसमुदायार्थः । एनमेवाह वृत्तिकारः-सिद्धधमानगतिः जीवस्य नियतमविग्रहा भवति, इह सेधनशक्तिः सिद्धयमानः सेधनशीलो वा तस्य गतिः पूर्वयोगाद् अलाब्वादिदृष्टान्तसिद्धा सिद्धयमानगतिः 'जीवस्येति भूतपूर्वगत्या जीवता, नियतं-सर्वकालमेव अविग्रहा-ऋज्वेव भवतीति ॥ न चैवं विग्रहगतेरभाव एवेत्याह विग्रहवती च संसारिणः प्राक् चतुर्य इति ॥ २९॥ सूत्रं ॥ विग्रहवती च, चन्दात् अविग्रहा च, संसारिणो, जीवस्येति वर्त्तते, 'प्राक् चतुर्य इति चतुभ्यो विग्रहेभ्यः प्राक निर्विग्रहा| प्रकर्षतः, प्राक्शब्दस्य मर्यादामिधायित्वादिति सूत्रसमुदायार्थः। अवयवार्थस्तु 'जात्यन्तरे त्यादि(पृ.४७-९)जात्यन्तरसंक्रांताविति जननं जातिर्जन्मेत्यनान्तरं, जातेरन्या जातिर्जात्यन्तरं तसिन् संक्रान्तावित्यर्थः, संसारिणो जीवस्य-एकेन्द्रियादेः ।। किमित्याह-विग्रहवती चाविग्रहाच गतिर्भवतीति,न विग्रहवतीत्यन्ये,अविग्रहा च वक्ररहिता गतिर्भवति,वका वा वक्रेत्यर्थः, किमित्यत आह-उपपातक्षेत्रवशात् जन्मक्षेत्रसामर्थेन, 'तिर्यग्र्ध्वमधश्च प्राक् चतुर्य'इति सर्वत्र दिक्षु विदिक्षु |॥१३०॥ वा जन्मपरिग्रहं कुर्वतः, प्राक् चतुर्य इति चतुभ्यो विग्रहेभ्यः प्रागित्युक्तं, कार्यवशादसकृदुपन्यस्तोऽयं सूत्रावयव इत्येनं ॥१३०॥ Jan Education International For Personal & Private Use Only Page #151 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० विग्रहेतरे गती २ अध्या० व्याचिख्यासुराह-'येषा'मित्यादि, येषां जीवानां विग्रहवती उपपातक्षेत्रवशाद् भवति तेषां विग्रहा-वक्ररूपाः प्राक् चतुभ्यों । भवन्ति, अतिक्रान्तभाष्यार्थ व्यक्तिमापादयमाह-'अविग्रहा' इत्यादि, अविग्रहा समश्रेणिस्थानोपपाते, एकविग्रहा एकव- क्रवलनाप्यविश्रेणिस्थानोपपाते द्विविग्रहा द्विवक्रवलनाप्यविश्रेणिस्थानोपपाते त्रिविग्रहा त्रिवक्रवलनाप्यविश्रेणिस्थानोपपाते, | स्थापना घेणे,इत्येवमेता अविग्रहा याः चतुःसमयपरा इति चतुसमयाः परा यास ताः चतुःसमयपराः चतुर्विधावतुष्प्रकारा गतयो भवन्ति, प्रक्रमाञ्जीवानामिति, नियमार्थमेतदित्यत आह–'परतो न सम्भवन्ति' परतः चतुःसमयपराया गतेः न सम्भवन्ति, एवंसमयाः का गतयः, इदं च पूर्वशरीरविच्छेदात् (छेदौ) मंडूकजलौकागतिभ्यां भावनीयौ, आसां च गतीनां मध्ये नारकादीनामविग्रहेकद्विविग्रहा एव भवन्ति, एकेन्द्रियाणां त्रिविग्रहा बेतराश्चेति, लोकनाडीबाह्यतोऽपि तदहिस्तदुत्पत्तेः, एवमपि किं परतो न सम्भव इत्याह-'प्रतिघातभावात्' अनुश्रेणिगताविति क्रमः, ततश्चानुश्रेणिगतौ प्राप्यस्थानं प्रति चतुःसमयगमनस्वभावत्वात् प्रतिघातः, विग्रहान्तरादेव तत्सिद्धिर्भविष्यतीत्याह-'विग्रहनिमित्ताभावाच' सर्वलोकेऽपि, प्रक्रमात् अधिकविग्रहापेक्षमेतत्, विग्रहान्तरनिमित्ताभावाचेत्यर्थः, न चैतदनार्ष, यथोक्तं-"अपअत्तसुहुमपुढविकाइए णं भंते ! इहलोगखेत्तनालीए बाहिरिल्ले खेत्ते अपजत्तसुहुमपुढविकाइयत्ताए उववजित्तए से णं भंते कइसमइएणं विग्गहेणं उववजेजा ?, गोयमा! तिसमइएण वा चउसमइएण वा विग्गहेण उववजेजा," चत्वारश्च समयाविवक्रायामेव गतौ सम्भवन्तीत्यागमानुवादः, अन्यस्त्वाह-पंचसमयाऽपि गतिः सम्भवति,यः किल प्राणी महातमःप्रभापृथिवीविदिग्व्यवस्थितः कालं करोति बाह्यलोकविदिशि चोत्यत्स्यते तस्य पंचसमयाऽपि गतिरवश्यं भवति, तथा लोकनिष्कुटततदपरोत्पत्तेरिति, एके त्वाचार्याः केचिदाहुः-कदाचित्केयं भवति हरिल्ले खेत्ते अपजत्तसुङ्मपुदविका" चत्वारश्च समयाखिवायातः कालं करोति बाप ॥१३१॥ ॥१३॥ For Personal Private Use Only Page #152 -------------------------------------------------------------------------- ________________ श्रीतच्वार्थ हरि० २अध्या० न ग्रन्थकृतोपन्यस्ताः,प्रायः प्रवृत्तिविषयत्वाद् ग्रन्थस्येति,तत्रैतदेव प्रमाणं,अधिकृतविग्रहस्वरूपमाह-विग्रहो वक्रित मिति विग्रहो। अविग्रह| बक्रितमुच्यते, विग्रहशब्दं पर्यायान्तरैराह-विग्रह' इत्यादिना, विग्रहणं विग्रहः वक्रितमित्यर्थः,एवमवग्रहः श्रेग्यनारसंक्रान्तिः | काल: श्रेणेरन्या श्रेणिः श्रेण्यन्तरं तत्र संक्रान्तिरित्यर्थः, पर्यायशब्दाः एत इत्यर्थः,अधुना पुद्गलमधिकृत्य निर्देशमाह-पुद्गलानामप्येवमेवेति यथा संसारिणां च जीवानां चतस्रो गतयः अनन्तरमुक्ताः तथा पुद्रलानामपि-परमाण्यादीनां विश्रसाप्रयोगाभ्यां भाव-| नीया इति, शरीरिणां चेत्यादि शरीरिणां च-औदारिकादिशरीरिणां विग्रहादिगतौ कार्मणशरीराभिधानात् जीवादीनां, किमि त्याह-विग्रहवती चाविग्रहा बेनि न कश्चिद्भेदः, कुत इत्याह-'प्रयोगपरिणामवशादू' स्वप्रयत्नापेक्षः प्रयोगः, परिणामस्तु विश्रसापरिणामः, एतद्वशाद्-एतत्सामर्थेन, मा भूत् सर्वसाधर्म्यमित्यतिदिष्टापवादमाह-'न तु तत्र विग्रहनियम इति |न पुनस्तत्र-अधिकृतशरीरपक्षे विग्रहनियम इति, अल्पा वा बहवो वा यथोक्तविग्रहेभ्यस्तथा नियमनिमिसाभावादिति ॥ 'अबाहे| त्यादि सूत्रान्तरसम्बन्धग्रन्थः, अत्र-विग्रहाधिकारे पर आह-'अथ विग्रहस्य किं परिमाण मिति कियता कालेनाधिकृत| विग्रहो जायत इति प्रश्नार्थः, एतदाशंक्याह-'अत्रोच्यत'इत्यादि(पृ. ४७-१८) क्षेत्रतो भाज्य' विग्रहपरिमाणे, एकादिप्रदेशभावित्वात् क्षेत्रस्य, कालतस्तु किमित्याह - एकसमयोऽविग्रह इति ॥ ३०॥ सूत्रं ॥ एकः समयो व्यवधायको यस्य स एकसमयोऽविग्रहो भवति, एकसमयेनातिक्रान्तेन वाया गर्भावादिति सूत्रसमुदायार्थः, ॥१३२॥ अवयवार्थत्वाह-'एकसमयो(ऽविग्रहो)भवती'त्यादि,भाष्यं,(पृ.४८-२) कोऽस्यार्थः १ इनि, भवान्तराले वर्तितायो जन्तोगति ॥१३२।। Jan Education International For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ अनाहारकता | परिणमितस्यैकसमयेनातिक्रान्तेन वक्रा गतिर्जायेत इति, एकसमयोऽनिग्रहो भवतीत्युच्यते, न त्वयं नियमः, सर्वस्यावश्यं समया-| श्रीतवार्थ- ||तिक्रमेण भवितव्यं, यदाह-'अविग्रहा गति:' ऋज्वेव लोकान्तमपि यावत् एकसमयेन भवत्युपपातक्षेत्रवशेन, अपिच-अत्रा हरि० . विग्रहसूत्रे एकसमयत्वमुपलक्षणं, यदाह-'एकविग्रहे'त्यादि, एकविग्रहा गतिः द्वाभ्यां समयाभ्यां भवति, पूर्वापरसमयावधिक-| २ अध्या० | त्वाद् विग्रहस्य, एवं द्विविग्रहा गतिविभित्रिविग्रहा चतुर्भिरिति, अत्र भंगप्ररूपणा' यथोदितसमयविकल्पभावना कार्या,साच कृतैवेति । तदत्र एकं द्वौ वाऽनाहारक इति ॥ ३१ ॥ ।। सूत्रं ॥ | संबद्धमेव, समुदायार्थः प्रकटः, अवयवार्थ त्वाह भाष्यकृत्-'विग्रहे 'त्यादिना (पृ. ४८-६) विग्रहगतिमुक्तलक्षणां समा| पन्नः-प्राप्तो जीवः-प्राणी,किमित्याह-एकंवा समयं द्विविग्रहायां मध्यमं 'द्वौ वा समयो'त्रिविग्रहायां मध्यमावेव अनाहारको | भवति, पूर्वापरशरीरमोक्षग्रहणसंस्पर्शाभावेन, अत एवैकसमयायां न भवति, तत्संस्पर्शयोगात्, तदिह विग्रहगतिसमापद्धो विग्रहाद्यपेक्ष एव गृह्यते, न सामान्येन, तत्रासम्भवादिति, वाशब्दो विकल्पार्थे, कदाचिदेकं कदाचिद् द्वाविति, अपरे वाशब्दस्त्री| न्वेत्यमिदधति, एतदपि पंचसमयपरायां गतायुक्तवदविरुद्धमिति, अनाहारकत्वं चेहौजादित्रिविधाहारनिषेधतः, कर्मपुद्गलग्र |हणं तु तदाऽप्यस्त्येव, योगादिहेतुभावात्, वर्षणसमयसमादीप्तगच्छन्नाराचोदकग्रहणवदित्याचार्याः, शेषकालमनुसमयं ॥१३॥ व्यतिरिक्तमनुसमयमविच्छेदेनाहारयति-अभ्यवहरति उत्पत्तिसमयादारभ्यान्तर्मुहर्तिकेगौजाहारेण पश्चादाभवक्षयाल्लोमाहारेण | कश्चित्तु कादाचित्केन कावलिकेनेति, आह-'कथ'मित्यादि, कथं-केन प्रकारेणैकं द्वौ वा समयावनाहारकोऽयं, न बहूनिति वतः, कर्मपुर ॥१३३॥ आह-'कथा'मित्यासमयादारभ्यालणवदित्याचार्या Jan Education International For Personal & Private Use Only Page #154 -------------------------------------------------------------------------- ________________ : कथं पुनर्जायते नाव प्राणी अविग्रहया उपग्रन्थः, अत्रावसरे चोदक आहD/ न पुनरतो बहुतरान् , इत्येवं पूर्वपक्षमाशंक्याह-'अत्रे'त्यादि (पृ.४८-९) अत्र प्रश्ने भंगप्ररूपणेति, विकल्पविभावना कार्या, श्रीतच्चार्थ जन्मभेदाः हरि० | असौ च कृतैव द्विविग्रहायामेकं त्रिविग्रहायां द्वावित्यनेन । 'अत्राहे'त्यादि सूत्रान्तरसम्बन्धग्रन्थः, अत्रावसरे चोदक आह-एव२ अध्या०४ मुक्तेन प्रकारेण इदानीं भवक्षये सति मरण इत्यर्थः, जीवः प्राणी अविग्रहया उक्तलक्षणया विग्रहगत्या वा उक्तलक्षणयैव गत्या गतः उपपत्तिदेशं प्राप्तः 'कथं पुनर्जायते' केन प्रकारेण पुनः प्रादुर्भवतीति प्रश्ने सत्याह-'अत्रोच्यते, उपपातक्षेत्रं' जन्मस्थानं 'स्वकर्मवशात्' पूर्वोपात्तकर्मसामर्थेनवायाते, नेश्वरादिवशेन,किमित्याह-शरीरार्थ' औदारिकादिशरीर-| निष्पादनाय 'पुद्गलग्रहणं करोति' औदारिकादिशरीरप्रायोग्यद्रव्यादानं करोति, अथ कथमज्ञः सन् तथा करोतीत्याह-'सकषायत्वा'दित्यादि,सकषायत्वात् कारणाञ्जीवः कर्मयोग्यान् मनुष्यादिभावेन निर्वर्तनीयस्य कर्मण उचितान् पुद्गलानादत्ते-गृह्णाति, || | इतिशब्दः हेतो, अतः कर्मणः तत्स्वभावतया अधिकृतपुद्गलग्रहणं करोति, तथा 'कायवाङ्मनःप्राणापानाः पुद्गलानाम् (५-१९)उपकार इति वक्ष्यति, एवं 'नामप्रत्ययात् सर्वतो योगविशेषा'दि (८-२४)ति वक्ष्यते, इत ऊर्च, 'तजन्मे'त्यादि, यत्तदित्यं न्यायसिद्धं शरीरार्थ पुद्गलग्रहणं तजन्मेति, तदेवं जायत इति, तच्च त्रिविधं जन्म, तद्यथेत्युपन्यासार्थः, सम्मूर्छनगर्भोपपाता जन्मेति ॥ ३२ ॥ सूत्रं ॥ समुदायार्थः प्रकटः । अवयवार्थस्तु-सम्मूर्च्छनं गर्भ उपपात इति, एतत् त्रिविधं जन्मेत्येतावती वृत्तिः सूत्रस्य, इह ॥१३४॥ | सम्मू मात्र संमूर्छनं उत्पत्तिस्थानस्थतदुचितपुद्गलोपमर्दैन शरीरबद्धसंध्यात्मपरिणामरूपकम्यादिसन्मूळनवत् ,गर्भ इति स्त्रीयो-IK ॥१३४॥ नौ शुक्रशोणितपुद्गलादानं, गर्भणं गर्भः, सन्मूठनविलक्षणोऽयं, व्यतिरिक्तागंतुकशुक्रशोणितपुद्गलग्रहणात् , उपपातस्तूपपातक्षेत्र Jan Education International For Personal Private Use Only Page #155 -------------------------------------------------------------------------- ________________ हरि० तधोनयो जन्म मात्रनिमित्तः प्रच्छदपटादेरुपरि देवघ्यायधो वैक्रियशरीरप्रायोग्यद्रव्यादानादिति,एतेन नरककुटोपपात उक्तो वेदितव्यः, पूर्वविश्रीतत्त्वार्थ- लक्षणशायं, आगन्तुकशुक्रशोणितादिकल्पपुद्गलाग्रहणात् , तत्स्थतयोग्यग्रहणादिति, एवमेवं त्रिविधं-सम्मूर्छनजन्म गर्भजन्म उप- योनिभेदाः | पातजन्म च, शरीरतया आत्मलाम इत्यर्थः, इह चादौ सम्मूर्छनजन्म प्रत्यक्षबहुस्वामित्वात् , तदनु गर्भजन्म, प्रत्यक्षौदारिकशरी२ अध्या० | रसाधर्म्यात् , तत उपपातजन्म स्वामिवैधात् ॥३२॥ सचित्तशीतसंवृत्ताः सेतरा मिश्राश्चैकैकशस्तद्योनय इति ।। ३३ ।। सूत्रं ।।। सम्बद्धमेव, सचित्तशीतसंवृत्ता मूलभेदेन सेतरा:-सप्रतिपक्षा मिश्राश्च उभययोगतः एकैकशः-एकैकाः सप्रतिपक्षा मिश्राश्च । ४ तद्योनयो-जन्मप्रत्यक्षौदारिकयोनय इति सूत्रसमुदायार्थः, अवयवार्थ त्वाह-'संसार'इत्यादिना (पृ. ४८-८९) संसारे चतु गतिकेपि जीवानां प्राणिनां अस्य-अनन्तरोदितस्य त्रिविधस्य जन्मनः सन्मूर्छनादेः एताः सचित्तादयः सचित्तशीतसंवृत्ताः सप्रतिपक्षा इति सह प्रतिपक्षैः-अचित्तोष्णासंवृत्तः सप्रतिपक्षाः, मिश्राश्च द्वयैकीभावे, तद्यथा-सचित्ताचित्ता शीतोष्णा संव*तविवृत्ता, चः समुच्चये, एकैकशः एकैका, सचित्तादीनां सेतराः एकैका मिश्रा इति योनयो भवन्ति, एवमेता नव योनयः, | युवन्ति-मिश्रीभवन्ति आसु जन्महेतुद्रव्याणि कार्मणेन सहेति योनयः-उत्पत्तिस्थानानि,अमुमेवार्थ स्पष्टयनाह-'तद्यथे'त्यादिना, सचित्ता-जीवप्रदेशाधिष्ठिता अचित्ता-तद्विपरीता सचित्ताचित्ता-उभयस्वभावा शीता शिशिरा उष्णा विपरीता शीतोष्णा-उभ-10 ॥१३५॥ यस्वभावा संवृत्ता-प्रच्छमा विवृत्ता-विपरीता उभयरूपा मिश्रति, इदानीमासां मध्ये यस्य या भवति तदेतदाह-तत्र नारक ॥१३५।। देवानामचित्ता योनिः परजीवप्रदेशांनधिष्ठिता,गर्भजानां तिर्यमनुष्याणां मिश्रा,त्रिविधाऽन्येषामिति उक्तव्यतिरिक्तानां प्राणिनां अस्य-अनावृत्तः सप्रतिपक्ष का Jan Education International For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० २ अध्या० ॥१३६॥ संमूर्कनजन्मनां जिर्यग्मनुष्याणामिति, गोकृम्यादीनां सचित्ता, गोकृम्यादीनामेव तथाविधप्राणोद्भवानां मिश्रेति, एवं गर्भजन्मनां । मनुष्यादीनां देवानां शीतोष्णा साधारणा, तेजस्कायस्य-अग्नेः उष्णा प्रतीनैव, त्रिविधाऽन्येषामुक्तव्यतिरिक्तानां सम्मूर्छनजन्मतिर्यङ्मनुष्य नारकाणां एषां तिर्यङ्मनुष्याणां कस्यचिच्छीता कस्यचिदुष्णां कस्यचिन्मिश्रा, नारकाणां लाये पृथिवीजये उष्णैव, चतुर्थ्यां क्वचिच्छीता कचिदुष्णा, नरकभेदेन, एवं पञ्चम्यामपि, पष्ठयां सप्तम्यां च शीतैव, एवं नारकैकेन्द्रियदेवानां | संवृत्ता - प्रच्छन्ना, गर्भजन्मनां तिर्यङ्मनुष्याणां मिश्रा, संवृतविवृत्ता विवृताऽन्येषामित्युक्तविपरीतानां सम्मूर्च्छनजन्मद्वीन्द्रियादितिर्यङ्मनुष्याणामिति ||३३|| जरायुजाण्डजपोतजानां गर्भ इति ॥ ३४ ॥ सूत्रं ॥ त्रिविधस्य जन्मनोऽधिकृतत्वात् तत्स्वामिप्रदर्शनपरमेतत् संबद्धार्थमेव, यावद्गर्भो जन्मेति सूत्रसमुदायार्थः। अवयवार्थ त्वाह'जरायुजादीना' मित्यादि, (पृ.४९-८) जरायुनि जायंते स्म जरायुजाः, जरायुमध्यगताः, जरायुवेष्टिता इत्यर्थः तेषां गोमहिषी| मनुष्यादीनामित्यादि निगदसिद्धं, अण्डजानामित्यादि, अण्डे जायन्ते स्म अण्डजाः तेषां सर्पगोधादीनामिति निगदसिद्धमेव, 'पोतजाना' मित्यादि, पोत एव जाता इति पोतजाः, शुद्धप्रसवाः, न जरायादिवेष्टिताः तेषां शल्लकहस्त्यादीनामिति निगदसिद्धमेव यावद्गर्भो जन्मेति एषां सर्वेषामेव उक्तलक्षणानां प्राणिनां अशेषाणामेव गर्भो जन्म भवतीति ॥ नारकदेवानामुपपात इति ॥ ३५ ॥ सूत्रं । प्रकटार्थमेव नारकाणां देवानां चोपपातो जन्मेत्येतावदस्य भाष्यं, एतदपि निगदसिद्धमेव, नवरं नारकदेवानामिति गत्य For Personal & Private Use Only गर्भः | ॥१३६॥ Page #157 -------------------------------------------------------------------------- ________________ श्रीतचार्थ-| हरि० २ अध्या जन्मविचारः शरीराणि नर्देश अर्थप्रधानन्यवहारज्ञापनार्थ इति ॥ ३५ ॥ शेषाणां सम्मूच्र्छन मिति ॥३६॥ सूत्रं ॥ शेषाणाम्-उक्तव्यतिरिक्तानां पृथिव्यादीनां सम्मूर्छनं जन्मेति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'उभयावधारणं चात्र भवती'त्यादिना, (पृ. ५०-३) उभयावधारणमिति जरायवादीनां गर्भादौ गर्भादीनां जरावादाविति, अत्रेति जन्मवि| भागाधिकारे, यदाह-जरायुजादीनामेव गर्भः, नौपपातिकादीनामुक्तलक्षणानां, गर्भ एव जरायुजादीनां, नोपपातादि, एवमु| पपातादिवपि योजनीयमिति ॥ औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणीति ॥ ३७ ।। सूत्रं ॥ | अनन्तरोक्तासु जन्मसु योनिषु च एतावन्त्येव शरीराणीति सूत्रसमुदायार्थः अवयवार्थ त्वाह-'औदारिक'मित्यादिना (पृ. ५०-१०) तत्रोदारं बृहत् स्थूरद्रव्यमित्यर्थः,तनिवृत्तमौदारिकं,औदारिकशरीरनामकर्मोदयनिष्पन्नं चौदारिक,विविधा क्रिया विक्रिया तया निर्वृत्तं वैक्रियशरीरनामकर्मोदयनिष्पन्न वा वैक्रिय,चतुर्दशपूर्व विदा प्रतिविशिष्टप्रयोजनायाहियते इत्याहारक, तेजोविकारस्तेज एव वा तैजसं-उष्णगुणं शापानुग्रहसमर्थत्वसाधनमिति, कर्मनिमित्तं कार्मणं, अशेषकर्म चास्याधारभूतं, कुण्डवदरादीनां, अशेषकर्मप्रसवसमर्थ वा यथा बीजमङ्करादीनामिति, इत्येतानि पंच शरीराणि संसारिणां जीवानां भवन्ति' | इत्येवमेतानि-अनन्तरोदितानि, पंचैव न न्यूनाधिकानि, शीर्यत इति शरीराणि, संसारिणां जीवानामिति, जीवानामेव, न मुक्ताकाशादीनां, इह चादादौदारिकं स्थूलाल्पप्रदेश बहुस्वामित्वात्, ततो वैक्रिय पूर्वस्वामिसाधर्म्यात्,तत आहारकं लब्धिसाधर्म्यात, | ॥१३७॥ ॥१३७|| Jan Education International For Personal & Private Use Only Page #158 -------------------------------------------------------------------------- ________________ श्रीस्वार्थहरि० २ अध्या० ॥१३८॥ ततस्तैजसं, सूक्ष्मासङ्घयेय स्कन्धकत्वात्, ततः कार्मणं सूक्ष्मानन्तप्रदेशत्वादिति || अनुमेवार्थमादर्शयन्नाह - परं परं सूक्ष्ममिति ॥ ३८ ॥ सूत्रम् ॥ सम्बन्धः प्रकटः, समुदायार्थश्च । अवयवार्थं त्वाह- 'तेषा' मित्यादिना (पृ. ५० - १३) तेषामित्यनेन सूत्रसंबंधमाह - औदारिकादीनां शरीराणामनन्तरोद्दिष्टानां किमित्याह - परं परं सूक्ष्मं वेदितव्यमिति, वीप्सा व्याप्तिमाह, पूर्व पूर्वमुत्तरोत्तरशरीरा|पेक्षया परिस्थूरद्रव्यारन्धमतिशिथिलनिचयं बृहच्च भवति, उत्तरोत्तरं तु सूक्ष्मद्रव्यानन्तमतिधननिचयमणु च भवति, पुद्गलद्रव्यपरिणतिवैचित्र्यात्, अनुमेवार्थमाह-'तयथे' त्यादिना, तदेतद्यथा स्पष्टतरं भवति तथा कथयति ओदारिकाच्छरीरात् वैक्रियं सूक्ष्मं, ननु चौदारिकं योजनसहस्रप्रमाणमुत्कर्षात् वैक्रियं तु योजनलक्षप्रमाणमतः कथं तत् सूक्ष्ममिति १, उच्यते, यद्यपि प्रमाणतस्तदपि | महद्वैक्रियं तथापि सूक्ष्ममेवादृश्यत्वात् इच्छया तु तत्कर्तुर्दृश्यत इत्यतो न दोषः, तथा वैक्रियादाहारकं, सूक्ष्मतरपरिणामपरि|णतबहुपुद्गलद्रव्यारब्धत्वात्, आहारकात्तैजसं, बहुतरद्रव्यमतिसूक्ष्मपरिणामपरिणतं च तैजसात् कार्मणमतिचहुद्रव्यप्रचितमतिसूक्ष्मं च भवतिअत्र सूक्ष्मताऽऽपेक्षिकी प्रतिपत्तव्या न सूक्ष्मनामकर्मोदयजनितेति । एतच्च स्थूरात् सूक्ष्ममुत्तरोत्तरं किमित्याहप्रदेशतोऽसंख्येयगुणं प्राक् तैजसादिति ।। ३९ ।। सूत्रम् ।। प्रदेश इति प्रवृद्धो देशः प्रदेशः - अनन्ताणुकस्कन्धः, एवंविधैः प्रदेशैः प्रदेशतः 'इतरेभ्योऽपि दृश्यत' इति प० वचनात्, असङ्घयेयगुणं भवति, परम्परमिति वर्त्तते, प्राक् तैजसादिति तैजसमर्यादयेति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'तेषा' मित्यादिना, | तेषां शरीराणाम्-औदारिकादीनां परं परमेवेत्युत्तरोत्तरमित्यर्थः, प्रदेशतोऽसङ्घयेयगुणं भवति, अनन्तरोदितप्रदेशापेक्षया एतदुक्तं For Personal & Private Use Only JOCCULT__________06_0: स्थूलसूक्षमता ॥१३८॥ Page #159 -------------------------------------------------------------------------- ________________ श्रीतवार्थ- हरि० २ अध्या० स्थूलमूक्ष्मता भवति-औदारिकशरीरग्रहणयोग्यो यः स्कन्धोऽनन्तप्रदेशः एकः यदाऽन्यैरनन्ताणुकैः स्कन्धैरसङ्ख्येयेर्गुणितो भवति तदा वैक्रियग्रहणयोग्यो जायते, एवं वैक्रियग्रहणयोग्योऽप्यनन्ताणुको यदाऽन्यैरनन्ताणुकरसंख्येयैर्गुणितो भवति तदाऽऽहारकग्रहणयोग्यतामेति, तैजसादिति मर्यादां दर्शयति,न सर्वशरीरव्याप्ययं न्यायः, अपि तु तैजसमर्यादया, अमुमेवार्थ स्पष्टतरमाह-'औदारिके'| त्यादि, औदारिकशरीरप्रदेशेम्यो यथोदितानन्ताणुस्कन्धेभ्यः, किमित्याह-वैक्रियशरीरप्रदेशा यथोदितस्कन्धा एव, असंख्येयगुणा इति भावितार्थमेतत्,एवं वैक्रियशरीरप्रदेशेभ्यः पूर्वोक्तस्कन्धेभ्यः आहारकशरीरप्रदेशाः पूर्वोक्ता एवासङ्खयेयगुणा इति,समानं पूर्वेण,सर्वत्रेह प्रदेशास्तत्तच्छरीरप्रायोग्यस्कन्धा एव गृह्यन्ते,न परमाणवः,तत्त्वार्थासम्मवात्,अणूनां च शरीरग्रहणयोग्यत्वाभावादिति _ अनन्तगुणे परे इति ॥ ४० ॥ सूत्रम् ॥ समुदायार्थः प्रकटः, अवयवार्थ त्वाह-'परे द्वे शरीरे' इत्यादिना (पृ-५१-५) परे इत्युक्ते द्विशब्दोपादानं सप्तम्याशंकानिवृत्यर्थः, परे द्वे शरीरे, विस्पष्टार्थमाह-तैजसकामणे इत्यादि पूर्ववत्, पूर्वस्मात् पूर्वत इति, वीप्सायां व्याप्तिमाह, प्रदेशार्थतयतेऽनन्ताणुकस्कन्धार्थत्वेनानन्तगुणे भवतः, एतत् प्रकटार्थमेवाह-आहारकाच्छरीरातैजसं शरीरमेव, किमित्याह-प्रदेशतोऽनन्तगुणमिति, आहारशरीरयोग्यः स्कन्धोऽनन्ताणुमिः स्कन्धेरनन्तैर्गुणितः तैजसशरीरग्रहणयोग्यो भवति, एवं प्रदेशत इति प्रदेशैरनन्ताणुकैरनन्तैरनन्तगुणमिति फलनिर्देशः, एवं तैजसाच्छरीरात् कार्मणमेव, किमित्याह-अनन्तगुणमिति, एवमेव | शरीरावयवानन्तगुणत्वेनेति भावनीयं ।। अप्रतिघाते इति ॥ ४१ ।। सूत्रं ।। ॥१३९॥ | ॥१३९।। Jan Education International For Personal & Private Use Only s Page #160 -------------------------------------------------------------------------- ________________ श्रीवस्वार्थ हरि० । m २ अध्या० एते एव शरीरे परे अप्रतिघाते-प्रतिघातवर्जिते भरत इति सूत्रसमुदायार्थः। अवयवार्थमाह-एते द्वे'इत्यादिना (पृ. ५१-९) एते इत्युक्ते द्विशब्दोपादानं प्रथमाबहुवचनाशंकानिवृत्यर्थ, तैजसकार्मणे इति प्रक्रान्ते, अन्यत्र लोकान्तादिति लोकान्तं मुक्त्वा । 10 तेजसादेः अनादिता सर्वत्रान्यत्र वा लोकादौ, किमित्याह-अप्रतिघाते इति-प्रतिषातवर्जिते भवतः, तथाविधसूक्ष्मपरिणामित्वात् , एतद्वतां लोक| मध्ये सर्वत्रोपपत्तेरिति । अनादिसम्बन्धे (च) इति ॥४२॥ सूत्रम्॥ ___ आदिः प्राथम्यमविद्यमानः आदिर्यस्यासावनादिः, सम्बन्धन सम्बन्धः-संयोगः, अनादिः सम्बन्धो ययोः परस्परेण संसा| रिमिश्च सह ते अनादिसंबन्धे, चशब्दः सम्बन्धविकल्पार्थः, प्रवाहतो, न तु व्यक्तितः, अतीतकालवदिति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'ताभ्या'मित्यादिना (पृ. ५१-१३) ताभ्यां तैजसकार्मणाभ्यामित्याह, अनादिः-अकृतकस्तथाभव्यत्वापेक्षया सम्बन्धः-संयोगो जीवस्येत्येवमनादिसम्बन्धे इति, जीवत्ववत् , तत्कर्मसंबंधयोग्यत्वरूपं जीवत्वं तथाभन्यत्वमनादि, तदभावेसिद्धस्येव (न तथा कर्मसंबंधः, भेदापेक्षया वाऽऽदिसम्बन्धे इति, तदित्यमादिचानादित्वयोरन्योऽन्यानुवेधः अन्यथोभयाभाव इति भावनीय, एतेन सिद्धानामप्यनादिमत्त्वाभ्युपगमाजीवत्ववत् तदसिद्धपूर्वकत्वाभाव इति पदाहुर्मन्दमतयस्तदपि प्रतिक्षिप्तमवसेयं आदित्वानादित्वयोरन्यानुवेधोऽन्यथोभयाभावादिति भावितमेतत् ।। सर्वस्येति ।। ४३ ।। सूत्रम् ।। सम्बन्धः प्रतीतः,समुदायार्थ त्वाह-'सर्वस्यैवेत्यादिनाऽऽह (पृ.५१-१५) सर्वस्य-सर्वस्यैव एते-अनन्तरोदिते तैजसका ॥१४॥ acotto ॥१४॥ Jan Education International For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० २ अध्या० मणे शरीरे संसारिणो जीवस्य भवतः, नासंसारिणः, एतनिबन्धनत्वात् संसारस्येति, स्वामिप्रायमभिधाय मतान्तरमुपन्य| सन्नाह–'एके त्वि'त्यादिना, एके त्वाचार्या इति अन्ये पुनराचार्याः, नयवादापेक्षमिति, पर्यायनयवादमपेक्ष्य ब्याचक्षते, कथ- तैजसकार्म|मित्याह-कार्मणमेवैकं शरीरमनादिसम्बन्धं, एवनाह अपेक्षया, ततश्च तेनैवैकेन कार्मणेन शरीरेण जीवस्य-प्राणिनोऽनादिः सम्ब-18 णव्यापकता न्धो भवति, तस्यैव संसारनिबन्धनत्वात् , तैजसं तु लन्ध्यवेक्षं भवति, गुणप्रत्ययत्वात् , सा च तैजसलन्धिर्विशिष्टतया अनुष्ठान| साध्या न सर्वस्य संसारिणः, किन्तु कस्यचिदेव भवति तथाविधतपखिनः, श्रावैरभृतमित्याह-'कोपप्रसादनिमित्ता'विति, | कोपप्रसादौ निमित्तं ययोः शापानुग्रहयोः तौ कोपप्रसादनिमित्तौ शापानुग्रहौ प्रतिपन्ना अभिमुखीकृत्य तेजोनिसर्गशीतरश्मि|निसर्गकरमिति, तेजोनिसर्गश्च शीतरश्मिनिसर्गश्च तेजोनिसर्गशीतरश्मिनिसगौं एतत्करणशीलमिति समासः, तत्र तेजो| निसर्गकर कोपावेशाल्लौकिकमुनेर्गोशाले तेजोनिसर्गवत , शीतरश्मिनिसर्गकरं तु प्रसादावेशात् भगवतो गोशाल एव शीतरश्मिनिसर्गवत् , तथा 'भ्राजिष्णुप्रभे'त्यादि, भ्राजनशीलो भ्राजिष्णु प्रभाणां समुदायस्तस्य छाया, ननु च प्रभा भ्राजिष्णुरेव | भवति किं हि तस्या विशेष्यते?, न, मलीमसत्वेनापि दर्शनात् , मलीमसप्रभो मणिरिति व्यवहरंति लौकिकाः, तस्याश्च छायाया | निर्वतकं उत्पादकं तैजस शरीरेप्चौदारिकादिषु केचित् मणिज्वलनज्योतिष्कविमानवदिति. यथा हि मणयः स्फटिकाक्वैडूर्यादयो भ्राजिष्णुच्छायाः विमलपुद्गलारब्धत्वात् , ज्वलनो वा निरस्तप्रत्यासन्नतिमिरव्रातः प्रद्योतते तेजसा, ज्योतिष्कदेवानां वा चन्द्रादित्यानां विमानान्यतिभास्वराणि निर्मलद्रव्यारब्धत्वात् , तैजसशरीरापेक्षमौदारिकादिपु शरीरेषु केषुचिदेव स्फुरन्मजा ॥१४॥ | जालमुपलभ्यते इति, न चैवमपि सूत्रमनारु, कार्मणशरीरभेदस्यैवाभ्यवहताहारं प्रति पाकशक्तिमतस्तैजसत्वेन विवक्षितत्त्वादिति, ॥१४॥ Jan Education International For Personal & Private Use Only Page #162 -------------------------------------------------------------------------- ________________ I यथते सर्वस्य तथा अन्यानि कियन्तीत्याशंका भवेत्तव्यपोहायाहश्रीतवार्थ-I युगपच्छहरि० तदादीनि भाज्यालि युगपदेकस्याचतुर्म्य इति ॥४४॥ सूत्रं ।। शराणि २ अध्या० __ वैक्रियाहारकयोयुगपदभावादिति सूत्रसमुदायार्थः, अवयवार्थ त्वाह-'ते आदिनी'इत्यादिना, ते इति क्रमात् तैजसकार्मणे ।। आदिनी एषामित्यौदारिकादीनां तानीमानि तदादीनि, सर्वाण्येव गृह्यन्ते, एतदेव स्पष्टयनाह-तैजसकार्मणे प्रस्तुते तावत् । |संसारभाविनी यावत् संसारं भवितुं शीले, आदिं कृत्वा मेढीभूततया व्यवस्थाप्य शेषाणि-औदारिकादीनि युगपद्-एक मिन् काले एकस्य जीवस्य मनुष्यादेः भाज्यानि विकल्प्यानि, आ चतुर्म्य इति यावच्चत्वारि, भजनामेव दर्शयति-तद्यथे| त्यादिना, तैजसकामणे वा स्याता, कार्मणभेदं तैजसमधिकृत्यान्तरालगतौ, यद्येवं कथं विग्रहगतौ कर्मयोगाभिधानं ?, ननु योगा|धिकारात्, तैजसव्यापाराभावेनेति दोषाभावः, तैजसकार्मणौदारिकाणि वा स्युः, औदारिकोत्पादे, तैजसकार्मणवैक्रियाणि वा स्युः वैक्रियोत्पादे, तैजसकार्मणौदारिकवैक्रियाणि वा स्युः, लब्धिवैक्रियभावेन, तैजसकार्मणौदारिकाहारकाणि वा स्युः, चतुर्दशपूर्वविदस्तैजसलन्धिमतोऽनुग्राहकतैजसापेक्षया, कार्मणमेव वा स्यात् , स्वकार्याकरणेनाङ्गीकृत्य तैजसभेदं, विग्रह इति भावनीयं, कामणभेदो वा तैजसमिति तदनङ्गीकरणतः, आचार्यदेशीयमतेन, यदाह-कार्मणौदारिके वा स्यातां, तैजसवैक्रियलब्धिशून्यस्य मनु प्यादेः, कार्मणौदारिकाहारका वा स्युः, आहारकलब्धिमतः, तदभावे कार्मणतैजसौदारिकवैक्रियाणि वा स्युः, तैजसवैक्रियलब्धि॥१४२॥ मतो मनुष्यादेः, कार्मणतैजसौदारिकाहारकाणि वा स्युः, तैजसलब्धिमत एव चतुर्दशपूर्वविद इत्याचार्यदेशीयमतमेतत् , आचतुर्य |* | ॥१४२॥ | इत्यवयवफलमाह-'नत्वि'त्यादि, न तु नैव कदाचिद्युगपद् एकदा पंच भवन्ति शरीराणि, किंच-नापि वैक्रियाहारके युगपद्ध Jan Education n ational For Personal Private Use Only Page #163 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ- हरि० | २ अध्या० वतो वे अपि, तथाविधलब्ध्यभावात् , क्रमेण तु भवतोऽपि, किमेतदेवमित्याह-स्वामिविशेषादिति वक्ष्यते, स्वामिविशेषतः।। 'लब्धिप्रत्ययं वा 'शुभं विशुद्ध"मित्यादिसूत्रद्वयभावी, वैक्रियस्वामी तक्रियाकाले तदुत्तरकालं च तां लब्धिमुपजीवन् न ? कार्मण |अप्रमत्तः, आहारकस्वामी तु तक्रियाकाल एव प्रमत्तो, नोत्तरकाल इति ।। उक्तान्युद्देशतः शरीराणि, एषां च निरुपभोग निरुपभोगमन्त्यमिति ॥ ४५ ॥ सूत्रम् ।। तदिन्द्रियाद्यभावादिति मूत्रसमुदायार्थः । अवयवार्थ त्वाह-'अन्त्यमित्यादिना (पृ.५४-११) अन्ते भवमन्त्यमिति सूत्रक-01 |मप्रामाण्यात् उपन्यासमूत्रमधिकृत्य कार्मणमाह, औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणीति सूत्रपाठात्, 'तनिरुपभोगं | | कार्मणं, किमुक्तं भवतीत्याह-न सुखदुःखे तेनोपभुज्यते कामणेन, असंख्येयसामयिकत्वात् तत्सुखाद्युपभोगस्य, तस्य च| तुःसमयपरे विग्रह एव भावात् , तथा तेन न कर्म बध्यते, अभिव्यक्तकर्मबन्धकारणाभावात् , हिंसाद्ययोगात् , एवं न च वद्यते, | विशिष्टानुभावेन, कनेविग्रहस्याल्पकालत्वात् , उदीरणाद्ययोगात् नापि निर्जीर्यत इत्यर्थः, न नीरसतामापाद्यते, अमुक्तरसकुसुंभवत्”, उपकरणाभावात् सामग्र्ययोगादिति, एवं प्रतिविशिष्टभोगाद्यपेक्षमेतत् , नोपभोगादिमात्रापेक्षमिति', 'शेषाणि त्वि'त्यादि, शेषाणि तु कार्मणव्यतिरिक्तान्यौदारिकादीनि, किमित्याह-सोपभोगानि, उपभोगनिमित्तेन्द्रियाणां भावात् , एतदेव विशेपेणाह-'यस्मादि'त्यादिना, यस्मात् सुखदुःखे तैरौदारिकादिमिरुपभुज्येते, इन्द्रियादिवृत्तेः कारणात् , तथा कर्म च बध्यते, 10 अभिव्यक्तबन्धनहेतुभावात् हिंसादियोगात् , एवं वेद्यते विशिष्टानुभवेन तद्वेदनकालोपपत्तेः, उदीरणादियोगात् , एवं निर्जीर्यते ॥१४३॥ नीरसतामापाद्यते च, मुक्तरसकुसुंभवत् , अत एव हेतोः, यस्मादेवं तस्मात् सोपभोगानीति निगमनं ।। 'अत्राहे त्यादि, सम्ब ॥१४॥ Jan Education International For Personal & Private Use Only Page #164 -------------------------------------------------------------------------- ________________ Am श्रीतच्चार्थ 1 २ अध्या० हरि० औदारिकवैक्रियस्वामिनः न्धग्रन्थः, एषामौदारिकादीनां पंचानामपि शरीराणां, किमित्याह-सम्मूछनादिषु त्रिषु जन्मसु सम्मूर्छनगर्भोपपातलक्षणेषु किं शरीरं क्व जन्मनि जायत ? इति, अत्रोच्यते, गर्भसम्मूर्छनजमाद्यमिति ॥ ४६ ।। सूत्रम् ॥ समुदायार्थः प्रकटः। अवयवार्थमाह-'आय'मित्यादिना, (पृ. ५४-१९) आदौ भवं आद्यमिति सूत्रक्रमप्रामाण्यात् । औदारिकादिपाठेन औदारिकमाह, तदौदारिकं गर्भे गर्भजन्मनि संमूर्छने वा संमूर्छनजन्मनि वा जायते सम्भवति, एतच्च | जघन्येनाकुलासंङ्गयेयभागमात्रमुत्कर्षतो योजनसहस्रमिति ॥ वैक्रियमापपातिकमिति ॥४७॥ सूत्रम् ।। प्रक्रमात संबद्धं अतीतसमुदायार्थ च, बैफियं शरीरं प्रागुपन्यस्त, किमित्याह-औपपातिक भवति, इहोपपातजन्मोपपातः तस्मिन् भवमोपपातिकं, एतच्च नारकाणां देवानां चावधिवत् सहजं द्विधा-भवधारकोत्तरवैक्रियभेदात् , आद्यमानं जघन्यमङ्गु|लासङ्खयेयभागः उत्कृष्टं पश्च धनुःशतानि, इतरदपि जघन्यमालसंख्येयभागमेव, उत्कृष्टं योजनलक्षाः॥ लन्धिप्रत्ययं चेति ॥ ४८॥ सूत्रम् ॥ ___ सम्बन्धः प्रतीतः, समुदायार्थमाह-'लब्धिप्रत्ययं चेत्यादिना, (पृ. ५५-४) इह तपोविशेषजनिता शक्तिलन्धिः तत्प्रत्ययं| वैक्रियं शरीरं भवति, नौपपातिकमेव, एतच्च नैर्यग्योनीनां गवादीनां मनुष्याणां चेत्येवं द्रष्टव्यमिति ।। आहारकाभिधित्सयाऽऽह शुभं विशुद्धमन्यायाति चाहारक चतुर्दशपूर्वधरस्येति ॥४॥ सूत्रम् ॥ ॥१४४॥ ॥१४४॥ Jan Education r ational For Personal Use Oy Page #165 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० २ अध्या० ।। १४५ ।। JUGOSLO, तदपि लब्धप्रत्ययमेवेति सूत्रसमुदायार्थः । अवयवार्थं त्वाह- 'शुभ' मित्यादिना, (पृ. ५५-८) शुभमित्यवयवमुद्धृत्य व्याचष्टे| शुभद्रव्योपचितं शुभवर्णाद्युपपेतद्रव्यनिर्वर्त्तितं शुभपरिणामं चेत्यर्थः, चतुरस्रसंस्थानादिमच्यात्, विशुद्धमिति सूत्रावयवः, | एतद्व्याख्या- विशुद्धद्रव्योपचितं स्वच्छद्रव्यनिर्वर्त्तितं, असावद्यं वेत्यर्थः, हिंसकत्वाद्यभावात्, अव्याघातीति सूत्रावयवः, | एतद्व्याख्या त्वाहारकं शरीरं न व्याहंति, न किंचिद् विनाशयति, न व्याहन्यते वेत्यर्थः, न च ज्ञानि (व्याघाति) व्याहन्यते विघात्यते, तदेवंभूतमाहारकं चतुर्दशपूर्वधर एवेत्यर्थः, चतुर्दशपूर्वधरः, चतुर्दशेति संख्या, पूर्व प्रणयनात् पूर्वाणि तानि | धारयति धारणाजातेन आलम्बत इति चतुर्दशपूर्वधरः, अवधारणं चतुर्दशपूर्वधर एप, अभिन्नाक्षरः कस्मिंश्चिदर्थे कुच्छ्रे अर्थगहने अत्यन्तसूक्ष्मे अतिनिपुणे सन्देहमापन्नः संशयं प्रतिपन्नः संदिहानः सन् पर्यायसूक्ष्मतया निश्वयाधिगमार्थं निश्चयप्राये क्षेत्रान्तरितस्य विदेहादिवर्त्तिनः भगवतोऽर्हतः तीर्थकरस्येत्यर्थः पादमूले पादान्तिके न शरीरेण स्वसम्बन्धिना अशकूयं गमनं मत्वा अवबुध्य लब्धिप्रत्ययमेव योगर्धिनिमित्तमेव उत्पादयति उपजनयति आहारकं शरीरमिति गम्यते, दृष्ट्वा च | भगवंतं तच्छरीरगमने छिन्नसंशयो विधिप्रश्नद्वारेण पुनरागत्य प्रतिपं स्वक्षेत्रं व्युत्सृजत्याहारकम् औदारिकमेवाङ्गीकरोति, | अन्तर्मुहूर्त्तस्येत्यारम्भात् प्रवृत्तित्यागान्तोऽयमस्य काल इति एतचामिनाक्षर एवं करोति, न मिनाक्षरः, तस्य संशयाभावात्, भगवत्यपि कौतुकानुपपत्तेः, समाधेर्विशेषदर्शनात्, अशेषश्रुतज्ञानपर्यायै रक्षावगमादित्येवं तच्च जघन्यमानतो न्यूनो हस्तः, उत्कर्षेण पूर्ण इति ॥ तेजममपीति ॥ ५० (१) ॥ सूत्रम् ॥ For Personal & Private Use Only आहारकंतत्स्वामी ।। १४५ ।। Page #166 -------------------------------------------------------------------------- ________________ तिजसस्वरूपं श्रीतत्वार्थ हरि० २ अध्या० संबंधः प्रतीतः, समुदायार्थश्च ।। अवयवार्थमाह-'तेजसमपी'त्यादिना(पृ.५५-९५)तैजसमपि शरीरं प्राग्निर्दिष्टस्वरूपं,किमित्याह-लब्धिप्रत्ययं लब्धिनिमित्तं भवति, लन्धिनिमित्तमपि, नतु लब्धिनिमित्तमेव, कार्मणमेदस्य उष्मलक्षणस्य रसाद्याहारपाकजनकस्य भावादिति, 'कार्मणमित्यादि, कार्मणं शरीरं एषामौदारिकादीनां निबन्धनं बीजं, एतदुपादानतोऽपि भवतीत्याह |-आश्रयो भवति, तच्छत्याधारत्वात् कुड्यमिव चित्रकर्मणः, कार्मणस्य किं निमित्तमित्याशंकासम्भवे सत्याह-तत् कर्मत एवे'त्यादि, तत् कार्मणं शरीरं कर्मत एव भवति, पूर्वबद्धात् सकाशात् , अनादित्वात् कर्मसन्तानस्य, एतच्च कर्मबन्धे बन्धा|धिकारे पुरस्तादग्रेऽष्टमेऽध्याये वक्ष्यति समूलोत्तरमेदं, एतदेव चार्थजातं स्पष्टयन्नाह-आदित्यप्रकाशवत् , एतदेव व्याचष्टे-यथा |आदित्यः सकललोकप्रतीतः स्वमात्मानं प्रकाशयति, तथोपलव्हेितुत्वेनान्यानि च द्रव्याणि घटादीनि प्रकाशयति, अत एव हेतोः, न चास्य-आदित्यस्यान्यः कश्चित् प्रकाशकः, तथा दर्शनापत्तेः, चक्षुषोऽप्रकाशकत्वात् , अंधकाराग्रहणात् , नक्तंचराणामपि नय| नरश्मिप्रकाशकत्वादिति, एवं दृष्टान्तमभिधाय दार्शन्तिकयोजनामाह-'एव'मित्यादिना, एवं कार्मणं शरीरं आत्मनश्च स्वरू|पस्य च कारणं सन्तानापेक्षया,अन्येषां च शरीराणाम्-औदारिकादीनाम् ,आश्रयत्वेन, तैजसकामणमानमपि जघन्यमङ्गुला| संख्येयभाग उत्कृष्टं समानमौदारिकेण, केवलिसमुद्घाते तु लोकमाने,मारणान्तिकसमुद्घाते त्वायामतो लोकान्तायते ।। 'अत्राहे| त्यादिना,अत्र शरीरव्यतिकर एव आह चोदकः-औदारिकपदमादौ यासां संज्ञानां तासां एतदादीनां कः पदार्थः ?, अन्वयार्थमप्य|धिकृत्येति,उच्यते, उद्गतारमुदार मिति उद्गता उत्कृष्टा आरा-छाया यस्यासावुद्गतारं उत्कृष्टच्छायमित्यर्थः, उदारं-प्रधानं, मोक्षहेतुधिकृत्येति, त्वेन, तीर्थकरगणधरादिशरीरापेक्षया वा, यथोक्तम्-उपशान्तं च कान्तं च, दीप्तमप्रतिघाति च। निभृतं चोर्जितं चैव,वपुर्भगवतां मतम् | ॥१४६॥ ॥१४६॥ Jan Education International For Personal & Private Use Only Page #167 -------------------------------------------------------------------------- ________________ श्रीवत्वार्थ हरि० २ अध्या० ॥१॥" अथवा 'उत्कंटारमुदार'मिति उत्कटा-उत्कृष्टा आरा-मर्यादा धर्मनीतिलक्षणा वा यस्य तत्तथा,उद्गम एव वा उदारमिति || उद्गमनमुद्गमः प्रादुर्भावः स एव वोदारः,उत्कटः कथमित्याह-उपादानात् प्रभृति शुक्रशोणितग्रहणादारभ्य अनुसमयमुद्गच्छति औदारिकाप्रतिसमयं प्रादुर्भवत्यवस्थाभेदेन, एतदाह-वर्द्धते वयापरिणामेनोपचीयते जीर्यते जरामधिगच्छति शीर्यते तच्छिथिलभावेन प- दिशब्दार्थः रिणमति पर्यायान्तरात्या, मुहुर्मुहुरुद्गमनाद् ,उदारमेवौदारिक,स्वार्थे प्रत्ययविधानात्, नैवमन्यानि वैक्रियादीनि, वैक्रियस्य (न) | जरा अनमिभवात्, आहारकस्यायामे रविमानत्वात् , तैजसकार्मणयोस्त्वङ्गाद्यभावादिति, प्रकारान्तरमाह-'यथोद्गमंचे'त्यादिना, योग्य उद्गमो यथोद्गमं निरतिशेष निःशेषं ग्राह्यं प्राण्याद्यवयवानां भेद्यं नाराचादीनां दायमग्नेः हार्य वायोः एवमुदाहर-| णात् पृपोदरादिपाठेनौदारिक, नैवमन्यानीति, भावितार्थ, प्रकारान्तरमाह-'उदारमिति चेत्यादिना, चशब्दोऽथवेत्यस्यार्थे, म उदारमित्येतत् स्थूलनाम स्थूलाभिधानं, एतत्पर्यायानाह-'स्थूलमुद्गम'मित्यादिना,तत्र स्थूलं स्वल्पप्रदेशोपचितं बृहन्चात् भिंड|वत् , ऊर्ध्वगतोच्छ्रायमुद्गतं, गतिप्रमाणत्वाद् भिन्नरेणुवदेव, पुष्टं शुक्रशोणितादिप्रचितं बृहत् प्रतिक्षणवृद्धियुक्तं महद् योजनसहस्रमानं, इत्येवमुदार इति प्रक्रमः, अंत उदारमेवौदारिकमिति,अयं न नियमः, किंतु प्रदर्शनमिदं, क्वचिन्निवृत्याद्यर्थ इति, नैवं शेषाणि वैक्रियादीनि, कुत इत्याह-तेषां यस्मात् परं परं सूक्ष्ममित्युक्तं प्राक् । 'वैक्रिय'मित्यादि, इहापि पर्यायानाह-'विक्रिये'त्यादिना,विविधा विशिष्टा वा क्रिया तस्यां भवं वैक्रियं, प्रकृतेरन्यत्वं विकारः, विचित्रा कृतिर्षिकृतिः, विविधं क्रियत इति |विकरणं,एतेऽनन्तरममिदधति शब्दाः,एतदधुना स्पष्टयबाह-'विविधं क्रियते' इत्यादिना, विविधम्-अनेकप्रकार तक्रियं | ॥१४७॥ क्रियते,कथमित्याह-एक भूत्वा अनेकं भवति तत्,कर्तुरिच्छाऽनुविधानात् ,एतन्निगदसिद्धं यावत् प्रतिघाति भूत्वेत्यादि, ॥१४७॥ Jan Education international For Personal & Private Use Only s Page #168 -------------------------------------------------------------------------- ________________ श्री तन्त्रार्थहरि० २ अध्या० ।। १४८ ।। | अभिहननशीलं भूत्वा स्थूलतया अप्रतिघाति भवति सूक्ष्मतया एवं विपर्ययोऽपि यच्चैककाल एव एतान् भावान् अधिकारानभिहितलक्षणाननुभवति वेदयते, नैवं शेषाण्यौदारिकादीनीति भावितार्थ, न स्वार्थ एव प्रत्ययविधिरित्यनियमप्रदर्शनायाह--'विक्रियायां भव' मित्यादि, निगदसिद्धं, किन्तु कदाचिद्वैक्रयिकं चेति, एवमाहारकं आहियत इत्यादि, आहियते आहार्य्यमित्यनेन | शब्दद्वयेन विशिष्टकारकसाध्यमाहारकशब्दमाह, 'कृत्यलुटो बहुल' मिति (पा.) वचनात्, आहियते- गृह्यते प्रतिविशिष्टप्रयोजनायेत्याहारकं, आहार्य्यं वा, याचितोपस्कारवत्, कार्यपरिसमाप्तौ च मुच्यत एवेत्याह- अन्तर्मुहूर्त्तस्थितिः, एतावति च काले तदभिलषितार्थसिद्धेरिति नैवं शेषाण्यौदारिकादीनि भावितार्थमेतत् एवं तेजसो विकार इत्याह, इहोष्मभावलक्षणं तेजः | सर्वप्राणिनामाहारपाचकं तस्य तेजसो विकारस्तैजसं, तेजःसमावस्थांतरापत्तिः, एतत्पर्यायानाह - तेजोमयमिति, स एव विकारार्थः, एवं तेजःस्वतत्त्वमिति, तेजः स्वतच्चं स्वरूपमस्येति समासः, हृदं हि कार्मणभेदलक्षणं व्यापकमेव, अधुना लब्धिप्रत्ययमाह-'शापानुग्रहप्रयोजन' मिति, शापानुग्रहौ निग्राह्यानुग्राह्येषु यथासंख्यं प्रयोजनमस्येति समासः, नैवं शेषाण्यौदारिकादीनि भावितार्थं, एवं कर्म्मणो विकार इत्यादि, कर्म्मणो— ज्ञानवरणादेर्विकारोविकृतिः, कर्मणामेव लोलीभाव, इति एवं | कर्मात्मकमिति, कर्माण्यैव आत्माऽस्येति कर्म्मात्मकं, एवं कर्ममयमिति विकारार्थ एव पर्याय: मैवं शेषाण्यौदारिकादीनि भावितार्थ, एवमन्वर्थतः प्रतिपाद्यौदारिकादीन्यत एव तल्लक्षणभेदमतिदिशन्नाह' एभ्य एवेत्यादिना एभ्य एव चोदाराद्यर्थ| विशेषेभ्यो भिन्नलक्षणेभ्यः शरीराणामौदारिकादीनां नानात्वं सिद्धं, लक्षणभेदात् घटपटादीनामिव, 'किं चान्य' दित्यभ्युनयमाह, 'कारण 'इत्यादि, कारणतस्तावन्नानात्वं स्थूलपुद्गलोपचितमौदारिकं, तथा न वैक्रियादीनि, 'परम्परं सूक्ष्म' मितिवचनात्, For Personal & Private Use Only औदारिकाद्यर्थः ॥१४८॥ Page #169 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० २ अध्या० ॥१४९॥ | तथा विषयतो नानात्वं विद्याधरौदारिकस्य नन्दीश्वरो विषयः, जंघाचारणौदारिकस्य तु तिर्यक् रुचकपर्वतः ऊर्ध्वं पाण्डुकं, | वैक्रियस्यासंख्येया द्वीपसमुद्राः, आहारकस्य महाविदेहक्षेत्राणि, तैजसकार्मणयोः सर्वलोक इति, तथा स्वामितो नानात्वं, औदा| रिकस्य तिर्यङ्मनुष्याः खामिनः, वैक्रियस्य देवनारकाः, तिर्यङ्मनुष्याश्च केचित् तल्लब्धिमन्तः, आहारकस्य चतुर्दशपूर्वविदः, तथा | तैजसकार्मणयोः सर्वसंसारिण इति, प्रयोजनतो नानात्वं, औदारिकस्य धर्मादिमोक्षान्तं प्रयोजनं, वैक्रियस्य स्थूरसूक्ष्मैकत्वव्योमचारादि, आहारकस्य सूक्ष्माद्यर्थनिर्णयः, तेजसस्याहारपाकः शापादिसामर्थ्यं च कार्मणस्य भवान्तरगत्यादि, एवं प्रमाणतो नानात्वं, सातिरेकं योजनसहस्रमोदारिकं प्रमाणेन, वैक्रियं योजनलक्षाः, आहारकं हस्तमात्रं, लोकप्रमाणे तैजसकार्मणे, एवं प्रदेशसंख्यातो नानात्वं, 'प्रदेशतोऽसङ्घयेयगुणं प्राक् तैजसात्' 'अनन्तगुणे परे' इत्युक्तं, एवमवगाहनतो नानात्वं, अवगाहनेहा| ssकाशप्रदेशेष्ववस्थानं, इयं प्रमाणानुसारतो भावनीया, तत्रेयं न विवक्षितेति भेदेनोक्ता, एवं स्थितितो नानात्वं, औदारिकस्य | जघन्येनान्तमुहूर्त्त स्थितिः उत्कर्षेण त्रीणि पल्योपमानि, वैक्रियस्य जधन्येनान्तर्मुहूर्त्तः उत्कर्षेण त्रयस्त्रिंशत् सागरोपमाणि, आहारकस्यान्तर्मुहूर्त्त एव, तैजसकार्मणे प्रवाहतोऽनाद्यपर्यवसिते अभव्यानां, भव्यानां तु सपर्यवसिते इति, एवं अल्पबहुत्वनानात्वं, | संभवे सति सर्वस्तोकान्याहारकाणि, उत्कर्षेण सहस्रपृथक्त्वं, कदाचिन्न सम्भवत्यपि, पण्मासान्तरालाभिधानात्, वैक्रियाण्यसंख्येयगुणानि, सदा नारकदेवभावात्, औदारिकाण्यसंख्येयगुणानि, सदा प्रत्येक (निगोद) शरी रतिर्यङ्मनुष्य भावात्, तेजसकार्मणे अनन्तगुणे, साधारणानामपि तत् प्रत्येकभावात् इति, एवमेतेभ्यश्च नवभ्यो विशेषेभ्यः कारणादिभ्यः शरीराणामौदारिकादीनां | नानात्वं सिद्धं प्रतिष्ठितमिति । 'अत्राहेत्यादि (पृ. ६१ - १) अत्रावसरे शिष्यः ग्रनयति- आसु चतसृषु संसारगतिषु नर For Personal & Private Use Only शरीरनानादीनि ॥१४९॥ Page #170 -------------------------------------------------------------------------- ________________ हरि० IR कगत्यादिषु को लिङ्गनियमः? कस्यां गतौ किं लिङ्गमिति, एवं पृष्टे एतदभिधानार्थवादी लिङ्गमेव स्मारयन्नाह-'अत्रोच्यत इत्या-||| श्रीतत्त्वार्थ वेदविचारः दिना, इह जीवस्य औदयिकेषु भावेषु व्याख्यायमानेपूक्तं प्राक् गतिकषायलिङ्गसूत्रे, किमुक्तमित्याह-त्रिविधमेव लिङ्गं अध्या०स्त्रीपुनपुंसकमिति, तथा चारित्रमोहे वक्ष्यमाणलक्षणे, दर्शनमोहव्यवच्छेदार्थमेतत् , तत्रापि नोकषायवेदनीये हास्यादिरूपे || |त्रिविध एव वेदं वक्ष्यते स्त्रीपुनपुंसकभेदेन, नवविधत्वात् नोकषायवेदनीयव्यवच्छेदार्थ, यस्मादेवं तस्मात्रिविधमेव लिङ्ग| मिति निगमनं ।। एवं लिङ्गनियमे सति गतौ वेदमाह नारकसम्मूछिनो नपुंसकानीति ॥५०॥ सूत्रम् ॥ एते जन्तवो नपुंसकान्येवेति सूत्रसमुदायार्थः । अवयवार्थमाह-'नारकाचे 'त्यादिना (पृ. ६१-८) नरकेषु भवाः नारकाः| सर्वे सप्तपृथिवीनिवासिनः सम्मूछिनश्चेति सम्मुर्छजाः, सम्मृर्छनं च जन्मेत्यर्थः तदेषां विद्यत इति सम्मूर्छिनः, एते नपुंसकान्येव भवंति नपुंसकवेदभाज इत्यर्थः वृत्तिरितिकृत्वाऽवधारणफलमाह-न स्त्रियो न पुमांसः, किमेतदेवमित्याह-'तेषां ही'त्या| दिना, तेषां यस्मानारकादीनां,किमित्याह-चारित्रेत्यादि, चारित्रमोहनीयं च तनोकषायवेदनीयं चेति विग्रहः,नवधा हास्यादि, | तदाश्रयेषु, किमित्याह-' नपुंसकवेदनीय 'मिति, नपुंसकत्वानुभवेन वेद्यत इति नपुंसकवेदनीयं तदेवैकमशुभगतिनामापे-10 क्षमिति अशुभगत्यादिनामगोत्रवेद्यायुष्कोदयापेक्षं पूर्वबद्धनिकाचितमुदयप्राप्तं भवतीति पूर्वस्मिन् जन्मन्यनन्तरं बद्धं तद्यो॥१५०॥ |ग्यहेतुमिः परिगृहीतं निकाचितमात्मप्रदेशैरन्योऽन्यानुगत्या नियमवेदनीयतया स्थितं उदयप्राप्तमिति समासादितपरिपाकं,IX ॥१५॥ एएतदेवंविधं नारकसम्मूर्छिनां जन्तूनां दुःखबहुलमेतद्भवति, नेतरे स्त्रीपुंवेदनीये इति, तेन नपुंसकान्येव भवंतीति, नपुंसकवेदोद-12 वृत्तिरितिकृत्वाजाः, सम्मुर्छनं चारकाचे 'त्यादिनार ।। रिकादीनां, Jan Education International For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि० २ अध्या० | यान्महानगरदाहोपमं मैथुनाभिलापात दुःखमनुभवंति नारकाः कांक्षारूपमित्थं सन्मूछिनोऽपीत्यार्चाः ॥ (न) देवा, इति ॥ ५१ ॥ सूत्रम् ॥ वेदविचारः संबंधः प्रतीतः, समुदायार्थश्च । अवयवार्थमाह-'देवा' इत्यादिना (पृ-६२-२) दीव्यंतीति देवाश्चतुनिकायाः अपि भवनवास्यादयः, किमित्याह-नपुंसकानि न भवन्ति, किं तर्हि १, स्त्रियः पुमांसश्च भवन्ति, शुद्धवेदा एव, किमित्यत एवाह-| |'तेषां ही'त्यादि, तेषां देवानां यस्माच्छुभगतिनामापेक्षे इति, शुभगत्यादिनामगोत्रवेद्यायुष्कोपेक्षे स्त्रीपुंवेदनीये इति, स्त्री-| | पुंस्त्वानुभववेदनीये पूर्वबद्धनिकाचिते इति जन्मान्तरपरिगृहीतात्मप्रदेशे अन्योऽन्यानुविद्धे उदयप्राप्ते इति समासादितपरिपाके द्वे एव भवतः यथोदिते, न इतरत् नपुंसकवेदनीयं, यतो देवा नपुंसकानि न भवन्तीति । इदानीं सामर्थ्य लभ्यं दर्शयति| 'पारिशेष्याचे'त्यादिना, पारिशेष्याच गम्यते पारिशेष्यसिद्धत्वे ज्ञायते, किमित्याह-जराय्वण्डजपोतजाः पूर्वोक्तास्त्रिविधा भवंति यथासम्भवं स्त्रियः पुमांसो नपुंसकानीति॥ 'अनाहे त्यादि संबंधग्रन्थः, अत्र प्रस्तावे आह चोदक:-चतुर्गतावपि संसारे नरकगत्याद्यपेक्षया किं व्यवस्थिता स्थितिः आयुषः यावती क्षावय (सा भव) त्येव उत अकालमृत्युरप्यस्ति । तत्तस्थित्युल्लङ्घनेनेति, अत्रोच्यते, उत्तरं, 'द्विविधानी त्यादिना, द्विविधानि द्विप्रकाराणि आयूंषि जीवितानि भवन्तीति, किंभूतानीत्याह--'अपवर्तनीयानि अपवर्तनार्हाणि, अपवर्त्तना नाम प्राक्तनविरचितस्थितेरल्पतापादनं अध्यवसानादिभेदात् , अनपवर्तनीयानि चैतद्विपरीतानि, अनपवर्तनीयानि पुनर्द्विविधानि-सामान्येन सोपक्रमाणि निरूपक्रमाणीति, सहो ॥१५॥ पक्रमेण सोपक्रमाणि, उपक्रमोऽध्यवसानादिभिः स्थितेरासनीकरणं, निरुपक्रमाणि च निर्गतोपक्रमाणि च, उपक्रमरहितानीत्यर्थः, ॥१५१|| Jan Education International For Personal & Private Use Only Page #172 -------------------------------------------------------------------------- ________________ आयुर्वि चार: | अपवर्तनीयानि यानि प्रागुपन्यस्तानि, किमित्याह-नियतं सोपक्रमाणीति अवश्यं मोपक्रमाण्येव, बन्धकाल एव तथावि-] श्रीतवार्थहरि० || धाध्यवसानादेस्तथाविधबन्धभावादिति ।। तत्र२ अध्या . औपपातिकचरमदेहोत्तमपुरुषासंगोपवर्षापुषोऽनपर्वस्यायुष इति ॥५९ ।। सूत्रं ॥ ___औपपातिकचरमदेहोत्तमपुरुषाः असंख्येयवर्यायुषः अनापर्यायुत एव भवन्ति, नामसलत्पुरस्तीति सूनसामुदागा। अब| यवार्थ त्वाह-'औपपातिकाः' उपपातजन्मानो नारकदेवाः, चरमदेहा अन्त्यदेहाः तज्जन्ममोक्षगामिनः,उत्तमपुरुषाः-तीर्थकरचक्रवर्तिवासुदेवबलदेवाः असंख्येयवर्षायुषो मिथुनपुरुषा इति, एते सर्व एव अनपवायुषो भवन्ति, एतदेव स्पष्टयन्नाहतत्रौपपातिका नारका देवाश्चेत्युक्तं प्राग् ,अधुनाऽभिधेयं, चरमदेहास्तु मनुष्या एव भवन्ति,नान्ये देवादयः, चरमदेहा इति कोऽर्थः ? इति प्रश्ने सत्येतदाह-अन्त्यदेहा इत्यर्थः, मा भून्मनुष्यभवमेवाधिकृत्यैतद् अनागामिदेवभवादिवदित्याह-ये तेनैव शरीरेण सिद्धयन्ति निष्ठितार्था भवन्तीति भावः, उत्तमपुरुषास्तीर्थकरचक्रवर्त्तिनो वासुदेवबलदेवाः,गणधरादयोऽपि चान्ये, असंख्येयवर्षायुषो मनुष्यास्तिर्यग्योनिजाश्च भवन्ति, न सर्वत्र सदैवेत्याह-सदेवकुरूत्तरकुरुषु अकर्मभू| मिष्विति सम्बन्धः, एताँस्तृतीयाध्याये वक्ष्यामः, तथा सान्तरद्वीपकासु एतास्वेव, एतेऽपि वक्ष्यमाणलक्षणा एव (अन्त रद्वीपान् कायंतीति अन्तरद्वीपकाः,) अकर्मभूमिषु' वक्ष्यमाणासु हिमवदादिकासु वक्ष्यमाणासु कर्मभूमिषु च भरताद्यासु वक्ष्य॥१५२।। Rमाणास्वेव, न सदैवेत्याह- सुषमसुषमायां वक्ष्यमाणलगायां एवं सुषमायां सुषमदुषमायामित्येतासु च तिसृषु समासु असङ्ख्थेयवर्पायुषो भवन्ति, गणनया संख्यातीतवर्षायुष इत्यर्थः, 'अत्रैव चे'त्यादि, अत्रैवासङ्खयेयवर्षायुषामधिकारे FEEEEEEEES ॥१५२॥ Jan Education International For Personal Private Use Only Page #173 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि० २ अध्या० ।। १५३।। इदमाह-वायेषु द्वीपसमुद्रेषु मनुष्यलोकात्, किमित्याह - तिर्यग्योनिजा गवादयः असंख्येयवर्षायुषो भवन्तीति पूर्ववत्, मनुष्य क्षेत्रबहिश्चैत एव भवन्तीत्यर्थः, यदुक्तमनपवर्त्तनीयानि द्विविधानि भवति तदुपदर्शयन्नाह - ' औपपातिकाश्च नारकदेवाः ' असंख्येयवर्षायुषश्वोक्तलक्षणां निरुपक्रमा इति-निरुपक्रमायुष एक, तथा तद्भन्धोपपत्तेः, चरमदेहाः पुनः सोपक्रमा निरुपक्रमाश्च सामान्येन, कथयतीत्यर्थः यद्येवं कथं अनपवर्यायुषां मध्ये पाठः १ एषामेव बहुत्वादित्याचार्याःx, अत एवैतत्सम्भवो | पदर्शनार्थमुक्तं - अनपवर्त्तनीयानि पुनर्द्विविधानि - सोपक्रमाणि चेत्यादि, एतेन उत्तमपुरुषा व्याख्याता इत्युपन्यासः, वासुदेवोपक्रमश्रुतेरित्याचार्याः, तदेवं न सूत्रविरोधः, तथा चाह - 'एभ्य' इत्यादि, एभ्य उक्तलक्षणेभ्यः औपपातिकचर मदेहोत्तमपुरु| पासंख्येयवर्षायुषेभ्यः शेषा येऽन्ये मनुष्यतिर्यग्योनिजाः, ते किमित्याह - सोपक्रमा निरुपक्रमाश्च बाहुल्येन अपवर्यायुषः अनपवर्त्त्यायुपश्च भवन्ति, तथाऽऽयुर्बन्ध भेदोपपत्तेः, इह नारकदेवा असंख्येयवर्षायुषः प्राणिनः पण्मासावशेषा नियमादायुषो बन्धकाः, शेषास्त्वायुषस्त्रिभागावशेषे वा त्रिभागात्रिभागावशेषे वा त्रिभागात्रिभागात्रिभागावशेषे वेति एतदुक्तं भवति - त्रिभागाव शेषायुषो | नवभागाव शेषायुषः सप्तविंशतिभागावशेषायुषो वा आयुषो बन्धकाः, अतः परं न बभंति, तत्र पृथिव्यादयः एकेन्द्रियाः पञ्चेन्द्रि याश्च निरुपक्रमायुषो नियमत एव त्रिभागावशेषे, सोपक्रमास्त्वनियमेन यावत् सप्तविंशतिभागे, ते च तदैव तदायुर्बभन्त्यध्यव| सायभेदात् केचिदपवर्त्तनीयं चनन्ति केचिदनपवर्त्तनीयं मन्देतरपरिणामप्रयोगभेदादिति वृद्धाः, तत्र ये अपवर्त्त्यायुषः प्राणिनः | तेषां विषादिभिः शीतोष्णादिभिश्च द्वन्द्वोपक्रमैरायुरपवर्त्तत इति, इंद्राशनिप्रपाततः अग्निरहितः कणकादिः वज्रं तु वैद्युतो वह्निः द्वन्द्वः उपघात आयुष इति शेषं प्रकटार्थ, अपवर्त्तनमाह- 'अपवर्त्तन' मित्यादिना, अपवर्त्तनं नाम शीघ्रं अन्तर्मुहूर्त्तादेव, पर For Personal & Private Use Only आयुविचार: ।।१५३ ।। Page #174 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० २ अध्या० ॥१५४॥ VOLJEJO तोऽसम्भवात् किमित्याह-कर्मफलोपभोगः सकलायुःकर्मवेदनं, इहापवर्त्तनक (का) ले कर्मफलोपभोगेषु अपवर्त्तनशब्दः, यदाह - अपवर्त्तननिमित्तमित्यपवर्त्तनं निमित्तमस्येति विग्रहः, दीर्घस्थितेः कर्मणोऽल्पस्थितिकरणं, निमित्तभावः, 'अत्राहे' त्यादि (पृ. ६४-४) अत्रावसरे पर आह— यद्यपवर्त्तते अपैति कर्म्म, फलं अदवेत्यभिप्रायः, तस्मात् ततः कृतनाशः प्रसज्यते, | कुत इत्याह-- यस्मान्न बेद्यते नानुभूयते तदिति, तथाऽस्ति आयुष्कं कम्र्माननुभूतं सत् तिष्ठति म्रियते च तत्स्वामी, तस्मात् ततः अकृताभ्यागमः प्रसज्यते, आगामिभवायुपस्तत्कालवेद्यत्वेनाकरणात्, अन्यच्च — येन सत्यायुष्के तद्भववेदनीये | म्रियते ततश्वायुष्कस्य कर्मण आफल्यं स्वफलजीवनरहितता प्रसज्यते, तदकिंचित्करत्वेन, अनिष्टं चैतत् कर्म्मसाफल्याभ्युपगमात्, "पुद्धिं दुश्चिनाणं दुप्पडिकंताणं कडाणं कम्माणं वेदयित्ता मोक्खो, नत्थि अवेदयित्ते" ति वचनात् एकभवस्थिति चायुष्कं कर्म्म, तत्रानुभवमाश्रित्य न जात्यन्तरानुबन्धि, तस्यैव जात्यन्तरे अवेदनात्, यस्मादेवं तस्मान्नापवर्त्तनमुक्तलक्षणमायुषोऽस्तीति परः, अत्रोच्यते समाधिः कृतना शाकृताभ्यागमासाफल्यानि पूर्वोक्तानि कर्म्मणो न विद्यन्ते, नाप्यायुष्कस्य जात्यन्तरानुबन्धो विद्यते, किन्तु यथोक्तैरुपक्रमैरध्यवसानविषादिभिः अभिहतस्य पीडितस्य जन्तोः, किमि - त्याह- सर्वसंदोहेन सर्वात्मना उदयप्राप्तं सद् आयुष्कं कर्म शीघ्रं क्रमभाविविपाकावर्त्तनेनायुरनुभवात्, तदपवर्त्तनमुच्यत इत्ये| षोऽपवर्त्तनशब्दार्थः, तत् सर्वानुभवसार एव, इहैव निदर्शनमाह - संहत शुष्कतृणर (शिवहनवत्, संहतवासौ शुष्कतृण शिश्च २ तस्य दहनं तद्वत्, एतदेव व्याचष्टे - 'यथा ही त्यादिना, यथा हि संहतस्य सतः शुष्कस्यापि तृणराशेः, न अस्तोमार्द्रस्य, अवयवशः प्रत्यवयवं न क्रमेण दह्यमानस्य चिरेण दाहो भवति संहतत्वादेव, तस्यैव तृणराशेः शिथिलप्रकीर्णोप For Personal & Private Use Only आयुविचार: ।। १५४।। Page #175 -------------------------------------------------------------------------- ________________ आयु श्रीतत्वार्थ हरि० २ अध्या० चितस्य तथा विरलीकृतस्येत्यर्थः, सर्वतो युगपदादीपितस्य तथा पवनोपक्रमाभिहतस्य सहकारिविशेषात् , आशुशीघ्र दाहो भवति तदायुषोऽप्यनुभव इति,यदाऽऽयुदृढसंहतमतिघनतया बन्धकाल एव एवं बद्धं तत् क्रमेण वेद्यमानं चिराय वेद्यते, यत् पुनर्बन्धकाल एव शिथिलमाबद्धं तद्विप्रकीर्णतणराशिदाहवत् अपवर्ण वेद्यते इति, इहैव दृष्टान्तान्तरमाह-'यथा वे विचारः त्यादिना,यथा वा संख्यानाचार्यः गणनाचार्यः संख्यानं गणितं करणलाघवार्थ करणानि गुणकारापवर्तनोद्वर्तनानि गणितशा| स्वप्रसिद्धानि तत्र यो लघुः करणोपायः स्वल्पकालः तेन तत्फलमानयति गणिताभिन्नत्वात् ,तत्तुल्ये अपि हि फलानयने गुणकारभाग| हारौ चिराय तत्फलममिनिवर्तयतः, स पुमान् गणितनिपुणो गुणकारभागहाराभ्यां चिरकालकारिभ्यां सकाशात् करणलाघवार्थमपवर्तनाह राशिं छेदादेवाल्पत्वादिना तदपवर्तयति षण्णवत्यादिकं, अनपवर्तनाई पुनर्लघुकरणाभिज्ञोऽपि न शक्रोत्येवापवर्तयितुमेकपंचाशदुत्तरसहस्रादिकं गुणकारभागहारक्रममेवानुप्रयोजयति, न च संख्येयस्साभावो भवति, फलभूतस्य करणविशेष सत्यपि प्रेप्सितं फलामेदं दर्शयति, करणव्यापारकालोऽल्पभेदः,फलमविशिष्टमेवोभयोरिति वृद्धाः, यथैतद् तद्वदेतदिति दार्शन्तिकयोजना,उपक्रमाभिहत इत्युपक्रमहेत्वभिहतः मरणसमुातदुःस्वार्तः मरणम्-आयुक्षयः तत्र समुद्घातः दुःखातिशयो वहिःचेष्टानिरोधसारः क्रियाविशेषः स एव निरुपमकम्मोत्खननात् दुःखं तेनातों-विषण्णः कर्मप्रत्ययं कर्मकारणं अनाभोगयोगपूर्वकं छपस्थत्वादशानण्यापारपूर्वकं करणविशेषमपवर्चनाख्यमुत्पाद्य तथा कर्मखभावत्वेन फलोपभोगकरणाय काललघुतापादनेन कर्मापवर्त्तयति लघुकालेन वेदनात् ,न चास्य कर्मण फलाभावः, तथा सर्वतो भोगादिति, किंचान्यत्-निदर्शनान्तर ॥१५५॥ पक्षे यथा धौतपटः प्रक्षालितपटः जलाई एव सन् संहतोऽविशिष्टः, किमित्याह-चिरेण शोषमुपयाति चिरायोद्वाययती-IR ॥१५५॥ Jan Education International For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ श्रीतवार्थ आयु विचार हरि० २ अध्या० त्यर्थः, स एव च वितानितो विस्तारितः सूर्यरश्मिवाराभिदतः सन् जललवाकर्षणात क्षिप्रं शीघ्रं शोषमुपयाति, तथा दर्शनात् , न च संहते तस्मिन् पटे अभूतस्नेहागभः कुतोऽपि, येनाधिकस्तत्क्षयकालः, नापि वितामिते सत्यकृत्स्नशोषः असं| पूर्णशोषः, एवं यावन्तस्तावन्त एव ते जललवा उभयत्रेति, अथ च कालभेदः शोर्ष प्रति, तदिति दार्शन्तिकयोजनोपन्यास इति, 'यथोक्तनिमित्तापवर्तनः कर्मणः क्षि फलोगोगो मतियथोक्तानिमितमध्यवसानविषादि येषां अपवर्तनाना। | तानि यथोक्तनिमित्तापवर्तनानि तैः, कर्मणः प्रक्रमादायुषः, क्षिप्रं शीघ्र फलोपभोगो भवति फलं-विपाकस्तस्योपभोगः |-सामीप्येन भोगः, विपाकः सामीप्येन भुज्यत इत्यर्थः, 'न (च) कृतप्रणाशाकृताभ्यागमाफलानि भवन्ति, समस्तायुव्योपभोगात् , न कृतविप्रणाशः, इत्थमायुःक्षय एव नियत इति नाकृताभ्यागमः, अत एव नाफल्यमायुपस्तत्सकलभोगादिति, | अत एव जात्यन्तरानुबंधित्वाभावोऽपीति भावनीयं, तदेवमकालमृत्युसिद्धिरिति स्थितं ॥ आचार्यहरिभद्रोद्धतायां (डुपड्डवि) काभिधानायां तत्त्वार्थटीकायां द्वितीयोऽध्यायः समाप्तः॥२॥ ॥१५६॥ | साम्प्रतं तृतीयोऽध्याय आरभ्यते, इह च 'अत्राहोक्तं भवता' इत्यादि सम्बन्धग्रन्थः, अत्र अध्यायपरिसमाप्तिप्रस्तावे शिष्य आह-अभिहितं भवता द्वितीयेऽध्याये भावप्रकरणे, किमित्याह-'नारका इति गतिं प्रतीत्य जीवस्य औदयिको | भाव' इति,अनेन 'गतिकपायलिंगसूत्र' सूचितमिति,तथा तस्मिन्नेव द्वितीये जन्मप्रकरणप्ररतावे 'तारकदेवानामुपपात' इत्यु-||||१५६।। तं, वक्ष्यति च चतुर्थेऽध्याये स्थितावायुषः 'नारकाणां च द्वितीयादिषु'. एवमाश्रवचिन्तायां पष्ठेऽध्याये बहारम्भपरिग्रहत्वं Jan Education International For Personal & Private Use Only Page #177 -------------------------------------------------------------------------- ________________ पृथिव्यः भीतश्चार्थ हरि० २ अध्या० च नारकस्यायुषः इत्युक्तं भवतेति,व्युत्पन्नश्वोदकः,अव्युत्पन्नस्य प्रश्नायोगात् , गूकं हुंकारं चेति श्रवणविधिकथनात्,तदेवमनेकत्र नारकश्रुतेः प्रामाण्याद् विशेषार्थ पृच्छति-तत्र नारके नरकाः नाम सत्त्वाः के वेति, इति अत्रोच्यते-नरकेषु भवाः नारकाः, नरान् कायंतीति नरकाः उष्ट्रिकादयो वक्ष्यमाणास्तेषु भवाः सच्चाः दुष्कृतकर्मणा नारका इति,तत्र नारकप्रसिद्धयर्थमिदं वक्ष्य|माणमुच्यते सूत्रं, तन्निवासित्वान्नारकाणामिति ॥ तदाह-- रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभा भूमयो घनाम्वुवाताकाशप्रतिष्ठाः सप्त अधोऽधः पृथुतराः इति ॥ १॥ सूत्रम् ॥ समुदायार्थः प्रकटः, अवयवार्थमाह-रत्नप्रभेत्यादिना,(पृ.६६-१०) रत्नानि-बज्रादीनि तत्प्रधाना रत्नरूपा रत्नभावा रत्नब| हुलेत्यर्थः,एवं शर्कराप्रभादयोऽपि वाच्याः,प्रभाशब्दस्य प्रत्येकमभिसस्बन्धात् इति,एवमेता भूमयो घनाम्बुवाताकाशप्रतिष्ठा भवन्ति' घनाम्बु च वाताकाशं चेति समासः, तेषु प्रतिष्ठा-स्थितिर्यासां तास्तथाविधा भवन्ति, 'एकैकश' इत्येकैका धनाम्बुवामातादिप्रतिष्ठा, न पुनः सप्तानामप्यध एव धनांब्बादीनि, सप्तेति संख्या, सप्तैव, न न्यूनाधिकाः, 'अधोऽध' इति प्रतिविशिष्ट क्रमाख्यानं, तिर्यगू;दिव्यवच्छेदार्थ,एतदेव रत्नप्रभायाः अधः असंख्येययोजनकोटीरवगाह्य शर्कराप्रभा भवति,एवं शर्कराप्रभाया अधो वालुकाप्रभा, इत्येवं शेषाः पंकप्रभाद्या भाव्या इत्याद्यर्थः, एतदेवाह-रत्नप्रभाया अधः असंख्येया योजनकोटीना कोटीः | अम्बुवाताकाशप्रतिष्ठा इत्येतावता सिद्ध सति घनग्रहणं क्रियते, किमर्थमित्याह-यथा प्रतीयेत-गम्येत यदुत घनमेवा|म्बु पृथिव्या रत्नप्रभारूपायाः, वातास्तु घनाः तनवश्चेति तद्यथा प्रतीयते, एतदेवाह-'तदेव'मित्यादिना, तदेवमुक्तनी त्याऽऽद्या ॥१५७|| ||१५७|| Jan Education International For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ या योजनसहस्रपोडशकबाहल्या महामति, विंशतियोजनसहसमान सहस्रबाहल्यतनुद पृथिव्यः श्रीतवार्थ हरि० २ अध्या० | खरपृथिवी रत्नप्रभाऽङ्गरूपायोजनसहस्रषोडशकबाहल्या पंकप्रतिष्ठा, पंकश्चतुरशीतियोजनसहस्रमानोऽशीतियोजनसहस्रमाने जलबहुले, तत्पुनर्विंशतियोजनसहस्रमाने घनवलये घनवलयप्रतिष्ठमिति, विंशतियोजनसहस्रमानधनोदधिवलयप्रतिष्ठमित्यर्थः,एवं घनोदधिवलयमसंख्येययोजनसहस्रबाहल्यघनवातवलयप्रतिष्ठ, एवं घनवातवलयमसंख्येययोजनसहस्रबाहल्यतजुवातवलयप्रतिष्ठं, ततः तनुवातवलयात् परं महातमोभूतमाकाशमिति, घनान्धकारनिचितम् ,असंख्येययोजनकोटीकोटिमानमित्यर्थः,सर्व चैतत् पृथिव्यादि तनुवानवलयान्तमनन्तरोदितं किमित्याह-आकाशप्रतिष्ठं, ज्योतिर्विमानानामाकाश एव तथादर्शनात् , आकाशं त्वात्मप्रतिष्ठमिति, नाधारान्तप्रतिष्ठं, यस्मादुक्तं पञ्चमेऽध्याये सूत्रतः 'आकाशस्यावगाहः' (५. १८) उपकार इत्येतद् , उपल-.. क्षणमिदमवगाहनमाकाशस्येति,अवगाहदानेन व्याप्रियते आकाशं सर्वद्रव्याणाम् , अवगाहवतां पुनरवगाहदानव्यापारं सदवगाहिप्यति,तदन्यत्र तदनुरूपाधाराभावात् , अतः स्वप्रतिष्ठमिदमिति, तदनेन क्रमेणे'त्यादि,तस्मात् अनेन क्रमेणानन्तरोदितेन किमित्याह 'लोकानुभावप्रतिष्ठा' (सन्निविष्टा) इत्यनादिलोकस्थितिरचिताः 'असङ्कथेययोजनकोटीकोटयो विस्तृताः तिर्यग् सप्त भूमयो रत्नप्रभाधा यथोद्दिष्टा इति, सप्तग्रहणं नियमार्थ सप्तैवाध इत्याह, मा भून् एकशः एकैका अनियतसंख्या,तथा | खरकाण्डभेदेन, 'किंचान्यत्' अन्यदपि सप्तग्रहणस्य प्रयोजनं, तदाह-'अधः सप्तवेत्यवधार्यते' अध एव सप्त, ऊर्ध्व त्वेक| वेपत्प्राग्भारेति,वक्ष्यते दशमेऽध्याये 'तन्वी मनोज्ञेत्यादिना, (पृ.२३-१७) इहैव प्रयोजनान्तरमाह-'अपिचे'त्यादिना, अन्तरे |भवा अन्तरीयाः तन्त्रप्रधाना अन्तरीयास्तन्त्रान्तरीयाः शाक्यादयः असंख्येयेषु लोकधातुषु सदायेषु असंख्येयाः पृथि|वीप्रस्तरा इत्यध्यवसिताः एवं प्रतिपन्नाः,अनेकब्रह्माण्डोपलक्षणमेतत्, तत्प्रतिषेधार्थ च सप्तग्रहणमिति, प्रतिषेधश्च आसा ॥१५८॥ ॥१५८॥ Jan Education International For Personal &Private Use Orty Page #179 -------------------------------------------------------------------------- ________________ पृथिव्यः श HERI 0 मेव संख्येययोजनकोटीकोटिमानतया, सर्वाश्चताः प्रस्तुताः पृथिव्यादयः किमित्याह-अधोऽधः पृथुतरा इति, यतो रज्जुप्रश्रीतत्वार्थ- माणा खल्खायामविष्कम्भाभ्यां प्रथमा अर्धतृतीयरज्जुप्रमाणा द्वितीया (चतू रज्जुप्रमाणा तृतीया पंचरज्जुप्रमाणा चतुर्थी षड्रज्जु हरि० प्रमाणा पंचमी अर्धसप्तमरज्जुप्रमाणा षष्ठी सप्तरज्जुप्रमाणा सप्तमी, अत एव 'छत्रातिच्छत्रसंस्थिता' इति अधोऽधो विस्तीर्ण२ अध्या० |तयेति, आसां चोत्कीर्तनमुभयथा नामतो गोत्रतश्चेत्याह-'धर्म'त्यादि, धर्मादीनि आसां नामधेयानि यथासङ्घयमेव भवंति, रत्नप्रभादीनि तु गोत्राणि, तद्गुणोपलक्षणात् , एवं च प्रथमा धर्मा नाम्ना रत्नप्रभा गोत्रेण, एवं शेषाणामपि योजना कार्या यावत् सप्तमी माधवी नाम्ना महातमःप्रभा गोत्रेणेति, एवमेतानि नामधेयानि-नामान्येव आसां यथाक्रममुभयथा भवन्ति, अत्र |'रत्नप्रभेत्यादि,आद्या पृथिवी घनभावेन बाहल्येन अशीतं योजनशतसहस्रं, अशीतियोजनसहस्रोत्तरो लक्ष इत्यर्थः,शेषा | द्वितीयाद्या द्वात्रिंशत् अष्टाविंशतिश्चेत्यादिन्द्वः, भावार्थस्तु द्वात्रिंशदष्टाविंशतिर्विंशत्यष्टादशपोडशदशाष्टाधिकं योजनशतसहसमिति वर्त्तते, ततश्च द्वात्रिंशोजनसहस्राधिक शतसहस्रं शर्कराप्रभा घनभावेन, अधुना सर्वपृथिव्यधोवर्तिनो घनोदधीन् निदिशति-सर्वे घनोदधयो विंशतियोजनसहस्राणि, घनतनुवातावप्यधोऽसंख्येययोजनसहस्रप्रमाणौ, पृथ्वीपर्यन्तमध्यभागे घनवातवलयं अर्धपञ्चमयोजनादारभ्य प्रतिपृथिवि क्रोशवृद्धं, तनुवातवलयं क्रोशषट्कमानं प्रतिपृथिविसत्रिभागक्रोशवृद्धं, मध्यभाग एव, प्रदेशहान्या पर्यन्ते तयोरपि वलयभावात्, एते च घनोदधिधनवाततनुवाता अधोऽधस्तु पुनर्धनतरा विशेषेण, अना॥१५९॥ दिपरिणामवशादेव घनोदध्यादिवलयविभागास्त्वन्यग्रंथानुसारतोऽवसेयाः “णवि अ फुसंति अलोगं चउसुंपि दिसासु सत्वपुढवी-| ओ । संगहिआ वलएK विक्रखंभं तासि वोच्छामि ॥१॥ छच्चेव अद्धपंचम जोअणमदं च रयणपुढवीए । उयहीषणतणुवाया जहा ॥१५९॥ Jan Education International For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ COMIMIC श्रीतवार्थ हरि० २ अध्या संखेण निद्दिट्ठा ।।२।। तिभागो गाउअं चेव, तिभागो गाउअस्स य । आइदुवे पक्खेवो, अहो अहो जाव सत्तमिए, ३ इत्यादि, इह रत्नप्रभायां घनोदधिवलयविष्कम्भः पड़ योजनानि, पनवातवलयविष्कम्भः अर्द्धपंचमानि, तनुवातवलयविष्कम्भतस्तु सार्द्ध | योजनमिति, यथोक्तप्रक्षेपात्तु प्रतिपृथिवि भेदेन सप्तम्यां घनोदधिवलयविष्कम्भौ अष्टौ योजनानि धनवातवलयविष्कम्भस्तु द्वे इति।। तासु नारका इति ॥ २॥ सूत्रम् ।। समुदायार्थः प्रकटः,अवयवार्थ त्वाह-'तास्वि'त्यादिना,(पृ. ६८-४) तासु उक्तलक्षणासु रत्नप्रभाद्यासु भूमिषु ऊर्ध्वमधश्चैकैकशः इत्येकैकस्याः पृथिव्या योजनसहस्रमेकैकं वर्जयित्वा ऊर्ध्वमधश्च मध्येषु भूमीनामेव, नरका भवन्ति आ षष्ठया इति, तानिदानी प्रसिद्धैरिहत्यनिदर्शनैर्भयानकैः प्रतिपादयन्नाह-तद्यथा उष्ट्रिकादयो' भाण्डकविशेषाः, एते प्रकीर्णका भवंति, आवलिकाप्रविष्टास्तु वृत्तव्यस्रचतुरस्राकृतयः त्रिविधसंस्थानाः, ते च सीमंतकोपक्रान्ताः सीमंतकं नरकमवधिमवस्थाप्यौपक्रम्यन्ते, एवमेते सामान्यतो द्विविधाः, इहैव काश्चिन्नाम्नवाह-'रौरवे 'त्यादिना, एवमन्ये केचिदिन्द्रकाः केचिदावलिकाप्रविष्टाः | केचित् प्रकीर्णका इति, एवंप्रकाराः अशुभनामान इति व्याध्याक्रोशशपथनामानः, सप्तमनरकपृथिवीवर्तिनस्तु कालादयः | पंचाप्रतिष्ठानपर्यंताः तत्र कालः पूर्वतः अपरतो महाकालः दक्षिणतो रौरवः उत्तरतो महारौरवः मध्ये प्रतिष्ठानो नरकेन्द्र इति, तत्र रत्नप्रभायामाद्यपृथिव्यां नारकाणां प्रस्तारा वेश्मभूमिकाकल्पाः त्रयोदश, द्विघ्नाः शेषास्तु एकादशादयो यावत् सप्तम्यामेक इति, यथोक्तं 'तेरिकारस नव सत्त पंच तिन्नेव होंति एकेव । पत्थडसंखा एसा सत्तसुवि कमेण पुढवीसुं॥१॥' एवं रत्नप्रभायां नरकावासानां नारकाणामित्यर्थः, त्रिंशत्सहस्राणि, सामान्येन, शेषासु शर्कराप्रभाद्यासु पंचविंशतिः पंचदश एवमन्ये केचिदिन्द्रका के नामान इति व्याध्या तत्र कालः प ॥१६०॥ ॥१६०॥ Jan Education International For Personal & Private Use Only Page #181 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० २ अध्या . परिणामाशुभता दश त्रीणि एकं पंचोनं नरकावासशतसहस्रमिति यथासंख्यं सामान्येन आ षष्ठथा इति षष्ठी यावत् , षष्ठयां पंचोनं लक्षं | इत्यर्थः, सप्तम्यां तु पृथिव्यां पंचैव महानरकाः,इह प्रकीर्णका न संति एवेति,एते चाषष्ठयाः केचित् संख्येययोजनप्रमाणाः केचिदसंख्येययोजनप्रमाणा इति,सप्तम्यां त्वप्रतिष्ठानो जम्बूद्वीपतुल्यः, कालादयस्त्वसंख्येययोजनसहस्रप्रमाणा इति, एते च बुनभागे योजनसहस्रबाहल्याः,शुपिरमप्येतावदेव चूडा चेति त्रियोजनसहस्रप्रमाणा एवेति । नरकानेवाधेयधर्मविशिष्टानमिधातुमाह नित्याशुभतरलेश्यापरिणामदेहवेदनावैक्रिया इति ॥ ३ ॥ सूत्रं ॥ एतत्सम्बन्धनिबन्धनत्वाल्लेश्यादीनामेतेषामेवातिशयासुन्दरत्वाभिधानं,'तात्स्थ्यात् तद्व्यपदेश'इति नीतेः, सूत्रसमुदायार्थः । | इत्थं चैतदाह अवयवार्थ-'ते नरका' इत्यादिना (पृ. ६८-१६) ते नरका अनन्तरोदिता भूमिकाक्रमेण रत्नप्रभादीनामधोऽधः, किमित्याह-निर्माणतः संस्थाननिर्वृत्तेः अशुभतराः संक्लेशजनकत्वेन, एतदेवाह-अशुभा रत्नप्रभायां, सामान्येन भयानकाः,ततो रत्नप्रभानरकेभ्यः अशुभतराः-अनिष्टतराः शर्कराप्रभायां,ततोऽपि शर्कराप्रभानरकेभ्यः अशुभतराः वालुकाप्रभायां, इत्येवमासप्तम्याः सप्तमी यावत् अशुभतरा अशुभतमा अशुभतरतमा इति,एवमेते सामान्यत एवाशुभाः । अधुना नित्यार्थमाह-नित्यग्रहणमिह गतिजातिशरीरांगोपांगकर्मनियमादिति नरकगतिनरकपंचेन्द्रियजात्योऽयं शरीरांगोपाङ्गकर्म तथाविधवैक्रियनिमिर तन्नियमात् त एते सूत्रोक्ता लेश्यादयो भावाः नरकगतौ नरकजातौ च वर्त्तमानानां, न शान्तिका(या)नामपि, तत्सामर्थ्यात् नैरन्तर्येण-अविच्छेदेन, आभवक्षयोद्वर्तनात् भवन्ति, भवक्षय एव सति उद्वर्तन्ते, नान्तराले कापि तत्क्षयः इत्याभवक्षयोद्वर्त्तनादित्याह, नैरन्तर्यार्थ च स्पष्टयन्नाह-न कदाचिदक्षिनिमेषमात्रमपि न भवंति,एतावन्तमपि कालं नाशु ॥१६शा ॥१६॥ Jan Education international For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० २ अध्या० ॥ १६२॥ भभाववियोग शुभो वा भवत्येतावन्तमपि कालमित्येतदपि नास्तीति नित्या उच्यन्ते तद्व्याख्यांगत्वेनैव नित्यशब्दः इहाभीक्ष्णवचनो द्रष्टव्यः, नित्यप्रहसितादिवदिति, 'अशुभतरलेश्या' इत्यादि व्याचष्टे एतद्, कपोतलेश्या रत्नप्रभायाः प्रकृत्यसुन्दरापि तीव्रसंक्लेशाध्यवसाना, विशेषेण अध्यवसानं द्रव्यसाचिव्यजनित आत्मपरिणामः, ततस्तीव्रतरसंक्लेशाध्यवसाना कापोतैव शर्कराप्र भायां तद्रव्यभेदात्, ततस्तीव्रतरसंक्लेशाध्यवसाना नीलकृष्णा धूमप्रभायां, इहापि प्रस्तारभेदेन नीला तीव्रतमा, कृष्णातु (न) तीत्रेति, ततस्तीव्रतर संक्लेशाध्यवसाना कृष्णैव द्रव्यभेदेन तमः प्रभायां ततस्तीत्रतराध्यवसाना कृष्णैव महातमः प्रभायां परमकृष्णरूपा, द्रव्यभेदादिति, कथं अस्यां सम्यग्दर्शनलाभः १, उच्यते - सर्वास्त्रविरोधात्, यथोक्तं- "सम्मत्तसुअं सबासु लहइ सुद्धाखित्यादि, क्षीणप्रायायुषां चैषां शुद्धापि भवतीत्यविरोधः, 'अशुभतरपरिणाम' इत्यादि, एतद् व्याचष्टे -' बन्धने'त्यादि, बन्धनं च गतिश्चेत्यादिर्द्वन्द्वः, एत एव बन्धनादयः आख्या यस्य परिणामस्येति प्रक्रमः, स एव तदाख्यः, किमित्याह - दशविधोऽप्यशुभः | पुद्गलपरिणामो नरकेषु तत्र बन्धनपरिणामस्तत्तत्पुद्गलैः सम्बन्धलक्षणः महाम्यादिसम्बन्धाधिकः, गतिपरिणामः उष्ट्रादि| गतिरूपस्तप्तलोहादिपदन्यासाधिकः, संस्थानपरिणामो जघन्यहुण्डाकृतिः, भेदपरिणामः शस्त्रादिभ्योऽतिवीभत्सः, वर्णपरिणामः परमनिकृष्टोऽतिभीषणः, गन्धपरिणामः खरुटगालाधिको यथा, रसपरिणामः कोशातकीश (त्रा ) यमाण निस्यंदाधिकः, स्पर्शपरिणामः वृश्चिककपिकच्छ्रादिस्पर्शाधिकः, अगुरुलघुपरिणामोऽतितीत्रातिदुःखाश्रयः शब्दपरिणामः खरपरुषादिरूपोऽतिदुःखद इति, एवम| शुभः पुद्गलपरिणामो नरकेषु सामान्येन अशुभतरश्चाऽऽबाधः तद्रव्यभेदादिति, साम्प्रतमिहैव दशविधः (धं) परिणामो (मं) भव्यसंवेगार्थं किंचिद्विशेषत आह-' इह तिर्यगूर्ध्वमधश्चे' त्यादि, अनेन वर्णपरिणाममाह, शृगालमार्जारादिना तु गन्धपरीणामं, हा मातः अहो For Personal & Private Use Only CHOCOCOG: परिणामाशुभता ।।१६२।। Page #183 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ- हरि० २ अध्या० कष्टमित्यादिना तु शब्दपरिणाममिति, प्रकटार्थमेतत् , तृतीयमपि अशुभतरदेहा इत्यादि निगदसिद्धं यावत्तेषु शरीराणि भवन्ति, तेविति नरकेषु, अतोऽधिकृतशरीरिभ्यः अशुभतराणि चाधोऽधो भवंति, क्लिष्टतरादिकर्मभेदात् , प्रमाण चैहैषां RI परिणामा| 'सप्त धषी'त्यादि, उत्सेधाङ्गुलमधिकृत्यैतत् , परमाण्वादिक्रमेण अष्टौ यवमध्यान्यजुलं चतुर्विंशत्यङ्गुलो हस्तश्चतुर्हस्तं धनुरिति, शुभता |एतच्च रत्नप्रभायां भवधारकशरीराणामुत्कर्षेण, जघन्येन त्वकुलासङ्खयेयभागोऽस्यामन्यासु च शेषासु, किमेतदित्याह-द्विर्द्विः शे|पासु,रत्नप्रभानारकशरीरप्रमाणं द्विगुणं द्वितीयस्यां नारकशरीरप्रमाणं, एतदपि द्विगुणं तृतीयस्यां नारकशरीरप्रमाण,एतदपि द्विगुणं एवं यावत् सप्तम्यां पंच धनुःशतानि पूर्णानीति, उत्तरवैक्रियं तु प्रथमायां जघन्येनाला(ल)सङ्ख्येयभागमितमन्यासु च, उत्कर्षेण पंचदश धनूंषि अर्धतृतीयाश्च रत्नयः, एतदेव द्विगुणं द्वितीयस्यामेवं ज्ञेयं यावत् सप्तम्यां धनुःसहस्रमिति, एतच्च प्रमाण रत्नप्रभादिषु पर्यन्तवर्तिप्रतरेषु नारकाणामुत्कृष्टं द्रष्टव्यं,आयुः जघन्यमुत्कृष्टं च प्रथमप्रतरादिभेदेन भिद्यमाना दशनवतिसहस्रादिना रत्नप्रभायां पर्यन्तप्रतरे सागरोपमप्रमाणं भवति, एवमेव शरीरप्रमाणमपि प्रथमप्रस्तारादिभेदेन जघन्योत्कर्षाभ्यां भेत्तव्यमिति, | तदुक्तं स्थितिवच्चोत्कृष्टजघन्यता बेदितव्या'उदितभेदेन शरीरप्रमाणस्येति, 'अशुभतरवेदना इत्यादि (पृ. ७०-१३) एतदपि प्रायो निगदसिद्धमेव यावत् सूत्रान्तरमिति, नवरम् 'उष्णशीते चतु'मिति, नवरमुष्णशीते द्वे वेदने भवतः प्रस्तारभेदेन, तत्रोष्णवेदना बहुतराणां शीतवेदना स्वल्पतराणामिति,एवम् 'शीतोष्णे पंचम्या मिति शीतवेदना बहूनामुष्णवेदना त्वल्पानामिति, परयोः षष्ठीसप्तम्योः शीता शीततरा च वेदना यथासंख्यमिति, दृष्टान्तोऽत्रासद्भावप्रज्ञापनया, नारकाणामानयनाभावात् , | ||१६३॥ | तत्र चाम्ययोगात् , स हि पृथिवीकाय एवात्युष्णोऽन्धकारश्चेति ।। ॥१६३ Join Education traernational For Personal & Private Use Only Page #184 -------------------------------------------------------------------------- ________________ सूत्रम्॥ोत्पादनाय, सामुदीरयन्ति उपरोदीरितदुःखाचायतीति मनोऽधिकतरवदुःखानि सहन्ते श्रीतत्वार्थ हरि० २ अध्या० परस्परोदीरितदुःखाश्चेति ॥४॥ सूत्रम्॥ नारकप्रायः प्रतीतसमुदायावयवार्थमेव, नवरं 'अनुसमयं आहारयंतीति मनोऽधिकतरदुःखोत्पादनाय, इतरथा 'ते सवेपु दुःखस्थिती द्लेत्यादि,(पृ.७२-७) परस्परोदीरितानि चेति मिथ्यारष्टयः,सम्यग्दृष्टयस्तु परोदीरितदुःखानि सहन्ते,नैवान्येषामुदीरयन्ति, | दृष्टविपाकत्वात् , अत एवाधिकदुःखाः, न सामान्येन तज्ज्ञानभावात् ,'अपि चोक्तं भवप्रत्यय इत्यादि (पृ.७२-११) 'काको लूक'मित्यादि (पृ. ७२-१५) एतत्तु मिथ्यादृष्टिविषयं मिथ्यादृष्टिं, (सम्यग्दृष्टिं तु) प्राप्यासन्नमुक्तित्वात् क्षान्ति| परमा एवेत्याचार्याः॥ तत्र नैवंविध दुःखभाज एव ते, किन्तु - संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्या इति ॥५॥ सूत्रम् ॥ परमाधार्मिकोदीरितदुःखाश्च प्राक् चतुर्थ्याः, चतुर्थीमर्यादयेति सूत्रसमुदायार्थः, अवयवार्थस्तु प्रायो निगदसिद्ध एव, नवर-|| | मसयः असिपत्रवनानि, कुंभीनामानः त एव गृह्यन्ते, द्वन्द्वः समासः, करादिभिः अधर्मचारिण आधर्मिकाः परमा उत्कर्षत एव, | असुरनिकायाऽन्तर्गताः कर्मक्लेशजा वेदनाःताच्छील्यात तद्वेदनोत्पादनशीलतया, अंबरीषो भावा (०पाधाः) तलतालनिपातः पातो भूमौ कसाभिघातश्चटिकेत्यन्ये, त्रिविधानि दुःखानि क्षेत्रस्वभावपरस्परोदीरणासुरजनितानि नरकेषु नारकाणां भवन्तीति ।। कियन्तं कालमेतानीति तस्थितिमाहतेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिरिति ॥ ६ ॥ सूत्रम् ॥ ॥१६४॥ उक्तलक्षणेषु नरकेषु नारकाणां सच्चानामियमुत्कृष्टा स्थितिरिति सूत्रसमुदायार्थः, अवयवार्थश्च इहापि प्रायो निगदसिद्ध। OMWHO HAMROmwapHmmamimi NEEDOWindomNOMIRIHAR ॥१६४॥ Jan Education International For Personal & Private Use Only Page #185 -------------------------------------------------------------------------- ________________ मानुषोत्तरः श्रीतवार्थ हरि० २ अध्या | नवरं त्रयस्त्रिंशत्मागरोपमस्थितिगृह्यते, एतावन्ति मागरोपमाणि यस्याः स्थितेः सा एतावत्मागरोपमेत्येवं मर्वत्र योजनीयं, | इदंचागमसिद्धमेव, योजनविस्तृतः पल्यः तथा योजनमुच्छ्रितः, सप्तरात्रिप्ररूढानां केशाग्राणां स पूरितः, ततो वर्षशते पूर्ण एकक | केशमुद्धरेत , क्षीयते येन कालेन तत् पल्योपममुच्यते, कोटीकोटयो दशैतेषां पल्यानां सागरोपममितिवचनात् . जघन्यां तु स्थिति परस्तावक्ष्यते चतुर्थेऽध्याये 'नारकाणां चेत्यादिना (४-४३) सूत्रेण, तथा ये प्राणिनोऽसंज्ञिप्रभृतयः यासु भृमिघृत्पद्यन्ते उद्वृत्ताश्च यतो ये भवन्ति सम्यग्दर्शनादि वा लभन्ते तदेतदपि प्रकटमेव ।। द्वीपसमुद्रपर्वतादिप्रतिषेधः शर्करप्रभादिविषयः, इहेवा| पवादमाह 'अन्यत्रे'त्यादिना (पृ. ७७-२) समुद्घाने गताः केवलिनः, औपपातिका नारका एव, तथा वैक्रियलन्धिसंपन्नाः, पूर्व| जन्ममित्रादयः, नरकपालाः परमाधार्मिकाः, एते सर्वेऽपि द्वितीयादिषु कदाचित् केचित् केचित् संभवेयुरपीति, उपपातमङ्गीकृत्य रत्नप्रभायामेव देवाः मन्ति,न शेषासु, गमनमङ्गीकृत्य यावत्तृतीया, ततः परं न गच्छन्ति एव, शक्ता अपि लोकानुभाबादेवेति, | अयमन्यो लोकानुभाव एव 'यच्च वायव' इत्यादिनो(पृ. ७७-५)क्त इति ।। सूत्रान्तरसंबन्धार्थमाह-'अत्राहे'न्यादि, (पृ. ७७-९) |'उक्तं भवता लोकाकाशेऽवगाह'इति (५-१२) पंचमेऽध्याये, तथा दशमे 'तदनन्तरमूवं गच्छन्त्यालोकान्तादित्युक्तं (१०-५), तत्र लोकः स्वरूपेण, कतिविधो वा अधोलोकादिभेदन, किसंस्थितो वाऽऽकृतिमधिकृत्येति, अत्रोच्यते, पंचास्तिकाय | समुदायो लोक; धर्मादयोऽस्तिकाया इति,ते चास्तिकाया धादिकाः स्वतस्वतः स्वरूपतः विधानतो भेदतः लक्षणतश्चोतगत्यादिलक्षणभेदेन उक्ता मनागिह अन्यत्र प्रकरणान्तरे वक्ष्यन्ते च प्रतिपदमेव पश्चमेऽध्याये, म च लोकोऽधिकृतःक्षेत्रविभागेन त्रिविधः त्रिप्रकारः अधस्तिर्य गूर्व चेति दर्शयिष्यामः,संस्थानाग्थ्यानायाह-'धम्म'त्यादि,(पृ.७७-१४) धर्माधर्मा ॥१६५॥ ॥१६५॥ Jan Education international For Personal e Page #186 -------------------------------------------------------------------------- ________________ लोकासारः २१० ) तत्राधोमुखाला गोकन्धराकृतिः' गोप्राधः पृथुतरा | स्तिकायो वक्ष्यमाणलक्षणौ लोकव्यवस्थाहेतृ वर्तेते, तदवच्छिन्नाऽऽकाशस्य लोकत्वात् , एतदाह-तयोरवगाहनविशेषात् | भीतवार्थ-10 हरि० धर्माधर्मयोरवगाहनभेदात् वक्ष्यमाणाकारात् लोकानुभावनियमात् अनादिपारिणामिको लोकानुभावः तन्नियतावगाहनवि२ अध्या० शेषात् सुप्रतिष्ठकवज्राकृतिर्लोकः इति सुप्रतिष्ठकवज्रयोरिव संस्थानम्-आकृतिर्यस्य स तथाविधः बहुसादृश्याल्लोक एवंविध इति, यथोक्तमनेनैव सूरिणा प्रकरणान्तरे "जीवाजीवा द्रव्यमिति पड्डिधं भवति लोकपुरुषोऽयम् । वैशाखस्थानस्थः पुरुष |इव कटिस्थकरयुग्मः ।। (२१०) तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्ग ॥२११॥ (प्रशम.)मिति, अत एवाह 'अधोलोको गोकन्धराकृतिः' गोग्रीवासदृशः, उपरि तनुकोऽधोऽधो विशालः, समधिकसप्रज्जुमानमिति, एतत्समर्थनायाह-उक्तं ह्येतत् प्राक् यदुत भूमयः सप्ताधोऽधः पृथुतराश्छन्नातिच्छत्रसंस्थिता' (३-३) इति, ता यथोक्ता इति अधोभूमयः गोकन्धराकृतय इत्यर्थः, एवं तिर्यग्लोको झल्लाकृतिः समतलवादित्रविशेषाकृतिरष्टादशयोजनशतोच्छ्रयमानः, एवमूर्खलोको मृदङ्गाकृतिः मृदङ्गो वादित्रविशेष एव पृथुमध्यः एतदाकृतिः, ब्रह्मलोकप्रदेशे पृथुत्वा(त् उपरिप्रदेशे हीनत्वा)दिति, वात्मना सप्तरज्जुमानः। तत्रैवं त्रिविधे लोके तिर्यग्लोकप्रसिद्धयार्थमिदमिति लक्ष्यम् , आकृतिमात्रं उच्यते जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्रा इति ॥ ७॥ सूत्रम् ॥ ॥१६६॥ समुदायावयवाौँ प्रायः प्रतीती, नवरं शुभनामानः प्रशस्तनामान इति, असङ्खथेयकमद्धतृतीयोद्धारमागरोपमोद्धारराशि प्रमाणं, एते च स्वयम्भृरमणसमुद्रपर्यन्ता वेदितव्या इति, अनादिमती रोपामियं संज्ञा जम्बादिप्रवृत्तिनिमित्तापेक्षा च । किंच Jan Education national For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ द्विविविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतय इति ॥ ८॥ सूत्रम् ।। भीतवार्थ-IR एतदपि प्रकटसमुदायावयवार्थमेव, नवरं विष्कम्भः पृथुलता, मानुषोत्तरपर्वतो मनुष्यलोकव्यवस्थाकारीति ।। जम्बूद्वी-|| द्वीपाद्याहरि• IMपस्यापि द्वीपत्वेन वलयाकृतित्वे प्राप्ते अपवादार्थमाह कारः २ अध्या० तन्मध्ये मेरुनाभिवृत्तो योजनशतसहस्रविष्कंभो जम्बूद्वीप इति ॥९॥ सूत्रं ॥ ___ इदमपि प्रायः सूचितार्थमेवेति, नवरं-मेरुरस्य नाभ्यामिति मेरुनामिरुच्यते, कंठेकालबद्गमकत्वात् समासः, व्यधिकरणबहुव्रीहिनीत्या, वाक्यान्तरेणाह-मेरुर्वाऽस्य नाभिरिति मेरुनाभिः,नाभिशब्दो मध्यवाचीत्याह-मेरुरस्य मध्य इत्यर्थः, अयं च मर्वद्वीपसमुद्राभ्यन्तरस्सन् न वृत्त इति प्रतरवृत्त इत्याह-'कुलालचक्राकृति'रिति, कुलालचक्रवत् प्रतरवृत्त इत्यर्थः, वृत्तग्रहणं सूत्रे | नियमार्थ, वृत्त एव, न चान्यवलयाकृतिग्रहणाभियमसिद्धिरित्याह-वलयाकृतिभिरित्यादि, तथा च मा भूदिति नियमार्थ, काश्चनस्थालः कांचनपात्रं तन्नाभिस्तचन्द्रकस्तद्वद्वृत्त इति, अधो धरणितलमवगाढो रुचकप्रतराविशिष्टप्रमाणानुगतो विछेदकाण्डं त्रिलोकप्रविभक्तमूर्तिस्तत्स्पर्शनेन प्रतिक्रान्तिः विस्तारः, अयं च मेरुगिरिन सर्वत्र समप्रमाणवृद्धः किंतु प्रदेश|परिहाण्यैतदाह--'नन्दनसौमनसाभ्या 'मित्यादिना (पृ. ८१--१) एकादशैकादश योजनसहस्राण्यारुह्य प्रदेशप रिहाणिस्तथाविधा विष्कम्भस्य यथाविधया गणितशास्त्राविरोधेन सर्वत्र यथोक्तपरिक्रान्तिः भवतीति गणितज्ञा एवात्रप्रमाणं ।। ॥१६॥ १ मेरोर्मूले धरणितले दशयोजनसहस्राणि विष्कम्भः, ततः पञ्चशत्यां नन्दनवनमिति तस्या एकादशभागेन पश्चचत्वारिंशद्योजनानि | B ॥१६॥ |पंच चैकादशभागा हीनाः, ततो नन्दनबहिर्विष्कम्भः चतुष्पश्चाशदधिकानि नवनवतिशता,षट् चैकादशभागाः,ततो नंद नाभ्यन्तरवि-| Join Education Internation! For Personal & Private Use Only Page #188 -------------------------------------------------------------------------- ________________ g | भरतादयः २अध्या नत्र भरतहमवतहरिविदेहरम्यकहिरण्यवतैरावतवर्षाः क्षेत्राणीति ॥ १० ॥ सूत्रम् ॥ श्रीनचार्थ प्रकटाथं सुविवृत्तं च, नवरं तत्र जम्बूढीपे भरतमित्यादिना (पृ.८१-५) एषां पृथग्द्वीपत्वनिषेधमाह, तथा वंशा वर्षे-/ हरि० पत्यादौ वंशाः किल पर्ववन्तो भवन्ति, तद्वत् पर्वभागविभाजनाद्वंशा इव अमी भरतादयः, वर्षसन्निधानाञ्च वर्षाः, मनुजादिनिवा माञ्च वास्याः 'सर्वेषा'मित्यादि (पृ.८२-१) आदित्यकृता दिग्नियमाद् , तत्र यस्मिन् क्षेत्रे यत्र आदित्य उदेति सा प्राची, यस्या| मस्तमेति मा प्रतीची, यथोक्तमार्षे " जस्स जओ आइच्चो उदेइ सा तस्स होति पुवदिसा । अवरेण अत्थमेह सव्वेसिं उत्तरो मेरू ॥१॥" इत्यादि, व्यवहारमात्रमिदं, न निश्चयो, नियमो लोकमध्यावस्थित पुनरष्टप्रदेशं रुचकं दिग्नियमहेतुं प्रतीत्य, किमि| त्याह-यथासम्भवं भवति, मेरुर्नोत्तरत एव, स हि दिशामन्यादीनां द्विप्रदेशिकानां द्विप्रदेशोत्तरवृद्धानां चतसृणा पूर्वादीनां दिशा | ष्कम्भानयनाय सहस्रं पात्यते, जातमेकोनाशीतिः शतानि चतुष्पञ्चाशदधिकानि पद् चैकादशभागाः, नन्दनाच्च नैकादशसहस्राणि हानिरिति माधैकपश्चाशत्महस्रा एकादशभागेन एकाशीत्यधिकानि षट्चत्वारिंशत् शतानि नव चैकादशभागा हीनाः, ततः सौमनसे बाह्यविष्कम्भः द्विसप्तत्यधिकद्विचत्वारिंच्छतानि अष्ट चैकादशभागाः, अभ्यन्तरविष्कम्भस्त्वस्य दशशत्या हीनः, तत एकादशमहस्रा यावद्धानेरभावात् पञ्चविंशतिसहस्र एकादशभागेन अष्टभागाधिकद्वासप्तत्यधिकद्वाविंशतिशतपाते पण्डकवने महस्र मेवावशिष्यते इति नन्दनसौमनसयोरन्तबहिर्विष्कम्भश्च यथोक्तमान एव सूत्रेष्वधीतः श्रीमञ्जम्बूद्वीपवृत्यादिषु, यच्चात्र गणितजाः ॥१६८॥ प्रमाणमिति मूरिवाक्यं तत्तु नन्दनसौमनमाभ्यामेकादशैकादशसहस्राण्यारुह्य प्रदेशपरिहाणिविष्कम्भस्येति भाष्यकारवचमोऽन्यत्र | संवादानुपलम्भादिनि t onents 18 | ॥१६८॥ Jan Education r ational For Personal Private Use Only Page #189 -------------------------------------------------------------------------- ________________ वर्षधराः श्रीतत्वार्थ हरि० २ अध्या० विदिशां चाऽऽग्नेय्यादीनामेकैकाकाशप्रदेशरचनाहितस्वरूपाणां मुक्तावलीसन्निभानां चतसृणामेव भावात्ः, उपरिष्टात्तु चतुःप्रदेशात्मिकैव विमला,अधस्तु तमोऽभिधानेति दश दिश इति,उक्तं च-"अट्ठपएसो रुअगो तिरियं लोअस्स मज्झयारम्मि। एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥१।। इंदग्गेई जम्मा य णेरइया वारुणी अ वाया। सोमा ईसाणाऽविअ विमला य तमा य बो वा ।।२।।" इति ॥ कृतं विस्तरेण ।। | तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवनिषधनीलममिशिग्वरिणो वर्षधरपर्वता इति ॥११॥ सूत्रम् ।। तानि विभक्तुं शीलमेपामिति तद्विभाजिनः, पूर्वापरायता अकृत्रिमनिवेशत एव, हिमवदादयो वर्षधरपर्वता इति सूत्रसमुदा-2 | यार्थः, अवयवार्थस्तु तेषां वर्षाणां विभक्तार' इत्यादि (पृ. ८२-७) भाष्यादवसेयः, एतच्च प्रायो गतार्थ, नवरं एवं शेषा | इत्यत्र हरिवर्षविदेहयोर्विभक्ता निपधः, विदेहरम्यकयोविभक्ता नीलः, रम्यकहरण्यवतयोविभक्ता रुक्मी, हिरण्यवतैरावतयोर्वि| भक्ता शिखरीति । एषामेव क्षेत्राणां प्रमाणमाह-तत्र पंच योजनशतानि पविंशत्यधिकानि पडेकोनविंशतिभागा योजनस्य भर| तविष्कम्भः, भरतं ह्यारोपितचापाकारं तदस्यायमिषुरिति, एवमेकमभिधाय शेषाभिधित्सयाऽऽह-'स द्विििहमवद्वैमवतादी नामामहाविदेहेभ्य इति' स भरतेपुः द्विगुणो द्विगुणः हिमवद्वैमवतादीनामिति पर्वतक्षेत्राणां भवति, आमहाविदेहेभ्यो | महाविदेहानि यावत् , तद्यथा-हिमवच्छिखरिणोः योजनसहस्रो ह्युत्तरपञ्चशताऽधिका द्वादशाधिकैकोनविंशतिभागा योजनस्य, हैमवत हिरण्यवतयोः सहस्रद्वयं शतं च पश्चोत्तरं पञ्च चैकोनविंशतिभागा योजनस्य, महाहिमवद्रुक्मिणोश्चत्वारि सहस्राणि शतद्वयं दशोत्तरं दश चैकोनविंशतिभागा योजनस्य, हरिरम्यकयोरष्टौ सहस्राणि चत्वारि शतान्येकविंशत्यधिकानि एकश्चैकोनविंश ॥१६९॥ ॥१६९॥ Jan Education International For Personal & Private Use Only Page #190 -------------------------------------------------------------------------- ________________ श्रीताचार्थ-I वर्षधराः हरि० २अध्या० माणं महाहिम सर्वेषां, उच्छामा हिमवदादीनां पविक आचार्यः, चार |तिभागो योजनस्य, निषधनीलयोः षोडश सहस्राण्यष्टौ शतानि यूत्तरचत्वारिंशताधिकानि भवन्ति द्वौ चैकोनविंशतिभागौ योज-|| नस्य, विदेहानां त्रयस्त्रिंशत् सहस्राणि षट् शतानि चतुरशीत्यधिकानि चत्वारश्चैकोनविंशतिभागा योजनस्येति, 'परतो विदेहे- | भ्योऽर्द्धार्द्धहीना'इति नीलादीनां प्रमाणमाचष्टे लापविक आचार्यः,विदेहक्षेत्रेषुतः अर्द्धहीनो नीलेपुर्भवति,सोऽर्द्धहीनो रम्यकेषुः, इत्येवं यावदेरावतक्षेत्रमिति, अधुनैषां हिमवदादीनां कुलपर्वतानामवगाहोच्छ्रायौ प्रतिपादयति-'पञ्चविंशती'त्यादि, उच्छ्रायचतुर्भागोऽवगाहः सर्वेषां, उच्छ्रायो योजनशतम् अवगाहः पञ्चविंशतियोजनानि हिमवतः, एतदेव द्विगुणं समुच्छ्रायोऽवगाहप्रमाणं महाहिमवतः योजनशतद्वयसमुच्छायः पञ्चाशदवगाहः, एतद्विगुणं निषधस्य चत्वारि शतान्युच्छायः शतमवगाह इति, नीलादीनां निषधादिमिः तुल्यौ उच्छायावगाहौ इति । इदानी जीवाधनुःकाष्ठे कथयति-'भरतवंशस्ये'त्यादि (१०८२-१६) भाष्यम् , हिमवत आराद्भागवर्तिनी जीवेयं प्रतिपत्तव्या, धनुःकाष्ठं च, इषुर्यथोक्तो विष्फम्भ इति, प्रागभिहितोऽपि पुनरिहोयन्यस्त इषुरिति, तत्रैवं नोक्तस्तस्मात् पुनरुपन्यास इति, 'भरतक्षेत्रमध्ये 'इत्यादि, वैतादयपर्वतो दक्षिणोत्तरार्धविभागकरो विद्याधराधिवासः पंचाशत्पष्टिनगरयुक्तः दक्षिणोत्तरश्रेणिद्वयालंकृतो गुहाद्वयोपशोभितश्च प्रतिपत्तव्यः, 'विदेहेम्वित्यादि, मेरुगिरेर्दक्षिणतो निषधस्योत्तरतो देवकुरवो भवन्ति, ते च काञ्चनपर्वतशतेनोपशोभिताः, हृदपञ्चकोभयपर्यन्तावस्थितेर्दशदशमिः काञ्चनपर्वतैर्विभूषिताः, शीतोदानदीपूर्वापरगौ निषधाच्चतुस्त्रिंशाष्टशतसचतुःसप्तभागान्तरौ चित्रविचित्रकूटौ योजनसहस्रोचौ तावदधोविस्तृतौ तदर्धमुपरि, ताभ्यां विराजिता इति । 'विदेहा इत्यादि, मन्दरगिरिणा देवकुरूत्तरकुरुभिश्च विभक्ता व्यवच्छिन्नमर्यादाः स्थापिताः एते क्षेत्रान्तरवद्भवति, तत्र मनुष्यादीनां परस्परंण गमनाभावात् , अतः पूर्वे चापरे च उभये विदेहा ॥१७०॥ Sam ॥१७॥ Jan Education r ational For Personal Only Page #191 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि० २ अध्या० ॥ १७१ ॥ भवन्ति, मेरोः पूर्वतः पूर्वेऽपरतोऽपरे, तत्र पूर्वविदेहेषु षोडश चक्रवर्त्तिविजया नदीपर्वतविभक्ताः परस्परस्यागम्याः चक्रबर्त्तिनां विजेतव्या विभोक्तव्याश्च, नदीभिर्गिरिभिश्च विभक्ताः परस्परेण अगम्याः क्षेत्रविशेषा इत्यर्थः, अधुना अपरानपि अति| दिशति - अपरेऽप्येवंलक्षणाः षोडशैव चक्रवर्त्तिविजयाः सरिद्भिरिविभक्ताः परस्परासम्भाव्यमानगमना इति ॥ अधुना उत्तरभागवर्त्तिपर्वतान् प्रमाणतो निदर्शयति 'तुल्यायाम' इत्यादि भाष्यमेव सुज्ञानं, 'क्षुद्रमन्दरास्त्वि'त्यादि, धातकीखण्डे द्वौ पुष्करद्वीपार्धे द्वावित्येवं चत्वारोऽपि क्षुल्लकमन्दरा भवन्ति, जम्बूद्वीपमध्यवर्त्तिमे रोहनप्रमाणाः, तच्च दर्शति महामन्दरात् पंचदशभियोजन सहसैर्हीनोच्छ्रायाः, चतुरशीतियोजनसहस्रोच्छ्रिता इत्यर्थः, तथा षड्भिर्योजनशतैर्धरणितले ही| नविष्कम्भाः चतुःशताधिक नवसहस्रविष्कम्भा इत्यर्थः तेषां चतुर्णामपि प्रथमं काण्डं महामन्दरतुल्यं धरणिमवगाढं, सहस्रप्रमाणमित्यर्थः, द्वितीयं सप्तमिहीनं, षट्पञ्चाशत्सहस्रमानं, तृतीयं काण्डं अष्टाभिः सहस्रैर्हीनं महामेरोः सकाशाद्, अष्टाविंशतिसहस्रप्रमाणमित्यर्थः, भद्रशालनन्दनवने महामंदरे व द्रष्टव्ये, धरण्यां भद्रशालवनं तदुपरि पंचशतात् नन्दनमिति, तदुपरि अर्धषट्पंचाशत्सहखाण्यारुह्य सौमनसं, पश्च शतानि नन्दनवनेनाक्षिप्तानि, सौमनसेन पंच शतानि, आक्षितानि, | द्वितीय काण्डस्यान्तेऽर्द्ध षड्पंचाशत्सहस्राणि गत्वा तत् पंचशतविस्तीर्णमेव भवति, ततोऽपि विंशतिसहस्राणि आरुह्य पाण्डकवनं चतुर्णवतचतुः शतविस्तीर्ण मेवावसेयं, तत्रोपरि अवश्य विष्कम्भोऽवगाह्य तुल्यो महामन्दरेण यथासंख्यमत्रामिसम्बन्धः उपरि मस्तके यो विष्कम्भः स महामन्दरेणैषां तुल्यः, सहस्रप्रमाण इत्यर्थः, अधश्च योऽवगाहः सोऽपि महामन्दरेण तुल्यो योजनदशसहस्रमान एषां मवन्ति, चूलिका चैषां महामन्दरचूलामदृशी प्रमाणतोऽव सातव्येति । अधुना For Personal & Private Use Only वर्षधराः ॥ १७१ ॥ Page #192 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० २ अध्या० तोऽयं गव्यूतराशिलक्षपोडशसहस्रसप्तविंशतिद्विशतक क्रमेण मूलमानेतव्यं, ततोsan लाघवार्थ द्वीपानां परिधिगणितपदजीवाद्यानयनाय करणोपाया भण्यन्ते, तत्र ईप्सितवृत्तक्षेत्रपरिधेरानयनायेदं करणसूत्रं-वि परिभ्याकम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः विष्कम्भो योजनशतसहस्रं, तल्लक्षणं कृतिर्षों भवति, पुनर्दशगुणा क्रियते, दिकरणं | पश्चान्मूलमानीयते, तद् वृत्तक्षेत्रपरिक्षेपः, तत्र योजनराशौ उपलब्धव्ये त्र्येकपइद्विद्विकसप्तकैः क्रमेण मूलमानेतव्यं, ततोऽयं | राशिरधस्ताजातः ६३२४५४, एपोर्द्धन छिनो योजनविलक्षषोडशसहस्रसप्तविंशतिद्विशतसंख्यो भवति, शेषमुपरीदं ४८४४११ | चतुर्भिर्गुण्यते, चतुर्गव्यूतं योजनं यतः,ततोऽयं गव्यूतराशिर्भवति १९३७६४४, षडादिराशिना ६३२४५४ भागो हायों, लब्ध| मिदं गव्यूतत्रितयं, शेषमुपरीदं४०५२२, धनुःसहस्रद्वयेन गुण्यते, जातस्ततो धनराशिः ८१०४४०००, पडादिराशिना मागे | लन्धभागमिदं १२८, शेषमुपरीदं ८९८८८, पण्णवत्यङ्गुलं धनुर्भवतीति षण्णवत्या गुण्यते, जातोऽङ्गुलराशिः ८६२७१४८, पडादिराशिना भागे लब्धमिदं १३, शेषसुपरीदं ४०७३४६, द्वाभ्यां गुण्यते, यतोऽर्द्धगुलद्वयेनैकमङ्गुलं भवति,जातोर्डागुलराशिः ८१४६९२,पडादिराशिना भागे लब्धमिदं १,शेषा गुलभागा एतावन्त उद्धरिताः १९२२३८, अधस्तात् षडादिराशिः, एष जंबुद्वीपपरिधिः,वृत्तग्रहणं चतुरस्रादिक्षेत्रव्यावृत्यर्थ, परिक्षेपग्रहणं विष्कम्भेषुजीवादिव्यावृत्त्यर्थमिति । अधुना गणितपदमानीयते । जम्बूद्वीपस्य,तत्रेदं करणसूत्रं 'स विष्कम्भपादाभ्यस्तो गणित' प्रक्रान्तविष्कम्भो लक्षमेकः पादः पञ्चविंशतिः सहस्राणि,विष्कम्भपादेनाभ्यस्तो-गुणितो विष्कम्भपादाभ्यस्तः, स इति परिधिर्जम्बूद्वीपस्य अमिसम्बन्ध्यते, प्रक्रान्तार्थपरामर्शित्वात् सर्वनामशदानां, गणितमिति गणितपदमित्यर्थः, जम्बूद्वीपे योजनप्रमाणानि चतुरस्रखण्डान्येतावन्ति भवन्तीति वाक्यार्थः, तत्र परिधि- ॥१७२।। | योजनराशिः पञ्चविंशतिमहसमुणितोऽयं ७९०५६७५००,गव्यतत्रितयं पश्चविंशतिसहस्रगुपां जातमिदं ७५०००,गव्यूतर शिवाय ॥१७२।। Jan Education International For Personal & Private Use Only Page #193 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ परिभ्यादिकरणं हरि० Domain neour २ अध्या० योजनीक्रियते, चतुभिर्भागे लन्धमिदं १८७५०, योजनराशिरयं, धनराशिरपि पञ्चविंशतिसहस्रगुणो जातमिदं ३२०००००, | अयमपि धनुराशियोजनीक्रियते, 'अष्टौ धनुःसहखाणि योजनं भवतीति वचनात् अष्टामिः सहस्रर्भागे लन्धमिदं ४००, अयमपि | योजनराशिरनन्तरराशौ प्रक्षिप्तो, जातमिदं १९१५०, अयमपि सप्तकोट्यादिराशी, जातमिदं ७९०५६९४१५०,अङ्गुलराशिः पंच| विंशतिसहस्रगुणो, जातमिदं ३२५०००, अर्धाकुलं पञ्चविंशतिसहस्रगुणं, जातमिदं २५०००, अस्या कुलराशेरद्धं गृह्यते, ततो| ऽकुलानि लभ्यन्तेऽमनि १२५००, एतान्यकुलराशौ क्षिप्यन्ते, जातमिदं ३३७५०००, ततः पण्णवत्या भागो, यस्मात् षण्णवत्यहगुलं धनुर्भवति, भागे लब्धमिदं ३५१५, अयं धनुराशिः, शेषमङ्गुलं षष्टिः,अस्य धनुराशेर्भागे सहस्रद्वयन लब्धमेकं गव्यूतं, शेषमिदं १५१५। अधुना जीवानयनमुच्यते-इच्छावगाहोनावगाहाभ्यस्तस्य विष्कम्भस्य चतुर्गुणस्य मूलं ज्या ईप्सितोऽवगाहो यावान् स इच्छावगाहस्तेनोनो विष्कम्भः इच्छावगाहोनः, पुनरवगाहेन अभ्यस्यते-गुण्यतेः,इच्छावगाहोनश्चासावबगाहाभ्यस्तश्च इच्छावगाहोनावगाहाभ्यस्तस्तस्य पुनर्चतुर्भिर्गुणितस्य यन्मुलं सा मण्डलक्षेत्रजीवा भवतीति,अत्र विष्कम्भो योजनलक्ष ईप्सितावगाहोनः क्रियते, ईप्सितश्चायं ५२६ षट् कलाः,एष उपरितनो राशिः सवर्ण्यते, कलीक्रियते इत्यर्थः, एकोनविंशत्या गुण्यते, 1 जातमिदं ९९९४,अत्र पद कलाः क्षिप्यन्ते,जातमिदं १००००,विष्कम्भराशिरपि सवर्ण्यते एकोनविंशत्या,जातमिदं १९०००००, एषोऽवगाहराशिरमुतः पात्यते, जातमिदं १८९००००, पुनरवगाहराशिना गुण्यते, जातमिदं १८९००००००००, ततश्चतुर्भिर्गु| ण्यते ७५६००००००००. अस्य मूलं जीवा भवति, तच्च ग्राह्य, द्विसप्तचतुष्कनवपंचचतुष्कः क्रमेण जातमिदं २९०८८४, अध|स्त्योऽर्द्धन छिनो जातमिदं २७४९५४,अस्य राशेरेकोनविंशत्या भागे लब्धमिदं १४४७१, कलाश्च पंच, शेष ५४००४ यदुद्धरितं ॥१७३॥ ॥१७३॥ Jan Education International For Personal & Private Use Only Page #194 -------------------------------------------------------------------------- ________________ परिध्यादिकरणं श्रीतत्वार्थ |तत्रका न्यूना कला लभ्यत इत्येषा जीवा। अधुना करणसूत्रमेवेषोरानयनायाह-ज्याविष्कम्भयोर्वर्गविशेषमूलं विष्कम्भाहरि० कछोध्यं शेषामिषुः जीवावर्गस्य विष्कम्भवर्गस्य च विशेषः तस्य मूलं विष्कम्भाच्छोध्यते, शेषस्य यदधं स इषुर्भवति, तत्र २अध्या० |जीवावर्गोऽयं ७५६००००००००, विष्कम्भवर्गवायम् एकपट्युत्तरत्रिशतगुणः ३६१००००००००००, अस्माजीवावर्ग विशुद्धे | शेषमिदं भवति ३५३४४००००००००,अस्य मूलमादीयते शून्याष्टकस्यार्द्धन चत्वारि शून्यानि, शेषस्य मूलमेकाष्टकाष्टकैः,लब्ध-| | मिदं १८८००००, एतद्विष्कम्भाद् एकोनविंशतिगुणाच्छोध्यं, शेषं जातमिदं २०००० अस्या नेदं १००००, अस्यैकोनविंशत्या |भागे लब्धमिदं ५२६ षड् कला इषुरिति । अधुना धनुःकाष्ठानयनाय करणसूत्रम्-इषुवर्गस्य षड्गुणस्य ज्यावर्गयुतस्य मूलं धनुःकाष्ठं इषोः कलीकृतस्यायं वर्गः १००००००००, एष षइमिर्गुण्यते, जातमिदं ६००००००००, एप ज्यावर्गे क्षिप्यते, ज्यावर्गश्चायं ७५६००००००००, जातमिदं ७६२००००००००, अस्य मूलमात्रं धनुःकाष्ठं भवति, तच्च द्विकर सप्तक ७ पद्६-| शून्यचतुष्क४त्रिकैः क्रमेणादीयते, ततो राशिर्भवति २६२१५१, अधस्त्यान छिन्नस्यैकोनविंशत्या भागे लन्धमिदं १४५२८, एकादश चैकोनविंशतिभागा इति । सम्प्रति विष्कम्भानयनाय करणसूत्रमिदं-ज्यावर्गचतुर्भागयुतमिषुवर्गमिषुविभक्तं तत् प्रकृतिवृत्तविष्कम्भः जीवावर्गचतुर्भागेन युक्त इषुवर्ग इषुणा विभक्तः स स्वभाववृत्तक्षेत्रविष्कम्भो भवति, ज्यावर्गः ७५६०००००००० अस्य चतुर्भागोऽयं १८९०००००००० एष इषुवर्गे क्षिष्यते, इषुवर्गश्चायं १००००००००, एकीकृत्य॥१७४॥ | मिदं जातं १९०००००००००,भागपरावृत्या एकषष्टयधिकशतत्रयेणेषुर्गुण्यते, एकोनविंशतिभागेनैकः स गुणकारः, उपरितनस्य एकोनविंशतिरेव शून्यचतुफापगमेऽनया भागलब्धमिदं १००००० । अधुना बाहुरानीयते, तत्रेदं करणमूत्र-उदग्धनुःकाष्ठा ॥१७४|| Jan Education r ational For Personal Private Use Only Page #195 -------------------------------------------------------------------------- ________________ खंडः दक्षिणं शोध्यं शेषार्द्ध बाहुरिति, उदग्धनुःकाष्ठमिदं २५३३० चत्वारश्चैकोनविंशतिभागाः, अमुष्माद्दक्षिणं धनुःकाष्ठं पात्यते, श्रीतत्त्वार्थ- | तचिदं १४५२८ एकादश चैकोनविंशतिभागाः,पातिते उपरितनराशिरयं १०७ ०२,अधस्तादेकादश कला न पतंति चतसृभ्यः | धातकीहरि० कलाभ्य इतिकृत्वा उपरितनराशेः रूपमवतार्यते, एकोनविशतिमध्यादेकादश शुद्धा अष्टौ शेषाः, कलाचतुष्टयक्षेपाद्वादश जाताः,* २ अध्या० पअन पद, उपरितनराशिनं ददात्यर्द्धमतो रूपमेकमवतार्यते,एकोनविंशतिरपि नार्द्ध ददातीत्येकोनविशते रूपं नीयते, तस्यार्द्धन अर्द्धकला, अष्टादशानामन नव, नव पद् च पञ्चदश कलाः सार्दा जाताः, उपरितनराशेरट्टे चेदं ५३५०, एतावती बाहुः क्षुल्लहिमवत इति, अनेन परिक्षेपाद्यानयनकरणाभ्युपायेन सर्वक्षेत्राणां सर्वपर्वतानां चायामविष्कम्भज्येषुधनुःकाष्ठप्रमाणान्यवगन्तव्यानीति । अपरे पुनर्विद्वांसोऽतिबहूनि स्वयं विरचय्यास्मिन् प्रस्तावे सूत्राण्यधीयते विस्तरप्रदर्शनाभिप्रायेण. तत्वयुक्तम , अयं संग्रा| हिणा संक्षेपः कृत इत्यत्र विस्तरामिधानमपाचीनमाचक्षते प्रवचननिपुणाः, अथ विस्तरतो विभक्तिस्ततो ग्रन्थलक्षापरिभाषितायाः जम्बूद्वीपदेशनायाः पटुप्रज्ञेस्तैविस्तृणद्भिरपि कियदत्र विस्तृतं स्यात् ?, विस्तरार्थिनो बहुगुणः सिद्धान्त एव तत्कृतसूत्रेभ्यः इत्यत उपेक्षणीयस्तदमिप्राय इति । एवमिमा जम्बूद्वीपवक्तव्यतां परिसमाप्य समासतः सम्प्रति द्वीपान्तरवक्तव्यताभिधित्सयोवाच द्विर्धातकीविण्डे ॥ १२ ॥ सूत्रं ॥ ___ 'य एते मंदरवंशा'इत्यादि (पृष्ठं ८५-१) भाष्यं, लवणजलधेबहिर्धातकीखंडः द्वीपः, धातकीवृक्षसम्बन्धाद् , वलयाकृति॥१७५॥ लक्षा लक्षाचतुष्टयविष्कम्भः,तस्मिन् धातकीखण्डे मन्दरादयो जम्बूद्वीपमन्दरादिभ्यः संख्यया द्विगुणद्विगुणमाना वेदितव्याः, जम्बूद्वीपे | ॥१७५॥ मेरुरेकः, तत्र द्वौ, पूर्वापरदिग्मध्यव्यवस्थितौ मेरू, वंशा भरतादिक्षेत्राण्यैरवतपर्यवसानानि, तानि च तत्र द्विसंख्यायुक्तानि, Jan Education International For Personal & Private Use Only s Page #196 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ हरि० २ अध्या० प्रत्येकं वर्षधरा हिमवदादयः पर्वता वैताढ्यादयश्च तेऽपि तत्र द्विह्निः स्थिताः,एते च सर्वेऽपि मन्दरादयो द्वाभ्यामिष्वाकारपर्वताभ्यां ऋजुभ्यामित्यर्थः दक्षिणोत्तरदिग्मध्यव्यबस्थिताभ्यां दक्षिणोत्तरायताभ्यां च विभक्ता विच्छिन्नाः, पूर्वार्धे चा 10 पुष्कराधः परार्द्ध च व्यवस्थिताः, एतैरेव नामभिर्जम्बूद्वीपकैः समा संख्या येषां भरतादिक्षेत्राणां ते जम्बूद्वीपकसमसंख्याः चक्रना| मिप्रतिबद्धारकसंस्थिताः, तत्र वर्षधरपर्वता निषधगिरिसदृशोच्छ्रायाः, चतुर्योजनशतोच्चा इत्यर्थः, कालोदलवणजलस्पर्शिनो | वंशधरसेष्वाकाराः कालोदसमुद्रो धातकीरखण्डपरिक्षेपी लवणसमुद्रो जम्बूद्वीपपरिक्षेपी एतयोर्जलं कालोदलवणजलं तत् स्प्रष्टुं | | शीलमेषामिति कालोदलवणजलस्पर्शिनो हिमवदादयः, सह इष्वाकारपर्वताभ्यां पंचयोजनशतोचाभ्यामिति, धातकीखण्डवर्तिनश्च हिमवदादयो जम्बूद्वीपकहिमवदादिविच्छेदप्रतिनिषद्याव्यवस्थिताः,वैताढ्यादयः क्षेत्राणि चेति, अरविवरसंस्थिता वंशा इति, अराणां विबराणि-अन्तरालानि तद्वद् व्यवस्थिताः वंशाः क्षेत्राणि तत्रेति, संक्षेपात्तु प्रतिपत्तव्यमिदं,यन्नाम किंचिन्नदीदेवकुरूतरकुरुप्रभृति जम्बुद्वीपेऽभिहितं तत् सर्व धातकीखण्डे द्विर्द्विरवमातव्यमिति, यथैव धातकीखण्डे जम्बूद्वीपविधिरुक्तस्तथैव पुष्कराद्धे च ॥१३॥ सूत्रं ॥ . पुष्करद्वीपः कालोदकसमुद्रपरिक्षेपी षोडशलक्षाविष्कम्भस्तस्याद्धमारात्तनमष्टौ योजनलक्षास्तस्मिन् पुष्कराद्धे,जम्बूद्वीपवद्विधिद्रष्टव्यः, यश्च धातकीखण्डे विधिरुक्त इधाकारौ दक्षिणोत्तरदिगमध्यव्यवस्थितौ दक्षिणोत्तरायतौ पंचशतोचौ द्वौ, तथा| मंदरौ चतुरशीतिसहस्रोच्छायादिको, वंशधराः चतुःशतोचा इत्येवमादिकः संख्याविशेषनियमः स पुष्कराद्धेऽप्यशेषो वे-2॥१७६॥ |दितव्य इति, 'ततः परमित्यादि भाष्यम् , आ आरात्तनपुष्करार्द्धात परतः समनन्तरो धान्यपल्यकार्कीकृतिबलयवृत्तो मानु ॥१७६॥ Jan Education International For Personal & Private Use Only s Page #197 -------------------------------------------------------------------------- ________________ धीतस्वार्थ हरि० ३ अध्या० पोत्तरामिधानो गिरिर्मनुष्यलोकपरिक्षेपी महानगरप्रकारप्रतीकाशः कनकमयः पुष्करद्वीपार्द्धविभागकारीति, शेषमुच्छ्रायादि सुज्ञानं न कदाचित् तस्मादित्यादि (पृ.८६-१)अस्मात् मानुषोत्तराद् गिरेः परतो न नरो धीयते, तथा संहरणतोऽपि न सन्ति मनु- मानुषोत्तरः प्यास्तत्र, संहरणं नाम वैराद्यनुबंधात् केनचिद्देव विद्याधरादिना इत्यमनुष्यः, ततोऽत्रोत्क्षिप्य नीयेतायं यत्रोर्वशोषं शुष्यतु | म्रियतां वाप्यकृतप्रतीकारः क्षिप्रम्, एवं वैरादिनिर्यातनार्थ संहरणममूनि विहाय क्रियते "समणिं अवगतवेदं परिहारपुलागमप्प | मत्तं च । चोद्दसपुचिं आहारगं च णवि कोइ संहरइ ॥ १ ॥ इदमपि संहरणतो न मनुष्यास्ततः परत इति, अवश्यं हि मनुध्येण मर्तव्यं अन्तरे मानुषोत्तरनगस्येति, तथा 'चारणविद्याधरधिप्राप्ताश्चेति मनुष्यास्तमुल्लंघ्य गताः सन्तः परतो न नियन्त इति नियम्यते, न पुनर्गमनमेषां मानुषोत्तरादहिनिषिध्यते, तपोविशेषानुष्ठानाजङ्घाचारिणो विद्याचारिणश्च संयता नन्दीश्वरादिद्वीपान् गच्छन्ति चैत्यवन्दनायै, प्रसिद्धश्वायमाबश्यकादिष्वपि प्रायो विधिः, तथा विद्याधरा महाविद्यासम्पन्नाः, ऋद्धिप्राप्ताश्च वैक्रियादिशरीरभाजः सर्वे गच्छति परतो, नतु प्राणान् परिवर्जयंति तत्रैवेति, एवंविधा अतिशयप्राप्ता अपि तत्र नो नियन्ते, | किमुत निरतिशयमनुष्या इति दर्शयति-'अन्यत्र समुद्घातोपपाताभ्या'मित्यपोद्यते,मारणान्तिकसमुद्घातेन समुपहतः कश्चिदर्द्धतृतीयद्वीपान्तरवर्ती बहिर्वीपसमुद्रपुत्पत्स्यते तेन चोत्पत्तिप्रदेशे प्रक्षिप्तमात्मप्रदेशजालमिलिकागतिना पश्चात्तु म्रियते तत्र व्यवस्थित इति, तथा उपपातमङ्गीकृत्य जन्मामिसम्बध्यते, बहिद्वीपसमुद्रवर्तिनाऽसुमता येन मनुष्यायुर्निबद्धमर्धतृतीयद्वीपाभ्यन्तरे उत्पत्स्यते वक्रगत्या तस्य तन्मनुष्यायुर्वकाले विपक्ष्यते, तदेव चासौ मनुष्यो जातः, तदुदयवर्तित्वात् , तथा धागमः-"मणु-1111 ॥१७७॥ | स्से णं भंते !. मणुस्सेसु उववाइ अमणुस्से मणुस्सेसु उववजइ ?, गोयमा! मणुस्से मणुस्सेसु उववजइ, नो अमणुस्से मणुस्सेसु OEMOHamadmimadmoremosalma ॥१७७।।। es Jan Education International For Personal & Private Use Only Page #198 -------------------------------------------------------------------------- ________________ INउववजइ" एवं समुद्घातोपपातौ विरहय्य नान्येन प्रकारेण बहिर्मानुषोत्तरधरणिधरान्मरणं मनुष्याणां जन्म वा संभाव्यत इति। श्रीतस्वार्थये त्वेतद् भाष्य गमनप्रतिषेधद्वारेण विद्याधरऋद्धिप्राप्तानामाचक्षते तेषामागमविरोधः, सर्वेषां हि चारणादीनामागमे गमनाभ्य मानुषोत्तरः हरि० ३ अध्या० नुज्ञानात् , बहिर्जन्ममरणे न सम्भाव्येते, इत्यवधिकृत्येदमुच्यते-'अत एव मानुषोत्तर' इति, (८६-४) 'तदेवमर्वाग्मानु षोत्तरस्ये'त्यादि (८६.५) भाष्यं, व्यावर्णितलक्षणस्य मानुषोत्तरस्य गिरेकि जम्बूद्वीपधातकीखण्डपुष्करान्यि तृतीया द्वीपाः,लवणकालोदसमुद्रद्वयं,जम्बूद्वीप एको धातकीखण्डे द्वौ पुष्कराद्धे च द्वावेवं पञ्च मन्दराः, जम्बूद्वीपे भरतादीनि सप्त क्षेत्राणि धातकी खण्डे चतुर्दश पुष्कराधै चतुर्दश एवं पंचत्रिंशत् क्षेत्राणि, जंबूद्वीपे हिमवदाद्याः षट् धातकीखण्डे द्वादश पुष्करा· द्वादश एवं त्रिंशद्वर्षधरपर्वताः, जम्बूद्वीपे एको धातकीखण्डे द्वौ पुष्कराधे द्वौ चैवं पञ्च देवकुरवः, एवमेव पञ्चोत्तराः कुरवः, जम्बूद्वीपे । द्वात्रिंशत् धातकीखण्ड चतुःषष्टिः पुष्कराढ़े च एवं षष्टयधिकं शतं चक्रवर्तिविजयानां, पंचसु भरतेषु ऐरवतेषु प्रत्येकं पञ्चविंश|तिर्जनपदाः अर्द्ध चार्याः,एते दशगुणा द्वे शते पंचपंचाशदधिके जनपदानामार्याणां,जम्बूद्वीप एव हिमवतः प्रापश्चादिक्षु सप्तसप्तान्तरद्वीपा एकत्र अष्टाविंशतिस्तथा शिखरिणोऽप्यष्टाविंशति, एवमेते पदपंचाशद्भवंति, उत्सेघाङ्गुलं सहस्रगुणितं प्रमाणाडगुलं | भवति,तन्मानेन चैषां द्वीपक्षेत्रगिरिकूटसरित्सागरकाण्डपातालभवनकल्पविमानादीनां विष्कम्भायामपरिधयो ग्राह्याः, क्षेत्रादीनि च यथावत् परिमाणतो ज्ञात्वा तत्प्रत्ययार्थ संख्यानं युक्तं, तच्च गणितबेभ्यः साक्षात् सम्बन्धिफलत्वादव्यभिचारि प्रत्येतव्यं, ॥१७८॥ यैश्च क्षेत्रपरिमाणं संख्यातं तैरवश्य संख्यानशास्त्रं प्रणेयं, प्रमेयपदार्थप्रणयने प्रमाणप्रणयनवत्, यद्यपि चेयत्ता आगममात्रप्र तिपाद्या तथाऽप्यत्र संबन्धित्वात् संख्यानशास्त्रं प्रणेयं, प्रतिपादितं तदन्यैरपि संख्यानं, तत् संख्यानलक्षणं तु नोक्तं, यदप्युक्तं ॥१७८॥ Jan Education International For Personal & Private Use Only Page #199 -------------------------------------------------------------------------- ________________ । श्रीतवार्थ हरि० ३ अध्या० तदपि क्षेत्रपरिक्षेपादि व्यमिचरति सर्व भुवनकोशादिप्रक्रियान्तं प्रतिदर्य,प्रायश्च सावर्णिमांसपायननुद्वादयः(?) ये सातिशयज्यो|तिषक्षेत्रगणितशास्त्रानमिज्ञानास्तेषामविषय एवाय,यदि नाम मूढतया कश्चिदमिनिवेशनं कुर्यात् स तु प्रतिवृत्तफलकसूत्रदीपच्छाया- मानुषोत्तरः | दिप्रत्ययैः प्रत्याय्यो यस्येयान् विष्कम्भस्तस्य परिक्षेपः कियान् भवतीति,संख्याननियमात् पूर्वापराविरोधि, प्रत्यक्षफलं च संख्यानमतः सर्वज्ञज्ञानविषयाभ्यन्तरत्वात् ज्ञानातिशयत्वाच्च महातडागोदरसंस्थितजलद्रव्यपलपरिज्ञानोपायोपदेशवत् तीर्थकरैः सर्वमन| वद्यमादर्शितं सर्वज्ञतालाञ्छनमिति, अत्राह--'उक्तं भवते' (८६-९) त्याद्यापातनिकाग्रन्थः । सूत्रेपूक्तं आश्रवप्रस्तावे षष्ठेऽध्याये || | 'स्वभावमार्दवार्जवत्वं च मानुषस्येति तत्र के मनुष्या आर्यादिभेदेन व्यवस्थिताः क वा द्वीपे क्षेत्रे समुद्रे वा ?, अत्रोच्यते-IN प्राग् मानुषोत्तरान्मनुष्याः (३-१४) मानुषोत्तरगिरिमर्यादाम्यवच्छिन्नाः पञ्चत्रिंशत्सु भरतादिक्षेत्रेषु सान्तरद्वीपेषु जन्मासादयन्त मनुष्याः,एतेन भाष्येण न व्याप्तिर तृतीयद्वीपानां समुद्रद्वयस्य च दर्शिता, अधुना व्याप्तिमादर्शयति-'संहरणविद्धियोगाविति"भारतका इत्यादि,(८७-२) सर्वत्र संहरणादिभिः कारणैः सबिधानं स्यान्मनुष्याणामिति। एवमेषां स्थान निरूप्य मनुष्याणां क्षेत्रादिविभागेन भेदमाख्याति"भारतका इत्यादि(८७-४) सुझानं ॥ अधुनपा क्षेत्रादिकृत एव विभागो विशेष्यते कर्मनिर्वृत्तिसंश्रयेण, अतस्तदाख्यानायाह आर्या म्लिशश्च (३-१५) चशब्दोऽनेकभेदत्वमनयोः आपादयति । 'द्विविधा' इत्यादि भाष्य, I. (८७-७) तत्राद्धषड्विंशतिजनपदजातान्वयजा | ॥१७९|| आर्याः, अन्यत्रजा म्लेच्छाः, तत्र क्षेत्रजातिकुलकर्मशिल्पभाषाज्ञानदर्शनचारित्रेषु शिष्टलोकन्यायधर्मानुगताचरणशीला आर्याः, ॥१७९॥ Jan Education International For Personal & Private Use Only Page #200 -------------------------------------------------------------------------- ________________ श्रीतस्त्रार्थ हरि० ३ अध्या० ॥१८०॥ | एतद्विपरीता म्लेच्छा अत्यन्ताव्यक्तानियतभाषावैष्टत्वात्, 'तत्र आर्याः षड़िधा' इत्यादि, क्षेत्रजातिकुलकर्म्मशिल्पभाषाभेदेन, 'तत्र क्षेत्र आर्या इत्यादि सुज्ञानं, 'जात्यार्या इक्ष्वाकव' (८७-११) इत्यादि सर्व एते जातिभेदाः केनचित् निमित्तांतरेणाध्यवसेयाः, 'कुलार्याः' इत्यादि (८७ - १३) निमित्तभेदेन भिद्यन्ते, अपरे परिभाषन्ते पित्रन्वयो जातिः मात्रन्वयः कुलं 'कर्मा' इत्यादि (८७-१५) अनाचार्यजं किल कर्म्म, तत्रार्याः कर्म्मार्या इति, आचार्योपदेशशिक्षितं शिल्पं तन्तुवायादि, तत्रार्याः शिल्पार्या इत्यादि 'भाषाऽर्या नामे' त्यादि (८८ - १) शिष्टाः सर्वातिशयसम्पन्ना गणधरादयः तेषां भाषा संस्कृताऽर्धमागधिकादिका च तत्र शिष्टभाषानियता अकारादयो वर्णा विशिष्टेन पौवापर्येण सन्निवेशिताः यस्य शब्दप्रधान संव्यवहारस्यासौ शिष्टभाषा नियतवर्णस्तं, लोकरूढ्याऽत्यन्तप्रसिद्धः संव्यवहारे, तमेवंविधं पंचविधानामार्याणां क्षेत्रादिकं भाषते ये ते भाषाssर्याः इति । एतद्विपरीता ग्लिश:' (८९-४) उक्त क्षेत्रजातिकुलकर्म्मशिल्पभाषाव्यतिरिक्तक्षेत्रादिषट्कभाजः सर्वे मिलशो भवंति, शकयवनकिरातकांबोजवाल्ही कादयोऽनेकमेदाः, तथा अन्तरद्वीपकाः किल म्लेच्छा एव, क्षेत्रादिषट्कविपर्ययात् 'तद्यथा| हिमवतः प्राक् पश्चाच विदिक्षु' इत्यादि माध्य. (८९ - ४) हिमवतः प्राग्भागे पञ्चाद्भागे च विदिक्षु पूर्वोत्तरान्तरालादिषु श्रीणि त्रीणि योजनशतानि लवणजलधिमवगाह्य द्वीपकाः प्रथमतः सन्निविष्टाः, तासां मनुष्यविजातीनामेकोरुकादीनां पूर्वोत्तर| स्यां दिशि त्रीणि योजनशतान्यवगाह्य लवणसागरजलं त्रिशतायामविष्कम्भः प्रथम एकोरुकाभिधानो द्वीप एकोरुकपुरुषाणामधिवासः, द्वीपनामतः पुरुषनामानि ते तु सर्वाङ्गोपाङ्गसुन्दरा दर्शनमनोरमा एकोरुका एवेत्येवं शेषा अपि वाच्याः, तथा | दक्षिणपूर्वस्यां दिशि ( लवणजलधिमंत्रगास) हिमवतः त्रीणि शतानि त्रिशतायामविष्कम्भः प्रथमो द्वीप आभाषिकाभिधानः For Personal & Private Use Only आर्या नार्याः 1182011 Page #201 -------------------------------------------------------------------------- ________________ Santhan Sunanisammam श्रीतचार्थहरि० अन्तरद्वीपकाः | आभाषिकमनुष्यावासः, तथा दक्षिणापरस्यां दिशि हिमवतः त्रीणि शतानि लवणजलमवगाह्य त्रिशतायामविष्कम्भो लागुलि| कामिधानः प्रथमद्वीपो लागुलिकमनुष्यावासः, तथोत्तरापरस्यां त्रीणि शतान्यवगाय लवणजलं त्रिशतायामविष्कम्भः प्रथमद्वीपो वैषाणिकनामा वैषाणिकमनुष्यावासः,एवं हयकर्णगजकर्णगोकर्णशष्कुलीकर्णाश्चत्वारि योजनशतान्यवगाह्य हिमवतो लवणो. दधिं पूर्वोत्तरादिविदिक्षु चतुर्योजनशतायामविष्कम्भाश्चत्वारो द्वीपा भवन्ति,एवं शेषचतुष्काण्यपि विजानीयात् यावत् अन्त्यो द्वीपः | शतानि नवाबगाह्य लवणजलधिं नवयोजनशतायामविष्कम्भो विदिशि भवतीति, गजमुखव्याघ्रमुखादर्शमुखगोमुखा अश्वमुख| हस्तिमुखसिंहमुखव्याघ्रमुखा अश्वकर्णसिंहकर्णहस्तिकर्णकर्णप्रावरणा उल्कामुखविज्जुजिह्वमेषमुखविद्युइंता घनदंतगूढदन्तविशि दन्तशुद्धदन्ताख्याः,एते च युग्मप्रसवाः पल्योपमासंख्येयभागायुषः अष्टधनुःशतोच्चाः पुरुषा भवन्ति, एवमेवाष्टाविंशतिरन्तरद्वी| पकानां हिमवद्गिरिप्रागपरपर्यन्तप्रभवा भवन्त्युक्तेन न्यायेन, तथा हैरण्यवतैरवतकक्षेत्र विभागकारिणः शिखरिणोऽप्येवमेव पूर्वो- | |त्तरादिविदिक्षु क्रमेण अमुनैव नामकलापेन चान्तरद्वीपकानामष्टाविंशतिर्भवति,एकत्र पद्पश्चाशत् अन्तरद्वीपका भवन्ति,एतच्चान्तरद्वीपकभाष्यं प्रायो विनाशितं सर्वत्रकैरपि दुर्विदग्धैः, येन षण्णवतिरन्तरद्वीपका भाष्येषु दृश्यन्ते, अनार्ष चैतदध्यवसीयते, जीवाभिगमादिषु षट्पञ्चाशदन्तरद्वीपकाध्ययनात्, नापि च वाचकमुख्यः सूत्रोल्लङ्घनेनामिदधात्यसंभाव्यमानत्वात्, तस्मात् सैद्धा|न्तिकपाशैविनाशितमिदमिति ॥ तदस्मिन् आर्यानार्यविकल्पे मनुष्यक्षेत्रे काः कर्मभूमयोऽकर्मभूमयश्चेत्यत आह भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्य इति ॥३-१६ ॥ सूत्रम् ।। 'मनुष्यक्षेत्र'इत्यादि भाष्यम् (८९-११) अर्द्धतृतीयद्वीपाभ्यन्तरे पञ्च भरतानि पंचैराबबानि पंच विदेहा: पंचदश कर्म-12 ICICIADEODESI कैरपि दुर्विदग्धापकानामष्टाविंशतिभवातरवतकक्षेत्र विभागकामपन्ति, एवमेवाष्टा ॥१८॥ ॥१८॥ Jan Education International For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ श्री तच्चार्थहरि० ३ अध्या० ॥१८२॥ भूमयो भवंति, कार्त्स्न्येन प्राप्ते कर्मभूमित्वे विदेहानामपवादः क्रियते देवकुरूत्तरकुरुवर्जा विदेहाः कर्म्मभूभयो भवन्तीति, तदन्तः| पातित्वान्निषेधः, अथ कः कर्म्मभूमिशब्दार्थ इति, आह- 'संसारदुर्गातगमकस्ये' त्यादि ( ८९ - १२), मार्गों विशिष्यते, संसारोनारकादिभेदः स एव दुर्गो-गहनमनेकाजातिप्रमुखत्वादुःखात्मकत्वाच्च तस्यान्तः - पारं संसारदुर्गान्तस्तं गमयति- प्रापयति यस्तस्य संसारदुर्गान्तगमकस्य, 'सम्यक्त्वज्ञानचरणात्मकस्येति मोक्षाङ्गानामियत्तामावेदयति, एवंविधमोक्षपथस्य ज्ञातारस्तीर्थकराः, | यथावदवगन्तार इत्यर्थः कर्त्तार इति प्रणेतारः प्रदर्शयितार इतियावत्, नित्यत्वात् प्रवचनार्थस्येति, सम्यक्त्वाद्यात्मकं तीर्थं तत्प्रणयनात् तीर्थकरा भवन्ति, गणधरादिप्रवाजनाद्वा, वाग्योगेन चोपदिशन्ति भगवन्त इत्युपदेष्टारः, श्रुतज्ञानाभावादिति सूचयति, यशोलक्ष्म्यादियोगाद्भगवन्तः परमर्षयः कृतार्थत्वे सति सन्मार्गोपदेशेन भव्यसच्चाभ्युद्धरणात्, तीर्थकरण हेतवस्तच्छीलास्तदनुलोमवृत्तयो वा तीर्थकराः, 'अत्रोत्पद्यन्ते' पंचदशसु क्षेत्रेषु, एतेष्वेव पुनः सकलकर्म्मक्षयं विधाय सिद्धिमभिधावन्ति, नान्यत्र क्षेत्र इति, अतो निर्वाणाय कर्म्मणः सिद्धभूमयः कर्म्मभूमय इति, अतः सकलकर्म्माग्निविध्यापनाय सिद्धिप्राप्तौ भूमयः कर्म्मभूमयोऽभिधीयन्त इति परिशेषः, लब्धमकर्मभूमिशब्दार्थमाख्याति - 'शेषास्त्वि 'त्यादि (९० - २) जम्बूद्वीपे हैमवतहरि वर्ष रम्यकहैरण्यवतारव्याश्चतुरो वंशाः, एते एव धातकीखण्डेऽष्टौ द्विगुणाः पुष्करार्द्धेऽष्टौ एकत्र विंशतिर्वशाः, सह अन्तरीपैरेकोरुकादिभिः षट्पंचाशद्भिरकर्म्मभूमयो भवन्ति, तीर्थकरजन्मादिरहितत्वात् पूर्वापोदितमर्थमुपसंहरति- 'देवकुरूत्तरकुरवस्तु कर्म्मभूम्य| भ्यन्तरा अप्यकर्मभूमय इति, (९ : ३) सर्वदा चरण प्रतिपत्तेरभावादित्यवगमयति ।। अथैते मनुष्या आर्यादिभेदवर्त्तिनः कियन्तं कालमनुपालयायुः प्राणान् विजहतीत्याह For Personal & Private Use Only कर्माकर्मभूमयः ॥१८२॥ Page #203 -------------------------------------------------------------------------- ________________ स्थितिः श्रीतचार्थ हरि० ३ अध्या० नृस्थिती परापरे त्रिपल्योपमान्तर्मुहत्ते ॥३-१७॥ सूत्रम् ॥ 'नरौ नर' इत्यादि भाष्यम् (९०-६) पर्यायारव्यानेन व्याख्यानमेतत् नृशब्दस्य, परा-उत्कृष्टा स्थितिः-आयुषोऽवस्थानं | जीवितकालः त्रीणि पल्योपमानि मनुष्याणां, एतानि चाद्धापल्योपमेन जीवानामायूंषि गण्यन्ते, अपरा अन्तर्मुहर्ता जघन्या | स्थितिरायुषोऽन्तर्मुहुर्तपरिमाणा भवति । . तैर्यग्योनीनां च ॥३-१८ ॥ सूत्रम् ॥ तिर्यग्योनिजानामप्यत्रैवोच्यते स्थितिः आयुषः,समानप्रक्रमत्वात्, 'तिर्यग्योनीनां चे' त्यादि भाष्य (९०-८)तिर्यग्योनयः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपंचेन्द्रियाः तेषामपि परापरे स्थिती जीवितव्यस्य त्रिपल्योपमान्तर्मुहूर्ते भवतः, यथासंख्यमुस्कृष्टजघन्यस्थिती बोद्धव्ये, 'पृथग्योगकरणं यथासंख्यदोषविनिवृत्यर्थ' मित्यादि, (९०-१०) नृतिर्यग्योनीनां स्थितिः | परापरे त्रिपल्योपमान्तर्मुहूर्तेत्येवं न्यासे सति त्रिपल्योपमा परा स्थितिर्मनुष्याणां अपरा स्थितिः तिरश्चामन्तमुहूर्तप्रमाणेत्येवं | स्यात् सूत्रार्थ इत्याचार्यामिप्रायः, न खल्वेवमपि न्यस्यमाने कश्चिद्दोषः, स्थिती परापरे इति समुदितमेवेदं समासपदत्वादभिसंमं|त्स्यते, नृणां स्थिती परापरे त्रिपल्योपमान्तर्मुहर्ने तिरश्चां च, व्याख्यानतोऽविच्छेदः, आर्षानुवादित्वाद्वा अस्य सूत्रप्रबन्धस्येति ॥ 'द्विविधा चैषा'मित्यादि भाष्यम् (८५-१३)। नृतिरश्वां द्विप्रकारा स्थितिरायुषो-भवस्थितिः कायस्थितिश्च, तत्र भवस्थितिर्मनुष्यजन्म लब्ध्वा तिर्यग्जन्म वा कियन्तं कालं जीवति जघन्यत उत्कर्षेण वेति,कायस्थितिर्मनुष्यो भूत्वा तिर्यग्योनिजो वा मरण U मनुभूय पुनर्मनुष्येष्वेव मनुष्यः तिर्यक्षु च तैर्यग्योनिरन्तर्येण कतिकृत्वः समुत्पद्यते ?,तत्र मनुष्याणां यथोक्तत्रिपल्योपमान्तर्मुहर्त | ॥१८३॥ ॥१८३॥ Jan Education International For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ | नृस्थितिः श्रीतत्वार्थ हरि० ४ अध्या० परापरे भवस्थिती, कायस्थितिः सप्ताष्टौ वा भवग्रहणानि, प्रकर्पतः सप्त वाऽष्टौ वेति नैरन्तर्येण मानुषः स्यात् , कथं पुनरिदं ?, | भाव्यते-पूर्वकोव्यायुर्मनुष्यो मृत्वा पुनः पुनः पूर्वकोव्यायुरेव मनुष्यः सप्तकृत्वः प्रादुरस्तीति, अष्टमभवे तु देवकुरूत्तरकुरुपूत्पद्यते || | पश्चाद्देवलोकं गच्छति, 'तिर्यग्योनिजानां चेत्यादि, (९०-१६) उक्ते भवस्थिती सत्रहतः, व्यासतस्तु शुद्धपृथिव्या द्वादश वर्षसहस्राणि खरधरणेः द्वाविंशतिरित्येवमादि सुज्ञानं, एषां पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां कायस्थितिरसंख्येया अवसपिण्यु|त्सर्पिण्यः, साधारणवनस्पतेरनन्ता अवसर्पिण्युत्सर्पिण्यः, 'द्वीन्द्रियाणा'मित्यादि (९१-४) सुज्ञाना भवस्थितिः, एषां कायस्थितिः संख्येयानि एव वर्षसहस्राणि, पंचेन्द्रिये'त्यादि (९१-६) सुज्ञानं,सप्ताष्टौ वा भवग्रहणानि मनुष्यवद्भावनीयानि, 'सर्वेषा'मित्यादि (८१-१३) मनुष्यतिरश्चामपरा कायस्थितिः जघन्याऽन्तर्मुहूर्त्तप्रमाणैव भवतीति ।। तृतीयोऽध्यायः समाप्तः | नमोऽहते । इदानी चतुर्थ आरभ्यते-अत्र चायं सम्बन्धग्रन्थः, 'अत्राह-उक्तं भवते'त्यादि (८२-१) किमुक्तमित्याह'भवप्रत्ययोऽवधि रकदेवाना' मिति प्रथमेऽध्याये, तथा द्वितीय औदयिकेषु (भावेषु) प्ररूष्यमाणेषु 'देवगति रित्युक्तं, एवमष्टमे 'केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य' आश्रव इति वक्ष्यते,तथाऽत्रैव 'सरागसंयमादयो देवस्य' आयुष | आश्रव इति वक्ष्यते, आदिशब्दात् सरागसंयमसंयमासंयमाकामनिर्जराबालतपसि (च) दैवस्येति सूत्राक्षेपः, तथा द्वितीये 'नारकसम्मूच्छिनो नपुंसकानि' 'न देवा' इत्युक्तं, एवमनेकधा देवशब्दश्रुतेः संजातजिज्ञासः पृच्छति-'तत्र के देवाः' कति|विधा वेति' (९२-५) तत्र-तेषु सूत्रेषु के देवाः प्रतिपत्तव्याः, क्रीडाद्यर्थबहुत्वात्, कतिविधा वा-कतिभेदा वेति प्रश्नद्वये सूरि ॥१८४॥ ॥१८४॥ Jan Education International For Personal & Private Use Only Page #205 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ४ अध्या० राह-अत्रोच्यते प्रतिवचनंदेवाश्चतुर्निकायाः इति ॥४-१॥ सूत्रम् ॥ निकायाः प्रश्नद्वयेऽप्यनुरूपं प्रतिवचनमिति सूत्रसमुदायार्थः। अवयवार्थ वाह-'देवा' (९२-८) इत्यादिना ग्रन्थेन, तत्र दीव्यन्तीति ज्योतिदेवाः-स्वच्छन्दचारिणः अनवरतक्रीडासक्तचेतसः परमद्युतिमन्तः प्राणिन एव, ते चतुर्निकाया भवन्ति, चत्वारो निकाया-नि मायाकलेश्या वासाः संघा वा येषां ते चतुनिकाया भवन्तीति, देवगतिनामकर्मोदयाद्भवनादिषत्पद्यन्त इत्यर्थः, अनेनातिमुग्धपरिकल्पितनित्यदेवव्युदासः, 'तान् पुरस्ताद्वक्ष्यामः' इति तान् एतान् निकायमेदमित्रान् देवान् पुरस्तात्-पुरो वक्ष्यामः, उद्देशमात्रोपन्यासस्त्वयं, ननु च भगवत्यां-"कइविहा णं भंते ! देवा पण्णत्ता, गोयमा! पंचविधा देवा पण्णत्ता,तंजहा-भविअदछदेवा गरदेवा धम्मदेवा देवाहिदेवा भावदेवा य," भव्यद्रव्यदेवा-एकमविकादयः, नरदेवाश्चक्रवर्तिनः, धर्मदेवाः साधवः, देवाधिदेवाः तीर्थकराः,भावदेवा भवनपत्यादयः,एवं पञ्चभेदेषु सत्स्वेतेषु किमथ चतुर्निकाया इत्युपन्यासः, उच्यते,भावदेवाभिधानार्थः,तदन्येषां मनुष्यभेदत्वात् इत्यादि, अत एव प्राधान्यत इदमाह तृतीयः पीतलेश्य इति ॥४-२॥ सूत्रम् ॥ समुदायार्थः प्रतीतः, अवयवार्थ त्वाह-'तेषा'मित्यादि भाष्यम् (१२-१०) तेषां चतुणों देवनिकायानां 'भवणवइवाणमंतरजोइसवासी विमाणवासी य'त्ति प्रवचनप्रसिद्धक्रमाणां तृतीयो निकायः तत्सूत्रार्थक्रमोक्तः,किमित्याह--पीतलेश्य इति,तेजोलेश्य एव Onmen भवति, न कृष्णादिलेश्य इति, अवधारणं सूत्रे न, सामर्थ्यगम्यमेतत्, सूचनात् सूत्रमितिकृत्वा, कश्चासौ तृतीय इत्याह-ज्योति ॥१८५॥ DIL Jain Education international For Personal Private Use Only Page #206 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ | देवभेदाः हरि० ४ अध्या० का इति, लेश्याग्रहणं चेह [डौ] क्रीडार्थप्रधानांगतारव्यापनार्थ. तृतीयग्रहणं चाश्रयप्रत्यक्षतया सुखप्रतिपयर्थमिति ।। शेषान् निकायान् भेदतोमिधातुमाह दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ता इति ॥४-३ ॥ सूत्रम् ॥ प्रस्तुताश्चत्वारो निकाया इति सूत्रसमुदायार्थः,अवयवार्थस्तु सुगमः 'ते च देवनिकाया इत्यादि (१२-१३) भाष्यादेव, नवरं | कल्पोपपत्रपर्यन्ता इति, अत्र कल्पशब्दोऽधिवासवाची, सौधर्मादिष्विति कल्पोपलक्षणं,कल्पोपपन्नः पर्यन्त एपामिति विग्रहः,अनेन | तदतीतग्रवेयकमहाविमानद्वयापक्षेप इति ॥ दशादीनि प्रत्येकं पुनर्विमित्सुराहइन्द्रसामानिकत्रायस्त्रिंशपारिषद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्यिषिकाश्चैकैकश इति ॥ ४-४ ॥ सूत्रम् ॥ | एकैकदेवनिकाये दश दशैते भेदा उत्सर्गतः भवन्ति, सूत्रसमुदायार्थः, अवयवार्थ त्वाह-'एकैकशश्च'त्यादिना, (८३-३) एकैकशश्च-एकैकसिन् एतेषु देवनिकायेषु, किमित्याह-देवा दशविधा भवन्ति इन्द्रादिभेदेन, 'तद्यथे'त्यादिना, प्रकटार्थ, नवरमिन्द्रास्तद्भवनाद्यपेक्षया परमैश्वर्यभाजः, समानस्थानभवाः सामानिकाः, 'समानस्य तदादेश्चेति वचनादौपसंख्यानिका, त्रयस्त्रिंशदेव त्रायस्त्रिंशाः,स्वार्थे अण,अर्थचरो राजस्थानीयकल्पः,दण्डनायको-निक्षेपाधिपतिः,अनीकानि-सैन्यानि प्रकीर्णको-विषयाभिमुखीकृतः, कर्मविशेषोऽभियोगः तत्काभियोग्यं तदेषां विद्यत इत्याभियोग्याः, किल्विषिकाः-अन्तस्थाश्चण्डालादय इति, लोकस्वभावत एतदित्थमेषामिति ।। एवमिममुत्सर्गमभिधायकशो ग्रहणेनाधुनाऽपवादमाह SumanitlimilimenangiDamIDIOHIDIEAAWARIOMARATDHAMITRA INDIAHINDIMIRITHIMImammindin ॥१८६॥ ॥१८६॥ Jan Education International For Personal & Private Use Only Page #207 -------------------------------------------------------------------------- ________________ इन्द्राः लेश्या: प्रवीचारः प्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्का इति ॥४-५॥ सूत्रम् ।। श्रीतस्वार्थ-IR समुदायावयवाचौं प्रतीतावेव ॥ निकायेष्विन्द्रव्यवस्थानियममाहहरि० पूर्वयोन्द्रा इति (४-६) ॥ सूत्रम् ॥ ४ अध्या० इदमपि प्रतीतसमुदायार्थमेव, नवरं ज्योतिष्काणां तु बहवः सूर्याश्चन्द्रमसश्वेन्द्राः,असंख्येयद्वीपसमुद्रवर्तित्वात् , तथा स्वकल्पाहा इति स्वकल्पाख्याः, माहेन्द्रे माहेन्द्रः ब्रह्मलोके ब्रह्मा लान्तके लान्तकः महाशुक्रे महाशुक्रः सहस्रारे सहस्रारः आनतप्रा|णतयोरप्येक एवेन्द्रः प्राणतामिधानः, आरणाच्युतयोरपि कल्पयोरेक एवेन्द्रः अच्युतः, 'परतस्त्वि' त्यादि (९५-२), अच्युत| कल्पात् परतः पुनरॅवेयकानुत्तरविमानेषु, किमित्याह-इन्द्रादयो दश विकल्पाः प्रागुक्ता न भवन्ति, कि तर्हि ?,ते सर्वे एव देवाः | स्वतन्त्रा इत्यहमिन्द्रा गमनागमनादिरहिताश्च प्रायः प्रयोजनाभावादिति ।। पीतान्तलेश्या इति ॥४-७॥ सूत्रम् ।। प्रक्रमात् सम्बद्धार्थमेव, प्रतीतसमुदायार्थ च॥ 'पूर्वयो'रित्यादि भाष्यम् (५-४), पूर्वयोनिकाययोः-भवनपतिव्यन्तरयोः | देवानाम् ,उपलक्षणत्वाद्देवीनां च, किमित्याह-पीता अन्ते यासां लेश्यानां ताः पीतान्ताः-कृष्णनीलकापोततेजस्यश्चतस्रो लेश्या O| भवन्ति,लाघवार्थमेतदुत्तरत्रैतयोर्लेश्यानभिधानादिति ॥ एते च सर्वे त्रिविधा देवा भवन्ति-सदेवीकाः सप्रवीचाराः १ अदेवीकाः | ॥१८७॥ सप्रवीचाराः २ अदेवीकाः अप्रवीचारा ३ इति, तत्राधानधिकृत्याह कायप्रवीचारा आ ऐशानादिति ।। ४-८॥ सूत्रम् ।। ॥१८७॥ Jan Education International For Personal Private Use Only Page #208 -------------------------------------------------------------------------- ________________ श्रीतखार्थ-| हरि० ४ अध्या० प्रकटसमुदायार्थम् , नवरं आऐशानादित्यमिधानाद ऐशानान् अवधिकृत्येत्यैशानोऽपि कायप्रवीचार एवेति ॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचारा द्वयोर्द्वयोरिति ॥ ४-९॥ सूत्रम् ॥ प्रवीचारः | प्रायो निगदसिद्धम् ,मैथुनसुखप्रेप्मन् मैथुनसुखप्राप्तीच्छाभिमुखीकृतान् उत्पन्नास्थान प्रादुर्भूतदशान् विदित्वा तत्प्रभा|वत एवावबुध्य देव्य उपतिष्ठन्ते अपरिगृहीताः सौधर्मेशानदेव्यो गणिकाकल्पाः, ताः स्पृष्दैव च ते देवाः प्रीतिमुपलभन्ते,अल्प| संक्लेशत्वात् , विनिवृत्तास्थाश्च विनिवृत्तादराश्च भवन्ति, अत एव हेतोरिति,एवं सर्वत्र भावनीयं । नवरं एता देव्यः अनेन क्रमे गैषां भवन्ति, “सोहम्मि विमाणाणं छच्चेव हवंति सयसहस्साई । चत्तारि अ ईसाणे अपरिग्गहिआण देवीणं ॥१॥ सपरिग्गहेयराणं | सोहम्मीसाण पलिअ साहीअं। उक्कस्स सत्त पण्णा णव पणपण्णा य देवीणं ॥२॥ पलिओवमाइ समयाहिआ ठिई जासिं जाव दस | पलिआ। सोहम्मगदेवीणं ताओ उ सणंकुमाराणं ॥३॥ एएण कमेण भवे समयाहियदसगपलिअवुड्डीए । बंभमहासुकाण य आरणदे| वाण पण्णासा ॥४॥ साहिअपलिआ समयाहिआ ठिई जासिं जाव पण्णरस । ईसाणगदेवीओ ताओ माहिंददेवाणं ॥५॥ एएण | कमेण भवे समयाहिअपलिअदसगबुडीए। लंतसहस्सारपाणयअच्चुअदेवाण पणपप्णा ॥६॥ इति, एताः प्रतीतार्था एवेति । परेऽप्रवीचारा इति ॥४-१०॥ सूत्रम् ॥ ग्रैवेयकानुत्तरविमानवासिदेवा इति सूत्रसमुदायार्थः, अवयवार्थ त्वाह-'कल्पोपपन्नेभ्य'इत्यादिना, (९६-१३) एतेभ्यः || परे देवा-अवेयकनिवास्यादयः अप्रवीचारा भवन्ति, पञ्चविधप्रवीचारापेक्षया; अल्पसंक्लेशत्वात् मन्दरागत्वात् स्वस्थाः कायक्ले-|॥१८८॥ शरहितत्वेन शीतीभूताः स्वल्पवेदानितया, न तर्हि सुखभाज एते इत्याशंक्याह-एवंविधप्रवीचारोद्भवादपि कायादिप्रवी ॥१८८॥ Jan Education n ational For Personal & Private Use Only Page #209 -------------------------------------------------------------------------- ________________ भवनपतयः वारोत्पन्नादपीत्यर्थः, प्रीतिविशेषात् सुखविशेषात् अपरिमितगुणप्रीतिप्रकर्षाः अपरिमितगुण:-असंख्येयगुणः प्रीतिप्रकों श्रीतत्त्वार्थ- येषां ते तथाविधाः, अविपरीतक्रियया अविपरीतसमाधिजपुण्यविपाक एषा, अत आह-परमसुखतृप्ता एव भवन्ति, स्पर्शा- हरि० दिविषयापेक्षाभावात् ,स्वांगस्पर्शादीनामेव तद्भावावियोगिनामत्यन्तसौन्दर्यविलसितमेतत् ,प्रतनुमोहोदयत्वेनेत्याचार्याः,कथमेते न ४ अध्या० ब्रह्मचारिण एव उच्यन्ते ?,चारित्रपरिणामाभावात्,अतोऽप्याशयात् शुभतरोऽयं प्रत्यस्तमितसुखादिविकल्पः क्षायोपशमिकादिभाव भेद इति भावनीयं ।। सूत्रान्तरसम्बन्धार्थमाह-'अत्राहे त्यादि (९६-१६) 'देवाश्चतुर्निकाया' इत्युक्तमध्यायादौ, तथा 'दशाRष्टपञ्चद्वादशविकल्पा' इत्येतच्च, तत् के निकायास्तेषां के वा विकल्पा भेदा दशादय इति, अत्रोच्यते इति प्रश्नसमाधिः, चत्वारो देवनिकायाः, क एते इत्याह-'तद्यथा भवन्ति इत्यादि (९६-१८) । तत्र भवनवासिनोऽसुरनागविद्युतसुपर्णाग्निवातस्तनितोदधिद्वीपदिकुमारा इति ॥४-११ ।। सूत्रम् ॥ समुदायार्थावयवार्थावस्य निगदसिद्धौ प्रायो,नवरं भूमिष्ठत्वाद्भवनानि तेषु वस्तुं शीलाः भवनवासिनः नानाविधा नानाभेदाः, कुमारशब्दप्रवृत्तिनिमित्तमाह-'कुमारवदेतदि'त्यादिना (९६-६) असुरकुमारावासेषु इत्यत्रावासाः कायमानस्थानीयाः अतिमनोहरास्तेषु प्रायोऽसुरकुमाराः प्रतिवसंति, कदाचिद्भवनेष्वपि, शेषास्तु नागादयः प्रायो भवनेषु कदाचिच्चाऽऽवासेष्वपि इति । भवनावासस्थानमाह-'महामन्दरस्ये'त्यादि, (९७-११) महामन्दरग्रहणं धातकीखण्डादिमन्दरल्यावृत्त्यर्थ, चिह्नमात्रं चैत-|| ॥१८९॥ |दस्य,योजनसहसमात्रावगाहित्वात्, 'दक्षिणोत्तरयोर्दिगभागयो रित्यादि,दक्षिणोत्तरस्यां दिशि तिर्यग् बहीषु योजनलक्षकोटीनां कोटीषु, बाहल्यार्धमवगाय नवतिसहस्राणि व्यतीत्येति भावः, मध्ये भवन्तीति, आवासास्तूर्ध्वमघश्च प्रत्येकं| ॥१८९॥ Jan Education International For Personal &Private Use Orty s Page #210 -------------------------------------------------------------------------- ________________ h श्रीतत्वार्थ हरि० ४ अध्या० व्यन्तरज्योतिष्काः योजनसहस्रं विहायेति भाष्यकारांभिप्रायः, न चायमन्याय्यो, बहुश्रुतत्वेनास्य क्वचिदित्थं विशेषदर्शनसम्भवादिति । 'भवप्रत्ययाचे'त्यादि,(९७-१६) भवप्रत्ययाश्व-जन्महेतुकाश्चैषाम्-असुरकुमाराणां, न तु तपोऽनुष्ठानसाध्याः, इमा वक्ष्यमाणाः नामकर्मनियमाद्धतोः अङ्गोपांगादिनामकम्मोदयेन खजातिविशेषनियताः प्रतिजातिविशेषकारिण्यः विक्रिया भवन्तिजायन्ते गम्भीराः घनशरीराः श्रीमन्तः सर्वाङ्गसुन्दरा इति । व्यन्तराः किन्नरकिंपुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचा इति ॥४-१२ ॥ सूत्रम् ।। इदमपि प्रायो निगदसिद्धमेव,नवरमध इत्यादिना (९७-१६) अन्वर्थमाह, विविधमन्तरमावामानां येपामिति व्यन्तराः, एत| देव स्पष्टयति 'यस्मादित्यादिना, स्वातन्यतः खेच्छया पराभियोगाच्च शकाद्याज्ञया मनुष्यानपि चक्रधरादीन केचित् |सामान्या:भृत्यवदुपचरन्त्यतो विगतान्तरा मनुष्ये य इति, "विविधेषु चे'त्यादि (९८-१३) अतो व्यन्तरा विगतान्तरत्वा| दिति ॥ तृतीयो देवनिकायः (१०१-६) प्रवचनक्रमप्रामाण्यात् - ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णताराथेति ॥ ४-१३ ॥ सूत्रम् ।। इदमपि प्रायः प्रकटसमुदायावयवार्थमेव, नवरमसमासकरणं सूत्रे सूर्याश्चन्द्रमस इत्येवं सः, तथा चार्षात्, तत्र चन्द्रसूर्यपाठात्, सूर्यचन्द्रमसोः क्रमभेदः कृतः सूत्रकृता, किमर्थमित्याह-यथा गम्येत प्रतरभेदेन एतदेवैषां सूर्यादीनां ऊर्ध्व निवेशः मण्डलिकापोहेन आनुपूर्व्यम् अनुपूर्वभाव इति, एतदेव प्रकटयति-'तयथे'त्यादिना (१०२-१२) ताराग्रहाः पुनरनियतचारित्वात् कारणात, किमित्याह-सूर्यचन्द्रमसामूर्ध्वमधश्च चरन्ति, तु (च) शब्दात् तिर्यक,सूर्येभ्यः सकाशाद्दश .॥१९॥ ॥१९॥ Jan Education n ational For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ IR ज्योतिष्कगत्यादि योजनावलम्बिनो भवंति अङ्गारादयः तथाऽनियतचारित्वाद्भरण्यो यावल्लम्बन्ते, इह किलाधस्ताभरण्य एव, सर्वोपरि स्वातिभीतश्चार्थ-IRI | नक्षत्रं, सर्वत्र दक्षिणतो मूलं,सर्वोत्तरतश्चाभीचीरिति,एतदिह समाद् भूमिभागात् ध्रुवकाश्रयेणेति 'ज्योतिषो वा देवा' इति ।। | विमानगज्योतिषः सम्बन्धिनो देवास्तेन दीव्यंति, ज्योतिरेव च भास्वरशरीरत्वाज्ज्योतिष्काः, स्वार्थे कन् । 'मुकुटेष्वि'४ अध्या०] | त्यादि, (१०२-२) मुकुटेषु चिह्नानि भवन्ति, शिरोमुकुटोपगूढानि प्रभामण्डलस्थानीयान्युज्ज्वलानि सूर्यादीनि, सूर्यस्य सूर्याकारं चन्द्रादीनां चन्द्राद्याकारमिति ।। मेम्प्रदक्षिणा नित्यगतयो नृलोके इति ॥४-१४॥ सूत्रम् ।। अपि ज्योतिष्का इति सूत्रसमुदायार्थः ॥ अवयवार्थमाह-'मानुषोत्तरे'त्यादिना (१-२-६) मानुषोत्तरो गिरिस्तत्पर्यन्तोनृलोक इत्युक्तं प्राक् तस्मिन् लोके ज्योतिष्काः--सूर्यादयः मेरुप्रदक्षिणा नित्यगतयो भवन्ति, एतदेव व्याचष्टे-मेरोः प्रदक्षिणा नित्या गतिरेषामिति, अनवरतप्रवृत्तेत्यर्थः,मेरुप्रदक्षिणा नित्यगतयो ज्योतिष्का इति,विमानभ्रमणशीलत्वे 'तात्स्थ्यात् तद्वयपदेश K इति,ध्रुवाभ्रमणेऽपि तत्तदेकदेशतया अविरोधः,कस्मिंश्चिदगच्छत्यपि स्कन्धावारप्रयाणवत् ,अथवा तत्रैव स्थाने ध्रुवभ्रमणादविरोधः, नास्य मेरुप्रादक्षिण्येन गतिरिति चेत्, न नाम, तदेकापादक्षिण्येऽपि तदपरप्रादक्षिण्यात् , एवं च मेरुप्रदक्षिणाऽनित्या गतिज्यों तिषामिति विगृह्यते, ततश्चायं वाक्यार्थः-मेरुप्रदक्षिणा अनित्या गतिः कषांचिद्भवति केषांचित्रित्येत्यप्यविरोध, एकादशस्वि'-10 .॥१९१॥ (१०२-९)त्यादि, एकादशस्वेकविशेष योजनशतेषु मेरोर्जम्बूद्वीपसम्बन्धिनः चतुर्दिशमिति दिक्शन्देन समानार्थो दिशाशब्दः, KI तमनुसन्धार्यतत् प्रदक्षिणं चरन्तीति, प्रादक्षिण्येन चरन्त्येव, न तिष्ठन्त्यपि, नृलोके एव, कियन्मानाश्चैते एतस्मिन्नित्याह-'तो' Jan Education International For Personal & Private Use Only Page #212 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ हरि० ४ अध्या गत्यादि | त्यादिना (१०२-१०) द्वौ सूयौं जम्बूद्वीपे, तापक्षेत्रानुसारात , एतच्चान्तः संकटं पहिर्विशालं, मूले च कुसुमाकृति, सप्तचत्वारिंश ज्योतिष्क| योजनसहस्रादिमानं,यथोक्तम्-"सीयालीस सहस्सा दो अ सया जोयणाण तेवट्ठा । इअवीस सद्विभागा ककडमाइम्मि पेच्छ गरा ॥१॥" इत्यादि, 'लवणजले चत्वार' इत्यादि, यावद् 'इत्येवं मनुष्यलोके मानुषोत्तरपर्यन्ते द्वात्रिंशं सूर्यशतं द्वात्रिंशदुत्तरं, संपिण्डितं मत , चन्द्रमसामप्येष एव विधिः, सूर्यतुल्यत्वादिति, अष्टाविंशतिनक्षत्राणि अमिचिना सह, अष्टाशी तिर्ग्रहाः भस्मराश्यादयः,षदक्षष्टिः सहस्राणि नव च शतानि पञ्चसप्तत्यधिकानि ताराकोटाकोटीनामिति,कोटीनां कोट्यः एतावत्यः एकैकस्य चन्द्रमसः परिग्रह इति, इह च सूर्याः चन्द्रमसो ग्रहा नक्षत्राणि च तिर्यग्लोके भवन्ति, शेषास्तूर्ध्वलोके ज्योतिप्काः तारालक्षणा इति वृत्तिकारामिप्रायः तद्वाहुश्रुत्यादविरुद्ध एव, अष्टादशयोजनशतोच्छितत्वेऽपि | तिर्यग्लोकस्य अधऊर्ध्वादिभावो भवत्यविरोधात्, अष्टचत्वारिंशद'इत्यादि, इह सूर्यमण्डलविष्कम्भ इति सूर्यविमानविष्कम्भः, षट्पंचाशयोजनकषष्टिभागा इति, ग्रहाणाम योजनं मण्डलविष्कम्भः गव्यूतं नक्षत्राणां, अयमेव सर्वोत्कृष्टायाः नारायाः, स्थित्येवेति गम्यते, क्रोशो मण्डलमानं, जघन्यायास्तु स्थित्यैव पञ्च धनुःशतानि, मण्डलविष्कम्भ इति वर्तते, विष्कम्भचिन्तया आयामश्चिन्तित एव, परिवर्तुलत्वाद्विमानानां,तेषामेव बाहल्यातिदेशमाह-'विष्कम्भावाहल्याश्च भवंति 'तात्स्थ्यात् तद्वयपदेशः' इति नीतः सूर्यादय एव गृह्यन्ते,तथा चाह-'सर्वे सूर्यादय'इति,नृलोक इति वत्तते,सूत्रोपन्यासाद् , 'बहिस्त्वि'त्यादि(१.३.४)वहिलोकात,किमित्याह-विष्कम्भयाहल्याभ्यामुदितलक्षणाभ्यां, मण्डलमानमिति वर्तते, किमित्याह-14 ||१९२॥ 'अतोद्धं भवती'त्यनन्तरोदिताद्विष्कम्भादिमानादद्धं भवति, अष्टचत्वारिंशद्योजनकपष्टिभागाश्च सूर्यविमानविष्कम्भः नृलोके बहिः ॥१९२॥ Jan Education n ational For Personal & Private Use Only Page #213 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० कालविभागः ४ अध्या० wamrowimaranginumouTIOImate त एव चतुर्विंशतिरिति, एवं शेषाणामपि वाच्यं, एवं बाहल्येऽपि, तद्यथा-नृलोके चतुर्विंशतियोजनकषष्टिभागाः मूर्यविमानबाह| यं, बहिस्तु द्वादशेत्यादि, एतानि चालोकादारभ्य एकादशस्वेकादशोत्तरेषु योजनशतेष्ववसिष्ठन्ते, यथोक्तम्-"एकारसेकवीसा| सय एकाराहिआ य एकारा। मेरुअलोगाबाहं जोइसचकं चरइ ठाइ ॥१॥" कथं नृलोके यथोदितपरिवारमतां चन्द्रादीनामव| स्थानं ?, उच्यते,कोटीकोटिनां संज्ञान्तरत्वात्, कोटिवाचकत्वात्, यथोक्तं-"कोडाकोडी सणंतरं तु मभंति केइ थोवतया । अण्णे | | उस्सेहंगुलमाणं काऊण ताराणं ।। १॥" 'एतानि चे'त्यादि (१०३-५) अधिकृतानि ज्योतिष्कविमानानि लोकस्थित्या लोकानुभावेन प्रसक्तावस्थितगतीन्यपि प्रसक्ताः-सम्बद्धा अवस्थिता आभीक्ष्ण्येन गतिर्येषामिति विग्रहः, ऋद्धिविशेषार्थ समृद्धिविशेषप्रकटनाय आभियोग्यनामकर्मोदयाच नित्यगतिरतयः सदैव गमनक्रीडाशीला: देवा वहन्ति नैषा भारजनितं |दुःखमस्ति, तथाविधकर्मोदयोपपत्तेः, कामिनीरत्नाभरणभारदुःस्ववत्, ते च देवाः सिंहायाकाराः, यथाह-'तद्यथा-पुरस्तात् केशरिण' इत्यादि (१०३-७)॥ तत्कृतः कालविभाग इति ॥ ४ १५ ॥ सूत्रम् ॥ ज्योतिष्कगतिकृतः कालविभाग इति सूत्रसमुदायार्थः। अवयवार्थत्वाह-कालोऽनन्तसमय'इत्यादिना,(१०३-१०)कलनं कालः । कलासमूहो वा कालः सोऽनन्तसमयो द्रव्यविपरिणतिहेतुः, भेदकमन्तरेण तथाविधक्रियानुपपत्तेः, अत एवाह-वर्त्तनादिलक्षण इत्युक्तं सत्रकृता पश्चमेऽध्याये, 'तस्ये'त्यादि,तस्यैवंविधस्य कालस्य विभागोऽणुभागादिभेदः,किमित्याह-ज्योतिप्काणां गतिविशेषकृतः परिस्थूरः, कथमित्याह-चारविशेषेण हेतुना, तैः कृतस्तत्कृतः, तैरिति ज्योतिष्कचारविशेषः, कृत इत्यु S ॥१९॥ Jan Education International For Personal & Private Use Only Page #214 -------------------------------------------------------------------------- ________________ पलक्षितः, तथथा अणुभागाचारा अंशा इत्यादि (१०३-१२) सर्व एते कालविशेषामिधायिनः शन्दाः लोकसिद्धा एव, भीतवार्थ। पुनरन्यो विकल्पो लौकिकसमय एव प्रत्युत्पन्नोऽतीतोऽनागत इत्येवं त्रिविधः परिभाष्यते, कालत्वाभेदेऽपि तथोपाधि-- समयादि हरि० विभागः प्रयाणा मेदात् , पुनस्त्रिविधः संख्येयः असंख्येयोऽनन्त इति, तथाविधैकघटादिवस्तुपरिणामनिवन्धनं, एतत्स्वरूपपरिबानायव | सकलकालभेदादित्वात् समयममिधातुमाह-'तत्रे'त्यादि (१०३-१७) तत्र-एतस्मिँस्विविधकालव्याख्यावसरे समयस्तावदभिधी यते यदुत परमसूक्ष्मक्रियस्य अतिस्वल्पक्रियस्येत्यर्थः, एतदेव विवृण्वनाह--सर्वजघन्यगतिपरिणतस्य, कस्येत्याह|परमाणोर्द्रव्यमेदस्य स्वावगाहनक्षेत्रव्यतिक्रमकाल इति,एकाकाशप्रदेशव्यतिक्रमकाल इत्यर्थः, समय इत्युच्यते, अयं च |परमदुरधिगमः परमा:-अतिशयसम्पमा योगिनस्तैरपि दुःखेनाधिगम्यते, सूक्ष्मत्वात् , अत एव चानिर्देश्यः नि ठितस्व| रूपः,परेभ्यः प्रतिपादयितुमशक्य इत्यर्थः,तं यस्माद्भगवन्तः समप्रैश्वर्यलक्षणाः परमऋषयो मोक्षगामिनः केवलिनः प्रक्षीण छानो विदंति साक्षात् , न निर्दिशन्त्यन्यस्मै, तथैव समयेन, कुत इत्याह-परमनिरुद्धत्वात् , परमनिरुद्धे यस्मात् तस्मिन | |समये भाषाद्रव्याणां तत्प्रतिपादकानां ग्रहणनिसर्गयोः-आदानमोक्षयोर्विषये करणप्रयोगासम्भव इति, करणयोः | | कायवापर्याययोः प्रयोगस्य असम्भवः, कायकरणप्रयोगेन हि भाषाद्रव्याण्यादाय वापर्याप्तिकरणव्यापारण निसृज्यनेसमय इति चैवेति यावदुच्चार्यते तावदसंख्येयास्ते इति त्रूमः इत्यसम्भव इति, ते स्वसंख्येयाः समया आवलिकोच्यते, सा च जघन्ययु॥१९॥ |क्तकासंख्येयकसमयमानाः, ताः संख्येया आवलिकाः उच्नास एकः, तथा निश्वासः एकर एवंमान एव, एतद्भेदश्रोधिो- ॥१९४॥ |गमनभेदात,नावुशासनिश्वासौ बलवतःशारीरबलेन पदिवन्द्रियस्यानुपहतकरणग्रामस्य कल्पस्य निरुजस्य मध्यमवयसः Jan Education International For Personal & Private Use Only s Page #215 -------------------------------------------------------------------------- ________________ भीतवार्थ- हरि. ४ अध्या० प्राणादिविभागः भद्रयौवनवतः स्वस्थमनसोऽनाकुलचेतसः पुंसः पुरुषस्य प्राणो नाम कालमेदः, विशेषणकलापस्त्वन्यथाभूतस्य तथाऽभावा-| ति, ते सप्त प्राणाः स्तोकः ते सप्त स्तोका लवः तेऽष्टाविंशल्लवाः अद्धं च लवस्यैव, किमित्याह-नालिका घटिकोच्यते, ते | | घटिके मूहर्तः, ते त्रिंशन्मुहर्ता अहोरात्रं, तानि पंचदश अहोरात्राणि पक्षः, शुक्लादिः, तौ द्वौ पक्षौ शुक्लकृष्णपक्षौ मासः--1* फाल्गुनादिः, तौ द्वौ मासौ ऋतुर्वसन्तादिः, ते ऋतवस्त्रयः अयनमुत्तरायणादि,ते दे अयने संवत्सरः प्रतीतः, ते पंच संवत्सराःचन्द्रचन्द्रामिवर्षितचन्द्रामिवधिताख्याः युग,तत्र चन्द्रसंवत्सरपरिज्ञानाय चन्द्रमामः परिमाणमेव तावदाम्ख्यायते-एकोनविंशहि|नानि चतुष्पंचाशदुत्तराणि द्वात्रिंशच द्विषष्टिभागा दिवसस्य चद्रमासः, एवंप्रकारेण मासेन द्वादशमासपरिमाणश्चान्द्रः संवत्सरः, स| चार्य-त्रीणि शतान्यहां द्वादश च द्विषष्टिभागा इति, एतेन शेषाणि चन्द्रसंवत्सराणि व्याख्यातानि, अधुनाऽभिवद्भुितसंवत्सरपरिबानायामिवर्द्धितमासोऽभिधीयते-एकत्रिंशदिनान्येकविंशत्युत्तरशतचतुर्विंशत्युत्तरशता भागानाममिवर्द्धितमासः, एवं विधेन मासेन | द्वादशमासप्रमाणोऽमिवद्धितः संवत्सरः,स चायं-त्रीणि शतान्यहां अशीत्यधिकानि चतुश्चत्वारिंशञ्च द्विषष्टिभागाः,एतैश्चन्द्रादिमिः पञ्चभिः संवत्सरैरेकं युगं भवति, तन्मध्ये चान्त्येचाधिमासको तेषां पचानां संवत्सराणां मध्येऽमिवर्द्धिताख्येऽधिमासकः, एतदन्त चामिवर्द्धित एव,सूर्यमासस्त्ववगन्तव्यः त्रिशहिनान्यर्द्धच,एवंविधद्वादशमासनिष्पन्नः संवत्सरः सावित्रः,म चाय-त्रीणि शतान्यहां पदपष्टयधिकानि,अनेन च मानेन सर्वकालं सर्वाषि समाविभागश्च गण्यंते, साबनमासखिंशदहोरात्रः, एष एव च कर्ममामो | ऋतुमासश्रोच्यते, एवंविधद्वादशमासनिष्पन्नः सावनसंवत्सरः, स चाय-त्रीणि शतान्यहां पष्टयधिकानि, चन्द्रामिवद्धितायुक्तो, नक्षत्रमासस्त्वयं-सप्तविंशतिदिनान्येकविंशतिः सप्तपष्टिभागाः, एवंविधद्वादशमासनिप्पमो नक्षत्रसंवत्सरः, म चायं-त्रीणि शता CRICS ॥१९५॥ For Personal Private Use Only Page #216 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ हरि० ४ अध्या० ॥१९६॥ | न्यह्नां सप्तविंशष्युत्तराण्येकपञ्चाशश्च सप्तषष्टिभागा इत्येवं, ते मासाः नामनिष्पन्ना भवन्ति, विंशतियुगैर्वर्षशतं भवति, दशभिर्व|र्षशतैर्वर्षसहस्रं भवति, शतगुणं वर्षसहस्रं वर्षशतसहस्रं तत्, तच्च चतुरशीतिगुणितमेकं पूर्वांगं, पूर्वांगं चतुरशीतिलक्षेण गुणितं पूर्व, पूर्वतः पूर्वतो विकल्पात् परः परो विकल्पः चतुरशीतिलक्षगुणो वेदितव्यः, तुटगंगाद्यावच्छीर्षप्रहेलिकेति, तुटथं तुटिकं अटटांगं अटटं अववांगं अववो हुहुंकागं हुहुकं उत्पलांगं उत्पलं पद्मांगं पद्म नलिनाङ्गं नलिनं अर्थनिपूरांगं अर्थनिपूरं चूलि - | काङ्गं चूलिका शीर्षप्रहेलिका शीर्षप्रहेलिका, प्रावचनः क्रमोऽयं, आचार्येण तूद्देशमात्रान्तः स्वल्पस्थानचेति, सर्वथा शीर्षप्रहेलि | कान्तः संख्येयः कालो भवति, समयादिरिति, सूर्यप्रज्ञप्तौ सर्वाद्युपांतनामादिक्रमः शीर्षप्रहेलिकान्तः, इत्येतावान् गणितशास्त्र| विषयोऽपीति, अत ऊर्ध्वमुपमानियतं वक्ष्यामः इति संख्येयादेरनन्तरमसंख्येयः कालो भण्यते स च गणितविषयातीतत्वादुपमया नियम्यते, सर्वश्चैष बौद्धव्यवहारः परप्रतिपत्तये अभ्युपगम्यते बाह्यार्थशून्योऽन्यथा परमार्थविचारणायामतिदुष्करं स्यादिदं सर्व, ' तद्यथा ही 'त्यादि, ( १०४ - १५ ) स्यादेतत् पल्योपममिति सुज्ञानं तच्च त्रिविधमद्धापल्योपममुद्धारपल्योपमं क्षेत्रपल्योपमं चेति, पूनर्वादरसूक्ष्म भेदादेकैकं द्विधा, तत्रोक्तलक्षणं भाष्ये वादराद्धापल्योपमं संख्येयवर्षकोटीव्यतिक्रान्तिसमकालं, | तान्येव वालाग्राण्येकैकशोऽसङ्ख्येयान्यदृश्यानि कृत्वा बुद्धया स एत्र पल्यो त्रियते, ततः प्रतिवर्षशतमेकैकवालाग्रोद्वारे वर्षाण्यसं| रूयेयानि व्यतिक्रमन्ति एतत् सूक्ष्ममद्वापल्यम्, अस्य च प्रयोजनमुत्सर्पिण्या विभागपरिज्ञानं ज्ञानावरणादिकर्म्मस्थितयः कायभ| वस्थितयः पृथिव्यादिकायानां निरूप्यन्त इति, उद्धारपल्योपमं तु बादरं स्थूलवालाग्रापहारे प्रतिसमयमेकैकस्मिन् सति भवति, तच्च संख्येयपरिमाणं वेदितव्यं एतान्येव वालाग्राण्येकैकशोऽख्येयखण्डीकृतानि ततः प्रतिसमयमेकैकवालाग्रोद्धारे वर्षकोटिभिः For Personal & Private Use Only मासादि मानं ॥१९६॥ Page #217 -------------------------------------------------------------------------- ________________ श्रीतधार्थ हरि० ४ अध्या० संख्येयामिः सूक्ष्मोद्धारपल्यं भवति, अयं च प्रयोजन-अर्धतृतीयसागरोपमोद्धारराशिप्रमाणतुल्याद्वीपसमुद्रा इति, क्षेत्रपल्योपममपि । | बादरसूक्ष्मभेदाद् द्विविधं-चादरलोमरवण्डभृतक्षेत्रप्रदेशराश्यपहारे प्रतिसमयं बादरक्षेत्रपल्योपम,सूक्ष्मलोमखण्डभृतक्षेत्रप्रदेशराश्य- पल्यादिसुपहारे प्रतिसमयं सूक्ष्मक्षेत्रपल्योपमं, असंख्येयोत्सर्पिणीभिश्च परिनिष्ठानमस्य भवति, एतेन च पृथिव्यादिजीवपरिमाणमानीयत मसुषमादि इति प्रवचनविदो वर्णयन्ति प्रयोजनं, एषां च त्रयाणामपि पल्योपमानां प्रत्येक कोटीना कोटी दशगुणिता सती सागरोपममिति व्यपदिश्यते त्रिविधमेव, एपां मागरोपमाणां चतस्रः कोटीकोटयः सुषुमसुषमा नाम कालविशेषः, तिखः कोटीकोट्यः सागरोपमानां सुषमा, सागरोपमानां कोटीकोटयो द्वे सुषमदुष्षमा, द्विचत्वारिंशद्वर्षसहस्राणि हित्वा चैका कोटीन कोटी दुष्षमसुषमा, एकविंशतिवर्षसहस्राणि दुष्पमा, तावत्येव दुष्पमदुष्पमा, एकविंशतिवर्षसहस्राणीत्यर्थः, ताः सुषमसुषमाचा यथोपन्यस्ताः आनुलोम्येन षडप्यवर्षिणीनामा कालः, शरीरोच्छ्यायुष्ककल्पवृक्षादिपरिहाणेर्दशमागरोपमकोटीकोव्यः परिमाणतः, तथा प्रातिलोम्येनोन्मर्पिणीनामा कालः, शरीरोच्छायादिपरिवृद्धेर्दशसागरोपमकोटीकोट्य एवं परिमाणतः, एतश्चोत्सर्पिण्यवपिणीकालचक्र |पंचसु भरतेष्वरवतेषु च पंचखनाद्यनन्तं परिवर्तते, यथाऽहोरात्रे, वासरो रजनी वा शक्यते न निरुपयितुमादित्वेन, अनादिन्वादहोरात्रचक्रकप्रवृत्तः, तथैतदपीति, तत्रावसर्पिण्या शरीरोच्छ्योऽनन्तगुणपरिहीणः परतः परतः, सुषमसुषमायां गव्यूतत्रितयं शरीरोच्छयो मनुष्याणामायुस्त्रीणि पल्योपमानि शुभपरिणामोऽपि कल्पवृक्षादिरनेकः, सुषमायां गम्यूतद्वयं द्वे पल्योपमे कल्पवृक्षा| दिपरिणामश्च शुभो हीनतरः, सुषमदुष्पमायामेकं गव्यूतमेकं पल्योपमं हीनतरश्च कल्पवृक्षादिपरिणामः, दुषमसुषमायां पञ्चधनु: TO ॥१९॥ शतप्रभृतिः सप्तहस्तान्तं शरीरप्रमाणं आयुरपि पूर्वलक्षपरिमाणं, परिहीणश्च कल्पवृक्षादिपरिणामः, दुष्पमायां अनियतं शरीरप्रमा ॥१९७॥ Jan Education Internal For Personal & Private Use Only Page #218 -------------------------------------------------------------------------- ________________ कालाणुभागी णमायुरप्यनियतं, वर्षशताद् अवाक् , पर्यन्ते विंशतिवर्षाणि परमायुः, शरीरोच्छ्यो हस्तद्वयं, ओषधीवीर्यपरिहाणिरनन्तगुणेति, श्रीतवार्थहरि० | अतिदुष्षमायामप्यनियतं शरीरोच्छ्रायादि सर्व, पर्यन्ते तु हस्तप्रमाणं वपुः, परमायुः पोडश वर्षाणि, निरवशेषौषधिपरिहाणिश्चेति, ४ अध्या० |एवं पदिः प्रातिलोम्येन वक्तव्या, अशुभानां परिणामविशेषाणामवसर्पिण्या वृद्धिः उत्सपिण्यां हानिरिति, अवस्थिताः स्वरूपेण न भ्रमंति ये च गुणास्तस्यान्ते चावस्थिताः कल्पवृक्षादिपरिणामविशेषाः अतोऽवस्थिताऽवस्थितगुणा अन्यत्रैकैका सुषमदुषमादिर्भवति, तबधा-देवकुरूत्तरकुरुषु सुषमासुषमानुभावः सर्वदाऽवस्थितः, हसिम्यकवासे तु सुषमानुभावोऽवस्थितः, हैमवतहिर-| | ज्यवतेषु सुषमदुष्षमानुभावोऽवस्थितः, हैमवतहरण्यवतक्षेत्रेषु षट्पंचाशत्सु चान्तरद्वीपेषु दुष्पमसुषमानुभावोऽवस्थितः, एवमादिमनुष्यक्षेत्र पर्यापन्नः कालविभागो ज्ञेय (१०५-११) इति, एवमादिरित्यनेनानेकभेदत्वमादर्शयति कालस्य, पुद्गल-|| | परावर्तादिः सर्वाद्धादिश्वानन्तः काल इति, मनुष्यक्षेत्रपर्यापन इति परिमितदेशवत्तित्वं कालस्यावगमयन्ति, इह प्रसिद्धनान्यत्रापि | वर्तमाना देवादयो व्यवहरंति, कालस्य समूहबुद्धयङ्गीकृतस्य समयादिविभागो वेदितव्यः, इत्यसंख्येयत्वमनन्तत्वं च कालस्य | भाष्यादेव परिगन्तव्यं, गणितविषयातीतोऽसंख्येयः, अविद्यमान्तोऽनन्त इति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र . यहिरवस्थिता इति सूत्रम् ॥ ४-१६ ॥ सम्बद्धमेव, मेरुप्रदक्षिणा नियता गनागतयो नृलोक इत्यनन्तरसूत्राभिधानात् ज्योतिष्का इति सूत्रसमुदायार्थः। अवयवार्थमाह॥१९८॥ | 'नृलोके' इत्यादिना (१०५-१३) मानुपोत्तरगिरबहिर्ये इति ज्योतिष्का 'तास्थ्यात्तव्यपदेशः' ते च स्थिता इत्येतदाचष्टे-1 |अवस्थिता इत्यविचारिणः न विचरणशीलाः, स्पष्टतरमाह-अवस्थिताः निश्चलाः विमानप्रदेशा बुध्नादयो येषा ॥१९८।। Jan Education International For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ वैमानिकाः श्रीतवार्थ हरि० ४ अध्या० मिति विग्रहः, किमुक्तं भवति ?-अवस्थितौ लेश्याप्रकाशौ च--वर्णालोको येषां ते तथाविधा इत्यर्थः, उपरागोदयायभावादिति, एतदेव निगमयमाह-सुखा शीतोष्णाः रश्मयो येषामिति विग्रहः, नात्यन्तशीताश्चन्द्रमसः, नाप्यत्यन्तोष्णाः सूर्यस्य, किन्तु साधा| रणा द्वयोरपीति, योजनशतसहस्रपरिमाणप्रकाशा इत्याचार्याः। । उक्ता ज्योतिप्काः, तदमिधानानृतीयो देवनिकायः, साम्प्रतं चतुर्थमाह वैमानिका इति ॥४-१७ ।। सूत्रम् ॥ प्रायो निगदसिद्ध,नवरं अत ऊर्ध्वमिति इतः प्रभृति पूर्व प्राक् स्थितेरिति,तथा विशेषेण सुकृतिनो मानयन्तीति विमानानि ।। एते च । कल्पोपपन्नाः कल्पातीताश्चेति ॥ ४-१८ ॥ सूत्रम् ॥ एतदपि प्रायो निगदसिद्धमेव, नवरमिन्द्रादिदशभेदकल्पनात् कल्पा इति । उपर्युपरीति ॥४-१९ ॥ सूत्रम् ॥ इदमपि प्रायः सुगममेव, नवरं 'यथानिर्देश'मिति वक्ष्यमाणमूत्रापेक्षया, नैकक्षेत्रे निरवयवे नापि तिर्यगधो वेत्यसमजस इति ।। ते चामी क्रमादित्याहसौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारेष्यानतप्राणतयोरारणाच्युतयो ___ केषु विजयबैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे चेति ॥ ४-२० ॥ सूत्रम् ॥ १ योजनशतसहस्रपरिमाणो निष्कम्पत्वाद् अस्तमयोदयाभावाच्चेति सिद्धसेनीयायां वृत्तौ, स्यादनेन तस्याः पश्चाद्भाविता ॥१९९॥ ॥१९९।। Jan Education International For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ श्रीतार्थहरि० ४ अध्या० 1120011 भिन्नविभक्तिको निर्देश इह देवघर्म्मख्यापनार्थ इति सूत्रसमुदायार्थः । अवयवार्थमाह- 'एतेष्वि' त्यादिना (१०६-१०) सौधर्मस्य कल्पस्य मेरोरुपर्य्यसंख्ये ययोजनव्यवस्थितस्य मेरूपलक्षितदक्षिणभागा स्थितिः अर्द्धचन्द्राकारस्य, उपशानः कल्प इति, सोऽप्येवंविध एव, किन्तु मेरूपलक्षितोत्तरभागार्द्धस्थितिः मनागूर्ध्वमर्धमिति, 'ऐशानस्योपरी'ति क्षेत्रविभागमात्रेण, बहूनि योजनान्यतिक्रम्य सनत्कुमारः सोधर्मसमश्रेण्यां व्यवस्थितः, एवं सनत्कुमारस्योपरि मनागूर्ध्वमित्यर्थः, माहेन्द्र इत्यैशानसमश्रेणिव्यवस्थितः, अनयोरुपरि बहूनि योजनान्यतिक्रम्य मध्यवर्ती सम्पूर्णचन्द्राकृतिर्ब्रह्मलोकः, इह लोकग्रहणं लोकान्तिकदेवसत्ताख्यापनार्थ, एवमुपर्युपरि लान्तकमहाशुक्र महारास्त्रयः कल्पाः प्रतिपत्तव्याः, विभक्त्युपन्यासस्तित्वह सामान्येनैव तिर्यग्मनुष्येभ्यः | उपपात भेदख्यापनार्थः, तत ऊर्ध्वं बहूनि योजनान्युल्लङ्घय सौधर्मशानकल्पद्वयवदानतप्राणतौ भवतः, विभक्त्युपन्यास इति एकेन्द्रत्वभेदप्रदर्शनार्थः, तदुपरि तत्सम श्रेणिव्यवस्थितौ सनत्कुमारमाहेन्द्रयोरिव रणाच्युतौ, विभक्तिप्रयोजनं पूर्ववत्, तदुपरि ग्रैवेयकानि बा, इहापि विभक्यलोपे एतावान् मापायशेषसश्वोपपात इति विशेषप्रदर्शनार्थः, तत ऊर्ध्वं विजयादीनि चत्वारि विमानानि, ऐन्या| दिप्रादक्षिण्येन, विभक्त्यलोपस्त्विति निरपायसम्यगुपपात भेदमन्दर्शनार्थः तदुपरि मनाक् सर्वार्थसिद्धमिति, इह विभक्त्यलोपो | द्विचरमोपात भेद प्रदर्शनार्थः । अमुमेवार्थं चेतसि निधायाह-'एवमासर्वार्थसिद्धादिति (१०६ - १२) सर्वार्थमिद्धं यावदुपरीति । कल्पाभिधाननिबन्धनमाह-'सुधर्मे' त्यादिना (१०६ - १३) सभा - प्रासादविशेषः सा तस्मिन् अस्तीति सौधर्मः 'चातुरथिंकोऽन' 'ईशानस्ये' त्यादि तस्य निवाससंबंधेन अणिति, 'एवमिन्द्राणामित्यादि, अतिदेशवाक्यं, 'ग्रैवेयकास्त्वित्यादि, ग्रीवा इति | ग्रीवेव ग्रीवा तस्यां भवाः ग्रैवेयकाः, एवं ग्रीवायां भवाः ग्रीव्याः, एवं ग्रैवेयाः 'दिग्ग्रीवात्याचे 'ति, एवं ग्रैवेयकाः ग्रीवायां प्रायो भवाः | For Personal & Private Use Only वैमानिकभेदाः ॥ २००॥ Page #221 -------------------------------------------------------------------------- ________________ आधिपथ इति कुलकुक्षिग्रीवाभ्यः स्वास्यालङ्कारे ठका' (पा.) अनुत्तराः सर्वप्रधानाः पंच देवनामान एव विमानविशेषाः, एतदेव नाश्रीतच्यार्थ-18|मान्वर्थमाह-'विजिता' इत्यादि (१०६-१८) विजिता अभिभूता अभ्युदयविहेतवः एभिरिति-देवैविजयबैजयन्तजयन्ता हरि० |इति, तथा तैरेव विनहेतुभिरप्युदयसम्बन्धिभिः न पराजिता इत्यपराजिताः,एवं सर्वेष्वभ्युदयार्थेषु प्रकृष्टेषु सिद्धा-अव्याहतश४ अध्या० क्तयः सर्वार्थसिद्धा इति,सर्वार्थव वा विषयवद्भिः प्रख्याताः सर्वे वैषामभ्युदयार्था अतिमनोहरा शब्दादयः सिद्धा इति सर्वार्थसिद्धाः। प्रकारान्तरमाह-'विजितप्रायाणि वे'त्यादिना (१०७-१) विजितप्रायाणि कर्माण्येमिरित्यासमभव्यतया, तथा उपस्थितभद्रा इत्युपनतपरमकल्याणाः,तथा परीषदः क्षुत्पिपासादिमिः साधुजन्मनि न पराजिताः इत्यपराजिताः, एवं सर्वार्थेषु सांसारिकेषु सिद्धाः कृतकृत्या इति सर्वार्थसिद्धाः,एवं सिद्धप्रायः तथाऽऽसन्नतया उत्तमार्थः सकलकर्मक्षयलक्षणो येषां ने तथाविधा| 'इति' एवमनेन प्रकारेण विजयादय इति विजयादयोऽप्यपराजितसर्वार्थसिद्धा इति ॥ उपर्युपरीत्यनुवर्तमाने स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिका इति ॥ ४-२१॥ सूत्रम् ।। ___ समुदायार्थः प्रकटः, अवयवार्थ त्वाह-'यथाक्रम'मित्यादिना (१०७-६) यथाक्रमं चोकनीत्या एतेषु सौधर्मादिषु प्रागुपन्यस्तेषु देवाः,किमित्याह-पूर्वतः पूर्वत इति,पूर्वेभ्यः (पूर्व) प्रकारकल्पदेवेभ्यः एभिः स्थित्यादिमिः सप्तमिरथै ,किमित्याह-अधिका भवन्तीति । 'सत्रे'त्यादि.(१०७-७) तत्र स्थितिरायुष उत्कृष्टा जघन्या च परस्तात्-उपरिष्टावक्ष्यते, इह तु 'वचने' उपन्यासेऽस्ति ॥२०१॥ प्रयोजनमिदम्-'येषामपी'त्यादि,येषामपि राम्भवति कथंचिदाधस्त्यतुल्या उपरितनानां तेषामुपर्युपरि,किमित्याह-गुणैः-सुखा-10 हारग्रहणाल्पशरीरस्यादिभिः अधिका भयन्ति,इत्येतद्यथा प्रतीयेत, इदं वचने प्रयोजनमिति,प्रभावतोऽधिका इति,प्रभावः-अचिन्त्या Jan Education international For Personal & Private Use Only Page #222 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ४ अध्या. शक्तिः, एतदेवाह-यः प्रभावो निग्रहानुग्रहविक्रियापराभियोगादिष्विति, निग्रहानुग्रही प्रतीतौ,विविधा क्रिया विक्रिया|R अणिमादिक्रिया,परामियोगो बलात् पराकणं सौधर्मकाणां देवानां स प्रभावोऽनन्तगुणाधिकः उपयुर्पयशानादौ,मन्दाभिमा-|| नतया तु कारणात् तथाऽल्पतरसंक्लेशाच कारणात् न प्रवर्तन्ते निग्रहादिविति, क्षेत्रस्वभावजनिताचोपर्युपरि शुभपुद्गलपरिणामाद् अनादिपारिणामिकात् न प्रवर्तत इति,एवं सुग्वतः-आल्हादेन युतितश्च-देहच्छायया च असंख्येयगुणप्रकर्षणाधिका उपर्युपरीति, एवं लेश्याविशुद्धयाऽधिकाः उपर्युपरि, लेश्यानियमं परस्ताद्-अग्रे एषां देवानां वक्ष्यति सूत्रकृदेव, इह तु वचने प्रयोजनमिदं यथा गम्यतैतत् यत्रापि विधानतो-विधानात् तुल्याः लेश्यादिभिराधस्त्यैरुपरितनाः तत्रापि, | विशुद्वितः समानजातीया अधिका भवन्तीत्येतद्यथा गम्येत, तथा कर्मविशुद्धिन एव चोपर्युपरि अधिका भवन्तीति | विशुद्धिसूत्रावयवव्याख्या, शुभशुभतरपुण्यफलत्वादुपरिभागस्य, एवमिन्द्रियविषयतोऽधिका इत्येतद् व्याचष्टे-'यदिन्द्रियपाटव'मित्यादि (१०७-८) इति प्रकटार्थ, एवमवधिविपयतोऽधिका इति, एतदेवाह-'सौधर्मेशानयो रित्यादिना (१०८-१)| अवधिविषयेण अनिन्द्रियमर्यादया, निर्यगसंख्येयानि योजनशतसहस्राण्यधिकानि पूर्वेभ्यः, एवं शेषाः क्रमश इति, ब्रह्मलोकलान्तकयो_लुकाप्रभा शुक्रसहस्रारयोः पंकप्रभा आनतप्राणतयोरारणाच्युतयोश्च धूमप्रभा अधो, मध्यमवेयकास्तमःप्रभा उप| रिग्रेवेयकास्तु महाप्रभामिति,अनुत्तरविमानवासिनः पुनः कृत्स्नां समस्तां लोकनाडी लोकमध्यवर्तिनीं पश्यन्ति, न तु लोकमिति, ।'येषा'मित्यादि (१०८-६) येषामपि देवानामितिप्रक्रमः क्षेत्रतस्तुल्योऽवधिविषय उक्तः तेषामुपर्युपरि विशुद्वितो विशु-IR||२०२।। |दयाऽधिको भवतीति ।। एवमाधिक्यममिधायैषामेव हीनत्वमाह ma ॥२०२।। Jan Education International For Personal & Private Use Only Page #223 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि० ४ अध्या० गतिशरीरपरिग्रहाभिमानतो हीना इति ॥४-२२॥ सूत्रम् ॥ इन्द्रः, तृतीया तसिरिति सूत्रसमुदायार्थः । अवयवार्थ स्वाह-गतिविषयेणे'त्यादिना (१०८-९) गतिविषयेण गतिगो- हीनताक्रमः चरेण उपयुपरि हीना भवन्ति, एतदेव व्याचष्टे-'तयथेत्यादिना (१०८-१०) द्वे सागरोपमे जघन्या स्थितिर्येषां ते तथाविधास्तेषां देवानां, किमित्याह-आ सप्तम्या इति, सप्तमी यावदधो गतिगोचरः, तिर्यगसंख्येयानि योजनकोटीनां कोटिसहसाणि, एते च सनत्कुमारकल्पात् प्रभृति लभ्यन्ते, ततः पर इत्यादि (१०८-१२) सागरोपमद्वयादधः जघन्याल्पस्थितीना| मिति, जघन्या अल्पा पल्पोपमादिलक्षणा स्थितिर्येषां ते तथाविधाः,तथा च एकैकहीना भूमयोऽधो गतिविषयो यावतृती| येति, यदिह जघन्या न्यूनतरा न्यूनतमा च स्थितिरिति, तत्रैते गतपूर्वा गमिष्यन्ति वा पूर्वसांगतिकाः तृतीयां देवाः, परतस्तु | जघन्यावस्थितिभ्यः सत्यपि गतिविषये शक्त्यपेक्षया न गतपूर्वाः कदाचित् नापि गमिष्यति, महानुभावक्रियातः औदा-|| सीन्याच कारणादुपर्यपरि देवाः सामान्येनैव न गतिरतयो भवन्ति जिनामिवन्दनादि मुक्त्या, एवं शरीरमहत्वेनाप्युपयुपरिहीना इत्येतदाह-'सौधर्मशानयो 'रित्यादिना (१०८-१६) सप्त रखयः इत्यत्र रविः हस्तः उपर्युपरि द्वयोर्द्वयोः | कल्पयोरेकैकामिहींनाः, न व्याप्तौ च, किंत्वासहस्रारात् सहस्रारं यावत्, एवं च सनत्कुमारमाहेन्द्रयोः षट् रत्नयः, ब्रह्मलोक|लान्तकयोः पंच, महाशुक्रसहस्रारयोश्चतस्त्र इति । 'आनतादिष्वि'त्यादि (१०८-१८) आनतप्राणतारणाच्युतेषु तिस्रो रत्नयः शरीरोच्छायो देवानां, अबेयकेषु द्वे रनी अनुत्तरेग्वेका रनीति, महापरिग्रहत्वेन चोपर्युपरि हीना इति, तदाह-सौधर्म वि ॥२०३|| . मानानां द्वात्रिंशत् शतसहस्राणि सामान्येन त्रयोदशस्वपि प्रस्तारेषु, ईशानेऽष्टाविंशतिः शतसहस्राणि त्रयोदशस्वपि ॥२०॥ Jan Education r ational For Personal Private Use Only Page #224 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि० ४ अध्या० प्रस्तारेषु सामान्येन, सनत्कुमारे द्वादश शतसहस्राणि सामान्येन द्वादशसु प्रस्तारेषु, माहेन्द्रेऽष्टौ शतसहस्राणि द्वादशसु प्रस्तारेषु सामान्येनैव ब्रह्मलोके चत्वारि शतसहस्राणि षद प्रस्तारेषु, लान्तके पञ्चाशत् सहखाणि पञ्चसु प्रस्तारेषु, महाशुक्रे चत्वारिंशत् सहस्राणि चतुर्षु प्रस्तारेषु सहस्रारे पद् सहस्राणि चतुर्खेव प्रस्तारेषु, आनतप्राणतारणाच्युतेषु सप्त शतानि चतुर्षु चतुर्षु, अधोग्रै| वेयाणां शतमेकादशोत्तरं त्रिषु प्रस्तारेषु, मध्यम इति मध्यमग्रेवेयाणां सप्तोत्तरं शतं त्रिष्वेव प्रस्तारेषु उपर्युपरितनग्रैवेयाणामेक| मेव शतं त्रिषु प्रस्तारेषु, अनुत्तराः पंचैत्र विमानभेदाः एकप्रस्तार एवेति, 'एवमूर्ध्वलोक' इत्यादिना (१०९-६) सर्वसंख्याभिधानं, अभिमानेन चोपर्युपरि हीना इत्येतद् व्याचष्टे - 'स्थानपरिवारे' त्यादिना (१०९-८) स्थानं च परिवारवेत्यादि द्वन्द्वः स्थानं कल्पादिः (परिवार:-देवा देव्यश्व) शक्तिः - सामर्थ्यं विषयः - अवध्यादिसम्बन्धी संपद् विभृतिः स्थिति:- आयुष इयत्ता, एतेषु | स्थानादिषु अल्पाभिमानाः अल्पाहङ्काराः, अत एव च परमसुखभागिन उपर्युपरि, अभिमानस्य दुःखस्वरूपत्वादिति, न केवलं गत्यादिहीनाः उच्छ्रासादिभिश्च दुःखनिबन्धनैः, कैरित्याह 'उच्छ्रे’त्यादि, (१०८–१०) उच्छास चाहारश्चेत्यादि द्वन्द्वः, एभ्यश्व साध्य इति, तत्रोच्छ्रास इति द्वारपरामर्शः, सर्वजधन्यस्थितीनां दशवर्षसहस्रायुषां भवनपतिव्यन्तराणां उच्छामः सप्तस्तोक इति सप्त स्तोकाः कालोऽस्य, सप्तस्तोकान्तरित इत्यर्थः, आहारश्चतुर्थकालः चतुर्थः कालोऽस्येति, एकदिवसान्तरित इत्यर्थः, पल्योपमस्थितीनां देवानामन्त दिवसस्य दिवसा|| २०४ || भ्यन्तरे उच्छासो, दिवसपृथक्त्वस्याहारः, द्विप्रभृतिः आनवभ्य इत्यर्थः, 'यस्य यावन्ति' इत्यादि (१०८ - १३) सुज्ञानं, भाष्येऽवतरणिकाया अभावात् उच्छ्रासादिषु अधिकत्वहीनत्वोभयस्य यथायथं भावात् अत्रापि च मन्त्रतयोक्तेरभावात् नैतत्सूत्रमिति. For Personal & Private Use Only हीनताक्रमः 1120811 Page #225 -------------------------------------------------------------------------- ________________ श्रीतधार्थ-I हरि० ४ अध्या० सद्वेदनानुबन्धाः,न असदेदना भवति,यदि भवति तदा अन्तर्मुहर्तमेव, अतः परं सदनानुबन्धाः,सदेदनाः पुनरुत्कृष्टेन षण्मासान वैमानिकभवन्ति, ततः परं विच्छिद्यन्तेऽन्तमुहूर्त, ततः पुनरनुवर्गव इति, उपपात इति द्वारपरामर्शः, आरणाच्युतादूर्ध्वमन्यतीर्थानां लेश्या द्रव्यलिङ्गमधिकृत्य उपपातो न भवति स्वलिङ्गिनां साधुद्रव्यलिङ्गापेक्षया भिन्नदर्शनानां मिथ्यारष्टीनां यावद् त्रैवेयेभ्यः, ऊर्ध्वः उपपातो भवतीति वर्तते, ग्रेवेयेष्वेवोपपात इत्यर्थः, उपपातोऽन्यस्येति मिथ्यादृष्टेरन्यस्य, एतदाह-सम्यग्दष्टेः संयतस्य |भाज्यो विकल्पनीयः आसर्वार्थसिद्धादिति, सौधर्मादारभ्य सर्वार्थसिद्धिं यावत, जघन्यतस्तु न भवनपतिष्यन्तरेष्वित्यर्थः, 'ब्रह्मलोका'दित्यादि, बह्मलोकाचं, नातो जघन्यतो, नापि आ सर्वार्थसिद्धात् सर्वार्थसिद्धिं यावत् चतुर्दशपूर्वधराणां उप-IN पान इति वर्त्तते । अनुभाव इति द्वारपरामर्शः, एतदयाचष्टे-'विमानाना'मित्यादिना (११०-३) आसनादिमिः प्रचलन्ति प्रमोदगर्भाः, नत्रासनैः कल्पोपपन्नाः शक्रादयः, शयनैः कल्पातीता अनुत्तराः, स्थानाश्रयैः अवेयकादय इति, तत्रस्था एव परमसंविग्नास्तथाजीतकल्पत्वादित्यनेन संवेगोत्र कारणमागमने किंचिदित्येतदाहेति ॥ 'अनाहे त्यादि (११०-१३) सम्बन्ध| ग्रन्थः, त्रयाणां देवनिकायानां भवनवास्यादीनां लेश्यानियमोऽमिहितः प्राक, अथ वैमानिकानां सौधर्मादिनिवासिना केषां - २०५॥ का लेश्येति. अत्रोच्यते पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥ ४-२३ ।। सूत्रम् ॥ पूर्वत्र बहुव्रीहिः, उत्तरत्र द्वन्द्व इति सूत्रसमुदायार्थः । अवयवार्थ स्वाह 'उपर्युपरी'त्यादिना (११०-१९) सुबेयः, अत्राहोतं भवतेत्यादि (१११-५) सम्बन्धः सूत्रभाष्ये.ऋज्वर्थे एव, नवरं 'सभाजयंतीति पूजयंतीति चेति, 'अत्राहे'त्यादि। ॥२५॥ Jan Education International For Personal & Private Use Only Page #226 -------------------------------------------------------------------------- ________________ श्रीस्वार्थहरि० ४ अध्या० ।।२०६ ।। पातनिकाग्रन्थः, ससूत्रभाष्ये प्रकटार्थे एव, नवरं जन्मादिलोकान्तवर्तित्वात् लोकान्तिकाः, परितसंसारा इत्यर्थः, एते चाष्टविकल्पा भवन्ति, 'तद्यथेत्यादि (११२ - ११) सपातनिकं सूत्र निगदसिद्धमेव, नवरं अत्र दिग्ग्रहणं सामान्येन दिग्विदिक्प्रतिपच्यर्थ, ब्रह्मलोकाधोब्यवस्थितरिष्ठ विमानप्रस्तरवर्त्तिभिः मल्लाक्षवाटकसंस्थिताः अरुणवरसागरसमुद्भूता तिबहलतमस्कायप्रभवाः कृष्णराज्योऽष्टौ भवन्ति, यासां मध्येन प्रयान् देवोऽप्येकः संक्षोभमापद्येतेति वृद्धाः, तत्र द्वयोर्द्वयोः कृष्णराज्योर्मध्यभागे एते भवन्ति, तत्र मध्येऽरिष्ठा इति एते चासन्नभव्या इत्येतत् सामान्यादेवाह || विजयादिषु द्विचरमा इति ।। ४-२७ ।। सूत्रम् ॥ चतुर्षु विमानेष्वति सूत्रसमुदायार्थः । अवयवार्थं त्वाह- 'विजयादिष्वि' त्यादिना (११३-२) 'विजयादिष्विति विजयवैजयंतजयन्तापराजितेषु चतुर्षु अनुत्तरेष्विति, तदन्यव्यावृत्यर्थमेतत्, एतेषु विमानेषु देवाः किमित्याह-द्विचरमा भवन्ति, द्विचरमत्वमेव स्पष्टयन्नाह - द्विचरमा इति किमुक्तं भवति १, ततश्रयुता इति विजयादिभ्यश्युताः परमुत्कर्षेण द्विर्जनित्वा द्विरुत्पद्य सिद्धयन्तीति, विजयादिविमानाच्युतो मनुष्येषु सिद्धयतीत्यर्थः सकृत् सर्वार्थसिद्धमहाविमानवासिन इति, सकृद् एकं वारं जनित्वा सर्वार्थसिद्धे महाविमाने समुत्पद्य ततयुता मनुष्येषु सिद्धयन्तीति शेषास्तु भाज्या इति, शेषाः पुनर्वैमानिकाः सामान्यदेवा भाज्या इति कदाचित् सकृद् द्वित्रिः चतुःप्रभृति वा मनुष्येषु जन्मासाद्य सिध्यतीति । 'अत्राहे'१ प्राग् ग्रैवेयकेभ्यः कल्पाः (४-२४) २ ब्रह्मलोकालया लोकान्तिकाः (४-२५) ३. सारस्वतादित्यवहुचरुणगर्दतोय तुषिताव्याचाधमरुतः (अरिष्टाश्च) (४-२६). For Personal & Private Use Only | विजयादि प्रभावः ||२०६ ॥ Page #227 -------------------------------------------------------------------------- ________________ श्रीतचार्य- तिर्यग्लक्षणं भवनवासिस्थितिः ४ अध्या० | त्यादि (११३-५) सम्बन्धग्रन्थः, उक्तं भवता-द्वितीयेऽध्याये जीवस्यौदयिकेषु भावेषु निरूप्यमाणेषु तिर्यग्योनिरित्युक्तं, तथा स्थिती निरूप्यमाणायां तृतीयाध्यायपरिसमाप्तौ तिर्यग्योनीनां चेत्युक्तं. आश्रवेषु निरूप्यमाणेषु 'तैर्यग्योनस्ये 'ति | वक्ष्यते षष्ठ इति, तत्के तिर्यग्योनय इति प्रक्रमात् प्रश्न इति, उच्यते औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनय इति ॥४-२८ ।। सूत्रम् ।। प्रायो निगदसिद्धमेव, नवरमेकेन्द्रियादयः पश्चेन्द्रियावसाना इति । 'अत्राहेत्यादि सम्बन्धग्रन्थः (११३-१२) स्थितिरुक्ता तृतीयेऽध्याये, अथ देवानां भवनवास्यादीनां का स्थितिः १ इति, अत्रोच्यते स्थितिरिति ॥४-२९॥ सूत्रम् ।। एतयाचटे-स्थितिरित्यत ऊर्ध्वमध्यायपरिसमाप्तेर्वक्ष्यति ॥ तथा चाह भवनेषु दक्षिणार्धापतीनां पल्योपममध्यर्द्धमिति ॥४-३० ॥ सूत्रम् ॥ समुदायार्थः प्रकटः,अवयवार्थ त्वाह-'भवनेष्वि'त्यादिना(११३-१७) भवनेषु तावत् सामान्येन दक्षिणाधिपतीनां रुचकविभागेनार्द्धनिकायेन्द्राणां धरणादीनां पल्योपममुक्तलक्षणं अध्यर्द्धमिति अधिकम मस्मिंस्तदिदमध्यर्द्ध, सार्द्धमित्यर्थः, | किमित्याह-परा स्थितिरुत्कृष्टेत्यर्थः,अनेन जघन्याया आक्षेपः,सन्देहापनोदाय स्पष्टमाह-'द्वयोयो रित्यादि (११४-१)द्वयोयोर्यथोक्तयोरिति पूक्तियोर्भवनवासीन्द्रयोः चमरबलिधरणभूतानन्दादिक्रमेण पूर्वः उपन्यासक्रमाद् दक्षिणा धिपतिः अपर उत्तरार्धापतिरिति । तदाह - ॥२०७|| 10॥२०७॥ Jan Education n ational For Personel Private Use Only Page #228 -------------------------------------------------------------------------- ________________ देवसितिः श्रीतस्वार्थहरि० ४ अध्या० शेषाणां पायोने इति ॥४-३१ ॥ सूत्रम् ।। समुदायार्थः प्रकटः, अवयवार्थमाह-'शेषाणा'मित्यादि (११४-४) शेषा दक्षिणार्धापतिभ्यः उत्तराधिपतयः तेषा भवनवासेष्वधिपतीनां भृतादीनां वे पल्योपमे पादोने चतुर्थभागोने परा स्थितिर्भवतीति पूर्ववत्, केवलं शेषा उत्तराधिपतय इति ॥ एवं सामान्येन तदभिधाय विशेषेणायुारमाह असुरेन्द्रयोः सागरोपममधिकं चेति ॥ ४-३२ ॥ सूत्रम् ॥ समुदायार्थः प्रकटः, अवयवार्थ त्वाह-'असुरेन्द्रयो रित्यादिना (११४-७), असुरेन्द्रयोः पुनः दक्षिणा धिपत्यूत्तरार्धाधिपत्योश्चमरपलिसंज्ञयोः किमित्याह-यथासंख्यं सागरोपममधिकं च कियतापि परा स्थितिर्भवतीति पूर्ववत् ॥ | मागरोपमस्थितिमाधान व्यन्तरज्योतिष्को विहायेदमाह सौधर्मादिषु यथाक्रममिति ॥ ४-३३ ॥ सूत्रम् ॥ ____एतद् व्याचष्टे-'सौधर्ममादिमित्यादिना (११४-१०) सौधर्म कल्पनादिं कृत्वा सर्वार्थसिद्धतिमानान्तानां यथाक्रममिति |ऊर्च परा उत्कृष्टा स्थितिर्वक्ष्यते ॥ एनामेवाह सागरोपमे इति ॥४-३४ ॥ सूत्रम् ॥ एतद् ब्याचष्टे-'सौधर्म'त्यादिना (११४-१२) सौधर्म कल्पे प्रागुपन्यस्ते देवानामिन्द्रसामानिकादीनां परा उत्कृष्टा| स्थिति मागरोपमे इति ॥ ॥२.८॥ ॥२०८॥ Jan Education International For Personal Private Use Only Page #229 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ हरि० ४ अध्या० एशानादिस्थितिः अधिके चेति ॥४-३५ ॥ सूत्रम् ॥ एतद् व्याचष्टे-'ऐशान' इत्यादिना (११४-१४) यथाक्रमं ग्रहणात् ऐशाने कल्पे द्वे सागरोपमे अधिक कियताऽपि परा स्थितिर्भतीति । 'सनत्कुमार' इत्यादि निगदसिद्धं यावत् सर्वार्थसिद्धे अजघन्योत्कृष्टा त्रयस्त्रिंशदिति, नवरं नवसु ilोवेयकेष्विति विभक्त्यलोपः सूत्रे एकैकेनाधिकानीति नियतविषयनियमार्थः, विजयादिष्विति तु यधिकसंख्यानियमार्थः, | सर्वार्थसिद्ध इति चाजघन्योत्कृष्टसंख्यानियमार्थ इति, आरणाच्युतादिति कृतैकवद्भावो निर्देशः, आरणोपलक्षितो वा इतिकृत्वा ॥ 'अत्राहे'त्यादि (११६-३) सम्बन्धग्रन्थः, मनुष्यतिर्यग्यानीनां किमित्याह-परापरे जघन्योत्कृष्टे स्थिती व्याख्याते 'नृस्थिती इत्यादिना प्राक्, अधौपपातिकानां नारकदेवानां किमेकैव परा स्थितिः, परापरे न विद्यते स्थिती इति, अत्रोच्यते अपरा पल्योपममधिकं चेति ॥ ४-३९ ॥ सूत्रम् ॥ निगद सिद्धमेव, एवं सागरोपमे इति ॥४-४०॥ सूत्रम् ॥ एतद् व्याचष्टे-सनत्कुमारे कल्पे तृतीये अपरा जघन्या स्थितिः, द्वे 'सागरोपमे' इति ॥ अधिके चेति || ४-४१॥ सूत्रम् ।। १ सप्त सनत्कुमारे (३६) विशेषत्रिसप्तदशैकादशत्रयोदशपश्चदशमिरधिकानि च (३७) आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रेवेयकेषु विजयादिषु सर्वार्थ सिद्धे च (३८) ॥२०॥ ॥२०९।। Jan Education Internation For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ-| --- हरि० वैमानिकजघन्यास्थितिः ४ अध्या० एतद् व्याचप्टे-माहेन्द्रे कल्पे जघन्या स्थितिः, किमित्याह-अधिके द्वे सागरोपमे इति ॥ परतः परतः पूर्वा पूर्वाऽनन्तरा इति ॥४-४२।। सूत्रम् ।। एतद् व्याचष्टे-'माहेन्द्रकल्पात् परत' इत्यादिना (११६-१५) माहेन्द्रात् कल्पात् परतः ब्रह्मलोकादारभ्य पूर्वा स्थितिः परा उत्कृष्टा,किमित्याह-अनन्तरा-जघन्या स्थितिर्भवति,उपरितनकल्प इत्यर्थः,एतदेव दर्शयति-तद्यथे'त्यादिना(११६-१६) माहेन्द्रे कल्पे परा स्थितिः सप्त सागरोपमाणि उक्ता सा बह्मलोके जघन्या भवति, एवं ब्रह्मलोके दश सागरोपमाणि | परा स्थितिरुक्ता, सा लान्तके जघन्या भवन्ति, अतिदेशमाह-एवं मित्यादिना (११७-१) आ सर्वार्थसिद्धादिति सर्वार्थसिद्धू यावत्, आङ् मर्यादायां, विजया दिषु चतुर्पु विजयवैजयंतजयंतापराजितेषु परा स्थितिस्त्रयस्त्रिंशत्, एवं परतः परतः | पूर्वा पूर्वाऽनन्तरेति यावत् भयभवः (उभयसंभवः) तावद्रष्टव्यम् ,अत एव एतेष्विति,जघन्या एकत्रिंशदेव, उत्कृष्टा त्रयस्त्रिंशत् , | मुख्यवृत्त्येव सूत्रेऽभिधानात् , यथोक्तं प्रज्ञापनायाम्-विजयवेजयंतजयंतापराजिअदेवाणं केवइअंकालं ठिती पण्णत्ता ?,गोयमा! |जहोणं एगतीसं सागरोवमाई, उक्कोसेणं तेत्तीसं, सबद्दसिद्धगदेवाणं पुच्छा, गोयमा! अजहण्णमणुक्कोसेणं तेतीसं सागरोवमाई | ठिती पण्णत्ता,” एतदाह-'से'त्यादि (११७-२) तासां विजयादिसम्बन्धिनी उत्कृष्टा स्थितिः, किमित्याह-अजघन्योत्कृष्टा तथैकरूपैव सर्वार्थसिद्ध इति । नारकाणां च द्वितीयादिष्विति ॥ ४-४३ ॥ सूत्रम् ॥ परतः परतः पूर्वा पूर्वाऽनन्तरेति सूत्रमुक्तसम्बन्धमेवेति न सम्बन्ध उक्तः, एतद्वयाचष्टे-'नारकाणांचे'त्यादिना (११७-५), 5 % ॥२१०॥ ॥२१०॥ Jan Education n ational For Personal Private Use Only Page #231 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि० ५अध्या० अजीवका काया: नारकाणां च, न केवलं देवानां, द्वितीयादिषु भूमिषु शर्कराद्यासु पूर्वा पूर्वा परा उत्कृष्टा स्थितिः सागरोपमादिलक्षणा, | न व्यवहिता, किन्त्वनन्तरा, किमित्याह-परतः परतः अग्रतोऽग्रतः अपरा भवति, जघन्येत्यत्यर्थः, एतदेव व्याचष्टे-'तद्यथे'त्यादिना (११७-६) निगदसिद्धं यावत् दशवर्षसहस्राणि प्रथमायामिति ॥ ४-४४ ॥ सूत्रम् ।। . एतदपि निगदसिद्धमेव, एवं भवनेषु चे (४-४५) त्याद्यपि, एवं 'व्यंतराणां चेति (४-४६) एवं 'परा पल्योपमे'| त्यादि, सर्व ससूत्रं भाष्यं निगदसिद्धं यावत् अध्यायपरिसमाप्तिरिति ॥ आचार्यहरिभद्रोद्धतायां श्रीतत्वार्थडुपडिकावृत्तौ चतुर्थोऽध्यायः समाप्तः। अधुना पञ्चम आरभ्यते-इह चोक्ता जीवाः, अजीवान् वक्ष्याम इति सम्बन्धग्रन्थः, अभिहिता जीवाः संसारिणो' इत्यादिना ग्रन्थेन प्रागुद्दिष्टा जीवाजीवादिसूत्रे, अजीवान् वक्ष्यामः, उद्देशक्रमप्रामाण्यादित्याह ॥ अजीवकाया धर्माधर्माकाशपुद्गला इति ॥५-१॥ सूत्रम् ।। एते धर्मादयः अजीवकायाः उच्यते इति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'धर्मास्तिकाय' इत्यादिना (१२:-५।६) गति-|| १ परा पल्योपमं (४७) ज्योतिष्काणामधिकं (४८) ग्रहाणामेकं (४९) नक्षत्राणामधं (५०) तारकाणां चतुर्भागः (५१) जघन्या त्वष्टभागः (५२) चतुर्भागः शेषाणाम् (५३) ॥२१॥ ॥२११॥ Jan Education a l For Personal Private Use Only Page #232 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ५अध्या० अजीवकायाः S upermanaspect amarpet nagein antertainm | परिणतं जीवादिद्रव्यं, तन्नियमधारणात् धर्मः, अस्तयः-प्रदेशाः कायः-संघातः, अस्तीनां कायः अस्तिकायः, धर्मश्चासावस्तिकायश्चेति समासः, एवमधर्मास्तिकायोऽपि, नवरं यथोदितनियमाधारणाद् अधर्मः, रूदिषु क्रिया व्युत्पत्य नार्थक्रियार्थेति, एवमाकाशास्तिकायोऽपि, नवरं सर्वद्रव्यस्वभावदीपनादाकाशभिति, एवं पुद्गलास्तिकायोऽपि, नवरं पूरणगलनधर्माणः पुद्गला इति, सूत्रेऽस्तिशब्दानुपादानं पदैक देशे पदप्रयोगनीत्या, सूचनात् सूत्रमितिकृत्वा इति, अजीवकायाः जीवकायादन्ये एतावन्त एवेति, तान स्वलक्षणतः प्रत्येकं आत्मलक्षणभेदेन परस्तावक्ष्यामः इत्यग्रे प्रतिपादयिष्यामः,कायग्रहणप्रयोजनमाह-कायग्रहणमिह सूत्रे प्रदेशावयवबहुत्वार्थ' तत्र प्रकृष्टा देशाः-निर्विभागाः विभागाः धर्माधर्माकाशानामसंख्येयाः,लोकाकाशमधिकृत्य,अपृ| थग्भवनाच्च प्रकृष्टत्वं, एवमवयूयन्त इत्यवयवाः स्कंधेषु बहब एव, सङ्ख्थेयासङ्खथेयानन्ता इति, ननु परमाणुरपि पुद्गलास्तिकाय एव, यथोक्तं-"खंधा खंधदेसा खंधपदेसा परमाणुपुग्गला" इति, कथं सावयव इति, अत्रोच्यते, भावावयवैवर्णादिभिः, तथा चोक्तं- "कइविहे णं भंते ! भावपरमाणू पण्णते ?, गोयमा! चउबिहे, तंजहा-वण्णमंते गंधर्मते रसमंते फासमंते" इत्यादि, कथं | परमाणुत्वं ?, द्रव्यावयनिरवयवत्वादिति, द्वितीय फायग्रहणे प्रयोजनमाह-'अखे 'त्यादिना (१२०-४।५) अद्धा चासो समयश्च अद्धासमयः-समयक्षेत्रवर्ती समय एव निर्विभागः, तस्य प्रतिषेधार्थ, स हि समय एव, न काय इत्यर्थः, कायत्वे तु तत्प्रदेशावयवानां सदैव भावात् सदा तत्साचिव्यजधर्मभेदभाव इति भावनीयं, चशब्दः, प्रकारा(कारणा)न्तरसमुच्चयार्थ इति ।। | एते धर्मादयः किमित्याह द्रव्याणि जीवाश्चेति ॥५-२॥ सूत्रम् ॥ A ॥२१२।। २१२॥ ent Jan Education International For Personal Private Use Only Page #233 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ- नित्यत्वादि हरि० ५अध्या० द्रवन्तीति द्रव्याणि,न गुणादिमात्र,पश्च एवेति सूत्रमुदायार्थः। अवयवार्थ त्वाह-'य एत' इत्यादिना (१२०-६।७) य एते धर्मादयः प्रथमसूत्रोपदिष्टाः चत्वारो धर्माधर्माकाशपुद्गला जीवाश्च प्रागुक्ताः, किमित्याह-पंच द्रव्याणि भवन्ति, तथा तथा| द्रवणात् , तदेते कायाश्च द्रव्याणि च,उभयव्यवहारदर्शनात , एतदाह-'उक्तं ही'त्यादिना, उक्तं यस्मादिहैव प्रथमे ऽध्याये,किमित्याह-मतिश्रुतयोनियोर्निवन्धो ग्रहणता द्रव्येषु धर्मादिष्वसर्वपर्यायेषु तथाऽविशुद्धग्रहणतया, विशुद्धग्रहणतस्तु केवलस्येत्याह-मर्वद्रव्यपर्यायेषु केवलस्य निबन्ध इति,एतेन तथा द्रवणमाह,विशिष्टज्ञेयतयाऽपरिणतस्य ग्रहणायोगादिति।। एतानि च नित्यावस्थितान्यरुपीणीति ॥ ५-३ ।। सूत्रम् ।। समुदायार्थः प्रकटः। अवयवार्थ त्वाह एतानी'त्यादिना (१२०-१०।११) एतानि द्रव्याणि धर्मादीनि नित्यानि भवन्ति, | तद्भावाव्ययतया, नाप्रच्युतानुत्पन्नस्थिरैकखभावतया, इहोपपत्तिमाह-तद्भावाव्ययं नित्यमिति वक्ष्यते, नैते धर्मादयः कदाचिद्धर्मादिभावं परित्यक्तवन्तः परित्यजन्ति परित्यक्ष्यन्ति चेति, अवस्थितार्थ परिव्याचष्टे-अवस्थितानि न न्यूनाधिकानि | चेत्यर्थः, एतदेवाह-'नही'त्यादिना, न हि यस्मात् कदाचित् कस्मिन् काले पंचत्वं संख्यामधिकृत्य भूतार्थत्वं सतत्वलक्षणं व्यभिचरन्ति, अतद्भावापचया, अरूपिपदं व्याचष्टे-अरूपीणि च अपुद्गलद्रव्याणि, अत एवाह-नैषां रूपमस्तीति विशिष्टरूपप्रतिषेधोऽयं, तथा न समुदायप्रतिषेधः, किं तर्हि ?, आद्यानां चतुर्णा विद्वत्सदस्येकमूर्खभावेऽपि मौर्यनिषेधवत् ,किमिदं | रूपमित्याह-रूपं मूर्तिः रूपरसगन्धस्पर्शानां तथाविधविशिष्टैकपरिणतिरूपा चक्षुरादिग्राह्या, तथा चाह-मूर्त्याश्रयाश्च स्पर्शा| दयः, कदाचिदपि विशिष्टसंस्थानशून्यानामभावादिति ॥ नित्यावस्थितान्यरूपाणीति विशेषामिधाने विशेषवादमाह ॥२१३।। ॥२१३॥ Jan Education International For Personal & Private Use Only Page #234 -------------------------------------------------------------------------- ________________ श्रीतार्थ | हरि० ५ अध्या० ॥२१४॥ COCOC_OCC रूपिणः पुद्गला इति ॥ ५-४ ॥ सूत्रम् ।। धर्मादीनां मध्य इति सूत्रसमुदायार्थः। अवयवार्थ त्वाह- 'पुद्गला एवें' (१२१-२ ) त्यादिना, पुद्गला एव परमाणुप्रभृतयो|ऽनन्तप्रदेशस्कन्धावसानाः रूपिणो भवन्ति, मूर्त्तिमत्तया परिणतिमासादयंति, न धर्म्मादयः रूपिणः, व्याचष्टे - 'रूपमेवा'| मित्यादिना, रूपं मूर्त्तिः एषां पुद्गलानां परमाण्वादीनां अस्ति विद्यते, षष्ठीप्रदेशनात् कथंचिदभिन्नं, एषु वा पुद्गलेष्वस्तीति, तिलतैलवत् कथंचिद्भिन्नमिति सप्तम्योक्तं, तदेवमेते रूपिणः, नित्यत्वमवस्थितत्वं चैतेपामपि समस्त्येव, सामान्येन तद्भावाव्ययतया न्यूनाधिकत्वाभावेन चेति । एतद्विशेषाभिधित्सयोवाच आकाशादेकद्रव्याणीति ॥ ५५ ॥ सूत्रम् ॥ आकाशान्तानि धर्मादीनि एकद्रव्याणीति सूत्रसमुदायार्थः।। अवयवार्थं त्वाह- 'आकाशादि त्यादिना (१२१-५) अभिविधिवाचित्वादाङो द्वित्वं, ततश्च संहितया सूत्रपाठस्तं विवृणोति, आ आकाशाद्, अध्यायादिसूत्रोपपन्नं क्रममुद्दिश्याकाशं यावत् धर्म्माधर्माकाशानि सूत्रानुपूर्व्योक्तानि, किमित्याह-एकद्रव्याण्येव, तेषां समानजातीयानि द्रव्यान्तराणि न सन्तीत्यर्थः, अवधारणफलदर्शनायाह- पुद्गलजीवारत्वनेकद्रव्याणीति समानजातीयद्रव्यान्तरभावात्, अनेनात्मैकत्वप्रत्येकत्वनिरासः, तदेकत्वे संसा| राद्यभाव इति भावनीयं । एतद्विशेषाभिधित्सयैवाह निष्क्रियाणीति ।। ५-६ ।। सूत्रम् ।। अगमनशीलानीति सूत्रसमुदायार्थः । अवयवार्थं त्वाह- 'आ आकाशादित्यादिना (१२१-८) आ आकाशादेव आका For Personal & Private Use Only द्रव्याधिकारः ।।२१४ ।। Page #235 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि० ५ अध्या० ॥२१५ ॥ शमेव यावत् धर्मादीन्यनन्तरोदितानि, किमित्याह-निष्कियाणि भवन्ति, विशिष्टक्रियाप्रतिषेधोऽयं, यदाह - पुद्गलजीवास्तु | पुद्गलजीवाः पुनः क्रियावंतः, अभिमतक्रियाविशेषमाह-क्रियेति गतिकर्माह सूत्रकारः, गतिक्रियामित्यर्थः, नापेक्षिकां उत्पादक्रियामिति, सा हि धर्मादीनामपि समस्त्येवेत्यभिप्रायः । सूत्रान्तरसम्बन्धमाह-'अत्राहोक्त' मित्यादिना (१२२- १) अत्राहोतं भवता प्रदेशावयवबहुत्वं सामान्येन कायसंज्ञं धर्मादिकायाभिधानमिति तत् क एषां धर्मादीनां कायानां प्रदेशावयय नियमः ?, केषां प्रदेशाः केषां वा अवयवा इति, अमृत्र्त्तेष्ववयवव्यवहारो दुर्घटः, मूर्त्तेषु चान्त्यावयवेषु परमाणुपु प्रदेशव्यवहार इत्यभिप्रायः, एवं पराभिप्रायमाशंक्याह - अनोच्यते, सर्वेषाममूर्त्तानां धर्मादीनां प्रदेशाः सन्निकृष्टा देशाः प्रदेशा इतिकृत्वा, परमाणोरित्येतत् प्राप्तेऽन्यत आह- अन्यत्र परमाणोः परमाणुं मुक्त्या, द्रव्यतोऽशक्यभेदस्य परमाणुत्वात्, समानजा|तीयप्रदेशप्रतिषेधोऽयं रसादयस्तु पर्याया विद्यन्ते, अवयवास्तु विसकलितभेदवृत्तयः स्कन्धानामेवानन्तानन्तप्रदेशकान्तानां, वक्ष्यति यस्मात् सूत्रकारः, किमित्याह-'अणव' इत्यादि (१२२-४) अणवः - परमाणवः स्कन्धाश्च तत्संहतिरूपाः (भेद) संघातेभ्यः | स्कन्धाः भेदेभ्योऽणव उत्पद्यन्ते, अत एवैते अवयूयमानत्वादवयवा इति चैतत्, स्कन्धावस्थायां सर्वथाऽणुत्वासिद्धेः सिद्धौ वा प्रत्येकपरमाणुपुद्गलेष्विव स्कन्धायोगाद्, एतेन तत्प्रदेशत्व सिद्धिरिति । एवं प्रदेशावयवविभागमेषामभिधाय तदियत्तामभिधातुमाहअसङ्घयेयाः प्रदेशा धर्माधर्मयोरिति ॥ ५-७ ॥ सूत्रम् ॥ समुदायार्थः प्रकटः । अवयवार्थ त्वाह- 'प्रदेश नामे त्यादिना (१२२-७) प्रदेश उक्तार्थः, नामशब्दः किल एवार्थः स च परोक्षाप्तागमवाद सूचकः, एवमाप्ताः कथयंति, यदुत अपेक्षाप्रयोजनस्तन्निर्वृत्तये वा आपेक्षिकः, स्थिरा विभागापेक्षया, सर्वलघुरि For Personal & Private Use Only निष्क्रियत्वं ॥२१५॥ Page #236 -------------------------------------------------------------------------- ________________ प्रदेशपरिमाणं त्यर्थः, तदयं मूर्तेतरेषु साधारणसत्तानिबन्धनत्वात् , स्पष्टतराभिघित्सयाऽऽह-सर्वसूक्ष्मस्य परमाणोः सर्वलपोरित्यर्थः, अव-18 श्रीतस्वार्थहरि० गाह इत्यवगाहोऽवस्थानमित्येषः प्रदेशः, एवम्भूता असंख्येया धर्माधर्मयोरिति । ५ अध्या० जीवस्य चेति ॥५-८॥ सूत्रम् ।। एतद् व्याचष्टे-'एकजीवस्ये'त्यादिना (१२२-९) एकजीवस्य-एकजीवव्यक्तेः चः समुच्चये असङ्ख्याः सङ्ख्यातीताःIT | प्रदेशा भवन्ति, न केवलं धर्माधर्मयोरेवेति । आकाशस्यानन्ता इति ॥५-९॥ सूत्रम् ।। ___एतद् व्याचष्टे-'लोके'त्यादिना (१२२-११) लोकालोकाकाशस्य सामान्येनाखिलस्य, किमित्याह-अनन्ताः प्रदेशाः, अप| र्यवसाना इत्यर्थः, विशेषेण लोकाकाशस्य पुनः धर्माधर्मकजीवैः, किमित्याह-तुल्याः सरशाः समानाः प्रदेशा इति, इयोस्तु IN विशेषः-धर्मादीनां वितता एव, जीवस्य तु संकोचविकाशधर्माण इति ॥ संख्येयासंख्येयाश्च पुद्गलानामिति ॥ ५-१० ॥ सूत्रम् ॥ एतद्व्याचष्टे-'संख्येया' इत्यादिना (१२२-१४) यथा सम्भवति परिणामवैचित्र्यात्, केषामित्याह-पुद्गलानाम् ,इह पुद्गलाः || परमाण्वादयः अचित्तमहास्कन्धावसाना गृह्यन्ते, पूरणगलनधर्मात् , अनन्ताः सूत्रेऽनुपात्ता अपि चशन्दात् लभ्यन्ते, अनुवृत्तेरिति, ॥२१६॥ | एतदाह-अनन्ता इति वर्तते, तदेतदुक्तं भवति-अनुवर्त्तन्ते नाम विधयो न चानुवर्तनादेव भवति, किं तर्हि ?, यत्नादिति । नाणोरिति ॥५-११ ॥ सूत्रम् ॥ ॥२१६॥ Jan Education International For Personal & Private Use Only s Page #237 -------------------------------------------------------------------------- ________________ yam अवगाहविचार पूर्वसूत्रापवादोऽस्य पिण्डार्थः । अवयवार्थ त्वाह-'अणो रित्यादिना (१२३-२)अणोंः-परमाणुपुद्गलस्य प्रदेशाः-आरम्भकाः श्रीतस्वार्थ- परमाणवः न सन्ति,न चैवमप्यभावोऽस्येत्याह-'अनादिमध्यप्रदेशो हि परमाणु रिति, यस्मादादिमध्यान्तप्रदेशः रहित एवा हरि० | यमिष्यते, न चैवंभूतोऽपि न सम्भवति, विज्ञानवद्भावाविरोधात कार्यगम्यत्वाच्चेति ॥ व्यवहारनयमधिकृत्यावगाहिनामवगाहमाह५अध्या० लोकाकाशेऽवगाह इति ॥५-१२।। सूत्रम् ॥ - एतद् व्याचष्टे-'अवगाहिना मित्यादिना (१२३-४) अवगाहिनामित्यनुप्रवेशवतां धर्मादीनां, किमित्याह-अवगाहः-प्रवेशः, | केत्याह-'लोकाकाशे' चतुर्दशरज्ज्वात्मक एव भवति, नालोकाकाशे, तस्य एतत्स्वभावत्वादिति ॥ तथा चाह धर्माधर्मयोः कृत्स्ने इति ॥५-१३॥ सूत्रम् ॥ एतद् व्याचष्टे-'धर्माधर्मयो'रित्यादिना (१२३-६) धर्मास्तिकायाधर्मास्तिकाययोः कृत्स्ने सम्पूर्णे लोकाकाशे-चतुर्दशरज्ज्वात्मकेऽपि, किमित्याह-अवगाहो भवति, अनादिकालीनः,परस्पराश्लेषपरिणतेरिति भावः॥ एकप्रदेशादिषु भाज्यः पुद्गलानामिति ॥५-१४ ॥ सूत्रम् ।। 'एकप्रदेशादिष्विति (१२३.८) समानाधिकरणे बहुव्रीहिः,एकश्चासौ प्रदेशश्चेति, प्रदेशः उक्तलक्षणः, एकः प्रदेश आदिपर्येषां तेष्वेकप्रदेशादिषु भाज्योऽबगाहः पुद्गलानामिति सूत्रसमुदायार्थः। अवयवार्थ त्वाह 'अप्रदेश' इत्यादिना (१२३-८) अवि॥२१७॥ | द्यमानद्रव्यान्तरप्रदेशोऽप्रदेशः-परमाणुः, स्वयमेव प्रदेशत्वात् , पुद्गलश्चायं पूरणगलनधर्मत्वत एव, संख्येयप्रदेशैः प्रचयविशेषात् |संख्येयः स्कन्धः, सोऽपि पुद्गलः, एवमसंख्येयानन्तप्रदेशावपि वाच्यौ, तेषां पुद्गलानां सर्वेषामेव एकादिष्वाकाशप्रदेशेषु, किमि | ॥२१७॥ Jan Education International For Personal & Private Use Only Page #238 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ-I हरि० ५अध्या० अवगाहविचारः | त्याह-'भाज्योऽवगाह' इति,अनेकार्थत्वाद्धातूनाम् ,एतद् व्याचष्टे-'भाज्यो विभाज्यो विकल्प्य इत्यनान्तरम्' विशेषेण अतिशयेन परमाण्वादिना भाषणीयो व्याख्येयः, विकल्पस्तु भेदसम्भवे, यथा द्यणुकस्यैकस्मिन् द्वयोश्च, परिणामवैचित्र्यादिति, |एतदेवाह-'तद्यथे' त्यादिना (१२३-१०) परमाणोरेकस्मिन्नेव प्रदेशेऽवगाहः,तस्य प्रदेशत्वात् , यव्यणुकस्यैकस्मिँश्च द्वयोश्च,परि|णामवैचित्र्यात् , वज्रभाण्डादौ तथोपलब्धेः, एवं व्यणुकादिष्वपि भावनीयं यावदनन्तप्रदेशस्य च असंख्येयप्रदेशेष्वेव, तथा | परिणामवैचित्र्यात् , लोकाकाश. एव तद्भावादिति ॥ ' असंख्येयभागादिषु जीवानामिति ॥५-१५॥ सूत्रम् ॥ | एतद् व्याचष्टे-'लोके' (१२३-१५) त्यादिना, लोकाकाशप्रदेशानां यथोक्तानां, किमित्याह--असंख्येयभागादिषु कदाचि| देकस्मिन् असंख्येयभागे कदाचिद् द्वयोः कदाचित्रिष्वित्यादि, जीवानां पृथिवीकायिकादीनां,किमित्याह-अवगाहो भवति, प्रवेशः, कियद्यावदित्याह-आ सर्वलोकादिति, सर्वलोकं यावत् , केवलिनः समुद्घात इति ॥ 'अत्राहे' (१२३-१७) त्यादि सम्बन्धग्रन्थः कण्ठ्यः, को हेतुः-का युक्तिः, असंख्येयभागादिषु जीवानामवगाहा भवति लोकस्य, तेऽपि तुल्यप्रदेशा एव, न च | तुल्यप्रदेशानां पटादीनामवगाहभेद इत्यभिप्रायः, अत्रोच्यते समाधिः प्रदेशसंहारविसर्गाभ्यां प्रदीपवदिति ॥ ५-१६ ।। सूत्रम् ।। अन्योऽन्यानुप्रवेशाविना प्रदेशसं अन्योऽन्यानुप्रवेशादिना प्रदीपवत्तुल्यत्वेऽप्यवगाहभेद इति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'जीवस्य ही'त्यादिना (१२४-२) जीवस्य यस्मात् प्रदेशानाम् उक्तलक्षणानां संहारविसर्गौ संकोचविकाशाविष्टौ-अभ्युपगतौ प्रदीपस्येवेति दृष्टान्तः, एनमेव । ॥२१८॥ ॥२१८॥ ॥२१८॥ Jan Education International For Personal & Private Use Only Page #239 -------------------------------------------------------------------------- ________________ ४ हरि० कालवीमपि अपिमानभेद एवापनयः एवमलयपक्षया असत्यादिना (१२ इत्यर्थः, तदि ४ा व्याचष्टे-'तद्यथे'त्यादिना (१२४-३) सैलवर्णम्युपादानप्रवृद्धः इत्यनेन अविकलां हेतुसामग्रीमाह, प्रदीपो विशिष्टज्वा-10 IN लात्मकः प्रतिबद्धप्रभासंघातपरिवारः महतीमपि शालामपि कूटाकारशाला सन्निवेशविशेषरूपां प्रकाशयति, अण्वीमपि-n अवगाहलध्वीमपि अपरित्यक्तस्वपरिवार एव, एवं माणिकावृतो माणिकां प्रकाशयति, माणिका मानभेदः, एवं द्रोणावृतो द्रोणं प्रका विचारः अध्या० शयति,द्रोणोऽपि मानभेद एव,आढकावृतश्चाढकं प्रकाश्गति,मानभेदमेव.एवं प्रस्थावृतः प्रस्थं मानभेदमेव,पाण्यावृतः पाणिमेव प्रकाशयति, एवं दृष्टान्तः, अयमर्थोपनयः-एवमेव प्रदेशानामुक्तलक्षणानां संहारविसर्गाभ्यां कर्मसचिवतत्स्वभावतया संकोचविका| शाभ्यां जीवः-आत्मा महान्तं प्रमाणतः हस्ताद्यपेक्षया अणुं वा प्रमाणत एव कुड्याद्यपेक्षया, किमित्याह-पंचविधं शरीरस्कन्धमौदारिकादिलक्षणमभिहितस्वरूपं, अयमेव विशेष्यते-'धर्मे 'त्यादिना (१२४-७) धर्मश्चाधर्मश्चाकाशं च पुद्गलजीवप्रदेशाश्चेति | | समासस्तेषां समुदायः तं व्यामोति जीव इति, किमुक्तं भवति ?-अवगाहत इत्यर्थः, तदित्थं धर्माधम्म'त्यादि (१२४-८) धर्मश्चाधर्मश्चेति द्वन्द्वः, एषां धर्माधर्माकाशजीवानामिति,अमूर्त्तत्वसाधादित्थमुपन्यासः, परस्परेण वृत्तिरितीतरेतरानुवेधस्तत्स्वभावतया न विरुध्यते, पुद्गलेषु च स्कन्धादिषु न विरुध्यते, कुत इत्याह-अमूर्त्तत्वाद् धर्मादीनां, एवं व्यवहारनयमतादवगाह्यादि,निश्चयतस्तु सर्व एव भावाः स्वावगाहा इति ॥'अत्राहे त्यादि (१२४-९) सति प्रदेशसंहारविसर्गसंभवे उक्तनीत्या कस्मादसंख्येयभागादिषु लोकस्य जीवानामवगाहः-प्रवेशो भवति?, सर्वप्रदेशोपसंहारेण नैकप्रदेशादिषु?, प्रतिबन्ध॥२१९।। | कस्याभावात् , संहरणादिति तथा संदरणोपपत्तेरित्यभिप्रायः, अत्रोच्यते-'सयोगत्वा'दित्यादि (१२४-१२) सयोगत्वात् ॥२१९॥ संसारिणां योगमधिकृत्य नैकप्रदेशादिघवगाहः, सरूपत्वादित्यभिप्रायः, सिद्धानां किं न इत्याशङ्कापोहायाह-'चरमे 'त्यादि For Personal & Private Use Only Page #240 -------------------------------------------------------------------------- ________________ IRI (१२४-१२) चरमशरीरम्-अपश्चिमं तत त्रिभागहीनत्वाच्च चरमशरीरविभागोनावगाहित्वात् शुषिरापूरणतः सिद्धानामिति भाव-15 श्रीतचार्थ-| उपकारहरि० |नीयं । 'अत्राहे त्यादि (१२४-१४) सम्बन्धग्रन्थः, उक्तं भवताऽधिकृताध्यायप्रथमसूत्रे धर्मादीनस्तिकायान् परतः तल्लक्षणतो* विचारः ५अध्या० | वक्ष्याम इति, तत् किमेषां धर्मादीनां लक्षणमिति, अत्रोच्यते गतिस्थित्युपग्रहो धर्माधर्मयोरुपकार इति ।। ५-१७ ॥ सूत्रम् ।। गतिस्थित्योरुपग्राहको धर्माधर्माविति सूत्रसमुदायार्थः । अवयदार्थ त्वाह-'गतिमता'मित्यादिना (१२४-१७) 'गतिमतां' | स्वत एव गतिपरिणामवतां जीवादीनां गतेः-देशान्तरप्राप्तिलक्षणायाः स्थितिमतां च स्थितिपरिणामवतां च स्वत एव स्थितेः| एकदेशावस्थानलक्षणायाः उपग्रह इति निमित्तं धर्मास्तिकायाधर्मास्तिकाययोः उपकारः प्रयोजनं, यथासंख्यं, न व्यत्ययेन, | नाप्येक एव द्वयोः, तदेतदुक्तं भवति-गतिलक्षणो धर्मास्तिकायः स्थितिलक्षणश्च अधर्मास्तिकाय इति, गतिस्थिती अपेक्षाकारण| वत्यौ कार्यत्वाद् घटवत् , उपग्रहशब्दं व्याचष्टे 'उपग्रह' इत्यादिना (१२४-१८) एते पर्यायशब्दाः,एते सामान्येन, नवरं उपग्रहकारणं उपग्राहकं, वह्वयादितद्धमादेनिमित्तकारणं सहकारि दण्डादिव नटादेः,अपेक्षाकारणं भिक्षादिवत्तथाविधवासादेः, मिक्षाः | तत्र वासयन्तीति, कारीपोऽऽग्निरध्यापयति, निश्चौरता पन्थानं वाहयतीतिवचनात् , हेतुरुपादानकारणं मृदादि घटादेरिति, उप | कारशब्दव्याचिख्यासयाऽऽह-'उपकार' इत्यादि (१२४--१९) एतेऽपि पर्यायशब्दा एव सामान्येन, नवरं यथोक्तोपग्रहादिषु । ॥२२०॥ | यथासंख्यमिति, उपग्रह कारणस्योपकारः कार्य, निमित्तकारणस्य प्रयोजनं, अपेक्षाकारणस्यानुपघातो गुणः, हेतोरर्थ इति, एवं ॥२२॥ गतिपरिणामपरिणतस्य जलवद्गतरुपग्राहको यथोक्तजीवानां धर्मास्तिकायः, एवं तिष्ठासाः पुरुषस्य समभूमिवत् उपग्राहकः अध Jan Education international For Personal & Private Use Only Page #241 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ हरि० ५ अध्या० आकाशोपकारः मास्तिकाय इति, एवं गतिस्थित्युपग्रहप्रयोजनताऽनयोः, सदोभयाभावश्च जीवादीनां धर्मादिभावे स्वगततथाविधपरिणामकादा|चित्कतया, स त्वनादितद्भावकालादिसापेक्ष इति भावनीयं, न हि मत्स्यानामपि जलमित्येव गतिः, अपि तु तथापरिणतस्य जलात , एवं पुरुषस्यापि न समा भूमिरिति स्थितिः, अपि तु तथापरिणतस्य समभूमेः, मही पातालं किं ततः ,ततद्भावपरिणतिशून्यस्य पातालागमनादित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयात् अक्षरगमनिकानात्रफलत्वात् प्रारम्भस्येति ।। . आकाशस्य अवगाह इति ॥५-१८॥ सूत्रम् ॥ अवगाह उपकारः आकाशस्येति समुदायार्थः । अवयवार्थ त्वाह-'अवगाहिना'मित्यादिना (१२५-२) अवगाहिनां धर्मा-| धर्मपुद्गलजीवानां चतुर्णामपि अवगाहः तथातत्प्रवेशलक्षणः, किमित्याह-आकाशस्योपकारः आकाशस्य सम्बन्धि प्रयोजनं, मिन्नाधारमिति विभक्त्यलोपः, अवगाहावगाहकयो रूपाधीनत्वेऽपि चावगाहस्याकाशेन व्यपदेशः तदसाधारणत्वात् , असाधारणेन च हेतुना व्यपदेशः प्रवर्त्तते, तद्यथा-भेरीशब्दो यवाङ्कुर इति, धर्मादयो ह्यवगाहहेतवो गत्यादिहेतवश्च, आकाशं | त्वबगाहहेतुरेव, आकाशस्योपकार इत्युक्तं, कथं केषामयमित्येतदाह-'धर्म'त्यादिना (१२५-३) धर्माधर्मयोः-उक्तलक्षणयोः | अन्तःप्रवेशसम्भवेन स्वमध्ये धर्मादिप्रवेशदानेन, आकाशदेशाभ्यन्तरवर्तिनो हि धर्माधर्मप्रदेशाः, सम्भवग्रहणमलोके तद| सम्भवात् , न तहीदं व्याप्याकाशलक्षणं इति चेत् को वा किमाह ?,लोकाकाशस्यैवैतदभिधानात् ,अत एवोक्तं लोकाकाशेऽवगाह । इति, तथा पुद्गलजीवानां उक्तलक्षणानां, किमित्याह-संयोगविभागैश्च तथा नियतैर्बहुभिस्तेषामन्यत्र गमनात्,चशब्दादन्तः| प्रवेशेन आकाशस्योपकार इति ।। ॥२२॥ ॥२२१॥ Jan Education n ational For Personal Private Use Only Page #242 -------------------------------------------------------------------------- ________________ पुद्गलोप श्रीतस्वार्थ हरि० ५अन्या० कार: शरीरवारमनःप्राणापानाः पुद्गलानामिति ॥ ५-१९ ।। सूत्रम् ॥ शरीरादयः पुद्गलानामुपकार इति समुदायार्थः। अवयवार्थ त्वाह-पंचविधानी'त्यादिना (१२५-६) पंचविधानि पंचया प्रकाराणि शरीराण्यौवारिकादीनि प्रागुक्तानि पुद्गलानामुपकार इति योगः, तथा वाड्मनः प्राणापानौ, वाड्मनःपर्याप्स्ये|कत्वविवक्षयैकवचनं, प्राणापानयोरप्युच्छासनिश्वासयोर्जात्यपेक्षमिति, इतिशब्दश्चार्थे, वाङ्मनः प्राणापानौ चेत्यर्थः, पुद्गलानां | स्कन्धादीनां सम्बन्धि प्रयोजनं, जीव इति गम्यते, एतदेव विशेषेण ब्याचिख्यासुराह-तत्रेत्यादि (१२५-७) शरीराणि : | यथोक्तानि द्वितीयाध्याये तथेह द्रष्टव्यानि प्राणापानौ चाष्टमेऽध्याये नामकर्मणि 'गतिजाती'त्यादिसूत्रे पञ्चप्रकारपर्याप्तिकर्मणि| प्राणापानक्रियायोग्यद्रव्यग्रहणशक्तिनिर्वर्तनक्रियापरिसमाप्तिःप्राणापानपर्याप्तिरित्यत्र भाष्ये व्याख्यास्येते, किं | तर्हि वृत्ती व्याख्यातावित्याह ,उच्यते-'आशंसायामर्थे भृतवद्वर्तमानवच्च प्रत्यया भवन्ति,उपाध्यायश्चेदागमिष्यते तद् व्याकरण| मधीतम्',एवमिहापि नामकापि संमतमित्यदोषः,तथा 'द्वीन्द्रियादय' इत्यादि,द्वीन्द्रियादयः कृम्यादयः जिह्वन्द्रिययोगात् | पर्याप्तिरसनेन्द्रियसम्बन्धेन भाषात्वेन गृह्णन्ति, तदुचितस्कन्धानामिति, नान्ये जिह्वेन्द्रियरहिताः पृथिव्यादयः, जिह्वेन्द्रि| यप्रतिबद्धत्वाद्भाषापर्याप्तेरिति, 'संज्ञिनश्चे'त्यादि, संझिनः समनस्का एव,चशब्दस्यावधारणत्वात् मनस्त्वेन मनोभावेन गृह्णन्ति, मननार्थ,नान्ये एकेन्द्रियासंज्ञिपंचेन्द्रियावसानाः,मनःपर्याप्तिकारणाभावादिति । कथमात्मा शरीरादियोग्यान् पुद्गलानादत्ते इत्याक्षिप्ते सत्याह-'वक्ष्यते ही'त्यादि,अमिधास्यते यस्मादष्टमेऽध्याये बन्धाधिकारे,किमित्याह-सकषायत्त्वाजीवः कर्मणो योग्यान पुद्गलानादत्ते स बन्ध इति, उक्तमन्यत्रापि-"उष्णगुणः सन् दीपः, स्नेहं वृत्या यथा समादत्ते । आदाय शरीरतया परिणमयति | ॥२२२॥ ॥२२२॥ Jan Education r ational For Personal Only Page #243 -------------------------------------------------------------------------- ________________ पुद्गलोप श्रीतत्वार्थ हरि० ५ अध्या० कार: चापितं स्नेहं ॥१॥ तद्वद्रागादिगुणः सयोगवृत्याऽऽत्मदीप आदत्ते । स्कन्धानादाय तथा परिणमयति ताँश्च कर्मतया ॥२॥" तस्माछरीराधाकारेणोपकारिणः प्राणिनां पुद्गला इति ॥ किं चान्यत् प्रकारान्तरेणापि पुद्गलानामुपकारित्वमित्याह सुखदुःखजीवितमरणोपग्रहाश्चेति ॥५-२०॥ सूत्रम् ।। सुखादिनिमित्तता चोपकारः पुद्गलानामिति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'सुखोपग्रह' इत्यादिना (१२५-१४) | सगादिसम्बन्धादात्मनः आल्हादः सुखं तस्योपग्रहो-निमित्तता पुद्गलानामुकार इति योगः, एवं दुःखोपग्रहः, नवरं कण्टकादिस|म्बन्धात् परितापो दुःखं, एवं जीवितोपग्रहः, नवरं प्राणापानक्रियानुपरमो जीवितं, एवं मरणोपग्रहो, नवरं प्राणाद्युपरमो मरणं, अयं च पुद्गलानामुपकारः, पुद्गलसम्बन्धि प्रयोजनमात्मसमवायि, चशब्दाच्छरीरादि च, तस्मिन् सत्येतदिति, भेदेन सूत्राभिधानं | | पुद्गलात्मोभयाधीनत्वेऽप्यधिकृतफलस्य पुद्गलानामसाधारणतया व्युघटिष्यत इत्युक्तं, एवं सर्वत्र योजनीयमिति । सुरखोपग्रहा|दित्वमेव स्पष्टयन्नाह-'तयर्थे'त्यादि (१२५-१५) इष्टाः-स्पर्शादयः अवस्थाऽपेक्षं बल्लभा मनोऽनुकूलतया सुखस्योक्त- | लक्षणस्य उपकार इति, सुखमात्मपरिणामस्वभावमनुकुन्तीति, कर्मणि षष्ठी द्रष्टव्या, एवमनिष्टाः स्पर्शादयः अवस्थापेक्षमव|ल्लभा मनःप्रतिकूलतया दुःखस्योक्तलक्षणस्यैव उपकार इति पूर्ववत् , दुःखमात्मपरिणामस्वभावमुपकुर्वन्तीत्यर्थः, 'स्नाने'त्यादि (१२५-१६) स्नानादीनि प्रतीतान्येव,विधिप्रयुक्तानीति देशकालमात्रासात्म्ययोजितानि जीवितस्योपकार इति वर्त्तते, केन | भावेनेत्याह-अनपवर्त्तनं चायुष्करयेति जन्मान्तरोपनिबद्धस्य अनुग्राहकं हेतुसन्निधानतस्तथा, तावन्मात्रे वेदनमित्यर्थः, एवं | विषशस्त्राग्निमन्त्रादीनि प्रतीतान्येव, एतानि किमित्याह-मरणस्योपकारा इति वर्तते, नैतान्येवेत्याह-अपवर्तनं चायुष्कस्य ॥२२३॥ ॥२२३॥ For Personal Private Use Only Page #244 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ५ अध्या० तथा पूर्वपद्धस्यैव दण्डादिमिः इस्वतापादनमितिभावः, सुखादौ, असातसातवेदनीयाधुदयोपलक्षणमेतत् , 'अत्राहे स्यादि, उप 10 पुद्गलोपपन्नं तावदेतजीवितमरणोपग्रहत्वं सोपक्रमायुषां विषादिसम्बन्धवता अपवर्तनीयायुषा (पर अनपवर्तनीयायुषां विषा| दिसंबन्धरहितानां कथं उपकारः?,अत्रोच्यते, तेषामपि) जीवितमरणयोनिमित्तता, किमित्याह-पुद्गलानामुपकार इति, पुद्गलानां संपन्धि प्रयोजनमात्मनि,विभक्त्यलोपे प्रयोजनं पूर्ववत् ,एतत् सम्यग्दर्शनेनावधारयन्नाह-कथमिति चेद् अनन्तरोक्तः पुद्गलानामुपकारः, उच्यते-कर्मण इत्यादि, कर्मणः ज्ञानावरणीयादेः स्थितिक्षयाभ्यामिति, स्थित्याः क्षयाञ्च तस्थित्या जीवितो| पग्रहः तद्द्वारेण जीवनात् ,क्षयेण मरणोपग्रहः,तद्विपाकक्षयात् मरणात् ,क्रियामात्रतत्त्वे कर्मणि कथमेतदित्याशङ्कापोहायाह-कम्मे | | हि पौद्गलमिति अनन्तप्रदेशात्मकस्कन्धविकाररूपं,न क्रियामात्रतत्त्वमेवेटाशङ्कानुपपत्तिः। आहारश्च त्रिविध इत्यादि, आहारः | | अभ्यबहरणं, चः समुच्चये,ओजालोमप्रक्षेपभेदतस्तत्प्रकारः, (ओजआहारः) सर्वप्रदेशैरात्मनः सर्वस्य अपर्याप्तकावस्थायां जन्मकाले घृतमध्यप्रक्षिप्तापूपवत् ,पर्याप्तकावस्थायां तु लोमाहारस्त्वगिन्द्रियग्रहणः, प्रक्षेपाहारस्तु कावलिकः,सोऽपि पर्याप्तकानामेव, पृथिवी| कायायेकेन्द्रियनारकदेववर्जानां, एवमयं सर्वेषामपि संसारिणां, विग्रहगतिसमापन्नसमुद्घातगतशैलेशीकेवल्युपकाराभावेऽपि स्तो कतया बाहुल्यमधिकृत्याह-उपकुरुते, किंकारणमित्यनधिगतभावार्थः प्रश्नः, इहोत्तरं-'शरीरे'त्यादि (१२६-५) स्थितिश्च उपच| यश्चेत्यादिद्वन्द्वः, शरीरस्य स्थित्यादय एतदर्थ यस्मात् उपकार इति तस्मादाहारः सर्वेषामेवोपकुरुत इति, तत्र स्थितिः-शरीरस्य | संधारणं उपचयः-परियोगः बलं-शक्तिः वृद्धिः-आहारादिरूपा प्रीतिः-परितोषणेति ॥'अबाहे'त्यादि (१२६-७) सम्बन्धन- X॥२२४॥ न्थः, गृहीमस्तावत् ,किमित्याह-धर्माधर्माकाशपुद्गलाः उक्तलक्षणा जीवद्रव्याणां संसारिणामुपकुर्वन्ति इत्युक्तनीत्येति ॥२२४॥ For Personal Private Use Only Join Education international Page #245 -------------------------------------------------------------------------- ________________ जीवस्य श्रीतवार्थ हरि० ५ अध्या० कालस्य चोपकार: बुध्यामहे-अथ जीवानां पृथिव्यादीनां क उपकारः?, परस्परतः, इत्यनवबोधात् प्रश्निते सत्याह-अन्योन्य इत्यादि, परस्परोपग्रहो जीवानामिति ।।५-२१ ॥ सूत्रम् ॥ | अन्योऽन्योपग्रहो जीवानामुपकार इति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'परस्परे'त्यादिना,(१२६-१०) परस्परस्य-अन्यो|ऽन्यं हिताहितोपदेशाभ्यामिति हितप्रतिपादनेन अहितप्रतिषेधेन च उपग्रहो जीवानामिति, तथाभव्यत्वाक्षिप्ता हिताहित|निमित्तता जीवानां प्रयोजनमिति, प्राग् उपयोगो लक्षणमित्युक्तं असाधारणं, तत्र साधारणा च निमित्ततेति न सूत्रान्तरोपन्यासदोषः, 'अत्राहे त्यादि (१२६--१०) सम्बन्धग्रन्थः॥ अथ कालस्य पाक्षिकत्वेनेष्टस्य 'कालश्चेत्येक' इति वचनात् , उपकारः प्रयोजनाख्यः कः? इति, अत्रोच्यते वर्तना परिणामः क्रिया परत्वापरत्त्वे च कालस्य ॥५-२२।। सूत्रम् ॥ । वर्तनादिलक्षण उपकारः कालस्येति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'तद्यथे'त्यादि (१२६-१४) सर्वभावानां धर्मादीनां, वर्तमानकालाश्रयास्ते हि वर्त्तन्ते स्वयमेव, तेषां वर्तमानानां प्रयोजकः, कालाश्रया वृत्तिस्तथा वर्त्तनाशीलता वर्तना कालस्योपकार इति वक्ष्यति, तद्भावनार्थमेवाह-उत्पत्तिस्तथा तद्भावप्रादुर्भावलक्षणा अधिगतिः-अविच्युतिस्तदाऽस्याः प्रथमसम| याश्रया अर्थविवक्षितसमया भावोत्पत्तिः वर्त्तनेति भण्यते, तथा परिणामो द्विविध इत्यादि, (१२७-१) द्रव्यस्य स्वजात्यपरित्यागेन परिस्पन्देतरप्रयोगजपर्यायस्वभावः परिणामस्तद्यथा-अडरावस्थवनस्पतेर्मूलकाण्डत्वक्स्कन्धशाखाविटपपुष्पफललक्षणः परिणामः, आसीद् अङ्कुरः, सम्प्रति स्कन्धवान् ऐषमः पुष्पिष्यतीति, पुरुपद्रव्यस्य वा बालकुमारयुवमध्यमाद्यवस्थाः परि ॥२२५॥ ॥२२५॥ For Personal Private Use Only Page #246 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि० ५अध्या० कालोपकारः णामस्तद्भावलक्षणः, स द्विविधः-अविद्यमानादिरनादिरमूर्तेषु धर्मादिषु, मूर्तेषु पुनरादिमान अभ्रेन्द्रधनुरादिपु स्तम्भकुम्भा-I8 |दिषु च, चशब्दोऽवधारणार्थः, परिणामो द्विविध एव, तं चाध्यायपरिसमाप्तौ वक्ष्यामः तद्भावः परिणाम इति, स च वस्तूनां - |ऋतुविभागवेलानियमकृतः 'क्रिया गति रित्यादि (१२७-३) भाष्यं, करणं क्रिया-द्रव्यपरिणामस्तस्यानुग्राहकः कालः, तथा-| |ऽऽकाशदेशावल्यामङ्गुली वर्त्तते, अतीतानागतेति च, अन्यथाऽतीत एव वर्तमानोऽनागतश्च स्याद् , एवमनागतो वर्तमानश्च संकी-| |र्येत, अनिष्टं चैतत् , तस्मादस्ति कालो यदपेक्षयाऽतीतादिव्यपदेशाः परस्परासंकीर्णाः संव्यवहारानुगुणाः प्रथन्ते, तत्रातीतो द्विवि धः भावविषयभेदात् , विनष्टो घट इति भावातीतः, विषयातीतश्चक्षुरादिग्रहणानन्तरमद्राक्षं घटं, तथाऽनागतदिदृक्षाभ्यो घटो | विषयानागतः, अलब्धात्मभावो भावानागत इति, तत्र प्रयोगगतिः-जीवगतिपरिणामसंप्रयुक्ता शरीराहारवर्णगन्धरसस्पर्शसं| स्थानविषया, विश्रसागतिः प्रयोगमन्तरेण केवला जीवद्रव्यस्वपरिणामरूपा परमाप्वभ्रेन्द्रधनुःपरिवेपादिरूपा, विचित्रसंस्थाना, मिश्रिका प्रयोगविश्रसाभ्यामुभयपरिणामरूपत्वाजीवप्रयोगसहचरिताचेतनद्रव्यपरिणामा कुम्भस्तम्मादिविषया, कुम्भादयो हि | तेन तादृशा परिणामेनोत्पत्तुं स्वत एव शक्ताः कुम्भकारसाचिव्यादुपजायन्ते, वर्त्तनापरिणामयोः क्रियाजातीयत्वादेव पर्यन्ते क्रि| योपादानं, परिणामश्चात्र प्रधानमित्यतो वर्तनाक्रिययोः स मध्येऽधीतः सूत्रकारेण, परिणतिविशेषा एव वर्तनाक्रियाभेदा इति, परत्त्वापरत्त्वेत्यादि, प्रशंसाक्षेत्रकालभेदात्रैविध्यं, तत्र प्रशंसायां परो धर्मः सर्वोत्तमत्वात् प्रशस्तः सकलमङ्गलनिलयत्वात् |प्रकर्षकाष्ठां गत इति, अपरोऽधर्मो जघन्यः स्वल्पगुणत्वात् निकर्षावस्था प्राप्तः, तथा परं ज्ञानं यथावस्थितवस्तुवेदित्वादप-| | रमन्यथा, तच्चाज्ञानमेव अप्रशस्तत्वात् कुत्सितमसम्यग्दृष्टेरिति, क्षेत्रकृते इत्यादि, एकस्यां दिश्येकदा विप्रकृष्टो-दूरवनी परः ॥२२६॥ ||२२६॥ For Personal Private Use Only Page #247 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० ५ अध्या० ॥२२७॥ प्रत्यासन्नोऽपरः, सन्निकृष्ट इत्यर्थः दिशः प्राधान्यम्, अविनाभावित्वात् कालोऽप्यत्राक्षिप्यते, कालैकत्वेऽप्युपदेशो भवत्येकदिव्यवस्थितयोः परोऽपर इति, कालकृते इत्यादिव्यतिकरेण परस्मिन् परमपरस्मिँश्चापरमिति यन्निमित्ते प्रत्ययाभिधाने स कालः, | तद्यथा - षोडशवर्षात् परो वर्षशतायुः, वर्षशतायुषोऽपरो द्विरष्टवर्षायुः, प्रशंसाक्षेत्रकृते परत्वापरत्वे चैते न भवतो, लुब्धकादा| वपि दर्शनात्, यस्माल्लुब्धकेऽपि देशकुलजातिविद्यापरिहीणे परत्वापरत्वप्रत्ययाभिधानसम्भवः, न च बन्धुजनापेक्षे, एका कि| न्यपि भावात्, न तपश्चरणालम्बने, अतपस्विन्यपि दर्शनात्, न कर्म्मसंस्कारापेक्षे, तथाऽनधिकारात्, न चादित्यनिमित्ते, तत्रापि दृष्टत्वात्, परोऽभियोग्यः अपर आदित्यः परः सविता अपरोऽभियोग्य इति, अतः सामर्थ्यात् कालकृते तयोर्विशेषणार्थमिदमुच्यते- प्रशंसाक्षेत्रकृते वर्जयित्वेति, वर्त्तनादयः सर्वे कालकृताः कालस्यापेक्षाकारणस्यानुग्रह उपकार इति सूत्रार्थ एव चायं यत् परत्वापरत्वे सूत्रभेदेन समस्य निर्दिष्टे सूरिणा तदवगमकं न प्रशंसाक्षेत्रकृतयोरत्र परिग्रहः, वर्त्तना परिणामः क्रियाश्व | द्रव्यस्वभावः कालापेक्षो निरदेशि, परत्वापरत्वे चावधित्वे तत् काललिङ्गमिति । अत्राहोक्तं भवेत्यादि (१२७-११) सम्ब| न्धग्रन्थः, अत्र प्रस्तावे परोऽभिधत्ते - प्रतिपादितं भवता शरीरादयः सुखादयश्च पुद्गलानामुपकार इनि, तंत्रान्तरीयाश्च मायासूनवीयाः पुद्गला इत्येनन शब्देन जीवान् परिभाषन्ते, पुद्गलशब्दं जीवेषु संकेतयन्ति व्यवहारसिद्ध्यर्थमिति, ननु च तेषां जीव एव नास्ति कथं तद्विषयं पुद्गलध्वनिं परिभाषेरन्निति ?, उच्यते - अस्त्यार्यसम्मितीयानामात्मा, सौत्रान्तिकानां तु "चित्ततद्युक्तसन्ततौ तत्पुद्गलप्रज्ञप्तिः,” चित्तसन्ततौ वेदनासंज्ञाचेतनादिधर्म्मयुक्तायां चक्षुरादिसहितानां च चित्तेनान्योऽन्यानुविधानादित्येपा | चित्ततद्युक्तानां धर्माणां सन्ततिरहङ्कारः वस्तुत्वादात्मन्युपचर्यते, तथा पुनः पुनर्गत्यादीनां पुद्गल इत्युपचर्यते, योगाचाराणां तु For Personal & Private Use Only कालोपकारः ॥२२७॥ Page #248 -------------------------------------------------------------------------- ________________ कालोप श्रीतस्वार्थ हरि० ५अध्या० कारः विज्ञानपरिणामः पुद्गलो, यथाऽऽह-"आत्मधर्मोपचारो हि, विविधो यः प्रवर्तते । विज्ञानपरिणामोऽसौ, परिणामः स च त्रिधा |॥१॥" एवं तन्त्रान्तरीयैः पुगलो जीव उक्तः, त्वया पुनः शरीराद्युपकारिणः पुद्गला इत्युच्यन्ते तदेतत् कथं ,विप्रतिषिद्धत्वादिति | |प्रश्न इति, नन्वनुपपन्नः संशयः, पूर्वमुक्तमेव 'रूपिणः पुद्गला' इति, न च रूप्यारमा प्रतीत इति, उच्यते, रूपशब्देन तत्र मूक्ति रुक्ता, सा च मूर्तिरन्यैः असर्वगतद्रव्यपरिमाणमिष्यते, यथा मनः, तच्च स्पर्शादिरहितं, एतभिरासार्थमिदमवश्यं वक्तव्यं भवति | सूत्रं स्पर्शादियुक्ता मूर्तिः,तथा चतुःत्रिद्वयेकगुणानि पृथिव्यादीनि कणभुजोक्तानि तत्प्रतिषेधार्थ चावश्यतया विधेयं,सर्वाणि तानि | चतुर्गुणानीत्येता विप्रतिपत्तीः सर्वाश्चेतस्याध्यायात्रोच्यते इत्याह-'एतदादी'त्यादि, एषा आदिर्यासां ता एतदादयः, पुद्गलशब्देनात्मोच्यत इत्येषा विप्रतिपत्तिराद्या, कुत्सिता प्रतिपत्तिर्विप्रतिप्रत्तिः,तथा असर्वगतं द्रव्यं स्पर्शादिरहितं चेति द्वितीया विप्रतिप-| त्तिस्तनिषेधाय सूत्रारम्भः, तथा पृथिव्यादीनि विशेषवचनैर्वक्तुमिष्टानि पृथक् पृथक् चतुर्गुणानीत्येतदभिधीयते स्पर्शरसगन्धवर्णवन्तः पुद्गला इति ॥५-२३ ।। सूत्रम् ॥ प्राग्निर्दिष्टेन्द्रियक्रमापेक्षः स्पर्शादिविन्यास इति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'स्पर्श'त्यादिना (१२८-२) स्पर्शादि-| | विन्यासे स्वविषयबलवत्त्वादादौ स्पर्शः, सत्यस्मिन् रसादिसद्भावात् , कर्मसाधनाश्च सर्वे स्पर्शादयः, स्पृश्यन्त इति, इत्येवंलक्षणाः | पुद्गला भवन्ति, सर्वदैव स्पर्शादि (मन्तः) पुद्गला इति नित्ययोगे मतुः, यतश्चैवमतो न जीवशब्दवाच्याः, मूर्चचात्तेषां, एवं मनोऽपि, | स्पर्शादिमत्पुद्गलमयत्वात् , आपादीन्यपि स्पर्शादिमन्ति असर्वगतद्रव्यत्वात् पार्थिवाणुवत् , 'तत्र स्पर्शोऽष्टविध' इत्यादि (१२८-३) निगदसिद्धं यावत् सूत्रसमाप्तेरिति ।। किंचान्यदिति सम्बन्धग्रन्थः ।। ||२२८॥ २२८॥ Jan Education International For Personal & Private Use Only Page #249 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ५ अध्या० शब्दादीनां पुद्गललक्षणता शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतमश्छायातपोवोतवन्तश्चेति ॥५-२४ ॥ सूत्रम् ॥ __ न केवलं स्पर्शादिमन्तः पुद्गलाः, शब्दादिमन्तश्च,शब्दादयः कृतद्वन्द्वा मतुपा निर्दिश्यंत इति सूत्रसमुदायार्थः। अवयवार्थ त्वाह- 'तत्रे'त्यादिना (१२८-१०) तत्र-तेषु पुद्गलपरिणामेषु शब्दादिषु शब्दस्तावत् श्रोत्रेन्द्रिग्राह्यः षनिधः षट्प्रकारः, प्रकारानेवाह'तत' इत्यादिना, ततो-मृदङ्गपणवाद्यातोद्यसमुत्थः विततो-वीणात्रिसिरकादितन्त्रीप्रभवः धनः-कांस्यभाजनकाष्ठशलाकादिजन्यः | शुपिरो-वेणुविवरादिसमुत्थः घर्षः-चक्रक्रकचकाष्ठादिसंघर्षप्रसूतः भाष्यो-वर्णपदवाक्याकारेण भाष्यत इतिकृत्वा, अभिव्यञ्जकभेदतः | परिणामवैचित्र्यत एते भेदाः, एतेन निरवयवगुणविकाराकाशगुणवासनाभावरूपशब्दव्यवच्छेदमाह, एकान्तनिरवयवात् सावयवविकारायोगात् अस्य चाकारादिभेदेन तद्भावोपलब्धेः, कृत्स्नगुणरूपकत्वाच्च गुणानां,सर्वगतगुणत्वे देशाभिव्यक्त्यसिद्धेः, वासनाभावरूपत्वे ग्रहणायोग्य इति पौद्गलिक एव शब्दः इत्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद् , अक्षरगमनिकामात्रसारत्वात् प्रारम्भस्य । एवं 'बन्धस्त्रिविध 'इत्यादि, (१२८-११) बन्धन बन्धः-परस्पराइलेपलक्षणः स त्रिप्रकारः, प्रकारानेवाहप्रयोगवन्धो जीवव्यापारनिर्वर्तितः औदारिकादिशरीरजतुकाष्ठादिविषयः,विस्रसायन्धः-विश्रता-स्वभावः तेन बन्धो द्विधाआदिमाननादिमाँश्च, विद्युदुल्कादिविषय आद्यः, धर्माधर्माकाशगोचरस्त्वितरः, मिश्रबन्धः प्रयोगविश्रसाभ्यां स्तम्भकुम्भादि| विषय इति, सामान्यभवनविधि बन्धस्याह-स्निग्धरूक्षत्वाद्भवति, बन्ध इति वर्त्तते, एतच्चोपरिष्टाद् दर्शयिष्यामः, 'सौम्यं | द्विविध'मित्यादि, सूक्ष्मभावः सौम्यं, तद् द्विविध-द्विप्रकारं, एतदेवाह-अन्त्यम्-अन्ते भवम् आपेक्षिकं च प्रतीते, बुद्धिप्रयोज|कत्वमपेक्षा सा प्रयोजनमस्येतिकृत्वा,अन्त्यं सौम्यं परमाणुष्वेव,अन्यत्रासंभवात् ,आकाशादिषु देशानाममूर्त्तत्वात् ,आपेक्षि ॥२२९॥ | ॥२२९॥ Jan Education International For Personal & Private Use Only Page #250 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० ५ अध्या० ॥२३०॥ कम्- अपेक्षाप्रयोजनं, किमित्याह - द्व्यणुकादिषु, द्वयणुके त्र्यणुकापेक्षया सौक्ष्म्यं, चतुरणु के त्र्यणुकापेक्षयेत्येवं सङ्घातपरिणामापेक्ष भवति, संघातपरिणामस्यानेक भेदत्वात्, 'तद्यथे' त्यादिना तद्यथेत्युदाहरणोपन्यासार्थः, आमलकाइदरमिति आमलकं प्रतीत्य बदरं सूक्ष्मं, एवं स्थौल्यमपि स्थूलभावलक्षणं द्विविधं द्विप्रकारं, प्रकारावेवाह – अन्त्यमापेक्षिकं च, एतदपि संघात - परिणामापेक्षमेव भवति, परमाणुप्रचयपरिणामापेक्षमित्यर्थः, तत्रान्त्यं स्थौल्यं सर्वलोकव्यापिनि तथापरिणामभेदात् महास्कन्ध इति, इहावयव विकाशमात्रं स्थौल्यं गृह्यते, न बादरपरिणामरूपं तत्र लोकव्यापिनि पर्वत इव लोकाच्छादनसंगात्, आपेक्षिकं तु स्थूलत्वं बदरादिभ्यः सकाशात् आमलकादिष्विति, आदिशब्दात् दाडिमादिग्रहः, न चाताच्चिकमेतत् सौक्ष्म्यं स्थौल्यं वा, सन्मूर्त्ताचेतनत्वादिवदनन्तधर्मात्मके वस्तुनि तद्वाचिशब्देन प्रतीतेः, सर्वार्थे न निमित्तत्वाद् धियो भेदायोगात्, न हि नीलं कृष्णपीताद्यपेक्षयापि नीलानीलधीजनकमिति भावनीयं, 'संस्थान 'मित्यादि, (१२८-१७) संस्थानं - रचनाविशेषः, तदनेकविधं - अनेकप्रकारं, जीवसंस्थानभेदेन दीर्घहस्वादिः, दीर्घमायतं ह्रस्वं तद्विपरीतं, समचतुरस्र परिमण्डलाद्युपलक्षणमेतत्, अनित्यत्वपर्यन्तमिति, दीर्घादिना प्रकारेण यदित्थमिति निरूपयितुमशक्यं तदनित्थं तद्भावोऽनित्थंत्वं तत्पर्यन्तं संस्थानमिति, | धीभेदगम्यं चैतदिति भावितमेतद्, भेदः पञ्चविध इत्यादि, द्रव्यैकत्वपरिणतिविश्लेषो भेदः, स पञ्चविधः प्रञ्चप्रकारः, प्रकाशनाह - 'औत्कारिक' इत्यादि (१२९-१) तत्रौत्कारिकः समुत्कीर्यमाणदारुकप्रस्थकभेरीत्वगाकर्षादिविषयः, अवयवशः चूर्णनं चौर्णिकं | क्षिप्तपिष्टमुष्टिवत् खण्डशो विवरणं खण्डभेदः क्षिप्तमृत्पिण्डवत् प्रतरो भेदोऽभ्रपटलभूर्यपत्रादिषु बहुतिथपुटोत्रोटनलक्षणः अनु| तटभेदस्तु वंशेक्षुयष्टित्वगुत्पाटकः, इतिशब्दो भेदेयत्तावधारणार्थः, 'तमश्छाये 'त्यादि (१२९-२) समानविचारत्वादेक निर्देशः, For Personal & Private Use Only पुद्गलभेदाः ||२३०॥ Page #251 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० ५ अध्या० ॥२३१॥ तमश्चेत्यादि द्वन्द्वः, एते च परिणामजाः पुद्गलपरिणामभवा इति, अत्र तमः पौद्गलं दृष्टिप्रतिवन्प्रकारित्वात् कुड्यादिवत् एवं | छायापि पुद्गलमयी शिशिरत्वाञ्जलवत्, आतपोऽपि पुद्गलात्मकः तापकत्वादग्निवत्, उद्योतोऽपि आल्हादादिहेतुत्वात् वृष्टिवत्, चशब्दात् वृष्टिदीपोद्योताविरोधादिपरिणामपरिग्रहः, सूत्रद्वयोक्तमर्थमुपसंहरन्नाह - 'सर्व एवैते' इत्यादि (१२९ - २) स्पर्शादय | इति स्पर्शरसगन्धवर्णशब्दादयः पुद्गलेष्वेव भवन्ति, तत्परिणामत्वादिति, अतः पुद्गलाः परमाण्वादयः तद्वन्तः स्पर्शादिमन्त इति | चानेन गुणगुणिनोर्भेदाभेद माहेति, भावितमेतत्, 'अत्राहे' त्यादि (१२९ - ४) किमर्थं शब्दादीनां स्पर्शादीनां च पृथक् पृथक् सूत्रं, एकार्थप्रतिबद्धत्वादिति, अन्रोच्यते- एकार्थप्रतिबद्धत्वेऽपि चेत्येतदाह-स्पर्शादयः पूर्वसूत्रोक्ताः परमाणुपु केवलेपु स्कन्धेषु |च दूधणुकादिबु परिणामजा एव भवन्ति, प्रयोगादेस्तथा दर्शनात्, शब्दादयस्तु द्वितीयसूत्रोक्ताः स्कन्धेष्वेव भवन्ति, न द्वयणुकादिपु, किन्त्वनेकाणुकेपु, अनेकनिमित्ताश्च शब्दादयः संघात भेदादिभ्यो भावादित्यतः पृथक्करणं सूत्रयोरिति ॥ ' त एत' इत्यादि (१२९-८) पुद्गलाः प्रस्तुताः समासतः सामान्येन द्विधा भवन्ति, तद्यथा अणवः स्कन्धाश्चेति ।। ५-२५ ।। सूत्रम् ।। अणवन्ते इत्यणवः पृथक्परिणामाः, स्कन्धाश्च तथाविधैकपरिणामभाजः पूर्वाचार्योक्तमधिकृतवस्तुसंवाद्येवाणुकलक्षणमाहउक्तं च पूर्वाचार्यैः किमित्याह- 'कारणमत्रे' त्यादि, करोतीति कारणं, अत्र पुद्गलाधिकारे, अन्त्यमिति अन्ते भवमन्त्यं, | द्रव्यतोऽशक्य भेदस्य परमाणुवस्तुत्वात्, सूक्ष्मः सर्वलघुरतीन्द्रियः नित्यश्च तद्भावाव्ययतया भवति परमाणुरेवंभूत इति, स चैकरसस्तिक्तरसाद्यपेक्षया एकगन्धः सुरभिगन्धाद्यपेक्षया एकवर्णः कृष्णादिवर्णापेक्षया द्विस्पर्शः शीतकठिनताद्यविरुद्ध For Personal & Private Use Only शब्दादीनां पुद्गललक्षणता ॥२३१॥ Page #252 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ५ अध्या० स्कन्धोत्पादः स्पर्शापेक्षया, कार्यलिङ्गश्चेति बादरघटादिकार्यदर्शनान्यथाऽनुपपत्तिगम्य इति, अन्ये तु कारणमेवेति पठन्ति, तत्त्वसाम्प्रतिकमिति गुरवः, भेदस्य कार्यतयाऽपि तदन्त्यत्वावधारणानुपपत्तेः, पाठेऽपि कारणं अन्त्यमेवेति केचिद् व्याचक्षते, एतदपि यत्किंचिद् , भेदस्य कार्यस्यापि तदन्त्यत्वादिति,'तत्रे'त्यादि, अणवः-परमाणवः अबद्धाः,परस्परेणासंयुक्ता इत्यर्थः, स्कन्धास्तु | स्कन्धाः पुनः बद्धा एव बन्धपरिणाम एव स्कन्धत्वोपपत्तेरिति । 'अत्राहे त्यादि (१२९-१३) कथं पुनरेतद्वैविध्यमणुस्कन्धलक्षणं भवतीति प्रश्नः, अत्रोच्यते समाधिः, स्कन्धास्तावत्, किमित्याह सङ्घातभेदेभ्य उत्पद्यन्त इति ॥५-२६ ॥ सूत्रम् ॥ | इत्थं भवतीति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'सङ्घात 'इत्यादिना (१२९-१६) संघातात् केवलात् , एवं भेदात् | केवलादेव, संघातभेदाद्वा मिश्रादिति, एवं एभ्यः संघातादिभ्यः कारणेभ्यः स्कन्धा उक्तलक्षणाः, किमित्याह-उत्पद्यन्ते, | किम्भूता इत्याह-द्विप्रदेशादयः, तद्यथेत्यादि प्रकटार्थमासूत्रपरिसमाप्तेः, नवरं अनन्तानामनन्तानन्तानां च प्रदेशानां परमाणूनां संघातात्तु तथाविधैकपरिणामलक्षणात् तावत्प्रदेशा इति तावन्तः प्रदेशा येषु ते तावत्प्रदेशाः, यथाऽनन्तानन्तप्रदेशानां संघातः तावदनन्तानन्तप्रदेश इति, तथा एषामेवानन्तरोदितस्कन्धानां अनन्तानन्तप्रदेशान्तानां भेदादेकपरमाण्वा| दिरूपात् द्विप्रदेशपर्यन्ताः भूयांसः स्कन्धा भवन्ति, तथातथैकाण्वादिविगमे तत्तन्न्यूनाः, परापरस्कन्धभेदोत्पत्तेरिति, त एव | चेत्यादि, तृतीयादिविकल्पभावना त एव च स्कन्धाः संघातभेदाभ्यां एकसामयिकाभ्यां, भिन्नकालाभ्यां न, किमित्याह |-द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते, यस्मिन्नेव समये द्वयणुकस्कन्धादेकोऽणुर्भिद्यते तदैवापरः संहन्यते तेनेत्येकसामयिकत्वं, ॥२३२॥ ॥२३२॥ Jan Education International For Personal & Private Use Only Page #253 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ५ अध्या० अणुः चाक्षुषाश्च 0 एतदेवाह-अन्यस्य परमाणोः संघातेन अन्यतो भेदेन तत एव स्कन्धादिति, एवं व्यणुकादिष्वपि भावनीयं ।। 'अबाहे'त्यादि | (१३०-७) सम्बन्धग्रन्थः, अथ परमाणुरुक्तलक्षणः कथमुत्पद्यत इति, अत्रोच्यते भेदादणुरिति ॥५-२७ ॥ सूत्रम् ॥ प्रकारद्वयप्रतिषेधोऽस्य समुदायार्थः । अवयवार्थ त्वाह-'भेदे'त्यादि (१३०-९) भेदादेव स्कन्धविचटनरूपात् परमाणुरुत्पद्यते, तथा तद्भावापत्या, न संघातात् नापि संघातभेदात् , परमाणुत्वायोगादिति । आह-नित्योऽयमुक्तमि(इ)ति, तथा तत् कथं उत्पद्यते , तद्भावाव्ययतया, द्रव्यार्थादेशतस्तु तथैव तत् , उत्पद्यते, तथा स्कन्धरूपं परित्यजतः, एकरूपतापत्त्याऽन्यथाऽभूतेरिति, यद्येवं न भेदादेवास्य जन्म, पूर्वाशादित्यागतोऽप्यन्यथाऽभूतेः साधुत्वेनैव, तथा भवनात् , व्यवहारत इयमुत्पादादि|चिन्ता, निश्चयतस्तु सर्वमेव नित्यमिति, यथोक्तं-" सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थाना ॥१॥"दिति भेदसंघाताभ्यां चाक्षुषा इति ॥ ५-२८ ॥ १३०-१० ॥ सूत्रम् ॥ अधिकारात् सम्बद्धमेव, अचाक्षुषस्कन्धविषय एव संघातादिभिरुत्पत्तिकम इति सूत्रसमुदायार्थः । अवयवार्थ त्याह-'भेदसंघाताभ्या'मित्यादिना, (१३०-११) पश्यतीति चक्षुः चक्षुष इमे गोचरीभूता इति, 'तस्येद 'मित्यन् चक्षुर्लाह्याः चाक्षुषाःबादरपरिणामवन्तः प्रयोगविश्रसाजनितात् सांगत्यादपि स्कंधनात् स्कन्धाः, एते संघातभेदाभ्यामेवात्पद्यन्त इति नियमः, न | त्वयं नियमो भेदसंघाताभ्यामुत्पन्नाः सर्वे चाक्षुषा इति, चक्षुर्ग्रहणाच समस्तेन्द्रियपरिग्रहः, पश्यति-उपलभत इति चक्षुः, एवं ॥२३३॥ ॥२३३॥ Jan Education International For Personal & Private Use Only Page #254 -------------------------------------------------------------------------- ________________ श्रीतचार्य हरि० ५ अध्या० ॥२३४॥ DOGTX | स्पर्शरसगन्धशब्दा अपि एवं बुद्धिपरिणामभाज एवं निजोपलम्भनैरुपलभ्यन्त इति, ' अचाक्षुषास्त्वि 'त्यादि (१३० - ११) ये पुनरचाक्षुषा द्वयणुकादयोऽनन्ताणुकपर्यवसानाः सूक्ष्मास्ते' यथोक्ता 'दिति यथाऽभिहितात् संघाताद् भेदात् संघातभेदाच्च त्रि| विधात् कारणादुत्पद्यन्त इति, सूक्ष्मबादरत्वं च परिणामभेद एवेति । 'अत्राहे 'त्यादि (१३० - १३) सम्बन्धग्रन्थः, धर्मादीनि | द्रव्याणि सन्तीत्येवं कथं गृह्यत इति १, नन्वेषां गत्याद्युपकारेणानुमानमस्तित्वे तत् कुतः सन्देह इति ?, उच्यते, तत्तथाऽनुमिताः, | अनुमानेनानुमितमेव कथं गृह्यत इति तु कथं निश्चीयत इति विशेषार्थः प्रश्नः, अत्रोच्यत इति समाधिः, तदाह-लक्षणत इति, | इहापि सामान्याभिधानात् सन्देहान आह-किं च सतो लक्षणमिति किं पुनः सतो लक्षणं ?, लक्ष्यते येन सदिति, अत्रोच्यतेउत्पादव्ययधौव्ययुक्तं सदिति ।। ५-२९ ।। सूत्रम् ॥ उत्पादादिमदेव सदिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-' यदिहे 'त्यादिना (१३१ - २) प्रवचनगर्भसूत्रमेतदित्यैहिकामुष्मिकव्यवस्थानिबन्धनतया व्याचष्टे - यस्मादिह लोके मनुष्यत्वादिना पर्यायेण, आदिशब्दात्तिर्यगादिपरिग्रहः, अव्ययतः अविनाभावतः, मनुष्यत्वादिरूपस्यैवेत्यर्थः, कस्येत्याह- आत्मनो जीवस्य देवत्वादिना पर्यायेण आदिशब्दान्नारकादिपरिग्रहः, | उत्पादः प्रादुर्भाव इति, अत उत्पादव्ययधौव्ययुक्तं सदिति । इहैव विपक्षे बाधामाह - 'एकान्तध्रुवे ' इत्यादिना, एकान्तभ्रुवे | सर्वथाऽप्रच्युतानुत्पन्न स्थिरैकस्वभावे आत्मनि तत्तथैकस्वभावतया तस्य आत्मनस्तथा मनुष्यत्वादिना प्रकारेण एकस्वभावतया कारणेन अवस्थाभेदानुपपत्तेः देवादिभेदानुपपत्तेरित्यर्थः, 'एवं चे 'त्यादि, एवं चावस्थाभेदाभावे सति किमित्याह - संसारापवर्गभेदाभावः अवस्थाभेदानान्तरीयकत्वादनयोः, तथाहि संसरणं संसारः, अपवर्जनमपवर्ग इति, अवस्थाभेदग For Personal & Private Use Only CHOCDIETOLDOG सतो लक्षणं ॥२३४॥ Page #255 -------------------------------------------------------------------------- ________________ सतो लक्षणं र्भाविमौ, कल्पितत्वेऽस्येत्यादि (१३१-६) कल्पितत्वेऽस्य संसारापवर्गभेदस्याभ्युपगते, किमित्याह-निःस्वभावतया कारश्रीतत्वार्थ णेन तथा संसारादिरूपतयाऽनुपलब्धिप्रसङ्गात् , कल्पितं अपारमार्थिको, न किंचित् , न भाव इतिकृत्वा, अथ मा भूदेष दोष हरि० | इति सस्वभाव एव कल्पितोऽभिधीयत इत्याह-सस्वभावत्वे तु पुनरस्य अधिकृतभेदस्येति वर्तते, किमित्याह-एकान्तध्रौव्या५अध्या० भावः, कुत इत्याह-तस्यैव तथा भवनादिति आत्मन एव संसारापवर्गावस्थाभेदभावेन वृत्तः, संसारिस्वभावस्यापवर्गस्वभावत्वाद्विरोध इत्याशक्कापोहायाह-तत्तत्स्वभावतयेत्यादि, तस्य-आत्मनस्तत्स्वभावतया, किमित्याह-विरोधाभावात् , न हि स्वभावः पर्यनुयोज्यः, इतश्चैतदेवं इत्याह-तथोपलब्धिसिद्धेः तथा संसार्यादिभेदेन उपलब्धिसिद्धेः, तिर्यगादिभेदेनेत्यभिप्रायः, भ्रान्तोऽयमिति विभ्रमनिरासायाह-'तभ्रान्तत्व' इत्यादि (१३१-९) तस्या उपलब्धेर्धान्तत्वे, किमित्याह-प्रमाणाभावः, वाङ्मात्रेणाभिधानात् , ' योगिज्ञाने 'त्यादि, योगिज्ञानप्रमाणाभ्युपगमे तु तद्धान्तत्वविषये, किमित्याह--अभ्रान्तस्तदवस्थाभेदः, योग्ययोगिनोरवस्थाभेदसिद्धेः, प्रस्तुतवस्तुनो दाया॑यवाह-'इत्थं चैतदि 'त्यादि, (१३१-१०) इत्थं चैतदभ्युपगन्तव्यं, अन्यथैवमनभ्युपगम्यमाने, किमित्याह-न मनुष्यादेर्देवत्वादि, इत्येवं यमादिपालनानर्थक्यं आदिशब्दानिय| मपरिग्रहः, आगमासारतामाह-'एवं चे'त्यादिना, एवं सति 'अहिंसासत्यास्तेयब्रह्मचर्यपरिग्रहा यमाः' 'शौचसंतो षतपःस्वाध्यायेश्वरप्रणिधानानि नियमा' इत्यागमवचनं वचनमात्रमर्थशून्यमित्यर्थः, 'एव 'मित्यादि, एवमेकान्ताधौ॥२३५॥ काव्येऽपि, प्रकृत्येकक्षणस्थितिधर्मणीत्यर्थः,न मनुष्यत्वादिनाऽव्ययवतः आत्मनो देवत्वादिनोत्पाद इति वर्त्तते, कुत इत्याह-सर्वथा । तदभावापत्तेः 'न तत्र किंचिद् भवति,न भवत्येव केवल मिति वचनात्,एवं 'तत्त्वत' इत्यादि,तत्त्वतः परमार्थेनाहेतुकमव ॥२३५॥ Jan Education International For Personal & Private Use Only Page #256 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ५ अध्या० स्थान्तरं देवत्वादि त्वन्नीत्या,मनुष्यत्वाद्यभावापत्तेः, इति एवं सर्वदा सर्वकालं तद्भावाभावप्रसङ्गः देवत्वाद्यवस्थान्तरभावाभा सतो लक्षणं Mवप्रसङ्गः, कुत इत्याह-अहेतुकत्वाविशेषात् पूर्वहेतुनिरन्वयाभावेन,पराभिप्रायमाशय परिहरनाह-'न हेत्वि'त्यादि, (१३१[१६) यस्माद् यदा हेतोरेवासौ स्वभाव इति, किमुक्तं भवति ?-स्वो भाव इति, आत्मीया सत्ता हेतोरेवेयं यत्तदनन्तरं तद्भावःकार्यभावो यदा तदा ध्रुवोऽन्वयः, कुत इत्याह-तस्यैव हेतोः तथा भवनात् कार्यत्वेन भवनात् , त्वदभ्युवगमेनैवाभ्युदयमाह |-'एवमेव चे'त्यादिना, एवमेव च तत्तथा भवनेन तुलोनामावनामवदित्यमुना दृष्टान्तेन हेतुफलयोः कारणकार्ययोः | युगपदेककालं व्ययोत्पादसिद्धिः, तथाहि-तौ यदि व्ययोत्पादौ कारणकार्ययोर्व्यतिरिक्तौ न कारणस्य व्ययो नापि कार्यस्यो|त्पादः, अथाव्यतिरिक्तौ कारणकार्ये एव तौ तत्कथमनयोयौंगपा ?, योगपद्ये वा हेतुफलभाव इति, न सव्येतरयोर्विषाणयो। रयमिति भावनीयं, तदेवमेव च तत्तथाभवनेन हेतुफलयोर्युगपद् व्ययोत्पादसिद्धिरन्यथाऽयोगादिति स्थितं, तदित्थं न मनु| प्यत्वादेः प्राणिनो देवत्वं, तन्निरन्वयाभवनेनेत्यायातं मार्गवैफल्यमागमस्येति, 'एवं चे'त्यादिना, एवं सम्यग्दृष्टिः सम्य संकल्पः सम्यग्वाक् सम्यग्मार्ग सम्यगार्जवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यग्समाधिरिति वाग्वैयर्थ्यमर्थशून्यतया, एवं | सकलपुरुषार्थाधारभूते आत्मन्युत्पादादिमत्वमभिधायाचेतने घटादावभिधातुमाह-एव 'मित्यादि (१३२-१) एवं घटव्ययवत्या इति, घटस्य व्ययो घटव्ययः सोऽस्यास्तीति घटव्ययवती तस्याः मृदः, किमित्याह-कपालोत्पादभावाद् ,अन्यस्यास्त्वभावात् , उत्पादव्ययध्रौव्ययुक्तं सदिति, विपक्षे बाधामाह-एकान्तध्रौव्ये मृदः तत्तथैकस्वभावतया तस्या मृदस्तथाघटरूप-||॥२३६।। | भवनैकस्वभावतया अवस्थाभेदानुपपत्तेः कपालोत्पादाभाव इति प्रायः समानं पूर्वेण आत्मसम्बन्धिनामिहितेन, 'एवमि ॥२३६॥ Jan Education International For Personal & Private Use Only Page #257 -------------------------------------------------------------------------- ________________ श्रीतच्यार्थ हरि० ५अध्या० उत्पादादिमत्ता मित्यादि,एवमुक्तप्रकारेण परिस्थूरनीत्यैतदुत्पादादिमन्वं व्यवहारनयतः तथाऽनेकप्रकारेण मनुष्यादिष्विति-मनुष्याचवधिद्रव्यमधिकृत्य दार्शतमुत्पादादिमत्त्वं, निश्चयतस्तु प्रतिसमयमुत्पादादिमत् मनुष्याद्यपि, कुत इत्याह-'तथे 'त्यादि, तथा तेन | प्रकारेण बालादिनवादिमनुष्याद्यधिकृत्यभेदसिद्धेः, अन्यथा तदयोगात्, 'यदाह-सर्वे 'त्यादि, (१३२-७) सर्वव्यक्तिषु | | मनुष्यादिलक्षणासु नियतं स्थितमेतत् क्षणे क्षणेऽन्यत्वं कालमेदात् , अथ च न विशेषो नैकान्तभेदः, सत्योः विद्यमानयोश्चित्यपचित्योः अवस्थाभेदरूपयोः,किमित्याह-प्रकृतिजातिव्यवस्थानात् एतच्चानुभवसिद्धमेव, नान्यथा सदृशापरापरोत्पत्तिज्ञानोपाय इति भावनीयं ।।१।। 'नरके'त्यादि, नरकादिगतिविभेदश्चतुर्गतिलक्षणः पर्याप्तेतरादिभेदमिन्नः भेदः संसारमोक्षयोश्चैव अन्यः संसारोऽन्यश्च मोक्षः, अन्यथा तत्साध्यत्वासिद्धः, हिंसादिस्तद्धेतुः आदिशन्दादनृतादिग्रहः संसारहेतुः सम्यक्त्वादिश्च उक्तलक्षणो मोक्षहेतुर्मुख्य इति निरुपचरित इत्यर्थः ।।२।। एतत् सर्व किमित्याह-'उत्पादादी'त्यादि, उत्पादादियुते खल्विति उत्पादव्ययधौव्ययुक्त एव वस्तुनि सति एतद् अनन्तरोदितं उपपद्यते सर्व,न्याय्यत्वात्,तद्रहिते उत्पादादिशून्ये तदभावात् वस्त्वभावकारणात् सर्वपपि न युज्यते नीत्या, अनन्तरोदितमिति ॥३॥ एतद्भावनायैवाह-'निरुपादान 'इत्यादि, | निरुपादानः कारणशून्यः न भवत्युत्पादः,अहेतुकत्वप्रसङ्गात् , नापि तादवस्थ्योऽस्य हेतोरुत्पाद इति,सदा तत्प्रसङ्गात् , तद्विक्रियया तु हेतुविक्रियया पुनः तथा तेन प्रकारेण तदन्यथाभवनलक्षणेन भवत्युत्पाद इति त्रितययुते उत्पादादियुते वस्तुन्येष । उत्पाद इति ॥४॥ 'सिद्धत्वेने 'त्यादि, सिद्धत्वेनोत्पादस्तथाऽभूतप्रादुर्भावात् व्ययोऽस्य सिद्धस्य संसारभावतः संसारभावन ज्ञेयः,तस्यातीतसंसारभावत्वात् , जीवत्वेन ध्रौव्यं उभयत्र तद्भावात् , त्रितययुतं उत्पादादियुतं सर्वमेव एवं खल्विति ।।५।। ॥२३७|| ॥२३७॥ Jan Education International For Personal & Private Use Only Page #258 -------------------------------------------------------------------------- ________________ R'तदित्य'मित्यादि,उत्पादच व्ययश्चोत्पादव्ययौ, समस्यैकत्वेन निर्दिष्टौ पर्यायत्वात् , ध्रुवतीति ध्रुव-शाश्वतं तद्भावो धौव्यं, चः। श्रीतत्वार्थ नित्यलक्षणं हरि०समुचाएत समुच्चये,एतत्रितययुक्तं तत एतद्योगः, एतत्समुदितमेव किमित्याह-सतो लक्षणं सलक्ष्यतेऽनेन,तेन वियुक्तस्य सत्ताऽयोगात् , ५ अध्याय मन वन्ध्यासुते उत्पादव्ययौ, न च तद्रहितं तत्र ध्रौव्यमपीति तदसचं, अथवा समाध्यर्थयुजेर्युक्तं समाहितं त्रिस्वभावं सत्, एते च त्रयः स्वभावाः, न त्वेमियुक्तिमन्यत् , एतदाह-'यदुत्पद्यत' इत्यादि, यद्धर्मादि उत्पद्यते प्रयोगविश्रसाभ्यां तथा तथाऽभूतप्रादुर्भावतस्तद्गत्यादिनिबन्धनावध्यभावेन, एवं यद्व्येति विनिवर्त्तते अधिकृतोत्पादपूर्वरूपेण, अन्यथा तद्गत्याद्ययोगात्, |एवं यच्च नुवं-शाश्वतं तदुभयाधारभावेन, निराधारयोस्तयोरसंभवात् ,नामृदाधाराः कपालादयो घटविनाशो वा,तथा तद्बुद्धिसिद्वयोरित्यत आह-तत् सदिति, किमुक्तं भवति?-तत् सदित्यस्य ध्वनेविषयः, सद्विद्यमानमित्यर्थः, व्यतिरेकमाह-अतोऽन्यदसदिति अत उत्पादादिमतोऽन्यदुत्पादादिरहितं किमित्याह-असदिति, असदित्यस्य ध्वनेर्विषयः, असदविद्यमानमित्यर्थः। 'अत्राहे 'त्यादि (१३३-३) सम्बन्धग्रन्थः, अत्रावसरे परः प्रश्नयत्यव्युत्पन्नः, गृहीमस्तावदेतल्लक्षणं उत्पादादिलक्षणं| सदित्येवमनुमन्यामहे, तावच्छब्दः क्रमावद्योतनार्थः इतिशब्दो हेत्वर्थः, यस्मात्सत्तस्मादिदं तुवाच्यं, किमित्याह-'तत् कि'|मित्यादि, तत् सत् किं नित्यं स्थिर आहोश्चिद् अनित्यम्-अस्थिरमिति प्रपच्छ, निबन्धनं तु नित्यावस्थितान्यरूपाणीति वचनं, इहारूपिग्रहणापिष्वनित्यतापच्या सम्मोहः, अत्रोच्यते अव्युत्पन्नचोदकचोदितेसमाधिः॥२३८॥ तद्भावाव्ययं नित्यमिति ॥५-३०॥ सूत्रम् ॥ | ॥२३८॥ -- यदुत्पादादियुक्त तनित्यानित्यमेवेति व्याप्त्या नित्यांशलक्षणमेतदिति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'यत् सत्' इत्या Jan Education r ational For Personal Private Use Only Page #259 -------------------------------------------------------------------------- ________________ अर्पितानर्पिता Bal |दिना (१३३-६), यस्तु सामान्येन सतो भावादस्तित्वादित्यर्थः न व्येति न विनश्यति न व्येक्ष्यति विनशिष्यत्युपलक्षश्रीतस्वार्थ- णत्वात् न च विनष्टमतीतकाले तमित्यमिति तमित्यमुच्यते, जीवत्वादिवत्, एतद्धि मनुष्यदेवादिपर्यायेष्वपि न व्येति, जीवो हरि० |जीव इत्यधिगमप्रतीतेः, एवं पिण्डघटादिष्वपि मृदपेक्षं भावनीय, धर्मादिष्वपि तथा तथा गत्यादिनिवन्धनावस्थाभेदेऽपि तच्छब्दा५ अध्या० प्रच्युतेरिति, तद्भावाव्यत्वेन साक्षात् धौव्यलक्षणमुक्तं, उत्पादव्यययोस्तद्भावाव्ययताऽन्यथाऽनुपपत्या, मनुष्यदेवाद्यवस्थाऽभावे | जीवत्वायोगात्, न पुनः साक्षात, कुत इत्याह अर्पितानपितसिद्धेरिति ॥५-३१॥सूत्रम् ॥ विवक्षितात् ध्रौव्यलक्षणात् अविवक्षिता उत्पादव्ययसिद्धिः, पूर्वमुत्तरं च पर्यायं धौम्यमासादयतीति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-त. त्यादिना (१३३-८)तच त्रिविधमपि उत्पादादिभेदेन किमित्याह-नित्यं च उभे अपीति चशब्दो भिन्न। क्रमः समुच्चये नित्यमुभेच सदसती च अपिः सम्भावने अनुमे च असदसतीति, एतदुक्तं भवति-नित्यं सच्चेतनत्वादिना, सत् प्रक्रान्तमिति नपुंसकलिङ्गनिर्देशः,सदसती च वर्तमानातीतादिपर्यायापेक्षया हि जीवद्रव्यमिति मनुष्यावस्थायां तथैव सत् ,अती-| |तभावितिर्यग्देवाद्यवस्थया च असद् ,अन्यथा तया सत्वे मनुष्यावस्थाया असवप्रसङ्गात् ,न चैकान्तेनासदेव तथा,सच्छक्तियोगात् , | अन्यथा तदतीताद्यवस्थाऽभावे असदिति प्रसङ्गात् , सूक्ष्मधिया भावनीयमिति, अनुमे वा असदसती च वर्तमानातीतादिपर्या यापेक्षयेत्यर्थः, चित्तविवक्षानिवन्धनमेतदित्थमित्याह-अर्पितानर्पितसिद्धेरिति, अर्पितं निदर्शितमुपात्तं विवक्षितमित्यनर्थान्तरं, ॥२३९॥! तद्विपरीतमनपितं, ताभ्यां सिद्धिर्ज्ञानं ततोऽपितानर्पितसिद्धेः, अर्पितेन हि मनुष्यत्वादिना अनर्पिततिर्यग्देवादिपरिज्ञानं, तनान्त ॥२३९॥ Jan Education International For Personal & Private Use Only Page #260 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ५ अध्या० अर्पितानर्पिते रीयकत्वादेवेति, यत्रापि च विवक्षितगुणपरिज्ञानमविवक्षितसचादिज्ञाननान्तरीयकमितरदपि सवादिज्ञानमितरनान्तरीयकमिति | विमलवुद्धय इति कृतं प्रसङ्गेन । एतदेव प्रपञ्चतोऽमिधातुमाह-'अर्पिते'त्यादि, प्रस्तुतं सत् अर्पितं-विवक्षितं साक्षाद्वाचकेन शब्देनामिहितं व्यवहारः प्रयोजनमस्येति व्यावहारिक,अर्पित च तद् व्यावहारिकं चेति समासः, किंचित् सद्वस्तु विशिष्टाभिधानार्पितं । तद्व्यवहारं साधयति, दध्यानयनचोदनायो दध्यादिवत् , अपरमनर्पितमेव साक्षात् कल्पनया प्रतीयमानं सद् व्यवहाराय व्यापृतं | इत्याह-अनर्षितव्यवहारिकं चेत्यर्थः, अक्षरार्थः पूर्ववदिति, इहैव तन्त्रगर्भप्रक्रियासारं चतुर्भिरनुयोगद्वारैरभिधातुमाह-तत्र चतुविधं इत्यादि (१३३-९) तत्रेति वाक्योपन्यासार्थः सदुक्तलक्षणं चतुर्विधं चतुष्प्रकार अनयाऽनुयोगद्वारनिरूपणया, तदुपदेशार्थमाह-'तद्यथे'त्यादि (१३३-१०) तद्यथेत्युदाहरणोपन्यासार्थः, 'द्रव्यास्तिक'मित्यादि, अस्ति मतिरस्येति आस्तिकं, भावस्य प्रस्तुतत्वादभिसम्बन्धे नपुंसकलिङ्गता, द्रव्ये आस्तिकं द्रव्यास्तिकं, अथवा आस्तिकम्-अस्तिमतिकं, किं तत्?, नयरूपं | प्रतिपादयित, कस्य प्रतिपादकं ?, द्रव्यस्य, स च प्रतिपाद्यप्रतिपादकभावलक्षणसम्बन्धः, विवक्षायां षष्ठी समासस्य, एवं मातृकापदास्तिकादिष्वपि योज्यं, इह सहाभिप्रायानुसारि द्रव्यास्तिकं व्यवहारनयानुसारि तु मातृकापदास्तिकं, तत्र शुद्धाशुद्धभेदोयमित्थं द्रव्यास्तिकः स्थित इति, तत्र द्रव्यास्तिकमशेषविशेषविमुखं सन्मात्रमेव, मानमेययोरपि सन्मात्रत्वानतिक्रमात् अन्य| तरासत्त्वाद् इति, मातृकापदास्तिकं तु पञ्च धर्मादयोऽस्तिकाया एव तत् सन्मात्रं, न तेभ्योऽन्यद् द्रव्यास्तिकमिति, इह धर्मास्तिकायादयोऽशेषसामान्यविशेशाश्रयत्वान्मातृकापदशब्दवाच्याः, मातृकापि ह्यशेषवर्णपदवाक्यप्रकारादीनामाश्रयत्वे मातृकेति, उत्पन्नानामेव सचात् स्थूलसूक्ष्मोत्पादकलापेऽस्तिमव्युत्पन्नास्तिकं, अनुत्पन्नस्य वान्ध्येयव्योमोत्पलादेरसन्चात् उत्पत्तिमतोऽवश्यं लङ्गता, द्रव्यमापन्यासार्थः सविध चतुष्प्रभानुयोगदान ॥२४०॥ ॥२४०॥ Jan Education International For Personal & Private Use Only Page #261 -------------------------------------------------------------------------- ________________ अर्पितानर्पिते विनाशाद्विनाशितमिति पर्यायास्तिकं प्रायो विनाश उच्यते, प्राप्तपर्यायो देवदत्त इति प्रयोगदर्शनात् , उत्पादव्ययभेदेन तत् , श्रीतत्त्वार्थ | पर्यायास्तिको हि तद् , इत्थं द्रव्यास्तिकं मातृकापदास्तिकं च द्रव्यनयः, उत्पमास्तिकं च पर्यायनय इति, एषामर्थपदानीत्यादि। हरि० (१३३-१) एपां-द्रव्यपर्यायनयभेदानां द्रव्यास्तिकादीनां अर्थानि पदान्यर्थपदानि,कानि तानीत्याह-'द्रव्यं चेत्यादि, द्रव्यं चेति ५ अध्या० | शुद्धद्रव्यास्तिकप्रकृतेर्द्रव्यमेव सत् , गुणकर्मसामान्यविशेषसमवायानामपि तन्मात्रत्वात् ,तदग्रहे तु तद्बुद्वयभावाद् , पितृपुत्रभ्रातृ| भागिनेयादिसम्बन्धविशिष्टैकपुरुषवत् , एवं द्रव्यं द्रव्ये द्रव्याणि वा सदेव, संख्याया अपि सचाव्यतिरेकात् , अन्यथा तदसव प्रसङ्गात् ,खरविषाणादिकल्पत्वात् , प्रतीत्यनुपपत्तेरिति,यत्र तु नैवं प्रतीतिः तदसदित्याह,असदिति यस्य नाम-संज्ञिता तत् संक्षि| रूपमसनामकं,नास्ति, संज्ञिरूपाभावाच्च संज्ञापि नास्ति, परस्परापेक्षितत्वात् संज्ञासंज्ञिनोः, एवं वा शब्देन गुणाधभाव एवोच्यत | इति, तन्नासतो व्यावृत्त्या सद् , अपि तु सदेवेति, अतः असनाम नास्तीति तुच्छं तत् , न किंचिदित्यर्थः, तत्ततोऽपि व्यापृश्यादि-| | वृत्ताभावः, एवं द्रव्यास्तिकस्य सङ्ग्रहात्मनः शुद्धप्रकृतेः सन्मात्रतत्वमिति, मातृकापदास्तिकस्यापि प्राग्निरूपितशब्दार्थस्याशुद्धद्र-| व्यास्तिकस्येति योऽर्थः, किमित्याह-मातृकापदं वा धर्मास्तिकायादि सत्, सर्वास्तिकायानामस्तिकायत्वात्, मातृकापदे च | जीवात्मके सती, भेदनिबन्धनत्वात् द्वित्वादिसंख्यायाः, मातृकापदानि च धर्माधर्माकाशादीनि सन्ति, व्यवहार्यव्यवहारतादि | भावव्यवहारसिद्धः, अन्यच्चैकसंख्यायाः अयोगादिति, यथा चैकवचनादेः सद्भैंकादिसंख्याप्रतीतिरेव, यतो मातृपदमित्युक्ते सत् २४शा प्रतीयते, मातृकापदे चेति सती मातृकापदे इति, सन्ति मातृकापदानि चेति सन्ति,एते च धर्मादयः परस्परविलक्षणा इत्याह IPR अमातृकापदं चेत्यादि(१३३-१४)धर्मास्तिकायस्वलक्षणमधर्मास्तिकायस्वलक्षणं न भवति,इतेरतररूपापत्येतरेतराभावप्रसंगात , பாயாமலா போற மாமா பயமாம் ॥२४॥ PAIN Jan Education International For Personal & Private Use Only s Page #262 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० ५ अध्या० ॥२४२॥ तदिहास्त्यंशगोचरं मातृकापदं, इहैव पररूपनास्तित्वागोचरं मातृकापदमसत्, तस्येति चेत् रूपेण नास्तित्वादिति, एवं शेषेष्वपि | भावना कार्या, सर्वसंगतिविशेषाणां सर्वहेतुत्वात्, धर्मास्तिकायो मातृकापदं, स एव च सर्वस्थितिविशेषः प्रसवव्यावृच्यपेक्षया मातृकापदम् एवं च द्विवचनबहुवचने अपि भावनीये, असद् असती असंतीत्यपि तदुपाध्यभेदतोऽदुष्टमेव, नयत्वं च तथा तदंशप्रतिपच्येति । उक्तो द्विभेदोऽपि द्रव्यास्तिकः, पर्यायास्तिकमधिकृत्याह-उत्पन्नास्तिकस्य प्राग् निरूपितशब्दार्थस्य, किमि| त्याह-उत्पन्नं चेत्यादि (१३४ - १) उत्पन्नं वा वर्त्तमानक्षणस्थित्येव सत् एवमेअतीतानागतयोर्विनष्टानुत्पन्नत्वेनासत्वात्, वैकं धर्मास्तिकायादि, उत्पन्ने वा द्वे वस्तुनी सती, उत्पन्नानि वा बहूनि सन्ति, भिन्नान्येव, इत्थं चैतद्, अन्यथाऽभावः, एतेन पर्यायास्तिको व्याख्यातः, तत्त्वतो वस्तुन एव पर्यायत्वात्, अत एवैतन्मतानुसारिप्रलापो यदुत क्षणस्थितिधर्म्माभाव एव नाश | इति, विपक्षे बाधामाह-परपरिकल्पितं च सत् उत्पन्नं वा स्यात् अनुत्पन्नं वा ?, आद्यपक्षेऽस्मत्पक्षसिद्धिः, उत्तरपक्षेऽसत्वं, तदाह'अनुत्पन्नं चेत्यादि, अनुत्पन्नं च-अप्रादुर्भूतं वान्ध्येयादि, अनुत्पन्ने वा खरविषाणशशविषाणौ, अनुत्पन्नानि वा खकुसुमभेकजटाभारकूर्मरोमादीनि किमित्याह-असत्, सर्वमिदमसत्, सल्लक्षणस्योत्पादस्याभावात् एवमुक्तनीत्या धर्मादि द्रव्यं स्यात् सत् स्यात् असत्, स्यानित्यं स्यादनित्यमिति तत्त्वेन सूचितं, इह द्रव्यार्थनयप्रधानतायां पर्यायगुणभावेन च प्रथमभङ्गः, प्राधान्यं बेह शब्देन विवक्षितत्वात् सदादीनां शब्दानुपात्तस्य त्वर्थतो गम्यमानस्य गुणभावः, पर्यायनयप्रधानतायां द्रव्यनयगुणभाभावेन च द्वितीयः, ' अर्पित ' इत्यादि (१३४-३) अनेन तु तृतीयः स्यादवक्तव्यमिति, युगपद्वस्त्वात्मन्यस्तित्वनास्तित्वाभ्यामर्पितस्य विवक्षिते क्रमेण चानुपतीते क्रमेणाक्रमेण चाभिधातुमविवक्षिते पूर्वभङ्ग (म) प्राप्तः यतश्चैवमतो न वाच्यं कथमित्याह For Personal & Private Use Only अर्पिता नपिं ॥२४२॥ Page #263 -------------------------------------------------------------------------- ________________ श्रीतार्थ हरि० ५ अध्या० ॥२४३॥ | सदित्यसदिति चैकेन रूपेण, किं तर्छुभयेनैकेनार्पितं तच्च तथा अवाच्यं तद्विवक्षितस्यार्थस्य शब्दस्य चासम्भवाद् अतः स्यादवक्तव्यमिति, एते त्रयः सकलादेशाः यदा यस्ति तन्नामकं वस्त्वेकेन गुणरूपेणोच्यते, गुणिनां गुणरूपमन्तरेण विशेषप्रतिपत्तेरभावात्, | तदिह धर्माद्येकं वस्तु सत्यादेरेकस्य गुणस्वरूपेणाभेदोपचारेण विवक्षां प्रापितो यया निरंशं सकलं व्याप्तुमिष्यते, विभागनिमि | तस्य प्रतियोगिनो गुणान्तरेऽस्यासत्वादेस्तत्रानाश्रयणात्, तत्र द्रव्यार्थाश्रयं सच्चगुणमाश्रित्य तदा स्यात् सन्नित्युच्यत इति सकला| देशः, गुणद्वयं तु गुणिनो भागवृत्तिरिति भवत्युभयात्मकत्वात् गुणिनः, न स्वेको गुणभागवृत्तिरिति एवं स्यान्नित्यमित्यपि बाच्यं, | तथा पर्यायनयाश्रयमसत्त्वमनित्यत्वमङ्गीकृत्य स्यादसत् स्यादनित्यमिति भवति, युगपद्भावादुभयगुणयोरप्रधानतायां शब्देनामि|धेयायां तथाऽभिधेयतयाऽनुमतत्वात् स्यादवक्तव्यमिति, एतेन विकलादेशा अपि संयोगभंगाः स्यादस्ति च नास्ति चेत्येवमादयो द्रष्टव्याः, एवमेतान् द्रव्यास्तिकनयानुसारतोऽपि भावयन्नाह - 'पर्यायास्तिकस्ये' त्यादि, (१३४-३) पर्यायास्तिकस्य प्राग्नि| रूपितशब्दार्थस्य, पर्यायास्तिकग्रहणं धर्म्मविषयस्याद्वादप्रतिपत्त्यर्थ, धर्माश्च रूपित्वसच्वमूर्त्तत्वादिरूपाद्धर्मिणः पारिणामिनो नात्यन्तं व्यतिरिक्ता इत्यतस्तत् प्रतीत्य कयाचिद्धर्मिविषयत्वमपि द्रव्यपर्याययोः संसृष्टत्वाद्, एवमेव च द्रव्यास्तिकपर्यायास्तिकनयद्वय| मात्रवस्तुसमाश्रयः सिद्धयति स्याद्वादः, अन्यथा पर्यायनयाश्रय एव च विकल्पसप्तकेन सकलवस्तुव्यापी स्याद्वादो, न चैतदेवमिति, तत् सतो भवनं भावः, तद्भावलक्षणः परिणामः, स चानेकरूपः क्रमयुगपद्भावी धर्मद्वये यावत्, तत्र जीवपुद्गलापेक्षया तथा | तथा गतिनिबन्धकत्वं तथा सत्त्वामूर्त्तत्त्वासंख्येयप्रदेशात्मकत्वादिति, स एषोऽस्य सद्भावपर्यायाश्रयः, चित्रा धर्मादिद्रव्यवृत्तिः पुन| रसद्भाव पर्याय इति, वर्त्तमानकालावधयो वा सद्भावपर्यायाः, अतीतानागताश्च पर्याया इति, परस्परपर्यायाऽपेक्षयाऽनन्तधर्मात्मकाः For Personal & Private Use Only अर्पितानर्पिते ॥२४३॥ Page #264 -------------------------------------------------------------------------- ________________ अर्पिता श्रीतत्त्वार्थ हरि० ५ अध्या० 'नर्पिते | सर्वे भावा इति, तदित्थं व्यवस्थिते पर्यायास्तिकस्याधिकृतनयस्य सद्भावपर्याये वा सच्चादौ सद्भावपर्याययोर्वा वस्तुद्वया| श्रययोः सद्भावपर्यायेषु वा बहुवस्त्वाश्रयेषु,किमित्याह-आदिष्टं विवक्षितं पर्यायाः प्रधानतया द्रव्यं वा वस्तुस्थित्या द्रव्ये वा द्रव्याणि वा, किमित्याह-सत् सती सन्तीति,अथैकस्मिन् सद्भावपर्यायविषय आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् ,तथा द्वयोर्वहुषु च विभाव्यं,अविशिष्टस्य च द्रव्यपदार्थस्यैकत्वद्वित्वबहुत्वपर्यायाः, तथा च तदादिष्टं स्यादस्त्येकत्वेनादिष्टत्वात् , एकसंख्यादि| रूपनयैर्वाऽस्ति, धर्मेतराणां सतामप्यविवक्षितत्वात् , प्रथमभङ्गभावनाय त्वाह-सद्भावपर्यायः स्थित्यादिलक्षणः परपर्यायः अती| तानागतौ चेति, तदित्थंभूतेऽसद्भावपर्याये वा विवक्षिते कस्मिंश्चित् असद्भावपर्याययोर्वा विवक्षितयोः असद्भावपर्यायेषु वा बहुषु आदिष्टं विवक्षितं 'द्रव्यं चेत्यादि पूर्ववत् , किमित्याह-अतः स्यानास्ति परपर्यायैर्नास्तित्वादिति, इदानीमवक्तव्यताविभावनायाह-'तदुभयपर्याये चे'त्यादि, (१३४-७) तदित्यतिक्रान्तद्वयपरामर्शः, सद्भावासद्भावपर्यायद्वयसंपरिग्रहार्थ, | उभयश्चासौ पर्यायश्च उभयपर्यायः-अस्तित्वनास्तित्वलक्षणः स चासावुभयपर्यायश्च तदुभयपर्यायस्तदुभयपर्यायनिमित्तस्तत्तद्विषयो वाऽऽदेशः नार्पितधर्मतच्चमस्ति(अस्ति)नास्तिरूपेण युगपद्विवक्षायामुक्तप्रकारभावनया न शक्यं वक्तुमित्यवाच्यं, ताभ्यामुभयपर्याया: भ्यां आदिष्टं युगपद्धर्मरूपं द्रव्यं चेत्यादिकल्पतोन वाच्यं,सदित्यसदिति वा सद्रव्यमसद्वा द्रव्य न वक्तव्य,क्रमेण त्वादेशे भवत्ये| तद् , एवं सहभावार्पणायां तु तच्छब्दवाच्यं नासच्छब्दाभिधेयं, एकस्मिन् काले ताग्विधवाचकशब्दाभावात् , ननु च तदुभयप| ये त्वेकवचनमनुपपन्नम् , एकपर्यायविवक्षायामवक्तव्यत्वाभावाद् ,अत्रोच्यते, उभयग्रहणाद्वाऽयमत्र गृह्यते, एवं तर्हि तदुभयपर्याययो।त्यसादविशेषः, नैतदेवं, यतस्तदुभयपर्याये शेषविवक्षाया अस्तित्वं हि स्वपर्यायविषयं चेत्युभयपर्यायस्त्ववस्तु न, स्वपर्या ॥२४४॥ ॥२४॥ Jan Education r ational For Personal & Private Use Only Page #265 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ५ अध्या० | येणावच्छिद्यमानमिहास्तीति गृह्यते तदेव परपर्यायेणावच्छिद्यमानमात्मनि नास्तीति ग्राह्यम् , इदानीमयमुभयपर्याययुगपदर्पणायां भवत्यवक्तव्यः,इतरत्र तु भेदप्रधानव्याख्यायां द्विवचनादिनिर्देशः समीचीनः,जातिविवक्षा,जातेरेकत्वादेकवचनसिद्धिरिति । एवमेते ||NI सप्तभंगी त्रयः सकलादेशा भाष्येण च विभाषिताः,सम्प्रति विकलादेशविभावनार्थमाह भाष्यकार:-'देशादेशेन विकल्पयितव्य'मिति (१३३-९) इतिकरणो विकल्पेयत्ताप्रतिपादनार्थः, पर्यायास्तिकमिति नपुंसकलिङ्गप्रक्रान्ते विकल्पयितव्यमित्याह, किं पुनः कारणं भाष्यकृता सकलादेशत्रयवदितरेऽपि चत्वारो विकलादेशा भाष्येण नोक्ता इति, अयमभिप्रायो भाष्यकारस्य लक्ष्यतेसकलादेशसंयोगाच्चतुर्णा निष्पत्तिरिति सुज्ञानाः, तत्राद्यद्वितीयविकल्पसंयोगे चतुर्थविकल्पनिष्पत्तिः, स्यादस्ति च नास्ति चेति, प्रथमतृतीयविकल्पसंयोगे पश्चमविकल्पनिष्पत्तिः, स्यादस्ति चावक्तव्यं चेति, द्वितीयतृतीयविकल्पसंयोगे पष्ठविकल्पनिष्पत्तिः, | स्यान्नास्ति चावक्तव्यं चेति, आद्यद्वितीयतृतीयविकल्पसंयोगे सप्तमविकल्पनिष्पत्तिः, स्यादस्ति च स्यान्नास्ति चावक्तव्यं चेति, | तत्रायेषु त्रिषु विकल्पेषु सकलमेव द्रव्यमादिश्यते, चतुर्थादिषु पुनर्विकलीकृतं खण्डश आदिश्यते, तदाह-'देशादेशेने त्यादि, सकलस्य वस्तुनो बुद्धिच्छेदविभक्तोऽवयवो देशस्तस्मिन् देशे आदेशो देशादेशस्तेन, देशेन विकल्पनीयं व्याख्येयं धादितच्चमित्येवं विकल्पचतुष्टयस्यापि ग्रहणमिति । 'अत्राहे त्यादि (१३४-१०) सम्बन्धग्रन्थः, अत्र प्रस्तावे आह परः-उक्तं भवता, किमित्याह-सङ्घातभेदेभ्यः स्कन्धा उत्पद्यन्त इत्येतत् , किमित्याह-तत् किं संयोगमात्रादेव सङ्घातो भवति,स्कन्ध इत्ययः, आहोश्विदस्त्यत्र संयोगे कश्चित् प्रतिविशेष इति, अत्रोच्यते इत्यादि, सति संयोगे परस्परसंघट्टलक्षणे बद्धस्यैक |॥२४५॥ त्वपरिणतिमतः संघातो भवति, स्कन्धः, नाबद्धस्य, संयोगमात्रात् स्कन्धासिद्धेः, अत्राह-'अथे'त्यादि, अथेत्यानन्तर्यार्थः, ॥२४५॥ Jan Education international For Personal & Private Use Only Page #266 -------------------------------------------------------------------------- ________________ बन्धविधिः बन्धः स्कन्धपरिणामहेतुः कथं भवतीति, अत्रोच्यतेश्रीतत्त्वार्थ-I0 हरि० स्निग्धरूक्षत्वाइन्ध इति ॥५-३२ ॥ सूत्रम् ॥ ५ अध्या० नेतरेतरानुवेधादिति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'स्निग्धरूक्षयो रित्यादिना (१३४-१६) स्नेहो हि गुणः स्पर्शाख्यः, तथा रूक्षोऽपि, एकः स्निग्धः अपरो रूक्षस्तयोः स्निग्धरूक्षयोः पुद्गलयोः परमाण्वोः परमाणूनां वा बहूनां, द्विवचनोपन्यासस्तु सर्वलघुस्कन्धदर्शनार्थः, स्पृष्टयोरिति संयुक्तयोस्तथैकपरिणामात्, किमित्याह-यन्धो भवति रूक्षस्नेहविशेषात् , श्लेषमष्टपबन्धवत् , चिक्कणलक्षणः परिणामः स्नेहस्तद्विपरीतो रूक्ष इति,घटादिप्रत्यक्षसिद्धकार्यगम्योऽयमित्यविषयः सुधियां विवादस्य,तदिह देशादिसंयोगविकल्पाः हस्तिव्यापादनोक्तौ प्राप्ताप्राप्तविकल्पतुल्या इति न तेष्वास्था विधेया इति ।। 'अत्राहे त्यादि (१३४-१७) | सम्बन्धग्रन्थ एव, किमेष एकान्त इति, किमिति प्रश्नार्थः, एष इत्यनन्तरयोगार्थाभिसम्बन्धः एकान्तो नियमः, यदुत सर्वस्य स्निग्धस्य सर्वेण रूक्षेण बन्धः १, इत्यत्रोच्यते न जघन्यगुणानामिति ॥ ५-३३ ।। सूत्रम् ॥ अतिप्रसक्तस्य विधेरपपवादः सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'जघन्यगुणाना'मित्यादिना (१३४-१९) अणवो ह्येक गुणस्निग्धादिक्रमेण संख्येयासंख्येयानन्तगुणस्निग्धा भवन्ति, एवं रूक्षा अपि, जघने भवो जघन्यः जघन्य इव अन्त्यो निकृष्ट ॥२४६॥ इत्यर्थः, जघन्यश्चासौ गुणश्च जघन्यगुणः जघन्यगुणः स्निग्धो येषां ते जघन्यगुणस्निग्धाः, तेषां, जघन्यगुणरूक्षाणां च परस्परेण अन्योऽन्यं खतः परतश्च बन्धो न भवति, तथाखभावत्वादिति ॥'अत्राहे त्यादि (१३५-१) उक्तं भवता अनन्तरसूत्रं ||२४६॥ El Jan Education International For Personal & Private Use Only Page #267 -------------------------------------------------------------------------- ________________ श्रीतार्थ हरि० ५ अध्या० HomosomiasomamaDiminaCom "जघन्यगुणवर्जाना"मिति, एकगुणस्निग्धैकगुणरूक्षवर्जानां स्निग्धानां रूक्षेण सह रूक्षाणां स्निग्धेन सह सम्बन्धो भवतीति साम-III ादुक्तं, अथ तुल्यगुणयोरिति प्रस्तुतानन्तरवचनोऽथशब्दः,तुल्यगुणयोरिति सदृशगुणयोः स्निग्धाद्यधिकरणयोः द्वयादिगुणा-I7 बंधाभावे पेक्षया किमेकान्तेनैव प्रतिषेधो बन्धस्येति,अत्रोच्यते समाधिः-न जघन्यगुणानामिति यदुक्तं एतदधिकृत्योच्यते, किमित्याह गुणसाम्ये सहशानामिति ।। ५-३४ ॥ सूत्रम् ॥ | यथैव स्निग्धरूक्षाणां जघन्यगुणानां न बन्धस्तथैव गुणसाम्ये सदृशानां न बन्ध इति सूत्रसमुदायार्थः । अवयवार्थ त्वाह| 'गुणसाम्ये सतीत्यादिना (१३५-६) गुणाः-स्निग्धरूक्षाः तेषां साम्यं-समत्वं, गुणानां साम्यं गुणसाम्यं तस्मिन् गुणसाम्ये || तुल्यसंख्यत्वे सति, सदृशाना बन्धो न भवति, पूर्वापवादविशेषसमर्थनार्थमेतत् , न जघन्यगुणानामित्यभिधाय तद्विषयमपवाद| भेदं वा चोद्यमानं तमुदाहरणेनाह-'तबथे 'त्यादिना, तुल्यगुणस्निग्धस्य-यादिगुणस्निग्धादेरनन्तगुणस्निग्धावसानस्य तुल्य| गुणस्निग्धेनैवंभूतेनैव,एवं तुल्यगुणरूक्षस्य द्वयादिगुणरूक्षादेरनन्तगुणरूक्षावसानस्य तुल्यगुणरूक्षेणैवंभूतेनैव बन्धो न, भवति तु येषां च प्रकर्षापकर्षवृत्त्या गुणसाम्यं संख्यया तत्सदृशा एव भवन्तीति तदित्थमेतत् समपेक्षत इति प्ररूपयति, सूरिस्तु विशिष्टार्थप्रतिपच्यर्थमेतदिति चेतस्याध्यायाह-अत्रोच्यत इत्यादि, गुणवैषम्ये सदृशानां बन्धो भवतीति,स्निग्धरूक्षतया वैषम्ये सति सदृशानामुपसंख्यया बन्धो भवतीति गुरवः,यतः किलायमागमः "णिद्धस्स णिद्वेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएण । गिद्धस्स लुक्खेण उवेइ बंधो, जहण्णवजो विसमो समो वे" ॥१॥ त्यादि, अन्ये तु व्याचक्षते-स्नेहगुणवैषम्य एव संख्यया रूक्षगुणवैषम्येन सदृशानामिति न स्नेहादिमात्रगुणनिबन्धनमेव सादृश्यमिति 'अत्रा msdomini ॥२४७॥ Jan Education International For Personal & Private Use Only Page #268 -------------------------------------------------------------------------- ________________ बंधाभावे श्रीतचार्थ हरि० ५ अध्या हे'त्यादि(१३३.११) सम्बन्धग्रन्थः, किमविशेषेण गुणवैषम्ये सति संख्यया सदृशानां स्निग्धत्वेन बन्धो भवति, एकगु| णस्निग्धादेविगुणाद्यनन्तगुणावसानस्निग्धादिनाऽपीति, अत्रोच्यते, नाविशेषेण गुणवैषम्ये, किन्तु द्वयधिकादिगुणानां त्विति ॥५-३५ ॥ सूत्रम् ।। समुदायार्थः प्रकटः । अवयवार्थ त्वाह-'द्वयधिकादिगुणानां त्वि'त्यादिना, (१२५-९) द्वाभ्यां गुणविशेषाभ्यां अन्यमादधिको यः परमाणुः स आदिउँपां गुणानां ते द्वयधिकादिगुणाः, गुणशब्दोऽत्र गुणिवचनः, गुणवंतो गुणाः, परमाणव इत्यर्थः, तेपां द्वथधिकादिगुणानां अणूनां सदृशानां बन्धो भवति, सदृशानामिति स्नेहसामान्यं चाश्रित्य सादृश्यं, तद्यथा-'स्निग्धस्येत्यादिना उदाहरति, एकगुणस्निग्धस्येत्यनुक्तेऽपि संख्या गम्यते, गुणश्च सामर्थ्यात् तद्विगुणाभ्यधिकस्निग्धेनाणुना, द्वाभ्यां हि गुणविशेषाभ्यामेकगुणस्निग्धादधिकः तेन सहास्ति बन्धः, यथैकगुणस्निग्धः एकस्ततोऽन्यस्त्रिगुणस्निग्धः, अत्र एकगुणस्निग्धस्य एकः समानगुणः त्रिगुणस्निग्धेऽणौ शेषेण गुणद्वयेनाधिकः, द्विगुणाद्यधिकस्निग्धेनेत्यादिग्रहणादेकगुणस्निग्धस्य चतुगुणपंचगुणादिस्निग्धेनापि बन्धसिद्धिः, तथा द्विगुणाद्यधिकस्निग्धस्यैकगुणस्निग्धेन सह सम्बन्धसम्भवः, ननु च प्रथमविकल्पे नास्ति कश्चिद्विशेषोऽस्य स्फुटः, सत्यं, न कश्चिद्भेदः, तथापि तथा द्वयादिवृत्तिरित्यनियतो बन्धभाव इति संदर्शनार्थः, एवं रूक्षस्य | द्विगुणाद्यधिकरूक्षेणेत्यपि भावनीयं,यावद् द्विगुणाद्यधिकरूक्षस्य रूक्षेणेति,एकादिगुणाधिकयोस्तु संख्यया सदृशयोः स्निग्धादिसा| दृश्येन किमित्याह-बन्धो न भवति, सामर्थ्यगम्यमेतद्विप्रतिप्रत्तिनिरासार्थमुपन्यस्तमिति गुरवः, अत्रे त्यादि,अत्राधि-| | कृतसूत्रे तुशब्दो व्यावृत्तिविशेषणार्थ इनि,व्यावृत्तिश्च विशेषणं चेति विग्रहः, ते अर्थो यस्य स तथोक्तः,कस्येह व्यावृत्तिः? किंवा ॥२४८॥ ॥२४८॥ Jan Education International For Personal & Private Use Only Page #269 -------------------------------------------------------------------------- ________________ | विशेषणमित्याह-प्रतिषेधं व्यावर्त्तयति, बन्धं च विशेषयतीति, जघन्यगुणानामिति प्रकृतः प्रतिषेधस्तं व्यावर्त्तयति, यथाऽधिकृतं श्रीतत्त्वार्थ-|च बन्धं विशिनष्टि, गुणवैषम्ये सति सदृशानां गुणद्वयाधिकानां बन्धो भवतीत्येवम् ॥ 'अत्राहे त्यादि (१३५-२०) सम्बन्ध-17 बन्धहरि ग्रन्थः, अत्रौत्सर्गिके सापवादे बन्धलक्षणे प्रतिपादिते सत्यज्ञानतः पृच्छति-परमाणुषु केवलेषु स्कन्धेषु च तदेकत्वपरिणामरूपे परिणामः ५ अध्या० ये स्पर्शादयो गुणास्ते किं व्यवस्थिता-नित्याः तेष्वण्वादिषु आहोश्विदव्यवस्थिता-अनित्या इति,अत्रोच्यते समाधिः-अव्यवस्थिताः-अनित्या इति, कुत इत्याह-परिणामात् , त एव हि द्विप्रदेशिकादिस्कन्धपरिणताः परिणमन्ते परिमण्डलादिसंस्थान| रूपेण, व्यवस्थितत्वे त्वयं नोपपद्यते, तथैकत्वादिव्यवस्थानेनेव्यभिप्रायः, अत्राहेत्यादि (१३६-३) पुनरपि द्वयोरणुस्कन्धायोः गुणबन्धे सति तुल्यगुणयोर्विषमगुणयोर्वा संख्यया कथं परिणामो भवति?, कः कथं परिणामयतीति,अत्रोच्यते बन्धे समाधिको पारिणामिकाविति ॥ ५-३६ ॥ सूत्रम् ॥ । बन्धयोग्यतायां समाधिको संख्यागुणाभ्यां परिणामकाविति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'बन्धे सती'त्यादि (१३६-६) यन्धे-संयोगे सति च बन्धयोग्यतया स समगुणः-तुल्यगुणः संख्यया समगुणस्य अपरस्य संख्ययैव परिणामको भवति, यथा द्विगुणस्निग्धो द्विगुणरूक्षस्य, रूक्षो वा स्निग्धस्य, परिणामवैचित्र्यात्, सदृशानां वन्धप्रतिषेधः, तथाऽधिकगुणः संख्यया | हीनगुणस्य इत्येव परिणामको भवति, यथा त्रिगुणस्निग्धः एकगुणस्निग्धस्येति, स एकगुणोऽपि त्रिगुणतामापाद्यते, कस्तूरि॥२४९॥ कांशानुविद्धविलेपनवत् ।। 'अबाहे'त्यादि (१३६-७) अत्राहोक्तं भवता इहैव,किमित्याह-द्रव्याणि धर्मादीनि जीवाश्चेति, ॥२४९॥ एवं पश्च द्रव्याणीत्युक्तं सामान्येन, तत्तु किमुद्देशतः एव तथाभिधानादिमात्रादेव द्रव्याणां धर्मादीनां प्रसिद्धिः परिज्ञान-IN माधिको संख्यामा समगुणः स्य, पनि Jan Education international For Personel Private Use Only Page #270 -------------------------------------------------------------------------- ________________ श्री तत्त्वार्थहरि० ५ अध्या० ॥२५० ॥ | लक्षणा आहोश्विलक्षणतोऽपि व्यापकात् स्वरूपसिद्धिरिति, अत्रोच्यते लक्षणतोऽपि व्यापकात् प्रसिद्धिः, तदुच्यते व्यापकं लक्षणं, ननूत्पादव्ययधौव्ययुक्तं सदित्युक्तमेव, सत्यमेतदपि अन्यथोच्यते द्रव्योपाध्यनन्तधर्मत्वाद्वस्तुन इति । तदाहगुणपर्यायवद्रव्यमिति ।। ५-३७ ।। सूत्रम् ।। उभयवदिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'गुणानि' त्यादिना (१३६ - १२ ) संख्येयादिसंख्यया समाख्यायमानत्वा| गुणाः- शक्तेर्विशेषरूपास्तान् लक्षणतो वक्ष्यामः 'द्रव्याश्रया निर्गुणा' इत्यत्र, पर्यायलक्षणमाह- भावान्तरं संज्ञान्तरं च पर्याय इति, भावादन्यो भावो भावान्तरं, समभिरूढनयाभिप्रायेणेदं न शकनपूर्दा रणाद्यर्थान्तरं, संज्ञान्तरं च तद्वाचकं इन्द्राद्येव, किमित्याह - पर्याय इति, आह / क इत्थमनयोर्विशेषः १. उच्यते तचतो न कश्चित् द्रव्यस्यैव ह्येते परिणतिविशेषाः, न | त्वेभ्यः केचिदन्ये गुणपर्याया इति, केवलं सहभाविनो गुणाः क्रमभाविनः पर्याया इति व्यवस्था/ अन्यथा रूपादीनामेवासौ परि णाम इति निश्चयः, तदुभयमित्यादि, तदुभयं व्यवहारनिश्चयात्मकं यत्र विद्यत इति यस्मिन् समानपरिणामरूपेऽस्ति तद् द्रव्यं भवति, एतदेव स्पष्टयति-गुणपर्याया इत्यादिना, गुणपर्याया यथोक्तलक्षणा अस्य द्रव्यस्य सन्ति, न जातुचित् निष्परिणामं द्रव्यं भवति, विकारलक्षणा चेयं षष्ठी यवानां धाना इति, यथा तेषामेव तथाभवनात् अस्मिन् वा सतीति परिणामयोरा| धाराधेयविवक्षायामेकं विज्ञानमित्यादि, एवं गुणपर्यायवदिति, एवं धर्मादिष्वप्यमूर्त्तधर्मापेक्षया योजनीयमिति । न चैतानि पंचैव द्रव्याणीत्याह कालश्चेत्येक इति ।। ५- ३८ ।। सूत्रम् ।। For Personal & Private Use Only द्रव्य लक्षणं ॥२५०॥ Page #271 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ५ अध्या० कालस्य द्रव्यता न धर्मादीनि जीवान्तान्येवेति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'एके त्वाचार्या' इत्यादिना (१३६-१६) अन्ये नयवादान्तरप्रधानाः पुनराचार्या व्याचक्षते विशेषेण आचक्षते व्याचक्षते-व्यक्तीकुर्वन्ति, कथमित्याह-कालोऽपि द्रव्यमिति कालो-In |ऽपि, चशब्दोऽपिशब्दार्थः, विशिष्टमर्यादावच्छिन्नो तृतीयद्वीपसमुद्रान्तर्वर्ती मनुष्यादीनां बालत्वादिपरिणामहेतुः, बलाकाप्रसवे गर्जितध्वनिवत् , पापविरतौ वा प्रबोधवत् , द्रव्यमिति तथा तस्य परिणतिहेतुतया द्रवणात् , तथा चागमः-'अद्धासमय'त्ति, एकग्रहणं सूत्रान्तरपरिग्रहार्थ, यथोक्तं-"कोऽयं भंते ! कालत्ति बुच्चइ ?, गोअमा! जीवा चेवे "त्यादि, एके इत्थमाचक्षते, अन्ये । त्वन्यथेति, वर्तनादीनां सर्वत्र भावादिति । सोऽनन्तसमय इति ॥५-३९ ।। सूत्रम् ॥ । नैकोऽपरिणाम्येवेति सूत्रसमुदायार्थः। अवयवार्थ त्वाह--'स चैर्षे'त्यादिना (१३६-१८) स इति प्रक्रान्तपरामर्शः, एप इत्यनन्तरसूत्रोक्तः, चशब्दोऽनुकर्षणे, कालः प्रस्तुतः, किमित्याह-अनन्तसमयो नियमत एव, तत्रेत्यादि तत्रेति तस्मिन् काले एक एवापरासंपृक्तः वर्तमानसमयस्तत्प्रदेशः, अतीतानागतयोः पुनः समययोरतीतादित्वेन न वर्तमानवत् तद्भावेन अतीतादित्वविरोधात् तत्कार्याप्रसङ्गाच्च, अस्ति चान्येन स व्यवहारः सिद्धेभ्योऽतीतसमयराशेरसंख्येयगुणत्वेनाभिधानादिति । अचाहेत्यादि, (१३७-१) उक्तं भवता इहैव गुणपर्यायवद्रव्यमित्येतत् , तत्र गुणाः पर्यायव्यतिरिक्ताः, द्रव्ये के गुणा इति, पर्यायोपलक्षणमेतत् , अत्रोच्यते समाधिः द्रव्याश्रया निर्गुणा गुणा इति ।। ५-४० ॥ सूत्रम् ।। ॥२५॥ ॥२५१॥ For Personal Private Use Only Page #272 -------------------------------------------------------------------------- ________________ परिणामस्य लक्षणं मेदश्च परिणामिपरिणामलक्षणाश्रयाऽऽश्रयिभाववृत्तयः आश्रितद्रव्याः परगुणाभाव इति सूत्रसमुदायार्थः ॥ अवयवार्थ त्वाह-द्रव्यश्रीतत्त्वार्थहरि० | मेषा(१३७-४)मित्यादिना, द्रव्यं धर्मादि सुखप्रतिपत्त्यर्थ वा घटादिः एषां गुणानां सहभाविना रूपादिपरिणतिभेदानां आश्रय ५ अध्या इतिकृत्वा द्रव्याश्रया उच्यन्ते, तथा नैषां गुणाः सन्तीति, परिणामस्य परिणामान्तराभावाद् अनवस्थाप्रसङ्गादिति निर्गुणा इति, कथमनन्तगुणालीढत्वमण्वादेः, उच्यते, तथोत्कृष्टपरिणतिभेदेन, क्रमभावे वितरस्तद्भावात् तदाकारतापत्तिरिति भावनीयं, एतेन | पर्याया व्याख्याताः,तेषामेव च क्रमभाविनां पर्यायत्वादिति । अत्राहेत्यादि (१३७-६)सम्बन्धग्रन्थः,अत्राहोक्तं भवता इहेब, | किमित्याह-वन्धे समाधिको पारिणामिकावित्येतदुक्तं तत्र सूत्रे कः परिणाम ? इति, अत्रोच्यते प्रश्ने समाधिः तद्भावः परिणाम इति ॥५-४१।। सूत्रम् ॥ यद्धर्मादिभिस्तथा भूयत इति सूत्रसमुदायार्थः। अवयवार्थमाह-'धर्मादीना 'मित्यादिना (१३७-९) धर्मादीनामिति धर्माधर्माकाशजीवपुद्गलाद्धासमयानां ततो यथोक्तानां च गुणानामिति रूपादिघटादी(घटादिरूपादी)नां, किमित्याह|स्वभाव इति निजो भावः, एतदेवाह-स्वतत्त्वं धर्मादीनामेव निजमवस्थान्तरं परिणाम इति सूत्रं,परिशब्दो व्याप्ती, दोषेण व्याप्ता| इति यथा, नमिः प्रहमाह, अवस्थान्तरप्राप्त्यानुगुण्य, धर्मो हि गन्तुर्गत्युपग्रहाकारेण परिणमते, न तदयस्थ एवास्ते, नच विवर्त्तत | एव,उपग्रहासिद्धेः, एवमधर्मादिष्वपि भावनीयं, नाणुद्वयतादवस्थ्ये घणुकं, न च तद्भाव एव, तदहेतुकत्वप्रसङ्गादिति,स द्विविध ॥२५२॥ PI इत्यादि (१३७-१०) सम्बन्धग्रन्थः, स परिणामो द्विविधः द्वे विधे यस्यासौ द्विविधः, के पुनस्ते? इत्याह अनादिरादिमांश्च ।। ५-४२ ॥ सूत्रम् ॥ ॥२५२॥ Jan Education International For Personal & Private Use Only Page #273 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ५ अध्या० R परिणाम मेदाः अविद्यमानप्रथमारम्भः आदिमांश्च प्रथमारंभवान् चशब्दः परिणामयत्तोपसङ्ग्रहार्थः,'तत्रानादिरित्यादि (१३७-१२) तत्र तयोरनाद्यादिमतोः परिणामयोरनादिःपरिणामः,केष्वित्याह-अरूपेषु अमूर्तेष्वित्यर्थः,तानेवाह-धर्माधर्माकाशजीवेषु इष्टितः क्रियापदाध्याहाराद्भवति, इह चशब्दोऽनुक्तसमुच्चयार्थः,कालतोऽनादिरेव तत्तद्, धर्मद्रव्यपरिणामोऽनादिरसंख्येयप्रदेशवचं लोकाकाशव्यापित्वं गन्तृगत्यपेक्षाकारणत्वमगुरुलघुत्वमित्यादिः अधर्मद्रव्यस्य तु स्थास्थित्यपेक्षकारणत्वं अगुरुलघुत्वादीति, आकाशस्यानन्तप्रदेशत्वमवगाहदातृत्वमित्यादि, जीवस्य तु सिद्धत्वादि, कालस्य तु वर्त्तना इति ।। रूपिष्वमिधातुमाह - रूपिष्वादिमानिति ॥५-४३॥ सूत्रम् ॥ परिणाम इति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'रूपिषु' इत्यादि (१३७-१४) रूपिषु पुना रूपस्पर्शरसगन्धवत्सु द्रव्येषु दुतिलक्षणेषु आदिमान् परिणामः, प्रवाहानादित्वेऽपि देशाधनियतत्वात्, सचानेकविधोऽनेकप्रकारः स्पर्शपरिणामादिः | स्पर्शरसगन्धवर्णादिः, तद्यथा-स्पर्शोऽष्टविधःशीतादिःशीततरशीततमादिश्च,रसः पंचविधः तिक्तादिः तिक्ततरादिश्च, गन्धो द्विविधः -सुरमिः दुरमिःसुरमितर दुरमितरादिः, शुक्लादिः वर्णः पंचविधः शुक्लतरादिश्च, आदिशब्दाद् द्वयणुकादिः संघातमेदलक्षणः शन्दा|दिश्चेत्येवमनेकाकारः, अयं हि द्रव्यत्वमूर्त्तत्वसवाद्यनादित्वेऽपि न धर्मादिस्थित्यनादित्ववच्च लब्धेन तथा वृत्तिरित्यादिमानिति । योगोपयोगी जीवेष्विति ।। ५-४४ ॥ सूत्रम् ॥ | आदिमान् परिणाम इति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'जीवेष्वि' (१३८-२) त्यादिना, जीवेष्वरूपिष्वपि प्रकृत्या तथाऽनादिरूपसम्बन्धाद्रूपिष्वपि सत्सु, किमित्याह-योगोपयोगावित्यत्र योजनं योगः-पुद्गलसम्बन्धादात्मनो वीर्यपरिणतिविशेषः, ॥२५३॥ ॥२५॥ with Ramaina Jan Education International For Personal & Private Use Only Page #274 -------------------------------------------------------------------------- ________________ योगः श्रीतस्वार्थ हरि० ६ अध्या० एवमुपयोजनमुपयोगःचैतन्यस्वभावस्यात्मनो ज्ञानदर्शनलक्षणः, एतौ द्वावपि परिणामौ शक्तिदौ,अनेनात्मनो मुख्यतद्भावापत्तिमाह, एतौ चादिमन्तौ भवतः, उपजायमानकालावधिकत्वाद् आदिमन्तौ सन्तौ सन्तत्या त्वनादिसन्तावेव । 'तत्रेत्यादि (१३८-३) तत्रोपयोगः पूर्वोक्तः, द्वितीयेऽध्याये 'उपयोगो लक्षण'मित्यादिना, योगस्तु योगः पुनः पुरस्तादुपरिष्टात् षष्ठाध्यायादिसूत्रे वक्ष्यते-अमिधास्यते, 'कायवाङ्मनःकर्म' योग इत्यादिनेति ॥ ॥ आचार्यहरिभद्रोद्धृतायां तत्त्वार्थटीकायां(डुपडुका)भिधानायां पञ्चमोऽध्यायः समाप्तः। M भार परः उक्ता अधुना षष्ठ आरभ्यते, तत्र चायं सम्बन्धग्रन्थः-'अत्राहे त्यादि (१३९-२) अत्र जीवादिपदार्थसप्तके आह परः जीवाजीवाः द्रव्यतः पर्यायतश्च, अथाश्रवस्तदनन्तरोपन्यस्तः क इति? कायवाङ्मनः कर्म योग इति ॥६-१॥ सूत्रम् ॥ न जीवाजीवव्यतिरेकतोऽयमुपपद्यत इति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'कायिक'मित्यादिना (१३९-४) कायो-देहस्तत्-.. | प्रयोजन कायिकं, कायेन वा निवृत्तं तत्र वा भवमिति, एवं वाचिकं मानसं च, इतिशब्दः कर्मेयत्ताप्रदर्शनार्थः, एष त्रिविधःत्रिप्रकारो योगो भवति सामान्येन, विशेषतस्तु पञ्चदशविधः, काययोगस्य औदारिकादिभेदेन सप्तविधत्वाद् वाग्योगस्य च । सत्यादिमेदेन चतुर्विधत्वात् मनोयोगस्य चेति, तथा चार्षम्-“ओरालियसरीरकायजोगे ओरालियमीससरीरकायजोगे वेउविअसरीरकायजोगे वेउवियमिस्ससरीरकायजोगे आहारगसरीरकायजोगे आहारगमीससरीकायजोगे कम्मणसरीरकायजोगे सञ्चवइजोगे ॥२५४॥ ||२५४॥ Jan Education International For Personal & Private Use Only s Page #275 -------------------------------------------------------------------------- ________________ श्रीतक्वार्थ हरि० । ६ अध्या० असच्चवइजोगे सच्चामोसवइजोगे असच्चामोसवयजोगे, एवं सञ्चमणजोगे" इत्यादि,तत्रौदारिकादिशरीरयुक्तस्यात्मनो योगः-वीर्यपरिगतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवान्द्रव्यसमूहसाचिव्याजीवव्यापारो वाग्योगः, एवमौदारिक योग व्याख्या वैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याजीवपरिणामो मनोयोगः,'स एकश' इत्यादि (१३९-५)स त्रिविधो योगः, स एकश इत्येकैकः कायादियोगः द्विविधो-द्विमेदःशुभोऽशुभश्च शुभं-पुण्यं सातादि सकलकर्मक्षयो वा तद्धेतुत्वाच्छुमः एवमशुभं-पापमसातादि संसारो वा तद्धेतुत्वादशुभः,चशब्दोऽपरिकल्पितत्वेनोभयोस्ताविकत्वज्ञापनार्थः,तत्राशुभः संवेगनिबन्धनत्वादादावुच्यते, सचहिंसाऽनृतस्तेयाब्रह्मादीनि कायिको हिंसादीनि वक्ष्यमाणानि 'प्रमत्तयोगात्प्राणव्यपरोपणं हिंसे'त्यादिना, अयं च कायप्रधानत्वात् कायिकः,केवलोऽप्ययमसंज्ञिमत्स्यादीनां प्रवचने सिद्ध इति, वाचिकमाह-सावधानृतपरुष| पिशुनादीनि वाचिकः, वदनीयं वद्यु,न वक्तव्यं अवयं सहावद्येन सावधं, यथा हन्यतां तस्करोऽयं इत्यादि, अनृतम्-अयथार्थ |अचौरे चौर इति प्रवचनं, परुष-स्नेहरहितं, धिग्जाल्म इत्यादि, पिशुनं प्रीतिशून्यतापादनं परदोषसूचकत्वेन, आदिशब्दादसभ्या| दिपरिग्रहः, अयमपि वाक्प्रधानत्वात् वाचिकः, मानसमाह-अभिध्याव्यापादेासूयादीनि मानसं: अयमपि मन प्रधानत्वान्मानसत्वेऽमिद्रोहण्यानममिया यथासिन् मृते सुखं वत्स्वामीत्यादि, सोपाय उत्सादनारम्भो व्यापादः,यथाऽस्त्यस्य रिपुः शक्तः एनं हन्तुमिति तं कोपयामीत्यादि, ईर्ष्या परगुणविभवाधक्षमा, सुभगे! अयमस्यै रोचते तत् कथमियं दृष्येत्यादि, असूया क्रोधपरिणाम एव, यथाऽयं ते पिता गतासुकस्तनुरित्यादि, आदिशब्दात् मानमायादिग्रहः, एवमशुभयोगममिधायैतद्भेदमेव शुभ ॥२५५॥ मतिदिशनाह-'अतो विपरीतः शुभ' इति, अतः-अशुभयोगात् काययोगादेः विपरीतो-विसदृग् शुभ इति शुभो योगः,IK ॥२५५॥ Jan Education International For Personal & Private Use Only s Page #276 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ६ अध्या आश्रवः तद्भेदाच | अहिंसास्तेयब्रह्मचर्यादिलक्षणः, एवमसावद्यागमपरिशुद्धं वचनं, एवममिध्यादिव्यावृत्तं मन इति । एवं शुभाशुभं योगममिधाय साश्रवत्वममिधातुमाह स आश्रव इति ॥ ६-२ ॥ सूत्रम् ॥ प्रकटसमुदायार्थमेव, एतद् व्याचष्टे 'स एष' इत्यादिना (१३९-१०) स एष इत्यनेन प्रागुद्दिष्ट निर्देशः, त्रिविधो योग इति तिस्रो विधा यस्य स तथाविधः, अपिशब्दः समुच्चये,एकोऽपि समुदायोऽपि योगः कायादिव्यापारः, किमिति !, आश्रयसंज्ञो भवति, आश्रवः संज्ञा इत्याश्रवसंज्ञो भवतीत्यर्थः,एनमेवाह-'शुभेत्यादिना (१३९-१०) शुभाशुमे-पुण्यापुण्ये कर्मणी पुद्गलात्मके वक्ष्यमाणलक्षणे तयोः कर्मणोराश्रवणाद् ग्रहणात् तेन क्रियाविशेषेणोपादानात् स तादृशः क्रियाकलाप आश्रवः, | तथापरिणतो जीवः कादत्तेऽन्यथा त्वभाव एव कर्मबन्धस्येति, स च द्रव्यमावाद् द्विप्रकारः आश्रवः, तत्र द्रव्याश्रवप्रदर्शनेन भावाश्रवं प्रतिपादयन्नाह-सरःसलिलावाहिनिर्वाहिश्रोतोवदिति सलिलमावहति तच्छीला च सलिलावाहि तथा सलिलनि- | वाहि सलिलावाहिनिर्वाहिनी च स्रोतसी चेति सलिलावाहिनिर्वाहिश्रोतसी तस्यास्तुल्य आश्रवः, सलिलावाहिनिर्वाहि श्रोतो-विवरं रन्ध्र, कस्य सम्बन्धि!-सरसः तडागस्य, किंप्रयोजनं तत् स्रोतः?,सलिलवाहि-सलिलप्रवेशः प्रयोजनं, एवं सलिलनिर्गमप्रयोजनं सलिलनिर्वाहि, तद्वदाश्रवोऽप्यात्मनः सरस्तुल्यस्य सम्बन्धी तत्परिणामविशेषः कर्मसलिलस्य प्रवेशे निर्गमे च-निर्जरणे कारणमाश्रवः, कर्माण्याश्रवत्यनेनात्मनोऽपयंति चेत्यर्थः । अयं च . . . शुभः पुण्यस्येति ॥ ६-३ ॥ सूत्रम् ।। ॥२५६॥ ॥२५६॥ Jan Education International For Personal & Private Use Only Page #277 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ- हरि० ६ अध्या० पुण्यापुण्ये सापरायिकेतरौ பாட்டி பயாடி வாயை மாடில் एतद् व्यायष्टे, शुभपरिणामबन्धात शुभः योग:-कायादिव्यापारः पुण्यस्य सातसम्यक्त्वादेः आश्रयो भवति, एतद् व्याचष्टे-आश्रवो भवतीत्यनुवर्तमाने पुण्यपापलक्षणमेवाह, 'तत्रे'त्यादिना (१४०--२) तत्र-तयोः पुण्यपापयोः सद्यादि पुण्यं, वक्ष्यतेऽष्टमेऽध्याये 'सातसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्य'मित्यादिना शेषं पापमिति (अ०६४ सू०) उपर्युक्ताद् अन्यच्छेषम्-असातादि पापमुच्यत इति,सामर्थ्यसूत्रोपन्यासः स्पष्टार्थो विप्रतिपत्तिनिरासार्थश्च, पुण्यमेव कनिष्ठं पापमिति केचित्तन्न तथेति । अयं च सकषायाकषाययोः सांपरायिकेर्यापथयोरिति ॥६-५ ॥ सूत्रम् ॥ समुदायार्थः प्रकटः।। अवयवार्थ त्वाह-'स एष' इत्यादिना (१४०-४) स एष त्रिविधोऽपि योगः कायादिव्यापारादिलक्षणोऽधिकृतः, किमित्याह-सकषायाकषाययोः क्रोधादियुक्ततद्रहितयोः प्राणिनोः कोरित्यर्थः, किमित्याह-साम्परायिकेर्यापथयोः कर्मणोराश्रवो भवति, तत्र सम्परत्यस्सिन्नात्मेति सम्परायः-संसारः, समित्यव्ययं समन्तादावे संकीर्णादिवत् , |परा भृशार्थे पराजयतिवत् ,सम्परायः प्रयोजनमस्य कर्मणः साम्परायिक-संसारपरिभ्रमणहेतुः ईरणमीर्या-गतिरागमानुसारिणी विहि तप्रयोजने सति परस्तायुगमात्रदृष्टिः स्थावरजङ्गमानि भूतानि परिवर्जयन् अप्रमत्तः शनैर्यायात् तपस्वीति सैवंविधा या गतिः | पन्था-मार्गः प्रवेशो यस्य कर्मणः तदीर्यापथम् , एवंविधगत्युपादानं कर्म, साम्परायिकईर्यापथयोः समासः तयोराश्रवो भवति | | यथासंख्यमिति यथासंख्यं, न व्यत्ययेन, यथासम्भवं चेति यस्य यावान् योगः सम्भवत्येकेन्द्रियादेः, यथासंख्यमेवाह-सकपायस्य योगः साम्परायिकस्याश्रवः,यथासम्भवं कषायोत्कर्षादिभेदात् , अकषापस्येर्यापथस्यैवाश्रवो, न साम्परायिकस्य, ॥२५७|| ॥२५७॥ Jan Education International For Personal & Private Use Only Page #278 -------------------------------------------------------------------------- ________________ श्रीतार्थ - हरि० ६ अध्या० ॥२५८॥ तस्याप्येकसमयस्थितिः एकस्मिन् समये मध्यमेऽवस्थितिः - अवस्थानं यस्य कर्मण इति भाषितपुंस्कत्वादेवं निर्देशः, तथा चागमः - 'पढमसमए बद्ध' मित्यादि, आह- यद्येवं कथमेतत् यदुक्तं - उच्चालिअम्मि पाए इरिआसमिअस्स संकमठ्ठाए। वावजेञ्ज कुलिंगी मरेज तं जोगमासञ्ज ॥ १ ॥ न य तस्स तणिमित्तो बंधो सुहुमोवि देसिओ समए । सुद्धस्स उ संपत्ती अफला भणिआ जिणवरेहिं ||२|| " इत्यादि, उच्यते, अप्रमादप्रसङ्गपरमेतत् एवम्भूताया अवस्थाया अबन्धकारणत्वेन, यथा “एक्कोऽवि नमुकारो जिणवरवसहस्से"त्यादि, इत्थं चैतत् प्रमत्तसंयतानामप्यष्ट मौहूर्तिकबन्धश्रुतेः, यथोक्तं-अपमत्तसंजयाणं बंधठिती होइ अट्ठ उ मुहुत्ता । उकोसेण जहण्णा भिन्नमुहुत्तं तु विष्णेया ||१|| जे उ पमत्ता समणा उड्डियाऍ बंधंति तेसिं बंधठिई । संवच्छराणि अट्ठ उ उक्कोसिअरा मु| हुत्तन्तो ॥ २ ॥ इत्यादि ॥ आद्याश्रवभेदानभिधातुमाह इन्द्रियकपायाव्रतपञ्चचतुः पञ्चपञ्चविंशति संख्याः पूर्वस्य भेदा इति ॥ ६-६ ।। सूत्रम् ।। पंच चत्वारः पंच पंचविंशतिश्च संख्या येषां हिंसादिभेदानां ते तथाविधाः पूर्वस्य भेदाः साम्परायिका श्रवस्येति सूत्रसमुदा|यार्थः । अवयवार्थं त्वाह- 'पूर्वस्येत्यादिना (१४० - ९) पूर्वस्य प्रथमस्य, प्राथम्यं च सूत्रक्रमप्रामाण्यात् तत्परिपाटिमधि| कृत्य साम्परायिकस्येत्याह, एतदेवाह - साम्परायिकस्य कर्म्मणः आश्रवभेदाः, किमित्याह-पंच चत्वारः पंच पंचविं | शतिरिति भवन्ति, एतानेव दर्शयति 'पंचे' त्यादिना, पंच हिंसावृतस्तेयाब्रह्मपरिग्रहा एव आश्रवभेदाः, एते च सप्त| मेऽध्याये वक्ष्यमाणाः, तानुपलक्षयति "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसे " त्येवमादय आश्रवभेदाः वक्ष्यंते सप्तमेऽध्याये तथा चत्वारः क्रोधमान मायालोभाः कषायाः अनन्तानुबन्ध्यादयो वक्ष्यन्ते अभिधास्यन्ते, एवं पंच प्रमत्तस्ये For Personal & Private Use Only सांपरायिकभेदाः ॥२५८॥ Page #279 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि० सांपरायिकभेदाः ६ अध्या० न्द्रियाण्याश्रवभेदाः, एतानि प्रतिपादितान्येव स्पर्शादीनि, तथा पंचविंशतिःक्रिया आश्रवभेदाः, 'तत्रेत्यादि (१४०-१४) 'तत्र' तेषु साम्परायिककर्माश्रवभेदेषु 'इमे' वक्ष्यमाणलक्षणाः 'क्रियाप्रत्यया' इति क्रिया एव प्रत्ययः कारणं, तत्र सम्यक्त्व- क्रिया सम्यक्त्वं च-मोहशुद्धदलिकानुभवः प्रायेण तत्प्रवृत्ता क्रिया सम्यक्त्वक्रिया,अतो विपरीतं मिथ्यात्वं, तदपि त्रिविधं-अभि| गृहीतानभिगृहीतसन्देहभेदेन, तक्रिया तत्त्वार्थाश्रद्धानरूपा, अभिगृहीता अतथाऽमिनिविष्टानां, अनभिगृहीता मनःप्रस्थानसं| दिग्धप्रवचनैः अक्षरादिरूढाना, प्रयोगक्रिया विचित्रः कायादिव्यापारो वाचनादिः, समादानक्रिया चित्राभिग्रहणरूपा, ईर्या पथक्रिया तत्कर्मबन्धाय चेष्टा, 'एवं कायाधिकरणे'त्यादि, कायक्रिया द्विविधा-अनुपरतकायक्रिया दुष्प्रयुनकायक्रिया, | आद्या मिथ्यादृष्टेः, द्वितीया प्रमत्तसंयतस्य, अधिकरणक्रियापि द्विधा निर्वर्तनसंयोजनभेदेन, निर्वर्त्तनं मूलोत्तरगुणानां,आद्यमौदारिकादीनां शरीराणां तत्कर्मसंधानादि चेतरत् , संयोजनं विषगरलादीना, प्रदोषक्रिया द्विविधा-जीवाजीवप्रदोषभेदेन,परितापनक्रियाऽपि द्विधा-स्वपरपरितापनभेदात् , प्राणातिपातक्रियाऽप्येवं, स्वपरप्राणातिपातभेदात् , इह क्रोधलोभमोहान् हेतूनमिदधति विद्वांसः, स्वःपुण्यक्रोधादेगिरिपातादिभावादिति, 'एवं दर्शने'त्यादि, दर्शनक्रिया द्विविधा-नृपनिर्याणादिगोचरा देवकुलादिगोचरा च, स्पर्शनक्रियाऽपि द्विधा-सुरादिस्पर्शविषया क्रकचपत्रादिस्पर्शविषया च, प्रत्ययक्रिया अपूर्वाद्युत्पादनेन, समन्तानुपात्तक्रिया स्थण्डिलादौ भक्तादित्यागक्रिया, अनाभोगक्रिया अप्रत्युपेक्षिताप्रमार्जितदेशे शरीरोपकरणनि| क्षेपः 'स्वहस्ते'त्यादि, स्वहस्तक्रियाभिमानाद् भाषितेन चेतसा अन्यपुरुषं निवर्त्य या स्वहस्तेन क्रियते, निसर्गक्रिया चिरकालप्रवृत्तिः, परदेशितयाऽपार्थानुज्ञा विदारणाक्रिया, अनवकासक्रिया, जिनोक्तेषु कर्तव्यं किंतु प्रमत्तवशवर्तितयाऽनादरः, ॥२५९॥ ॥२५९॥ Jan Education International For Personal & Private Use Only Page #280 -------------------------------------------------------------------------- ________________ |'आरम्भे'त्यादि (१४०-१८)आरम्भक्रिया-भूम्यादिकायोपघातलक्षणा, परिग्रहक्रिया तदर्जनरक्षणमूळलक्षणा, मायाश्रीतत्त्वार्थक्रिया, धर्मेऽपि मायाप्रधाना, मिथ्यादर्शनक्रिया तदनुमोदमानस्य, अप्रत्याख्यानक्रिया प्रमादात् तदग्रहणरूपा, इतिशब्दः सांपरायिक हरि० विशेषः ६ अध्या० साम्परायिकक्रियेयत्तावधारणार्थः,एवमेताः क्रियाः पञ्चविंशतिः स्थूलस्थूलाकारा विस्तरमीत्याऽऽख्याताः साम्परायिककर्महेतवः, | काश्चित् परस्परतः किंचिनेदभाजः काश्चिद्विभक्तार्थाः, संक्षेपतः कायवाङ्मनोदुश्चरितलक्षणाः,सूक्ष्मतरभूरिभेदा अपि भाष्यकारेण प्रदर्शिताः समस्तकायादिदुश्चरितकलापसङ्ग्रहाय, प्रवचनामिज्ञेन तु युक्त्यागमाभ्यां विशेषेण व्याख्येया इति । तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषात् तद्विशेष इति ॥६-७॥ सूत्रम् ॥ प्रक्रमात् सम्बद्धमेव, यथोदिताश्रवभेदेभ्योऽपि तीवादिभावभेदादेव च भेद इति सूत्रसमुदायार्थः।। अवयवार्थ त्वाह-एषा'-10 मित्यादिना (१४१-३) 'एषा'मित्यनन्तरसूत्रोपन्यस्ताना,संख्यामाह-'एकोनचत्वारिंशता'मित होत्यत्राब्रतानि पंच कषाया|श्चत्वारः इन्द्रियाणि पंच क्रियाः पञ्चविंशतिरित्येवमेकानचत्वारिंशत इति,नशब्देनैवोक्तत्वान्न बहुवचनं संख्याशब्दात् ,केषामित्याह'साम्परायिका(णामा)श्रवाणा'मिति,ईर्यापथव्यवच्छेदार्थमेतत् , तीव्रभावा'दिति तीव्र:-प्रकृष्टः भावः-परिणामः तस्मात्तीव-|| | भावाद्धेतोः, विशेषो भवतीति सम्बन्धः,कर्मबन्धस्य,समन्दभावात् स्तोकपरिणामात् मंदो विशेषो मवति, सिंहघातकगोघातको | | निदर्शनमत्र लोकप्रशंसानिन्दाभ्यामिति, तीव्रताऽप्यत्राधिमात्रादिमेदात् , एवं मन्दताऽपीति,एवं ज्ञातभावादिति, ज्ञातस्य भावो ॥२६०॥ ज्ञातभावः, ज्ञातमस्य स्पर्शादिपाठात् अत् , अभिसन्धिप्रवृत्तेः, मृगामिसन्धिमुक्तबाणमृगव्यापत्तिवत् , अ(ज्ञातभावात्-अ)नमिस-IM॥२६०॥ IEIन्धिपरिणामात् स्थाण्वमिसन्धिमुक्तबाणपक्षिव्यापत्तिवत् ,एवं वीर्यविशेषावधिकरणविशेषाञ्चेति, वीर्य-शक्तिविशेषो, अधिमा-|| பாழா போர்வையை மாயை பாசமாயன்றர் Jan Education International For Personal & Private Use Only Page #281 -------------------------------------------------------------------------- ________________ अधिकरण श्रीतत्वार्थ हरि० ६ अध्या० भेदाः त्रादिभेद एव तद्विशेषात् हस्तिप्राणामिधारणवदुत्कर्षभावात् , अल्पवीर्यप्रहारेऽपि तद्गमने भयादिसिद्धेः, अधिकरणविशेषात् कूटयन्त्रकलादिलक्षणाद्विशेषो भवति कर्मबन्धस्य, अयं चैकैक आश्रवो मृद्वादिभेदादनेकधेत्याह-'लघुर्लघुतर' इत्यादि (१४१-५)| १४१-५) प्रभूतसत्त्वाश्रयत्वादस्यैवमुपन्यासः,स्वरूपं वास्य कथंचित् कृम्यादि घातयतोऽवसेयं,एवं 'तीवस्तीवतर'इत्यादि,अयमपि सिंहादि: घातयतोऽवसेयः, अत्र अस्योपन्यासः आश्रवाधिकारात् तत्प्राधान्यप्रदर्शनार्थः, अनेन मध्यममध्यमतरादिग्रहा, लघुतीबादि तद्विशेषाच्चे'त्यादि, आश्रवलध्वादिभेदाच्च बन्धविशेषो भवति लघ्वादिरेवेति । 'अत्राहे त्यादि (१४१-७) सम्बन्धग्रन्थः। अत्रातीतसूत्रव्याख्यावसाने परः प्रश्नयति-तीव्रमन्दादयो भावाः अनन्तरोपन्यस्ता लोकप्रतीताः प्रकर्षाप्रकर्षादिलक्षणाः वीर्य च जीवस्य -आत्मनः क्षायोपशमिकः क्षायिकश्वं भाव इत्युक्तं प्राक, अथाधिकरणं किमित्यत्रोच्यते समाधिः अधिकरणं जीवाजीवा इति ॥ ६-८॥ सूत्रम् ॥ | अधिक्रियते आत्मा नरकादिषु येन तदधिकरणं, एतच्च तत्वतो जीवाजीवा इति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'अधि-| करणं द्विविध 'मित्यादिना (१४१-११) अधिकरणं प्रागनिरूपितशब्दार्थ द्विविध-द्विप्रकारं जीवाजीवभेदमप्येकैकं, कथं | द्विविधमित्याह-'द्रव्याधिकरण'मित्यादि, छिद्यतेऽनेनेति छेदनं-परश्वादिः एवं मिद्यतेऽनेनेति भेदन-मुद्रादिः, आदिशब्दा-| प्रोटनादिग्रहः, शस्त्रं च दशविधं-संख्याविशेषनिर्धारणार्थ भेदामिधानमस्य,दशविधमेव शस्त्रमिति,यथोक्तं-“दवं सत्थग्गिविसं | नेहंबिलखारलोणमादीयं । भावो य दुप्पउत्तो वाया काओ अविरई अ॥१॥" इहाविरतेर्भावान्तर्गतत्वादशविधमिति, "भावाधिकरण'मित्यादि, भावः-तीव्रादिपरिणामः स एवाधिकरणमुक्तनीतेः, एतदष्टोत्तरशतमेदं अनन्तरसूत्रे वक्ष्यते, 'एतदित्यादि, शायिकश्च भाव इत्या भावाः अनन्तरोपन्यति। अाहे. त्यादि मध्यमतरादिग्रहः, लघुताबाप सिंहादिः । मेदारण ॥२६॥ | ॥२६१॥ Jan Education International For Personal & Private Use Only Page #282 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि ६ अध्या० शताष्टमेदं जीवाधिकरणं एतद्-द्रव्यशस्त्रादि उभयं वर्त्तते, एतदेवाह-जीवाधिकरणमजीवाधिकरणं च, सोऽपरोधिकरणभेद इति । तयोरधिकरणयोः आवं संरंभसमारम्भारम्भयोगकृतकारितानुमतिकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकश इति ॥ ६-९॥ सूत्रम् ।। जीवाधिकरणमित्थं विचित्रमिति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'आद्य'मित्यादिना (१४१-१७) आदौ भवं आय, इतिशब्दः पदार्थवाचकः, कुत आदित्वमित्याह-सूत्रक्रमप्राधान्याद् , अधिकरणं जीवाजीवा इति सूत्रक्रमः तत्प्रामाण्याद् ,एतावता जीवाधिकरणमिहाद्यमिति, नदित्यादि, तत्-जीवाधिकरणं समासतः-संक्षेपतस्त्रिविधं त्रिप्रकारम् , आह-संरंभः समारम्भः आरम्भ इति, तत्र प्राणातिपातादिसंकल्पः संरंभः तत्साधनजनितपरितापकरः समारम्भः प्राणातिपातादिक्रियावृत्तिरारम्भः, एतदि'त्यादि (१४१-१८) एतद्-जीवाधिकरणं पुन:-भूयः 'एकैकश' इत्येकै 'कायवाङ्मनोयोगविशेषादिति कायसंरम्भाधिकरणं प्रक्रान्तत्वादधिकरणस्य, एवं शेषेष्वपि, योगभेदेन च विकल्प्य संरंभादीनधुना क्रियाद्वारेण योगान् विकल्पयति-(तद्यथेत्यादि) संरंभ कायेन करोति वाचा करोति मनसा करोतीति, एवं कारयत्यपि विकल्पत्रयं, तथाऽनुमन्यते, विकल्पअयमेव, कृतवचनं स्वतन्त्रकर्तृप्रतिपादनार्थ, कारितामिधानं प्रयोज्यपरतन्त्रप्रदर्शनार्थ, अनुमतिवचनं प्रयोजकस्य मानसपरिणामप्रदर्शनार्थ, एतदेव भाष्यकारो दर्शयति-तद्यथा कृतकायसंरंभ इत्यादिना (१४२-४) वचननवकेन, यथा चायं कायसं : कृतकारितानुमतिभेदेन विकल्पितः एवं समारम्भारम्भावपि कृतकारितानुमतिविकल्पिती वाच्यौ, समारम्भं करोति समारम्भ कारयति समारम्भमनुमन्यते कायेनेत्यादि नवधा विकल्पना,तथाऽऽरम्मं करोति कारयत्यनुमोदते चेति नवैव विकल्पा वेदितव्याः, 'तदपी'त्यादिना (१४२-७) पुनश्चतुर्दा भिनत्ति, कृतकायसमारम्भाधिकरणादि पुनरेकै कषायविशेषाच्चतुर्विधं भवति, ॥२६॥ ॥२६२॥ Bil Jan Education International For Personal & Private Use Only Page #283 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ- हरि० ६ अध्या० शताष्टभेदं जीवाधि करणं MANOHIT PosmpmomIMIDAIMIM THMANOHITRADI TIONAMIHIDH | कषायाः प्रागमिहितलक्षणाः सामान्येन विशेषो-भेदः तद्भेदाच्चतुर्विधं भवति, तद्यथेत्यादिना दर्शयति, यथामिहितलक्षणात् विकल्पात् क्रोधकृतकायसरंभः एवं मानमायालोभकृतकायसंरंभ इत्यपि वाच्यं, एवं क्रोधकारितकायसंरम्भः मानमायालोभका- रितकायसंरम्भ इत्यपि वाच्यं, तथा क्रोधानुमतकायसंरम्भः मानमायालोभानुमतकायसंरम्भ इत्यपि वाच्यं, एवं वाङ्मनः (सं)योगाभ्यामपि वक्तव्यमित्यतिदेशवाक्यं एवमित्युक्तप्रकारेण वाग्योगेनापि क्रोधादिविशिष्टेन वाच्यं क्रोधकृतवाक्संरंभः |मानमायालोभकृतवाक्संरंभ इत्यपि वाच्यं तथा क्रोधकारितवाक्संरम्भ इत्यपि वाच्यं तथा क्रोधानुमतवाक्संरंभः मानमायालोमा नुमतवाक्संरंभ इत्यपि वाच्यं, एवं मनोयोगेनापि क्रोधादिविशिष्टेन विकल्पा एतावन्त एव वाच्याः, क्रोधकृतमनःसंरम्भः मान|मायालोभकृतमनःसंरम्भ इत्यपि वाच्यं, तथा क्रोधकारितमनःसंरम्भः मानमायालोभकारितमनःसंरम्भ इत्यपि वाच्यं, तथा क्रोधानुमतमनःसंरम्भः मानमायालोभानुमतमनःसंरंभ इत्यपि वाच्यं, एवमेते पत्रिंशद्भेदास्तद्यथा-क्रोधकृतकायसंरंभ इत्यादिना ग्रन्थेन प्रतिपादिताः, तथा समारम्भारम्भाविति अतिदेशेन समारम्भस्य षट्त्रिंशद्भेदत्वं संरम्भवत् प्रतिपादयति, क्रोधकृतकायसमारम्भ इत्येवमतिकान्तग्रन्थः पुनरावर्तनीयः, ततश्च द्वितीया पत्रिंशल्लभ्यते, तथा क्रोधकारितकायारम्भ इत्यप्यनुवर्तमाने ग्रन्थे षत्रिंशदेव विकल्पानां प्राप्यते,एवमेषा पत्रिंशत् त्रिप्रकारापि पिण्डिताऽष्टोत्तरं परिणामशतं भवतीत्येतदेवोपसंजिहीर्षन् दर्शयति । -तदेवं जीवाधिकरणं समासेनेत्यादि, यत् प्रस्तुतं जीवाधिकरणं तदेवं समासेन-संक्षेपेण एकशः-एकैकं संरंभाधिकरणं समा| रम्भाधिकरणमारम्भाधिकरणं च षद्भिशद्विकल्पं भवति त्रिविधमपि, समुच्चयेऽपिशब्दः, तिस्रोऽपि पत्रिंशतः शतमष्टोत्तरं शतं विकल्पानां भवतीति भाष्याक्षरानुसरणमवसेयं, सूत्रावयवस्फुटीकरणाय पुनरुच्यते-संरम्भादीनां कषायावसानानामाहितद्व ।।२६३॥ ॥२६३॥ शतं विकल्पनारम्भाधिकरणं च पदविंशविकल्पस्तुतं जीवाधिकरणं तदेवं समासन Jan Education International For Personal & Private Use Only Page #284 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ६ अध्या० शताष्टमेदं जीवाधि करणं - न्द्वानां विशेषशब्देन समानाधिकरणस्तत्पुरुषः, षष्ठीसमासो वा, प्रत्येकं वा विशेषशब्देनामिसम्बन्धः सामर्थ्यात् , संरंभादिविशेषैरिति तृतीयानुपपत्तिः, क्रियावाचिपदार्थान्तराभावात् , न, वाक्यशेषोपपत्तेः, प्रविश पिण्डीमिति यथा, तथेहापि क्रियापदावधारणम् , एकैकं भिन्द्यात् एकमेकं त्रीन् भेदान् कुर्यादिति, वाग्योगादीनामानुपूर्व्या वचनं पूर्वापरविशेषणत्वात् , तस्मात् क्रोधादिचतुष्टयकृतकारितानुमतिभेदात् कायादीनां संरंभसमारम्भारम्भविशेषाः पत्रिंशद्विकल्पाः स्फुटीक्रियन्ते यन्त्रेण, उद्भूतक्रोध परिणाम आत्मा करोति संरंभ कायेनेति प्रथमः, जातमानपरिणाम आत्मा करोति संरंभ द्वितीयः, तथोपजातमायापरिणतिरात्मा करोति स्वयं कायेन संरम्भमिति तृतीयः, तथा लोभकपायग्रस्तः करोति स्वयं कायेन संरम्भमिति चतुर्थः, एवं कृतेन चत्वारो विकल्पाः,कारितेन चत्वारोऽनुमत्याऽपि चत्वारः, एते द्वादश कायेन लब्धाः,तथा च द्वादश वचसा, मनसाऽपि द्वादश, एते षट्|त्रिंशत् संरंभेण लब्धास्तथा समारंभेणापि पत्रिंशत् , तथाऽऽरम्मेणापि पत्रिंशदिति, वचनाद्वन्धस्थितिः कोपादिकषायैर्जनवशी|कारात् स्वयं करणपरिणतो सत्यां कारितानुमतिपरिणामद्वारेण च प्राणातिपातादिसंकल्पपरितापनाव्यापत्तयः साम्परायिककर्मच न्धहेतवो भवन्तीति प्रतिपादितं, प्राक्कायादयो व्यस्ताः समस्ताश्च बन्धहेतवः,समस्तास्तु प्रधानोपसर्जनतया प्रधानतया अप्रधान|तया च बन्धहेतव इति प्रतीतम् , एवमेतजीवाधिकरणं विकल्पमापनीयमिति । 'अत्राहे'त्यादिना (१४२-१८) सम्बन्ध प्रतिपादयति, अत्रेति जीवाधिकरणव्याख्यानावसाने परोऽनवबुध्यमान आह-अधाजीवाधिकरणं किमिति, अयेत्यानन्तर्यार्थः, जीवाधिकरणादनन्तरमजीवाधिकरणं प्राक् निरदेशि सूत्रकारेण तत् किमिति-किंखरूपं-किस्खभावं तद् ?,इतिकरणं प्रश्नेयत्ताप्रति|पादनार्थः, अथ पृष्टे अत्रोच्यत इत्याहाचार्यः, अत्र प्रश्नेऽनुरूपमुत्तरमभिधीयते - - नाव्या ,समस्तास्त विकल्प्य । ॥२६४॥ नन्तरमजीवालव्याख्यानावसाने ॥२६४॥ Jan Education International For Personal & Private Use Only Page #285 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ६ अध्या० E निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुद्वित्रिभेदाः परं ॥ ६-१०॥ सूत्रम् ॥ निर्वर्तनादयः कृतद्वन्द्वाः यथाक्रमं कृतद्वन्द्वैरेव द्वयादिमिः समानाधिकरणा द्रष्टव्याः, अधिकरणमित्यनुवर्तते, तत् पर-IR अजीवाधिमित्यनेनामिसम्बन्ध्यतेऽजीवाधिकरणं तन्निवर्तनादिभेदाच्चतुर्द्धा अजीवविषयान्निवर्तनानिक्षेपसंयोगनिसर्गान् कुर्वन् रागद्वेष-IM कला वानात्मा साम्परायिकं कर्म बध्नाति, निर्वय॑मानमजीवद्रव्यं निर्वर्तना निर्वय॑मानप्रयोजना निर्वर्त्तनेति भावसाधना वा, सा. | द्विविधा मूलोत्तरगुणभेदात् , निक्षिप्यतेऽसाविति निक्षेपः- स्थाप्यः कश्चिदजीव एव, स चतुर्विधः अप्रत्यवेक्षितादिभेदात् , माव| साधनो वा, संयोजन संयोगः-एकस्यीकरणं व्यामिश्रणं, तविधा-आहारोपकरणभेदात् , निसर्जनं निसर्गः त्यागः उज्झनं, तत्रिधा कायादिभेदात् , परवचनमनर्थकं, पूर्वत्राद्यवचनाद् , अमिन् वा सत्याद्यवचनमनर्थकमपत्तिसिद्धेरिति चेत् , तन, अन्तरङ्गताप्रतिपादनार्थत्वाद् आद्यशब्दस्य, बहिरंगताप्रतिपादनार्थत्वाच्च परशब्दस्येति, विशिष्टार्थप्रतिप्रत्तिहेतुत्वादुभयं न्याय्यमिति, | असमेवार्थ भाष्येण स्पष्टयति-परमिति सुत्रक्रमप्रामाण्यादजीवाधिकरणमाहेत्यादि (१४३-३ भाष्यम्) पर-पहिरामितिकरणः शब्दपदार्थकः प्रतिविशिष्टपुरुषप्रणीतसूत्रप्रक्रमस्य प्रमाणत्वात . परं बहिरङ्गमप्रधानमजीवाधिकरणमाह, जीवपरिणामोऽभ्यन्तरङ्गं तदायत्तत्वात् कर्मबन्धस्य,निमित्तमात्रत्वाद् बहिरंगमजीवाधिकरणं, इष्टामिधायी वा परशम्दः,प्रायोगिकाः वैश्रसा | वा निर्वर्तनादयोऽध्यवसेयाः, आधं च जीवविषयत्वाद्भावाधिकरणमुक्तं,कर्मबन्धहेतुर्मुख्यतः, इदं तु द्रव्याधिकरणमुच्यते-परम्अमुख्यं निमित्तमात्रत्वात् , तद्-अजीवाधिकरणं समासतः संक्षेपतः चतुर्विधं चतुष्प्रकारं भवति, समासग्रहणान्मूलोत्तरगुणादि-/ भेदशरीरादिशस्त्रकलापश्च व्यासः सूक्ष्मप्रमेदः आपादितो भवति, तद्यथेत्यादिना चतुरो विकल्पान् स्वरूपतः पठन्ति, निवर्त्तने DIO ॥२६५॥ For Personal Private Use Only rary.org Page #286 -------------------------------------------------------------------------- ________________ the श्रीतवार्थ अजीदाधि हरि० ६अध्या० उत्तरगुण एव निवजात कर्मबन्धस्य तथालगणः मूलम् आधाथमाह मूलगुणा साधनपक्षे पष्टीत-/O त्यादि इतिकरणो मूलभेदेयत्वाप्रतिपादनार्थः प्राग्व्याख्यातः, शब्दनिमेंदद्वारेण स्वरूपकथनमेषां क्रियते 'तो'त्यादि, तत्र तेषु निर्वर्तनादिषु निर्वर्तना तावद् व्याख्णायते,निवर्त्तनैवाधिकरणं निर्वर्तनाधिकरणमिति समानाधिकरणमिति भावः, साधनपक्षे षष्ठीतवपुरुषः,निवर्तनाया अधिकरणमेवमन्यत्रापि योज्यं,तद् द्विविध-द्विप्रकार,प्रकारद्वयप्रदर्शनार्थमाह-मूलगुणनिवर्त्तनाधिकरणं उत्तरगुणनिवर्तनाधिकरणं च,चशब्दः समुच्चये,मूलं चासौ गुणश्च मूलगुणःमूलम्-आद्य प्रतिष्ठासंस्थानाख्यो गुणो मूलगुणः स एवं निवर्त्तनाधिकरणं,सहि निर्वर्तितःसनधिकरणीभवति कर्मबन्धस्य,तथाऽङ्गोपाङ्गसंस्थानमृजादितण्यादिरुत्तरगुणः,सोऽपि निवृत्त समधिकरणीभवति कर्मबन्धस्य, उत्तरगुण एव निवर्त्तनाधिकरणं, तत्र मूलगुणनिवर्त्तना पञ्च शरीराणीत्यत्राधिकरणशब्दो | नोदितो भाष्यकृता लाघवैषिणा,अनुक्तोऽपि च प्रत्यासत्तितो गम्यतेऽतो मूलगुणनिवर्त्तनाधिकरणमौदारिकादीनि पश्च शरीराणि,तानि | च द्वितीयेऽध्याये व्याख्यातानि,प्रकृते वस्तूनि योज्यन्ते, औदारिकशरीरवर्गणाप्रायोग्यद्रव्यैर्निर्मापितमौदारिकशरीरसंस्थानं प्रथमसमयादारभ्य मूलगुणनिवर्तनाधिकरणमात्मनो भवति,वन्धनिमित्तत्वात् , उत्तरगुणनिवर्त्तनाधिकरणमौदारिकस्याङ्गोपाङ्गमृजाकर्णवेधावयवस्थापनादि, वैक्रियस्यापि वपुषः स्ववर्गणाप्रायोग्यद्रव्यनिर्मापितमादिसमयादारभ्य संस्थानं मूलगुणनिवर्त्तनाधिकरणम् ,अस्पोत्तरगुणनिवर्तनाधिकरणमङ्गोपाङ्गकेशदशननखादिकं, आहारकशरीरस्यापि स्ववर्गणायोग्यपुद्गलद्रव्यनिर्मापितं संस्थानं मूलगुणनिवनाधिकरणं उत्तरगुणनिवर्तनाधिकरणमङ्गोपाङ्गादि, कर्मसंघातलक्षणस्य कार्मणस्यापि तद्योग्यनिर्मापितस्वसंस्थानं मूलगुणनिर्व नाधिकरणं,उत्तरगुणनिर्वर्तनाधिकरणमस्य नास्त्येव, तैजसस्याप्यूष्मलक्षणस्याशितपीतपाचकशक्तिभाजो लब्धिप्रत्ययस्य च परनिग्रहानुग्रहकारिणःस्ववर्गणानिर्मापितसंस्थानं मूलगुणनिर्वनाधिकरणम् , अस्याप्युत्तरगुणनिवर्चना नैवास्ति, वाङ्मनः प्राणापानश्चे ॥२६६॥ ॥२६६॥ Jan Education International For Personal & Private Use Only Page #287 -------------------------------------------------------------------------- ________________ करणं ति चशब्दान्मलगुणनिर्वर्तनाधिकरणामिसम्बन्धः,वाइमनोवर्गणायोग्यद्रव्यनिर्मापितौ बाङ्मनःसंस्थानविशेषौ मूलगुणनिर्वर्तनाश्रीतवार्थ-IIR|धिकरणं, तथा प्राणापानवर्गणायोग्यद्रव्यनिर्मापित उच्छासनिःश्वासाकारौ मूलगुणनिवर्तनाधिकरणम् , एषामप्युत्तरगुणनिर्वर्तनान | हरि० | सम्भवत्येवेति। मूलगुणनिर्वर्तनाधिकरणमित्थं व्याख्याय प्रकारान्तरेणोत्तरगुणनिर्वनागुणमाचिख्यासुराह-काष्ठपुस्तचित्रकर्मा६ अध्या० दीनीति,कर्मशब्दं प्रत्येकममिसम्बद्धयते,तत्र काष्ठकर्म कुट्टिमं पुरुषादीनां प्रतिकृतिः,अत एवोत्तरगुणनिर्वर्तनोच्यते,प्रसिद्धपुरुषायाकृतेः प्रतिविम्बनिवर्त्तनाद् , एवं पुस्तचित्रकर्मणी अपि वाच्ये,पुस्तकर्म सूत्रचीवरकादिग्रथितं कृत्रिमपुत्रकादिकं चित्रकर्मात्यन्तप्रसिद्धमादिग्रहणाल्लेप्यपत्रच्छेद्यजलकर्मभूकर्मपरिग्रहः, शस्त्रमप्यनेकाकारमाख्यातं कृपाणादिखसंस्थानतो मूलगुणनिवर्त्तना|धिकरणं, तीक्ष्णतोज्ज्वलताधुत्तरगुणाधिकरणमिति । अधुना निक्षेपाधिकरणनिर्धारणायाह-'निक्षेपे'त्यादि (१४३-८) निक्षेपाधिकरणं चतुर्विधं चतुष्प्रकार, तद्यथा-तथाऽऽह, अप्रत्युपेक्षितेत्यादिना, अप्रत्युपेक्षिते-चक्षुषाऽनिरीक्षिते, भूभाग इति गम्यते, निक्षेपाधिकरणमिति, निक्षेप्यस्य-दण्डकादेः स्थापनमसामाचारित्वात् ,एवं दुष्पमार्जितनिक्षेपाधिकरणं दुष्प्रमार्जितं प्रमादादनेकशः सकृद्धा, सुप्रमार्जितं त्वेकतस्विरिति, एवं सहसानिक्षेपाधिकरणं घेतयतोऽपि कथंचित् प्रमादादशुद्धभूभागे निक्षेपाधिकरणं अनाभोगनिक्षेपाधिकरणं अत्यन्सविस्मृत्यानुचिते भूभागेत्यादि, संयोगाधिकरणं द्विविधं द्विप्रकार, प्रकारावाह |-भक्तपानेत्यादि (१४३-११) भक्तम्-अशनादि त्रिधा, पानं तु-पानमेव द्राक्षापानकादि, एतत्संयोजना बहिरोदनादिलामे क्षीरादिमार्गणया अन्तर्वा मुखे उपदंशादिप्रक्षेपेण ग्रासे, एवं पाने बहिरुचितलामे चातुर्जातकादिमार्गणया अन्तर्मुख एव तत्तदा॥२६७॥ हारोपरि, अधिकरणमेतदसामाचारित्वात् , एवमुपकरणेत्यादि, उपकरणं-वस्त्रपात्रादि तत्संयोजना तथाविधविचित्रलाभे तदनु ॥२६७॥ Jan Education International For Personal Private Use Only Page #288 -------------------------------------------------------------------------- ________________ श्रीतार्थहरि० ६ अध्या० ॥ २६८ ॥ CDX DOC DOCPOC. (10CJOC->C | रूपाऽपरमार्गणया परिभोगेन चैवमधिकरणमिति । 'निसर्गे 'त्यादि, निसर्गाधिकरणं त्रिविधं त्रिप्रकार, प्रकाशनाह 'काये'त्यादिना, कायः - औदारिकादि शरीरं तन्निसर्गः अविधिना त्यागोऽधिकरणं, कायान्तरपीडापत्तेः, एवं वाङ्मनोनिसर्गावपि वाच्यौ, शास्त्रबाह्येन विधिना, विना विधिमधिकरणमेव, आह-कथमिदमजीवाधिकरणं १, उच्यते, बहिर्व्यापारापेक्षया, कायादीना| मचेतनत्वात् मूलगुण निर्वर्त्तनाधिकरणमपि संस्थानमात्रमेपामिति विशेषः । 'अत्राहे' त्यादि, सम्बन्धग्रन्थः, अत्र सामान्याश्रववि| चारे भवतोक्तं, किमित्याह-सकषायाकषाययोः बन्धकयोर्योगः कायादिव्यापारः यथासंख्यं साम्परायिकेर्यापथयोः कर्मगोराश्रव इत्येवमुक्तं भवता, साम्परायिकं च कर्म्म अष्टविधं ज्ञानावरणादि वक्ष्यते बन्धाध्याये, तत् किं सर्वस्य कर्मणो ज्ञानावर| णादेः अविशिष्टः आश्रवस्तुल्यः कायादिव्यापारो हेतुः आहोश्वित् प्रतिविशेषो भेदः कर्म्म कर्म्म प्रति कश्चिदस्तीति, अत्रोच्यते समाधिः, 'सत्यपी' त्यादिना, सत्यपि भवत्यपि योगत्वाविशेषे योगसामान्ये किमित्याह - प्रकृतिं प्राप्याश्रित्य ज्ञानावरणादिलक्षणादिलक्षणा आश्रवविशेषा भवन्ति, एनमेव दर्शयति- 'तद्यथे' त्यादिना - तत्प्रदोषनिव मात्सर्यान्तरायासावनोपघाता ज्ञानदर्शनावरणयोरिति ॥ ६-११ ॥ सूत्रम् ॥ प्रदोषश्च निश्चेत्यादिर्द्वन्द्वः, तयोर्ज्ञानदर्शनयोः प्रदोषादयः ज्ञानदर्शनावरणयोराश्रवा इति सूत्र समुदायार्थः । अवयवार्थं त्वाह'ज्ञानस्ये' त्यादिना (१४४-३) ज्ञानस्य-मत्यादेः सामान्येन तथा ज्ञानवतामाचार्यादीनां ज्ञानसाधनानां च पुस्तकादीनां किमित्याह- प्रदोष इति, प्रकृष्टो दोषः, किमनेन क्रियारहितेन ? अनन्तगममेतत् परलोकस्यैते मत्सराः निह्नवो वाचनाऽऽचार्याऽपलापः ज्ञाननिह्नवो वा नाहमिदं वेद्यीति, मात्सर्य योग्यार्थिनोऽपि ज्ञानादानं, मा मत्समो भवतु कश्चिदिति परिणामः, विनक For Personal & Private Use Only अजीवाधिकरणं ॥२६८॥ . Page #289 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ६ अध्या० वेद्याश्रवाः रणं अन्तरायः श्रवणादौ आसादना अविध्यादिग्रहणादिना उपघातो मतिमोहेनाहारावदानेन इत्येवमाद्याः प्राणातिपातादयश्च,द्वीन्द्रियादीनामपि तद्भावात् व्यापितापत्तेः, ज्ञानावरणस्य कर्मणः आश्रवा भवन्ति, प्रवेशमार्ग इत्यर्थः, आश्रवभावा|र्थमाह-एतैर्हि ज्ञानावरणं पुद्गलात्मकं कर्म बध्यते, तस्मादेते आश्रवा इति, एवमेवेत्यादि, एवमेवेत्यनेनातिदेशमाह, यथा | ज्ञानावरणस्य तत्प्रदोषादयः तथा दर्शनावरणस्यापि चक्षुर्दर्शनावरणादेः, नवरं दर्शनस्य तत्त्वार्थश्रद्धानलक्षणस्य दर्श| निनां-विशिष्टाचार्याणां दर्शनसाधनानां च सम्मत्यादिपुस्तकानामिति वाच्यं । असद्वेद्यस्याश्रवानाह दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेयस्येति ॥ ६-१२ ।। सूत्रम् ॥ | दुःखादीन्यात्माद्यधिकरणान्यसद्वेद्यस्याश्रवा भवन्तीति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'दुःख'मित्यादिना (१४४ ९) तत्र | दुःखयतीति दुःखं बाधालक्षणं शारीरादिः,शोको मानसवैक्लव्यं मानसः परिणामः,तापस्तत्फलभूतो देहपीडाविशेषः, आक्रन्दनमुच्चैरार्तविलपन,वधः कसादिताडनं परिदेवनं, मुहुर्मुहुर्नष्टचित्ततयैव समन्ताद्विलपनं इत्येवमादीनि आत्मस्थान्यात्मनि वर्तमानानि आगमोक्तविधिबाधया,परस्य क्रियमाणान्यविधिलोचकरणादिना, उभयोस्तूभयोः क्रियमाणान्यविधिशिक्षाग्रहणादिना असद्वेचस्येति असदित्यशोभनविधिना वेद्यते यत् कर्म तस्याश्रवा भवन्तीति पूर्ववत् ।। सवेद्यस्याश्रवानाह भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः क्षान्तिः शौचमिति सद्वेद्यस्येति ॥ ६-१३ ॥ सूत्रम् ॥ भूतानुकम्पादयो जातिभेदेन सद्वेद्यस्याश्रवा भवन्तीति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'सर्वभूतानुकम्पे'त्यादिना, (१४४-१३) सर्वभूतानुकम्पा अविशेषेण सर्वभूतदया अगारिष्वित्यगार-गृहमधिकरणब्यापारवत्तया एषामगारिणः DISEEEEDDISEX ॥२६९।। ॥२६९॥ For Personal Private Use Only Page #290 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ६ अध्या० दर्शनमोहाश्रवाः लिङ्गस्था अलिङ्गस्था वा तेषु, अनगारेषु च तद्विपरीतेषु गृहव्यापारविरतेष्वित्यर्थः, अत एवाह-वतिषु प्राणातिपातादिविरतिमत्सु अनुकम्पाविशेष इत्यतिशयवत्यनुकम्पा, तथा दानं सर्वेष्वेतेषु स्वस्याहारादेः अतिसर्जनलक्षणं, एवं सरागसंयमः मूलगुणोत्तरगुणसम्पद् लोभायुदयवान् प्राणवधाधुपरमः, एवं संयमासंयमः स्थूलप्राणातिपातादिनिवृत्तिरूपः,तथा अकामनिर्जरा कुतश्चित् पारतन्त्र्यादुपभोगनिरोधरूपा तथा पालनाया अयोगः,अज्ञानतपो बालतपस्विनस्तपो यत् योगः व्यापारः पञ्चायाद्य|नुष्ठानलक्षणः प्रवचनेऽपि शास्त्रवाधाप्रवृत्तेः एवं क्षान्तिः उपकार्यादिभेदाव क्रोधनिवृत्तिः, एवं शौचं शुचिभावः शुचिकर्म वा, |एतल्लोभोपशमलक्षणं, परमत्र, पूतोदकांगप्रक्षालनं त्वपरमिति,इतिशब्दः प्रकारार्थः, एवंप्रकारा अन्येऽपि सद्वेद्यस्याश्रवा भवन्तीति समानं पूर्वेण ॥ दर्शनमोहाश्रवानाह केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य इति ॥६-१४ ॥ सूत्रम् ॥ ४ा केवल्यादिनिन्दादि दर्शनमोहस्याश्रवो भवतीति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'भगवता'मित्यादिना(१४५-२)भगवतां समग्रैश्वर्यादियोगिनां परमर्षीणां परमार्थगामिना केवलिनां सर्वज्ञानां अवर्णवाद इति सम्बन्धः, एवं अर्हत्प्रोक्तं तदर्थाभिधानतः साङ्गोपाङ्गस्य श्रुतस्य आचारराजप्रसेनजिदूपस्य, एवं चतुर्वर्णस्य संघस्य, इह चत्वारो वर्णाः साधुसंयतिश्रावकश्राविकाख्या वर्ण्यन्त | इति वर्णा इतिकृत्वा, एवं पञ्चमहाव्रतस्य धर्मस्य यतिसम्बन्धिनः क्षान्त्यादिप्रधानस्य, एवं चतुर्विधानां भवनवास्यादीनां (देवानां) अवर्णवावः-अवर्णभाषणं, किं केवलिना निवृत्तभोगसुखेन ? किं श्रुतेन प्राकृतादिदोपवता ? किं संघेन मलगेन कल्पेन ? किं धर्मेणानुपभोगस्थानाप्तिफलेन ? किं देवैर्भोजनादिक्रियारहितैरित्येवमाद्यवर्णवादो दर्शनमोहस्य कर्मणो मिथ्यात्वप्रधानस्याश्रवो ॥२७॥ ॥२७॥ Jan Education International For Personal & Private Use Only Page #291 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि० ६ अध्या० ॥२७१ ॥ भवतीति व्याख्यातमेव ॥ चारित्रमोहाश्रवानाह कषायोदयात्तीव्रात्मपरिणामचारित्रमोहस्य इति ।। ६-१५ ।। सूत्रम् ।। समुदायार्थः प्रकटः ।। अवयवार्थ स्वाह- 'कषाये' त्यादिना (१४५-६) कषायाः - क्रोधादयः तदुदयात् सामान्येन तीव्रो- रौद्रः आत्मपरिणामः आत्मपरिणामविशेषः चारित्रमोहस्याश्रवो भवति, विशेषतस्तु शब्दादिविषयेषु गार्द्धार्थमीर्ष्यालुत्वमनृतवादित्वं | वक्रता परदाराभिप्रियता स्त्रीवेदबन्धहेतवः, ऋजुसमाचारता मन्द क्रोधकषायादिता स्वदाररतिप्रियता अनीर्ष्यालुत्वं पुरुषवेदबन्धहेतवः, | तीव्रक्रोधादिना पशूनां बन्धलक्षणमुण्डनरतित्वं स्त्रीपुरुषेष्वनङ्गसाधनशीलता शीलगुणव्रतधारि [ता] पाखण्डयोषित्सु व्यभिचारका| रिता तीव्रविषयानुसंगिता च नपुंसक वेद बन्धहेतवः, उत्प्रासनदीनाभिलापकन्दर्पोपहसनबहुप्रलापहासशीलता हास्यवेदनीयस्याश्रवः, स्वशोकोत्पादशोचनपरदुःखाधिकरणशोकमूकताभिनन्दिता शोकमोहनीयस्य, विचित्रपरिपीडनपरचित्तावर्जनबहुविधपीडाभावदे| शाद्यौत्सुक्यप्रीतिसंजननादी रतिमोहनीयस्य, परराजप्रादुर्भावनं रतिविनाशः पापशीलता अकुशलक्रिया प्रोत्साहनासूयादयस्त्वर|तिवेदनीयस्य, स्वयम्भयपरिणामपराभवोत्पादननिर्दयत्वशसनादीनि भयवेदनीयस्य, सद्धर्मप्रसक्तचतुर्वर्णशिष्टवर्गकुशल क्रियाचार| प्रवणजुगुप्सापरिवादनशीलत्वादयो जुगुप्साऽऽश्रवा भवन्तीति, स्वपरकषायोदीरणा च कषायस्येत्याचार्याः । अधुना आयुष आश्रवा उच्यन्ते तच नारकादिभेदाच्चतुर्देत्याह बहारम्भपरिग्रहत्वं च नारकस्यायुष इति ॥ ६-१६ ।। सूत्रम् ।। एतद् व्याचष्टे - 'बहारम्भे' त्यादिना (१४५-८) बहुः - प्रभृतो वाङ्मनः काय भेदैः आरम्भणमारम्भः प्राणातिपातहेतुर्लाङ्गलादि For Personal & Private Use Only चारित्रमोहस्य नरकायुषः आश्रवाः ॥२७१ ॥ Page #292 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ६ अध्या० आयु. राश्रवाः व्यापारः तद्भावो बह्वारम्भता, एवं परिगृह्यत इति परिग्रहः-द्विपदादिः बहुधासौ विचित्रजातिभेदेन गवादिना परिप्रदश्चेति समासः तद्भावो बहुपरिग्रहत्वं,x चशब्दात् कुणिमाहारपश्चेन्द्रियवधादिग्रहः, यच्चोक्तं-"चउहिं ठाणेहिं जीवा नरयं गच्छंति, तंजहा-महारं| भयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेण मित्यादि:" तदाह-नारकस्यायुष आश्रवा भवन्तीति ॥ माया तैर्यग्योनस्येति ॥ ६-१७॥ सूत्रम् ।। एतद् व्याचष्टे 'मायेत्यादिना (१४५-१०) माया निकृतिः शाव्यमिति पर्यायाः,सर्वविषयत्यैव गृह्यते, अविशेषेण लौकिकलोकोत्तरेषु व्यवहारेषु, सा तैर्यग्योनस्यायुषः कर्मणः आश्रवो भवति प्रवेश मार्गो जायते,तद्वारेण तद्भावादिति ॥ एवम् अल्पारम्भपरिग्रहत्वं स्वभावमार्दवमा(वा)र्जवं च मानुषस्येति ।। ६-१८ ॥ सूत्रम् ॥ एतद् व्याचष्टे-'अल्पारम्भपरिग्रहत्व'मित्यादिना (१४५-१३) अल्पौ-स्तोको आरम्भपरिग्रही पूर्वोक्तो तयोर्भावः अल्पा| रम्भपरिग्रहत्वं, असदिच्छान्यावृत्त्या, स्वभावमादवार्जवमिति सहज माईवम्-अकृत्रिमं प्रकृत्यैव जात्यादिमदस्थानेष्वनुद्धतत्त्वं एवं स्वभावार्जवं प्रकृत्यैवार्जवं, चशब्दात् प्रकृतिभद्रतादयो गृह्यन्ते, मानुषस्यायुषः आश्रवा भवन्तीति पूर्ववत् । निःशीलवतत्वं च सर्वेषामिति ।। ६-१९ ॥ सूत्रं ॥ निःशीलतां व्याचष्टे-निश्शीलवतत्वं शीलवतं प्राणातिपातनिवृत्यादि तदभावोऽनिवृत्तत्वं च,एवं भावप्रत्ययः प्रत्येकममिसम्ब| ध्यते, सर्वेषामित्यनन्तरोदितानां नारकतर्यग्योनिमानुषाणां यदायुस्तस्यायुषः आश्रवो भवति, चशब्दार्थ व्याचष्टे-'यथोक्तानि चेति प्रत्येकसूत्रेषु बहारम्भपरिग्रहादीनीति ॥ 'अत्रे त्यादिसम्बन्धग्रन्थः, अथेति प्रश्ने देवानामिदं देवमायुस्तस्य दैवस्यायुषः क ॥२७२।। ॥२७२॥ Jan Education International For Personal & Private Use Only Page #293 -------------------------------------------------------------------------- ________________ श्री तत्वार्थ हरि० ६ अध्या० ॥२७३॥ आश्रव इति, अन्रोच्यते, अत्र पृष्टेऽभिधीयते सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्येति ॥ ६- २० ।। सूत्रम् ॥ एतद् व्याचष्टे - 'संयम' इत्यादि (१४६-७), तत्र संयमनं संयमः - विषयकषाययोरुपरमः, विरतिः सम्यग्ज्ञानपूर्विका प्राणातिपातादिनिवृत्तिः, नियमो व्रतमित्यनर्थान्तरं एकार्थता रागः संज्वलनकपायोऽर्थतः सह रागेण सरागः तस्य संयमो व्रतं, एतच्च स्वरूपतः किंभूतमित्याह-हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतमिति वक्ष्यते सप्तमेऽध्याये, एवं संयमासंयमः क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिरित्येवंरूपः, अस्य पर्यायानाह - देश विरतिः - स्थूलप्राणातिपातादिनिवृत्तिः सर्वविरतेः सर्वप्राणातिपातादिनिवृत्तिरूपायाः सकाशात् देशत्वात्, अणुव्रतं महाव्रतापेक्षया इत्येवमेकोऽयमर्थः, एतं संयमासंयमं 'देशसर्वतोऽणुमहती ' विरतिरित्येवं वक्ष्यन्ते - भणिष्यन्ति सप्तमेऽध्याये, 'अकामनिर्जरे' त्यादि निर्जरा-कर्म्म पुद्गलशाटः न कामः - अपेक्षापूर्वकारिता यत्रानुष्ठाने साकामनिर्जरा, अबुद्धिपूर्वेत्यर्थः, सा पराधीनतया चारकादिवासेन धावनाद्यकरणतः प्राणातिपाताद्यकरणेन तथा अनु| रोधत्वाद्दाक्षिण्यादित्यर्थः, कस्मिँश्चिद्विशोषणं कुर्वन्ति अन्यभक्ता इत्यादि, एतदाह- अकुशल निवृत्तिः धावनाद्यकरणेन आहारादिनिरोधश्च पित्राद्यनुरोधेनेति, बालतप इति द्वाभ्यामाकलितो बालः रागद्वेषाभ्यामिति एतत्पर्यायानाह - बालो मूढः अतत्त्वाभिनिविष्ट इत्यनर्थान्तरमेवमेकोऽर्थः, तस्य बालस्य तपो बालतपः तच्चाभिप्रवेशनमिति, मौढ्यादनौ धर्माय | पतनं मरुत्प्रपातो भृग्वादिपतनं जलप्रवेशो जले निमञ्जनं आदिशब्दादुद्वहनगृधभक्षणादिग्रहः तदेवमुक्तनीत्या सरागसंयमः संयमासंयमादीनि चोक्तलक्षणानि, चः समुच्चये, देवस्यायुषः प्राग् निरूपितशब्दार्थस्य आश्रवा भवन्तीति समानं पूर्वेण । For Personal & Private Use Only देवायुरा श्रवाः ॥ २७३॥ Page #294 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ६ अध्या० 'अत्राहे'त्यादि सम्बन्धग्रन्थः, अत्र आश्रवाधिकार एव पर आह-अथ नाम्नः कर्मणः क आश्रव इति, अनोच्यते समाधिः-IRI शुभाशुभ. योगवक्रता विसंवादनं चाशुभस्य नाम्न इति ॥६-२१ ॥ सूत्रम् ॥ . नामाश्रवाः एतद् व्याचष्टे-'काये'त्यादिना (१४६-१७) कायवाङ्मनोयोर्गानां प्रागुक्तानां वक्रता मायाव्यवहारः तथाऽज्ञानादिक्रिया विसंवादनं च तत्तत्प्रतिज्ञाताकरणं, चशब्द उभयविशेपसमुच्चयार्थः, अधार्मिकदर्शनसंभ्रमादि च, किमित्याह-अशुभस्य नाम्नो नरकगत्यादेश्चतुस्त्रिंशद्भेदस्य कर्मण आश्रवो भवति उपादानद्वारमित्यर्थः॥ विपरीतं शुभस्येति ॥६-२२॥ सूत्रम् ॥ एतद् व्याचष्टे-'एतदुभय'मित्यादिना (१४७-२) एतदुभयमनन्तरसूत्रोक्तं विपरीतमिति कायवाङ्मनोयोगावक्रता अवि| संवादनं चेत्येवं धार्मिकदर्शनसम्भ्रमादि च, किमित्याह-शुभस्य नाम्नो मनुष्यगत्यादेः सप्तत्रिंशद्भेदस्याश्रवो भवतीति समानं पूर्वेण । किंचान्यदित्यनेन सम्बन्धमाहदर्शनविशुद्धिविनयसंपन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी संघसाधुसमाधिवैयावृत्त्यकरणमर्हदाचार्ययहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्ग प्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्येति ॥ ६-२३ ॥ सूत्रम् ॥ सामान्येन शुभनामकश्रिवामिधानेऽपि अचिन्त्यानुपमशक्तिप्रभावस्य तीर्थकृतस्तन्नामकश्रिवाभिधानमिति सूत्रसमुदा- ॥२७४॥ यार्थः । अवयवार्थ त्वाह-'परमप्रकृष्टा दर्शनविशुद्धिरित्यादिना (१४७-९) परमेत्यतिशयेन प्रकृष्टा पर्यन्तवर्तिनी ग्रन्थि ॥२७४॥ Join Education International For Personal & Private Use Only Page #295 -------------------------------------------------------------------------- ________________ तीर्थकृत्वा हरि० श्रवाः भेदाविशेषेऽपि तथामव्यत्वलक्षणोत्तमस्वभावभेदात् , कैषेत्याह-दर्शनविशुद्धिरिति, सम्यग्दर्शननिर्मलता शङ्कायपायाभावेन, श्रीतच्चार्थ सम्यग्दर्शनस्थिरतेत्यर्थः, तीर्थकरनाम्नः आश्रवो भवतीति सम्बन्धः, तथा विनयसम्पन्नता चेति विनीयतेऽनेनाष्टप्रकारं कर्मेति विनयः-ज्ञानदर्शनचारित्रोपचारभेदाच्चतुर्दा, तत्र ज्ञानविनयः कालबहुमानोपधानादि, दर्शनविनयो निःशङ्कनिःकासादिभेदः, ६ अध्या० चरणविनयः समितिगुप्तिप्रधानः, उपचारविनयोऽभ्युत्थानासनप्रदानाञ्जलिप्रग्रहादिभेदः, एतत्संपनतेति, तथाऽतिगाम्भीर्यादेतत्| सम्भृततेत्यर्थः, चः समुच्चये, तथा शीलबतेप्वात्यन्तिको भृशमप्रमादोऽनतिचार इति, इह शीलमुत्तरगुणाः पिण्डविशुIRI यादयः, मुमुक्षोः समाधिहेतुत्वात् , प्रतग्रहणात् पञ्च महाव्रतानि रात्रिभोजनविरतिपर्यन्तान्युच्यन्ते, शीलानि च व्रतानि च शील व्रतानि तेष्विति-तद्विषयः आत्यन्तिकोऽत्यन्तभवः असावपि भृशम्-अत्यर्थ, क एवंभूत इत्याह-अप्रमादः, कषायादिनिद्रा|विकथादिलक्षणः प्रमादः, अयमेवानतिचारः स्वकीयागमानतिक्रम इत्यर्थः, अभीक्ष्णं मुहुर्मुहुः प्रतिक्षणं ज्ञानं द्वादशाङ्गं प्रवचनं प्रदीपाङ्कुशप्रासादप्लवस्थानीयं, तत्रोपयोगः प्रणिधानं सूत्रार्थोभयविषयः आत्मनो व्यापारस्तत्परिणामितेति, संवेगश्चेति अभीक्ष्णमिति प्रवर्त्तते, संवेजनं संवेगः-संसारभीत्या तद्विचलनपरिणामः,चः समुच्चये, तथा यथाशक्ति त्यागेति इह शक्तिः| सामर्थ्य यथाऽनुरूपा शक्तिर्यथाशक्ति तत्पूर्वकस्य त्यागो न्यायार्जितस्य दानं पात्रे यो निसर्गः तथा तपश्चेति कर्मणः तापना च्छोषणात्तप इति, तद्विधा-बाह्याभ्यन्तरभेदात् , बाह्यमनशनादि इतरत् प्रायश्चित्तादि, एतद्द्वयं यथाशक्तीत्यभिसम्बध्यते, तथा ॥२७॥ | सङ्घस्य साधूनां च समाधिवैयावृत्त्यकरणमिति, तत्र संघो ज्ञानाद्याधारः साध्वादिसमूहस्तस्य समाधिः-स्वस्थता एतत्करणं साधवः-प्रव्रजिता एव, तेषां च किमित्याह-यावृत्त्यकरणं व्यावृत्तिः-तत्कार्यानुष्ठानप्रवणता तस्या भावो वैयावृत्यं, | ॥२७५।। Jan Education International For Personal & Private Use Only Page #296 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि० ६ अध्या० श्रवाः एतत्करणं च, एतद्यथासंख्यमेव, प्रायः श्रावकादेवैयावृत्त्याकरणात् , समाधिकरणं तु सर्वविषयमेव तथाऽधिकरणाद्यकरणेन, एवं अर्हत्स्वाचार्येषु बहुश्रुतेषु प्रवचने च परमभावविशुद्धियुक्ता भक्तिरिति,इहार्हन्तः-तीर्थकराःतेषु अर्हत्सु ज्ञानादिपंचविधा 0 तीर्थकृत्त्वाचाराचरणादाचार्यास्तेषु, बहु श्रुतं येषां ते बहुश्रुताः-प्रकृष्टश्रुतधराः उपाध्याया इत्यर्थः तेषु, प्रोच्यन्तेऽनेन जीवादयः पदार्था| इति प्रवचनम्-आगमस्तस्मिंश्च, किमित्याह-परमः-प्रकृष्टो भावः-चित्तपरिणामः तस्य विशुद्धिः-औचित्यप्रवृत्त्या निर्मलता तयुक्ता भक्तिः, औचित्येन बाह्यसेवा इत्यर्थः, आयतनगमनधर्मश्रवणसिद्धान्तलेखनादिरूपा, तथा सामायिकादीनामावश्यकानां भावतोऽनुष्ठानस्यापरिहाणिरिति, इहारक्तद्विष्टः समः तस्यायः-प्राप्तिः स प्रयोजनमस्येति सामायिक-सकलसावद्ययोगविरतिलक्षणं प्रतिक्रमणादि तदादिर्येषां आवश्यकानां तानि सामायिकादीनि तेपां सामायिकादीनामावश्यकानाम्-अहोरात्राम्यन्तरे कर्तव्यान्यावश्यकानि-अवश्यंतयाऽनुष्ठेयानि, तानि च सप्तदशविधानसंयमविषयव्यापाररूपत्वादनेकप्रकाराणि इच्छामिथ्यातथाऽऽकारादीनि तेषां भावतोऽनुष्ठानस्यापरिहाणिः, भावत इति तदुपयोगानन्यत्वकथनं, अनुपयुक्तस्य हि सर्वक्रियानुष्ठानं द्रव्यमात्रत्वात् शुभबन्धनिर्जराफलशून्यं प्रवचने अवघुष्यते तत् सद्भावावहितचेतसो यदनुष्ठानकरणं तस्यापरिहाणिः-यथा|विहितकालासेवनमन्यूनातिरिक्ततयेत्येवमेषा आवश्यकापरिहाणिस्तीर्थकरनामकर्मण आश्रवो भवति, 'सम्यग्दर्शने 'त्यादि, (१४७-१४) तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं सकलगुणाधारः तदादिर्यस्यासौ तदादिः तस्य सम्यग्दर्शनादेर्मोक्षमार्गस्य सकलकर्मक्षयोत्तरकालमात्मनः स्वात्मन्यवस्थानं मोक्षस्तस्य मार्गः-पन्थाः प्राप्युपायः सम्यग्दर्शनज्ञानक्रियालक्षणस्तस्य प्रभावना प्रख्यापन प्रकाशनं, केन प्रकारेणेत्याह-निहत्य मानं करणोपदेशाभ्यामिति,मानोऽहकारः,सच जात्यादिस्थानोद्भूतः श्रेयोवि ॥२७६॥ ॥२७६॥ Jan Education International For Personal & Private Use Only s Page #297 -------------------------------------------------------------------------- ________________ श्रीतचार्थ- हरि० ६ अध्या० घातकारी,यथाऽऽह-'श्रुतशीलविनयसंक्षणस्य धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं मुहर्तमपि पण्डितो दद्यात् ॥१॥(प्रश.२७)। तमेवंविधं मानं न्यत्कृत्य करणं स्वयमनुष्ठानं श्रद्धावतः कालविनयबहुमानाचासेवनं मूलोत्तरगुणप्रपश्चानुष्ठानं घेति, उपदेश:- तीर्थकत्वा|अन्यस्मै प्रतिपादनं बहुविधविद्वज्जनसमितिषु स्याद्वादन्यायावष्टम्मेन प्रसभमपहृत्य प्रतिभामेकान्तवादिनामर्हत्प्रणीतस्यानवद्य श्रवाः स्य सर्वतोभद्रस्य मार्गस्यैकान्तिकात्यन्तिकनिरतिशयाबाधकल्याणफलस्योः प्रकाशनं प्रभावना, सा खल्वेषा तीर्थकरनामकर्मण | आश्रवः। 'अर्हच्छासने'त्यादि (१४७-१५) वन्दननमस्कारपूजासत्कारार्हा अर्हन्तस्तेषां शासनमुपदेश आगमाख्यस्तदनुष्ठायिनामागमविहितक्रियानुष्ठायिनां श्रुतधराणामित्यनेन स्वयमधिगतज्ञानानामिति प्रतिपादयतीति, परप्रत्ययानुष्ठायित्वं निषेधयति, अधीतप्रवचनार्थो हि विदितोत्सर्गापवादप्रपश्चः स्वातन्त्र्यात् क्रियाप्रवृत्तौ न व्याहन्यते, बालः क्षुल्लकः कारणात् प्रवजितो | जघन्यादिभेदः, जातिश्रुतपर्यायस्थविरास्त्रयः षष्टिवर्षः समवायाङ्गधरो व्रतारोपणोत्तरकालं विंशतिवर्षश्च यथाक्रमं पद्धः, तपो | बाह्यमनशनादि आन्तरं च प्रायश्चित्तादिस्तदस्यास्तीति तपस्वी विचित्रं वा तपः कनकरत्नावल्यादिभेदं वक्ष्यमाणं तद्योगात्तपस्वी, शिक्षत इति शिक्षः शिक्ष एव शैक्षः, स्वार्थे प्राज्ञादिवत् , शिक्षणशीलो वा छात्रादिपाठाण्णः प्रत्ययः शैक्षः, सूत्राधिगमेऽभियुक्तो, | यथाविहितकालमध्येतव्ये श्रोतव्ये वाऽभ्युद्यत इत्यर्थः, ग्लानो मन्दपाटवः सव्याधिकत्वाद्भक्तपानाद्यन्वेपणे न प्रत्यलः, आदि| ग्रहणात् कुलगणसमनोज्ञपरिग्रहः, चशब्दः समुच्चये, श्रुतधराणां बालादीनां च संग्रहादिकारित्वं, तत्र संग्रहः परिग्रहणमुपसंप| दालोचनापूर्वकं संयमानुष्ठानश्रुताध्ययनचोदनार्थ,उपग्रहो वखपात्रोत्पादनबहुगुणक्षेत्राक्रान्तिलक्षणः,अनुग्रहो भक्तपानयथायो |॥२७७॥ | ग्यवसतिप्रदानादिलक्षणः एतत् करोति तच्छीलश्च तद्भावः सञ्चहोपग्रहानुकारितत्वं तत्परिणामितेतियावत् , प्रवक्तीति प्रवचनं अत ॥२७७|| Jan Education International For Personal & Private Use Only Page #298 -------------------------------------------------------------------------- ________________ M श्रीतचार्थ हरि० ६ अध्या०| चाश्रवाः एव श्रुतधरादयो भगवद्भाषितार्थप्रतिपादनपरिणामाः प्रवचनशब्दवाच्यास्तेषु वात्सल्यमुक्तं सङ्ग्रहोपग्रहानुग्रहलक्षणं, इतिशब्दः जिनस्य आद्यर्थः, विंशतः कारणानां सूत्रकारेण किंचित् सूत्रे किंचिद्भाष्ये किंचिदादिग्रहणात् सिद्धपूजाक्षणलवध्यानभावनाख्यं अनुपात्त नीचगोमुपयुज्य च वका व्याख्येयम् , इदानीं उपसंहरति-'एते गुणा'इत्यादिना (१४७-१७) एते यथोदिता गुणा दर्शनविशुद्धथा चस्य दयः आत्मनः परिणामाः समुदिताः प्रत्येकं च तीर्थकरनामकर्मण आश्रवा भवन्ति, न पुनर्नियमोऽस्ति समस्ता एव व्यस्ता एव वा, विकल्पार्थो वाशब्दः, इतिशब्दः तीर्थकरनामकाथवेयवाप्रतिपादनार्थ इति ।। नामानन्तरनिर्देशभाजो गोत्रस्योपादाने किं | निवन्धनमिति, तद्विधा गोत्रं-नीचैरुच्चैश्च, तत्र तावनीचैर्गोत्राश्रवप्रसिद्धयर्थमिदमाह परात्मनिन्दाप्रशंसे सवसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्येति ॥ ६-२४ ॥ सूत्रम् ॥ एतदेव विघृण्वनाह-'परनिन्दे'त्यादि भाष्यम् (१४८-३) परश्वात्मा च परात्मानौ, निन्दा च प्रशंसा च निन्दाप्रशंसे, यथाक्रमममिसम्बन्धः परात्मनिन्दाप्रशंसे,सन्तोऽसन्तश्च सदसन्तः विद्यमानाश्चाविद्यमानाः ते च ते गुणाश्च सदसद्गुणाः, आच्छादनं | चोद्भावना चाच्छादनोद्भावने, अत्रापि क्रमेणामिसम्बन्धः, सदसद्गुणाच्छादनोद्भावने,चशब्दात् परात्मनिन्दाप्रशंसे समुच्चीयेते,नीचे गर्गोत्रस्य कर्मण आश्रवा भवन्ति तत्र स्वात्मव्यतिरिक्तः परः तस्य गुणवतोऽपि गुणाच्छादनद्वारेण निन्दा-अपवदनमभू| तानां भूतानां च दोषाणामुद्भावनं, स्वात्मनः प्रशंसनं स्तुतिर्गुणोद्धावनम्-अभूतानां भूतानां च गुणानामात्मनैव प्रख्यापन, सन्तो | गुणा विद्यमानास्तेषां छादनं संवरणं स्थगनं द्वेषात् पृष्टोऽपृष्टो वा नाचष्टे गुणान् सतोऽपि, प्रस्तुतत्वात् परसम्बन्धिगुणगणा-IR ॥२७८॥ च्छादनमेव सम्बन्ध्यं,आत्माऽमिसम्बन्धेनासतामभूतानामेव गुणानामुद्भावनं करोति पृष्टोऽपृष्टो वा प्रख्यापयतीतियावत् , एतदेव ॥२७८॥ Jan Education International For Personal & Private Use Only s Page #299 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ६ अध्या० M च स्फुटतरं विभजते-'आत्मपरोभयस्थ'मिति,आत्मस्थमसद्गुणोद्भावनं परस्थं सद्गुणच्छादनं,आत्मपरावेवोभयं तत्र स्थितं वर्त्त-1101 मानं, नीचैरिति नीचं जघन्यं हीनं, गोत्रमिति गूयतेऽमिधीयते आहूयते चानेनेति गोत्रं, यत् काशुभं तनिमित्तीकृत्यामिधा | नीचोच्चताप्रवर्त्तते चण्डालश्वपचमत्स्यबन्धादि तबीचैर्गोत्रं कर्म,अमिसम्बन्धाचशब्दः कुत्साहेतुप्वेव प्रयुज्यते, एवमेते परनिन्दादयो जाति हेतवः कुलरूपबलश्रुताश्वर्यतपोमदपरावज्ञानोत्प्रासनकुत्सनादयश्च नीचैर्गोत्रस्याश्रवा भवन्तीति ।। इदानीमुच्चैर्गोत्राश्रवामिधित्सयेदमाह तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्येति ॥ ६-२५ ॥ सूत्रम् ॥ तदिति सर्वनाम पूर्वप्रकृतापेक्षं,प्राक् प्रकृता नीचैर्गोत्राश्रवाः तेषां विपर्ययो यथाऽमिहितवपरीत्यं परगुणप्रशंसा आत्मनिन्दा च सद्गुणप्रकाशनमसद्गुणच्छादनमप्यात्मोत्कर्षपरिहारार्थ तथा नीचैवृत्तिः नीचैर्वनं विनयप्रवणयाकायचित्तता, उत्सेको गर्वः | श्रुतजात्यादिजनितः नोत्सेकोऽनुत्सेको विजितगर्वता एतौ नीचैर्वृत्त्यनुत्सेको, चशब्दात्तद्विपर्ययश्च, उत्तरस्येति सूत्रक्रमप्रामाण्यादुचैत्रस्याह, इतिशब्दः पदार्थवाचकः, नीचैर्गोत्रमुक्तलक्षणं तस्याश्रवविपर्ययाः परगुणप्रशंसादयः परं चाश्रवद्वयं नीचैवृत्तिरनुत्सेकश्वोच्चैर्गोत्रस्याश्रवा भवन्ति, उच्चैरित्युच्चमुत्कृष्टमिक्ष्वाकुकरि(कुरु)भोजराजन्यादीति ॥ उक्तं गोत्रम् , आश्रवाधिकार ९ एवायमनुप्रवृत्तः, तत्र समस्तकर्मप्रत्यवसाननिर्दिष्टस्यानुग्राहकसुखव्यवच्छेदकृतोऽन्तरायस्य क आश्रव इति ?, उच्यते-- विनकरणमन्तरायस्य ॥६-२६ ॥ सूत्रम् ॥ विनो विघातः प्रतिषेधः सव्याजो निर्व्याजश्च तस्य करणम्-अनुष्ठानं तत्परिणामयोगिनोऽन्तरायामिधानस्य कर्मण आश्रवो ॥२७९॥ भवति, एतदेव भाष्येण स्पष्टयति-दानादीना'मित्यादि(१४८-९)दानमादिर्येषां ते दानादयो-दानलाभभोगोपभोगवीर्याख्याः, ॥२७९॥ Jain Education international For Personal & Private Use Only s Page #300 -------------------------------------------------------------------------- ________________ श्रीवत्वार्थ हरि० ६ अध्या० Sane तत्र दानं विशिष्टपरिणामपूर्वकं स्वस्य परस्वत्वापादनं, तदेव गृह्यमाणं प्रतिगृहीत्रा देयं लाभ उच्यते, भोगो मनोहारिशब्दादि नीचोच्चताविषयानुभवनं, उपभोगः-अन्नपानवसनाद्यासेवन, वीर्यम्-आत्मपरिणामो विशिष्टचेष्टालक्षणः, एषां दानादीनां विभकरणं येन हेतवः येनोपायेन न दत्ते तं तमुपायमापादयति दातुः, एवं येन येनोपायेन न लभते लिप्मुः तथा भोगोपभोगानुभवनसमर्थो येन येनोपायेन न भवति यथा चास्य वीर्यमुत्साहः पराक्रमो न भवति तथा तथाऽनुतिष्ठतोऽन्तरायस्य कर्मणः आश्रवो भवति, इति-|| शब्दो विघ्नकरणविशेषप्रदर्शनार्थः, अधुना सकलाश्रवप्रकरणपरामर्शद्वारेणोपसंहरत्यध्यायार्थम्-'एत'इत्यादिना, एते तत्प्रदोषनिववादयः सांपरायिकस्य संसारभ्रमणकारणस्याष्टविधस्य ज्ञानावरणादेरन्तरायपर्यवसानस्य कर्मणः पृथक् पृथक्-विवेकेन अपुनरुक्ततया आश्रवविशेषा-सामान्याश्रवापेक्षया विशेषा भवन्ति इतिशब्दोऽत्राभिधिस्सितसंक्षिप्तार्थः परिसमाप्ताविति ॥ || इत्याचार्यश्रीहरिभद्राब्धायां (प्रयोविंशतिसमसूत्रेविनयसंपेत्यंत) श्रीयशोभद्राचार्यनिर्यढायां ॥भाष्यानुसारिण्यां तत्त्वार्थटीकायां षष्ठोऽध्यायः समाप्तः॥ .१२८०॥ ॥२८॥ Jan Education International For Personal & Private Use Only Page #301 -------------------------------------------------------------------------- ________________ PARI SM व्रतलक्षणं श्रीतचार्थ हरि० ७ अध्या० अत्राहोक्तं भवतेत्यादिना सम्बभाति भाष्यकारः, सूत्रेऽप्युक्तं षष्ठाध्याये सवेदनीयकाश्रवेषु 'भूतव्रत्यनुकम्पेति, सकलसूत्रोपलक्षणं, अथवा यावत् संबंधोपयोगि तावत एवोपादानं, व्रतीति श्रूयते मत्वर्थीयप्रत्ययान्तः, तत्र किं व्रतं को वा व्रतीति प्रश्नेनोपक्रमते, ननु व्रतप्रश्न एव न्याय्यः, तत्प्रस्तावात् , तत्परिज्ञानातु सत्संबंधे व्रती सुज्ञान एवेति, उच्यते, विशिष्टसम्बन्धख्यापनार्थ व्रतिग्रहणं, वक्ष्यत उपरिष्टान्निःशल्यो व्रती (७-१३) ति, प्राणातिपातादिविरतयो मायादिशल्यविविक्ता व्रतव्यपदेशमश्नुवते, तथाविधव्रतसम्बन्धाच्च व्रतीति, अत्रोच्यत इति व्रतस्वरूपनिर्णयार्थमाह हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥ ७-१ ॥ सूत्रं ॥ ___ व्रतिस्वरूपं चेदमेव भाष्यमनूद्योपरिष्टात् प्रतिपादयिष्यति 'गृहीमस्तावद्वतान्यथ व्रती क' इत्यत्रेति, हिंसादयः कृतद्वन्द्वाः पञ्चम्यन्ताः, पञ्चमी च जुगुप्साविरामप्रमादार्थानामुपसंख्यानादपादानलक्षणा, तां च प्रत्येकं हिंसादय इत्यादिना भाष्येण दर्शयति, | हिंसादयश्च वक्ष्यमाणाः, तत्र कषायादिप्रमादपरिणतस्यात्मनः कर्तुः कायादिकरणव्यापाराद् द्रव्यभावभेदेन प्राणव्यपरोपणं हिंसा, प्रागमिहितसामान्यलक्षणयोगे सति सद्भूतनिहवासद्भूतोद्भावनविपरीतकदुकसावद्यादि मृषावचनं, परपरिगृहीतस्य स्वीकरणमाक्रान्त्या चौर्येण शास्त्रप्रतिषिद्धस्य वा स्तेयं, पूर्वलक्षणयोगान् मोहोदये सति चेतनाचेतनयोरासेवनमब्रम, सचित्ताचित्तमिश्रेषु द्रव्यादिषु शास्त्राननुमतेषु ममत्वं परिग्रहः, चशब्दः समुच्चयार्थः, एभ्यो हिंसादिम्पः कायवाङ्मनोभिर्विरतिव्रतं, विरतिनिवृत्तिः, ननु चासूत्रितत्वात् कायादित्रयमनुपादेयं भाष्येण, नायं दोषः, आत्मना हि विरतिः साध्या, सा च करणमवश्यंतयाऽपेक्षते, तच कायायेव योग्यम् , अथवा प्रमत्तयोगादित्यत्र योगग्रहणं लक्षणसूत्रे सर्वव्रतविशेषणार्थ यत् तचेतसि सनिवेश्य विवृतं SCIEEEEEEEDEO ॥२८॥ ॥२८॥ Jan Education International For Personal & Private Use Only s Page #302 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ७ अध्या० | भाष्यकारेण, आश्रवाध्यायवक्तव्यशेषमेव चाधिकृत्य सप्तमाध्यायमाह, व्रतशब्दः शिष्टसमाचाराग्निवृत्तौ प्रवृतौ च प्रयुज्यते लोके, निवृतौ तावद्धिसातो विरतिनिवृत्तिः व्रतं,यथा वृपलानं व्रतयति-परिहरति,वृपलानानिवर्त्तत इति, ज्ञात्वा प्राणिनः प्राणातिपाता बतलक्षणं देनिवर्तन्ते केवलम् , अहिंसादिलक्षणं तु क्रियाकलापं नानुतिष्ठन्तीति तदनुष्ठानप्रवृत्यर्थश्च व्रतशब्दः, पयो व्रतयतीति यथा, पयोऽभ्यवहार एव प्रवर्त्तते, नान्यत्र,इत्येवं हिंसादिभ्यो निवृत्तः शास्त्रविहितक्रियानुष्ठान एवं प्रवर्त्तते, अतो निवृत्तिप्रवृत्तिक्रियासाध्यं कर्मक्षपणमिति प्रतिपादयति, निवृत्तिप्रवृत्ती च शास्त्रचोदिते, तदनुष्ठानान्मोक्षावाप्तिरिति, ननु च भाष्यकारो निवृत्तिवचनमेव व्याचष्टे व्रतशब्द,न प्रवृत्तिवचनमपीति तदेतत् कथं ?, अयमभिप्रायो भाष्यकृतः-अन्यतरोपादानेऽन्यतरप्रतीतिः सम्बन्धिशब्दत्वाद्भवत्येव, पितापुत्रादिवत् , यत उक्तं-"ज्ञानक्रियाभ्यां मोक्ष"इति, प्राधान्यात्तु निवृत्तिरेव साक्षात् प्राणातिपातादिभ्यो दर्शिता, तत्पूर्विका च प्रवृत्तिर्गम्यमाना, अन्यथा तु निवृत्तिनिष्फलैव स्यादिति । विरतिशब्दस्यायं निरूपयति-'विरतिर्नामे'त्यादिना | (१४९-५) विरमणं विरतिः,नामशब्दो वाक्यालङ्कारार्थः, हिंसनं हिंसा-प्राणवियोजनं, प्राणाश्चेन्द्रियादयः तत्सम्बन्धात् प्राणिन:एकद्वित्रिचतुःपञ्चेन्द्रियाख्याः, ताविकज्ञानानुसारात् अभ्युपेत्येति श्रद्धाय प्रतिपद्य भावतोऽकरणं विरतिज्ञानश्रद्धानपूर्वकं चारित्रमितियावत् , तदेव चाकरणं विवृणोति पर्यायैः-अकरणं निवृत्तिरुपरमो विरतिरित्यनन्तरमिति, चरणस्यैते पर्यायाः, तत्राकरणमिति निवृत्तिप्रवृत्तिक्रियालक्षणं चारित्रं मनोवाकायकृतकारितानुमतिभेदोत्पन्नसप्तचत्वारिंशच्छतविकल्पभावनया परिहारानुष्ठाने, एवं निवृत्त्यादयोऽपि भावनीयाः, पर्यायशब्दैश्च व्याख्यानमसंमोहार्थ प्रदेशान्तरेष्विति ।। तदेतदविशेपचोदितं पश्च-IKI ॥२८२॥ तयाविषयं व्रताभिधानं विरत्याश्रवद्वयदिवक्षावशेनासकलकृत्स्नभावादुभयथा वेदितव्यमित्याह- . !॥२८२॥ Jan Education International For Personal & Private Use Only s Page #303 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० ७ अध्या० ॥२८३ ॥ देशसर्वतोऽणुमहती ॥ ७-२ ॥ सूत्रम् ॥ देशश्च सर्वं च देशसर्वे ताभ्यां देशसर्वतः, विरामार्थापेक्षा पश्चमी, अणु च महती च अणुमहती, कथं पुनर्विरतिसामान्यमेकं सद् द्विधा मिद्यते, विवक्षावशेन देशसर्वाभिधानाद्वा एकत्वादिविवक्षायामेकवचनादिवत्, हिंसादिविरतिव्रतप्रस्तावाच्च यथाक्रममभिसम्बन्धः, देशसर्वग्रहणं विरत्या सहाभिसम्बध्यते अणुमहग्रहणं व्रतेन, देशतो विरतिरणुव्रतं, सर्वतो विरतिर्महाव्रतं, एनमेव सूत्रार्थ भाष्येण स्पष्टयति 'एभ्य ' इत्यादिना, 'एभ्य' इति (१४९-८) प्रस्तुतानि परामृश्य हिंसादीनि सर्वतो व्यवच्छिन्दन्नाह - एकदेशविर - | तिरणुव्रतमिति सकलप्राणिगणविषया हिंसा, तस्याश्च विरतिः न सर्वस्याः, किन्तु देशत इति, एकदेशग्रहणेनैव स्पष्टयति-न सर्वस्मात् प्राणव्यपरोपणाद् विरतिः, किन्त्वेकदेशात्, स्थूलादित्यर्थः, स्थूलसूक्ष्मप्राणिभेदात् सङ्कल्पजारम्भजभेदाद्वा स्थूलसूक्ष्मत्वं सा चैकदेशाद्विरतिरणुव्रतं स्तोकत्वादुच्यते, स्तोकमल्पमण्विति पर्यायाः, स्वल्पविषयमणुव्रतं, स्थूलात् प्राणातिपाताद् विरभामि, स्थूलान् मृषावादादिति, कूटसाक्ष्यदानादिः स्थूलः, नर्मादिप्रयोगतः सूक्ष्मः, स्थूलादत्तादानादिति, हठहरणादि स्थूलं | यत्रैहिकामुष्मिकाचौर्यदोषा गृहिणां, सूक्ष्मं परिहासतः, परकीय परिलघुतृणकाष्ठादिग्रहणं वा, स्थूलान्मैथुनाद् विरमामीति, स्थूलत्वमेकदेशजनितमत्र प्रतीयते, स्वदारसन्तोषः परदारनिवृत्तिर्वा, स्वदारसन्तुष्टः शेपयोषितो मातृवदनुपश्यति, परदाराभिगमात् निवृत्तः परपरिगृहीतयोषितः परिहरति, अपरिगृहीतवेश्यामभिगच्छति, तथेच्छापरिमाणादन्यतो विरमामीति केचित् महाव| तानुयानात् स्वल्पव्रतत्वाच्चाणुव्रतमिति व्याचक्षते ॥ सम्प्रति महाव्रतव्याचिख्यासया सर्वतो विरतिर्महाव्रतमिति आहसर्वत इति, सर्वस्मात् सूक्ष्मात् स्थूलाच्च प्राणव्यपरोपणाद् विरमामीति, एवं शेषाण्यपि सर्वतो वाच्यानि, महाविषयत्वान्महात्र For Personal & Private Use Only विरतिभेदाः ।। २८३ ।। Page #304 -------------------------------------------------------------------------- ________________ श्रीतच्वार्थ विरतिमेदाः हरि ७ अध्या० तमित्येतानि पञ्च महाब्रतानि भवन्ति, सम्यक्त्वयुक्तानि मूलगुणवाच्यानि, ननु च यथैव मृषादिनिवृत्तिरहिंसाव्रतपालनार्थत्वात् मूलगुणा एवं निशीथभोजनविरतिरपि मूलगुणः स्यात् , उच्यते, अहिंसाव्रतपालनार्थत्वादिति समितिमिरनैकान्तः, अपिच-महाव्रतधारिण एव तन्मूलगुणः, तद्विरहितस्य यस्मात् मूलगुणा एव अपरिपूर्णाः स्युरतो मूलगुणग्रहणे तद्ग्रहणमाक्षिप्तं, यथा च | सर्वव्रतोपकारिराज्यभोजनं तथोपवासादि, अतस्तन्मूलगुणो महाव्रतिनः शेषमुत्तरगुणः, अणुव्रतधारिणस्तूत्तरगुणो निशाभोजनवि| रतिराहारादित्यागादुपवासवत् तप एव तदिति प्रतीतं,कः पुनर्दोषः रात्रिभोजन इति चेत् ,एवं मन्यते-उद्गमादिदोषरहितस्य वासर|| परिगृहीतस्याभ्यवहारेणान्धसो नक्तं न किल दोष इति, एतदयुक्तं, कालातिक्रान्तस्य प्रतिषिद्धत्वात् , गृहीतआनीतालोचितक्षण| विश्रान्तिसमनन्तरमेव च भुजेरभ्यनुज्ञानात् , निशाहिण्डने चेर्यापथविशुद्धरसंमवात् , दायकगमनागमनसस्नेहपाणिभाजनाद्यदर्शनात् , आलोकितपानभोजनासम्भवात् , ज्योत्स्नामणिप्रदीपप्रकाशसाध्यमालोकनमिति चेत्तदप्यसद् , अग्निशस्त्रारम्भनिषेधात् रत्नपरिग्रहाभावात् ज्योत्स्नायाः कादाचित्कत्वात् आगमे निषिद्धत्वात् हिंसादिवदनासेवनीयमेव विभावरीभक्तमिति ॥ उक्तं व्रतं सवि|धानमणु महच्च, तत्र महाव्रतान्यधिकृत्य भावनासूत्रम् तत्स्थै र्यार्थ भावनाः पञ्च ।। ७-३ ॥ सूत्रम् ॥ अणुव्रतस्य चोपरि बन्धवधादिकातिचारपरिहाररूपा वक्ष्यमाणाः अपायावद्यदर्शनादिकाश्च सामान्यरूपाः, महाव्रतं चोपभोगामिलाषिभिधृतिसंहननपरिहाण्या प्रमादबहुलैदरक्षमतस्तत्प्रतिपातपरिहारार्थ भाव्यन्त इति भावनाः, तदित्यनेन पञ्चविधस्येति | सर्वनाम्नाऽनन्तरत्वान् महाव्रतमिति सम्बध्यते,भाष्यकारस्तु यद्यपि सामान्येन व्रतस्येति विवृणोति तथापि तच्छब्दोपादानसामर्थ्या ॥२८४॥ ॥२८४॥ Jan Education International For Personal & Private Use Only s Page #305 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० | ७ अध्या० महाव्रतमावना: - - न्महाव्रतामिसम्बन्धः, अन्ये तु व्याचक्षते-दूयोरपि व्रतयोन्याय्यः सम्बन्धः, सम्भवति हि श्रावकस्यापि कस्यचिद्यथोक्तं भावनाजालमेवं,एवं तस्य व्याप्तिः स्यात् ,व्यापिन्यश्च व्रतिनो भावना इष्यन्ते, तस्य पञ्चविधस्येति पञ्चप्रकारस्य प्राणातिपातविरत्यादेः स्थैर्यार्थ दाळपादनार्थ स्थिरत्वं प्रयोजनमुद्दिश्य अभ्यस्यन्ते, अनभ्यस्यमानामिर्भावनामिर्मलीमसीभवन्ति अनभस्यमानविद्यावत् | महाव्रतानीति, एकैकस्येति व्रतस्य, सामानाधिकरणेन षष्ठी, न समुदितानां पश्चानामपीति, ननु च पश्च पश्चेति वीप्सा विव|क्षिता अत एकैकस्येति लप्स्यते एव, अन्यथा वीप्सानर्थक्यं स्यादिति, उच्यते, सामान्यविशेषाभ्यां व्याख्यावृमिः प्रतिपद्यतेऽर्थः, पञ्चविधस्य व्रतस्येति सामान्येनोपक्रम्य पुनर्विशेषेणैकैकस्येत्याह, समुदाये मा भूदिति, पञ्चेति वीप्सायां द्विवचनं, अपरे तु सूत्रमधीयते-तत्स्थैर्यार्थ भावनाः पञ्चपञ्चश इति । ते चैवमिदधति-संख्यावाचिनः प्रातिपदिकाद् वीप्सायां द्योत्यायां 'कारकात् शस्प्रत्ययोऽन्यतरस्या'मिति द्वौ द्वौ ददाति द्विशो ददातीति वाक्यं वृत्तिश्च, तदेतदनुपपत्र, यतः शस्प्रत्ययान्तेन व्रतानि भावना वा सम्बध्येरन् ?, यदि व्रतानि ततः षष्ठयन्तेन सम्बन्ध्यानि पश्चानामिति, ततः कारकत्वा(भावात् षष्ठयाः शम्प्रत्ययो न लभ्यते, अथ भावनाभिः सम्बन्धस्ततः पञ्च पञ्च भावना भवन्तीति पञ्चश इति वक्तव्यं, द्वितीयं पंचग्रहणं न कर्त्तव्यं, तत्स्थैर्यार्थ भावनाः पश्चश इति पठितव्यं, एवमुभयथापि न घटते शस्प्रत्ययः, अतस्तत्स्थैर्यार्थ भावनाः पञ्च पञ्चेति न्याय्यं सूत्रं, 'तद्यथे'त्यनेन प्रस्तुतभावनोपन्यासः, अहिंसायास्तावदिति, अहिंसा-प्राणातिपातविरतिः, तावच्छब्दः क्रमावद्योतकः, अस्य प्रथममुच्यते, पश्चात् मृषावादादिविरतेरमिधास्यते, ईरणमीर्या गमनं तत्र समितिः-सङ्गतिः श्रुतरूपेणात्मनः | परिणामः तदुपयोगिता-पुरस्तायुगमात्रया दृष्टया स्थावरजङ्गमानि भूतानि परिवर्जयनप्रमत्त इत्यादिविघिरीर्यासमितिः । मनसो ॥२८५॥ ॥२८॥ Jan Education International For Personal & Private Use Only Page #306 -------------------------------------------------------------------------- ________________ प्तिः मनोगुप्तिः-मनसो रक्षणमा रौद्रध्यानात संरक्षणार्थभेषणासमितिः-समस्तेन्द्रियाणामाने आलोकि श्रीतत्त्वार्थ हरि० ७अध्या० महाव्रतभावना गुप्तिः मनोगुप्तिः-मनसो रक्षणमार्त्तरौद्रध्यानाप्रचारः धर्मध्याने चोपयोगे मनोगुप्तिः । एषणा गवेषणग्रहणग्रासभेदात्रिधा, तत्रा| समितस्य षण्णामपि कायानामुपघातः स्याद् अतस्तत्संरक्षणार्थमेषणासमितिः समस्तेन्द्रियोपयोगलक्षणा ३। आदान-ग्रहणं निक्षेपणं -मोक्षणमौधिकौपग्रहिकभेदस्योपधेरादाननिक्षेपणयोः समितिः-आगमानुसारेण प्रत्युपेक्षणप्रमार्जने ४। आलोकितपानभोजनमिति प्रतिगेहं पात्रमध्यपतितपिण्डश्चक्षुराद्युपयुक्तेन प्रत्युपेक्षणीयः तत्समुत्थागन्तुकसच्चसंरक्षणार्थम् आगत्य च प्रतिश्रयं भूयः प्रकाशवति प्रदेशे स्थित्वा सुप्रत्यवेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन वल्भनीयं ५। इतिकरणः प्राणवधविरतेर्भावनेयताव्यवस्थापनार्थः, एवमेताः पञ्च भावना मुहुर्मुहुर्भावयन्-वासयन् बहुलीकुर्वन् सकलामहिंसां पातुं प्रत्यलो भवतीति । सम्प्रति | सत्यवचनस्य भावनाः पञ्च प्रतिपादयन्नाह-'सत्यवचनस्ये'त्यादि (१५०-१) सत्यम्-अवितथं सद्भूतार्थप्रतिपत्तिकारि असद्भूतं |च-विपरीतार्थप्रतिपादनं प्राण्युपघातच 'अनुवीची ति देशीवचनमालोचनार्थे वर्तते, भाषणं-वचनस्य प्रवर्त्तनं, अतोऽयमर्थः| समीक्ष्यालोच्य वचनं प्रवर्तयितव्यम् , अनालोचितभाषी कदाचिन् मृषाऽप्यभिदधीत, ततश्चात्मनो लाघववैरपीडाः फलमैहिकं | परसत्त्वोपघातश्च नियत इति, तस्मात् समीक्ष्योदाहरणेनात्मानं भावयन् न मृषावचनजनितेनैनसा संपृच्यते ॥ क्रोधः-कषायवि|शेषो मोहकर्मोदयनिष्पनोऽप्रीतिलक्षणः प्रद्वेषप्रायस्तदुदयाच्च परवान् वक्ता स्वपरनिरपेक्षौ यत्किंचनभाषी मृषापि भाषेत अतः क्रोधस्य प्रत्याख्यान-निवृत्तिरनुत्पादो वा श्रेयानित्यात्मनि भावयेद् , एवं च वासयन् सत्यवादितां न व्यभिचरतीति । लोभः| तृष्णालक्षणः कूटसाक्षित्वादिदोषाणामग्रणीः समस्तव्यसनैकराजा जलनिधिरिव दुर्भरः, कर्मोदयाविर्भूतो रागपरिणामस्तदुदयादपि |वितथभाषी भवति, अतः सत्यव्रतमनुपालयता तदाकारपरिणामः प्रत्याख्येय इति भावनीयं ३। भयशीलो भीलः, तचैहिकादिभेदात् । :॥२८६॥ ॥२८६॥ Ca Jan Education n ational For Personal & Private Use Only Page #307 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि० ७ अध्या० महाव्रतभावनाः | सप्तधा मोहनीयकम्मोदयजनितम् , उदयाच्च तस्यानृतभाषणं सुलभं भवतीत्यमीरुत्वं भावयेद् , अमीरुश्च न जातुचिद्वितथं भाषते, तस्करोऽयं पिशाचो वा मया रजन्यां दृष्ट इति, तस्मानिर्भयवासनाध्यानमात्मनि विधेयमिति ४ा हास्यं हसनमोहोद्भवः परिहा|सः तत्परिणतो अयमात्मा परिहसन् परेण साईमलीकमपि ब्रूयात् , तत्परिजिहीर्पया च हास्यप्रत्याख्यानमभ्युपेयं, एताः पश्चापि भावनाः भावयन् सत्यवतरक्षणक्षमो भवतीति५। तथा अदत्तादानविरतःपंचैव भावनाः, तव्याचिख्यासयाऽऽह-'अस्तेयस्य चे'(१५०-२)त्याधुपन्यस्यति,आलोच्यावग्रहो याचनीयः,स चार्षे पञ्चप्रकारः पठितो देवेन्द्रराजगृहपतिशय्यातरसाधर्मिकभेदेन,अत्र पूर्वः | पूर्वो बाध्य उत्तर उत्तरो बाधक इति संचिंत्य यो यत्र स्वामी स एव याच्यः,अस्वामियाचने तु दोषबाहुल्यमुक्तमार्ष एव, अकाण्डताडवायैहिकमामुष्मिकमदत्तपरिभोगजनितं, तस्मादालोच्यावग्रहो याच्य इत्येवमात्मानं भावयेत् , इत्थं च भावयन्नादत्तादाने प्रवर्तत इति । सकृद्दत्तेऽपि परगृहे स्वामिनो भूयो भूयोऽभीक्ष्णावग्रहयाचनं कार्य, अभीक्ष्णं नित्यं मुहुर्मुहुः पूर्वलब्धपरिग्रहो ग्लानाद्यवस्थासु मूत्रपुरीपोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दादृचित्तपीडापरिहारार्थ याचनीयानि, एवं च याच्यामाचरनादत्तादानजनितेनागसा स्पृश्यते । तथा एतावदित्यवग्रहावधारणं एतत् परिमाणमस्यैतावत् परिमितं सर्वतः क्षेत्रमवग्रहीतव्यं इत्येतदेवावधारणं सर्वतश्च परिणामावधारणं,तदभ्यन्तरवर्तिनीमूलस्थानादिक्रियामासेवमानो न दातुः उपरोधकारी भवति, याच्याकाल एव चानवधारणे विपरिणतिरपि चेतसि स्यावदान्यस्येति, आत्मनोऽपि चादत्तपरिभोगजनितः कर्मबन्ध इति ३। 'समानधार्मिकेभ्य'इत्यादि (१५०-३) धर्म चरन्ति-आसेवन्त इति धार्मिकाः, समाना:-तुल्याः प्रतिपन्नैकशासनाः सम्यक्त्वादिमुक्तिसाधनसमन्विताः साधवस्तेभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽवग्रहो याच्यः,तदनुज्ञाताद्धि तत्रासनं,अन्यथा स्तेयं स्यात् , तदनुज्ञायां तु प्रतिश्रयादि| மையமாக மாமா ॥२८७॥ ॥२८७|| Jan Education national For Personal & Private Use Only Page #308 -------------------------------------------------------------------------- ________________ மழமையமாக महाव्रतभावनाः समस्तं गृह्णीयादित्येवात्मानं भावयेत् ४ा तथाऽनुज्ञापितपानभोजनमिति पञ्चमी भावना, अनुज्ञापितं-अनुज्ञा प्रापितं-अनुन्नया श्रीतचार्थहरि• IR स्वीकृतं पानभोजनं सूत्रोक्तेन विधिनाऽपचमानकं पाषण्डमनुप्रविश्य व्यपगताङ्गविकारः पिण्डषणोपयुक्तः अकृतकारितानुमत७ अध्या०४ | मतिसृष्टं कल्पनीयमानीय गुरवे निवेद्यालोचनापूर्वकमभ्यनुज्ञातो गुरुणा मण्डल्यामेकको वा भुञ्जीत, अजिञ् पालनेऽभ्यवहारे च |व्याख्येयः, ततश्च यावत्किंचिद्धर्मसाधनमुपकरणमौधिकौपग्रहिकमेदं तत् सर्वमनुज्ञातं गुरुणा बन्दनपुरस्सरं गुरुवचन विधिना परि| भोक्तव्यम् , एवमात्मनि वासनामादधानो नातिक्रमत्यस्तेयत्रतमिति ५॥ अब्रह्मसेवननिवृत्तिः ब्रह्मचर्य तस्यापि पञ्च भावनाः,तयथा |-त्रियो रूढ्या देवमानुषमेदाद्विविधाः, पशुग्रहणात्तिर्यग्जातिपरिग्रहः, तत्र वडवावालेवीगोमहिष्यजातिकादिषु सम्भवति मैथुनम् , |एताश्च सचित्ताः, अचित्ताः स्त्रियः पुस्तलेपचित्रकर्मादिषु बहुप्रकाराः,पण्डकास्तृतीयवेदोदयवर्तिनो महामोहकर्माणः योषास्य| सेवनाभिरताः क्लीबा इति प्रसिद्धाः, कृतद्वन्द्वैरेमिः संसक्तम्-आकुलं शय्यते यत्रास्यते च तच्छयनासन-प्रतिश्रयसंस्तारकासनादि, | तच्च बह्वपायत्वाद्वर्जनीयमित्येवमात्मानं भावयेत् १। तथा स्त्रीपशुपण्डकानां असन्निधानेऽपि रागसंयुक्तः स्त्रीणां कथा स्वीकथा राग| संयुक्तस्य स्त्रीकथा अथवा रागसंयुक्ता चासौ स्त्रीकथा चेति रागानुबन्धिनी देशजातिकुलनेपथ्यभाषागतिविभ्रमेङ्गितहास्यलीला| कटाक्षप्रणयकलहशृङ्गाररसानुविद्धा वात्ययेव चित्तोदधिरवश्यतया विक्षोभमानतनोति तस्माद्वर्जनं श्रेय इति भावयेत् । तथा स्त्रीणां मनोहरेन्द्रियालोकनवर्जन मनोहराणि मानोन्मानलक्षणयुक्तानि दर्शनीयानि मृजावंतीन्द्रियाणि योषितामपूर्वविस्मयरसनि॥२८८॥ R | भरतया विस्फारितलोचनः प्रेक्षते विकचकुवलयविपुलदलच्छविनयनयुगलमस्याः कर्णजाहमकटाक्षमप्यालोकितं झगिति मनसिज ज्वलनमादीपयति, किमुत विकटकटाक्षकवचितम् ?, एवं यथाविभागसमिविष्टावयवानि श्रोत्रघ्राणवदनपयोधरभरजघनस्थलादीनि கை ॥२८८॥ Jan Education International For Personal & Private Use Only Page #309 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ हरि० ७ अध्या० DHARY महाव्रतमावना हिंसादिध्वपायावद्यानि | वाच्यानि, त्वगिन्द्रियभेदत्वात् स्तनकलशाडुपन्यास इत्येवं तदालोकनायुपरतिः श्रेयसीति भावयेत् , तथा पूर्वरतानुस्मरणवर्जनं प्रव्रज्यापर्यायात् पूर्वो गृहस्थपर्यायस्तत्र रतं-क्रीडितं विलसितं यदङ्गनाभिः सह तस्यानुस्मरणात् कामाग्निः तत्स्मरणेन्धनानुसन्धानतः संधुक्षते अतस्तद्वर्जनं श्रेय इति भावयेत् ४, तथा प्रणीतरसभोजनवर्जनमिति, प्रणीतो वृष्णः स्निग्धमधुरादिरसः | क्षीरदधिनवनीतसपिडतैलपिशितमधुमद्यापूपादि तदभ्यवहारो भोजनं ततो मेदोमजाशुक्राधुपचयस्तस्मादपि मोहोद्भवः, अतः | प्रणीतरसाम्यवहारो वर्जनीय इत्यात्मानं भावयेत् ब्रह्मचर्यमिच्छन्निति ५। किंचनं-बाह्याभ्यन्तरपरिग्रहः अविद्यमानकिंचनः अकिश्चनः तद्भाव आकिश्चन्यम्-अपरिग्रहिता तद्भावनाः पञ्च, तदभिधित्सयेदमाह-'पश्चाना'मित्यादि, (१५०-७) पश्चानामिन्द्रियाणां अर्थाः-विषयाः स्पर्शादयः पश्चैव तेषां मनोज्ञा-रागहेतवः तेषां मनोज्ञानाम्-इष्टानां स्पर्शरसगन्धवर्णशब्दानां प्राप्तौ-ग्रहणे सति | गार्थ स्नेहस्तेषु रागपरिणामोऽतस्तद्वर्जनं श्रेयः, तथा अमनोज्ञानाम्-अप्रीतिहेतूनां ग्रहणे द्वेषवर्जन द्वेषः-क्रोधमानपरिणामः तत्त्यागात् पश्चैता भावनाः भाव्यमानाः प्रतिक्षणमाकिंचन्यं परिपूरयन्ति, ममत्वलक्षणो भावतः परिग्रहस्तद्व्यवच्छेदादपरिग्रह इति ॥ किंचान्यदिति सम्बध्नाति, भावनाप्रस्तावेऽन्यदपि मोक्षानुगुणं भावयेदिति वर्त्तते, इतिशब्दोऽप्यर्थे, प्रतिव्रतं पञ्च पश्च भावनाः प्रतिपादिताः, सम्प्रति तु सर्वव्रतसामान्यभावनाः कथ्यन्त इति । हिंसादिष्विहामुत्र चापायावद्यदर्शन मिति ॥ ७-४॥ सूत्रम् ॥ एतद् व्याचष्टे-'हिंसादिष्विति, हिंसादिष्वाश्रवेषु कियत्सु?,पंचस्वित्याह-हिंसानृतस्तेयब्रह्मपरिग्रहेषु आश्रवा उक्तलक्षणास्तेष्वपायदर्शनमवद्यदर्शनं च भावयेत् , इहैवामी प्रत्यवाया हिंसादिषु प्रवृत्तस्य दृश्यन्ते,पापविपाकश्च दारुणोऽमुत्रामुष्मिन् परलोके ॥२८९॥ ॥२८९॥ Jan Education International For Personal & Private Use Only s Page #310 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरिः ७ अध्या० नरकादिजन्मनि अपायानर्थपरम्परां मुहुर्मुहुर्भावयेत् , तद्यथेति हिंसायास्तावदपायान् व्याचष्टे-'हिंस्र' इति हिंसनशीलो हिंसादि| हिस्रः प्राणव्यपरोपणजातसक्तिः हिशब्दो यस्मादर्थे नित्यं सततं उद्वेजनीयः संत्रासकारी, यतो भीषणवेषो ललाटतटारोपि वापाया| तभ्रूभङ्गः,अतः सचानामुद्वेगकारीति,नित्यानुबद्धवैरश्चेति अनुबद्धं-प्रसक्तं वैरमस्येति नित्यानुबद्धवैः सर्वदाप्रवृत्तवैरसन्तानश्च, बद्यानि तस्माभित्योद्वेजनीयो नित्यानुबद्धवरश्च स्यात् , इहैव लोके वधस्ताडनं कसादिभिर्बन्धः पश्चात् पिण्डनं-निगडादिकः परिक्लेश| अङ्गुष्ठग्रहणोष्णस्थापनजलावसेकनादिः,आदिग्रहणादुल्लम्बनशिरच्छेदनादि,प्रतिलभते प्रतिप्रानोति,प्रेत्येति मृत्वा अशुभांगति नारकतिर्यकुमानुपादिकां प्रामोति, गार्हतो निन्द्यः, प्राक्तनजन्मोपात्ताशुभकर्मविपाकोऽयमस्य वराकस्येत्येवं भावयतो विवेकबलात् | | सर्वसचदयापरो भवति, अतो हिंसायास्त्यागो-व्युपरमः श्रेयानिति । यथा प्राणातिपातकारी प्रत्यपायान् प्रामोति तथेति तथा | अनृतवाद्यपि अनृतं वक्ष्यमाणलक्षणं तद्वादी अश्रद्धेयं वचनमस्येति, इहैवेति इहलोके जिह्वाछेदादीन् प्रतिलभते प्रामोतीति, आदिशब्दात् कर्णनासिकाकरचरणच्छेदपरिग्रहः, तथा मिथ्या-अलीकमभ्याख्यानमनृतवचनं तेनेति अभ्याख्यानेन दु:खितेभ्यः, चशब्दः पूर्वदोषापेक्षः, किंभृतेभ्यः १-'यद्धवैरेभ्यः' बद्धम्-अविच्छिन्नं वैरं येषां तेभ्यः बद्धवैरेभ्यः तदधिकानिति जिह्वाछेदादिभ्योऽप्यतिशयेन यातनाप्रकारान् मिथ्याभ्याख्यानाधिकांस्तान् दुःखहेतून वधबन्धनादीन् आमोति, तीव्राशयो हि | तीवस्थित्यनुभावमेव कादत्ते, प्रेत्येत्यादिना आमुष्मिकं फलमादर्शितं, यस्माच्चैवंविधो विपाकोऽनृतवचनस्य तस्माद् व्युपरमः | | श्रेयानिति । यथाऽलीकानुष्ठानप्रत्ययोऽयमुक्तः तथा स्तेनः परकीयद्रव्याद्यपहारे प्रसक्तचित्तः सर्वस्य इति अपहियमाणद्रव्यादि- IR||२९०॥ स्वामिनः उद्वेगं जनयति, इहैवेत्यादिना, हस्तादीनामवयवानां छेदनं शरीरात् पृथक्करणं भेदनं तु सन्निविष्टानामेव वेधनं पाटना ॥२९॥ Jan Education International For Personal & Private Use Only s Page #311 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ७ अध्या० हिंसादिवापायावद्यानि MAHOTOCHRONOMICROMOTIONE दिकं वध्यपानमिति वध्यो-व्यापाद्यस्तस्य पानं-मद्यपानं तस्य प्रधानत्वात् , तत्पूर्वकमन्यदपि कणवीरकुसुममालाभरणखरघटिकावलम्बनादि मारणं व्यपरोपणं आदिग्रहणात् स्वमांसखादनादि प्रतिलभते, प्रेत्येति गतार्थ,अतश्चौर्यान् व्युपरमः श्रेयानिति । | यथा प्राणातिपातालीकस्तेयप्रवृत्ता दुःखं संस्पृशन्ति तथाऽब्रह्मचारीत्यादि, (१५१-३) अब्रह्मचारी मैथुनसेवी विभ्रमो विलासविशेषः तेनोद्धान्तं चित्तं चलम्-अनवस्थितं यस्येति, विप्रकीर्णेन्द्रिय इति, तुच्छे विशिष्टे च विषये प्रवर्तितेन्द्रियवृत्तिः, मनोक्षेषु शब्दादिषु रागाङ्गेषु रागानुरक्तः अमनोज्ञेषु द्विष्टेषु शब्दादिपु द्वेपाभ्युक्तात्मस्वरूपः, मदान्धो गज इवेत्यादिना हस्तिमूर्खेण सह साधर्म्य दर्शयति, इतरथाऽपि तिर्यग्जातिः हिताहितप्रवृत्तिनिवृत्तिपर्यालोचने अक्षमा, स्वल्पज्ञानक्षयोपशमत्वात् , | अतिशयेन तु मदकाले गुंजन्मनोहारिध्वनिमधुकरालीढमदवारिनिर्भरस्नपितकपोलभित्तिः अनाधृताधोरणव्यापारितनिशान्ताकु| शतिग्माप्रवेधजनितव्यथोन्मत्तगज इव शर्म-सुखं नोपलभते नावामोतीतियावत् , विभ्रमोद्धान्तचित्तत्वात् विप्रकीर्णेन्द्रियत्वा| चेति युक्तिद्वयम् , अवितृप्तस्य च कुतः सुखेन सम्बन्ध इति ?, मोहाभिभूतश्चेत्यादिना मोहनीयकर्मोदय सूचयति, स्त्रीपुंन| पुंसकवेदोदयामिभृतः स तथा विजृम्भत इति, चशब्दात् पूर्वोक्तविधिसमुच्चयः, इदमकार्य इदं कार्य वा नाभिजानाति ग्रहाविष्ट| पुरुषवत् परवशत्वात् , ततश्च न किंचिदकुशलं न प्रारभते, निविवेकत्वात् सर्वमेव कुशलं मन्यत इत्यभिप्रायः ।। 'परदारे'त्यादिना | (१५१-६) ऐहिकामुष्मिकप्रत्यवायोपप्रदर्शनं, परेषां दाराः परदाराः-परपरिगृहीतयोषितः, श्रुतज्ञानप्रतिषिद्धश्च सर्वो मैथुनव्यापारः परदारशब्दवाच्यः, तदभिगमनं-तदासेवनं तजनितानिहैव वैरपरम्परा शिरच्छेदनं ताडनं बन्धनं द्रव्यापहारमादिग्रहणाद् यातना नानाविधाः प्रतिलभत इत्येत एव प्रत्यपायाः, 'प्रेत्य चे'त्यादिना, पारलौकिकप्रत्यपायप्रदर्शनं, तस्मादब्रह्मणो ॥२९ ॥ ॥२९॥ Jan Education International For Personal & Private Use Only Page #312 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरिο ७ अध्या० ॥ २९२॥ हिंसादि ष्वापाया | व्युपरमः श्रेयानिति ॥ यथा प्राणातिपातादिप्रवृत्तः प्रत्यपायेन युज्यते तथा परिग्रहवानित्यादि (१५१ - ९) शास्त्राननुज्ञातो मूर्च्छास्पदं च परिग्रहः तद्वान् परिग्रहवानिति, ऐहिकप्रत्यवाय प्रदर्शनार्थं शकुनिरिवेत्यादिदृष्टान्तग्रन्थोपन्यासः परप्रत्यायन| प्रयोजनः, मांसपेशीति मांसखण्डमेव दीर्घ पेश्युच्यते, आदानमोक्षणव्यापारवत्वात् पादोऽपि हस्त एव शकुनेः, मांसपेशी हस्तेऽस्येति वद्यानि मांसपेशीहस्तः, व्यधिकरणानामपि गमकत्वाद्बहुव्रीहिः, कण्ठेकालवत्, अन्येषां क्रव्याच्छकुनानामिति, आममांसभक्ष्याः क्रव्यादोऽभिधीयन्ते, कृतविकृतशब्द उपपदे क्विप्प्रत्ययादेः, पृषोदरादित्वाच्च कृतविकृतशब्दस्य क्रव्यादेशः, कृतविकृतमांसभक्षाः स्युः क्रव्यादः कर्मण्यणेवेति, मांसपेशीपरिग्रहहेतोः क्रव्यात् पतत्रिणामिव गम्योऽभिभवनीयश्चञ्चु चरणनखमुखपक्षतिप्रहतः परिशटत्प| तत्रव्रजः शरणार्थी वियति नश्यति निरालम्बनः, परिश्रान्तस्तरु शिखरारानुपन्नप्राप्तिसमनन्तरमाक्रम्य बलादाहृतमांसपेशीकः किंचिदुच्छ| सन् कण्ठागतप्राणः कृच्छ्राद् विमुच्यते शकुनिभिः, तस्करादीनां च गम्यः परिग्रहवान्, आदिग्रहणाद्राजदायादादिपरिग्रहः, तस्करादयः | प्रसभं चौर्येण चापहारमाचरन्त्यभिभूयेति, अर्जनम् - उपादानमुपात्तस्य परिपालनं रक्षणं क्षयो-नाश इति, अर्जनादिकृतांश्च परिग्रहवानवामोति दोपान्, तत्रार्जनं न्याय्यमन्याय्यं च, न्याय्यं वाणिज्यकर्म्म करत्वकृष्याद्युपायं तच्चातिक्लेशयुक्तं, अन्याय्यं तस्करत्वाद्युपायसाध्यं तत्रापि वधबन्ध विशसनादिदोषाः, रक्षणमपि संत्रस्तचेतसो रात्रिंदिवं नृपदहनतस्करदायादभूपिकादिभ्यः क्लेशबहुलं, क्षयोऽप्युपभोगादपुण्योदयाच्च, तत्रोपाभोगकालमधिकृत्येदमाह-न चास्य तृप्तिर्भवतीन्धनैरिवाग्नेरिति (१५१-११) | उपभुञ्जानस्यापि चास्य तृप्तिरसम्भाव्या मेरिन्धनैरिव प्रक्षिप्यमाणैः प्रवृद्धज्वालाकलापस्य, प्रत्युत वृद्धिरेव जायते, एवं परिग्रहवतः | प्राज्यद्रविण शेरपि प्रतिक्षणमपूर्वापूर्वद्रव्यावाप्तौ सन्ततीवेच्छा विजृम्भते, इच्छायाश्चानिवृत्तौ तृप्त्यभावः, न चातृप्तः सुखलेशे For Personal & Private Use Only 10776-104POSTOL 306J06ACJIC_C) ॥२९२॥ Page #313 -------------------------------------------------------------------------- ________________ श्री तत्त्वार्थहरि० ७ अध्या० ॥२९३॥ Co | शेनापि युज्यत इति, अपुण्योदयादपि क्षयो भवति विभवस्य, दक्षिणोत्तरमथुराधिवासिव णिद्वयप्राप्तिप्रणाशाख्यानकाद्भावनीयः, | तन्नाशे च हृदयातिसारग्रहणीदोपग्रहावेशाः, दौर्बल्यमरणावसानः शारीरो मानसश्च परिक्लेशः, लोभाभिभूतत्वाच्चेत्यादि, लोभक| पायानुरक्तचित्तो लोभाभिभूतः - तृष्णापिशाचिकया वशीकृतस्तद्भावो लोभाभिभूतत्वं तस्माच्चेति, चशब्दः समुच्चयार्थः, इदं कर्त्तव्यमिदं न कर्त्तव्यमिति नापेक्षते नालोचयति, तत्र कर्त्तव्यं कार्यं, यत्र प्रवर्त्तते पुरुषस्तदात्वायत्योः सुखार्थी, तच्च नापेक्षते तृष्णान्धः शुचिकर्मानुष्ठानं, अकर्त्तव्यम् - अकार्यं तत्राप्यनालोच्य प्रवर्त्तते, न प्रत्यवायान्निभालयति, यतः पितरमपि हिनस्ति मातरम - प्युच्छिनत्ति पुत्रमपि व्यापादयति भ्रातरमपि जिघांसति, प्रियां जायामपि ज्ञपयतीत्येवमकार्यमेतदिति नापेक्षते, 'प्रेत्य चे 'त्या| दिना पारलौकिकप्रत्यपायप्रदर्शनं प्रकर्षकाष्ठा प्राप्तस्तृष्णा कषायः कृमिरागानुकारी, तत्परिणामश्चायमात्मा नरकादिषूपपद्यत इत्यागमः, लुब्धोऽयमित्यादिना (१५१ - १३) त्वैहिकमेव प्रत्यपायशेषमाचष्टे, लुब्धस्तृष्णावान् अदाता संचयैकचित्तो न कस्मैचि| दुष्कृतमपि ददातीत्यक्षिलम्भनं निन्द्यते च, जनसमवायेष्वयशो लभत इति प्रतिपादयति, अतः परिग्रहाद् व्युपरमः श्रेयानिति ५ । | किंचान्यदित्यनेन सम्बन्धमाह - हिंसादयः प्रक्रान्ताः किंचानेनापेक्ष्यन्ते, एतेषु हिंसादिष्विदमन्यद्भावयेत्, तदाहदुःखमेव वा ॥ ७-५ ॥ सूत्रम् ॥ वाशब्दो विकल्पार्थः, अपायावद्यदर्शनं भावयेद्दुःखमेव वा भावयेदिति समुच्चयार्थो वाशब्दः, दुःखमेव च भावयेत् अपाया| वद्यदर्शनं चेति, एवकारोपादानात् सुखलवगन्धोऽपि नास्तीति प्रतिपादयति, दुःखमेव केवलं हिंसादयो, न सुखमपीति । । एनमेवार्थ | भाष्येण स्पष्टयति- 'दुःखमेव चेत्यादिना, (१५१--१६) हिंसादिष्विति हिंसानृतस्तेयाब्रह्मपरिग्रहेषु विषयभूयमापत्रेषु दुःख For Personal & Private Use Only दुःखहेतुता भावनं ॥२९३॥ Page #314 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ हरि० ७ अध्या० | दुःखहेतुता भावन हेतुषु दुःखस्वभावेषु च दुःखबहुलतामेव भावयेदिति, केन प्रकारेणेत्याह-यथा मम अप्रियं न प्रीतिकारि दुःग्वम्-अनिष्ट| संयोगनिमिचं शरीरमनःपीडात्मकं व्यापत्तिपर्यवसानम् ,एवं सर्वेषां सच्चानामप्यप्रियं, वधवन्धच्छेदपाटनोल्लम्बनादिहेतुकमात्मानुमानादवसेयमित्येवमालोचयतः कृतिनो मनसि निश्चितपवतिष्ठतेऽतो हिंसाया व्युपरमः श्रेयानिति ।। अतोऽनृतभाषणमपि दुःखमेवेत्यभिधित्सुराह-'यथा ममे'त्यादि (१५१-१७), मिथ्याभ्याख्यानं प्राग् व्याख्यातं तेन मिथ्याऽभ्याख्यानेनालीकाध्यारोपेणाभ्याख्यातस्याभिमुखमाख्यातस्याभियुक्तस्य, प्रकाशितवानिदं कृतमुक्तं चेति तन्निमित्तं यथा मम प्रकृष्टं तीवं दुःखं भूत| मुत्पन्नपूर्वमित्यर्थः, सम्प्रति वा भवत्यलीकाध्यारोपात , तथा सर्वसच्चानां तागेव तीवं दुःखमभ्याख्यानहेतुकमुपजायनेऽस्मिन्नेव | लोके, अमुष्मिन् पुनलोंके मिथ्याऽभ्याख्यानपरो यत्र यत्र जन्म प्रतिलभते तत्र तत्र तादृशेरेवाभ्याख्यानरभियुज्यमानः सदा दुःखमनुभवतीत्यनृतायुपरमः श्रेयानिति ॥ हिंसानृतभाषणदुःखवत् स्तेयमपि दुःखमेवेत्याह-यथा ममेत्यादि, यथा मम स्वद्रव्यस्येष्टस्य वियोगेऽपहारक्रियया तस्करैः कृते दुःखं मानसं शारीरं या पूर्वमभूद्भवति चाधुना तथा सर्वसचानामतः स्तेया| सुपरमः श्रेयानिति ॥ यथा च हिंसानृतस्तेयानि दुःखस्वभावानि तथा रागद्वेषात्मकत्वान्मैथुनं दुःखमेवेत्यादि (ना) पूर्वदुःखतुल्यतामतिदिशति, मायालोभी रागः क्रोधमानौ द्वेषः, माया-छद्मरूपा तदाकारपरिणतच हिंसानृतस्तेयेषु प्रवर्तते, लोभोऽपि गार्थलक्षणः तत्परिणामश्च मांसादिगाद्धर्यादुक्ताऽवग्रहणेन चौर्येण वा तेषु प्रवर्त्तते, तथा क्रोधमानाभ्यामपि प्रेरितो हिंसादिपु प्रवर्तते इत्यत्यन्तप्रसिद्धं, मैथुनस्यापि तावेव रागद्वेषौ निदानं, रागद्वेपकारणचाच मैथुनमपि दुःखमेवेत्यवधार्यते, रागद्वेषावात्मास्वभावः कारणं यस्य तदुःखमेव रागद्वेपात्मकत्वादिमादिवत् , स्यादेतदित्यादिना (१५२-२) ग्रन्थेनाशङ्कने, प्रसिद्धिरियं योपि ॥२९४|| ॥२९॥ Jan Education International For Personal & Private Use Only Page #315 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ७ अध्या० maroom भावन तामुपभोगे दशनच्छदपानाक्षिचुम्बनवपुःपरिरंभणपीनस्तनतटीनखमुखावदारणगुह्यसंयोगवीजनिसर्गसमकालभाविस्पर्शनेन्द्रियद्वारकं | | सुखमनुभवप्रमाणसिद्धं भूयसां प्राणिनां अप वानस्य प्रतीतिप्रत्यक्षविरोधाववश्यं भाविनावित्यारेकिते भाष्यकदाह-तच्च ने'- दुःखहेतुता | त्यादि,(१५२-२)तदित्यनेन स्पर्शनसुखमभिसम्बध्यते, न खलु तत् सुखं, दुःखमेवेत्यभिप्रायः, वक्ष्यमाणपामनदृष्टान्तबलात् प्रती-|| तिप्रत्यक्षविरोधावनास्पदौ, इतस्तमेव दृष्टान्तमभिधापयन्नाह-कुत इति, कस्मादेतत् स्पर्शनसुखं दुःखमेव प्रतिपत्तव्यं, युक्त्यन्तगत् , | साध्यसाधनसंगतेन हि साधर्म्यदृष्टान्तेन प्रतिपत्तिरुपजायते, साध्यसाधनशून्येन व्यतिरेकदृष्टान्तेन चेति, भाष्यकार आह|'व्याधिप्रतीकारत्वादि'त्यादि,राजपुत्रक्षयकुष्टादयो व्याधिविशेषास्तेषां प्रतीकारः प्रतिक्रिया तन्निदानपरिहारेण भेपजोपयोगः | पथ्यासेवनं च, उद्भूतो हि व्याधिः शरीरमनसो बाधामाधत्ते, बाधाप्रतिक्षेपश्च भेपजाद्युपयोगसाध्यः, कर्मणां च क्षयोपशमोदयादयः क्षेत्रकालद्रव्यभावाद्यपेक्षा न खल्वात्यन्किं सुखोपजननमाधातुं समर्थाः, दुःखप्रतिबन्धमात्रकारित्वात् , मूढाश्च तमवस्थाविशेष सुखमिति | | मन्यन्ते,व्याधिश्च मकरध्वजः प्रथमोद्दिष्टव्याधितुल्यविपाकवत् , हेतुविवरणायाह-असुखे ह्यस्मिन्निति दुःखमेव भ्रान्ताः सुखमि त्युपचरन्ति मोहादज्ञानाच्चेत्यतोऽसुखं दुःखं तस्मिन् सुखयुद्धिर्यथा गण्डादिषु पाकाभिमुखेषु परिपक्वेषु च तीबवेदनापरिगतस्य जन्तो|स्तत्पाटनपूयनिःसरणेन वेदनामात्रप्रशमः तथा पुरुषवेदाधुदयात्तीबार्तिभाजोऽवधारित विवेकवलस्य यत्किंचनकारिणो ग्रहाविष्टस्येवार्तध्यानोपगतस्य स्यादिसंयोगे विलयतोऽसभ्यानि प्राप्तमूर्छागमस्येव चाढं क्लिश्नतो बीजलेशानुत्सृजतः पूयलवानिव सुखमभिमन्यमानस्य तस्य तत् परमार्थतः दुःखं,तत्र सुखाभिमानो मूढस्याज्ञस्य, दृष्टान्तं व्याचष्टे-तद्यथेति कामसुखं दुःखमेवेति ख्याप्यते, ||२९५॥ तीब्रयेत्यादि (१५२-४) तीवा इति परां काष्ठां गता त्वक्-चर्म शोणितम्-असृक भीसं-पिशितं गता प्राप्ता, तयैवंविधया कण्वा | ॥२९५॥ Jain Education international For Personal Private Use Only Page #316 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ हरि० ७ अध्या ॥ २९६ ॥ | परिगतात्मा - व्याप्तशरीरः काष्ठादिकंड्यनक्रियायाः कारणं नानारूपमुपदिशति, काष्ठशकलं - काष्ठखण्डं लोष्ठः - इष्टकादिखण्डं शर्करा |-शर्कराटंकः नखशुक्तयो-नखमुखानि, प्रदर्शनमात्रमेतत्, एभिः काष्ठशकलादिभिर्विच्छिन्नगात्र इति विदारितगात्रः, ततश्च श्रवता रुधिरेणाद्रः कंडूयमानः एवंविधाऽवस्थो दुःखमेव सुखमिति मन्यते मोहात्, तद्वत् मैथुनोपसेवीति, अनेन साम्यतामापादयति दृष्टान्तेन सह ततश्च दुःखभावनावासितचेतसो मैथुनायुपरमः श्रेयानिति । यथा प्राणातिपातादयो दुःखं तथा परिग्रहोऽपीति, | परिग्रहः - सचित्तादिभेदो ममत्वसम्बन्धः, अप्राप्यादीनि त्रीण्यपि परिग्रहविशेषणतयोपात्तानि तेषु कांक्षा - अभिलाषः, स च दुःखं खेदकारित्वात् प्राप्तेषु च परिग्रहेषु नष्टेष्विति, नृपदहनतस्कर दायाद मूषिकादिभ्यो नष्टेषु शोकः, स च दुःखं, तथा 'प्राप्तेषु रक्षण' मिति प्राप्तेषु स्वीकृतेषु रक्षणं परिपालनं, उपभोग इति आहारादिकः तत्र अवितृप्तिः - अतृप्तिता तत्रापि महत् दुःखं, अतः परिग्रहाद्व्युपरमः श्रेयानित्येवं भावयेत्, परिग्रहेष्वप्राध्यादिका वृत्तिर्न तु सूत्राणि । किंचान्यदि (१५२-१०) त्यनेन सम्बन्धमाह, भावनाधिकारे अन्यच्च किं भावयितव्यं ?, आह मैत्रीप्रमोदकारुण्य माध्यस्थ्यानि सम्यगुणाधिकक्लिश्यमानाबिनेयेष्विति ।। ७-६ ।। सूत्रम् ॥ एतद् व्याचष्टे -कृतद्वन्द्वानां द्वितीयया निर्देशः मैय्यादीन् भावयेद्यथासङ्ख्यं, मैत्रीं सर्वेषु प्रमोदं गुणाधिकेषु एवमन्यत्रापि योज्यं, | मैत्री - सर्व सच्चविपयस्नेहपरिणामः येऽपि कृतापकाराः प्राणिनस्तेष्वपि मित्रतां चेतसि सन्निवेश्य क्षमेऽहमिति सर्वसच्चानां सम्यग् - | मनोवाक्कायैर्येषां च मयाऽपकारः कृतस्तानपि सच्चान् क्षमयेऽहं, क्षमां ग्राहयामीत्यर्थः, तत्र परः क्षमते वा न वेति एतदेव स्पष्टतरं | विवृणोति - 'मैत्री मे सर्वभूतेऽपि वैरं मे न केनचिद्' वीराणामिदं कर्म्म चैरं, पुनः पुनः पानककरणमित्यर्थः, प्रमोदो गुणाधिकेषु For Personal & Private Use Only मैत्र्यादि भावना | ॥ २९६ ॥ Page #317 -------------------------------------------------------------------------- ________________ श्री स्वार्थहरि० ७ अध्या० ॥२९७॥ एतद् व्याचष्टे - 'प्रमोदो नामे'ति सम्यक्त्वादिगुणाधिकेषु प्रमोदो - हर्षस्तं भावयेत्, नामशब्दो वाक्यालङ्कारार्थः, अलङ्कारः श्रोत्रसुखत्वं, विनीयतेऽनेन कर्मेति विनयः - ज्ञानदर्शनचरणोपचारभेद क्रियाविशेषः, विनयहेतुर्वन्दनं - प्रहृता मनोवाक्कायैः विशेषत उत्तमाङ्गेन, स्तुतिः - सद्भूतगुणोत्कीर्त्तनरूपा वर्णवादो - यशः प्रख्यापनं वैयावृश्यं व्यापृतता बालग्लानगुरूपवासिशैक्षप्राघूर्णिकान् उद्दिश्य आगमविहितभक्तपानवस्त्रपात्रप्रतिश्रयदण्डकाद्युपकरणमार्गणानयनप्रदानलक्षणो व्यापारस्तस्यानुष्ठानं करणं, आदिशब्दा| देशकालापेक्षः साधूद्देशेन अनेकप्रकारः पूजाहेतुः संगृहीतः, सम्यक्त्वं तस्वार्थश्रद्धानलक्षणं ज्ञानं हिताहितावबोधकारि चारित्रं| मूलोत्तरगुणरूपं तपो-बाह्याभ्यन्तरविधानं एभिः सम्यक्त्वादिभिरधिकाः साधवो गृहस्थादिभ्यः तेषु परेणात्मना उभाभ्यां वा कृता या वंदनादिलक्षणा पूजा तया जनितः - उत्पादितः 'सर्वेन्द्रियाभिव्यक्त' इति सर्वग्रहणं सम्भ्रमापेक्षं साधुगुणोत्कीर्त्तनसमये चित्तकर्णदानविकसदुत्फुल्ललोचनाविर्भूतरोमाश्चतनुत्वं यत् स मनः प्रहर्षः प्रमोद इत्याख्यायते । कारुण्यमित्यादि (१५३-८) करुणाअनुकम्पा तद्भावः कारुण्यं कः पुनरस्य विषयः ?, क्लिश्यमानेष्वित्याह-क्लिश्यमानेषु - उपतापमनुभवत्सु, दीना - दुःखिताः शारीरमानस दुःखाभिभूताः तेषामनुग्रहः कारुण्यं घृणा दयेति पर्यायाः तदिति तत् कारुण्यं भावयेत् स्वक्षेत्रे, तत्क्षेत्रमाह-महामोहोमिथ्यादर्शनानन्तानुबन्ध्यादिः तेनाभिभूतेषु वशीकृतेषु, अत एव च मतिश्रुतविभङ्गाज्ञानपरिगतेष्वित्याह, मतिश्रुतविभंगाज्ञानान्युक्तलक्षणानि प्रथमे, तत्परिगतेषु तदाकारपरिणतेषु, विषयाः शब्दादयस्तेषु तर्षो विपयतर्षः, पिपासेति, सर्प इवाग्निः परितापकारित्वात् तेन दंदह्यमानचित्तेपु, न खलु विषयासेविनः कदाचित्तृप्यन्ति, स्थविरावस्थायामपि कांक्षासद्भावाद्, एवंविधावस्थेषु हितमित्यादि, हितं मुक्तिसाधनम् अहितं-संसारसाधनं तयोः प्राप्तिपरिहारौ तत्र विपरीता प्रवृत्तिर्येषां हितं परिहरंति अहितं आसे For Personal & Private Use Only मैत्र्यादि भावनाः ||२९७|| Page #318 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ७ अध्या० | वन्ते तेषु विविधम्-अनेकप्रकारमैहिकामुष्मिकभेदं शरीरमनोविषयं दुःखं तेनार्दितेषु-हिंस्यमानेषु दैन्यसम्बन्धाद्दीनाः-अभिहित-|| याच्यायुक्ताः कृपणाः-उत्सन्नान्वयाः अनाथा:-अबान्धवाः केनचिदपि अगृहीताः स्वयं चासमर्थाः बालाः-शिशवः मोमुहाः मैन्यादि भावनाः | काहलाः वृद्धाः-सप्ततिसंवत्सरसंख्यामतीत्य वर्तमानाः तेषु कारुण्यमविच्छिन्नं भावयेत् , तथाहीत्यादि (१५३-१२) तथा च | भावयन् उक्तेन प्रकारेण हितोपदेशादिभिरिति, हितोपदेशो-मुक्तिसाधनसम्बन्धः, आदिशब्दाद्देशकालापेक्षान्नपानप्रतिश्रयक| पटभैषजैरपि तान् अनुगृह्णातीति,माध्यस्थ्यमविनेयेष्विति व्याचष्टे, रागद्वेषयोरन्तरालं मध्यं तत्र स्थितो मध्यस्थः-रागद्वेषेष्ववृत्ति| रिति, अरक्तद्विष्ट उदासीनस्तद्भाव औदासीन्यं तत् उपेक्षेति, ईक्षणमालोचनं,सामीप्येन अरक्तद्विष्टतया-अरागवृत्तिना अद्वेषवृत्तिना, एकार्थाभिधायिनः शब्दाः, अविनेयानामिति(१५३-१४)विनीयन्ते-शिक्षा ग्राहयितुं शक्यन्त इति विनेयाः न तथा अविनेयाः| अशिक्षार्हाः प्रकृष्टमिथ्यादर्शनावगृहीतचित्ताः पूर्वव्युद्राहिताश्चाविनेया इति, मृत्पिडकाष्ठकुड्यानीव मृपिण्डकाष्ठकुड्यभूताः, यथा |मृपिडादयो निश्चेतनाः श्रोत्रादीन्द्रियव्यापारशून्या नोपदिष्टमपि हितं समादत्ते तद्वदेते, तथा चोक्काः, तदेव स्पष्टयति ‘ग्रहण धारणेत्यादिना (१५३-१५) उपदेशस्य ग्रहणं-प्रतिपत्तिः गृहीतस्याविस्मरणं धारणं एवमेतदिति निश्चितप्रत्ययो विज्ञानं ईहा | तत्त्वान्वेषिणी जिज्ञासा विचारणोत्तरकालमपोहः, एमिर्ग्रहणादिभिर्वियुक्ता महामोहो-मिथ्यादर्शनं तेनाक्रान्ताः अभिगृहीतमिथ्यादृष्टयो दुष्टावग्राहिताश्चेति दुष्टाः-रागादिदोषभाजस्तैश्च स्वपक्षानुरागात् परपक्षद्वेषाच्चान्यथावस्तु ग्राहिताः इति विप्रलब्धाः, ते चाजीवितावधेस्तमसद्हणं न मुचन्ति, तेषु पुनर्माध्यस्थ्यं भावयेत्, तेषु तत्त्वावगतेरभावाद्विफल उपदेशः, कस्मात् कारणान्मा- ॥२९८॥ | ध्यस्थ्यं भावनीयं ?, 'नहि तन्त्रे'त्यादि, नैव तत्र मृपिंडादितुल्ये दुष्टावग्राहिते च वक्तुर्हितोपदेशदानं साफल्यं भवति, निष्फलं ॥२९८॥ Jan Education International For Personal & Private Use Only Page #319 -------------------------------------------------------------------------- ________________ श्रीतच्वार्थ हरि० ७ अध्या० जगत्कायस्वभावभावनाः चोपदेशं तीर्थकृतोऽपि नाद्रियन्ते, यथाह-सर्व च देशविरति मित्यादि, एवं च भावयतो बतानां स्थैर्य भवतीति ।। किंचान्यदित्यनेन सम्बन्धयति, अन्यदपीदं भावनीयमित्याह जगत्कायस्वभावौ च संवेगवैराग्यार्थमिति ॥७-७॥ सूत्रम् ॥ एतद् व्याचष्टे-ताँस्तान् देवमानुपतिर्यग्नारकपर्यायान् गच्छतीति जगत् प्राणिजातमुच्यते, धादिद्रव्यसनिवेशो वा, चीयत इति कायः-शरीरं, जगच्च कायश्च जगत्कायौ तयोः स्वभावौ, तौ भावयेत् संवेगवैराग्याथ, यथासंख्यकेन सम्बन्धः, जगत्स्वभावं | भावयेत् संवेगार्थ,कायस्वभावं वैराग्याथ,तत्र संवेगः-संसारभीरुत्वादिलक्षणः, वैराग्य-शरीरनिष्प्रतिकर्मातादिलक्षणं, तत्र जगत्स्वभावो ‘माता भूत्वा दुहिता भगिनी (प्रश.)त्यादि, तथा जगत्-जीवाजीवद्रव्याणि तत्स्वभावः परिणामः, तेषामेव जगच्छब्दवाच्यानां द्रव्याणां जीवपुद्गलादीनां अनाद्यादिमत्परिणामयुक्ता इति, कश्चिदनादिपरिणामो जीवस्यासंख्येयप्रदेशवत्वचेतनत्वज्ञानत्वादिः कश्चिदादिमान देवत्वादिः, पुद्गलद्रव्यस्यापि मूर्तिमत्त्वरूपादिमत्त्वादिरनादिः, आदिमान् घटपटादिलक्षणः, धर्माधर्मयोः लोकाकाशव्यापित्वादिरनादिः, आदिमान गतिस्थितिपरिणतद्रव्यजनितः, लोकाकाशस्यामूर्तच्यासंख्येयप्रदेशत्वादिरनादिः, आदिमानवगाहकद्रव्यापेक्षः, एभिर्युक्ताः प्रादुर्भावादयो जगत्स्वभावाः, अनाद्यादिमत्परिणामग्रहणेन प्रादुर्भावादयो विशेष्यन्ते, उत्पादविगम| ध्रौव्याणीत्यर्थः, अनादिना परिणामेन विशिष्टो यः प्रादुर्भावः-आत्मलाभो वस्तुनः, तथा सन्निवेश:-आदिमत्परिणामविशिटश्च प्रादुर्भावः-पर्यायान्तरोत्पादः, तिरोभावस्तु सन्तानरूपेणावस्थितो वैश्रसिको विनाश एव, अनादिलक्षणा स्थितिध्रौव्यमनादिपरिणामः,अन्यत्वेति सर्वद्रव्याणां परस्परं भेदपरिणामोऽनादिः,आदिमदनादिरनुग्रहः-परस्परोपकारादिलक्षणो जीवानां,विनाश ॥२९९।। Jan Education International For Personal & Private Use Only Page #320 -------------------------------------------------------------------------- ________________ श्री तत्वार्थ हरि० ७ अध्या० ॥३००॥ in GJO | स्तु प्रायोगिकः आदिमान् परिणामः, एवमेव जगत्स्वभावः पुनः पुनरालोच्यमानः संवेगाय सम्पद्यते, 'कायस्वभाव' इत्यादि (१५४ - ३) कायस्य स्वभावो जन्मप्रभृत्यनित्यतां विनश्वरत्वं बालकुमारयौवनमध्यमस्थविरावस्थारूपं प्रतिलभते, अतः परिणामानित्यतां | शरीरस्य भावयेद् यावदायुपः परिसमाप्तिः, ततः क्रोधेनाग्निना वातातपशोषणेन परमाणुपर्यवसानेन विभक्तोऽनित्य इति व्यपदिश्यते, अपरं कायस्वभावो दुःखहेतुत्वं बाधालक्षणं दुःखं सा च बाधा यावच्छरीरं तावदपि दुःखोपभोगः, तया निःसारता कायस्वभावः | त्वग्मांसादिपटल भेदेनोद्वेष्ट्यमानेऽपि न किंचित् सारमुपलभ्यते, एवं भावयतः शरीरेऽभिष्वङ्गो न भवति, तथाऽशुचित्वं कायस्वभावः, यतः मूलकारणं असृक् शुक्रं च, उत्तरकारणं आहारः, तस्य च विपाको अशोभनः अशुचिरेव काय इत्येवं भावयेद्, एवं च भावयतः संवेगो वैराग्यं च भवतीति, 'तत्र संवेगो नामे 'त्यादि (१५४-५) तत्रेति चानयोः संवेगवैराग्ययोः संवेगस्तावदित्थंलक्षणः, नामशब्दो | वाक्यालङ्कारार्थः, भीरुः-भीतिशीलः संसारो-नारकतिर्यङ्मनुष्यामरभवप्रपञ्चः सकलदुःखमूलः संसाराद् भीरुः २ तद्भावः संसा| रभीरुत्वम्, उद्विजते हि प्रेक्षापूर्वकारी दुःखात्, न जातुचित्तत्प्रवणो भवति, आरम्भाः सूनास्थानानि प्राण्युपघातकराणि व्यापाद|नसङ्कल्पपरितापजननप्राणापहारलक्षणाः सर्व एवारम्भा वेतनाचेतन वस्तुस्पर्शिनो, मूर्च्छाविशेषः परिग्रह। तेप्वारम्भपरिग्रहेषु दोषदर्शनादरतिः एहिकामुष्मिकप्रत्यवाया दोषाः तदर्शनात् तदुपलब्धेर्दुःखम् उद्वेगोऽप्रीतिररतिः, तद्वतश्च धर्मे बहुमानो धार्मि| केषु च धर्मः - क्षमादिदशलक्षणकस्तदासेविनो धार्मिकास्तेषु बहुमानो धर्मे च चकारः समुच्चयार्थः, बहुमानशब्दार्थनिरूपणायाह'धर्मश्रवण' इत्यादि (१५४-६) प्राक्तावद् धर्मजिज्ञासा ततस्तदभिज्ञप्रच्छनं पश्चाच्छ्रवणम् - आदरेणाकर्णनं ततः स्मरणानुष्ठाने, एप खलु धर्म्मविषये बहुमान आदरः- चित्तप्रसादः धार्मिकदर्शिनेति धार्मिकाः सम्यक्त्वज्ञानक्रियानुष्ठायिनः साधवोऽगारिणश्च तद्दर्शने च For Personal & Private Use Only जगत्कायस्वभाव भावनाः ॥३००|| Page #321 -------------------------------------------------------------------------- ________________ जगत्कायखभावचिन्ता बहुमानश्चित्तप्रमोदपूर्वकोऽभ्युत्थानवन्दनासनदानमक्तपानवस्त्रपात्रोपकरणप्रदानानुव्रजनलक्षणो भक्तिविशेषश्चित्तप्रसादः संवेगस्याश्रीतत्वार्थ- IR| भिव्यञ्जकः, उत्तरोत्तरगुणप्रतिपत्तौ च श्रद्धेति संवेगः, मूलगुणास्तावत् सम्यक्त्वादयोऽगारानगारिणोऽवश्यतया सन्ति तेषु || हरि० | सत्सु मौलेपु गुणेषत्तरोत्तरा ये गुणाः प्रकाशवत्तया क्रमेणावस्थिताः पिण्डोपधिशय्यादिशुद्धिलक्षणाः समितिभावनातपःप्रतिमा७अध्या० ऽभिग्रहादयस्तेषूत्तरोत्तरेषु स्वशक्त्यपेक्षा प्रतिपत्तिः-अभ्युपगमोऽनुष्ठानं तद्विषया श्रद्धा-अभिलाष इच्छेत्यनान्तरम् , एवं तावत् संवेगः । 'वैराग्यं नामे'त्यादि (१५४-८) भाववैराग्यं, नामेत्यलंकारार्थ, शरीरस्य भोगोऽभ्यञ्जनोद्वर्त्तनस्नानाङ्गरागधूपपुष्प| मालालङ्कारविचित्रनिवसनेष्टाऽऽहारादिलक्षणः संसारश्चातुर्गतिकस्ताभ्यां शरीरभोगसंसाराभ्यां निर्वेदो-निर्विष्णता शरीरभोगसंसा रविषयवैमुख्यमुद्वेगः, तस्मानिर्वेदात् लब्धोपशमस्य प्रतनुकपायस्य बहिर्भवो बाह्यः वास्तुक्षेत्रादिर्दशविधः पश्चमहाव्रतैर्वक्ष्यमाणैः | रागद्वेपादिराभ्यन्तरश्चतुर्दशभेदस्तत्रैव वक्ष्यते, तेषूपधिष्वनभिष्वङ्गो वैराग्यं, अभिष्वङ्गः मूर्छा लोभो गार्थ तदाकारः परिणाम | आत्मनः, नाभिष्वङ्गोऽनभिष्वङ्गः निरपेक्षता तेष्वगाद्धर्थमिति, अत्राहे त्यादिना(१५४-१०) सम्बन्धमाचष्टे, अनवधारितहिंसादि| लक्षणस्य निवृत्तिव्रतमित्यभिहितं भवताऽध्यायादौ तत्र नावगच्छामः किंलक्षणा हिंसादयो येभ्यो विरतिव्रतमित्यजानानस्य प्रश्नः, |'तत्र का हिंसा नामे'ति, नहि लक्ष्यमुपरतलक्षणव्यापारमभिधित्सितस्यार्थस्य जातुचिदामोदायेति, तत्र तेषु पंचसु हिंसा | किंलक्षणेति हिंसैव तावत् पृच्छयते, तल्लक्षणवैपरीत्याचहिंसा सुज्ञानैव, न च भिन्नजातीयानां पदार्थानां युगपल्लक्षणमभिधातुं शक्यं, अतः क्रमेण निर्देशे सति हिंसामेव तावद्वाचकमुख्यः निरूपयितुमाह अत्रोच्यत इति, अत्र हिंसालक्षणप्रश्ने भण्यते तल्लक्षणं॥३०॥ प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥ ७-८ ॥ सूत्रम् ।। ॥३१॥ Jan Education International For Personal & Private Use Only Page #322 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हिंसा लक्षणं हरि० ७ अध्या० प्रमाद्यतीति प्रमत्तः कपायविकथेन्द्रियनिद्रासवैर्निमित्तभूतैः, तत्र कषायाः षोडशानन्तानुबन्ध्यादिभेदास्तत्परिणत आत्मा प्रमत्तः, इन्द्रियाणि-स्पर्शनादीनि तद्द्वारको रागद्वेषौ, समासादिततत्परिणतिश्च प्रमत्तः, स्पर्शनादिनिमित्तभेदात् कषाया एव प्रमादहेतुत्वेनोपन्यस्ताः, प्रमादश्च आत्मनः परिणामः कषायादिनिमित्तः, दर्शनावरणकर्मोदयात् स्वापो निद्रापश्चप्रकारा तत्परिणामाच पीतहत्पूरपित्तोदयाकुलितान्तःकरणपुरुषवद् व्यामूढः करचरणविक्षेपशरीरपर्यवसानक्रियाः कुर्वन् प्रमत्तः, मद्यं-मधुवारशीधुमदि| रादि तदभ्यवहारे सत्यागतमूर्छ इव विह्वलतामुपेतः प्रमत्तोऽभिधीयते, विकथाः स्त्रीभक्तजनपदराजवृत्तान्तप्रतिबद्धाः, रागद्वेषावि|एचेताः स्यादिविकथापरिणतः प्रमत्तः, प्रमत्तस्य योगः, कर्तरि षष्ठी, योगपरिणामं विशिनष्टि-योगः व्यापारश्चेष्टा, प्रमत्तस्यास्मनश्चेष्टेत्यर्थः, प्रमत्तयोगादिति पञ्चमी तृतीयार्थे द्रष्टव्या, प्रमत्तयोगेन-प्रमत्तव्यापारेण यत् प्राणव्यपरोपणं, अथवा पञ्चमी| विधाने ल्यब्लोपे कर्मण्युपसंख्यानं, प्रासादमारुह्य प्रेक्षते प्रासादात् प्रेक्षत इति, एवं प्रमत्तयोगं प्राप्य प्राणव्यपरोपणं कुर्वन्नामा || हिंसां निवर्तयति, प्रमत्तयोगात् प्राणव्यपरोपणमात्मैव हिंसां निवर्त्तत इत्यर्थः, अथवाऽधिकरणे चोपसंख्यानं आसने उपविश्य प्रेक्षते | आसनात् प्रेक्षते, एवं प्रमत्तं प्रमादस्तत्र प्रमादे स्थित्वा प्राणव्यपरोपणमाचरमात्मा हिंसां निर्वतयतीति पञ्चमी प्रयुज्यते, 'गत्यर्थाकमक' इत्यत्र भावकर्मणोरित्यनुवर्तते, तत्र वा क्तप्रत्ययः, प्रमत्तं प्रमादस्तेन च प्रमादेन योगः-सम्बन्धस्तदा वा परिणतिरात्मनः | ततश्च गुणहेतावस्त्रीलिङ्गे विभाषया पञ्चमी विभक्तिर्भवति, जाडयावद्ध इति यथा, एवं प्रमत्तयोगात्-प्रमादसम्बन्धात् प्राणव्यपरोपणमिति, प्राणाः पश्चेन्द्रियाण्यायुष्ककर्म कायो वाङ्मनः प्राणापानौ चेति दशधा द्रव्यपरिणामलक्षणाः पृथिव्यादिकायेषु यथासम्भवमवस्थिताः तेषां व्यपरोपणम्-अपनयनमात्मनः पृथक्करणं, यया चात्मपरिणतिक्रियया तद् व्यपरोपणं निष्पद्यते सा ॥३०२॥ ||३०२॥ Jan Education International For Personal & Private Use Only Page #323 -------------------------------------------------------------------------- ________________ DAMANA श्रीतचार्थ हरि० ७ अध्या० क्रिया कर्तृसमवायिनी हिंसेत्युच्यते, एनमेव च सूत्रार्थ भाष्येण स्पष्टयत्राह-'प्रमत्तो य'इत्यादिना (१५८-१३) प्रमत्त इति प्रमत्त एव हिंसको, नाप्रमत्त इति प्रतिपादयति, प्रमत्तो हि आप्तप्रणीतागमनिरपेक्षो दूरोत्सारितपारमर्पसूत्रोपदेशः, स्वच्छन्द- र हिंसा लक्षणं प्रभावितकायादिवृत्तिरज्ञानबहुलः प्राणिप्राणापहारमवश्यंतया करोति, द्रव्यभावभेदद्वयानुपातिनी च हिंसा, तत्र कदाचिद्रव्यतः प्राणातिपातो न भावतः ४, स्वपरिणामनिमित्ते च हिंसाहिंसे, परमार्थतः परिणामो मलीमसोऽवदातच, परस्तु कंचिनिमित्तमात्रमाश्रित्य कारणीभवति हिंसायाः, स च द्रव्यतो व्यापनो न व्यापन इति नातीवोपयोगिनी चिन्ता, तत्र यदा ज्ञानवानभ्युपेतजीवस्वतत्त्वः श्राद्धः कर्मक्षपणायैव चरणसम्पदा प्रवृत्तः कांचिद्धा क्रियां अधितिष्ठन् प्रवचनमातृभिरनुगृहीतः पादन्यासमार्गावलोकितपिपीलिकाविसवः समुत्क्षिप्तं चरणमाक्षेप्तुमसमर्थः पिपीलिकादेरुपरि पादं न्यस्यति व्युत्क्रान्तप्राणश्च प्राणी भवति | तदाऽस्य द्रव्यप्राणव्यपरोपणमात्रादत्यन्तशुद्धाशयस्य शक्यपरिजिहीर्पोर्विमलचेतसो नास्ति हिंसकत्वं, कदाचिद्भावतः प्राणातिपातो न द्रव्यतः, कषायादिप्रमादवशवर्तिनः खलु मृगयोराकृष्टकठिनकोदण्डस्य शरगोचरवर्तिनमुद्दिश्यैणकं विसर्जितशिलीमुखस्य शरपातस्थानादपेते सारंगे चेतसोऽशुद्धत्वादकृतेऽपि प्राणापहारे द्रव्यतोऽप्रध्वस्तेष्वपि प्राणेषु भवत्येव हिंसा, हिंसारूपेण परिणतत्वात् | | काण्डक्षेपिणः, खकृतढायुष्ककर्मशेषादपसृतो मृगः पुरुषप्रकाराच्च, चेतस्तु हन्तुरतिक्लिष्टमेवातो व्यापादकं, तथा अन्यस्यानवदा|तभावस्य जिघांसोरुत्क्रान्तजन्तुप्राणकलापस्य भावतो द्रव्यतश्च हिंसेत्येवमूहिते विकल्पत्रये प्रमत्तयोगत्वं द्वितीयतृतीयविकल्पयोरतस्तयोरेव हिंसकत्वं, न प्रथमस्येति । ॥३०३।। अपरे तु प्रमादमष्टविधं वर्णयन्ति-"अज्ञानं संशयश्चैव, मिथ्याज्ञानं तथैव च । रागो द्वेषोऽनवस्थान, स्मृतेधर्मध्वनादरः॥१॥ ॥३०३॥ For Personal Private Use Only Page #324 -------------------------------------------------------------------------- ________________ हिंसा लक्षणं श्रीतचार्थ हरि० ७अध्या प्राणी यदि भवति, हन्तुश्च प्राणीति यात नास्ति एतत् समस्तमतः कथं ना-सचित्य असंचित्य च योगदुष्प्रणिधानं च, प्रमादोऽष्टविधः स्मृतः । तेन योगात् प्रमत्तः स्यादप्रमत्तस्ततोऽन्यथा ॥२॥" अपरेतु ब्रुवते-अप्रयत्नासमितः प्रमत्तः, प्रयत्नो द्विविधः-जीवाजीवपदार्थपरिज्ञानमीर्यादिसमितिपंचकं चेति, एतद्विरहितः प्रमत्त उच्यते, सूत्रकारेण तु प्रमत्तयोगादित्येवमभिदधता सर्वमेवैतत् प्रमत्तलक्षणं समग्राहीति,स्यादेतद्-अस्तु तृतीयविकल्पे प्राणातिपातः सम्पूर्णलक्षणत्वात् ,मार्यमाणः प्राणी यदि भवति, हन्तुश्च प्राणीति यदि विज्ञानमुपजातं, हन्मीति च यदि वधकचित्तोत्पादो, यदि च व्यापादितः स्यात् , सर्व | चेदमुपपन्नं तृतीये, प्रथमद्वितीयविकल्पे तु नास्ति एतत् समस्तमतः कथं तत्र हिंसकत्वम्, एतदेव च प्राणातिपातलक्षणमपरेण | स्पष्टतरं प्रपश्चितं-'प्राणातिपातः संचिन्त्य,परस्याभ्रान्तमारण'मिति, द्विविधं मारणं-संचिंत्य असंचिंत्य च, संचिन्त्यापि द्विविधंभ्रान्तस्याभ्रान्तस्य च, अभ्रान्तस्यापि द्विविधं-आत्मनः परस्य चेत्यतो विशेषणत्रयमुपादीयते, एतदुक्तं भवति-यदि मारयिष्याम्येनमिति संज्ञाय परं मारयति, तमेव मारयति,नान्यं, भ्रमिवा, इयता प्राणातिपातो भवति, यस्तर्हि संशयितो मारयति प्राणी न प्राणी? स वाऽन्यो वेति, सोऽप्यवश्यमेव निश्चयं लब्ध्वा तत्र प्रहरति, योऽस्तु सोऽस्त्विति कृतमेवानेन त्यागचित्तं न भवतीति, | ततश्चामंचिन्त्य योऽत्र घातः क्रियते भ्रान्तेन वा आत्मनो वा स न प्राणातिपातः, प्राणश्च वायुः कायचित्तसंमिश्रश्च प्रवर्तते, चित्तप्र| तिबद्धवृत्तित्वात् , तमतिपातयति-विनाशयति, जातस्य स्वरस्य सन्निरोधादनागतस्योत्पत्ति प्रतिबन्धातीति, जीवितेन्द्रियं वा प्राणः, | कायस्यैव च सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते,नत्वन्यस्य, आत्मनोऽभावात् , न ह्यात्मनः किंचित् प्रतिपादकं प्रमाणमस्तीति ॥ ___ अन्यस्त्वाह-आयुरुष्माऽथ विज्ञानं, यदा कायं जहत्यमी । अपविद्धस्तदा शेते, यथा काष्ठमचेतन ॥१॥ मिति, आर्हताः पुनरबुद्धिपूर्वकमसंचिन्त्यापि कृतं प्राणातिपातं प्रतिजानते, अबुद्धिपूर्वादपि प्राणवधात् कर्तुरधर्मो, यथाऽग्निस्पर्शादाह इति, तेषां चैवमभ्यु ॥३.४॥ ॥३०४॥ Jan Education International For Personal & Private Use Only Page #325 -------------------------------------------------------------------------- ________________ கய श्रीतत्वार्थ हरि० ७अध्या० हिंसा लक्षणं न च दृष्टान्तमात्रात् स्वपक्षसिसियन प्रयोजयिता दाते, अचेतवादा வாதியாம் பாடிய பாடாயமாகப் பாவியாயini पेयतां परदारदर्शनस्पर्शने च कामिन इव साधोरवधप्रसङ्गः, साधुशिरोलुंचने कष्टतपोदेशने च शास्तुः कुद्धस्येवाधर्मप्रसङ्गः, विशूचिकामरणे चानदायिनः प्राणवधः, मातगर्भस्थयोश्चान्योऽन्यदुःखनिमित्तत्वात् पापयोगः, वध्यस्यापि च वधक्रियासम्बन्धादमि| स्वाश्रयदाहवदधर्मप्रसङ्गः, परेण च कारयतो नाधर्मप्रसंगः, न ह्यग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यते, अचेतनानां च काष्ठादीनां | गृहपाते प्राणवधात् पापप्रसङ्गः, न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरित्येवमनेकदोषसम्भवानाबुद्धिपूर्वकं प्राणातिपातावद्यमस्तीति, अत्रोच्यते जैनैः-प्राणातिपाताधवद्येन प्रमत्त एव युज्यते, प्रमत्तश्च नियमेन रागद्वेषमोहवृत्तिः, प्रमादपंचके च कपायप्रमादस्य प्राधान्यं, कषायग्रहणेन च मोहनीयकमाशो, मिथ्यात्वदर्शनमपि संशयिताभिगृहीतानमिगृहीतपिशुनितं, रागद्वेषौ च विकथेन्द्रियाश्रवप्रमादेष्वप्यन्वयिनी, निद्रा प्रमादः पञ्चविधोऽपि दर्शनावरणकर्मोदयादज्ञानखभावस्तदाकुलितचित्तो मूढ इत्युच्यते, रागद्वेषमोहाश्चात्मनः परिणामविशेषाः प्राणातिपाताचवद्यहेतवः सर्वैर्मोक्षवादिमिरविज्ञानेनाभ्युपेयंते, सिद्धान्तविधिना च परित्यागाकरणं शरीरादेर्ममत्वीकृतस्याविरतिः-अनिवृत्तिरात्मनः परिणतिविशेषः, साऽपि प्राणातिपाताचवद्यहेतुतया निर्दिष्टा भगवता भग| वत्यादिषु, अतीतकालपरिभुक्तानि हि शरीरादीनि पुद्गलरूपत्वात् समासादितपरिणामान्तराणि तदवस्थानि वा यावदपि योगक| रणक्रमेणन त्यज्यन्ते भावतस्तावदपि भल्लितोमरकर्णिकाधनुर्जीवास्नायुशरदाजकीचकशलाकाद्याकारेण परिणतानि प्राणिनां परिता|पमवद्रावणं वा विदधति सन्ति पूर्वकस्य कर्तुरवयेन योगमापादयन्ति, प्रतीतं चैतल्लोके, यो यस्य परिग्रहे वर्तमानः परमाक्रोशति | हन्ति व्यापादयति वा तत्र परिग्रहीतुर्दोषस्तमपरित्यजतः, नन्वनयैव युक्त्या अवद्यक्षयहेतवः शरीरादिपुद्गलाः निर्जराहेतवः पुण्यहेतवो|| वा पूर्वकस्य कर्तुः पात्रचीवरदण्डकप्रतिश्रयाहारपरिणत्या तपस्विनामुपकारकत्वात् प्रसज्यन्ते, नैतदेवं, अवयमविरतिहेतुकं, निर्जरा ॥३०५॥ ॥३०५॥ Jan Education International For Personal & Private Use Only Page #326 -------------------------------------------------------------------------- ________________ श्रीतचार्थ जहिंसा लक्षणं हरि ७ अध्या० तु विरतिहेतुकैव, पुण्यं च विरतिहेतुकमेव भूयसा, न हि पापाश्रवादनिवृत्तः पुण्येन कर्मनिर्जरणेन वा युज्यत इति, एषाप्यविरतिM मोहमनेकभेदमजहती प्रमादमेवास्कन्दति ॥ प्रमत्तयोगाच्च प्राणातिपाताधवद्यमिति व्यवस्थिते यदुच्यते परेण 'असंचिन्त्य भ्रान्त्या वा मारणं नावद्यहेतुक'मित्यत्र प्रतिविधीयते-असंचिन्त्य कुर्वतो यद्यवद्यासम्भवस्ततो मिथ्यादृष्टेरभावः सुगतशिष्याणां, यस्मान्न कश्चिन्मिथ्या प्रतिपद्यते प्रेक्षापूर्वकारी मिथ्येति संचिन्त्य, अथैवं मन्येथाः तेषामवद्येन योगो मिथ्याभिनिवेशात् समस्ति,एवं तर्हि रज्जुबुद्धथा दन्दशूकं कल्पयतः कथं न हिंसा ?, अथोत्तरकालभाविनी प्राप्ततत्त्वज्ञानस्य संचेतना स्यान्मिथ्यादर्शनमेतदिति, तुल्यमेव तत्सर्पच्छेदेऽपीति, अथ संशयहेतुस्वान्मिथ्यादर्शनमवद्यकारणम् , एवं तर्हि निश्चितधियः सांख्यादेरिदमेव तच्चमिति नावद्यं स्यात् , संसारमोचकगलकर्त्तकयाज्ञिकप्रभृतीनां च प्राणवधकारिणां धर्म इत्येवं संचेतयतामधर्मोऽयमित्येवं चासंचेतयता नावा स्यादन्याभिसन्धित्वात ,अथैवं मन्वीथाः -संचेतयन्त्येव ते प्राणिनो वयं हनामेति, सत्यमेतत् , किन्तु नैवं चित्तोत्पादो हन्यमानेष्वेतेष्वधर्मो भवतीति, संविद्रते च स्फुटमेव सौगताः प्रमादारम्भयोरवश्यंभावी प्राणवध इति, तथा बुद्धस्य ये शोणितमाकर्षयन्ति वपुषः सुगतोऽयमित्येवमविधाय तेषामवीचिनरकगमनकारणमनन्तकमबुद्धित्वादेव न स्यात् , इप्यते चानन्तकम् , अथ बुद्धोऽयमित्येवंविधबुद्धेरपि संशयितस्याश्रद्दधतश्च संचेतयतो भवेदानन्तर्यकम् , एवं सति मायासूनवीयानामप्यवद्येन योगः स्यात् । यतस्ते विदन्त्याहतानामवनिदहनपवनजलवनस्पतयः प्राणिनः, अथैवमारेकसे बुद्धोऽयमिति संज्ञानमात्रेण सांख्यादिरपि चेतयत्येव, एवं तर्हि संज्ञामात्रेण संचेतयतः कल्पाकारमपि शुद्धनामानं प्रत आनन्तर्यकं स्यात् , तथा मातापित्रद्वधस्तूपभेदानन्तर्येष्वपि योज्य, पालस्य किल याँस्तानवचेतयतो बुद्धाय ॥३०६॥ ||३०६॥ Jan Education n ational For Personal & Private Use Only Page #327 -------------------------------------------------------------------------- ________________ MOHINIOS हिंसा लक्षणं श्रीतवार्थ हरि० ७ अध्या. मिक्षादानोद्यतस्य पांसुमुष्टी राज्यं फलत इति सुगतासनविदा प्रतीतमेव, तदेवमसंचेतितवधो भ्रान्तिवधश्च प्राणातिपातावद्यहे|तुतया ग्राह्यो, अन्यथा बहु त्रुध्यति बुद्धभाषितमिति, तथाऽऽत्मवधोऽपि जैनानामवद्यहेतुरेव, विहितमरणोपायाहते शस्त्रोल्लम्बनाग्निप्रवेशादिमिः, तस्मादात्मनोऽप्यविधिवधोऽवद्यहेतुरिति यत्किंचित परग्रहणमपीति । एवं सति क्वचिद्भावत एव प्राणातिपातावद्यमप्रतिष्ठाननरकगामितन्दुलमत्स्यस्येव, कचिद् द्रव्यभावाभ्यां प्राणातिपातावयं सिंहमारकस्येवेति, प्रमादश्च द्वयोरपि विकल्पयोरस्त्येवाज्ञानादिलक्षणः, ततश्च प्रमत्तव्यापारेण परदारदर्शने स्पर्शने वा भवत्येवावद्यम् , अप्रमत्तस्य त्वागमानुसारिणो न भवति, यत आगमः-"हत्थपायपलिच्छिन्नं, कन्ननासविकप्पितं । अवि वाससतिं णारि, दूरतो परिवजए ॥१॥ चिसमिति ण णिज्झाए, णारिं वा सुअलंकियं । भक्रवरंपिव दट्टणं, दिह्रि पडिसमाहरे ॥२॥ तस्मादेनःपदमेतत् वसुबन्धोरामिषगृद्धस्व गृद्धस्येवाप्रेक्ष्यकारिणः, अयं पुनरप्रसङ्ग एव मूढेनोपन्यस्तः-शिरोलुंचनाद्युपदेशे शास्तुः कुद्धस्येवाधर्मप्रसङ्ग इति, यतस्तत्राज्ञानादिप्रमादासम्भवोऽत्यन्त| मेव शासितरि, ध्वस्तरागद्वेषमोहेनापि भगवता मुमुक्षूणां कर्मनिर्जरणोपायत्वेन तपो देशितं कुतोऽवद्यप्राप्तिरप्रमत्तस्येति, अमदाय्यपि श्रद्धाशच्यादिगुणसमन्वितोऽप्रमत्तो गुणवते पात्राय ददाति न्याय्यं, साधूद्देशेनाकृताकारिताननुनमतं, ग्रहीताऽप्यनुवृत्त्या गृह्णाति, कुतस्तत्रावद्येन योगोऽन्नदायिनो, दानकाल एव च कर्मनिर्जरणादिफलामिनिर्वृत्तेः, विसूचिका तु भोक्तुराप्तविहि| ताचारपरितमितादिभोजिनो जन्मान्तरोपात्ताशुभकर्मापेक्षा न दातुर्दोषमावहति, विहिताऽऽचारोल्लङ्घनभोजिनोऽपि स्वकृतकर्मविपाक एवासाविति नास्त्यणीयानपि दातुरप्रमत्तत्वाद्दोषः, अज्ञानं विसूचिकायाः प्रमाद इति चेद्दात्रा खानस्य दानकाल एव त्यक्तत्वात् , परिगृहीतेन हि परण्यापत्तिः प्रमत्तस्य दोपवतीति,यश्चावाचि-मातुर्गों दुःखहेतुर्मातापि गर्भस्य दुःखनिमित्तमित्यु Smplim MINDHINDHIRECmiumHMIOCOMHDHES स्वागषमोहेनापि भगवता समक्षणाय ददाति न्याय्यं, साधूदेशनातः , विसूचिका ॥३०७॥ ||३०७॥ I ROHI Jan Education internation For Personal & Private Use Only Page #328 -------------------------------------------------------------------------- ________________ भयोर्दुःखहेतुत्वादवद्येन योग इति तदमिमतमेव जैनाना, तयोः-प्रमत्तत्वात, न चायमेकान्तः परदुःखोत्पादादाववश्यतयाऽवद्येन श्रीतस्वार्थ माहिंसा लक्षणं हरि० भवितव्यम् , अकपायस्य हि मुनेरपास्तसकलप्रमादस्य दर्शने सति प्रत्यनीकस्याशर्मोत्पयते तमुसटशरीरस्य वा व्यपगतासुनो ७ अध्या० मादर्शने,न च तदुःखनिमित्तमस्यापुण्यमापतति साधोः, द्रव्यमात्रवधे चागमानुसारिणो मिषग्वरस्येव परदुःखोत्पादे सत्यपि नास्ति | पापागमः, एवं परसुखोत्पादेऽप्यनेकान्त इत्यन्याय्यं स्त्रीपुंसयोः संगमापादयतः सुखोत्पादेऽप्यवद्येन योगः, कचित् परसुखोत्प यादेः पुण्यलेशयोगो निर्जरा वा, विहितानुष्ठायिनः साधोः क्षुवपिपासार्चस्याधायकर्मनिदानेन एषणाविशुद्धेन प्रासुकानपानदानेन चेति, यच्चोक्तमग्निदृष्टान्तसामर्थ्याद्वध्योऽप्यवद्येन युज्येत वधक्रियासम्बन्धाद् हन्तवत् , यथा याग्निः पूर्व स्वाश्रयं दहतीन्धनादिकमेवं वधक्रिया वध्यसम्बन्धिनी प्राक्तावद् वधक(ध्य)मेवावयेन योजयति, कर्मस्था च मिदिः क्रियेति वचनाद् यथा मिनत्ति | कुशूलं देवदत्त इत्येवं हन्ति प्राणिनमिति, तदेतदसद्, यया क्रियया कर्तृसमवायिन्या कुशूलविदारणमुत्पाद्यते सा तु मिदिक्रिया विवक्षिता, तथा च यया कर्तृगतया हननक्रियया प्राणवियोजनं कर्मस्थं क्रियते सा विवक्षिता, ज्वलनोऽप्येतावता दृष्टान्तीक| तोप्रतिबद्धदहनखभावः स्पृश्यमानो बुद्धिपूर्वकमन्यथा वा वहत्येव, प्राणातिपातोऽपि हि प्रमत्तेन. प्रतियलरहितेन क्रियमाणः | | कर्तारमवश्यंतयाऽवद्येन योजयत्येवेति दृष्टान्तार्थः, अयुद्धिपूर्वकता च प्रमत्ता, नत्र कः प्रसंगो वध्यस्थाधर्मेणी, वधकसमवायिनी |च हननक्रिया कर्तृफलदायिन्येव, प्रमत्तस्याध्यवसायो बन्धहेतुः, न च वध्यस्यात्महनने प्रमत्तताध्यवसायः, दृष्टान्तधर्मी चाने॥३०८॥ कधर्मा, तत्र कंचिदेव धर्ममाश्रित्य दृष्टान्त उपन्यस्यते, अथ समस्तधर्मविवक्षया दृष्टान्तोपादानं ततो न कश्चिदिष्टार्थसाधनं स्यात् R ३०८॥ मादृष्टान्तः, विकल्पसमाना चेयं जातिरुपन्यस्ता वसुषंधुवैधेयेन; खाश्रयदाहित्वमः विशेषधर्मोऽस्ति,नतु वधक्रियायाः खाश्रयेऽव Jan Education International For Personal & Private Use Only Page #329 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि. ७अध्या० MOHAN GHIMIMICHHimmarCHIHOTMAIEOE घयोग इष्टः, तसामामिष्टान्ताद साध्यसिद्धिरिति । एतेनैतदपि प्रत्युक-परेण च कारयतो नाधर्मप्रसंगा, न.समिमन्येन स्पर्श-1 यन् प्रयोजयिता दात इति, यदप्यमिहितमचेतनानां च काष्ठादीनां गृहपाते प्राणवधात् पापप्रसङ्गः इति, इष्टमेवैतत् , यतो येषां हिंसा लक्षणं जीवानां काष्ठादि शरीरं तदा चाव्युत्सृष्टं मावतस्तेषामविरतिप्रत्ययमवद्यमिष्यत एवेति न काचिद् वाधा, यत्रोक्तं न च दृष्टान्तमात्रात् खपक्षसिद्धि'रिति, एतदप्ययुक्तम् , अजानानस्यापि प्रमत्तस्य प्राणातिपातादवद्यमिति प्रस्तुत्यानिरुदाहृतः, प्रयोगस्तु-अजानानस्य प्राणवधक्रियाऽवद्यहेतुः, प्रमत्तव्यापारनिवृत्तत्वात् , तृतीयविकल्पप्राणवधक्रियावदिति, यश्चावद्यहेतुर्न भवति स प्रमत्तव्यापारनिर्वृत्तोऽपि न भवति, यथा प्रथमविकल्प इति ॥ ___यच्चाशंक्योक्तं 'स्वरसभंगुरेषु भावेषु क्षणिकेषु परकीयप्रयत्ननिरपेक्षेषु वायुप्राणस्योत्क्रान्तिः स्वयमेव भवति, न परप्रयत्नेन विनाश्यते वायुः प्राणो, निर्हेतुकत्वानाशस्य, किं तर्हिः, प्रयत्नः करोतीति, अनागतस्य क्षणस्योत्पत्ति प्रतिवधातीति, एतदप्य| त्यन्तमयुक्तम् , अनागतस्त्वलन्धात्मलाभः क्षणो न तावदुत्पद्यते, स चाभावस्तस्य कुतः प्रतिबन्धः?, असवरूपत्वात् , खरण-IT स्पेवातो नाभावः कर्तुं शक्यः, प्रतिबन्धाप्रतिबन्धौ च भावविषयौ, स्मर्त्तव्यं च तावत् प्राणातिपातलक्षणं स्वं सौगतेन, प्राणी यदि | भवति प्राणिविज्ञानं चोत्पद्यते हन्तुः, न चामावः प्राणी, न च प्राणिसंकल्पः तत्र हन्तुरिति, वैश्रसिकप्रायोगिकविनाशभेदाच न सर्व एव निष्कारणो नाशः, प्रागभूतात्मलामादंकुरादिवत् , हेतुमत्त्वात् , तर्हि किसलयादिवद् विनाशोऽपि विनाशवानित्यनिष्टप्रसङ्गः, यदा विनाशशब्देनावस्यान्तरपरिणतिर्वस्तुनोऽभिधीयते तदा किमनिष्टं ?, अथापि पूर्वावस्थोपमर्दमात्रं विनाशशब्दवाच्यं, |एवमपि न विनाशस्य विनाशे किंचित् कारणमुपलभामहे, प्रष्टव्यश्च पूर्वपक्षवादी-निष्कारणो विनाशः किमसन्नुत नित्य इति, ॥३०९|| Jan Education International For Personal &Private Use Only Page #330 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० ७ अध्या० ॥३१०॥ असच्चे विनाशस्य सर्वभावानां नित्यताप्रसङ्गः, अथ नित्यो विनाशः कार्योत्पादाभावः, सर्वदा विनाशेन प्रतिबद्धत्वात् यच्चोक्तं 'कायस्यैव सेन्द्रियस्य तजीवितेन्द्रियं व्यपदिश्यते, नत्वन्यस्य, आत्मनोऽभावादि' ति, तदप्यमीचीनं, यतः एकस्थितिवस्तुनिबन्धनाः सर्वेऽप्यनुभवस्मरणप्रत्यक्षानुमानार्थाभिधानप्रत्ययव्यवहाराः, स चैकस्थितिश्वात्मा, सति तस्मिन् पुरुषार्थप्रतिपत्तिरिति, ननु चानु| भवस्मरणादयः स्कन्धमात्रे विज्ञानमात्रतायां वा न विरुद्धाः, तन, निरन्वयविनश्वरत्वात् स्कन्धानां विज्ञानस्य च सन्तानाभ्युपगमे सर्वमुपपन्नमिति चेत् न, परमार्थतस्तस्यासच्वात् न चासत्यात्मनि तत्प्रणीतप्राणातिपातलक्षणे विषयावधारणं शक्यं कर्तुं संचिन्त्य | परस्याभ्रान्तिमारणमिति, मिश्राः संचेतनादिक्षणा मारणावसानास्तत्र कस्य प्राणातिपातः ?, किं संचतयितुरथ यस्य परविज्ञानमुभयस्याभ्रान्तिः अथ येन मारित इति, सर्वथा गृहीतशरणत्रया अप्यशरणा एव सौगताः, इत्येवं विचार्यमाणं सुगतशासनं निःसारत्वान्न युक्ति क्षमत इति ॥ प्रकृतमुच्यते • व्यवस्थितमिदं - प्रमत्त एव हिंसको नाप्रमत्त इति । यद् सामान्येन कर्तृनिर्देशः यः कचित् प्रमत्त इति, कर्तुव करणान्य| भिन्नानि भिन्नानि च द्विप्रकाराणि, तत्र योगेंद्रियवीर्यज्ञानकरणान्यभेदेन वर्त्तन्ते, गमने निर्वर्थे पादवत्, कृपाणदात्रासिधेनु| कादीनि भेदेन व्यवस्थितानि, करणकारकाविनाभूता च कर्त्तृशक्तिरित्यभिन्नाः कायादयः करणत्वेन निर्दर्श्यन्ते, कृतद्वन्द्वाः कायादयस्तेषां योगस्त एव वा योग:, यथैव झात्मा कायादिभिर्युक्तस्तथा कायादिक्रिययाऽपीति, अतस्तद्व्यापारोऽपि योगः, युज्यतेSसावात्मनेति योगः, सप्तचतुश्चतुर्भेदः दुर्बलवृद्धयष्टिकल्पः, कर्तुरात्मनः तदाश्रयश्च वीर्यान्तरायक्षयोपशमजनितो वीर्यपरिणामो योगः कायादिचेष्टा, यथाऽऽह “जोगो विरिअं थामो उच्छाह परकमो तहा चेट्ठा। सत्ती सामत्थं ति. अ जोगस्स हवंति For Personal & Private Use Only हिंसा लक्षणं ॥३१०॥ Page #331 -------------------------------------------------------------------------- ________________ हिंसा लक्षणं श्रीतत्वार्थ हरि० ७अध्या | पञ्जाया ॥१॥" तथा अपर आह-मनसा वाचा कायेन चापि युक्तस्य वीर्यपरिणामः । जीवप्रयोगजनितः स योगसंज्ञो जिनदृष्टः ॥ १॥ कायः-शरीरमौदारिकादिभेदपुद्गलजालात्मप्रयोगनिवृत्त, प्रधानातिशयोपकारितया साधकतमत्वात् करणम् , एतदवष्टम्भात् कर्त्तात्मा गमनवल्गनलंघनावरोहणकूर्दनास्फोटनविशसमादिक्रियाः परिनिष्पादयति, घागपि वापर्याप्तिगृहीतभापावर्गणायोग्यपुद्गलस्कन्धविविधवर्णपदवाक्यलक्षणा क्वचिद् अनभिलषितवर्णविवेकात्मनोभिलपणीयपदार्थप्रकाशने साधकतम त्वात् करणतया व्याप्रियते, मनोऽपि मनोवर्गणायोग्यस्कन्धाभिनिवृत्तमशेषात्मप्रदेशवृत्ति द्रव्यरूपं.मनने साधकतमत्वात् करणमात्मनः, एवमेमिः कायवाङ्मनोयोगैः समुदितैाभ्यामेकेन वा प्राणानां सम्भवतामिन्द्रियादीनां व्यपरोपणम्-आत्मनः पृथकरणमाचरति यो द्रव्यभावाभ्यां भावतो वाऽपि प्रमत्तः सा हिंसेति, समुदिताश्च प्रतीता एव निर्वर्तकाः, प्रत्येकं तु कथं निवर्त्तकाः प्राणातिपातावद्यस्येति, भाव्यते-भूदकतेजोमारुतवनस्पतीनां काययोगः एवैकः स्पर्शनाख्यं चेन्द्रियमेकमेव, नतु वाङ्मनोयोगौ स्ता, तेषां च कायव्यापारजनित एव प्राणातिपातः, द्वित्रिचतुरिन्द्रियाणामसंज्ञिपंचेन्द्रियाणां च कायबाग्योगाविन्द्रियद्वयं च स्पर्शनरसनाख्यं द्वीन्द्रियाणां स्पर्शनरसनघ्राणानि श्रीन्द्रियाणां स्पर्शनरसनमाणचकृषि चतुरिन्द्रियाणां असंज्ञिनां पंचापीति, सर्वेषामन्तःकरणं नास्ति द्रव्यरूपमेकेन्द्रियादीमां, भावमनस्तु विद्यत एवात्मस्वभावत्वात् । तच्च द्रव्यरूपमन्तःकरणमन्तरेणास्पष्टमपटु | पटलावृतनेत्रवत् , संज्ञिपंचेन्द्रियाणामन्तःकरणसहितानि पंचापीन्द्रियाणि विद्यन्ते, पदवी चैषां प्रज्ञा, कायवाङ्मनोयोगत्रयभाजश्च प्राणातिपाताद्यनुतिष्ठन्ति प्रकर्षतोऽप्रतिष्ठाननरकगममयोग्य, असंज्ञिपंचेन्द्रियास्तु मनोरहितत्वात् प्रथमपृथिवीनरकगमनयोग्यमेव प्रकर्षतो निवर्त्तयन्ति, एकद्वित्रिचतुरिन्द्रियास्तु नरकगमनयोग्यं कर्म नैवोपाददते, ते हि नरकगतिवज्यं संसारपरिभ्रमणयोग्य ॥३१॥ ॥३११॥ Jan Education International For Personal & Private Use Only Page #332 -------------------------------------------------------------------------- ________________ हिंसा लक्षणं श्रीतचार्थहरि० ७ अध्या० मेवावा निवर्तयन्ति, कायवारयोगिनः काययोगिनश्च कवायविशेषापेक्षमप्रकृष्टं, फलस्य च प्रकर्याप्रकर्षोऽन्तःकरणकषायापेक्षा, संक्षिपंचेंन्द्रियाणामारम्भहननव्यापादितकालभेदेन प्राक् प्रतिपादितो तीवमन्दबाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेष इत्यत्र सूत्रे, कचित् कायादित्रयसमिधानेऽप्यन्यतमस्यैव व्यापारस्तन्दुलमत्स्यस्य मनोव्यापार एक केवला, कचित् वाश्मनोव्यापारात् | प्राणातिपातावद्यं, यथा 'वर्ष देव! कुणालायां, दश दिवसानि पंच च। मुशलस्थूलधारामिर्यथा रात्रौ तथा दिवा ॥१॥' अत्रात्यन्तक्रूराशयाभ्यां श्रवणकाभ्यां लोककदर्थनामसहमानाभ्यां कष्टतपस्समावर्जितदेवतया तद्वचनामिप्रायानुरोधात् तथा वृष्टं यथा तत्र स्थावरजंगमानां प्राणिनां गन्धोऽपि नासीदिति । स एप प्राणातिपातः प्रमत्तयोगलक्षणो भूयः सरागद्वेषमोहप्रवृत्तिकः संक्षेपा|दवसेयः, रागप्रवृत्तिकस्तावच्चमरकरिदशनचित्रकचर्ममांसाधर्थो मृगयादिक्रीडार्थो वा खजीवितमित्रादिपरिरक्षणाय वा,मायालोभौ च रागद्वेषजौ, वैरनिर्यातनादिकः परशुरामसुभोमादेरिख, क्रोधमानौ च द्वेषः, अज्ञानजो याचिकाना पश्चादिविशसनेन वर्गमिच्छताम् , अवनिपतीनां च दुष्टपरिरक्षणमात्राभिलाषिमन्वादिप्रणीतशास्त्रानुसारिप्रवृत्तीनाम् अप्रेक्षापूर्वकारिमियदकैरुत्फाल्यमानानां तस्करपारदारिकाद्युल्लंबनशूलिकादिमेदक्रकचपाटनच्छेदनादिकः, तथा संसारमोचकानां धर्मबुद्धया संसारात् प्राणिनो मोचयतां | परोपघातिवृश्चिकाहिगोनसव्यन्तरादीनां च वधात् किल पुण्यावाप्तिरिति प्रवृत्ताना, हरिणविहगपशुमहिषादयश्च भोगिनामुपभोगार्था | इति तद्हनने नास्ति दोष इत्येवंप्रवृत्तानामशेषमेव मोहविजृमितमिति ।। सम्प्रति हिंसायाः पर्यायशब्दानाचष्टे सरिः असंमोहार्थम् , आगमे च सर्वव्यवहारदर्शनाद् , आह च-"क्रियाकारकमेदेन, पर्यायकथनेन च । वाक्यान्तरेण चैवार्थः, श्रोतबुद्धिहितो मतः॥१॥ हिंसनं हिंसा द्रव्यभावाभ्यां, द्रव्यतः षड्जीवनिकायविषयं प्राणिनां प्राणानां पृथकरणं सकललोकप्रमाणोपाधिविशिष्टं रात्रि ॥३१२॥ ॥३१॥ Jan Education International For Personal & Private Use Only Page #333 -------------------------------------------------------------------------- ________________ श्रीतच्यार्थ - हरि• ७ अध्या० ॥३१३॥ दिवव्यवच्छिन्नं रागद्वेपमोहपरिणतिविशिष्टं च, मारणमपि यथाऽभिहितप्राणपरित्याजनं, अतिपातो विनाशः, प्राणानामतिपातः प्राणातिपातः, अथवा अतिपातः पातनं शाटनं प्राणानामतिपातनं प्राणातिपातः, वध उपमर्दः, प्राणानां वधः प्राणवधः, देहः शरीरं देहादन्यो देहो देहान्तरं संक्रामणं नयनं प्रापणं देहान्तरे संक्रामणं देहान्तरसंक्रापणं, 'साधनं कृते 'ति समासः, पूर्व शारीरिकं त्याजितः शरीरान्तरं परिप्राप्यते, संसारभावी, न पुनर्यो मुक्तिमवाप्स्यतीति, रोपणं जन्मपरिप्रापणं संबर्द्धनं च, अपरोपणमुत्सा|दनमुत्खननं, विशेषेणापरोपणं प्रमादपरवत्तया मारणादिशब्दार्थेष्वप्येतद्विशेषणं द्रष्टव्यं प्राणानां व्यपरोपणं प्राणव्यपरोपणम्, इतिशब्द एवंशब्दस्यार्थे, एवमुक्तेन प्रकारेणानर्थान्तरं सूत्रन्यस्तहिंसाशब्दार्थानर्थान्तरं, मारणादिशब्दवाच्यमेकमिदमिति प्रतिपादयति, एक एवार्थः शब्दैरेभिः प्रतिपाद्यत इति । अत्राहेत्यादिना (१५४-१६) सम्बन्धं व्याचिख्यासते, अधानृतं किमिति अथेति हिंसानन्तरमनृतं निर्दिष्टं - प्रोक्तं तत् किंलक्षणमित्यजानानः प्रश्नयति, आचार्यस्तु तल्लक्षणं वक्तुकाम आह- अत्रोच्यत इति, अत्र प्रश्नेऽभिधीयत इति, असदभिधानमनृतम् ॥ ७-८ ॥ सूत्रम् ॥ एतदुक्तं भवति-प्रमत्तयोगादित्यनुवर्त्तते, अतो वाक्यार्थः प्रमत्तयोगाद सदभिधानमनृतमिति, प्रमत्तो यः कायवाङ्मनोयोगे| रसदभिधानं प्रयुक्ते यत्तदनृत्तं, भावसाधनः करणसाधनो वा अभिधानशब्दः अव्ययसृतमिति सत्यार्थे, न ऋतमनृतं मिथ्याऽनृतमिति सूत्रविन्यासो युक्तो लघुत्वादिति चेन, सत्यभाषकस्य परपीडाकारिणो वचसः पापादानहेतुकस्य प्रतिषेधाय कौशि| कादिवाक्यस्येवासदमिधानग्रहणं, एवंविधे च सूत्रविन्यासे पर्यायमात्रमित्युक्तं स्यात् नतु लक्षणं मृषावादस्येति, असद्ग्रहणे तु For Personal & Private Use Only मृपाबादलक्षणं ॥३१३॥ Page #334 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० ७ अध्या० ॥३१४॥ सर्वमुपपद्यते, अभिधानं वाग्योगविषयः भावसाधनपक्षे, प्रमत्तस्यामिहितमात्रं करणसाधनपक्षे, प्रमत्तस्याभिनिविष्टचेतसः आत्मनः कर्तुर्विवक्षितार्थप्रतिपादने साधकतममिति कायेन हस्तलोचनौष्ठपादाद्यवयवक्रियामिरलीकाभिः परं वचयति, न चाप्यसद् ब्रवीति, मनसाऽप्यालोचयति एवं परः प्रतारणीय इति । सच्छन्दः प्रशंसार्थो लोकप्रतीतः, सत्पुरुषः सञ्जन इत्यादिषु प्रयोगेषु न सद् | असत्-अप्रशस्तमाप्तप्रणीतागमनिंदितं निषिद्धं वा 'तच्च त्रिविधमसदि 'त्यादिना (१५५ - १) भाष्यकारो दर्शयति, असदिति सद्भावप्रतिषेधः, असदित्यस्य शब्दस्यायमर्थः --सतो भावः सद्भावः सच्चोत्पादव्ययधौव्ययुक्तं तस्य भावः तदेव न तथा | भवतीत्यनेकेन पर्यायरूपेण तस्य प्रतिषेधो-निराकरणं, यदेतदुत्पद्यतेऽवतिष्ठते व्येति चेति तदेकमेवंविधं नास्तीत्यपहूनुवते, तत्र | सद्भावप्रतिषेधो नामेति नामशब्दो वाक्यालंकारार्थः, सद्भावप्रतिषेधो द्विविधः -भूतनिह्नवः अभूतोद्भावनं च भूतस्य - विद्यमानस्य निह्नवः-अपलापः, तद्यथा - नास्त्यात्मा नास्ति परलोक इति, विद्यमानस्यात्मनः कर्तुः शुभाशुभानां कर्म्मणां अनुभवस्मरणादिक्रियाधारस्य नास्तित्वं केचित् मोहात् प्रतिजानते, आत्माभावे च परलोकिनोऽभावात् परलोकाभाव इति सुज्ञानम्, आदिग्रहणाद् शुभाशुभकर्म्मतदुपभोगफलाभावपरिग्रहः, सद्भावप्रतिषेध एवाभूतोद्भावनं, चशब्दः समुच्चयार्थः यथावस्थिता| त्मसद्भावमसंख्येयप्रदेशपरिमाणमाश्रयवशात् संकोचविकाशधर्म्म कर्म्मरूपरसगन्धस्पर्शमनेकप्रकारक्रियमवधूयाज्ञानबलेनात्मानम| भूतमेवात्मतश्वं समुद्भावयंति स्वरुच्या श्यामाकतंदुलमाद्योऽयमित्यादि, श्यामाकः – कुधान्यविशेषः तस्य तन्दुलस्तत्प्रमाणः श्यामाकतन्दुलमात्रः, अयमित्यनुभवगम्यः स्वप्रत्यक्ष आत्मा निर्दिश्यते, तथा ' अङ्गुष्ठपर्वमात्र 'मिति, अंगुष्ठः - पाणेरवयवः तस्य लेखाऽवच्छिन्नः उपरितनो भागः पर्व तत् प्रमाणमस्येत्यङ्गुष्ठपर्वमात्र आत्मा, इत्थं चाभ्युपगमे तस्यात्मनः शरी - For Personal & Private Use Only मृषावादलक्षणं ॥३१४॥ Page #335 -------------------------------------------------------------------------- ________________ श्रीतावार्थ- हरि० ७ अध्या० मृषावादलक्षणं । तदप्यसहर्शनम्, आमनागमनागमनवीक्षणभोजनादिका क्रिया कायबामभास्वरत्वात् , तस्मादयमपि हे रैकदेशावस्थाने सति शेषदेशानां चेतनाऽभावप्रसङ्गः, ततश्च दंशमशकमक्षिकादितोदने शस्त्रच्छेदने च तेषु देशेषु न दुःखवेदना || स्यात् , चन्दनादिविलेपने च न सुखानुभवः, स्वानुभवसिद्धाच सुखदुःखवेदना इत्यतः प्रमाणविरुद्ध एव पंथाः प्रहातव्यः, 'आदित्यवर्ण इति भास्कररूपः, तस्य चारूपादित्वादमूर्त्तत्वाच कुतो भास्वरता, कम्मत्मिप्रदेशानामन्योऽन्यानुगतिलक्षणपरिणा|माभ्युपगमे समस्ति रूपादिमत्ता चेत् तदसत् . ज्ञानावरणादिपुद्गलानामभास्वरत्वात् , तस्मादयमपि हेयः पक्षः, 'निष्क्रिय' इति आत्मा सर्वगतस्तस्य च गमनागमनवीक्षणभोजनादिका क्रिया कायवाल्मनःकरणजनिता तदभावादात्मा निष्क्रिय इति व्याचक्षते, तदप्यसद्दर्शनम् , आत्मनः सर्वगतत्वे प्रमाणाभावाद् , उपेत्य चाभिधीयते-सर्वगतात्मनः सर्वत्र सर्वोपलब्धिप्रसङ्गः, अथ यत्रैवोपभोगोपलब्ध्यधिष्ठानं शरीरमस्ति तत्रैवोपलन्धिस्तदभावान्नान्यत्र चेत् तदयुक्तम , अन्यत्रापि शरीरकाणां भावात् , निजधर्माधम्र्मोत्पादितं यच्छरीरकं तत्रेति चेत्, तदसत् , निष्क्रियत्वात् आत्मनस्तावेव धर्माधौं कथं निजाविति, निष्क्रियस्य संसारमुक्तिप्रहाणप्राप्युपायानुष्ठानाभावादसमीचीन एव निष्क्रियत्वपक्षः, आदिग्रहणात् क्षणविनश्वरविज्ञानमात्रतोद्भावनं स्कन्धमात्रतोद्भावनमवक्तव्यतोद्भावनं वा सर्वमनृतमिति । असत एव द्वितीयभेदव्याख्यानायाह-अश्वं च गौरिति, य इति प्रमत्तस्य कर्तुनिर्देशः, गौशब्दः संकेतवशाद् सास्वादिमति पिण्डे लोकेन व्यवहारार्थ प्रयुज्यत इति रूढम् , अश्वशब्दोऽप्येकशफाद्यवयवसनिवेशविशेषे | प्रसिद्धः, वक्ता तु वैपरीत्येन मौढ्यात् प्रयोगं करोति अश्वशब्दं गवि प्रयुंक्ते, शाठ्याद्वा, गोशब्दं चाश्व इति, एवम् अचौरं चौर| | इत्यादि । असत एव तृतीयभेदो गर्दा, तद्विवरणायाह-'हिंसे'त्यादि, गर्हणं-गर्दा कुत्सा शास्त्रप्रतिषिद्धवागनुष्ठानं गर्हितं कुत्सि| तमितियावत् , युक्तशब्दःप्रत्येकममिसंबध्यते, हिंसायुक्तं वचः सद्भूतार्थप्रतीतिकार्यपि अलीकमेव, यतो हिंसानिवृत्तेषावादादिनि ॥३१५॥ Jan Education International For Personal & Private Use Only Page #336 -------------------------------------------------------------------------- ________________ I पावणे भवतस्ता पायो-निरनुदन् परान मृपावादर लक्षणं वृत्तिः परिकरः, हिंसानिवृत्तिपरिरक्षणार्थप्रेव हि मृपावादादिनिवृत्तय उपदिष्टाः, तत्र हिंसा-अमिहितलक्षणा येन वचसा उच्यश्रीतस्वार्थहरि० मानेन प्राणिनां परितापावद्रावणे भवतस्तद्धिसायुक्तं वचः सत्यमप्यागमे कुत्सितत्वादनृतमेव भवति,यतः प्राणिपीडापरिरक्षणार्था ७ अध्या . | मृषावादादिनिवृत्तिरिति । तथा पारुष्ययुक्तं, परुषो-निष्ठुरस्तद्भावः पारुष्यं, निष्ठुरवचनाभिव्यंग्यमन्तर्गताशुभभावपिशुनं, तदपि | परपीडोत्पादहेतुत्वात् सत्यमपि गर्हितं, तथा पैशुन्ययुक्तं मर्मसु नुदन् परान् पिशुन उच्यते तद्भावः पैशून्यं, येन येन वचसा । | उच्चार्यमाणेन परस्य प्रीतिर्विहन्यते तत् सर्व पैशून्ययुक्तमिति,आदिशब्दान् वाक्छलशठदम्भकल्कविकारोल्लप्तिककटुकसंदिग्धाहिता| मिताप्रशस्तविकथाश्रितप्रवचनविरुद्धसावधग्रहणमिति । आगमश्च "जा य सच्चा ण वत्तवा, सञ्चामोसा य जा मुसा । जा य बुद्धेहिं ५ | णाइण्णा,ण तंभासिज पण्णवं ॥१॥" वाचकेनाप्युक्तं "सद्भावदोषवद्वाक्यं, तत्त्वादन्यत्र वर्त्तते । सावधं चापि यत् सत्यं, तत् सर्वमनृतं | विदुः ॥२॥" तथा परेणाप्युक्तं-"अनृतमसद्वचनं स्याच्चतुर्विधमसच्च जिनवरैदृष्टम् । सद्भूतप्रतिषेधोऽसद्भूतोद्भावनं च तथा ॥१॥ | नास्ति घटः शशश्टंगमस्तीति ॥ गर्हितवचनं चासत् सतोऽपि वा वचनमन्यथा यत् स्यात् । गर्हितमुपघातादीतरच गौरश्व इति वचनम् ।।२॥" तस्मात् प्रमत्तयोगादसदमिधानमनृतमिति व्यवस्थितं, तश्च संक्षेपतश्चतुःस्थानसंगृहीतं, सर्वव्यविषयमनृतं, द्रव्याणि |च लोकाकोकावच्छिन्नानि, कालो रात्रिंदिवलक्षणः, भावतो रागद्वेषमोहपरिगत आत्मा, अनेनैतदपि प्रतिक्षिप्तमवसेयं-'न नर्मयुक्तं ।। | वचनं हिनस्ति, न स्त्रीषु राजन्न विवाहकाले। प्राणात्यये सर्वधनापहारे, पंचानृतान्याहुरपातकानी"॥१॥ति, अपरे तु मोहादयुक्तं ॥३१६||R मृपावादलक्षणं ब्रवते-“अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषा वचः।" यद्वचनं यमर्थ ब्रवीति तस्मिन्नन्यथा संज्ञी भवति चौर मामचौरमिति, यं वाऽधिकृत्य ब्रवीति स तस्य वाक्यस्यार्थाभिज्ञो यदि भवति ततस्तद् वाक्यं मृषावादः, अर्थाभिज्ञश्चाभिज्ञातुं समर्थो, ॥३१६॥ Jan Education n ational For Personal Private Use Only Page #337 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि ७ अध्या० ||३१८ || परिणामः स्तेयबुद्धिः सा च प्रमत्तस्यैव कायवाङ्मनोयोगत्रयानुसारिणी, बुद्धिर्ज्ञानमिति, तया स्तेयबुद्धया, कषायादिप्रमादक| लुपितधिया करणभूतया कर्तुः परिणन्तुराददानस्य स्तेयमिति, आदानं च द्रव्यभावाभ्यामात्मनो यथासम्भवमायोज्यं, स्तेयबुद्विग्रहणात्तु कम्र्मादानं न स्तेयमिति, ज्ञानावरणादिकर्मणो हि यद्यप्यदत्तस्य ग्रहणमात्रं तथापि न तस्य स्तेयबुद्धिर्बधुर्भवति, सत्स्वपि प्रमादादिबंध हेतुषु स्तेयबुद्धया त्वादित्समानस्य स्तेयं एतदेव स्पष्टतरमाचष्टे भाष्यकारः परैरदत्तस्येत्यादिना | (१५५-१०) परैः परिगृहीतस्य दानप्रवृत्तिरादानं वा संभवति, नापरिगृहीतस्य, अतस्तैरदत्तस्यादानं स्तेयं नतु ज्ञानावरणादि| कर्म्मणः कश्चित् परिग्रहीताऽस्ति यो दास्यति न वेति यदा च परैः परिग्रहीतृभिः परिगृहीतस्यादत्तस्यादानं स्तेयं तदा नास्ति | कर्मणि प्रसंगः, अपिच - प्रायोग्यमनुज्ञातं दक्षिणार्धदेवेन्द्रेण प्रथमतीर्थ एव भगवतः सुरासुरशिरोमालाकुसुमरजोरंजित चरणस्य | नाभेयस्य, कियतः पुनरन्यदीयस्य स्वीकरणं स्तेयमित्याह तृणादेर्द्रव्यजातस्येति, तृणमादिर्यस्य द्रव्यजातस्य तत् तृणादि, तृणग्रहणं निस्सारताप्रतिपादनार्थमल्पताप्रतिपादनार्थं च, तृणेन निःसारेणाल्पेनैकेनाप्यपहृतेनात्यन्तमैहिको दोषो न संभाव्यते, | तादृशस्याप्यदत्तस्यादानं स्तेयं भवति, किमुत मरकतपद्मरागादेरिति, अत्र च परिगृहीतापरिगृहीतस्येति केचिद् भाष्यमभिधीयते, तदयुक्तं, न ह्यपरिगृहीतस्य शास्त्रेणानुज्ञातस्य (स्यानुनज्ञातस्य वा ) ग्रहणं स्तेयमिष्यते, तस्मादपरिगृहीतस्येति प्रमादपाठः, तथा तस्यैव भाष्यकृतः शौच प्रकरणे ग्रन्थः “अदत्तादानं नाम परैः परिगृहीतस्य तृणादेरप्यनिसृष्टस्य ग्रहणं स्तेयं परैरनतिसृष्टं यद्, | यश्च शास्त्रे विगर्हितम् । तत् सर्वं न ग्रहीतव्यं, दन्तनिष्फोटनाद्यपि ॥१॥ न प्रकरणकारेणात्रापरिगृहीतस्येत्युक्तं, आदिग्रहणाद| नेकविधसारासारचेतनाचेतनमिश्रद्रव्यजातपरिग्रहः, जातशब्दः प्रकारवचनो, द्रव्यप्रकारः, गुणपर्याययोर्द्रव्यपरिणामविशेषादेव न For Personal & Private Use Only अदत्तादानलक्षणं ॥३१८ ।। Page #338 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ हरि० अदत्तादानलंक्षणं ७ अध्या० mmmmHOMMINOMIHIROE0mm बव्युत्पचमावः उत्पने गोत्रविज्ञाने, पयार्थबमनोविज्ञानविषयः,ततश्च तदमिज्ञातुं समर्थे थोतरीति , पाक्यानिमिबे तु समिषालाप: स्यात् मृषावाद इति, तदेतदयुक्तं, प्रमत्तभाषितत्वात् अर्थाभिज्ञोऽनभिज्ञो वा भवतु श्रोता, किं तेन बाइन वस्तुना निमित्तमात्रतयोपयुज्यमानेन ?, स्वाशयोऽत्रापराध्यति, सर्वथापि प्रमत्तो यः कार्यवाइमनोयोगैरसदभिधत्ते तदनृतं, आशयस्याविशुद्धत्वात् , संमित्रप्रलापश्च परिभाषान्तरमात्मरुच्या व्यवस्थापितमनृतवचनात् परमार्थतो न मिद्यत एव वाचकमुख्यप्रणीतादुक्तलक्षणादिति । 'अत्राहे 'त्यादिना (१५५-८) सम्बन्धं वक्ति, पूर्वसूत्रक्रमोपन्यस्तहिंसाऽनृतलक्षणानन्तरं |स्तेयलक्षणं प्रश्नयति, अथ स्तेयं किमिति लक्षणविषयः प्रश्न', स्तेयलक्षणं प्रच्छयते कीगिति, आचार्यस्त्वत्रोच्यत इत्याह, अत्र प्रश्ने स्तेयलक्षणमुच्यते, __अदत्तादानं स्तेयम् ॥७-१०॥ सूत्रम् ॥ प्रमत्तयोगादित्यनुवर्तते, दत्ते स दत्तं कर्मणि निष्ठा, कर्म च कर्तुरीप्सिततमं चेतनाचेतनं वस्तु ममेत्येवं परिगृहीतं पंचमिदेवेन्द्रादिभिः परिगृहीतभिः कसैश्चिद्दीयते यत्तद्दत्तमुच्यते, यत्तु तैः परिगृहीतमेव, न दत्तं, तस्यादानं-ग्रहणं धारणं च खेच्छया हठेन समक्षमेव चौर्येण वा स्तेयमुच्यते, देवेन्द्रादिभिः परिगृहीतं दीयमानमपि किंचिद् भगवता नानुज्ञातमागमे शय्याहारोपविष्वनेषणीयादि तदपि स्तेयमेव, ननु चैवंविधमेव सूत्रं कार्य, शास्त्रेणादत्तस्यादानं स्तेयमिति, सत्यम् , एवं संगृह्यते सकलं लक्ष्यं, तथापि लापविकाशय आचार्यः सूत्रबन्धमेवं न चकारेति, अनेन च लक्षणेन खरकुटीसम्बन्ध मानुषकेशादर्भावत उज्झितस्य सति प्रयोजने ग्रहणमवकरादिस्थानोज्झितचीवरादेर्वा न स्तेयमिति, स्तेयबुद्धीत्यादि भाष्यं, स्तेनस्य भावः स्तेयं, हरामीत्यादातुः 189 २०ी ॥३१७॥ Jan Education International For Personal & Private Use Only Page #339 -------------------------------------------------------------------------- ________________ S श्रीतचार्थ हरि० Hधी, भवतु नाम शास्त्रप्रतिषेधस्त अभदन वर्तमानः परशब्दवाच्या वाक्यराशि:व्यश्रुतम् , उपचारात ग्रहण भवतु नामरिणामिन्यात्मनि अभिनयधयन्त्यनेषणीयादिपण, द्रव्यक्षेत्रका ७अध्या. Humbinamus | भेदेनोपादानमिति, ननु चैवंविधे भाष्यार्थे परैः परिगृहीतस्यादत्तस्य स्तेयबुद्धया ग्रहणमदत्तादानमिति अनेषणीयादग्रहणप्रसंगः, | येन परिगृहीतमनेषणीयादि स ददात्येव, ततस्तद्ग्रहणे कथं स्तेयमिति, उच्यते, सत्यं,तद् गृहिणा दीयते, शास्त्रेण तु प्रतिषिध्यते, IR अदत्तागरीयांश्च शास्त्रप्रतिषेधो, भवतु नाम शास्त्रप्रतिषेधस्तच्छास्त्रं कथं परशब्दवाच्यं ?, परो ह्यात्मा चेतनालक्षण इति, उच्यते, शास्त्रमपि | ज्ञानमात्मनः परिणामविशेषः, स परिणामिन्यात्मनि अभेदेन वर्तमानः परशब्दवाच्यो न्यक्षेण क्षीणघातिकर्मणो भगवत उपदेशादुपजातभावश्रुतपरिणामाः गणधरप्रत्यकबुद्धस्थविराः प्रतिषेधयन्त्यनेषणीयादि, वर्णपदवाक्यराशिव्यश्रुतम् , उपचारात् शास्त्रमुच्यते पुस्तकादिलिखितमतः सर्वमदत्तादानं सूत्रेण समग्राहीति, तच्चतुर्दाऽधीतमागमे, द्रव्यक्षेत्रकालभावभेदात् , द्रव्यतो ग्रहणधारणीयेष्वित्युक्तं, क्षेत्रतत्रैलोक्यव्यवच्छिन्ना(स्थिता)नि तान्येव द्रव्याणि, कालभावौ तु पूर्ववद्भावनीयौ ग्रहणधारणीयेष्विति । आदानं गृह्यमाणधार्यमाणद्रव्यविषयत्वाद्रव्यैकदेशवृत्तिः,न तु समस्तद्रव्यविषयं, ग्रहणधारणे तु साक्षात् पुद्गलद्रव्यस्यैव, शरीरिणां च जीवानां पुद्गलद्रव्यद्वारेणैव ते ग्रहणधारणे, न पुनः साक्षात् , ननु चैवं परकीयभूमिखण्डापहारे धर्माधर्माकाशकालानामपि तदवच्छिन्नानामपहारस्ततश्चैतदपि सकलद्रव्यविषयमेव स्यात् न द्रव्यैकदेशवृत्तीति, उच्यते, हस्तादिना करणेन यद्रव्यं पूर्वकाधारप्रदेशात प्रदेशान्तरं प्रापयितुं शक्यते तद् ग्रहणधारणीपशब्दाभ्यामार्षे विवक्षितं, तच्चैवंविधं ग्रहणं धारणं चाकाशादिषु न संभवति, | तस्माद्रव्यैकदेशवृत्त्येवादानं न्याय्यं । ___ अपरे तु मोहादमिदधते-यद्यपि ब्राह्मणो हठेन परकीयमादत्ते छलेन वा तथापि तस्य नादत्तादानं,यतः सर्वमिदं ब्राह्मणेभ्यो ॥३१९॥ दत्तं, ब्राह्मणानां तु दौर्बल्याद् वृषलाः परिभुजते, तस्मादपहरन् ब्राह्मणः खमादत्ते स्वमेव ब्राह्मणो भुंक्ते स्वं वस्ते स्वं ददातीति, ॥३१९॥ Jan Education r ational For Personal Private Use Only Page #340 -------------------------------------------------------------------------- ________________ अब्रह्मलक्षणं सर्वमिदमसंबद्धत्वात् प्रलापमात्रं, श्रोत्रियप्रायदुर्विदग्धजनप्रहत एष पंथा उपेक्षणीयः,सप्रत्यवायत्वादिति, सर्व चेदं रागद्वेषमोहमूलं, श्रीतचार्थ उक्तं मोहर्ज, रागजं तु यस्य येनार्थित्वं स तस्यापहारमाचरति, लोभसत्कारयशःसमावर्जनार्थ वा, द्वेषजं वैरप्रतियातनार्थमिति॥ हरि० ७ अध्या० अब्राहेत्यादिना (१५५-१२) सम्बन्ध प्रतिपादयति, अत्रेति व्याख्याते हिंसादित्रयलक्षणे पर आह-अथ अब्रह्मेति, अथेत्यनान्तर्यसूचकः, ब्रह्मणोऽन्यद् अब्रह्म, तत् किं लक्षणमिति प्रश्ने सत्याह मैथुनमब्रह्म ॥७-११॥ सूत्रम् ॥ मैथुनं द्वयमुच्यते, तत् कदाचिद् द्वयमपि सचेतनं कदाचिदेकं सचेतनमेकमचेतनं, तत्राद्यं पुरुषवेदोदयात् पुमानुपचितस्त्रीवेदया | दिव्यमानुषतिर्यकस्त्रिया सह संयुज्यते, अथवा पुरुषेण नपुंसकेन, फलादिविवरेण स्वहस्तादिना वा, एवं योपिञ्चेतनं कन्दादिमिर- | न्यहस्तादिभिरपीति, पश्चिमविकल्पे तूदितवेदः पुमानचेतनाभिर्दिव्यमानुषतिर्यस्त्रीप्रतिमामिलेप्यकाष्ठोपलपुस्तकर्मरूपामिः सह संपृच्यतेऽन्यैश्चाचित्तश्रोतोभिर्मृतशरीरकेण वा, तथा योषिदचेतनपुरुषप्रतिकृतिवतिना लिङ्गेन काष्ठशलाकादिना वा सह संयुज्यते, बहुप्रकारेण कृत्रिमोपकरणेन विडम्बयत्यात्मानं, एवं सर्वत्र मिथुनसम्भवः, तयोर्भावो मैथुनं तत्कृतत्वाद् युवादेराकृतिगणत्वादण, अथवा मिथुनस्येदं कर्म 'तस्येद'मित्यण् , अचेतनमपि हि वस्तु प्रतिमादि विवक्षितकर्मयोग्यतया परिणममानमनुग्राहकं तथा भवतीति समीचीनमिदं तयोर्भावो मैथुनमिति, आगमतस्तु द्रव्यक्षेत्रकालभावभेदाच्चतुर्दा मैथुनं, द्रव्यतो रूपेषु वा रूपसहगतेषु ॥३२०॥ वा द्रव्येषु, रूपमचेतनं पुद्गलद्रव्यमानं प्रतिमादिर्न तु वर्णमात्रमेव, रूपसंहगतेषु वा द्रव्येष्विति, रूपं तदेव पुद्गलद्रव्यं तादृशा रूपेण सासह संभूय गतानि जीवद्रव्याणि, गतानीत्यन्योऽन्यानुवेधिना परिणामेन परिणतानि,चेतनामांजि शरीराणीत्यर्थः, तद्विषयं मैथुन P Jan Education International For Personal & Private Use Only Page #341 -------------------------------------------------------------------------- ________________ मैथुन श्रीतत्त्वार्थ हरि० ७अध्या० लक्षणं द्रव्यतः, क्षेत्रतोऽनन्तरवत् , कालभावौ च पूर्ववत् , भावो हि रागद्वेषपरिणाम आत्मन इत्यतः प्रमत्तयोगादित्यत्रानुवर्तमानपि नोप युज्यते, यत्राप्रमत्तस्य सतस्तथाभावे सति कर्मबन्धाभावः तत्र प्रमत्तयोगग्रहणमर्थवत् भवति, प्रमत्तस्य कर्मबन्धो नाप्रमत्तस्येति, KIप्राणातिपातवत् , इह पुना रागद्वेषान्वयाविच्छेदात् सर्वास्ववस्थासु मैथुनासेविनः कर्मबन्ध इति, आह च-"कामं सबपएसुवि उस्सग्गववातधम्मता जुत्ता । मोत्तुं मेथुणभावं ण विणा सोरागदोसेहिं ॥१॥" अतश्चानर्थकमेव प्रमत्तग्रहणमत्रेति, मण्डूकप्लुत्या वाधिकारानुवृत्तिः, असंख्येयलोकाकाशप्रदेशपरिमाणो बृहत्वादात्मा ब्रह्मा, स च मैथुनानुस्मृतिसंस्कारस्पृहेन्द्रियालोकवृष्यरसविकथासत्कृतिसंसक्तसेवाभेदाद्दशविधादब्रह्मणो निवृत्तश्चरन् ब्रह्म-ब्रह्मध्वनिवाच्यः आत्मैव, चरणं चर्य आत्मनो ब्रह्मणः सेवनमात्मन्यात्मरमणं, न बहिर्मुखचित्तता स्त्र्यादिविषया, अतो मनोवाकायैः कृतकारितानुमतियुक्तैः परिहारोऽङ्गनाविषयः सर्वथा ब्रह्मचर्य, आत्मन्येव वृत्तेः संवृत्तेन्द्रियद्वारत्वात् , तद्विपरीतमब्रह्म, तच्च तीव्ररागानुबन्धिना संकल्पेन चोदितः कायव्यापारो दशनकोटिकृतालिङ्गनकरजघट्टनालक्षणः तत्कालरमणीयकलप्रतापश्चानेकविधो वाग्व्यापारो विपरीतदर्शनाहितात्मकतिपयप्रेमलेशात् खकल्पनासमारोपितमनोज्ञकानुपजातातुलविषयतर्पपरिमुषितशेमुपीकान् पुंसः ऋशयत्यतितरां, तथा चानुकूलत्वादुस्त्यजमपीदमशुचित्वादिभावनाजालसंस्पर्शनाद्विवेकिनो जहत्यवधारितमकरध्वजप्रसराः, तदेवेदमब्रह्म यथोक्तलक्षणं भाष्येण प्रकाशयन्नाहस्त्रीपुंसयोरित्यादि (१५५-१४) स्त्री च पुमांश्च स्त्रीपुंसौ, त्रिचतुरादिसूत्रलक्षितः स्त्रीपुंसशब्दः, तयोः स्त्रीपुंसयोरद्भुततीव्रवेदपरिणामयोमिथुनता-मिथुनभावश्चित्तपरिणामो मोहकर्मोदयात् क्लिष्टः परस्परमाश्लेषे सति सुखमुपलिप्समानयोः स्त्रीपुंसग्रहणादेवोदितवेदयोमैथुन, कृत्तद्धितसमासानां चाभिधानलक्षणत्वात् प्रतिविशिष्टमैथुनकर्मसम्प्रत्ययो, न पुनः प्रयोजनवशादासन्नप्रदेश ॥२२॥ ॥३२॥ Jan Education n ational For Personal Private Use Only Page #342 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ७ अध्या०] malayam परिग्रह लक्षणं |स्थितस्त्रीपुंसमिथुनमात्रं मिथुनभावो मैथुनकर्म वाभिधीयते, ततश्च स्त्रीप्रवजितयोश्चत्यामिवन्दनादिकर्मण्यप्रसंगो मिथुनभा-In वस्य, तदब्रह्मेत्यनेन तच्छब्देन स्त्रीपुंसादिलक्षणो मिथुनभावो मैथुनकर्म वा, सर्वमेतन्मैथुनमब्रह्मेति निगमनद्वारेण परामृश्यते, स्त्रीपुंसग्रहणं प्रधानत्वात् पूर्वोक्तसकलविकल्पप्रतिपादनार्थ, प्रधानं च स्त्रीपुंसयोमिथुनभावः, पृथग्जनाचरितास्तु शेषविकल्पाः, ते च स्त्रीपुंसग्रहणेन सर्वेऽपि सूचिताः, तदेतदब्रह्म संक्षेपतो रागद्वेषमोहमूलमनर्थपरम्पराकारि, रागात् परदाराभिगमलाभसत्कारात्ममित्रत्राणार्थमासेवते, द्वेषाद् वैरनिर्यातनार्थ, मोहात् स्वस्रादिपरिभोगात् , सावद्ययोगाद्यनुष्ठानमविच्छिन्नविषयपिपासाः समाचरंति, साधवस्तु विवेकबलादुपशान्तरागादिरजसस्सर्वात्मना परिवर्जयन्तीति ॥ अवाहेत्यादिना (१५५-१५) सम्बन्धकथनं, अवधृतहिंसादिलक्षणचतुष्टयोऽपरलक्षणाभिधानप्रस्तावे प्रश्नयति, अथ परिग्रहः क इति, अथाब्रह्मानन्तरं परिग्रह उपदिष्टः स किं ?, लक्षणविषयः प्रश्नः, आचार्य आह-अत्रोच्यते, अत्र लक्षणप्रश्नेऽभिधीयते, बाह्याध्यात्मिकोपधिविशेषसंरक्षणसमुपार्जनसंयोग| पर्येषणा या सैव हि शब्दान्तरनिर्दिष्टा मूर्छा परिग्रहः ॥ ७-१२ ॥ सूत्रम् ॥ अत्र प्रमत्तयोगादित्यनुवर्तते, मृति 'मूर्छा मोहसमुच्छ्राययोः' मूर्छयतेऽनया आत्मेति मूर्छा-लोभपरिणतिस्तयाऽऽत्मा मोहमुपनीयते-विवेकाद् प्रच्याव्यते, प्रच्युतविवेकश्च प्रतिविशिष्टलोभकषायोपरागादसमंजसप्रवृत्तिप्रवणोऽयमात्मा कार्यमकार्य वा न किंचिच्चेतयते, समुपगूढमूढिस्तृष्णापिशाचिकावशीकृतचेतोवृत्तिश्चेष्टतेऽन्धबधिरवदनालोचितगुणदोषः, समुच्छ्रायो वा मूर्छा, समु|च्छ्रीयते-प्रतिक्षणमुपचीयतेऽयमात्मा लोभोपरागबलानुरंजितो हिंसादिदोषैः, अतः सकलदोषाग्रणीलोभः, तथा च लुब्धो हिंसादिषु । ॥३२२॥ Jan Education international For Personal & Private Use Only Page #343 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ हरि० ७ अध्या० ॥३२३॥ निरारेकं प्रवर्त्तते, तनयः पितरमपि हिनस्ति भ्रातरं सहजः पिताऽऽत्मजमेवं जामिजनीपत्न्यादयोऽपि वाच्याः, गृहीतोत्कोचश्च कूटसाक्षित्वदायी ह्यनृतं भाषते, बलप्रकर्षात् पथि मुष्णाति पथिकजनं, खनति क्षत्रमपि, चौर्यात् लाभलोभाच्च राजादियोषित| मप्यभिगच्छति, सर्वथा न कश्चन भावो बहिरंतर्वा समासन्नो दूरदेशवर्ती वा मनोहरदर्शनः प्रतिकूलो वा यमयं विजयाद्भावेन, प्रचुरतरानिष्टसंपादनलघूनि चोपनीयंते दुश्चरितानि लोभभुजंगेन, अनेन पथीकृतः परमगौरवायतनेऽपि विषयपरिगाद्धर्थेन परिस्खलतीति मूर्च्छा लोभ इति निरचायि सर्वैः प्रकारैः, सा च मूर्च्छा लोभलक्षणा अभ्यन्तरबहिर्विषयालम्बना, तत्राभ्यन्तरो विषयः | चतुर्दशविधः, तद्यथा —– रागद्वेषक्रोधमानमायालो भमिथ्यादर्शनहास्यरत्यरतिभयशोकजुगुप्सावेदाख्यः, बहिरपि वास्तुक्षेत्र धनधा|न्यशय्याआसनकुप्यद्वित्रिचतुष्पाद्भाण्डाख्य इत्येतावद्विषयो मूर्च्छायाश्वेतः परिणामरूपायाः, एते रागादयः परिग्रहहेतुत्वान्मूर्च्छा, वास्त्वादयश्च ममेत्येवमज्ञानाद्विषयीकृताः कालुष्यवताऽऽत्मनाऽनेकविधजन्मग्रन्थिस्थिरीकरणायापर्यालोचितपूर्वापरभावेन परिग्र | होऽभिधीयते, परिगृह्यत इति परिग्रहः, लोभानुरक्तचित्तवृस्या स्वीक्रियत इतियावत्, परिणामविशेषो मूर्च्छा, सैव च परिग्रहस|द्भावपरिणामादात्मनो हिंसादिवत् प्रमत्त योगानुवृत्तिसामर्थ्यात् संक्षेपतो रागद्वेषमोहमूला मूर्च्छा, तद्विरहितस्याप्रतत्तकायवाङ्म| नोव्यापारस्य तु संयमोपकारिषुपधिशय्याऽऽहारशरीरेष्वागमानुज्ञातेषु न समस्ति मूर्च्छा, यथोक्तं- "जंपि वत्थं व पायं वा, कंबलं पाय पुंछणं । तंपि संजमलअट्ठा, धारंति परिहरति य || १ ||" न च योग्योपकरणकलापाहते साध्यार्थसिद्धिरस्ति, येऽपि मूढाः पात्र| वस्त्राद्यागमोक्तं मुक्तिसाधनमुपकरणमहिंसाव्रतपरिपालनप्रत्यलं न परिगृहते तैरपि जघन्यतः शरीराहारशिष्यादिपरिग्रहोऽवश्यंतया | कार्य एवेति न परमनालोच्यैवोपलब्धुमर्हतीति, अल्पबहुत्वाद्विशेष इति चेदित्यप्यसत्, दरिद्रस्य द्रविणमल्पं महर्द्धिकस्य प्रभूत For Personal & Private Use Only परिग्रह लक्षणं | ॥३२३॥ Page #344 -------------------------------------------------------------------------- ________________ परिप्रह लक्षणं छमता द्रव्यस्य, कालतो मनमायाश्चासंमोहार्थमिच्छादीन पर, प्रकर्षणार्थना प्रार्थना तन्नि | मिति न दुर्गतोऽपरिग्रह इत्युच्यते, तस्मात् मूर्छालक्षण एव परिग्रहो, नेतर इत्यवश्यतया प्रतिपत्तव्यमवशेनापीति, प्रकृतमुच्यते, श्रीतस्वार्थ-10 | मूर्छालक्षितपरिग्रहनिर्दिदिक्षया भाष्यकृदाह-चेतनावत्स्वित्यादि (१५५-१७) चेतना-चैतन्यं ज्ञानदर्शनोपयोगः स येषु विद्यते | हरि० ७ अध्या | ते चेतनावन्तस्तेषु चेतनावत्सु-एकद्वित्रिचतुष्पंचेन्द्रियेषु, अचेतनेषु च प्रायो वास्त्वादिषु, पायाभ्यन्तरभेदभाक्षु रागादिष्वात्मप रिणामेषु मूर्छा, द्रव्येष्विति विषयनिर्देशः, क्वचिद् ग(म)लद्रव्यमेव शुद्धं क्वचिदात्मप्रदेशसंयुक्तमिति, द्रव्यग्रहणाच्चतुर्विधं परिग्रह सूचयति, क्षेत्रतो ग्रामनगराधवच्छिमता द्रव्यस्य, कालतो रात्रिंदिवव्यवच्छिन्नता, भावत इति प्रतिविशिष्टवस्तूपलम्भे महाघे सति अतिशयवती मूर्छा प्रजायते, मध्ये मध्या, जघन्ये जघन्येति, मूर्छायाश्चासंमोहार्थमिच्छादीन् पर्यायानाचष्टे भाष्यकारः-इच्छा शतधनः सहस्रमिच्छति सहस्रधनो लक्षमिच्छतीत्यादिपरम्परया सकलेन त्रैलोक्येनापि न धायति, प्रकर्षणार्थना प्रार्थना तन्निठत्वात् अविद्यमान किंचनमात्रोऽपि परमेव याचते तृष्णया वशीकृतः, कमनं कामो यथाप्रधानद्रव्यकामिता यद्यद्गुणवद्रव्यं तत्तदनुरुध्यत इतियावत् , अभिलाषस्तु मानस एव व्यापारः, परर्द्धिदर्शनादाक्षिप्तचेतोवृत्तिर्मनसाऽमिलपति-एवं ममापि यदि भवेयुः सम्पद इति, कांक्षणं कांक्षा अर्जनमतिपरिणामाविच्छेदः, गृद्धथतीति गर्द्धः, पचायच्, गो गृद्ध इत्येकोऽर्थः,यथाऽऽमिषार्थो गृधी दूरत एवालोक्य चक्षुषा सम्पतति,एवं लोभकपायनिना यानि यानि द्रव्योत्पत्तिधामानि तेषु सम्पत्य किंचिदासादयन्ति,अतो गर्द्धस्य भावः कर्म वा गार्द्धथं, मूर्छा प्राग्व्याख्यातैव, अर्थादन्योर्थान्तरं नार्थान्तरमनन्तरं, सर्व एवायमेवंप्रकारको लोभकषायक॥३२४॥ | लिविजृम्भते, न कश्चिद्भेद इति ।। अत्राहेत्यादिना (१५६-१) सम्बन्धमुपपादयति, अत्र हिंसादिलक्षणपरिसमात्यबसरे पर आह | गृहीमस्तावदित्यादि, गृह्णीम इत्यवगच्छामः, इदं हिंसादिविरतयो व्रतानीति, तावच्छब्दः क्रमावद्योतनार्थः, क्रमश्चायं प्राग्वत PMIDEngliHORIMONIDAOIDIEOISODIYA ||३२४॥ Jan Education International For Personal & Private Use Only Page #345 -------------------------------------------------------------------------- ________________ श्री स्वार्थ हरि० ७ अध्या० ।।३२५|| परिज्ञानं पश्चात् तत्सम्बन्धमात्रादेव किं व्रतित्वमथ प्रतिविशिष्टसम्बन्धाद् व्रतित्वमिति संदिहानस्य प्रश्नः, ननु च यस्योत्तलक्षणानि तानि सन्ति स व्रती, किमास्पदः सन्देहः ?, उच्यते, व्रतिशब्द (विशिष्ट) एव सम्बन्धिनि व्रतित्वं नात्र मत्वर्थीयः सम्बन्धः सामान्यमात्र विवक्षायां किं तर्हि ?, विशिष्टस्य सम्बन्धिनो व्रताभिसम्बन्धाद् व्रतित्वं, तथा चाह - "भूमनिन्दाप्रशंसासु, नित्ययोगातिशयने । संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः || १ ||" इति प्रशंसायामिनिः प्रत्ययो भ्रमार्थेऽतिशायने वा, तत्र प्रशंसार्थे | मिथ्यादर्शननिदानमायाशल्यादिरहितत्वात् प्रशस्तस्य सम्बन्धिनो व्रतामिसम्बन्धाद् व्रतित्वम्, अतिशायनार्थेऽप्येवमेव, मिथ्यादर्शनाद्यपगमतोऽपायावद्यदर्शिनो विचक्षणस्य सर्वसंसारिक्रियाकलापदुःखबुद्ध्या निरुत्सुकविषयकुतूहलस्य मैत्रीप्रमोदकारुण्यमाध्यस्थ्य प्रणिधानापादितसौहार्दस्य जन्ममरणपरिखेदितमतेरवलोकितशरीरस्वभावस्य मुक्तिं प्रत्यवहितचेतसो मायानिदानमिथ्यादर्शनशल्य शून्यस्य व्रताभिसम्बन्धाद् व्रतित्वमिति चेतसि सन्निवेश्याचार्यः अत्रोच्यत इत्याह ॥ निःशल्यो व्रती ॥ ७-१३ ॥ सूत्रम् ॥ शलतीति शल्य मौणादिको यः प्रत्ययः, अन्तर्भिनत्ति कण्टकादि, तच्चावतिष्ठमानं वपुषि बलारोग्यपरिहाणिमापादयति शरीरि णस्तद्वन्मायानिदानमिथ्यात्वान्यंतरात्मनि वर्त्तमानानि संयमस्वरूप भेदित्वादनारोग्यमात्मनः क्लेशज्वरलक्षणं ज्ञानचरणवीर्यहानिं च विदधतीत्यतः शल्यानीव शल्यानि, निष्क्रान्तः शल्येभ्यः प्राणातिपातादिविरतियुक्तो व्रती भवति, न शल्यवानिति, शल्यवतो तित्वं नास्तीति सूत्रार्थः, न चात्र विकल्पः समुच्चयो वा वाक्यार्थः, विकल्पस्तावत् न भवति, निःशल्यो वा व्रती वेति, यतः समान कालानां निर्विकल्पेन प्रवृत्तिरिन्द्रियादिशब्दवत्, अभिधेयभेदश्वानयोर्निः शल्यत्रतिशब्दयोरतो न विकल्पः, नापि समुच्चयः, For Personal & Private Use Only तिलक्षणं ॥३२५॥ Page #346 -------------------------------------------------------------------------- ________________ श्रीस्वार्थ | हरि० ७ अध्या० ॥३२६ ॥ समुच्चये हि कालभेदो दृश्यते, अहरहर्नीयमान इत्यादौ, तथेहाप्यन्यस्मिन् काले निःशल्योऽन्यत्र काले बती स्वाद्, अनिष्टं चैतद्, इप्यते चैककालेन तदुभयमतोऽङ्गाङ्गीभावोऽश्राश्रीयते, निःशल्यताऽङ्ग अङ्गी व्रतीति वाक्यार्थश्चायं न हिंसादिविरमणमात्रसम्ब न्धाद् व्रतीति, किं तर्हि ?, शल्यापगमे सति व्रतमम्बन्धाद् व्रतीति, बहुक्षीरघृतो गोमानिति यथा, तदभावे सतीष्वपि गोषु न गोमान् इति, अभिधानानुविधायी च गुणो भवतीति, प्रधानमङ्गी व्रती निःशल्यता गुणोऽप्रधानमिति, तस्मादङ्गाङ्गीभावाभ्युपगमाददोप इति, आह च - "निःशल्यस्यैव पुनः सर्व व्रतमिष्यतेऽर्हता लोके । अभिहन्यते व्रतं खलु निदानमिध्यात्वमायाभिः ॥ १ ॥ एनमेवार्थ भाष्येण प्रतिपादयति मायेत्यादिना (१५६-४) माया शल्यमुपधिः च्छद्म कपायविशेषः, शल्यशब्दः प्रत्येकमभिसम्बध्यते, माया| शल्यं निदानशल्यं मिथ्यादर्शनशल्यमिति, मिमीते परानिति माया तेन शल्येन परेषां सारासारप्रमाणमादत्त इति, इयंत एतदिति, सुखसाध्या गृहीतहृदयावष्टम्भानवष्टम्भाः, निदायते-लूयतेऽनेनेति निदानं— अध्यवसायविशेषो, देवेश्वरचक्रवर्तिकेशवादीनामृ| श्री विलोक्य तदीययोषितां वा सौभाग्यगुणसंपदमार्त्तध्यानाभिमुखीकृतः महामोहपाशसंभूतः भूरितपस्वितापरिखेदितमनसाऽध्यवस्यति ममाप्यमुष्य तपसः प्रभावादेवंविधा एव भोगा भवेयुर्जन्मान्तरे सौभाग्यादिगुणयोगश्चेत्येवं निदाति- लुनाति क्षुद्रत्वात् | छिनत्ति मौक्तं सुखमिति, तच्च शल्यं महदन्तर्व्यवस्थितमनेकेन शारीरेण मानसेन च दुःखेन योजयत्यात्मानं अतिभूरिभूतोपमर्द नादारंभपरिग्रहत्वादिदोषापत्तिचेति, तत्त्वार्थाश्रद्धानं मिथ्यादर्शनं अभिगृहीतानभिगृहीतसन्देहभेदात्रिधा, तदेव शल्यं व्यालानिविषसमुद्रव्याधिकुपितनृपतिशत्रुवर्गादप्यधिकभयकारि जन्मान्तरशतसहस्रेष्वागामिष्व विच्छिन्नदुःखसन्तान संकटप्रपातकारित्वात् | संसारसागरपरिभ्रमणमूलकारणमशेषापायप्रभवमाजवंजवी भावविधायि गूढकर्म्मग्रन्थिविजृम्भमाणदुश्चिकित्सत्वविपाकमात्मसात् क For Personal & Private Use Only बतिलक्षणं ॥३२६॥ Page #347 -------------------------------------------------------------------------- ________________ वतिलक्षणं भीतवार्थ हरि. ७ अध्या० रोति, सर्वशल्यातिशायि मिथ्यादर्शनशल्यं, एभिरिति त्रीण्येव शल्यानि तैर्वियुक्तो-विमुक्तोऽन्तर्विशुद्धिप्राशस्त्यान्निःशल्यो व्रती भवतीति, तदेतदनेन प्रतिपादयति-अन्तर्विशुद्धस्य मार्गवर्तिनो यथाशक्ति क्रियानुष्ठायिनः सम्यक्त्वार्जवानाशंसावतः सम्पूर्ण अतित्वमिति, व्रते विशुद्धे च विभाविताऽन्तर्विशुद्धिरिति, ननु च कषायाः कोपादयः सर्व एव शल्यं, मायैव निष्कृष्य किमिति शल्यतया नियम्यत इति, उच्यते, एषा हि लब्धात्मलाभा तिरोधाय कोपादीन् सतोऽप्यात्मसामर्थेन वर्त्तते, भुजंगीवोपचितविषा छलशतैर्निर्दयं दशति तथा यथा नास्याः कश्चित् साधुवर्गाते सुकुशलोऽपि विषवेगं रुणद्धीत्यतः सकलदोषजातप्रच्छादननिपुणकुशलतामा मायैव शल्यं, न शेषाः कषाया इति, प्रधानत्वात्तन्मूलत्वाच्च मायाशल्यग्रहणमतः शठतारहितो व्रतीति | स्फुटम् , इह च-निःशल्यस्यैव पुनः सर्व व्रतमिष्यतेऽहंता लोके। उपहन्यते व्रतं खलु निदानमिथ्यात्वमायाभिः॥१॥ निःशल्यतापूर्वक बतित्वमिति प्रदर्शयन्नाह-व्रतान्यस्य सन्तीति व्रती, व्रतानि हिंसाविरमणादीनि तानि व्रतत्वमश्नुवते निःशल्य आधार इति । यथाऽऽगमाभिहितं, भूमप्रशंसातिशयनेषु मत्वर्थीयप्रत्ययविधानात् व्रतीति । तदेवमित्यादिना (१५६-५) भाष्येण निगमयति प्रकृतमर्थ, निःशल्यो व्रतवान् व्रती भवतीति निःशल्यस्यैव व्रतित्वं, न सशल्यस्येति, उक्तमप्यर्थ भूय आदराभिधानार्थमभिधत्ते, मतुबिनोश्च समावेशार्थ व्रती व्रतवानित्येकोऽर्थ इति । सूत्रसम्बन्धो मुक्तक एव, किमेष व्रती व्यपगतशल्यत्रयो हिंसाधभावात् यथोक्तक्रियासमूहविजृम्भितपरिणामः परित्यक्तगृहस्थव्यापारः सर्वांन्यागारसम्बन्धप्रतिनिष्ठ औत्सुक्ये प्रतिज्ञाते उताविरतोऽपि सर्वतः कश्चिद् गृही निश्रीयत इति, अत्रोच्यते, सामान्येन वतिनो लक्षणमभिधायामीपामेव हिंसादीनां सकलदेशवि|रतिविशेषादधिकृतो देधा भवति । ॥३२७॥ ॥३२७॥ Animalanintimatline Jan Education International For Personal & Private Use Only Page #348 -------------------------------------------------------------------------- ________________ बतिमेदौ श्रीतत्त्वार्थ हरिः ७ अध्या अगार्यनगारश्च ॥ ७-१४ ।। सूत्रम् ॥ अगारं-वेश्म तदुपलक्षणमारंभपरिग्रहवत्तायाः, आरंभः सूनापंचकं पृथिव्यादिजीवकायोपमर्दहेतुः परिग्रहश्चेतनाचेतनो द्विपदचतुष्पदादिहिरण्यकनकमणिमुक्तावालादिः, एतद्द्वयमप्यगारशब्देनोपलक्ष्यते, तदेतदारम्भपरिग्रहावगारं यथासम्भवमस्ति यस्य भविष्यतीति जाताशः अपरित्यक्ततत्सम्बन्धः सर्वोऽप्यगारी-तदभिसम्बन्धाद् गृहस्थ इत्यर्थः, परित्यक्तारम्भपरिग्रहो भावतस्तद्विपरीतोऽनगारः प्रतिपन्नमूलोत्तरगुणकलापः, चशब्दादगारिणोऽनगारस्य च बहुभेदत्वं प्रतिपादयिषितमिति,अगारिणस्तावद्विविधाः -सम्यग्दर्शनसम्पन्नत्वे सति गृहीताणुव्रताः प्रतिपन्नोत्तरगुणाश्च, अपरे सम्यग्दर्शनमात्रभाजो, वक्ष्यमाणषडिकल्पाः उत्तरगुणप्रतिपत्तौ चाष्टौ विकल्पाः तथा द्वात्रिंशद्विकल्पाः, तत्र यैगृहिमिस्तान्यणुव्रतानि षड्भिः प्रकारैरात्तानि द्विविधं त्रिविधेन द्विविध द्विविधेन द्विविधमेकविधेन एकविधं त्रिविधेन' एकविधं द्विविधेनै कविधमेकविधेने ति एकैकस्मिन् अणुव्रते षड् विकल्पाः, पड् पंचकास्त्रिंशत् , प्रतिपन्नोत्तरगुणेन सहकत्रिंशत् , सम्यग्दर्शनिना सह द्वात्रिंशत् ननु च नवविकल्पास्त्रिविधंत्रिविधेनेत्यादयः, सप्तचत्वारिंशदुत्तरभेदनिष्पत्तेः, सत्यं, सम्भवति साधोर्न त्यागारिणः, सर्वसाबधयोगप्रत्याख्यानप्रस्तावामिधानात् , विशिष्टविषयं | तत् , सर्वसावधव्यापारप्रत्याख्यानमनुमतेरसम्भवान्नास्ति गेहिनः तत्पूर्वप्रयुक्तसावद्यकरिम्भानुमतिमपहायैवासी शेषं प्रत्याचष्ट इति, अत एव नियुक्तिकारेण षड्विधो विकल्प उपन्यस्तः द्विविधं त्रिविधेनेत्यादि, द्विविधमिति न करोमि न कारयामि, त्रिविधेनेति मनोवाकायत्रयेण, एवं शेषविकल्पा अपि भावनीयाः, त्रिविधं त्रिविधेनेत्यादिषु च त्रिषु विकल्पेषु सहानुमत्या करणत्रयमित्युक्तं नियुक्तिकारेण, ननु च भगवत्यादावागमे त्रिविधं त्रिविधेनेत्यपि विकल्पेऽस्ति प्रत्याख्यानमगारिणोऽङ्गगत ॥३२८॥ ॥३२८॥ Jan Education International For Personal & Private Use Only Page #349 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ७अध्या० कल्पः,अथवा अत्यल्प विचाद्वषये, यः किल प्रविEिCH. पद्यते, | श्रुतप्रतिबद्धं च, तदेतन्नियुक्तिकारवचनविघातकारि, उच्यते, नास्ति विघातः, उत्सर्गापवादद्वारेण प्रवृत्तेः, द्विविधं त्रिविधेनेत्यादिरुत्सर्गः, सर्वस्य अगारिण एभिः षभिर्विकल्पैः सर्वमेव प्रत्याख्यानं प्राप्तमपोद्यते क्वचिद्विपये, यः किल प्रविब्रजिषुः प्रतिमा वतिभेदा प्रतिपद्यते पुत्रादिसन्ततिपरिपालनार्थ तस्यैष संगच्छते विकल्पः,अथवा अत्यल्पं विशेष्य किंचिद्वस्तु यदि त्रिविधं त्रिविधेन प्रत्याचक्षते स्वयम्भूरमणमत्स्यादिकमपि उपपद्यते, स्थूलप्राणातिपातादिविषयं वा, न सकलसावधव्यापारविषयमिति, ननु च नियुक्तिकारेण | स्थूलप्राणातिपातादिविषयत्वेन नोपन्यस्तस्त्रिविधं त्रिविधेनेत्यादिभिर्विकल्पः, सत्यमेतद् , उत्सर्ग एव बहुलं प्रसिद्धत्वान्नियुक्तिका| रेणावाचि, यत् पुनः क्वचिदवस्थाविशेषे कदाचिदेव समाचर्यते सुष्टु समाचारानुपाति न, विधिसूत्रेषु च विधिमेव भूयसाऽनुरुध्यन्त इति न कश्चिद्दोषः, प्रकृतमुच्यते-भूयोऽगारिणां भेदः-"सोलस चेव सहस्सा अद्वेव सया हवंति अट्ठहिया । एसो उवासयाणं वयगहणविही समासेणं ॥१॥" अनगारभेदास्तु गच्छवासिनो गच्छनिर्गताच, आचार्यादिभेदात् पंचधा गच्छवासिनः पुरुषाः, | साध्व्योऽपि प्रवर्तिन्यादिभेदात् पंचधैव सदा गच्छवासिन्य एवैताः, गच्छनिर्गताः पुनर्जिनकल्पिकपरिहारविशुद्धिकप्रतिमाप्रतिप्रत्तिकादयः, अत्र गच्छवास्यादिषु नास्ति बतभेदः, सामाचारीकृतस्तु महान् विशेषोऽस्तीति तदाश्रयो भेदः सूत्रकारेण न विवक्षित इति, अधुना भाष्येण सूत्रार्थ स्पष्टीकुर्वनाह-स एष व्रतीत्यादि (१५६-८) अनन्तरसूत्रार्थे अमुं सूत्रार्थमनुसंधत्ते, | योऽनन्तरसूत्रे निःशल्यो व्रत्याख्यातः सामान्येन स एष व्रती द्विविधो-द्विप्रकार एव मूलभेदतो भवति, मूलभेदद्वयनिर्दिदि-10 क्षया चाह-अगारी अनगारश्चेति, अगारमस्यास्तीत्यगारी परिग्रहारम्भवानिति, ग्रहस्थ इत्यर्थः, अविद्यमानागारोऽनगारः, ॥३२५॥ परित्यक्तारम्भपरिग्रह इत्यर्थः, एतयोरेव पर्यायकथनेन व्याख्यानं तनोति-श्रावकः श्रमणश्चेत्यर्थः, अभ्युपेतसम्यक्त्वः प्रति ॥३२९॥ Jan Education International For Personal &Private Use Only Page #350 -------------------------------------------------------------------------- ________________ श्रीतवार्थ अगारिलक्षणं हरि ७ अध्या० | पनाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारी शृणोतीति श्रावकः, श्राम्यतीति श्रमणः 'कृत्यलुटो | बहुले'ति वचनात् कर्तरि ल्युद, श्राम्यतीति-तपस्यति तपश्चरति प्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतो गुरूपदेशात् स्वा| ध्यायिकं यथाशक्ति समाचरत्याप्राणपरिक्षयादिति, एवं च श्रावकोऽगारी श्रमणश्चानगार इति प्रसिद्धाभ्यामत्यन्तं पर्यायशब्दाभ्यां अगारिसामान्यमनगारसामान्यं च व्यवच्छिन्नं दर्शितमिति । अत्राहेत्यादिना (१५८-१०) सम्बन्धाति, अगार्यनगारश्च व्रती भवतीत्युक्तेऽत्र परः प्रश्नयति-कोऽनयोरगार्यनगारिव्रतिनोः प्रतिविशेषो, भेद इत्यर्थः, आचार्यस्तु तं विशेषममिधातुकामः अत्रो|च्यत इत्याह, योऽनयोविशेषः सोऽभिधीयते, अणुव्रतोऽगारी ॥७-१५॥ सूत्रं ॥ महाव्रतापेक्षयाऽणु-स्तोकमल्पं देश इति पर्यायाः, महाव्रतानि सर्वपापभेदविरतिलक्षणानि सर्वसात् प्राणातिपातात् विरमा-IN मीत्यादि, अयं तु न सर्वतो विरतिमातिष्ठते, किं तर्हि ?, कुतश्चिदेव प्राणिपातात् यत एकेन्द्रियाः पृथिव्यादिकायाः पंच प्रायो| |दुष्परिहाराः समवासिना, स्थूलाच द्वित्रिचतुःपञ्चेन्द्रियाः, स्थूलत्वं सकललौकिकजीवत्वप्रसिद्धः, सूक्ष्मत्वं विगानेन जीवत्वाप्र| सिद्धेलोंके, तत्रापि संकल्पज प्राणातिपातं प्रत्याख्याति, नारम्भजम् , आरम्भो हि हलदन्तालखननसूनापंचकप्रकारः, तत्रावश्य तयैव शंखणकपिपीलिकाधान्यगृहकारिकामण्डूकादयः संघहपरितापापद्रावणक्रियाभिः स्पृश्यन्ते, तस्मान्न समस्ति प्रत्याख्यानं | तद्विषयं, संकल्पजस्य तु सम्भवति, मनसा संकल्प्य द्वीन्द्रियादिप्राणिनो मांसास्थिचर्मनखवालदन्ताद्यर्थ न हन्मीत्यसुमतो निव ते संकल्पकृतात् प्राणातिपातात् न करोमि न कारयामि मनसा वाचा कायेनेत्येवंविषयं प्राणातिपातमित्यादिविकल्पानामन्य ॥३३०॥ ॥३३०॥ Jan Education International For Personal & Private Use Only Page #351 -------------------------------------------------------------------------- ________________ त सर्वस्मात् , किं तहि । श्वव्यावर्तते, न पूनः स्नेह देवी प्रसिदाद द्विपदचता हरि० लक्षणं | तमेन प्रत्याचष्टे, तथा मृषावादात् , न सर्वस्मात् , किं तर्हि १, स्थूलाद् अभिन्नकन्यका असतीमुर्वरा भूमीमभूमिमल्पक्षीरामेव || श्रीतचार्थ- बहुक्षीरां गां नाभिदधेऽहमित्यादिकात् , तथा कूटसाक्षित्वदानादेश्च व्यावर्त्तते, न पुनः स्नेहद्वेषमोहाभिभवात् विपरीतभाषीभवति, | अगारि | प्रत्याख्यानविधिस्तु पूर्ववत् । तथाऽदत्तादानात् न सर्वस्मात् , किन्तु ?, स्थूलाचोर्यारोपणहेतुत्वेन प्रसिद्धाद् द्विपदचतुष्पदापदवि७ अध्या षयात् निवर्त्तते, न पुनरल्पतृणेन्धनगोमयादिग्रहणात् , प्रत्याख्यानं पूर्ववत् , तथा मैथुनात् न सर्वस्मात् , किंतु, स्थूलात् , स्थूलं च परदारगमनं, तद्विषयमस्य प्रत्याख्यानं, अन्यपक्षे न, प्रत्याख्यानविधिश्च पूर्ववत् , तथेच्छापरिमाणं प्रतिजानीते, अन्यतः परिP ग्रहाद्विरमति, सचित्तादेः स्थूलात् , स्थूलश्चापरिमाणतः, सर्वेषां क्षेववास्त्वादीनामभिलषितपरिमाणव्यतिरेकं प्रत्याचष्टे, कालनिय| मेन भक्तवस्त्रभृत्यदारादीनामेतावता मम कार्यमिति शेषात् प्रत्याख्यानं, तद्विधिश्च पूर्ववत् , एवमेतानि पंचाप्यणूनि स्वल्पविष याणि, न यथोक्तसमस्तविपयाणि, ब्रतानि यस्य सोऽणुव्रतोऽगारी भवतीति, ननु च सोऽणुव्रत इत्येवं सूत्रं कार्य, उच्यते, सत्य| मेवमनगारिव्रतिपरामर्शः स्यात् , तच्छन्देनानन्तरस्य विधिः प्रतिषेधो वेति वचनात् , अगारिणश्च महाव्रतधारित्वप्रसंगः, तच्चासमीचीनं, अथ द्वयमभिसम्बध्यते अगार्यनगारश्च सोऽणुव्रतो भवतीति, सुतरां महाव्रतानि निराधाराणि स्युः, अतः अगारिग्रहण कार्य, न कार्य, महदित्यनेन शम्देन विशेषितानि व्रतानि यस्य सोऽनगारो महाव्रतीत्युपर्युक्तत्वात् , पारिशेष्यादगार्येव संभत्स्यते सोऽणुव्रत | इति, एवं तर्हि अधिकारार्थमगारिग्रहणम् , अतः प्रभृति यद्वक्ष्यते तत् सर्वमगारिणो भवति, आ अध्यायपरिसमाप्तेरिति । सम्प्रति ॥३३॥ |भाष्यमुक्तार्थानुसारेण श्रीयते-अणून्यस्य व्रतानीत्यणुव्रत (१५६-१२) इत्यादिवृत्याऽथं दर्शयति अनेन बहुव्रीहिवाक्येन,अणूनि ॥३३१॥ -देशविषयाणि, न समस्तनिषयाणीति प्रतिपादयति, अस्येत्यन्यपदार्थप्राधान्यख्यापन, व्रतशब्दः प्राग्व्याख्यातो निवृत्तिपर्यायः, Jan Education International For Personal & Private Use Only Page #352 -------------------------------------------------------------------------- ________________ शीले श्रीतवार्थ हरि० ७ अध्या० नदेवमित्यादिना निगमयति सामान्यार्थेन शब्देनानेकभेदसंग्राहिणा, यत्तदोनित्यसम्बन्धात् यस्मादणूनि व्रतान्यस्य तस्मादेवमु|क्तेन प्रकारेणाणुव्रतधरः प्रतिपन्नाणुव्रत इति, धरणं यथागृहीतव्रताविस्मरणं वक्ष्यमाणातिचारपरिहारेण चानुपालनमत एवंविधः || गुणशिक्षाश्रावक इति अगारी व्रती च भवति, पर्यायकथनं चेदं भेदबहुत्वप्रतिपादनार्थम् ,एकादशोपासकमेदाः सम्यदर्शनप्रभृतयः सक व्रतानि लश्रावकभेदाधारभूता इति, आगमश्च-“दंसण वय सामाइअ पोसह पडिमा अबंभ सच्चित्ते । आरंभ- पेस उद्दिट्ठवजए। सम-40 |णभूए य॥१॥" दर्शनप्रतिपत्तेरारभ्य स्वशक्त्यपेक्षया व्रतधारणादिष्वध्यवसायक्रियाविशेषेषु प्रवर्तते प्रवर्धमानश्रद्धः श्रमणभूतांतेषु | स्थानेषु इत्येवमणुव्रतोऽगारी व्रती भवतीति । किंचान्यदित्यनेन प्रस्तुस्यार्थस्य सम्बन्धं कथयति, गृहीतमिदमुक्तलक्षणान्यनुव्रतानि |धारयति गृहीति, किंचान्यत् प्रतिपाद्यते, आहदिग्देशानर्थदण्डविरतिसामायिकपोषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागवत सस्पन्नश्च ॥ ७-१६ ॥ सूत्रम् ॥ कृतद्वन्द्वा दिगादयस्तैः सम्पन्नः-समृद्धः संयुक्तः,चशब्दः समुच्चयवचनः, प्रतिपमाणुव्रतस्यागारिणस्तेषामेवाणुग्रतानां दाापादनाय शीलोपदेशः, शीलं च गुणशिक्षाग्रतं, तत्र गुणव्रतानि त्रीणि दिग्भोगपरिभोगपरिमाणानर्थदण्डविरतिसंज्ञान्यणुव्रतानां | भावनाभूतानि, यथाऽणुव्रतानि तथा गुणव्रतान्यपि सकृद् गृहीतानि यावजीवं भावनीयानि, शिक्षापदव्रतानि सामायिकदेशावका| शिकपौषधोपवासातिथिसंविभागाख्यानि चत्वारि, प्रतिदिवसमनुष्ठेये द्वे सामायिकदेशावकाशिके, पुनः पुनरुच्चार्येते इतियावत् , ॥३३२॥ पौषधोपवासातिथिसंभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवससमाचरणीयौ, पुनः पुनरष्टम्यादितिथिष्वनुष्ठीयेते इति, शिक्षा ॥३३२॥ Jan Education International For Personal & Private Use Only Page #353 -------------------------------------------------------------------------- ________________ | दिग्बत श्रीतस्वार्थ हरि० ७ अध्या० -अभ्यासस्तस्याः पदानि-स्थानानि अभ्यासविषयास्तान्येव व्रतानि शिक्षापदब्रतानीति, गुणव्रतानि तुन प्रतिदिवसग्राह्याणि, सकदग्रहणान्येव, गुण्यन्ते-संख्यायन्त इति गुणा-दिगादयो, दिशापरिमाणं पूर्वादिका दिशः तासामिष्टसंख्याव्यवच्छेदेन परतः प्रत्याख्यानमातिष्ठते, एवमुपभोगपरिभोगमपरिमितं संख्याय परिमाणेऽवस्थापयति, शेषं प्रत्याचष्टे, तथाऽनर्थदण्डमुपयोगमात्रव्यतिरि|क्तस्य सकलस्य निवृत्तिमभ्युपैति, परिगुणयतो गुणवतसंज्ञा, एवमेतानि शिक्षाव्रतानि देशकालावस्थापेक्षाणि शीलमुत्तरगुणाख्यानि | अणुव्रतपरिवृद्धयर्थमेव भावनीयानीति । 'एभिश्चे'त्यादि(१५६-१७) भाष्यं,एभिरिति दिगादिवतैः आदिग्रहणात् शिक्षापदवतैश्च सम्पनोज्गारी व्रतीभवति, कानि | पुनस्तानि दिगादीनि व्रतानीत्याह-तत्र दिग्वतं नामेत्यादि, तत्र-तेषु उत्तरगुणेषु सप्तसु दिग्वतं नाम दिशोऽनेकप्रकाराः शाखे|ऽभिहिताः, तत्र सूर्योदयोपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकास्तदनु क्रमेण, दिशां सम्बन्धि दिक्षु वा प्रतं एतावत्सु पूर्वादिदिग्भागेषु मया गमनाद्यनुष्ठेयं,न परत इति,नामशब्दोवाक्यालङ्कारार्थः,एतदेव स्पष्टतरं विवृणोति-तिर्यगित्याविना (१५७-१७) तिर्यगिति पूर्वादिका दिशोऽष्टौ निर्दिष्टाः, ऊर्ध्वमिति नवमी दिक, अध इति दशमी, एवमासा दशानां विशां यथाशक्ति (गमन)| परिमाणाभिग्रह इति, यथाशक्तीति यथासामर्थ्य कार्यापेक्षया गमिक्रियादिपरिमाणं एतावती दिक् पूर्वेणावगाहनीया, एतावती च पूर्वदक्षिणेनेत्यादि, अमिग्रहोऽमिमुखग्रहणं, आमिमुख्यं तु निश्चित्य झानेन गुणदोषाविति गृह्णाति, ततः को गुणोऽवाप्यत इत्याह |-तत्परतश्चेत्यादि, गुणमुपदर्शयति प्रष्टुः, चशब्दःक्रमावद्योतनार्थः, तस्माद्गमनपरिमाणात् परतः सर्वभूतेषु स्थावरजङ्गमाख्येषु पृथिव्यादिद्वीन्द्रियादिषु अर्थः-प्रयोजनमतिशयोपकारि, सत्यपि नस्मिन् न तत्र गमनाघनुतिष्ठति, अतस्तत्रत्यभूतानामनुपमर्दः । ॥३३३॥ ॥३३॥ For Personal Private Use Only Page #354 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० ७ अध्या० ॥३३४॥ | अर्थतः अनर्थतश्चेति, चशब्दः समुच्चयेऽनर्थः - अप्रयोजनं विना प्रयोजनेन भूखननोल्लिखनजलावगाहनवनस्पतिच्छेद कृकलासादिव्यापादनादिरनेकविधः, स एष सर्वः सावयः सपापो योगो व्यापारः कायादिकस्तेन चैव परिमाणात् परतो निरस्तेन निक्षिप्तो | निरस्तो भवतीति गुणावाप्तिः । सम्प्रति क्रमनिर्दिष्टं देशव्रतमुच्यते-अत्राह-वक्ष्यति भवान् देशव्रतं, पारमर्षप्रवचनक्रमः कैमर्थ्या| द्भिन्नः सूत्रकारेण आर्षे तु गुणव्रतानि क्रमेणोद्दिश्य शिक्षाव्रतान्युपदिष्टानि, सूत्रकारेण त्वन्यथा, तत्रायमभिप्रायः - पूर्वतो योजनशतपरिमितं गमनमभिगृहीतं, न चास्ति संम्भवो यत् प्रतिदिवसं तावती दिगवगाह्या, ततस्तदनन्तरमेवोपदिष्टं देशव्रतमिति, देशेभागेऽवस्थापनं प्रतिदिनं प्रतिप्रहरं प्रतिक्षणमिति सुखावबोधार्थमन्यथाक्रमः, सम्प्रति भाष्येण स्पष्टयत्येनमेवार्थ - देशव्रतं नामेत्यादि, (१५७-६) दिक्परिपमाणस्यैकदेशो देशस्तद्विषयं व्रतं देशनियमस्तच्च प्रयोजनापेक्षमेकादिदिकं सर्वदिक्कं यथा नामशब्दो वाक्यभूप| णार्थः, देशनिरूपणार्थमाह- अपवरक इत्यादि (१५७-३) अपवरको विशिष्ट एव गृहैकदेशः, तत्रैवं नियमः प्रवेशादिकाले - आप्रभात| समवादर्वाकू न मया निर्गन्तव्यममुतो देशादन्यत्र अनाभोगादिभ्य इति, एवं कुब्यमर्यादावच्छिन्नाद्भेहात् तथा वृत्तिपरिक्षेपावच्छिन्नात् क्षेत्रात् ग्रामाद्वा सीमावच्छेदाच्च, आदिग्रहणं नगरखेटकर्षटविषयजनखण्डपदार्थ, एतत् प्रदर्शनार्थमात्रं, एवं च यत्र देशे यावन्तं कालमिच्छति स्थातुं विहर्तु वा तत्र विवक्षितदेशात् परतो निवृत्तिरित्येव, अस्यैवार्थस्य प्रतिपादनार्थमिदमाह - यथाशक्तीत्यादि, यथा| शक्तीति कारणापेक्षया यावति देशे प्रबिचारो गमनादि क्रिया समस्ति गृहिणस्तदर्थः परिमाणाभिग्रहः प्रविचारजनितसूक्ष्मस्थूलभूतग्रामोपमर्दपरिहारः कृतो भवतीति दर्शयति ततः परतश्रेत्यादिना, प्राग्व्याख्यातार्थमेतद्भाष्यमिति । अनर्थदण्डो नामे| त्यादिना (१५७-५) अर्थ:- प्रयोजनं गृहस्थस्य क्षेत्र वास्तुधनशरीरपरिजनादिविषयस्तदर्थ आरंभो-भूतोपमर्दोऽर्थदण्डः, दण्डो निग्रहो For Personal & Private Use Only देशव्रतं ॥३३४॥ Page #355 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ७अध्या० भोगोपभोगसामा यिके S | यातना विनाशनमिति पर्यायाः, अर्थेन-प्रयोजनेन दण्डोऽर्थदण्डः स चैष भूतविषय उपमईलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तद्विपरीतोऽनर्थदण्डः प्रयोजननिरपेक्षः अनर्थोऽप्रयोजनमनुपयोगो निष्कारणता, विनैव कारणेन भूतानि | दण्डपति यथा कुठारेण प्रहृष्टः तरुस्कन्धशाखादिषु प्रहरति ककलासपिपीलिकादि व्यापादयति, नामशब्दः पूर्ववत् , अनर्थदण्डखरूपनिरूपणायाह-उपभोगेत्यादि, उपभुज्यत इत्युपभोगः, उपशब्दः सकदर्थे, सकद्भोगः उपभोगः पुष्पाहारादि, अथवा आंतर| भोगः उपभोगः आहारादिः, अत्रान्तर्वचनः उपशब्दः, परिभुज्यत इति परिभोगः, परिशब्दोऽभ्यावृत्तौ वर्तते, पुनः पुनः भोगो | वस्त्रादेः, ननु च व्रतग्रहणाद्विरतिशब्दो गम्यत एव किमर्थ विरतिग्रहणं, उच्यते, आदरार्थ, दूरक्षश्चायमेतत् , आदृतः कथं नाम परिहरेदिति । सामायिकं नामेत्यादि (१५७-७) सामायिकमिति समो-रागद्वेषविमुक्तः आयो-लाभः प्राप्तिः, समस्यायः समायः तत्र भवं सामायिक, समाय एव वा सामायिक, नामशब्दोऽलंकारार्थः, अभिगृह्य कालमिति कालं नियम्य यावच्चेत्यादि पर्युपासे साधून् वा अन्यद्वा किंचिदुक्तलक्षणमास्थाय कालस्य गोदोहिकादि स्थिरचित्तवृत्तिः, गृहपौषधशालादिषु निर्व्यापारः सन् सर्वत्र सामायिकमातिष्ठते, अमुना विधानेन-करोमि भदन्त ! सामायिक द्विविधं त्रिविधेनेति, प्रतिपद्य चैवं ततश्चैत्यादि पर्युपासे, निक्षिप्तसावद्ययोगः अवयं गर्हितं पापं सहावद्येन सावद्यः योगो व्यापारः कायादिस्तस्य सावधव्यापारस्य निक्षेपः-परित्यागः |प्रोज्झनं, न करोमि न कारयामि मनोवाकायैरिति भावतस्तद्विशेषणं सावद्यमिति ॥ पौषधोपवासो नामे (१५७-८) त्यादिना १ सर्वशब्दः प्रकृतविकल्पापेक्षया, अतः सर्वसावद्ययोग इति न करोमि न कारयामि तस्य विकल्पस्य प्रत्याख्येयो यः सावध-0 योगः स सर्व इत्यनेन विशेष्यते, न पुनः सामान्येन सर्वसावद्ययोगनिक्षेपणमिति, अगारवान् तस्यागारिण (इति सिद्ध०) लकारार्थः, अमिरवितात्तिः, क, प्रतिपय च ORIOSIAORDECE ॥३३५॥ ॥३३५॥ Jan Education International For Personal & Private Use Only Page #356 -------------------------------------------------------------------------- ________________ पौषमः पौषधस्वरूपं निरूपयति, रूढ्या पौषधशब्दः पर्वसु वर्तते, पर्वाणि च. अष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वात् , तत्र श्रीतत्वार्थ पौषधः पर्वण्युपवांसः त्रिविधस्य चतुर्विधस्य वाऽऽहारस्य छेदः, नामशब्दो वाक्यालङ्कारार्थः, पौष उपवासः इत्यादिना | हरि० ||भाष्येणानन्तरमित्येकार्थिता, सोऽष्टमीमित्यादि, स पौषधोपवासः उभयपक्षयोरष्टम्यादितिथिमभिगृह निश्चित्य बुद्धयाऽ ७अध्या० न्यतमा चेति, प्रतिपदादितिथिषु अनियम दर्शयति, अष्टम्यादिषु नियमः, चतुर्थायुपवासिनेति, कट्टलक्षणा तृतीया, मुसुथूणां सकृद्भोजनं मध्यमजनस्य भक्तद्वयं, तत्र मध्यमा प्रतिपत्तिमाश्रित्य चतुर्थादितपोगणना, अतीतेऽहनि मुक्त्वा प्रत्याख्यान मित्येको भोजनकालः, द्वितीयेऽहनि भक्तद्वयच्छेदः, तृतीयेऽहनि भुक्तिकाले भुंक्त इति चतुर्थमुच्यते, एक उपवासः चतुर्थ, सदामथुपवसति यस्तच्छीलश्च स चतुर्थायुपवासी, आदिग्रहणात् पूर्वगणनयैव षष्ठाष्टमादिसमस्ततपोविकल्पग्रहणं, स्नानमुदकेन अनु| लेपनं चन्दनादिना गन्धा वासादयः मालाहं माल्यं पुष्पप्रकारः, अलंकारो वस्त्रकेशकटकादि व्यपगताः स्नानादयो यस्येति, न्यस्तो निक्षिप्तः सर्वसावद्ययोगो येन, सर्वशब्दः पूर्ववत् , कुशास्तृणजातिरशुषिराः तत्कृतः संस्तारः, संस्तीर्यतेऽसाविति संस्तारः फलकमप्यशुषिरं चम्पकादिपट्टखण्डं, आदिग्रहणात् विदलवस्त्रकम्बलीपरिग्रहः अन्यतममिति उक्तानां मध्ये यथालाभमास्तीर्य प्रविरचय्य प्रतनुनिद्रेण अनुष्ठेयं, अथवा स्वशक्त्यपेक्षया स्थानादिविधिनाऽनुष्टेयस्तदाह-स्थानमूर्खलक्षणं कायोत्सर्गाख्यं वीराणां संहननयुक्तानामासनं जान्वधोभागतुल्यमंचिकादिनिविष्टस्यापनीताधोमंचिकस्य तथाऽवस्थानं वीरासनमुच्यते, निसद्यासनं हि ||३३६॥ | समस्फिग्निवेशनं पर्यकबन्धादिः, वाशब्दो विकल्पार्थः, स्थानादि वा शयनं या अन्यतममिति यदेवाभ्यस्तं आस्थायेति परिगृह्य धर्मस्तु श्रुतचरणभेदाद् द्विधा,तत्र श्रुतधर्मो वाचनाप्रच्छनाऽनुप्रेक्षास्वाध्यायधर्मोपदेशलक्षणः चरणधर्मो महाव्रताणुव्रतोत्तरगुणभेदतः ॥३६॥ Jan Education International For Personal & Private Use Only Page #357 -------------------------------------------------------------------------- ________________ पौषधोपवासोपभोगातिथिसंविभागः तद्विषयं जागरणं जागरिका, नत्वार्तरौद्रविकाधाश्रिता जागरेति, एवमयं पौषधोपवासः सम्यग् गृहिणाऽनुष्ठेय इति । उपभोगश्रीतचार्थ-I R परिभोगव्रतं नामेत्यादि (१५७-१८) उपभोगपरिभोगशब्दार्थों व्याख्यातो, तच्च द्विविधं व्रतं भोजनकर्मविषयत्वात् , तत्राहरि० शनीयात् मांसानन्तकाभिवर्तते पानतो मद्यसुरामांसरसकादेः खाद्यान् बहुबीजसच्चोदुंबरफलादेः स्वाधात् माक्षिकादिमधुप्रभृतेः ७ अध्या० एवं यथासम्भवमन्यदपि सचित्तमाहारजातं परिहरति प्रतिदिवसं, कर्मतः पंचदश कर्मादानानि अंगारकरणादीनि ज्ञानावरणा| दिकर्मणां हेतुत्वात् आदानात् कर्मादानानीत्युच्यन्ते, तानि चाङ्गारवनशकटभाटकस्फोटनदन्तलाक्षारस विषकेशवाणिज्ययंत्रपी| डननिर्लाञ्छनदवदानसरोहदादिपरिशोषणासतीपोषणकर्माणि, प्रदर्शनं चैतद् बहुसावद्यानां कर्मणां, न परिगणनमित्यागमाः, ननु च भाष्यकृता न कर्मादानग्रहणमकारि साक्षात् ,सत्यं, आदिग्रहणाद् व्याख्येयानि, प्रवचने, तथोपदिष्टत्वात् , गन्धमाल्यादीनामित्यादिशब्दात् पटवासधूपप्रकर्षताम्बूलग्रहणं, समासतो यानि यहुसावधानि तानि यावजीवं वर्जनीयानि, अल्पसावधानां तु कर्मणां परिमाणं कार्य, शेषाणि प्रत्याख्येयानि । अतिथिसंविभागो नामेत्यादि (१५७-१७) अतिथिर्भोजनार्थ भोजनकालोपस्थायी स्वार्थ निर्वतिताहारस्य गृहिवतिनः साधुरेवातिथिः तस्य संविभागोऽतिथिसंविभागः, संविभामप्रग्रहणात् पश्चाकादिदोषपरिहारः, अत्र च पौषधोपवासपारणकाले नियमः, 'अदत्त्वा साधुम्यो न स्वयं पारणीय मिति, अन्यदा तु दवा पारयति पारयित्वा वा ददाति इत्यनियमः, तच्च देयं देशकालाद्यपेक्षं सर्वमेवोद्गमादिविशुद्धं मोक्षफलममिलषता संयतासंयतेन, | ॥३३७॥ | कदाचित् किंचिदाधाकर्माद्यपि देशकालापेक्षं स्वर्गादिफलमेव भवतीति विजानता देयमेव, उत्सर्गापवादप्रपंचस्वभावत्वाद्भगवदः | ईत्प्रणीतप्रवचनस्येति, नामशब्दः पूर्ववत् , न्यायागतानामिति न्यायो द्विजक्षत्रियविदशूद्राणां स्वत्यनुष्ठानं, खवृत्तिवप्रसिद्धैव ॥३३७॥ For Personal Private Use Only Page #358 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि ७ अध्या० ॥३३८॥ प्रायो लोकरूढ्या, तेन तादृशेन न्यायेन आगतानां प्राप्तानां कल्पनीयानामिति उद्गमादिदोषवर्जितानामशनी यपानीयखाद्यस्वाद्यवस्त्रपात्र प्रतिश्रयसंस्कार भेषजादीनां द्रव्याणामिति पुद्गलविशेषाणां देशो नानाव्रीहिकोद्रवकंगुगोधूमादिनिष्पत्तिकः कालः सुमिक्षदुर्भिक्षादिः श्रद्धा विशुद्धचित्तपरिणामः पात्राद्यपेक्षः सत्कारोऽभ्युत्थानासनदानवंदनानुत्रजनादिः क्रमः परिपाटी देशकालापेक्षो यः पाको निर्वृत्तः खगेहे तस्य पेयादिक्रमेण दानं, यो वा यत्र देशे काले वा क्रमः प्रसिद्धः तैर्देशादिभिरुपेतं, उपेतशब्दः प्रत्येकमभिसम्बध्यते, परयेति प्रकृष्टया आत्मनोऽनुग्रहबुद्धया ममायमनुग्रहो महाव्रतयुक्तैः साधुभिः क्रियते यदशनी| याद्यादीयत इति, अतः संयता मूलोत्तरगुणसम्पन्नास्तेभ्यः संयतात्मभ्यो दानमिति । किंचान्यदि (१५८-२) त्यनेनाभिसंबनातीति, सम्यत्तत्रसम्पन्नो वाऽऽणुव्रतधरः शीलसम्पदा युक्तः । किं चान्यत् पालयेदित्याह - मारणान्तिक संलेखनां जोषिता ॥ ७-१७ ।। सूत्रं ॥ यद्यपि प्रतिक्षणमावीचिकमरणमस्ति तथापि न तद्ग्रहणं, किं तर्हि ?, सर्वायुपः क्षयो, मरणमेवान्तो मरणान्तः- मरणकालप्रत्यासन्नं मरणमितियावत् जन्मनः पर्यवसानं तत्र भवा मारणान्तिकी, संलेखना हि सम्बध्यते, संलिख्यतेऽनया शरीरकपाया इति | संलेखना - तपोविशेष:, यथोक्तमार्षे "चत्तारि विचित्तारं विगईणिज्जू हिआई चत्तारि । एगंतरमायामं अविगिट्ठवि गिट्ठ को डिकं ॥ १ ॥” | द्वादश वर्षाण्युत्कर्षतः संलेखनाकालः, तदनु स्वशक्त्यपेक्षो मासार्द्धमासपरिमाणः संलेखना कालोऽवसेयः, संलेखना चावश्यं समा धिमरणाय पर्यन्ते विधेयाऽनगारगारिभ्यां जोषितेति कर्त्तरि ताच्छीलिकस्तृन्, मारणान्तिकीं संलेखनां जोषिता सेविता कर्ता इति, एनमेवार्थं भाष्येण स्पष्टयति कालसंहननेत्यादिना (१५८-५) कालदोष हुप्पमायां दुःशक्यं बहूनि वर्षाणि साधुगृहि For Personal & Private Use Only अतिथिसंविभागः संलेखना ॥ ३३८ ॥ Page #359 -------------------------------------------------------------------------- ________________ अतिथिसंविभागः संलेखना ||धर्मानुष्ठानं कर्तुं, संहननं वज्रर्षभनाराचादि पोढा संहननस्य दौर्बल्यं दुर्बलता, हीयमानमित्यर्थः, उपसर्गास्तु दिव्यमानुपतिर्यश्रीतच्चार्थ कृतात्मसमुत्थाः, दोषशब्दः प्रत्येकमभिसम्बध्यते, कालदोषात् संहननदौर्बल्यदोषादुपसर्गदोपाद्वा, धर्मो दशलक्षणकः तद्विपयाण्यहरि० वश्यकर्त्तव्यान्यावश्यकानि साधोः प्रत्युपेक्षणादीनि अगारिणोऽपि चैत्यवन्दनवैयावृश्यपौषधप्रतिपच्यादीनि तेषां परिहाणिः७ अध्या० अवसादः कालादिदोषात् तामवगभ्य कालादिदोषमन्तेरण वा अमितः प्रत्यासन्नमवबुद्धयेदं च कर्त्तव्यमित्याह-अवमौदर्येत्यादि | (१५८-६) अवमं न्यूनमुदरमवमोदरं तद्भावमौदर्य-अविकृतकुकुष्यण्डकमानेन द्वात्रिंशत्कवलाहारः पुरुषः स्त्री वा, ततः किंचि-| दूनतादिभेदेनावमौदर्यमनेकविधमागमेऽमिहितं, चतुर्थादिभक्तभावना पूर्वोक्का, आदिग्रहणादर्धमासक्षपणादिपरिग्रहः, एभिस्तपो|विशेषरात्मानं संलिख्य-तनकृत्य विरुक्ष्य-रुधिरमेदोमांसाद्यपचयं कृत्वा कषायांश्चापास्य-प्रोज्झ्य च गृहिव्रतत्वमभ्युपगम्य संयम सर्वसावधविरतिलक्षणमुत्तमैर्महाव्रतैः सम्पन्नः चतुर्विधमशनादिकमाहारं प्रत्याख्याय त्रिविधं वा यथासमाधि यावजीवमिति विशिष्टावधिकं भावनानुप्रेक्षापरः भावनाः पूर्वोक्ताः अनुप्रेक्षास्तु वक्ष्यमाणा नवमे तत्पर इति तत्र निहितचेतास्तदध्यवसानः स्मृतिबहुलः सर्व स्मरति यत् प्रतिज्ञातं महाव्रतादि, मुषितस्मृतेर्न निर्जराऽस्ति प्रमादवतः, समाधिरिति चेतसः | स्वस्थता तबहुलः समाधिबहुला, नारौद्रध्यानयुक्तः,एवं कुर्वन्नुत्तमार्थस्येति प्रकृष्टपुरुषार्थस्य मोक्षस्याराधको भवतीति । सम्प्रति पव्याख्यातस्वरूपाणि शीलानि निगमयति एतानि'(१५८-१०) त्यादिना उत्तरस्य च स पन्धमाचष्टे, दिक्षु व्रतं दिग्वतं, तदादौ ॥३३९॥ येषां तान्येतानि दिग्वतादीनि सप्तापि सह संलेखनया शीलानि भवंति, शील्यन्ते-अभ्यस्य ते समाचीयंते आत्मनि पुनः पुनरिति शीलानि, एवमयमगार्यणुव्रतशीलसम्पन्नो व्रतीच्युच्यते, स च व्रतति निःशल्य इत्यमुष्माद्धि वचनादिदमर्थात् साम ॥३३९॥ Jan Education international For Personal Private Use Only Page #360 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० ७ अध्या० ॥३४० ॥ र्थ्यतः प्रतिपादितं भवति व्रती नियतं सम्यग्हष्टिरिति व्रतिलक्षणादेव विशिष्टावधारणं यो व्रती सोऽवश्यंतया सम्यग्दृष्टिःसम्यग्दर्शनी भवतीति यतः शंकादिदोपदूषितमनसो मिथ्यादर्शनशल्यतुद्यमानसकलमूलोत्तरगुणाधारत स्वार्थश्रद्धानस्य नियमत एव नास्ति प्रतित्वमतो व्रती नियतं सम्यग्दृष्टिरिति तत्र तेषु सम्यक्त्वाणुव्रतगुणव्रतशिक्षाव्रतेषु सम्यग्दर्शनातिचारः पंचभाऽयं - शङ्काकाङ्क्षा विचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेर तिचाराः ॥ ७- १८ ।। सूत्रं ॥ कृतद्वन्द्वाः शङ्कादयो भवन विभक्त्या निर्दिष्टाः सम्यग्दृष्टेरिति सम्यग्दर्शनभाजोऽतीचारा भवन्ति, मोहनीयकर्मणो वैचिज्यादात्मनः परिणतिविशेषाः, तानि द्वन्द्वपदानि पंचापि वृच्या दर्शयति- शंकेत्यादिकया, अतिचारो व्यतिक्रमः स्खलनमित्येकोऽर्थः, अधिगतेत्यादि, अधिगतं सुपरिज्ञातं जीवाजीवादि तथं यस्य तस्याप्येवंविधस्य भगवत इति श्रीवर्द्धमानस्य शासनं प्रवचनमभिप्रपन्नस्य - अभिमुखं भावतः प्रतिपन्नस्येतियावद् असंहार्यमतेरिति संहार्या आक्षेप्या परकीयागमप्रक्रियाभिरसमंजसाभिर्बुद्धिर्यस्य स संहार्यमतिः न संहार्यमतिर्भगवदर्हत् प्रणीततश्चश्रद्धा या तस्य सम्यग्दृष्टेरईत्प्रोक्तेषु जीवादिष्वर्थेषु, यथाऽऽत्मा लोकाकाशतुल्य प्रदेशः, गतिस्थितिहेतू जीवपुद्गलानां धर्माधर्मावपेक्षाकारणमित्येवमादिरनेकः पदार्थोऽत्यन्तः सूक्ष्मस्तेषु अत्यन्तलिंगागमगम्येषु यतः परमाणवः सूक्ष्माचातीन्द्रियाश्च तथापि लिंगेन कार्येणागमेन वाऽवगम्यन्ते केवलागमग्राहो| ष्विति केवलं एकमसहायं मत्यादिविनिर्मुक्तं आत्यन्तिकज्ञानावरणक्षयप्रभवं आत्मस्वरूपं सकलज्ञेयग्राहि ज्ञानं तेन गृह्यन्ते, आगमो द्वादशांगं गणिपिटकं तेन च गृह्यन्ते, अत आगमपरिच्छेद्येषु प्रज्ञापनीयेष्वर्थेषु यः संशयो भवति, एवं स्यादसंख्येय प्रदेश आत्मा | नैव स्यादिति वा, सेयमेवंविधा शंका, तथा चागमः- “संसयकरणं संका" तथा संशयो मिथ्यात्व मेव, यथाह - "पयमक्खरंपि एकंपि जो For Personal & Private Use Only अतिथिसंविभागः संलेखना ॥३४० ॥ Page #361 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ७ अध्या० सम्यक्त्वातीचाराः न रोएइ सुत्तनिद्दिढुं। सेसं रोयंतोऽवि हु मिच्छट्ठिी मुणेअधो ॥१॥" इहलोके भवा एहलौकिकाः शब्दादयो विषयाः, सुगतेन | हि भिषणामक्लेशको धर्म उपदिष्टः, असावपि घटमान एव, तथा परिवाभौतब्राह्मणानामपि, तथा परलोके भवाः पारलौकिकाः | स्वर्गमानुषजन्मप्रभवाः शब्दादयो विषयास्तेष्वभिलाषस्तद्विषयाऽऽशंसा प्रीतिरमिलाषः कांक्षेत्यनन्तरं, दर्शनेषु वा, तथा चागमः |-"कंखा अण्णण्णदसणग्गाहो" प्रस्तुतोऽतीचारः तत्शब्देन तस्य परामर्शः, सोऽतीचारो मलीमसता ध्यामलता, कस्य ?, सम्यग्दृष्टेरित्याह, न निर्मूलमेव सम्यक्त्वं भवति, मलिनता तु तस्य जायत इति, कस्मात् पुनः कांक्षा अतीचार इति प्रश्नेनोपक्रमते-कुत इति, एवं मन्येत-जिनवचनं श्रद्धत्त एव, अश्रद्दधतश्च मिथ्यादर्शनं, आचार्यस्त्वाह-कांक्षिता इत्यादि (१५६-५) यस्मादन्यशासनतचाभिलाषी कांक्षिता, न विचारिता गुणदोषा येनासावविचारितगुणदोषो यतः सांसारिकसुखमल्पं विपाककटुकं तदप्यभिलपति, एतच्च भगवद्भिः प्रतिषिद्धं, प्रतिषिद्धानुष्ठानाच्च भावतो दूषयति सम्यक्त्वं, अतः समयमतिकामतीति । समय:-सिद्धान्तः अतिक्रमणमुलंघनं, कः पुनरसौ समयः 'णो इहलोगट्ठयाए' इत्यादि, केवलं कर्मनिर्जरणायैवेति, विचिकित्सा नामे(१५१-६)त्यादिना, मतिविभ्रमो विचिकित्सा-युक्त्यागमोपपन्नेऽप्यर्थे भ्राम्यति मतिः, यथाऽस्य महतस्तपःक्लेशस्य लोचौंड्यादेरायत्यां फलसंपद् भवित्रीति, अथच क्लेशमात्रमेवेदं निर्जराफलविकलमिति, नामशब्दो वाक्यालंकारार्थः, इदमप्यस्तीति इत्यादि, उभयथेह क्रिया-फलवती निष्फला च, कृषीवलानां कर्षणादिक्रिया कदाचित् फलवती जातुचित् निष्फलेति, |अत इदमस्तीदमप्यस्ति एवं परलोकक्रियायामप्यास्तितामतिविप्लुतिरिति । ननु शंकाविचिकित्सयों का प्रतिविशेषः १, उच्यते, पत शंका सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया लक्ष्यते, इयं तु क्रियाविषयैव विचिकित्सा, तमेक विष्णोति मतिविप्लुति ॥३४॥ ॥३४१॥ For Personal P e ny www.ebay.org Page #362 -------------------------------------------------------------------------- ________________ सम्यक्त्वातीगराः रिति, मतिर्मिथ्यात्वपुद्गलानुविद्धा विप्लवते-भ्रमति नावतिष्ठते च, ते मिथ्यादर्शनभेदा विशेषमाश्रित्य सम्यक्त्वातिचाराः अभिश्रीतत्त्वार्थ धीयन्ते, आगमे तु विचिकित्सा विद्वज्जुगुप्सा वेत्यमिहितं, विद्वांसः-साधवस्तेषां जुगुप्सा-निन्दा अस्नानात् प्रस्वेददुर्गधितां हरि० | ७ अध्यापन | निन्दति, को दोषः स्याद्यदि प्रासुकेन वारिणा प्रक्षालनं कुर्वीरनिति,अन्यदृष्टिरित्यादि (१५९-७) अन्यशब्दः प्रतियोग्यपेक्षः, | अन्या चासौ दृष्टिरन्यदर्शनमयथापदार्थप्रणयनात् , तथाह-अर्हच्छासनव्यतिरिक्ता दृष्टिरन्यदृष्टिरसर्वज्ञप्रणीतवचनादिमि| रिति, सा च द्विविधा-द्विप्रकारा, तत्राभिमुखं गृहीताऽभिगृहीता दृष्टिरिदमेव तच्चमिति बुद्धवचनं सांख्यकणादादिवचनं वा, | अनभिगृहीता चेति, चः समुच्चये, नैकाभिमुख्येन गृहीता सर्वप्रवचनेष्वेव साधुदृष्टिः, सर्वमेव युक्त्युपपन्नमयुक्तिकं वा समतया मन्यते मौढ्यात् तत्र, तयुक्तानामित्यादिना (१५१-९) अमिगृहीतमिथ्यादृष्टेरियत्नां निरूपयति, तयाभिगृहीतमिथ्यादृष्टया युक्तास्तयुक्ता मिथ्यादर्शनमाजो, मिथ्यादर्शनं घनेकाकारमुपजायते मोहवैचित्र्याद् नयानामानंत्याद् अतः स्थूलतरकतिपयभेदोपदर्शनं | क्रियते, तेषां तद्युक्तानां क्रियावादिनामिति क्रिया कर्तुरधीना न क; विना क्रियायाः सम्भवः, तामात्मसमवायिनी क्रियां वदन्ति | ये तच्छीलाश्च ते क्रियावादिनः आत्मास्तित्वादिप्रतिपत्तिलक्षणाश्च,ते चाशीत्यधिकशतसंख्याः, समभिगम्याश्चामुनोपायेन-जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो | | नित्यानित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पंच न्यसनीयाः, ततो विकल्पानुत्पादयति-अस्ति जीवः स्वतो ॥३४२॥ | नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्वायं-विद्यते खल्वयमात्मा चेतनरूपेण नित्यश्च कालवादिनः१,उक्तेनैवामिलापेन द्वितीयो |विकल्प ईश्वरकारिणनः २, तृतीयविकल्प आत्मवादिनः पुरुषमेवेदमित्यादि ३, नियतवादिनश्चतुर्थो विकल्पः ४, पंचमविकल्पः Latestimam ॥३४२॥ Jan Education roernational For Personal & Private Use Only Page #363 -------------------------------------------------------------------------- ________________ | स्वभाववादिन५, एवं स्वत इत्यनेन लब्धाः पंच विकल्पाः, परत इत्यनेनापि पंचैव लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश श्रीतचार्थ-IN विकल्पाः १०, एवमनित्यत्वेनापि दशैव १०, एकत्र विंशतिः जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टास्वेव प्रतिपदं विंशतिर्विक-11सम्यक्त्वाहरि० ल्पानां, अतो विंशतिर्नवगुणाः शतमशीत्युत्तरं क्रियावादिनामिति । अक्रियावादिनां स्वरूपकथनं नामत एव क्रियते, तद्युक्ता तीचाराः ७ अध्या० नामित्यनुवर्तते, आत्मनास्तित्वादिप्रतिपत्तिलक्षणा भवन्त्यक्रियावादिनः, न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, "भूतिर्येषां क्रिया सैव, कारणं सैव चोच्यत" इति, एषां चतुरशीतिर्मेदाः, तेषां पुण्यापुण्यवर्जितपदार्थसप्तकन्यासः, तथैव जीवस्याधः स्वपरविकल्पमेदद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौ तु न स्तः, कालादीनां तु पंचानां षष्ठी यदृच्चा न्यस्यते, पश्चाद्विकल्पाभिलापः-नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिमिरपि यदृच्छावसानैः, सर्वे षड् विकल्पाः,तथा नास्ति जीवः परतः कालत इति षडेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि पट्सु प्रतिपदं द्वादशैव विकल्पाः,एकत्र द्वादश | सप्तगुणाश्चतुरशीतिर्विकल्पा नास्तिकानामिति । अज्ञानिकानामिति, कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा, अज्ञानका इति पाठः, असंचिन्त्यकृतबन्धवैफल्यादिलक्षणाः, सप्तपष्टिभेदाः, तत्र जीवादीन् नव पदार्थान् | पूर्ववद् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदसदादय उपन्यसनीयाः, सच्च१ मसच्च२ सदसचं३ अवाच्यं४ सदवा च्यत्वं५ असदवाच्यत्वं सदसदवाच्यत्वमिति चैकैकस्य जीवादेः सप्त विकल्पाः, त एते नव सप्तकाविषष्टिः, उत्पत्तेस्तु चत्वार ॥३४३॥ एवाचा विकल्पाः, तद्यथा-सत्त्वमसवं सदसवमवाच्यत्वं चेति, ते त्रिषष्टिमध्ये क्षिप्ताः सप्तपष्टिर्भवति, को जानाति जीवः सन्नित्येको | ॥३४३॥ | विकल्पः,एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति वा को जानात्येतत् ?, न कश्चिदपीत्यभिप्रायः, Jan Education baratonal For Personal Private Use Only Page #364 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ७ अध्या० यप्रतिपत्तिलक्षणा विनाकावत्यारो द्वात्रिंशयससुखं,इदमेवर सम्यक्त्वातीचाराः | वैनयिकानां चेति चशब्दः समुच्चये, विनयेन चरति विनयो वा प्रयोजनमेषामिति वैनयिकास्तेष्वष्टासु स्थानेष्वनवधृतलिंगा| चारशास्त्रविनयप्रतिपत्तिलक्षणा विनयप्रधानास्तत्सपर्या विदधति कायेन वाचा मनसा दानेन च, एमिश्चतुर्भिः प्रकारैः सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु, एवं चाष्टकाश्चत्वारो द्वात्रिंशद्विकल्पा भवन्ति, एवमभिगृहीतमिथ्यादृष्टीनां सर्वसंख्ययात्रीणि शतानि | त्रिपष्टयधिकानि,अनभिगृहीतानि भोगसुखपराणां,आस्तां निःश्रेयससुखं,इदमेव प्रर्याप्तं यत् प्रकृष्टैश्वामिजनादिषु नीरोगतादियुक्तं जन्मेति, सर्वदेवतासु पाखण्डिषु च तुल्यतामौदासीन्यं वा भावयतीति, एतत्सम्बन्धेनाह-प्रशंसासंस्तवौ सम्यग्दृष्टेरतीचारौ| | इति एषामुक्तलक्षणानां क्रियाऽक्रियावादिनामज्ञानिकानां वैनयिकानां च प्रशंसा स्तुतिरमिष्टवः पुण्यभाज एते सुलब्धमेमिर्जन्म सत्पथस्थाः सन्मार्गदर्शन निपुणा इत्यादि, संस्तवः तैः सहैकत्र संवासात् परिचयः, परस्परालापादिजनितः, तथाहि-एकत्र वासेन तत्प्रक्रियाश्रवणात् तत्प्रक्रियादर्शनाचासंहार्यमतेरपि दृष्टिभेदः श्रूयते, किमुत संहार्यमतेः, एमिर्भगवद्भिः पार्श्वस्थादियथाच्छन्दकैरपि साद्धं निषिद्धमेकत्र वसनभेकरात्रावपि सम्यग्दृष्टरुत्सर्गतः, तस्मादतीचारावेतौ मलीमसताहेतू तत्प्रशंसासंस्तवौ, सम्यग्दटेधशहेतू या, प्रसिद्धार्थवशादुपजातसन्देहः कविदा आह-प्रशंसासंस्तबयोः कः प्रतिविशेष ! इति मन्यते-'शंसु स्तुतौ', प्रशंसनं प्रशंसा,स्तुतिः 'ष्टुञ् स्तुतौ' संस्तवनं संस्तवः,सम्यक् स्तुतिरेव, अतस्तुल्यार्थत्वात् प्रश्नपति-का प्रतिविशेष इति?,अत्रोच्यते, ज्ञानेत्यादि (१५९-१७) ज्ञान-आगमः क्रियावादिप्रभृतीनां तत्प्रशंसा निरवद्यः प्रकृष्ट आगमः प्रमाणान्तरसंवादी न चामिभ| वितुमपरैः शक्य इत्येवमुद्भावनं, प्रत्यक्षमेव तेषां परोक्षं वा, भावत इति, तदाक्षिप्तेन चित्तेन भक्तिप्रहेन तदीयगुणैर्नम्रता नीतेनेति, तेषामेव दृष्टिदर्शनं स्वागमोक्तपदार्थश्रद्धानं तस्य प्रशंसा समक्षासमक्षं, प्रकृष्टमेषां सम्यग्दर्शनं सन्मार्गानुकूलमित्युद्भावभावनः रात्रावधिभिदत्र आर-प्रतिरव,अतस्तुन्यार्थत्वप्रवेष्ट आगम: ||३४४॥ ॥३४४॥ For Personal Present Jon Education international Page #365 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ७ अध्या गुणा दाक्षिण्यसांगत्यप्रियप्रथमामिभापितालडहतादयस्तेषामेषु प्रकों दृश्यते गुणानामित्युद्भावनं भावतः प्रशंसा, अथवा ज्ञानदर्शने एव गुणौ तयोः प्रकर्पस्तद्भावनं-प्रकाशनं भावतः प्रशंसा, अथवा ज्ञानदर्शने एव गुणी तयोः प्रकर्षस्तदुद्भावनं सम्यक्त्वाप्रकाशनं भावतः प्रशंसा प्रत्यक्षतः परोक्षतो वा, संस्तवस्त्वित्यादि, तुशब्दः संस्तवं विशिनष्टि, संस्तव इह संवासजनितः परि तीचाराः चयः संवसनभोजनालापादिलक्षणो, न स्तुतिः, प्रशंसायास्तुल्यत्वात् , तत्परिचयस्यात्र प्राधान्यं, स्तुतिस्तु प्रासंगिकी, लोके च ।। प्रतीतः संपूर्वः स्तौतिः परिचये 'असंस्तुतेषु प्रसभं भयेष्वि'त्यादि, एकोऽपि हि शब्दो भिन्नार्थो गम्यते प्रयोत्कृवशाद् गोशब्द| वत् । अथ संस्तवशब्दस्यार्थ परिचयमेव भाष्येण स्पष्टयति-सोपधमित्यादिना, उपधा छद्म माया, सहोपधया सोपधं, निरुपधं-| | निश्छद्म निर्मायं, परिचये सति परमलक्षणं समक्षमेव सोपधमभूतान् वक्ति, दाक्षिण्यात् जानानोऽपि परमार्थ तन्मध्यसंवासपरिचयदोषात् तदीयप्रतिश्रयान्नपानोपजीवी दयापरा यूयममलबोधमाज इति वा परा शीलसंपद् युष्मास्विति गुणवचनं प्रासंगिकमत्र, परिचयात्तु प्रसवो दोषाणां, तथा तदन्यश्रवणे तन्मध्यदर्शने वोन्मार्गप्रतिपत्तिः स्यात् कस्यचित् कदाचिदिति प्रत्यवायः, मिथ्यादर्शनदाढ्यं वा जायेत तद्वर्गस्येति प्रत्यवायः, तथा निरुपधमेव भूतगुणाभिधानं जातुचित् कुयत् िपरिचयप्रीत्या, ततश्च त एवं | पूर्वका दोषाः समापतंति, अतः संवासात् परिचयलक्षणात् ज्ञानक्रियाभ्रंश इति दूरतः संस्तवः परिहार्यः । एवं शंकादिसकलश| ल्यरहितं सम्यक्त्वं शेषगुणानामाधारीभवति अशुद्धं तु न प्रतीच्छति गुणान् विनाशयति चेति १८॥ एवं तावदविशेषेण सम्यग्दृष्टेरतिचारा व्याख्याताः, संप्रत्यगारिण एव प्रतिव्रतमतिचारान् विवक्षुराह-- (पाठोऽयंx चिह्वगतः भाष्यस्य व्याख्यानभूतोऽपि न ॥३४५|| श्रीहरिभद्रीयादशैं न च मुद्रितायां सिद्धसेनवृत्ताविति लिखितसिद्धसेनीयवृत्तेलिखितः) ॥३४५॥ Jan Education International For Personal & Private Use Only Page #366 -------------------------------------------------------------------------- ________________ भीतधार्थ हरि० ७ अध्या० अधिकारः प्रथमव्रतातीचाराः व्रतशीलेषु पंच पंच यथाक्रमं ॥७-१९॥ सूत्रम् ।। व्रतानि स्थूलप्राणातिपातनिर्वृत्यादीनि पंच शीलानि-दिग्देशादीनि सप्त, कृतद्वन्द्वानि, अनन्तरसूत्रादतीचारा इत्यनुवर्तते, तस्याभिसम्बन्धः पंच पंचेति वीप्सा वाक्येन, अतोऽयमर्थः-एकैकस्याणुव्रतस्य शीलस्य च दिगादेः प्रत्येकं पंच पंचातिचाराः समवसेयाः यथाक्रमं यथानुपूयं, यो यः क्रमो व्रतानां प्रागभिहितस्तेनैव क्रमेणातीचारा वक्ष्यमाणा बोद्धव्याः, व्रतेषु इत्यादि, (१५९-१६) भाष्यं, सामान्येनापि व्रताभिधाने सामर्थ्यादगारिणो यानि व्रतानि तेषु विषये व्रतेपु पंचस्वित्यन्यूनातिरिक्तेषु शीलेषु |च सप्तस्विति, चशब्दः समुच्चयार्थः, सप्तव शीलानि, तेषु च पंच पंचेति नियमवचनं, प्रतिव्रतं प्रतिशीलं च पंचातीचारा भवन्ति, यथाक्रममिति व्यतिक्रमनिवृत्यर्थः, अन्यथा बन्धादयो मृपावादनिवृत्तेरप्यतीचाराः स्युः, मिथ्योपदेशादयोऽप्येवं व्यतिरेकेण प्राप्नुयुः, ऊर्ध्वं यद् वक्ष्याम इति नियमवचनाय प्रदर्शनं, यदुपरिष्टादतीचारजातमभिधास्यामः तदुक्तेषु व्रतेषु यथाक्रममिति । तद्यथेत्यनेन सम्बन्धमाचष्टे, यथा तदेतदतीचारजातं क्रमेण व्रतादिपु सम्बध्यते संप्रति तथोच्यते, प्राक्तावत् स्थूलप्राणातिपातत्र| तमित्युक्तं तस्यामी पंचातीचारा भवन्तीति निदर्शयति पन्धवधच्छविच्छेदातिभारारोपणान्नपाननिरोधाः ।।७-२० ॥ सूत्रं ॥ | तत्र बन्धनं बन्धः-संयमनं रज्जुदामनकादिभिः, हननं वधस्ताडनं कसादिभिः, छविः-शरीरं त्वक् वा छेदः-पाटनं द्विधाकरणं भारः-पूरणं अतीव बाढं सुष्ठु भारोऽतिभारः तस्यारोपणं स्कन्धपृष्ठादिपु स्थापनमतिभारारोपणं, अन्नम्-अशनादि पानं पेयमुद- | कादि तयोरदानं निरोधः, सर्व एव कृतद्वन्द्वा निर्दिष्टाः स्थूलप्राणातिपातविरतरतीचाराः, त्रसस्थावराणामित्यादि (१६०-२) ॥३४६॥ ॥३४६।। Jan Education International For Personal & Private Use Only Page #367 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ७अध्या० naresh भाष्य, त्रस्यन्तीति त्रसाः-द्वित्रिचतुःपंचेन्द्रियाः, तिष्ठन्तीति स्थावराः-स्थानशीला वृक्षादयो यथासम्भवमायोज्याः, द्रव्यभावप्राणैरजीवन् जीवन्ति जीविष्यन्ति चेति जीवाः तेपां सस्थावराणां जीवानां, बंधवधौ,तत्र बन्धः शंखपिपीलिकातिड्डकादीनामपि प्रथमव्रता| संभवति स च प्रायो निष्प्रयोजन इति नानुष्ठेयोऽणुव्रतिना, उत्सर्गतो गृहिणा तादृशान्येव द्विपदचतुष्पदादीनि परिग्राह्याणि यान्य तीचाराः बद्धान्येवासते, असम्भवात्तादृशानामन्यत्र बन्धः सप्रयोजनः, सोऽपि सापेक्षो, दयावता नातिगाढगूढग्रन्थिः कार्यो दुविनीतपुत्रकदा|सीदासेरकादीनां गोमहिषीतुरंगादीनां वा, वधोऽप्येवमेव, समुत्पन्न प्रयोजनस्तु सापेक्षो निर्दयप्रहारान् परिहरन् कसादिमिर्वयो|ऽपेक्षया कर्णचलनचपेटादिमिश्च साधयेत् , तथा निष्प्रयोजन छविच्छेदः परिहार्य एव, तदाह- त्वक्छेदः काष्ठादीना'मिति । काष्ठशब्देन वृक्षपरिग्रहः आदिग्रहणात् भूमितेजाकरकद्वित्रिचतुष्पदपरिग्रहः, सप्रयोयनस्तु सापेक्षः, कर्णपाटनादिरंगुलिश्रवण-14 नासिकाछेदो वा मनाग्मयजननाय तस्करादीनां, पुरुष इत्यादि, पुरुषादयः कृतद्वन्द्वाः, आदिग्रहणात् खरकरभमेपच्छागपरिग्रहः | | यथासम्भवमेषामतिभारारोपणमतिचारः, उत्सर्गतो भाटकाद्याजीवः परित्याग्य एव, अन्यस्मादृते जीवनोपायाद् , बलीवर्दादीनां | यथोचितभारादपि किंचिन्यूनभारारोपणं, तृणपानीयाभ्यवहारोऽत्युष्णवेलायां च परिमोक्षणं, द्विपदानामप्येवमेव, तेपामेव चान्नपाननिरोध इति पंचमोऽतीचारः, एषामित्यादि, द्विपदचतुष्पदानामनपाननिरोधोऽप्रयोजनः परिहरणीय एव, सप्रयोजनं तु सापेक्षं कुर्यात् दुर्विनीतानामपत्यादीनां मन्दतीक्ष्णाशयानामुदन्यतां ज्वराद्यभिभूतानां चान्नपानं निरुणद्धि, स्वभोजनवेलायां तु वरितादेरन्यान् नियमत एव तावत् भोजयित्वा स्वयं भुंजीतेत्युपदेशः, अहिंसाव्रतस्यातीचारा भवन्तीति अव्पतिकरं दर्शयतीति ॥1 ॥३४७|| स्थूलमृपावादविरतरतीचारानिधित्सयेदमाह ॥३४७॥ Jan Education International For Personal & Private Use Only Page #368 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ हरि० ७ अध्या० ॥ ३४८ ॥ 100 मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥ ७-२१ ॥ सूत्रम् ॥ मिथ्योपदेशोऽसदुपदेशः, रहः- एकान्तं तत्र भवं रहस्यं, रहस्ये एकान्ते अभ्याख्यानम् - अभिशंसनमसदभ्यारोपणं रहस्याभ्याख्यानं, कूटम् - असद्भूतं लिख्यत इति लेखः करणं क्रिया, कूटलेखस्य क्रिया कूटलेख क्रिया, न्यस्यते- निक्षिप्यत इति न्यासः - रूपकाद्यर्पणं तस्यापहारः -- अपलापः, यो यत्र द्रव्यापहारः परस्वस्त्रीकरणलक्षणः स न विवक्षितः, तस्यादत्तादानविषयत्वात्, यत् तत्र वचनं अपलापकं येन करणभूतेन न्यासोऽपहूनूयते - अपलप्यते तद्वचनं न्यासापहारः, आकारोऽङ्गुलिहस्तभ्रूनेत्रक्रियाशिरः कंपादि |रनेकरूपः परशरीरवर्ती तेन तादृशाकारेण सहाविनाभूतो यो मन्त्रो - गुप्तो गूढः पराभिप्रायः स्वयमुपलभ्य सहाकारं मन्त्रमसूयया| ssविष्करोति एप साकारमंत्र भेदः, भेदः - प्रकाशनं, मिथ्योपदेशादयः कृतद्वन्द्वाः पंचातीचाराः स्थूलानृतविरतेरिति । सम्प्रति भाष्यमनुश्रियते- 'एल' इति (१६०-३) सूत्रोक्ताः पंचेति पंचैव मिथ्योपदेशादयः, स्थूलमृषापरित्यागेन सत्यं वक्तव्यमिति, ततः सत्यव - | चनस्यातीचारा भवन्ति, तत्र मिध्ये (१६०-९) त्यादि तत्र तेषु पंचस्वतिचारेषु मिथ्योपदेशस्तावत्, नामशब्दः क्रमावद्योतनः प्रम - तस्य वचनं परपीडाजननं, बातां खरोष्ट्राः हन्यन्तां दस्यव इति, न यथार्थ यथावस्थितः अयथावस्थितः तस्यार्थ अयथार्थ तस्य वचनम् - उपदेशः, यथा परेण पृष्टः सन्देहापनेन अतथोपदेशः, विवादेष्वित्यादि (१६०-११) विवादः - कलहः तत्रान्यतरस्यातिसन्धानोपायमुपदिशति, अतिसंधानं छलनमादिशब्दाद् द्यूतग्रहणं, एवमादिरेवंप्रकारः सर्व एव मिथ्योपदेशोऽवसेयः, रहस्येत्यादि, रहस्येनाभ्याख्यानं स्त्रीपुंसयोः परस्परेणेति प्रतारणाद्वारेण, यदि वृद्धा स्त्री ततस्तस्यै कथयति अयं तव भर्त्ता कुमार्यामतिसक्तः, अथ तरुणी तत एवमाह-अयं ते भर्त्ता प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तः, तथाऽयं खरकामः मृदुकाम इति For Personal & Private Use Only wwwbo द्वितीयत्रतातीचाराः ||३४८|| Page #369 -------------------------------------------------------------------------- ________________ श्रीतचाथ हरि० . ७ अध्या० |दितीयताताचाराः वा परिहसति, अन्यस्य वा रागसंयुक्तं अन्यस्य व्यतिरिक्तस्य पुंसः स्त्रियो वा तत्कालयोग्यं रागसंयुक्तमिति दम्पत्योरन्यस्य वा येन रागः प्रहर्ष उत्पद्यते तेन तादृशा रहस्येनानेकप्रकारेण कर्मणाऽमिशंसनमिति, हास्पेत्यादि (१६०-१९) अभ्याख्यातापि परक्रीडानुबंधात् तादृशं भापते,नाभिनिवेशेन, हास्य-परिहासः सैव क्रीडा आसक्तिः-आसंगोऽनुबन्धः, आदिशब्दः प्रकारवचनः, हास्यक्रीडाप्रकारः,अथवा हास्यप्रकारैः क्रीडाप्रकारैति पृथगमिसम्बन्धः । कूटलेखक्रिया प्रतीता मुद्राक्षरविन्यासोऽकूटलेखतुल्य इति, न्यासापहार इत्यादि (१६०-१२) गोपायनाय स्वद्रव्यार्पणमन्यस्य स न्यासः तस्यापहारः-अपलापः सुश्लिष्टवचनेन, | तथा विस्मरणकृतं परनिक्षेपग्रहणं, विस्मरणेन कृतं परनिक्षेपस्य ग्रहणं, येन निक्षिप्तानि पंच शतानि, तस्य पंचशतसंख्या विस्मृता, स चाधुना निक्षेपकमार्गणकाले ब्रवीति-न सुष्टु स्मरामि-किं चत्वारि शतान्यर्पितानि तव अथ पंच शतानीति, यदर्पितं तद्देहीति, निक्षेपकस्य गोपायिता प्रत्याह-चत्वार्येवेति, एवमादिना परेण निक्षिप्तस्य परविस्मरणकृतस्य ग्रहणं क्रियते स सत्यव्रतातीचार इति, साकारमंत्रभेद इति आकारः-शरीरावयवसमवायिनी क्रियाऽन्तर्गतक्रियाचिका तेन विशिष्टेनाकारेण सहाविनाभृतो योऽभिप्रायः स साकारमन्त्रस्तस्य भेदः-प्रकाशनं, तदेव स्पष्टतरं कथयति-पैशून्यं गुह्यमन्त्रभेदश्चेति, प्रीतिं शूनयतीति पिशूनः तद्भावः पैशून्यं द्वयोः प्रीतो सत्यामेकस्याकाररुपलभ्य अभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति, गुह्यं-गृहनीयं न सर्वस्मै यत् कथनीयं मन्त्रणं मन्त्रो-गुप्तभाषणं राजादिकार्यसम्बद्धं तस्य भेदः-प्रख्यापनमेव, तत् सत्यव्रतमनतीचारं सम्यगनुपालनीयमिति ॥ स्थूलादत्तादानविरतेरमी पंचातीचाराः परिहार्याः, स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रममानोन्मानप्रतिरूपकव्यवहाराः॥७-२२ ॥ सूत्रम् ।। ॥३४९॥ ॥३४९॥ Jan Education International For Personal & Private Use Only Page #370 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ७ अध्या० स्तेनाः-चौरास्तान् प्रयुंक्ते-हरत यूयं हरणक्रियायां प्रेरणमभ्यनुज्ञानं वा प्रयोगः तदाहतादानमिति तच्छब्देन स्तेनपरामर्षः | तैराहृतम्-आनीतं कनकवस्त्रादि तस्यादानं-ग्रहणं मूल्येन मुधिकया वा, विरुद्धराज्यातिक्रम इति, विरुद्धयोपयो राज्यं तस्या | तृतीयव तातीचाराः |तिक्रमम्-अतिलंघन आक्रमणं विरुद्धराज्यातिक्रमः, स चानेकप्रत्यपायः, हीनाधिकमानोन्मानमिति, हीनं-न्यून अधिकम्अतिरिक्तं मानोन्मानं मान-कुडवादिः उन्मानं च तुलादिः, हीनं मानोन्मानमन्यदानकाले करोति, स्वयं पुनः गृह्णन्नधिकं करोति, प्रतिरूपकव्यवहारः प्रतिरूपका-तत्सदृशः तस्य विविधं अवहरणं व्यवहारः-प्रक्षेपः यद् यत्र घटते बीह्यादिषु तैलादिषु पलं-IN ज्यादि तत्तत्र प्रक्षिप्य विक्रीणीत इति । सम्प्रति भाष्यमनुश्रियते-एत इत्यादि (१६०-१७) गतार्थ, तत्रेत्यादि, तत्र तेषु । अतिचारेषु स्तेनप्रयोगस्तावदयं-स्तेनेषु तस्करेषु सम्भवति हिरण्याद्यर्थः प्रयोगो हिरण्यादिप्रयोगः, हिरण्यं-रजतं घटिताघटितरूपमादिशब्दात् कनकं च, घर्घरादिमिग्रन्थि छित्त्वा गृहातीति, तथा क्षत्रखननकायेवंविधमुपकरणं नाणुव्रतिना निवर्तनीयं न | विक्रेयमिति, स्तेनैरित्यादि (१६०-१८) तस्करोपनीतस्य द्रव्यस्य रजतादेर्मुधा-विना मूल्येन क्रयेण वा स्वल्पप्रदानेन ग्रहणं, तदाहृतादानमनेकप्रत्यपायमिति परिहार्य, विरुद्धेत्यादि, विरुद्धराज्यातिक्रमः अतिक्रमो-व्यवस्थोल्लंघन, व्यवस्था च परस्परवि-|| रुद्धराज्यकृतैव, चशब्दः समुच्चायकः, एष वा स्तेनव्रतस्यातिचारः, विरुद्धे हीत्यादि (१६१-२) यस्माद्विरुद्ध राज्ये सर्वमादानंग्रहणं तृणकाष्ठादेरपि स्तेययुक्तं चौरतया सम्बद्धं भवति, तस्माद्विरुद्धराज्यातिक्रमो न कार्यः, हीनाधिकेत्यादि, समस्यातीचारद्वयं निर्दिष्टं भाष्यकारेण व्यवहारसम्बन्धनार्थ, हीनमानव्यवहारोधिकमानव्यवहारः हीनोन्मानव्यवहारोऽधिकोन्मानव्यवहा- ॥३५॥ |रश्चेति, एतदेव विवृणोति-कूटतुलेत्यादिना (१६१-३) प्रसिद्धटंकादिटंकिता अकूटतुला ततोऽपरा कूटतुला, एवं मानमपि, आभ्या तृणकाष्ठादेरापण व्यवहारसम्बन् .. ॥३५०॥ -३) प्रसिद्धर्टका Jan Education International For Personal & Private Use Only Page #371 -------------------------------------------------------------------------- ________________ तृतीयत्रताती चारा हरि० ७अध्या० | मपि कूटतुलाकूटमानाभ्यां वंचनं-दम्भनं छलनमादिशब्दाद्वचनकायक्रियाग्रहणं तैर्युक्तः संबद्धः क्रयो-ग्रहणं विक्रयो-मूल्येन दानं, सर्वमेतन्न कार्य, 'वृद्धिप्रयोगश्चेति हीनाधिकव्यवहारसामान्याद् वृद्धिप्रयोगोपन्यासः, स्वरूपकादि वृद्धयाऽन्यस्य ददाति, |सा च वृद्धिरन्याय्या न्याय्या च, तत्रान्याय्या परिहरणीया, दशैकादशिकाप्रभृतिः, यद्यप्युभयरुच्या सा क्रियते तथाऽप्यतित| ष्णामिभूत इत्यपोद्यते लोकेन, न्याय्या तु तत आदेयेति, प्रतिरूपकव्यवहारो नामेत्यादि (१६१-५) नामशब्दः स्वरूपार्थः, प्रतिरूपकव्यवहारस्वरूपमिति, सुर्वणस्य प्रतिरूपकक्रिया पाठक सुवर्ण तादृशमेव अपरं द्रव्यं वर्णगौरवादिगुणयुक्तं निष्पादयति, प्रयोगविशेषात , तथा रूप्यं-रजतं कतिपयदिवसस्थायीति, आदिग्रहणात् किल घृतक्षीरदधितक्रताम्रकांस्यादिपरिग्रहः, व्याजीकरणानि चेति व्याजीकरणमपहृतानामन्यैर्गवादीनां सश्रृंगाणामनिपक्ककालिंगीफलस्वेदलानि शृंगान्यधोमुखानि प्रगुणानि तिर्य| ग्वलितानि वा यथारुचि शक्यंते कर्तु, ततश्च अन्यत्वमिव प्रतिपद्यन्ते गवादयः, तथा कृतेषु शृंगेषु सुखेन च धार्यन्ते, अन्यहस्ते वा विकीयन्त इति व्याजः, छपाछवरूपाणां छपरूपापादनं व्याजीकरणं, एवमेते पंचास्तेयव्रतस्यातीचारा भवन्तीति । चतुर्थाणुप्रतस्यातीचारामिधित्सयेदमुच्यते परविवाहकरणेत्वरपरिगृहीताऽपरिगृहीतागमनानंगक्रीडातीवकामाभिनिवेशाः ॥७-२३॥ सूत्रम् ।। एते प्रमव्रतस्यातीचाराः कृतद्वन्द्वा निर्दिष्टाः, परविवाहकरणं इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनंगक्रीडा तीव्रकामामिनिवेशश्चेति, तत्र परविवाहकरणमिति स्वापत्यस्यागारिणाऽवश्यंतयैव विवाहः कार्यः, परविवाहकरणात्तु निवर्त्तते, गृह| स्थश्च द्वाभ्यां प्रकाराभ्यामब्रह्मणो निवर्तते, स्वदारसंतोषप्रतिपच्या परपरिगृहीतदारानभिगमनेन वा, स्वदारासेवनमेव प्रथमोऽभ्यु ॥३५१॥ ॥३५॥ Jan Education International For Personal & Private Use Only Page #372 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ हरि ७ अध्या० चतुर्थव्रतातीचाराः पैति, शेपाभिवर्तते, द्वितीयस्तु परपरिगृहीतदारसेवनानिवर्तते, न स्वदारेभ्यो न वाऽपरिगृहीतवेश्यादिभ्यः, तयोर्यथासम्भवमतिचाराः स्वयतानुसारेणाभ्यूह्याः, तत्र स्वापत्यव्यतिरिक्तमन्यापत्यं परशब्देनोच्यते, तस्य विवाहकरणं-विवाहक्रिया कन्याफललिप्सया वा स्नेहसम्बन्धेन वा इति, इत्वरपरिगृहीतागमनं प्रतिपुरुषगमनशीला इत्वरी-वेश्याऽनेकपुरुषगामिनी भवति, तस्यै च यदाऽन्येन कंचित् कालमभिगृह्य भाटी दत्ता भवति, तावन्तं कालमगम्याऽसौ निवृत्तपरदारस्य भवति, इत्वरी चासौ परिगृहीता चेति पुंवद्भावः, इत्वरपरिगृहीताया गमनम्-अभिगमो मैथुनासेवनम् , अथवा इत्वरं-स्तोकमल्पं परिगृहीतागमनं चेति, वेश्यास्वैरिणीप्रोपितभर्तृकादिरनाथा अपरिगृहीता, तदमिगममाचरतः स्वदारसन्तुष्टस्यातीचारो, न तु निवृत्तपरदारस्य, अनंग:-कामः कर्मोदयात् पुंसः स्त्रीनपुंसकपुरुषासेवनेच्छा हस्तकादीच्छा वा, योषितोऽपि योषित्पुरुषासेवनेच्छा हस्तकादीच्छा वा, नपुंसकस्य पुरुषस्त्रीसेवनेच्छा हस्तकादीच्छा वा, स एवंविधोऽभिप्रायो मोहोदयादुद्भूतः काम उच्यते, नान्यः कश्चित् कामः, तेन तत्र क्रीडा-रमणमनंगक्रीडा, आहार्यैः काष्ठपुस्तफलमृत्तिकाचादिघटितप्रजननैः कृतकृत्योऽपि स्वलिङ्गेन भूयः मृद्रात्येवावाच्यप्रदेश | योषितां, तथा केशाकर्षणप्रहारदानदंतनखकदर्थनाप्रहारैर्मोहनीयकावेशात किल क्रीडति तथाप्रकारं कामी, सर्वेषामनंगक्रीडा | बलवति रागे प्रसूयते, तीव्रकामाभिनिवेश इति तीव्रः-प्रकर्षप्राप्तः कामेऽभिनिवेशः तीव्रकामामिनिवेशस्तावत्पर्यन्तं तच्छिमिता परित्यक्तान्यसकलव्यापारस्य तदध्यवसायता मुखपोषोपस्थकक्षान्तरेष्वप्यतृप्ततया प्रक्षिप्य लिंगमास्ते मृत इव महतीं वेलां, निश्चलः | चाटकर इव मुहुर्मुहुश्चटकायामारोहति योषिति, व्याजीकरणानि चोपयुक्त जातकालिमलकः, अनेन खल्वौषधप्रयोगेण गजप्रसेकी तुरगावमर्दी भवति पुरुष इत्ययमप्युभयोरतीचार इत्येते ब्रह्मव्रतातीचारा भवति ।। इच्छापरिमाणव्रतातिचारव्याचिख्यासयेदमाह वश इति तीव्र:-प्रकर्षप्राप्तः कामयाप्रक्षिप्य लिंगमास्ते मृत इव महागण गजप्रसेकी गरस्य तदध्यवसायता मुखपोषोपरणानि चोपयुक्त जातकालिमलकः, अनेनासचारव्याचिख्यासयेदमाह ॥३५२॥ ॥३५२॥ ॥३५२॥ Jan Education International For Personal & Private Use Only Page #373 -------------------------------------------------------------------------- ________________ प्रमाणातिक्रमाः॥ श्रीतचार्थ हरि० ७ अध्या पंचव्रतातीचाराः क्रमः, प्रमाणातिमना कृतद्वन्द्वानां प्रमाणानि क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिकमाः ॥७-२४ ॥ सूत्रम् ॥ क्षेत्रवास्त्वादीनां कुप्यान्तानां कृतद्वन्द्वानां प्रमाणानि प्राक् संकल्प्य यानि विशिष्टकालावधिकानि गृहीतानि तेपामुल्लंघनमति- क्रमः, प्रमाणातिक्रम इति प्रत्येकमभिसम्बद्धं भाष्यकृद्दर्शयति-क्षेत्रवास्तुप्रमाणातिक्रम इत्यादि (१६१-१४) तत्र क्षेत्रं| शस्योत्पत्तिभूमिः सेतुकेतुभेदाद् द्विविधं,तत्र सेतुक्षेत्रमरघट्टारिसेक्यं, आकाशपतितोदकनिष्पाद्यशस्यं के क्षेत्रं, वास्त्वगारं गृहमुच्यते, | तदपि त्रिविधं खातं भूमिगृहकादि, उच्छ्रितं प्रासादः खातोच्छ्रितं-भूमिगृहस्योपरि प्रासादादिसन्निवेशः, तेषां क्षेत्रवास्तूनां प्रमाण प्रत्याख्यानकालेऽभिगृहीतम् एतावन्ति क्षेत्राणि वास्तूनि च विहाय शेषस्य प्रत्याख्यानं,यावच्चतुर्मासी संवत्सरं यावजीवं वा अधिकृत्य, कालाभ्यन्तरे संकल्पितप्रमाणातिरेकक्षेत्रवास्तुग्रहणमिच्छापरिमाणातिचारः, हिरण्यं रजतं घटितमघटितं वाऽनेकप्रकारं पात्रादि, तथा सुर्वणमपि, एतद्हणाच्च इन्द्रनीलमरकताधुपलकपरिग्रहः, सर्वेषामभिगृहीतप्रमाणातिक्रमोऽतीचारः, धनं गोमहिष्यजाविकाकरभतुरगकरिप्रभृतिचतुष्पदपरिग्रहः, धान्यं व्रीहिकोद्रवमुद्गमापतिलगोधूमयवयवययप्रभृति सर्वमगारिणो परिमितं ग्राह्यम् , उपरि प्रमाणाहणमतीचारः, दासीदासाः कर्मकरः उपरुद्धिका वा परिणयनादिविधिना स्वीकृता वा पत्नीत्यादि सकलद्विपदाभिगृहीतपरिमाणातिक्रमोऽतीचारः, ततश्च हंसमयूरकुर्कुटशुकसारिकादीनां च प्रमाणातिरेकोऽतीचारः, कुप्यं-कांस्यं लोहताम्रसीसकत्रपुमृब्राण्डकत्वचिसारविकारो दंतिकाकाष्ठकुंडिकापारिमंचकादिप्रमाणातिरेकग्रहणमतीचार इत्येवमेते इच्छापरिमाणंव्रतस्यातीचाराः पंच भवंतीति । एवमेते पंच पंचाणुव्रतातीचारानभिधाय सम्प्रति दिगवतादीनां क्रमेणातीचारानभिधातुमिच्छन्नाह-तन्त्र दिग्वतस्य तावत् ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यंतर्धानानि ।। ७-२५ ॥ सूत्रम् ॥ . ॥३५३॥ ॥३५३।। Jan Education International For Personal & Private Use Only Page #374 -------------------------------------------------------------------------- ________________ DHEOSEX ___ ऊर्द्धमधः तिर्यक् प्राक्परिगृहीतस्य परिमाणस्य, व्यतिक्रम इति, व्यतिक्रमः प्रत्येकमभिसम्बन्धनीयः, क्षेत्रवृद्धिः स्मृत्यंतर्धान । श्रीतत्वार्थ- 10 चेति, सर्वे कृतद्वन्द्वाः दिपरिमाणस्यातीचाराः-पंच दिग्वतस्यातीचारा भवन्ति, ऊर्द्ध पर्वततरुशिखरारोहणादिपरिमाणं, अधश्चा दिग्देशत्रहरि० तातीचाराः | धोलौकिकग्रामभूगृहकूपादिपरिमाणं, तिर्यगपि योजनमर्यादाभिग्रह व्यतिक्रमः, क्षेत्रवृद्धिरित्येकतो योजनशसपरिमाणमभिगृही७अध्या० तमन्यतो दश योजनानि अभिगृहीतानि, दिशि तस्यामुत्पन्ने प्रयोजने शतमध्यादपनीयान्यानि दश योजनानि तत्रैव स्वबुद्ध्या प्रक्षिपति संवर्द्धयत्येकत इति, क्षेत्र इति क्षेत्रवृद्धिरेषा, स्मृत्यंत‘नमित्यनेन स्मृत्यन्तर्धानस्वरूपमाचष्टे, स्मृतेभ्रंशोऽन्तर्द्वानमिति, स्मृतिर्मूलं नियमस्येति । देशविरतेरतीचाराभिधानायाह आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलप्रक्षेपाः ॥७-२६ ॥ सूत्रम् ॥ दिग्व्रतविशेष एव देशव्रतम् , इयांस्तु विशेषः-एकं यावजीवसंवत्सरचतुर्मासीपरिमाणं वा, देशवतं तु प्रतिदिवसं प्रतिप्रह-| रमुहूर्त्तादिपरिमाणम् , अस्यातीचाराः पंच भवन्ति, द्रव्यस्यानयनमित्यादि (१६२-८) विशिष्टावधिके भूदेशाभिग्रहे परतो गमनासंभवात् स्वतो यदन्योऽवधीकृतदेशाद् बहिर्वर्तिनः सचित्तादिद्रव्यस्यानयने प्रयुज्यते, त्वयेदमानी(ने)यं, सन्देशकप्रदानादिनाऽऽनयने प्रयोगः आनयनप्रयोग इति, अन्ये पठन्ति-बलाद्विनियोगः, प्रेष्यप्रयोगः यथाऽभिगृहीतप्रतिद्वारदेशव्यतिक्रमभ यात् प्रेष्यं प्राहिणोति-त्वया अवश्यमेव गत्वा मम गवाद्यानेयं इदं वा तत्र कर्त्तव्यमिति प्रेष्यप्रयोगः, स्वगृहवृत्तिप्राकारकादि॥३५४॥ व्यवच्छिमभूदेशाभिग्रहे बहिः प्रयोजने उत्पने स्वयमगमनाद् वृत्तिप्राकारप्रत्यासन्नवर्तीभूत्वा क्षुतकासितादिशब्दकरणेन समवस- ॥३५४॥ |तिकान् बोधयति, ते च तच्छब्दश्रवणात्तदुपकण्ठमाढौकंत इति देशव्रतातीचारः, अनुपातशब्दः प्रत्येकममिसंबध्यते, शब्दमनु तिकान् बोधयशामिग्रहे बहिः प्रयोजन गत्वा मम गवाद्य Jan Education national For Personal & Private Use Only Page #375 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि० ७ अध्या० ।।३५५॥ पततीति शब्दानुपातः, स एव श्रोता पुरुषः, अथवा शब्दस्यानुपतनम् - उच्चारणं तादृग् येन परकीय श्रवणविवरमनुपतति शब्दः, तथा रूपानुपातः शब्दमनुच्चारयनुत्पन्नप्रयोजनः स्वशरीररूपं परेषां दर्शयति, तद्दर्शनाच्च तत्समीपमागच्छंति ते द्रष्टार इति रूपानुपातः, तथा पुद्गलक्षेपोऽतीचारः, पुद्गलाः- परमाण्वादयः, तत्संयोगाद् व्यणुकादयः स्कन्धाः सूक्ष्मस्थूलभेदाः, तत्र ये बाद| राकारपरिणता लोष्टेष्टकाष्ठशलाकादयः तेषां क्षेपः- प्रेरणं, कार्यार्थी हि विशिष्टदेशाभिग्रहे सति परतो गमनाभावात् लोष्टादीन् परेषां प्रतिबोधनाय क्षिपति, लोष्टादिपातसमनन्तरमेव च ते तत्समीपमनुधावतीत्येते पंच देशव्रतस्यातीचारा भवन्ति, यस्माद्गमनागमनजनितप्राणव्यपरोपणपरिजिहीर्षया देशावकाशिकवतममिगृह्णतेऽगारिणः, तत्र च स्वयमुपमर्दः कृतोऽन्येन वा कारित इति न | कश्चित् फले विशेषः, प्रत्युत गुणः, स्वयंगमने कियानपि गुणो लक्ष्यते, ईयापथविशुद्धौ स्वयं निपुणत्वात् परस्य च प्रमादवतो | गमने भूतोपमर्दसंभवादिति । एवं कथिता देशव्रतातीचाराः, अनर्थदण्ड विरतेरतिचाराभिधित्सयेदमुच्यते-कन्दर्पकौकुच्यमौखर्यासमीक्षाधिकरणोपभोगाधिकत्वानि ॥ ७-२७ ।। सूत्रम् ॥ कन्दर्पः प्रतीतः, कोकुच्यं कर्णनासिकौष्ठनयनकुत्सित संकोचनादिक्रियायुक्तं मुखेनात्मनोऽरीभावकरणं असमीक्ष्याधिकरणं उपभोगाधिकत्वमित्येते पंचानर्थदण्डविरतिव्रतस्यातीचारा भवंति, एतद् व्याचक्षते तत्र कन्दर्पो नामेत्यादि (१६२ - १३ ) तत्र | तेषु पंचस्वतीचारेषु कन्दर्पस्तावद् वाग्व्यापारः तत्स्वरूपकथनं रागसंयुक्त इति, रागः कामानुषंगी स्नेहः तत्सम्बद्धः सभार्हः सभ्यो न सभ्योऽसभ्यः अयुक्तो वाक्प्रयोगो हास्यं चेति, वाचः प्रयोग उच्चरणं वाक्प्रयोगः, हास्यं च हास्यमोहोदयांद विस्प ष्टवर्णश्रुतिरूपमिति, कौकुच्यं नामेत्यादि, नामशब्दोऽलंकारार्थः, एतदेव वाचो व्यापारणं हसनं चोभयं द्वयमपि दुष्टकाय For Personal & Private Use Only अनर्थ दण्डातीचाराः ॥३५५॥ Page #376 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ७ अध्या० अनर्थदण्डसामायिकातीचाराः प्रचारसंयुक्तमिति दुष्टकायप्रवीचारो मोहनीयकर्मोदयसमावेशात् तद्युक्तं-तत्सम्बन्धमुभयमपि वाग्व्यापारोपसर्जनं कायव्यापारप्रधानं कौकुच्यमिति । मौखर्यमित्यादि, मुखरः-अनालोचितभाषी तुण्डिलः, तदेव व्याचष्टे-असंबबहुपलापित्वमिति, असम्बद्धमिति पूर्वापरेणाघटमानं बहु प्रलापयतीति तच्छीलश्च बहुप्रलापी तद्भावः बहुप्रलापित्वं यत्किंचिदसम्बद्धं जल्पति, न |च स्वात्मनः कंचिदर्थ साधयतीति, असमीक्ष्याधिकरणमनालोच्याधिकरणमसमीक्ष्य कुर्वाणः स्वात्मानं नरकादिष्वधिकरोति | येन तदधिकरणं, तश्च लोकमतीतमिति भाष्यं, यमात्मनः कंचिदुपकार करोति परप्रयोजनमेव केवलं साधयति तदसमीक्ष्याधि करणमात्मनोऽनुपयोगादिति विवेकिजनप्रतीतं, उपभोगाधिकत्वं चेति, लोकप्रतीतमेवेत्यमिसम्बध्यते, स्नानामलका यावदुप| युज्यंते स्वात्मनः तावत एव पेपयतीत्यादिक्रियालक्षण उपभोगस्ततोऽन्यस्याधिक्यमित्युपभोगाधिकत्वमित्यनर्थदण्डविरतेः पंचातीचारा भवन्तीति । अनर्थदण्डानन्तरोद्दिष्टसामायिकातीचारप्रसिद्धयर्थमिदमुच्यते योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ॥७-२८ ॥ सूत्रम् ।। ___ युज्यन्ते इति योगा:-कायादयः प्रणिधानं प्रयोगः वुष्टं प्रणिधानं दुष्प्रणिधानं, दुष्प्रणिधानमिति शरीरावयवाः-पाणिपादादयस्तेषामनिभृततावस्थापनं कायदुष्प्रणिधान, वर्णसंस्कारभावार्थानवगमचापलान्विता वाक्रिया वाग्दुष्प्रणिधानं, क्रोधलोभाभिद्रोहाभिमानेादिकार्यव्यासंगजातसंभ्रमो दुष्टं प्रणिधत्ते मन इति मनोदुष्प्रणिधानं, अनादर:-अनुत्साहः, प्रतिनियतवेलायामकरणं सामायिकस्य, यथाकथंचित्प्रवृत्तिरनादरः अनैकाम्यं, स्मृतेरनुपस्थापनमुद्धान्तचित्तता, स्मृतेरनुपस्थापनं स्मृत्यभावः, किंविषयायाः स्मृतेः ?, सामायिकप्रस्तावाद् तत्तद्विपपाया इति, सामायिक मया कर्त्तव्यं न कर्त्तव्यमिति वा कृतं न कृतमिति वा स्मृतिभ्रंशः, ॥३५६॥ ॥३५ Jan Education r ational For Personal Private Use Only Page #377 -------------------------------------------------------------------------- ________________ श्री तत्वार्थ हरि० ७ अध्या० ॥३५७|| स्मृतिमूलत्वाच्च मोक्षसाधनानुष्ठानस्येत्येते पंच सामायिकत्रतस्यातीचारा भवन्तीति ॥ कथिताः सामायिकातिचाराः, तत्समीपोद्देशभाजः खलु पौषधोपवास्य केतीचारा १ इत्याह अप्रत्युपेक्षिताप्रमार्जितोत्सर्गादाननिक्षेप संस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ।। ७-२९ ।। सूत्रम् ।। प्रत्युपेक्षणं-चक्षुषा निरीक्षणं भ्रस्थंडिलस्य सचित्तमिश्रस्थावरजंगमजंतुशून्यतोपलम्भाय, प्रमार्जनं वस्त्रप्रान्तादिना विशुद्धिहेतोयथा युज्यमानमागमोपयुक्तस्य प्रतिपन्नपौषधोपवासस्य अयं क्रियाकलापोऽगारिणः प्रतिनिर्द्दिश्यते, उत्सर्गः -त्यागो निष्ठथूतस्वेद| मलमूत्रपुरीषादीनां प्रत्यवेक्षिते प्रमार्जिते चोत्सर्गः कार्यः, अथाप्रत्यवेक्षिताप्रमार्जिते उत्सर्ग करोति ततः पौषधोपचासव्रतमतिचरतीति, आदानं-ग्रहणं पृष्ठिपीठफलकादीनां तदपि प्रत्यवेक्ष्य प्रमृज्य च कार्यमन्यथाऽप्रत्यवेक्षिताप्रमार्जितस्यादानं अतीचारो, निक्षेपश्च, तथा अप्रत्यवेक्षिते अप्रमार्जिते च भूदेशे संस्तारोपक्रमः, संस्तीर्यते यः प्रतिपन्नपौषधोपवासेन दर्भकुशकम्बलवस्त्रादिस्त| स्योपक्रमकरणमनुष्ठानं भूदेशे, यद्वा दर्भादि संस्तीर्यते तत् प्रत्यवेक्ष्य प्रमृज्य चेति, अन्यथाऽतीचारः, स्मृत्यनुपस्थापनं च प्राख्याख्यातम्, अनादरः पौषधोपवासं प्रति, उपवासप्रतिपत्तिकर्तव्यताक्रियायां तद्विषयमेव च स्मृत्यनुपस्थापनमित्येते पंच पौषधोपवासस्वातीचारा भवन्तीति ॥ सम्प्रति प्रस्तावायातोपभोगातिचारान् वक्तुकाम आह सचित्तसम्बद्धसंमिश्राभिषवदुष्पकाहाराः ॥ ७-३० ।। सूत्रम् ॥ भोजनकृतं उपभोगपरिभोगं विशिनष्टि सचित्ताहार इत्यादिना भाष्येण, चित्तं चेतना संज्ञानमुपयोगोऽवधानमिति पर्यायाः, | सचित्तश्चासावाहारश्चेति सचित्ताहारः, सचित्त आहारो वा यस्य, सचित्तमाहारयति सचित्ताहारः, मूलकन्दलीकन्दकादिः साधारणवन For Personal & Private Use Only पौषधातीचाः ॥३५७जा Page #378 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ७ अध्या० विन्दुलफललोष्टयवगोधूमस्थूलमण्डावधान, तदनन्तरं व्याख्यातालातिकमाः ॥ ७ स्पतिप्रत्येकतरुशरीराणि सचित्तानि तदभ्यवहारः, पृथिव्यादिकायानां वा सचित्तानां, तथा सचित्तेन संबद्धं कर्कटिकबीजकोकिल| कादिना पक्कबदरोदुम्बराम्रफलादि भक्षयतः सचित्तसम्बन्धाहारित्वं, तथा सचित्तेन संमिश्रः आहारः सचित्तसंमिश्राहाः, पुष्पफल | भोगोपभो | गातिथि| व्रीहितिलादिना व्यतिमिश्रः मोदकादि खाद्यकस्य वा कुन्थुपिपीलिकादिसूक्ष्मजन्तुव्यतिमिश्रस्याभ्यवहारः-अभिषवाहार इति, संविभागासुरासौवीरकमांसप्रकारखादिमादिरनेकद्रव्यसन्धाननिष्पन्नः, सुरासीधुमधुधारादिरमिषवादिदृश्यद्रव्योपभोगो वा, दुष्पक्कं मन्दपक्क- | तीचाराः मखिन्नतन्दुलफललोष्टयवगोधूमस्थूलमण्डककंकटुकादि तस्याभ्यवहार ऐहिकप्रत्यपायकारी यावता चांशेन सचेतनस्तावता परलोकमप्युपहन्तीति ॥ उक्तमुपभोगव्रतातीचारविधानं, तदनन्तरं व्याख्यातातिथिसंविभागातीचारप्रदर्शनार्थमिदमुच्यते सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिकमाः ।। ७-३१ ॥ सूत्रम् ।। ___ अन्नादेरित्यादि भाष्य, अन्नम्-ओदनं खाद्यकादि, चतुर्विध आहारो वाऽशनादिः, तस्य सचित्तेषु व्रीहिगोधूमशाल्यादिषु | निक्षेपः, तच्चान्नादि, कया बुद्ध्या निक्षिपति?, अदानबुझ्या, एतजानात्यसौ-सचित्ते मिक्षिप्ते न गृह्णते साधवः, इत्यतो देयं चोपस्थाप्यते नाददते साधव इति लाभोऽयं ममेति, सचित्तपिधानमिति सचित्तेन पिधानं-स्थगनं सूरणकन्दत्रपुष्यादिना, तत्रापि तथाविधयैव बुद्ध्या सचित्तेन स्थगयति । परव्यपदेश इति, साधोः पौषधोपवासपारणकाले मिक्षायै समुपस्थितस्य प्रकटमन्नादि । पश्यतः श्रावकोऽभिधत्ते-परकीयमिदं, नास्माकीनमतो न ददामीति, न चैप परमार्थः, परमार्थतस्तु तदीयमेव तत् , अथवा परस्य -अन्यस्येदमस्तीति तत्र गत्वा मार्गत यूयमिति, मार्गितः सन् कुप्यति, सदपि मार्गितं न ददाति, अथवा तेन तावद् द्रमकेण || ॥३५८॥ मार्गितेन दत्तं किमहं ततोऽपि न्यून इति मात्सर्येण ददाति, परोनतिवैमनस्यं च मात्सर्य, कषायषितेन वा चित्तेन ददतो मात्स ॥३५८॥ For Personal Private Use Only Page #379 -------------------------------------------------------------------------- ________________ Hanuman |संलेखनातीचाराः हरि० ७ अध्या० यमिति, कालातिक्रम इति, उचितो यो भिक्षाकालः साधूनां तमतिक्रम्य अनागतं वा भुंक्ते पौषधोपवासी,स च कालातिक्रमो| ग्रहीतुरप्रीतिकरः, अप्रस्तावदानं चेत्यतीचारः, इत्येते पंचातिथिसंविभागस्यातीचारा भवंतीति । शीलस्य सप्तधाऽतीचारानभिधाय KI सम्प्रति मारणांतिकसंलेखनायाः केऽतीचारा भवन्तीत्याह- । जीवितमरणाशंसामित्रानुरागसुखानुवन्धनिदानकरणानि ।। ७-३२ ॥ सूत्रम् ॥ आशंसाशब्दं जीवितमरणाभ्यां सहामिसम्बन्धनाह-जीविताशंसेत्यादि, संलेखनायाः-अन्ते प्रतिपन्नप्रत्याख्यानस्यामी भवन्त्यतीचाराः, जीवितं-प्राणधारणं तत्राशंसा-अभिलाषो, यदि बहुकालं जीवेयमिति, वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् | लोकश्लाघाश्रवणाच्चैवं मन्यते-जीवितमेव मे श्रेयः प्रत्याख्यातानशनस्यापि यत एवंविधा महुद्देशेनेयं विभूतिर्वर्त्तत इति, मरणाशंसा त्वेतद्विपरीता, न कश्चित्तं प्रतिपमानशनं गवेषयति, न सपर्यति, न चाद्रियते, न कश्चित् श्लाघते, ततस्तस्यैवंविधः चित्ते परिणामो जायते-यदि शीघ्रं म्रियेयाहमपुण्यकर्मेति मरणाशंसा, मित्रानुराग इति, मेद्यन्तीति मित्राणि, स्नेहमत्यर्थ कुर्वन्ति सहजीवितमरणानि तेषु मित्रेष्वनुरागः-स्नेहो यस्तादृश्यामप्यवस्थायां न जहातीति मित्रानुरागोऽतीचारः,तथा पुत्रादिष्वपि योज्यं, |मित्रस्योपकारमकृत्वा पुत्रादीन् वा स्थानेष्वनवस्थाप्य यदि न म्रियेयेति, सर्वसंगत्यागस्तस्यामवस्थायां कार्य इत्युपदेशः, सुखानुबन्ध इति, अनुभूतप्रीतिविशेषस्मृतिसमन्वाहरणं चेतसि सुखानुबन्धः । निदानकरणमिति निदानमवखण्डनं तपसः चारित्रस्य वा, यद्यस्य तपसो ममास्ति फलं ततो जन्मान्तरे चक्रवर्ती स्यामर्द्धभरताधिपतिर्महामाण्डलिकः सुभगो रूपवानित्यादि, एतच्चाधममनन्तसंसारानुबंधित्वात् परित्याज्यमिति । एते पंचपष्टिरतीचारा ज्ञेयाः परिहार्याश्च ज्ञात्वा, इत्थमगारिधर्म एवंप्रकारः।। वा स्थानका यस्तादृश्यामप्यास मित्रानुरागीत, न कश्चित् ग्लाय विभूतिर्वर्तत हो ॥३५९॥ ॥३५९॥ Jan Education International For Personal & Private Use Only Page #380 -------------------------------------------------------------------------- ________________ श्री तत्त्वार्थहरि० ७ अध्या० ॥३६०॥ ननु सम्यक्त्वातीचार पंचकसंभवात् सप्ततिरतीचाराः स्युरिति, उच्यते, सम्यक्त्वं हि मूलप्रासादपीठरचनावदाधारभूतमणुव्रतादीनाम् | अतस्तस्याधारत्वान्न व्रतशीलेष्वतीचारग्रहणं, तदेतेष्वित्यादिना (१६४-५) उपसंहरति, तस्मादपायदर्शनादेतेषु पंचपष्टिष्वतीचारेषु प्रमादो न कार्यः, अप्रमादस्तु न्याय्य इति । अत्राहोक्तमित्यादिना सम्बन्धमाचष्टे, अत्र व्रतेषु व्रतिषु च व्याख्यातेषु तदनुवादद्वारेण दानं प्रामोति, उक्तानि अमिहितानि लक्षणतो व्रतानि व्रतिनश्च तदनन्तरमुद्दिष्टमथ दानं किमिति, सद्वेधकम्मश्रवाभि धानक्रममाश्रित्य प्रश्नयति दानं किंलक्षणमिति, तद्दानलक्षणं वक्तुकाम अत्रोच्यत इत्याह अनुग्रहार्थं स्वस्यातिसर्गों दानमिति ।। ७-३३ ॥ सूत्रम् ॥ अपरे तूक्तं सम्बन्धमाचक्षते, अतिथिसंविभागे चोदनात् दानधर्मोऽगारिणः शेषधर्मवच्चोदितः, तत्र किंलक्षणं दानमित्याहअनुग्रहार्थे स्वस्यातिसर्गो दानं, अनुगृह्यतेऽनेनेति अनुग्रहः – अन्नादिरुपकारकः प्रतिग्रहीतुः, दातुश्च प्रधानानुषंगिकफलः, | प्रधानं मुक्तिरानुपंगिकं स्वर्गप्राप्तिः प्रच्युतस्येह सुकुलप्रत्यायातिविभवबोधिलाभादिः, सोऽर्थः - प्रयोजनं यस्य तदनुग्रहार्थम् - अनुग्रहप्रयोजनम्, अर्थशब्दस्य प्रयोजनवाचित्वात्, स्वस्येति स्वशब्द आत्मात्मीयज्ञातिधनादिषु वर्त्तते, इहात्मीयवचनः प्रयुक्तः, | स्वं - आत्मीयं न्यायेन स्वीकृतं पूर्वजक्रमागतं न्यायवृत्या वा स्वसामर्थ्योत्पन्नं तस्यातिसर्गः - त्यागः, न चोज्झनमात्रं त्यागशब्देनोच्यते, किं तर्हि १, दानं, विशिष्टसम्प्रदानकमित्यर्थः तच्च सम्प्रदानं द्विविधमर्हन्तो भगवन्तः साधर्मिकाच, तत्रार्हद्भयो दीयते पुष्पवलिधूपचामरातपत्र कलश ध्वजचन्द्रातपककिरीटाभरणादिः, साधर्मिकास्तु द्विप्रकाराः साधवः श्रावकाच, साधंदो | यथोक्तज्ञानदर्शनक्रियानुष्ठानसम्पन्नाः, श्रावकाश्च सम्यक्त्वाणुव्रतादिद्वादशविधधर्म भाजस्तेभ्यो दानमन्नादेर्देशकालोपपन्नमिति, एवं For Personal & Private Use Only दानलक्षणं ॥३६०॥ Page #381 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ दानस्वरूपं हरि० ७अध्या० विधसूत्रार्थप्रतिपादनाय आत्मपरानुग्रहार्थमित्यादिभाष्येण विशुद्धबुद्धिमत्त्वं दातुराख्यायते, श्रद्धादिगुणयोगः उपायः प्रतिग्रहीता | पात्रविशेषः देयं सम्पञ्चेति, आत्मा च परश्चात्मपरौ तयोरनुग्रहः आत्मपरानुग्रहः सोऽर्थो यस्य तदात्मपरानुग्रहार्थम्, अनुग्रहः| उपकारः, स च विशुद्धया धिया ददतः कर्मनिर्जरणादिफलः समस्तीत्यनुग्रहग्रहणाद्विशुद्धबुद्धित्वं लभ्यते, अन्यथा अनुग्रहाभास एव स्यात्, तच्च निर्जरादिफलमुपायाहते न सम्पद्यत इत्युपायपरिग्रहः, देशकालपुरुषावस्थाः संप्रेक्ष्यागमानुसारिणा सता प्रमोदनिर्भरेण चेतसा रोमांचकंचुकोपगूढवपुषा चाभ्युत्थानासनप्रदानवन्दनचरणप्रमार्जनसत्कारपूर्वकं समाधायैकाग्रमित्यादिरूपा याः, आत्मेति दाता, श्रद्धाशक्तिसत्त्वक्षमाविनयवितृष्णतागुणसम्पन्नो ददामीत्येवंपरिणतः, परपदोपादानात् प्रतिग्रहीता ज्ञानक्रियान्वितो विजितेन्द्रियकषायः स्वाध्यायतपोध्यानसमाधिभार मूलोत्तरगुणसंपदुपेतः पात्रमिष्यते, स्वस्य द्रव्यजातस्यानपानवस्त्रादेरित्यनेन | देयनिर्देशः, स्वस्येत्यात्मीयस्य लोकविरुद्धचौर्यव्यवहाराद्यनुपात्तस्य द्रव्यजातस्येति द्रव्यविशेषस्य पुद्गलद्रव्यस्य जीवद्रव्यस्य |च, पुद्गलद्रव्यस्यापि न सर्वस्य कुठारहलदानशस्त्रादेरनेकपाणिदुःखहेतोः, किं तर्हि ?, अन्नपानवस्त्रादेः पुद्गलद्रव्यस्य, आदिग्रहणादौधिकौपग्रहिकसकलोपकरणपरिग्रहः, सर्वश्चाहारो भैषजवसत्योषधि, साधोः परत एव लभ्यो भवत्युद्गमोत्पादनैषणाशुद्धः, सच दातुः प्रतिग्रहीतुश्चोपकारको निर्जराफलत्वात्, जीवद्रव्यस्यापि न सर्वस्य, दासदासीबलीबवाहनादेः स्वयमेव दुःखितत्वात् क्लिश्यमानत्वात् , यथाह-"जंणय दुहियं णय दुक्खकारणं होइ दिण्णमण्णेसिं । वट्टइ अणुग्गहे उं विहिज दाणं असावजं ॥१॥" द्विपदमपि गृहिणा प्रव्रज्याभिमुखं प्रव्रज्याहं पुत्रदौहित्रभ्रातृपत्नीप्रभृति स्वामिना दत्तमनुज्ञातं प्रवाज्यम् ।। एवमुक्तेन न्यायेन देशकालोपपत्रमचेतनं सचेतनं वा द्रव्यजातं पात्रे गुणवति देयम् , आधाकाद्यपि देशकालाद्यपेक्षं पात्रविनियुक्तं स्वर्गसुकुलप्रत्यायाति ॥३६॥ |॥३६१॥ Jan Education International For Personal & Private Use Only Page #382 -------------------------------------------------------------------------- ________________ प्रीतत्त्वार्थ हरि ७अध्या० दाने फलविशेषहेतवः फलमेव भवति, पारम्पर्यात् मुक्तिफलमपीति ॥ किंचेत्यनेन प्रस्तुतस्य दानधर्मस्य तरतमातिशयभेदप्रतिप्रच्या फलनिरूपणायाह विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥ ७-३४ ॥ सूत्रम् ॥ विम्यादयः कृतद्वन्द्वास्तेषां विशेषः-अतिशयः प्रकर्षाप्रकर्षयोगः तस्माद्विध्यादिविशेषात् धर्मविशेषः,धर्मश्च विध्यादिचतुष्टयापेक्षः, | तथाहि-विध्यादिचतुष्टयप्रकर्षाद्देशकालोपगनकल्पनीयदानादेकान्तेनैव निर्जरा प्रकर्षवर्तिनी,मन्दविध्यादिदानान्मंदा,मध्यादिदा नान्मध्या, एतदेव भाष्येण विविच्य दर्शयति-विधिविशेषादित्यादिना(१६४-१३) विधिविशेषादिति पंचम्याः प्रागुक्तं लक्षणं, | विधानं विधिः-विशिष्टप्रकारः तदतिशयात् पुण्यनिर्जरातिशयः, तदतिशयात् स्वर्गफलविशेषः मुक्तिफलप्राप्तिर्वा, द्रन्यमन्नादि | तद्विशेषात् , तथा दातृविशेषात् पात्रविशेषाच, तद्विशेष इति तच्छब्देन दानधर्मः परामृश्यते, दानं त्यागस्तदवाप्यो धर्मो दानधर्मः तस्य विशेषो-भेदः प्रकर्षाप्रकर्षलक्षणः, दानधर्मभेदाच्च फलभेदः, कारणानुरूपं कार्यनिष्पत्तेः, एवं समासतः सूत्रार्थो व्याख्यातः, सम्प्रति विशेषेण विवृणोति-तत्रेत्यादि, तत्र तेषु विध्यादिचतुर्पु विधिविशेषस्तावदयं,नामशब्दो वाक्यालंकृतो, देशकालसम्पदिति व्यपगतस्थावरजंगमजन्तुको देशो दातुः प्रतिगृहीतुश्चेति देशसंपत् , कालसम्पदपि न रात्रौ, दिवापि स्वार्थमुपक्लप्तेऽशनादौ उचिते भोजनकाले परिवेषिकावितश्चेतश्च कडुच्छुकोखापटलकोदंकिकाद्युपकरणव्यग्रकरासु संचरंतीषु पुरःपश्चात्काभावात् काल| सम्पत् , एवं वस्त्रपात्रादिदानमप्युचितकाल इति, श्रद्धा गुणवत्सु दानातिशेषो दत्तमेभ्यो बहुफलं भवति, सत्कारोऽभ्युत्थानासनप्रदानादिः प्रहर्षपुरस्सरः, देयगतस्तावत् क्रमो यो यत्र जनपदे प्रसिद्धः पेयादिरन्यो वा, वस्त्रादिषु पुनः रत्नाधिकक्रमः प्रकृष्टमध्यमजपन्यपात्रक्रमो वा, कल्पनीयत्वमुद्गमादिविशुद्धत्वमागमविहितभक्ष्याभक्ष्यपेयापेयग्राघाग्राह्यता च, आदिग्रहणात् स्वयमेव स्वहस्तेन ॥३६२॥ ॥३६२॥ Jan Education International For Personal & Private Use Only Page #383 -------------------------------------------------------------------------- ________________ 30 श्रीतवार्थ- हरि० ७ अध्या० श्रद्धासंवेगानन्दप्रविकसितवदननयनोऽत्यर्थमहमनुगृहीत इत्येष विधिः। द्रव्यविशेष इत्यादि (१६४-१६) द्रव्यविशेषो द्रव्यस्यातिशयप्रकृष्टता, अनशब्देन चाशनं गृहीतम् , आदिशब्दात् पानखाद्यस्वाद्यवस्त्रपात्रदण्डकौघोपग्रहभेदोपधिपरिग्रहः, तदेषा- दाने फलममादीनां सारजातिगुणोत्कर्षयोगः सारः-अनस्याच्युतरसगन्धादित्वं जातिः शालिव्रीहिगोधूमादिका गुणाः सुरमिलव विशेषहेतवः गस्निग्धमधुरत्वादयो सुरमित्वादयो वा एषां सारादीनां उत्कर्ष:-प्रकृष्टता तेन योगः-सम्बन्धः, एवं पानकादीनामपि, तथा वस्त्रपात्रदण्डकादीनां देशान्तरोत्पत्तिस्वरूपवर्णविशेषसंस्थानप्रमाणपरिमृजादिभेदेनोपयुज्यसारासारादयो वाच्याः,दातृविशेष इप्ति, | दातुर्विशेष:-अतिशयश्च परिणामजनितः, प्रतिग्रहीता गुणसम्पन्नो वक्ष्यमाणः, तत्रानसूया, क्षमावत्वं प्रसन्नचित्तता पुण्यवान यस्य मे गेहमनुविशंति तपखिनः, न त्वक्षमा कार्या,प्रतिदिवसमेते मृगयन्ते निर्वेदिताः खल्वमीमिर्वयमिति, त्यागेऽविषाद इति, मादत्तेऽनादावविषादः,विषादो विषप्णताऽश्रद्धा,यतोऽतिबहु दत्तं मयेदं गृहेऽपि चिन्तनीयमेव प्रयोजनं, दवैवं चिन्तनीयमिदमेवैकं |मम स्वं यत् वतिनामुपयुक्तमिति, तथा अपरिभाविता परिभाविता-अनादरः न परिभाविता अपरिभाविता आदर इति, देश-| | कालप्राप्तस्य परिग्रहीतुर्वर्द्धमानश्रद्धाप्रापितेनादरेण दानं दित्सत इत्यादि, साधुदर्शने याचने वा दातुमिच्छतः परमया प्रीत्या प्रहृष्टतया योगः, एवं ददतो दत्तवतश्च कालत्रयेऽपि प्रहर्षयोगः, कुशलाभिसंधितेति भावकुशास्तु ज्ञानावरणादिकाशास्तान् लनातीति-छिनति अपनयतीति कुशलः, अभिसंधिः-अभिप्रायः कुशलोऽभिसंधिर्यस्य, कर्मनिर्जरापेक्षी, तद्भावः कुशलामिसंधिता, दृष्टफलानपेक्षिता दष्टफलं राज्यैश्यर्यसुखादि सर्व च सांसारिकं, स्वर्गाद्यपि दृष्टमेव, बहुशोऽनुभूतत्वात् , तन्नापेक्षते-न प्रार्थयते || ॥३६॥ यः स रष्टफलानपेक्षी तश्रावो दृष्टफलानपेक्षिता, निरुपधत्वमित्युपधा-भावदोषो मायाकषायजनितो. यथा क्वचित् पटलकाधु ॥३६३॥ ग Education For Personal Private Use Only Page #384 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ७ अध्या IRIविशेषहेतवः पकरणे देयस्यानादेरुपरि रचयति वर्णगन्धाढ्यमधस्तु निःसारमित्येवमादि तदभावाभिरुपधत्वमिति, निदानमुक्तलक्षणं स्वर्गमा-|| दाने फलनुषजन्मविषयं तत्प्राध्यमिसंध्यभावात् निर्जरार्थमेव केवलं निर्निदानत्वमिति । पाति-रक्षति संसाराहातारं दुर्गतिभयप्रपातादात्मानंदान चेति पात्रं तस्य विशेषः-अतिशयः प्रकर्षवृत्तिता, कीदृशी पुनः सेत्याह-सम्यग्दर्शनज्ञानचारित्रसम्पन्नतेति। तत्र सम्यक्त्वं | नैसर्गिकाधिगमिकक्षायिकादिभेदात् प्रकर्षाप्रकर्षवृत्ति, ज्ञानमप्यात्मपरिणामो ज्ञानावरणीयादिक्षयोपशमादिजन्यः, चारित्रमपि | सामायिकादिभेदाद् बहुप्रकारं, एमिः सम्पन्नता-युक्तता सम्यक्त्वादिपरिणामभाक्त्वमित्येवं विध्यादिविशेषाद् विशिष्टं विशिष्टतरं | विशिष्टतमं च मोक्षपर्यवसानं दानफलं भवति ॥ । श्रीहरिभद्रसूरिमारब्धायां श्रीयशोभद्रसूरिनिर्वाहितायां भाष्यानुसारिण्यां ॥ तत्वार्थटीकायां सप्तमोऽध्यायः समाप्तः ॥ ॥३६४॥ ॥३६४॥ Jan Education International For Personal & Private Use Only Page #385 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि. ८ अध्या० उक्ता आश्रवा (१६६-२) इत्यादिना सम्बन्धमष्टमाध्यायस्याचष्टे, उक्तो लक्षणविधानाभ्याममिहितः 'कायवाङ्मनःकर्म योगः, स आश्रव' इत्यारभ्य सामान्यतोऽपि विशेषतश्च, सम्प्रति प्रस्तावायातं बन्धं वक्ष्याम इति, एतदुक्तं भवति-जीवा-|| बन्धहेतवः जीवाश्रवबन्धसूत्रक्रमेणाश्रवो व्याख्यातस्तस्यानन्तरो बन्धः, स लक्षणविधानाभ्यां अधुना व्याख्यायते, तदेतदनेन प्रतिपादयति । तत्प्रसिद्ध्यर्थमिदमुच्यते, तस्य सम्बन्धस्य प्रसिद्धिः शब्दार्थनिरूपणं तत्प्रसिद्धये-तत्प्रसिद्ध्यर्थ तनिरूपणार्थमुच्यते, इदमिति वक्ष्यमाणमिथ्यादर्शनादिपंचकं, ननु च बंधः प्रस्तुतः तद्धेतुकथनमसम्बद्धमिव लक्ष्यते, नासंबद्धं, यतो नाकारणा कार्यनिष्पत्तिः, बीजाद्धि प्रभवोऽकुरस्य, प्रथमतरं च कारणमुपाददते कार्यार्थिनो, बन्धश्च कार्य, कारणं तस्य मिथ्यादर्शनादि पंचकं प्रा प्रसिद्धमेवेति इयत्ता निर्धार्यते कारणानामनेन सूत्रेणेत्याह मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥८-१॥ सूत्रम् ॥ मिथ्यादर्शनादयो योगान्ताः पंच कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः, मिथ्यादर्शनं तच्चार्थाश्रद्धानलक्षणं अविरतिः-अनिवृत्तिः पापस्थानेभ्यो विरतिपरिणामाभावःप्रमादास्त्विन्द्रियविकथाविकटनिद्रालक्षणाः कषायाः क्रोधमानमायालोमाः अनन्तानुबन्धिप्रभृतयः योगो-मनोवाक्कायव्यापारस्वभावः, बन्धः कर्मवर्गणायोग्यस्कन्धानामात्मप्रदेशानां चान्योऽन्यानुगतिलक्षणः | क्षीरोदकादेरिव सम्पर्को बन्धः, हेतुर्निमित्तं कारणं, बन्धस्य हेतवो बन्धहेतवः पंच मिथ्यादर्शनादयः, सामान्यहेतवश्चैतेऽवगन्तव्याः सर्वकर्मबन्धस्य, विशेषहेतवस्तु ज्ञानावरणादेर्व्याख्याताः षष्ठे 'तत्प्रदोपनिहवा'दिना सूत्रकलापेनेति । भाष्यकारस्तु पदविच्छेदेन ॥३६५॥ |पंचापि सामान्यप्रत्ययान् दर्शयति-मिथ्यादर्शनमित्यादि(१६६-५)मिथ्या-अलीकमयथार्थ दर्शनं दृष्टिरुपलब्धिरिति मिथ्या ॥३६५॥ For Personal Private Use Only Page #386 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ८अध्या० भेदौ दर्शनं,विरमणं विरतिः-संयमोन विरतिः अविरतिः-असंयमो हिंसाद्यनिवृत्तिरिति। प्रमाद्यत्यनेनेति प्रमादः-विकथादिकः,कर्मप्र-IP मिथ्यात्वकृतिग्रन्थेषु तु प्रमादप्रत्ययः पृथग् नोक्तः,असंयमप्रत्ययेनैव संगृहीतत्वात् चतुर्विध एव प्रत्ययस्तत्राधीतः मिथ्यादर्शनासंयमकषाययोगाख्यः,इह त्याचार्येण मन्दबुद्धिप्रतिपत्तिहेतोः पृथगुपन्यस्तः प्रमादप्रत्ययः,कष्यते यत्रात्मा शारीरमानसैः दुःखैः स कपः-संसारः, | "पुंसि संज्ञायां घः' तस्याया-उपादानकारणानि कषायाः-क्रोधादयः, युज्यतेऽनेनेति योगो, नोकर्मणा योगद्रव्येणात्मेत्यर्थः, | वीर्यान्तरायकर्मक्षयोपजनितेन वीर्यपर्यायेण युज्यत इतियावत् , इतिशब्दोऽवधारणार्थः, एत एव पंच बंधहेतवो भवन्ति सामान्यतः। तत्रेत्यादिना (१६६-७) मिथ्यादर्शनादीनां स्वरूपं निरूपयति, तत्र तेषु पंचसु प्रत्ययेषु मिथ्यादर्शनस्वरूपं तावदिदंसम्यग्दर्शनाद्विपरीतं मिथ्यादर्शनमिति,तत्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमुक्तं,तस्माद् सम्यग्दर्शनाद्विपरीतलक्षणं मिथ्यादर्शनं तत्त्वार्थाश्रद्धानं अयथार्थश्रद्धानमित्यर्थः, तद्विविधमित्यादि, तच्च मिथ्यादर्शनं द्विप्रकारम्-अभिगृहीतं अनभिगृहीतं च, अनभिगृहीतमिथ्यादर्शनभेदो वा संदिग्धमिति साक्षानोपानं, 'तत्रे'त्यादि, त्योरभिगृहीतानभिगृहीतयोः मिथ्यात्वयोरभिगृहीतप्रपंचोऽयं-अभ्युपेत्येति, मत्यज्ञानादिवलेन किमपि परिकलय्यासम्यग्दर्शनपरिग्रहो मिथ्यादर्शनपरिग्रहः तदभ्युपगमः, एत| देवैकं सत्यमिति प्रतिपत्तिरमिगृहीतमिथ्यात्वं, तदनेकभेदमित्याह-अज्ञानिकादीनामिति, अज्ञानमेषामभ्युपगमोऽस्तीति अज्ञा-| निकाः, अथवा अज्ञानेन चरति दीव्यन्ति वा अज्ञानिकाः अज्ञानमेव पुरुषार्थसाधनमभ्युपयन्ति, न खलु तत्त्वतः कश्चित् सकलस्य वस्तुनो वेदिताऽस्तीति, ते चाज्ञानपक्षावलम्बिनः सप्तपष्टिभेदाः केनचिद् विशेषेण मिद्यमानप्रक्रियाकाः सुगतशिष्यकाणाम-||३६६॥ टादशनिकायमेदवन्नानात्वं प्रतिपद्यन्ते, एतद्दर्शनभ्रमितयेतसश्च शाकल्यवष्कुलकुंथुमिसात्यमुद्रिराणायनकठमध्यंदिनमौदपिप्पला ॥३६६॥ Jan Education International For Personal & Private Use Only Page #387 -------------------------------------------------------------------------- ________________ मिथ्यादर्शनभेदाः शनाऽधिकानां , हातमिति, अभिगृहात येन प्रकारेणाभिहिता विरतिहिंसादिषु । दबादरायणखिष्टकृदैतिकायनजैमिनिवसुप्रभृतयः सूरयोऽसन्मार्ग एनं प्रथयंति, आदिशब्दात क्रियावादिनोऽक्रियावादिनो वैन-| श्रीतवार्थ-IR |यिकाथ सूचिताः, तत्र क्रियावादिनोऽशीत्युत्तरशतभेदाःमरीचिकुमारकपिलोलूकगार्ग्यव्याघ्रभृतिबाद्धलिमाठरमोद्गल्यायनप्रभृत्याहरि० चार्याः प्रतायमानप्रक्रियाभेदाः, अक्रियावादिनोऽपि चतुरशीतिविकल्पाः कोकुलकाण्ठेविद्धिकौशिकहरिश्मश्रुमांथनिकरोमिकहा८ अध्या० रितमुंडाश्लाघनादिसूरिप्रपंचितप्रक्रियाकलापाः, वैनयिकास्तु द्वात्रिंशद्विकल्पाः वशिष्टपराशरजानुकर्णवाल्मीकिरोमहर्षणिसत्यदत्तव्यासेलापुत्रौपमन्यचन्द्रदत्तायस्थूलप्रभृतिमिराचार्यैः प्रकाशितविनयसाराः, एवमेतान् मिथ्यात्यभेदान् अमिधाय संकलयति | |भाष्यकृदेकराशितया त्रयाणामित्यादिना भाष्येण, त्रिशब्दः संख्यावचनः अन्यूनानधिकवृत्तिः, एवं शतशब्दोऽपि, कियतां | शतानां ?, त्रयाणामित्याह, कियता राशिनाधिकानां ?, त्रिषष्टीनामित्याह, अभ्यधिकानां त्रिषष्टया, कुत्सिता वादिनः कुवादिनः, एकान्तग्रहग्रस्तत्वाधकिंचित् प्रलपतीत्यर्थः, शेषमनभिगृहीतमिति, अभिगृहीतमिथ्यादर्शनाद्यदन्यत्-तत्वार्थाश्रद्धानं तदन|मिगृहीतमिथ्यादर्शनम् , अनभिनिवेशमिथ्यात्वमित्यर्थः, यथोक्ताया इत्यादिना, येन प्रकारेणाभिहिता सप्तमाध्यायादौ विरतिः | हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो मनोवाकायकृतकारितानुमतिभिरुक्ता तस्या विरतेयथोक्ताया विपरीता अविरतिहिंसादिषु प्रवृत्तिरसंयम इतियावत् , मोक्षमार्गशैथिल्यमिन्द्रियदोषात् प्रमादः, प्रमाद इत्यनूद्य स्वरूपमाचष्टे-स्मरणं स्मृतिः पूर्वोपलब्ध्ववस्तुविषया तस्याः अनवस्थान-भ्रंशः विकथादिव्यग्रचित्तत्वादिदं विधायेदं कर्त्तव्यमिति नाध्येति, कुशलेष्वनादर इति, स्मरतोऽपि ॥३६७॥ कुशलानामागमविहितानां क्रियाऽनुष्ठानानामनानादरोऽनुत्साहोऽप्रवृत्तिरित्यर्थः,योगदुष्प्रणिधानं चेति,योगाः कायादिव्यापा-| रास्तान् दुष्टेन प्रणिधानेनार्तध्यानभाजा चेतसा समाचरत इति, चशब्दः समुच्चयार्थः, इत्येष प्रमाद इति, निगमनार्थ पुनः प्रमा ॥३६७|| Jan Education International For Personal & Private Use Only Page #388 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ बन्धखरूपं हरि० ८ अध्या० दग्रहणं, एष त्रिप्रकारः प्रमादो भवति, कषाया मोहनीये वक्ष्यन्त इति (१६६-१२) उक्तनिर्वचनाः कषायाः मोहनीयकमणीहैवाध्याये उपरिष्टाद् वक्ष्यन्ते प्रपंचतः सप्रभेदाः, योगस्त्रिविधः पूर्वोक्त इति त्रिप्रकारः पूर्वमुक्तः षष्ठेऽध्याये, एवमेते |पंच सामान्यप्रत्ययाः सर्वकर्मबन्धहेतव इत्यर्थः, एषां पंचानामपि सामान्यप्रत्ययानां सूत्रक्रमसन्निवेशिनां बन्धनिमित्तानां पूर्वस्मिन् सतीति वीप्सया नियतमुत्तरेषां भाव इति प्रतिपादयति, सति मिथ्यादर्शनप्रत्ययेऽवश्य भाविनोऽविरत्यादयः चत्वारः, सत्यामविरतौ त्रयः प्रमादादयः, सति प्रमादे कपाययोगौ, सत्सु कपायेषु योगा इति, योगप्रत्यय एव सति नेतरे चत्वार इत्यादि | विपरीतं भाव्यं यावत् न मिथ्यादर्शनप्रत्यय इत्येतदनेन प्रतिपादयति, उत्तरोत्तरभावे तु सर्वेषामनियम इति, अविरतिप्र-| मादकपाययोगेषु सत्सु न मिथ्यादर्शनप्रत्ययः, योगकषायप्रत्यययोः सतोः नावश्यमितरे त्रयः इत्यादि सुज्ञानमिति । एवमुपपादिते विस्तरेण बन्धहेतौ कर्मग्रहणमुच्यते सकषायत्वाजीवः कर्मणो योग्यान पुद्गलान् आदत्ते ॥ ८-२॥ सूत्रम् ॥ ___ कपायाः क्रोधादयोऽनन्तानुबन्ध्यादिभेदाः सह कषायैः सकषायः तद्भावः सकषायत्वं तस्मात् सकपायत्वाद्धेतोः,हेतौ पंचमी, जीवः-द्रव्यात्मा कर्ता,स्थित्युत्पचिव्ययपरिणतिलक्षणः,सति च कर्तृत्वे कर्मबन्धफलानुभावौ,क्रियत इति कर्माष्टप्रकारं तस्य योग्या| नौदारिकादिवर्गणास्वष्टासु ज्ञानावरणादिकर्मयोग्याननन्तानन्तप्रदेशस्कन्धांश्चतुःस्पर्शान् , एतदेव च पुद्गलग्रहणेन स्पष्टयति, पूरणगलनलक्षणाः पुद्गलाः स्कन्धीभूतास्तानादत्ते, न पुनः क्रियामात्रं, कर्म हि पौद्गलमिष्टं रूपादिमदिति, आदत्त इति करोति कर्म आत्मप्रदेशेषु लगयति कर्मेति। अमुमेवार्थ भाष्येण स्पष्टयति,सकषायत्वादित्यादिना(१६७-३)पदच्छेदोऽपि हि व्याख्यांगमन्यथा | ॥३६८॥ ॥३६८॥ Jan Education International For Personal & Private Use Only s Page #389 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थहरि ८ अध्या० ॥३६९।। वटवृक्ष तिष्ठतीत्यादिषु निश्चय एव न स्याद्, अतः सामान्यं न्यायमाश्रित्य भाष्ये पदच्छेदद्वारेणार्थमाचष्टे, मिथ्यादर्शनादयः कर्म| यन्धस्याष्टप्रकारस्य सामान्यहेतवोऽभिहिता एव प्रथमसूत्रे, किमर्थं पुनः कषायग्रहणं भेदेनेति, उच्यते, कषायाणां प्रधान हेतुत्वप्रति|पादनार्थं, तत्रामर्षोऽप्रीतिर्मन्युलक्षणः क्रोधः, स्वगुणकल्पनानिमित्तत्वे प्रगतिर्मानः परातिसन्धाननिमित्तः छद्मप्रयोगो माया, तृष्णा| पिपासाऽभिष्वंगा स्वादलक्षणो लोभः, अत्रैककोऽनन्तानुबन्धी, संसारानुबन्धीत्यर्थः, एवमप्रत्याख्यानः प्रत्याख्यानावरणः संज्वलनश्चेति, त एते पापिष्टा बन्धहेतवः संसारस्थितेर्मूलकारणमाजवजवी भावलक्षणायाः कष्टतमाः प्राणिनामनपराधवैरिणो, यथोक्तमार्षे - “कोहो अ माणो य अणिग्गहीआ, माया य लोभो अ पवढमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥ १ ॥ | तहा- जं अइदुकूखं लोए जं च सुहं उत्तमं तिहुयणंमि । तं जाण कसायाणं बुढिक्ख यहेउ अं सर्व्वं ॥ २॥ एवं सकषायत्वं बन्धहेतुत्वेनोपात्तं, | हेतुश्च धर्मिणो भवति, स च धर्मी जीव इत्याह, कषायपरिणामो हि परिणंतुरात्मनो, न त्वपरिणामस्य सर्वगतस्याक्रियस्येति, यथाह| जीवस्तु कर्मबन्धनबद्धो वीरस्य भगवतः कर्त्ता । सन्तत्याऽनाद्यं च तदिष्टं कर्मात्मनः कर्तुः || १ || संसारानादित्वात् बन्धस्यानादिता | भवति सिद्धा । अत एव कर्म्म मूर्त्तं नामूर्त्तं बंधनमभीष्टम् ||२|| कर्मणो योग्यानिति, एतद् व्याचष्टे अष्टविध इत्यादिना, अष्टप्रकारे पुद्गलग्रहणे औदारिकवैक्रियाहारकतैजसभाषाप्राणापानमनः कर्मभेदेन पुद्गलपरमाणवो द्विप्रदेशादयश्चाणुस्कन्धाः यावदचित्तमहा| स्कन्धाः एतेषु ये योग्याः पुद्गलास्तेषामष्टविधे ग्रहणे सति विशिनष्टि - कर्म्मशरीरयोग्यानित्यर्थः, कम्मैवाष्टविधं शरीरमुक्तमतः | स्वार्थे कार्मणमिति (अण् ) प्रत्ययः, कर्मैव कार्मणं, कर्मसंघात इत्यर्थः, ते पुनरादीयमानाः पुद्गलाः कर्त्रात्मना किं नाम्नां कर्म्मणां प्रत्यया भवंति कारकतां प्रतिपद्यंते, क्व वा व्यवस्थिताः कुतो वा योग विशेषादित्याद्युपक्रम्येदमुक्तं नामप्रत्ययाः सर्वतो योगविशेषा For Personal & Private Use Only बन्धस्वरूपं ॥३६९॥ Page #390 -------------------------------------------------------------------------- ________________ | का दिति,वक्ष्यते खल्वयमर्थः,सर्वकर्मणामन्वर्थः संज्ञानाम संज्ञेत्यनान्तरं, तद्यथा-ज्ञानावरणमित्यादि, ज्ञानमावियते येन कर्मणा श्रीतत्त्वार्थ-I |बन्धखरूहरि० | तज्ज्ञानावरणं,एवं सर्वत्र नामान्वर्थवाच्यं-तस्यान्वर्थनाम्नो ज्ञानावरणादेः प्रत्ययाः-कारणानि, नहि तान् पुद्गलानन्तरेण ज्ञानावर पातिदेशः ८ अध्या० णादिसंज्ञाः सियन्तीति । तथा सर्वासु दिसु व्यवस्थिताः कायवाङ्मनोयोगानां च तीवादिपरिणामविशेषादित्यादि सर्वमिहैवाध्याये प्रदेशबन्धनिरूपणे व्याख्यास्यत उपरिष्टादिति । एवं बंधहेतुं निरूप्याधुना बन्धस्वरूपनिरूपणायाह स बन्धः ॥८-३॥ सूत्रम् ॥ ____ बन्धनं बन्धः-परस्पराग्लेषः प्रदेशपुद्गलानां क्षीरोदकवत् प्रकृत्यादिभेदः,बध्यते वा येनात्मा अस्वतन्त्रतामापाद्यते ज्ञानावर| णादिना स बन्धः पुद्गलपरिणामः, एनमेव चार्थ भाष्यकारः स्पष्टयति-स एष इत्यादिना (१६७-८) एष लोलीभूत आत्मप्रदेश| कर्मपुद्गलपिण्डः स इत्यनेन परामृष्यते, एष इति नान्यः, तस्यैवानुसन्धानमाचष्टे, आत्मप्रदेशानां पुद्गलानां चान्योऽन्यानुगतिलक्षण एव बंधो भवति, कर्मशरीरमिति कार्मणशरीरमात्मैक्याद्योगकषायपरिणतियुक्तमपरकर्मयोग्यपुद्गलग्रहणे-आत्मसात्करणे | एकत्वपरिणामापादने समर्थम् , एवं च कर्मशरीरेण पुद्गलानां यद्गृहणं गृहीतिस्तत्कृतो बन्ध इति भावनीयं, सः पुनश्चतुर्विधः इत्यनेनोत्तरसूत्रसम्बन्धं कथयति, लक्षणविधानाभ्यां जीवादिपदार्थसप्तकव्याख्या प्रस्तुता,तत्र लक्षणतः प्रतिपादितो बन्धः, सम्प्रति लक्षितस्य विधानं वाच्यं,अतः स एव उक्तलक्षणको बन्ध एकरूपोऽपि कार्यभेदात् प्रकृत्यादिविभागमासादयत्यवस्थाभेदाद्वा,यथा ॥३७०॥ IR पृथग्जनाः क्रौर्यनीचैस्त्वलोभादिभेदानानात्वं प्रतिपद्यन्ते तद्वद्वन्धोऽपीति, पुनःशब्दो बन्धं विशिनष्टि, द्रव्यभावभेदे सति भाव-I8॥३७॥ |बन्ध इति, चतस्रो विधा यस्य स चतुर्विधः-चतुःप्रकारः ।। तत्प्रकारनिरूपणायेदमाह ति कार्मणशरीरमा तववानुसन्धानमाचरे, आदना (१६७-८) एष लीला Jan Education International For Personal Private Use Only Page #391 -------------------------------------------------------------------------- ________________ वृषयः॥ ८ बन्धभेदाः श्रीतच्वार्थ हरि० ८ अध्या० प्रकृतिः, कमनियानाष्टाः, तत्र प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ।। ८-४ ॥ सूत्रम् ।। प्रकृत्यादयः कृतद्वन्द्वाः भवनविभक्त्या निर्दिष्टाः, तत्र प्रकृतिमौलं कारणं मृदिव घटादिभेदानामेकरूपपुद्गलग्रहणं,अतः प्रक्रियतेऽस्याः सकाशात् इति प्रकृतिः, क्रमनियमस्तु शेषविकल्पप्रसूतेरादौ प्रकृतिवन्धः, उपात्तस्यावस्थानकालपरिच्छेदात्ततः स्थितिबन्धः, सत्यां स्थितौ फलदानक्षमत्वादनुभावबन्धः, ततः कर्मपुद्गलपरिमाणलक्षणः प्रदेशबन्धः, सबन्ध इत्यत्र बन्धस्य प्रस्तुतत्वात् तच्छम्देन परामर्शः, विधिविधानं मेदस्तस्य विधयस्तद्विधयो-पन्धमेदा इत्येतद्भाष्यकृता विवृत्तमेव प्रत्येकममिसंबधता बन्धशग्ई,तत्र || यथोक्तप्रत्ययसद्भावे सति पुद्गलादानं प्रकृतिबन्धः-कर्मात्मनोरैक्यलक्षणः, ततश्चात्मनोऽध्यवसायविशेषादनाभोगपूर्वकादाहारपरिणामवत् कर्मपरिणतिः स्थित्यादिलक्षणा, तथा चोक्तमेव-"कर्मपुद्गलराशेः का परिगृहीतस्यात्मप्रदेशेष्ववस्थानं स्थितिः अध्यवसायनिवर्तितः कालविभागः,कालान्तरावस्थाने सति विपाकचिन्ताऽनुभावबन्धः, समासादितपरिपाकावस्थस्य बदरादेरिखोपभोग्यत्वात् सर्वदेशघात्येकद्वित्रिचतुःस्थानशुभाशुभतीव्रमन्दादिभेदेन वक्ष्यमाणः, ततस्तस्य कर्तुः स्वप्रदेशेषु कर्मापुद्गलद्रव्यपरिमाणनिरूपणं | प्रदेशबन्धः, अत्र च पारमार्षप्रवचनविदः कणिकागुडघृतकदुभाण्डादिद्रव्यविकारं मोदकमुदाहरति प्रकृत्यादिबन्धनिरूपणाय, तथाहि-चित्रः पुद्गलपरिणामः कर्तुरध्यवसायानुगृहीत इति भाष्यते, मोदको हि वातपित्तहरो बुद्धिवर्धनः, स मोहकारणं मारक इत्यनेकेनाकारेण परिणमते जीवसंयोगात्,तथा कर्मवर्गणायोग्यपुद्गलराशिरप्यात्मसम्बन्धात् कश्चिद् ज्ञानमावृणोति,अपरो दर्शनं स्थगयति,अन्यः सुखदुःखानुभवहेतुरित्यादि योज्यं, भूयस्तस्यैवाविपनगन्धरसादेरविनाशित्वेनावस्थानं स्थितिः, आह च-"इति कर्मणः प्रकृतयो मौल्यश्च तथोत्तराश्च निर्दिष्टाः। तासां यः स्थितिकालनिबन्धः स्थितिबन्ध उक्तः सः ॥१॥" तस्यैव च स्निग्धमधुरायेकद्वि ॥३७१।। ॥३७१॥ Jan Education International For Personal & Private Use Only Page #392 -------------------------------------------------------------------------- ________________ मूलप्रकृति श्रीतवार्थ हरि० ८ अध्या बन्धः गुणादिभावोऽनुभावः, यथाऽऽह-"तासामेव विपाकनिबंधो यो नामनिर्वचनभिन्नः । स रसोऽनुभावसंज्ञस्तीब्रो मन्दोऽथ मध्यो। वा ॥१॥" पुनस्तस्यैव कणिकादिपरिमाणान्वेषणं प्रदेशः, कर्मणोऽपि पुद्गलपरिणामनिरूपणं प्रदेशबन्ध इति, यथोक्तं-"तेषां पूर्वो-| क्तानां स्कन्धानां सर्वतोऽपि जीवेन । सर्वैर्देशैर्योगविशेषाद् ग्रहणं प्रदेशाख्यं ॥१॥ प्रत्येकमात्मदेशाः कर्मावयवैरनन्तकैर्बद्धाः । कर्माणि बनतो मुंचतश्च सातत्ययोगेन ॥२॥" इतिः कर्मणो मौलबंधभेदेयत्ताप्रदर्शनार्थः,ज्ञानावरणादिकर्मणामष्टानामपि प्रकृत्या| दिमेद एव मौलमिति ॥ उत्तरसूत्रसम्बन्धार्थस्तत्रशब्दः, तत्र तेषु चतुर्पा प्रत्येकं प्रकृत्यादिलक्षणेषु भेदेषु प्रथमो भेद उच्यते, स च | वेधामूलप्रकृतिबन्धः उत्तरप्रकृतिबन्धश्च ।। मूलप्रकृतिवन्धप्रतिपत्यर्थमिदं वचनं| आयो ज्ञानदर्शनावरणीयवेदनीयमोहनीयायुकनामगोत्रान्तरायाः॥८-५॥ सूत्रम् ॥ _ आदौ भव आद्योऽनन्तरातीतसूत्रविन्याससंश्रयणात् , ज्ञानदर्शनयोरावरणशब्दः प्रत्येकमभिसम्बध्यते, ज्ञानावरणं दर्शनावरणमिति, ज्ञानमवबोधलक्षणो विशेषविषयः पर्याय आत्मनः, तथा दर्शनपर्यायः सामान्योपलंभलक्षणः, तयोरावरणं आवरणमात्रियते वाऽनेनेति भावकरणयोयुत्पत्तिः, सुखदुःखस्वरूपेणानुभवितव्यत्वाद्वेदनीयमिति कर्मसाधनं, मोहयति मोहनं वा मुह्यतेऽनेनेति । वा मोहनीयं,एत्यनेन गत्यंतराणीत्यायुः, आयुरेव चायुष्क, स्वार्थे कन् ,नामयतीति नाम, प्रहयत्यात्मानं गत्याधमिमुखमिति,नम्यते | वा-प्रह्वीक्रियतेऽनेनेति वा नाम, कर्तरि करणे वा व्युत्पाद्यते, गोत्रं उच्चनीचभेदलक्षणं तद्गच्छति-प्रामोत्यात्मेति गोत्रं, अन्त - | यतेऽनेनात्मनो वीर्यलाभादीति अन्तरायः अन्तर्द्धानं वाऽऽत्मनो वीर्यादिपरिणामस्खेत्यन्तरायः 'कुत्यलुटो बहुल'मिति लक्षणसद्भावात् सर्वत्र साधिमा प्रतिपत्तव्यः, तुल्यार्थत्वात् संकीर्यते संज्ञा इति चेत्तन्न, प्रसिद्धतरत्वाद्गोसदिसंज्ञावत् , एवमेते ज्ञानावरणादयः ।।३७२।। ॥३७२॥ Jan Education International For Personal & Private Use Only Page #393 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि० ८ अध्या० ॥३७३ ॥ कृतद्वन्द्वाः प्रथमया निर्दिष्टाः क्रमस्त्वेषामर्थापेक्षः, तथा च ज्ञानदर्शनावरणोदयजनिता सर्वसच्चानां भवव्यथा, तां च वेदयमा| नोऽपि मोहामिभूतत्वान्न विरज्यते, अविरक्तश्च देवमानुपतिर्यङ्ङ्गारकायुषि वर्त्तते, न चानामकं जन्म, जन्मवंतश्चानुस्मृताः सदैव गोत्रेण, तत्र संसारिणां सुखलेशानुभवः सान्तरायः सर्व इत्यन्तरायनिर्देशः, आय इति सूत्रक्रमप्रामाण्यादित्यादि भाष्यं (१६७ - १३) आद्यः प्रथमो मूलप्रकृतिबन्धः, इतिकरणः शब्दपदार्थकः, सूचनात् सूत्रम्, अनेकभेदं कर्म्म यतः सूचयति, क्रमः | सन्निवेशस्तस्य प्रामाण्यम्, अन्यप्रमाणादिवत् समासः, तस्मात् सूत्रक्रमप्रामाण्यादिति हेत्वर्था पंचमी, प्रकृतिबन्धमिति सामा| न्याभिधानेऽपि मूलप्रकृतिबन्धमेव काका प्रतिपादयति सूत्रकारः, यतः - पंचनवेत्यादिनोतरप्रकृतिबन्धं वक्ष्यति, स मूलप्रकृतिबन्धोऽष्टप्रकारः, तद्यथा, ज्ञानावरणमित्यादि, गतार्थं भाष्यं, इतिकरणः शुभाशुभस्य कर्मण इयत्ताप्रतिपत्तये प्रायोजीति । किंचान्यदित्यादिना सूत्रस्थं सम्बन्धमाचष्टे, न केवलं प्रकृतिबन्धो मूलविशेषणः, उत्तरोपपदविशेषणश्चेत्यनेन प्रतिपादयन्नाह - पंचनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्विपंचभेदा यथाक्रमम् ॥ ८-६ ॥ सूत्रम् ॥ पंचादीनां कृतद्वन्द्वानां भवनविभक्त्या निर्देशः, एते भेदाः पंचादयो यासां मूलप्रकृतीनां ताः पंचादिभेदाः, यथाक्रममि| त्यनन्तरसूत्रक्रमं प्रत्यवमृशति, अनन्तरसूत्र क्रमप्रामाण्याद् ज्ञानावरणाद्यमिसम्बन्धः, ताश्च पंचकादिकान् भेदान् स्वभावतः प्रति मूलप्रकृतिं वक्ष्यति, ता एव मूलप्रकृतीरमिसम्बन्धयन्नाह - स एष प्रकृतिबन्धोऽष्टविधोऽपीत्यादि (१६८ - १) आत्मपुद्गल - | द्रव्यस्यान्वयित्वात् स इत्यनेन सामान्यमात्रपरामर्षः, एष इत्यन्वयिनः परिणामविशेषप्रतिपत्ति', प्रकृतिबन्ध इति मूलप्रकृतिबन्धोऽष्टप्रकारोऽपि भूयः एकैको ज्ञानावरणादिः पंचादिभेदो मंतव्यः क्रमेण भाष्यकृदर्शयति--पंच भेद इत्यादिना भाष्येण, उत्त For Personal & Private Use Only उत्तर प्रकृतयः ॥ ३७३ ॥ Page #394 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि० ८ अध्या० ॥३७४॥ रमेदानां संख्याप्रदर्शनमिति । तत्र पंचभेदो ज्ञानावरणप्रकृतिबन्धः क्रमेण यावत् पंचभेदोऽन्तरायप्रकृतिबन्ध इत्येवमेतद्यथाक्रमं प्रत्येतव्यं, इतः प्रभृत्युत्तरकालं यदभिधास्याम इति । तद्यथेत्यनेन सूत्रं संबभाति, पंचादिभेदा ज्ञानावरणादयोऽभिहितास्तद् यथा ते व्यवस्थिता येन क्रमेण स्वरूपेण च पंचादिभेदास्तथाऽष्टावपि मूलप्रकृतयः प्रतिपदं प्रदर्श्यत इत्याह मत्यादीनां ॥ ८-७ ॥ सूत्रम् ॥ मतिरादिर्येषां श्रुतावधिमनः पर्याय केवलज्ञानानामिति, तद्गुणसंविज्ञानो बहुव्रीहिः, तानि मत्यादीनि तेषां मत्यादीनामावरणं, मत्यादीन्यात्रियन्तेऽनेनेति, अपरेऽऽपि प्रतिपदं पंचापि पठंति — मतिश्रुतावधिमनः केवलानामिति, एवं चापार्थकमिवोपलक्ष्यते, यतोऽनन्तरसूत्रेण पंचापि भेदा ज्ञानावरणादय इत्यवधृतमेव, निर्ज्ञाताश्च स्वरूपतः प्रथमाध्याये व्याख्यातत्वादत आदिशब्द एव युक्तः, तेषां मत्यादीनां ज्ञानानां पंचैवावरणानि भवन्ति, तानि तु प्रतीतान्येव, तद्यथा - मतिज्ञानावरणं श्रुतज्ञानावरणं अवधिज्ञानावरणं मनःपर्यायज्ञानावरणं केवलज्ञानावरणमिति, तत्र आत्मनो ज्ञस्वभावस्य - प्रकाशस्वरूपस्य ज्ञानावरणक्षयोपशमक्षयसम्मु| द्भवाः प्रकाशविशेषा मतिज्ञानादिव्यपदेशाः पर्याया बहुविकल्पाः, तत्र ज्ञानावरणस्य स्वस्थानाद्यावन्तो विकल्पाः संभवन्ति सर्वे ते ज्ञानावरणग्रहणेनैव ग्राह्मा इति भाष्यार्थः, विकल्पा भेदाः, तद्यथा-इंद्रियानिन्द्रियनिमित्तत्वादवग्रहादयो मतिज्ञानस्य, अङ्गानङ्गादिविकल्पाः श्रुतज्ञानस्य, भवक्षयोपशमजप्रतिपात्यादिविकल्पाश्चावधिज्ञानस्य, ऋजुविपुलमतिविकल्पौ मनःपर्यायज्ञानस्य, सयोगायोगभवस्थादिविकल्पाः केवलज्ञानस्येति, तत्रेन्द्रियनिमित्तं श्रोत्रादिपंचकसमुद्भवं क्षयोपशमजं ज्ञानं योग्यदेशावस्थितस्वविषयग्राहि, अनिन्द्रियं तु मनोवृत्तिरोधज्ञानं च तदेतन्मतिज्ञानमात्रियते येन तन्मतिज्ञानावरणं, देशघाति लोचनपटलवच्चन्द्रप्र For Personal & Private Use Only IED THEIR DOGETHER, WHEN CONNAH MHASARAMBHA COM ON D ज्ञाना वरणानि ॥ ३७४॥ Page #395 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ८ अध्या० | काशाभ्रादिवद्वा, तथा श्रोत्रेन्द्रियोपलब्धिः श्रुतं, शेषेन्द्रियमनोविज्ञानं च श्रुतग्रन्थानुसारि स्वार्थाभिधानप्रत्यलं श्रुतज्ञानं, तद|| नेकभेदमाचक्षते प्रवचनामिज्ञाः, यथाह-"जावंति अक्खराई अक्खरसंजोग जत्तिआ लोए । एवइआ पयडीओ सुअनाणे होंति |दर्शनानायचा ॥१॥"तस्यावृतिः श्रुतज्ञानावरणम् , एतदपि देशघातीति, अधोगतबहुतरपुद्गलद्रव्यावधानादवधिः, पुद्गलद्रव्यमर्यादयैव । वरणानि वाऽऽत्मनः क्षयोपशमजः प्रकाशाविर्भावोऽवधिः-इन्द्रियनिरपेक्षः साक्षात् ज्ञेयग्राही लोकाकाशप्रदेशमानप्रकृतिभेदः, तदावरणमव[धिज्ञानावरणमिदमपि देशघात्येव, तथाऽऽत्मनो मनोद्रव्यपर्यायानिमित्तीकृत्य यः प्रतिभासो मनुष्यक्षेत्राभ्यन्तरवर्ति पल्योपमासं| ख्येयभागावच्छिन्नपश्चात्पुरस्कृतपुद्गलद्रव्यविशेषग्राही मनःपर्यायज्ञानसंज्ञस्तस्यावरणं देशघाति मनःपर्यायज्ञानावरणं, समस्तावरणक्षयाविर्भूतमात्मप्रकाशतवमशेषद्रव्यपर्यायग्राहि केवलज्ञानं, तदाच्छादनकृत् केवलज्ञानावरणमेतच्च सर्वघातीति ॥ सम्प्रति दर्शनावरणोत्तरप्रकृतिप्रतिपिपादयिषया सूत्रमाहचक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्रामचलाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानि च ॥८-८॥ सूत्रम् ॥ | चक्षुरादयः कृतद्वन्द्वाः षष्ठया निर्दिष्टाः, प्रस्तुतावरणसम्बन्धात् वेदनीयसम्बन्धनिराकरणप्रतिपत्तेश्च, दर्शनावरणप्रकृतिसामर्थ्याचक्षुरादयो दर्शनशब्देन सहामिसम्बन्ध्याः, निद्रादयः पंच स्त्यानगृङ्ख्यन्ताः कृतद्वन्द्वाः वेदनीयशब्दोत्तरनिर्दिष्टाः समानाधिकरणप्रतिपत्त्यर्थ, पश्यत्यनेनात्मेति चक्षुः, सर्वमेवेन्द्रियमात्मनः सामान्यविशेषावबोधस्वभावस्य करणद्वारं, तद्द्वारकं च सामा-| न्यमात्रोपलंभनमात्मपरिणतिरूपं चक्षुर्दर्शनं, तल्लब्धिघाति चक्षुर्दर्शनावरणं, शेषेन्द्रियमनोविषयमविशिष्टमचक्षुर्दर्शनं तल्लन्धिघाति ||३७५॥ अचक्षुर्दर्शनावरणं, अवधावपि प्रथमसंपाते. सामान्यमात्रोपलंभनमवधिदर्शनं, केवलदर्शनमपि सामान्योपयोगलक्षणं, एतयोराव MADHDHINDHIDHINDISADHANAPHEROIN HINDHIMANIROHINADIHIN WiPHIRE ॥३७५|| Jan Education International For Personal & Private Use Only Page #396 -------------------------------------------------------------------------- ________________ वेद्यप्रकती श्रीतचार्थ हरि ८ अध्या० रणमवधिदर्शनावरणं केवलदर्शनावरणं च । स्वापो-निद्रा सुखप्रतियोधलक्षणा वेदनीयम्-अनुभवनीयं, निद्रा चासौ वेदनीयं चेति सर्वत्र समानाधिकरणं, दुःखप्रतियोधलक्षणा निद्रानिद्रा, उपविष्टशयनलक्षणा प्रचला, संक्रमणमाचरतः शयनं प्रचलाप्रचला, स्त्यानगृद्धिः स्त्यायतीति स्त्यानं स्तिमितचित्तो नातीव विकस्वरचेतन आत्मा स्त्यानस्य स्वापविशेष सति गृद्धिः-आकांक्षा | मांसमोदकदन्तायुदाहरणप्रसिद्धा, स्त्यानद्धिरिति वा पाठः, तदुदयाद्धि महाबलोलचक्रवर्तितुल्यबलः प्रकर्षप्राप्तो भवति,अन्यथा | जघन्यमध्यमावस्थामाजोऽपि संहननापेक्षया महत्येवेति स्त्यानस्य ऋद्धिः स्त्यानद्धिरिति, चशब्दःसमुच्चयवृत्तिः, दर्शनावरणभेदा चक्षुर्दर्शनावरणादयो निद्रावेदनीयादयश्चेति वाक्यार्थः, उक्तार्थानुगाम्येव भाष्य-चक्षुर्दर्शनावरणमित्यादि(१६८-१०)गतार्थ, | दर्शनावरणं नवभेदं भवतीत्यंते निगमितं नवभेदमेवेति । सम्प्रति यत्तदागमे प्रसिद्ध वेदनीयत्वेन तृतीयमूलप्रकृतिरूपं तदुत्तरप्रकृतिविवक्षया सूत्रकार आह सदसदेचे ॥ ८-९॥ सूत्रम् ॥ | उत्तरप्रकृतिभेदमात्रस्य विवक्षितत्वात् प्रथमैव, सद्धेद्यमसद्वेद्यं चेति वेदनीयमूलप्रकृतरुत्तरप्रकृतिद्वयं भवति,तत्रामिमतमिष्टमा| त्मनः कर्तुरुपभोक्तुर्मानुजदेवादिजन्मसु शरीरमनोद्वारेण सुखपरिणतिरूपमागंतुकानेकमनोजद्रव्यक्षेत्रकालभावसम्बन्धसमासादितपरिपाकावस्थमतिबहुभेदं यदुदयाद्भवति तदाचक्षते सद्वेदनीयम् , अभिहितविपरीतमसद्धेदनीयं, एवंविधानुसारि च भाष्यम्|सद्वेचमित्यादि, सच्छब्दः प्राशस्त्ये, प्रशंसा चात्मनोऽभिमत विषयत्वं, असच्छब्दस्तद्वैपरीत्ये, चशब्द उत्तरप्रकृतिसमुचितौ, वेदनीय वेद्यं, द्विभेदं-द्विप्रकार, भवतीति ।। सम्प्रति चतुर्थमूलप्रकृतेमोईनीयनाम्न उत्तरप्रकृतिप्रंपचख्यापनायाह सूत्रं ||३७६।। ॥३७६॥ Jan Education r ational For Personal - Only Page #397 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० | ८ अध्या. दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यगमिथ्यात्वतदुभयानि कषायनोकषायो अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशः क्रोध मोहनीयमानमायालोमा हास्यरत्यरतिभयशोकजुगुप्सास्त्रीनपुंसकवेदाः॥८-१०॥ सूत्रम् ।। मेदाः मोहनीयमूलप्रकृतेरष्टाविंशतिरुत्तरप्रकृतयः संग्रहमेदरूपाः सूत्रेणैव निर्दिष्टाः, मोहनीयशब्दः प्रत्येकममिसम्बध्यते, दर्शनमोहनीयं चारित्रमोहनीयमिति संग्रहेण निर्देशः, पुनश्चारित्रमोहनीयमुत्तरभेदापेक्षया संग्रहेणैव निर्दिष्टं, तद्भदाख्यानं तु कषायवेदनीयं | नोकषायवेदनीयमिति, दर्शनमोहनीय इत्यादिका आख्या यासामुत्तरप्रकृतीनां तास्तथा निर्दिष्टाः, तासां भेदप्रतिपादनार्थमाह | -त्रिद्विषोडशनवभेदा इति निर्देशक्रमेणैव त्र्यादयो भेदा यासान्तास्तथोक्ताः, दर्शनमोहनीयोत्तरप्रकृतिस्त्रिभेदा, चारित्र-IN मोहनीयोत्तरप्रकृतिदिभेदा, तौ चामू विकल्पो-कषायवेदनीयं षोडशमेदं, नोकषायवेदनीयं नवभेदमिति, एवमेता उत्तरप्रकृतयो| | अष्टाविंशतिः सूचिता मोहनीयमूलप्रकृतेः । अधुना ज्यादिभेदान् सूत्रेणैव प्रतिपादयति सम्यक्त्वमिथ्यात्वतदुभयानीति, सम्यत्वं मिथ्यात्वं तदुभयमिति द्वन्द्वनिर्देशः, तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वं, तद्विपरीतं मिथ्यात्वं, तदुभयमिति सम्पमिथ्यात्वं, तत्त्वार्थश्रद्धानाश्रद्धानलक्षणं,एवमेतत् त्रिविधं दर्शनमोहनीयं सूचितं,कषायाकषायावित्यनेन चारित्रमोहनीयभेदद्वयाख्यानं,अन-12 न्तानुबन्धिप्रभृतिकषायास्त एव मोहनीय, अकषाया हास्यादयः केवलाः कपायसम्पर्कशून्याः खकार्यासमर्था इत्यकषायाः, सदैव हि कषायसंसक्ताचारित्रमोहनीयव्यपदेश्याः, अल्पकषायकार्यत्वादकषाया इति, तत्र कषायमोहनीयभेदप्रदर्शनार्थमाह सूत्रशकलं ॥३७७।। अनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलन विकल्पाश्चैकशः क्रोधमानमायालोभा इति, अनन्तः-संसा-| ॥३७७॥ Jan Education International For Personal & Private Use Only Page #398 -------------------------------------------------------------------------- ________________ श्रीतार्थ - हरि ८ अध्या० ॥ ३७८ ॥ | रस्तमनुबध्नन्तीति तच्छीलाश्चेत्यनन्तानुबन्धिनः क्रोधादयः, अविद्यमानं प्रत्याख्यानं येषामुदये ते त्वप्रत्याख्यानाः क्रोधादयः, | अपरे पुनरावरणशब्दमत्रापि सम्बभान्ति, अप्रत्याख्यानावरणा इति, अल्पं प्रत्याख्यानमप्रत्याख्यानं - देशविरतिः तदप्यावृण्वंति, किमुत सर्वप्रत्याख्यानमिति, मूलगुणप्रत्याख्यान विघातवर्त्तिनः प्रत्याख्यानावरणाः क्रोधादयः, स्वल्पनिमित्तप्राप्तावपि युगपत् | संज्वलनाः संज्वलनाः क्रोधादयः, एवं चानन्तानुबन्ध्यादीनामेकैकशः क्रोधमानमायालोभाख्या विकल्पा भवन्ति, अनन्तानुबन्धिनः क्रोधादयः, एवमप्रत्याख्यानाः प्रत्याख्यानावरणाः संज्वलनाश्चेति, एवमेते षोडशभेदाः कषायवेदनीयाः सूचिताः, हास्येत्यादिना | सूत्रावयवेन नोकषायवेदनीयमाचष्टे नवभेदम्, एतदष्टाविंशतिविधमावेदितं मोहनीयं कर्म्म सूत्रेणेति, अधुना भाष्यमनुश्रियते - | त्रिद्विषोडशनवभेदा यथाक्रममित्यादि भाष्यं (१६७-७), उक्तार्थ चैतद्भाष्यं, दर्शनचारित्रकषायनोकषायप्रकृतयः क्रमेण | त्रिद्विषोडशनवभेदाः, अनेनाष्टाविंशतिविधता प्रतिपादिता मोहनीयस्य, मोहनीयबन्ध इत्यादि, यथोक्तकारकप्रसिद्धो मोहशब्दः द्विप्रकारो - दर्शनमोहनीयाख्यः चारित्रमोहनीयाख्यश्च तच्चार्थश्रद्धानं दर्शनं, तन्मोहनात् दर्शनमोहनीयं, प्राणातिपातादिविरतिः | | चारित्रं तन्मोहनात् चारित्रमोहनीयं तत्र दर्शनमोहनीयाख्यस्त्रिभेद इत्यादि, तत्र तयोदर्शनचारित्रमोहनीययोर्दर्शनमोहनीयाख्यस्त्रिभेदः प्रकृतबन्धस्तावदुच्यते, तद्यथेत्यादिना, तमेव प्रदर्शयति-मिथ्यात्व वेदनीयमित्यादि, तत्र दर्शनमोहनीय| त्रैविध्ये सत्यपि बन्धो भवत्येकविध एव तच्चार्थाश्रद्धानलक्षणमिथ्यात्वंवेदनीयस्य, न सम्यग्मोहनी यस्य, नापि सम्यग् मिथ्यात्वमो - | | हनीयस्येति, यतो मिध्यात्वपुद्गला एवैकरूपबद्धाः सन्तः कर्त्रात्मनोऽध्यवसायविशेषात् सर्वथा शोधिता मिथ्याभावपरिणामं त्याजिता सम्यगु मिथ्यात्वपरिणतिं वा प्रापिताः सम्यक्त्वसम्यक्त्वमिथ्यात्वव्यपदेशभाजो भवन्तीति, नत्वेवंविधा एव बध्यन्ते, दरविशुद्धास्तु For Personal & Private Use Only मोहनीयभेदाः ||३७८ ॥ Page #399 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ हरि० ८अध्या० | सम्यमिथ्यात्वव्यपदेशभाज इति,यथाऽऽह-"मिथ्यात्वस्य ह्युदये जीवो विपरीतदर्शनो भवति। न च तमै सद्धर्मः खदते पित्तोदये घृतघत् ॥१॥ यथोक्तक्रमेण च मिथ्यात्वशुद्धौ ग्रन्थिभेदसमनन्तरं सम्यक्त्वावाप्तिः, ततश्च "सम्यक्त्वगुणेन ततो विशोधयति कर्म मोहनीय|तच मिथ्यात्वम् । यद्वच्छकृत्प्रभृतिमिः शोध्यन्ते कोद्रवा मदनाः ॥१॥ यत् सर्वथापि तत्र विशुद्धं तद्भवति कर्म सम्यक्त्वम् । मा भेदाः मिश्रं तु दरविशुद्धं भवत्यशुद्धं च मिथ्यात्वं ॥२॥ मदनक्रोद्रवास्तु व्यवस्थाः अविशुद्धविशुद्धदरविशुद्धा इति दृष्टान्तीकृताः मिथ्यात्वसम्यक्त्वसम्यग्मिथ्यात्वेषु,मिथ्यात्वोदयाच्च तत्त्वार्थाश्रद्धा भवति, विपरीतदृष्टित्वात् , यथाह-"ननु कोद्रवान् मदनकान् | | भुक्त्वा नात्मवशतां नरो याति । शुद्धादी न च मुह्यति मिश्रगुणश्चापि मिश्रादी ॥१॥" गुणगुणिनोरेक्यातदुदयानुगुणपरि|णामवर्तित्वात् पीतमद्यहत्पूरभक्षणपित्तोदयाद्याकुलीकृतान्तःकरणपुरुषवद्यथावस्थितार्थरुचिप्रतिघातकारिणा मिथ्यात्वेनान्यथैतत् प्रतिपद्यते, यथाह-"मिच्छत्ततिमिरपच्छाइअदिट्ठी रागदोससंजुत्ता । धम्मं जिणपण्णत्तं भवावि नरा न रोयंति ॥१॥ मिच्छादिट्ठी जीवो उवइई पचयणं न सहहइ । सहहइ असम्भावं उवइ8 वा अणुवइटुं ।।२।। पयमक्खरं च एकं जो न रोएइ सुत्तनिद्दिढ़। सेसं रोअंतोवि हि मिच्छद्दिट्ठी मुणेअवो ॥३॥" सूत्रं तु प्रतिविशिष्टपुरुषप्रणीतमेव श्रद्धागोचर इति, यथोक्तम्-"अर्हत्प्रोक्तं गणधरदृब्धं प्रत्येकबुद्धब्धं च । स्थविरग्रथितं च तथा प्रमाणभूतं त्रिधा सूत्रम् ॥१।। श्रुतकेवली च तसादधिगतदशपूर्वकश्च तौ स्थविरौ । | आप्ताज्ञाकारित्वाच्च सूत्रमितरत् स्थविरब्धं ॥२॥" अथवा-"तं मिच्छत्तं जमसद्दहणं भवाण जाण भावाणं । संसइअममिग्गहिअं अणमिग्गहियं च तं तिविहं ॥१॥" सम्प्रति सम्यक्त्ववेदनीयशुद्धपुद्गलप्रत्ययस्तत्वार्थश्रद्धानपरिणाम आत्मनः, स चौपशमिका | ॥३७९॥ | दिभेदेन पंचधा प्राग् व्याख्यातः, औपशमिकसावादनवेदकक्षायोपशमिकक्षायिकाख्यः, तत्रोपशान्ते दर्शनमोहसप्तके भवत्यौ --||३७९॥ Jan Education International For Personal & Private Use Only Page #400 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ हरि० ८ अध्या० पशमिकं सदैव सम्यक्त्वमन्तमुहर्तकालावच्छिन्न, उपशमसम्यक्त्वं हि नित्यमेवोपहन्यतेऽनन्तानुबंधिमिः, यथाह-"संयोजनोद मोहनीय| यश्चेत् स्यादासाद्येत नाम सम्यक्त्वम् । तस्य तु विशुद्ध्यतस्तदभावात् सम्यक्त्वमनवद्यम् ॥१॥" क्षायोपशमिकसम्यक्त्वपुद्गलचरम h| भेदाः ग्रासानुभयकाले वेदकसम्यक्त्वं, उदितमिथ्यात्वपुद्गलक्षये अनुदितमिथ्यात्वोपशमे च क्षायोपशमिकमुक्तं, क्षायिकं तु निरवशेषद निमोहक्षये भवति सम्यक्त्वं, न च विशुद्ध पुद्गलक्षये तत्त्वार्थश्रद्धानलक्षणस्य परीणामस्याभावः, यथाह-"प्रक्षीणे तर्हि सम्यक्त्वे, | सम्यग्दृष्टिः कथं मतः । क्षयो द्रव्यस्य तवेष्टः, परिणामस्य न क्षयः ॥१॥" सम्यक्त्वमिथ्यात्ववेदनीयमधुनोच्यते, प्रथमतः सम्पत्यमुत्पादयन् करणत्रयं विधायोपशमसम्यक्त्वं प्रतिपद्यते, ततो मिथ्यात्वदलिकं त्रिपुंजीत्वेन परिणमयति शुद्धमिश्राशुद्धत्वेन, यथाह-"सम्यक्त्वगुणेन ततो विशोधति कर्म तच्च मिथ्यात्वम् । यत् शकृत्प्रभृतिमिः शोध्यन्ते कोद्रवा मदनाः ॥१॥" |सम्यमिथ्यात्वं च तद् वेदनीयं चेत्येवं पूर्वयोरपि द्रष्टव्यं, इतिशब्दो दर्शनमोहेयत्ताप्रतिपत्तये दर्शनमोहनीयप्रकृतिबन्धमाख्याय सम्प्रति चारित्रमोहप्रकृतिबन्धाचिख्यासया जगाद-चारित्रमोहनीयाख्यो द्विविध इत्यादि, द्विविकल्पश्चारित्रमोहनीयप्रकृतिबंधः, कषायवेदनीयं नोकषायवेदनीय चेति, एतावद्भेदं मूलतश्चारित्रमोहनीयं, यथाक्रमं तत्स्वरूपाख्यानायाह-तत्रेत्यादि, तयोश्चारित्रमोहभेदयोः कषायवेदनीयाख्यस्तावदयं षोडशभेदः,तद्यथेत्यनेन मेदानावेदयते, अनन्तानुबन्धी क्रोध इत्यादि, अनन्तः संसारो नारकतिर्यक्मनुजदेवजन्मजरामरणपरंपरालक्षणः तदनुबन्धादनन्तानुबंधिनः संयोजनाच क्रोधामानमायालोभाः, तत्र क्रोधः-अप्रीतिलक्षणः, मानो गर्वः, माया-शाठथं, लोभो गाय, तृष्णेत्यनान्तरम् , आह च-"संयो- ॥३८॥ जयंति यनरमनन्तसंख्यैर्भवेः कषायास्ते । संयोजनादनन्तानुबंधिता वाप्यतस्तेषां ॥शा" अनन्तानुबंधिनां च तावत् पर्वतराजिशैल ॥३८०॥ Jan Education r ational For Personal Private Use Only Page #401 -------------------------------------------------------------------------- ________________ हरि० ८ अध्या खरूपं स्तम्भपनवंशमूलकमिलाधारागोदाहरवानि, वात्मस्मानापरवकायचतुर्दा कोचादिदेनेवालिदिश्यते, प्रत्याख्यानं द्विविय। -सचिरतिसवर्ण देशपिरतिलमक, बत्र देशपिरतिलक्षणमल सदापत्यकलाक-प्रत्यारकानावस्वमाया, सामावपित्र| समुपयाथों लम्यते, ये खल्पमावृण्वंति प्रत्यरूपानं ते सर्वविरतिलक्षणमावृण्वत्येवेति नास्ति चित्रं, कवाय इति जातिविवधाया| मेकवचननिर्देशः, आह च-"आवृण्वंति प्रत्याख्यानं स्वल्पमपि येन जीवस्य । तेनाप्रत्याख्यानावरणास्ते निर्विशेषोच्या ॥१॥ नन् । | हि अत्र अल्पार्थः उपमानार्थो वा, तेन प्रत्याख्यानावरणवदप्रत्याख्यानावरणः, यथोक्तं-"प्रत्याख्यानावरणसहशत्वाद्वा तत्तथा भवति सिद्धम् । यत्वबामणवचने तत्सदृशः पुरुष एवेष्टः ॥१॥" एषामुदये सम्यक्त्वलामा, सर्वदेशविरतिलक्षणं तु प्रत्याख्यानं नास्ति । प्रत्याख्यानावरणकषाय इति तथैवातिदेश, प्रत्याख्यानशम्देनात्र सर्वविरतिपरिग्रहः, सदावरणाः प्रत्याख्यानावरणाः, प्रतिशब्दः प्रतिषेधवचनः, प्रतिषेधस्याख्यान-प्रकाशनमाचार्यादिसनिधी मावतः सर्वान् प्राणिनो न हन्मि यावजीवमित्यादि प्रत्याख्यान, तदेवंप्रकार स्थगयतीति प्रत्याख्यानावरणः, यथाह-"सर्वप्रत्याख्यानं येनावृण्वति तदमिलषतोऽपि । तेन प्रत्या-| | स्थानावरणास्ते निर्विशेषोक्त्या ॥१॥" प्रत्याख्यानपरीणामजन्मविघातकारित्वात् प्रत्याख्यानावरणा,नतु सत एव प्रत्याख्यान| स्पेति वाक्यार्थः, तथा चाहुः पूज्या:-"नासंतस्सावरणं ग सोऽभधादिविरमणपसंगा । पञ्चकवाणावरणा तम्हा तस्संभवावरणा |११॥ उदये विरतिपरिणई न होइ जेसि स्वयाइओ होइ । पञ्चकवाणावरणा ते इह जह केवलावर ॥२॥" एतदुदयवर्तिनश्च द्वादशविधगृहधर्मावाप्तिः, यथाह-"श्रावकधर्मों द्वादशमेदः संजायते ततस्तस । पंचत्रिचतुःसंख्यो व्रतगुणशिक्षामयः शुद्धः॥१॥" २८१ संज्वलनकायस्वरूपास्मानायाइ-संज्वलनकषाय इति, समस्तपापस्थानविरतिमाजमपि पति दुस्सहरीपडसंपाते युगपत् संव ॥३८॥ Jan Education International For Personal & Private Use Only Page #402 -------------------------------------------------------------------------- ________________ श्रीवत्वार्थ हरि. ८ अध्या० madhumal नोकषायखरूप लयंतीति संज्वलनाः,यथाह-"संज्वलयंति यतिं यत् संविग्नं सर्वपापविरतमिति । तस्मात् संज्वलना इत्यप्रशमकरा निरुच्यते ॥१॥"| इतिशब्दः कषायवेदनीयेयत्तामाह, 'एकश' इति एकैकस्य अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनकषायस्य क्रोधादयो भेदाश्चत्वारचत्वार इति, तत्र अप्रत्याख्यानक्रोधाद्युदाहरणानि भूराज्यस्थिमेषशृंगकर्दमरागाः प्रत्याख्यानावरणक्रोधादेः रेणुराजिकाष्ठगोमूत्रमार्गखञ्जनरागाः संज्वलनक्रोधादेः जलराशितिनिसलतावलेहहरिद्रारागाः, एवमेते षोडश भेदाः कषायवेदनीयस्येति । प्रस्तावप्राप्तं नोकषायवेदनीयमुच्यते, नोकषायवेदनीयं नवभेदमिति कषायैकदेशत्वात् कषायविशेषत्वाद्वा नोकषायाः-हास्यादयः, | मिश्रार्थो वा नोशब्दः, कषायसहवृत्तय एते स्वकार्यनिर्वर्तनप्रत्यलाः, न हमीषां पृथक् सामर्थ्यमस्ति, यद्दोषश्च यः कषायस्तत्| सहचारिणः एतेऽपि तत्तदोषा एव भवंति, एतदुक्तं भवति-अनन्तानुबन्ध्यादिसहचरितास्तत्स्वभावका एव जायंते, तस्मादेतेऽपि चरणोपघातकारित्वात् तत्तुल्यतयैव ग्राह्याः, तथा अन्येनाप्यवाचि-"कषायसहवर्तित्वात् , कषायप्रेरणादपि । हास्यादिनवकस्योक्ता, नोकषायकषायता॥१॥"तथत्यनेन नवापि नोकषायान् खरूपेणाख्यातुमुपक्रमते,तत्र हास्यनोकपायमोहोदयात् सनिमित्तमनिमित्तं वा हसति-स्मयते रंगावतीर्णनटवत् , रतिमोहोदयाद् बाह्याभ्यंतरेषु रतिः-प्रीतिः आसक्तिः इष्टेषु वा शब्दादिविषयेषु, अरतिमोहो| दयादेतेष्वेवाप्रीतिररतिः, शोकमोहोदयात् परिवेदते हंति च स्वमस्तकाद्यवयवान् निःश्वसिति रोदिति स्तनति लोटते भुवः पीठ इत्यादि, भयमोहोदयात् सत्युद्धिजते वेपत इत्यादि, जुगुप्सामोहनीयोदयात् शुभाशुभद्रव्यविषयं व्यलीकमुपजायत इत्यादि, पुरुष-1 वेदमोहोदयादनेकाकारासु खीष्वमिलाप आम्रफलाभिलाष इवोद्रिक्तश्लेष्मणः, तथा 'संकल्पजाखपी'त्यादि,स्त्रीवेदमोहोदयात् ॥३८२॥ नानाकारेषु पुरुषेष्वमिलापः, संकल्पजेषुचेत्यादि, नपुंसकवेदमोहो बहुभेदः, तदुदयादू कस्यचित् स्त्रीपुरुषद्वयविषयोऽप्यभिलाषः ॥३२॥ Jan Education International For Personal & Private Use Only Page #403 -------------------------------------------------------------------------- ________________ HE S नोकषायाः कपायघात्याचा | किल प्रादुर्भवति,धातुद्धयोदये मार्जितादिद्रव्यामिलापवत् ,कस्यचित्तु पुरुषम्वेवामिलापः संकल्पजनित एवानेकरूप इत्यादि,इतिकरणो| श्रीतवार्थ-IRIनोकषायेयत्ताप्रदर्शनार्थः, उक्तमेवमेतबोकषायवेदनीयं नवप्रकारम् । एषां पुरुषादिवेदानां त्रयाणामपि तीवादिपरिणामसंसिद्ध्यर्थ हरि० दृष्टान्तानाविश्चिकीर्षुराह-तत्रेत्यादि,पुरुषवेदादीनामिति क्रमनियममाचष्टे,तणादयः कृतद्वन्द्वाः,प्रत्येकमग्निशब्देन सहाभिसम्बध्यंते, ८ अध्या० | निदर्शनानि दय॑न्त इति-दृष्टान्ता भवन्ति, एतानि च कृतसनिवेशक्रमात् , तत्र पुरुषवेदमोहोऽग्नेर्भृशं ज्वलतः समासादितप्रतिक्रि| यस्य आप्तेन प्रशमो जायते, समादीपिततृणपूलकस्येव नातीवस्थास्नुरनुबन्धः, स्त्रीवेदजातवेदसस्तु बहुतरकालावस्थायिनः संभापणस्पर्शनेन्धनामिवद्धितस्य चिराय प्रशमो जायते, दृढतरखादिरादिकाष्ठप्रवृद्धज्वालाकलापज्वलनस्येव, नपुंसकवेदमहामोहसप्ताचिंषस्तु समासादितोदयस्य महानगरदाहदहनतुल्यस्य कारीषकशानोरिवान्तर्दिशि जृम्भमाणदीप्ततरकणनिकरस्य बहुतरकालेनास्य प्रशमो भवति, सम्प्रत्युपसंहरति-एवमित्यादि, उक्तेन प्रकारेण द्वित्रिषोडशनवभेदलक्षणेनाष्टाविंशतिभेदमुक्तं मोहनीयं ।। सम्प्रति अनन्तानुबंध्यादिकषायाणामुदयेऽयमात्मा सम्यक्त्वादिसामायिकानां क किं लभते किंवा न लभत इति प्रतिपिपादयिषुराह-अनन्तानुवन्धीत्यादि (१७०-३) अनन्तानुबन्धिकषायोदयः सम्यग्दर्शनमुपहति, तद्विधपरिणामोत्पादमेव निरुणद्धीत्यर्थः, एतदेव स्पष्टपति-तस्योदयात् सम्यग्दर्शनं नोत्पद्यते, प्रागवाप्तमपि प्रतिपततीति, अप्रत्याख्यानेत्यादि,सर्वदेशलक्षणाया विरतेरभावः, प्रत्याख्यानेत्यादि,देशविरतिर्मपति, उत्तमचारित्रं-सर्वस्मात् प्राणातिपाताद विरमामि इत्येवंरूपं तस्य लाभो न भवतीति, तुशब्दो ऽवधारणार्थः, न जातुचिदेव भवतीति, संल्वलनेत्यादि, संज्वलनकषायोदये त्वकषायचारित्रलाभो नास्ति, पूर्वोद्दिष्टसामायि॥३८३|| UL केभ्योऽनन्तरमथाख्यात-क्रियाविशेषः, अथारुयातचारित्रं साक्षादनन्तरं कारणं मुक्तरिति, पथाख्यातचारित्रं वा येन प्रकारेण OMEONION HOMEO Madamentatiane ॥३८३॥ Jan Education r ational For Personal Private Use Only Page #404 -------------------------------------------------------------------------- ________________ ८अध्या० यथा भगवगिराख्यातमकमायं चारित्रं भवतीति, सबै या कपाया संसारे हिंडयंति जीवमिति काका प्रतिपादयति, यतस्तेषायुदये| श्रीतस्वार्थहरि० प्रतिविशिष्टज्ञानक्रियावातिरेक न समस्तीति, उपशान्तक्षीणकवायस्य हि यथाख्यातमिष्यते, तत्राप्युपशान्तकषायस्य कदाचित् | मेदाः पातोऽपि विशुद्धिस्थानात् कुनिश्चिमित्तात् शक्यते, क्षीणकायस्य तु नास्ति प्रतिघातः, शास्त्रे पर्यायशम्दैरपि क्रोधादिषायाणां म्यवहारोऽस्तीत्यतस्तत्प्रदर्शनं-क्रोध इत्यादि, (१७०-८) क्रोधः-अप्रीतिः, कोपन कोपः-पूर्वावस्थातोऽन्यथा परिणामः, रोषणं रोषः तत्परिणमनारूषितवादात्मना, द्वेषन द्वेषः तत्परिणामस्य वचनद्वारेण प्रदर्शनाद, कायद्वारेण निर्देशान मण्डनं कसहा, माम इति क्रोधविशेष इालक्षणा, एवमादया शब्दाः क्रोधार्थप्रतिपादकत्वादेकार्थाभिधायित्वादनन्तरमिति ।। अधुनाऽनन्तानुबन्ध्यादिभेदस्यैकैकस्य क्रोधादेस्तीवादिमावप्रदर्शनार्थ निदर्शनान्याह भाप्यकार:-तद्यथेत्यादिना (१७०-१) | चतुर्णामपि क्रमेणानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानाधरणसंज्वलनानां क्रोधमानमायालोमानामेकैकस्य चतुर्विधत्वं दर्शयति,पर्वतराजीसहशः पर्वतः पाषाणपुंजस्तदेकदेशोऽप्युपचारांच्छिलाविभागः पर्वतः तत्र राजी-मिदा पर्वतराजी तया सदृशः पर्वतराजी-INI सहशः, शिलायां राजी उत्पन्ना यावच्छिला ताबदवतिष्ठते, न च तस्याः सन्धानमस्ति, एवमनन्तानुबंधी क्रोधः समुत्पमे मवा|पेक्षया यावतत्र जीवति तावदप्यनुवर्तते, न तस्यास्त्युपसंहरणोपायः, तदनु मरणाच भूयसा नरकगतिः, अप्रत्याख्यानस्तु भूमि-| राजीसरशः संवत्सरमात्रकालानुबंधी, भूमौ हि राज्युत्पमा वर्षास्वपश्यतया सा निधनमायातीति क्रोधोऽप्येवमुत्पमो वर्षाम्य॥३८४ान्तरेऽवश्यमेव प्रशाम्यतीति । प्रत्याख्यानाचरणस्तु बालुकाराजीसदृशः, बालिकायां हिराजी उत्पमा प्रर्कपतः चतुर्मासाभ्यन्तरे ३८el: भ्या संपत्ते,क्रोधोऽप्येवं प्रत्याख्यानावरणचतुर्मासाम्यन्तर नियमेनोपशाम्पतीति। संचलनक्रोधामिरुत्पमा पाक्षिकप्रतिक्रमणकाले| Jan Education International For Personal & Private Use Only Page #405 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ८३ध्या. amMITHORITIONS कषायमोहनीय प्रकर्षतो विध्यापयतीति उदकराजीसदृश इति समाख्यायते, अस्य चोदकराजीसादृश्यात् पक्षमात्रकालसूचनं विज्ञेयं, तत्र पर्वतराजीसदृशो नामेत्यादिना ग्रन्थेनोदाहरणानि भावयति, प्रयोगः-पुरुषव्यापारः, विश्रसा-स्वभावः, विमिश्रकग्रहणादुभयप| रिग्रहः, पुरुषव्यापारस्वभावाभ्यां इति, एषां त्रयाणामन्यतमेन हेतुनेति सम्बन्धः, सम्प्रति क्रोधोत्पत्तेः निमित्तमाख्यायति| 'इष्टार्थवियोजनादनिष्टार्थसंयोजनादभिलषितालामादित्यादीनां कारणानामन्यतमेन हेतुना यस्योत्पनः क्रोध इत्यादि, भवान्तर| मप्यनुबध्नाति, निरनुनयः इत्यनुनयः-परचाटुकरणादिक्रिया तदभावाभिरनुनयः, अप्रत्यवमर्श इत्यविद्यमानपश्चात्तापपरिणामः, | शेषं गतार्थ, भूमिराजीसदृशो नामेत्यादि अप्रत्याख्यानकषायानाश्रित्योच्यते,आत्तस्नेहाया इति गृहीतापीतस्नेहायाः वायुना वाऽभ्याहताया इत्यनेकं कारणं भूमिराजेरावेदयति, जघन्येनाष्टमासस्थितिरुत्कर्षेण वर्षस्थितिरिति, एवं यथोक्तनिमित्त इत्या| दिना दृष्टान्तेन दार्शन्तिकमर्थं समीकरोतीति सुज्ञान,वालिकाराजीसदृशानामित्यादि सुज्ञानं,जघन्येनाहोरात्रमुत्कर्षेण संवत्स| परिमाणोऽपीति शेषं गतार्थ, उदकराजीसदृशो नामेत्यादि, प्रायः सुज्ञानं, विदुष इति क्रोधपरिणामामिज्ञस्य, पश्चात्तापः। प्रत्यवमर्षः दुष्टं कृतमित्यादिकः, शेषं सुज्ञानं, येषामित्यादि, अनन्तानुबन्ध्यादिचतुर्विधक्रोधक्षपणान् मुक्तिरवश्यंभाविनीति, सम्प्रति मानचातुर्विध्यप्रदर्शनायाह-मान इत्यादि (१७१-१८) सर्वदाऽऽत्मपूजाकांक्षित्वान्मानः, स्तम्भनात् स्तम्भोऽवनते|रभावात् , गर्यो जात्यादिः, उत्सेको ज्ञानादिभिराधिक्येऽभिमानः आत्मनः, अहंकारो अहमेव रूपसौभाग्यादिसम्पन्न इति, दर्पो| बलकृत इति, मद्यादिमदवदनालापदर्शनान्मदः, परोपहसनप्रायत्वात् स्मयः, सर्व एते मानविशेषा इत्येतेऽनन्तरमिति । क्रोध ||॥३८५॥ | स्वेवास्यापि तीव्रादिभावदर्शनायाह-तस्यास्येत्यादि, तस्येति पूर्वोद्दिष्टस्यास्येति पर्यायभेदेन निर्दिष्टस्य, आदिग्रहणान्मन्दो, मध्य याह-मान इत्यादि (भमानः आत्मनः, अहंकारो अहमेवफा इत्येतेऽनर्थान्तरमिति । क्रोध-| ॥३८५॥ Jan Education International For Personal & Private Use Only Page #406 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ८ अध्या . | कषायमोहनीयं मस्वभावः आत्मनः परिणतिविशेषः,अनन्तानुवन्ध्यादिषुक्रमेण शैलस्तम्भसटश इत्याधुदाहरणानि योज्यानि,एषामित्यादिना अति| दिशति, उपसंहार उपनयः, यथा शैलस्तम्भस्तथा अनन्तानुबन्धीत्यादिक्रमेण, तस्मात् कुतश्चिनिमित्तादुत्पन्नो मान आमरणान्न व्ययं गच्छति, जात्यन्तरानुबन्धी निरनुनयोऽप्रत्यवमर्षश्च भवति शैलस्तम्भसदृशः, तादृशं मानमनुसृता नरकेषूपपत्ति प्राप्नुवन्तीति निगमनग्रन्थः, चशब्दः समुचितौ, एवमस्थिस्तम्भसदृश इत्यादिवपि यथायोगमुपनयनिगमने वक्तव्ये, माया प्रणिधिरित्यादि (१७२-३) मीयतेऽनया जन्तोस्तिर्यग्योनादिजन्मेति माया, प्रणिधितापरिणतावासक्तिः, प्रणिधानं वाह्यचेष्टयोपधीयते छाधत इत्युपधिः-अन्यथापरिणामः चित्तस्य, निष्क्रियतेऽनया परः परिभृयत इति निकृतिः, आचर्यते-निगम्यते भक्ष्यते वा परस्तयोपायभूतयेत्याचरणं, तथा बुकमार्जारगृहकोकिलादयः प्रसिद्धाः, परे विप्रलभ्यते यया सा वंचना, दंभन दभी| वेषवचनाघनुमेयः, कुटयते-दह्यते अमुना परः परिणामांतरेणेति कूटं,सत्वग्रहणयंत्रं वा कूटं तद्वद् यः परिणामः, अतिसंधीयतेऽनेन | पर इत्यतिसन्धान, अतीवानुप्रविश्य सन्धान-अन्तरंगताप्रदर्शनं, ततो विनाशः, ऋजोर्भाव आर्जवं तद्विपरीतमनार्जवं कायमनो| वक्रता, इतिशब्द एवार्थे, एवमेतान्येकार्थाभिधायीनि नामानीति । तस्या इति गतार्थ, वंशकुडङ्गसदृशीत्यादि (१७२-५) | वंशकुडंगो-वंशमूलं अतिकुटिलमृजुकर्तुमशक्यमुपायशतेनापि,शेषागतार्था प्रायः,निर्लेखन-वर्धक्यवलेखनीधारोल्लिखितं तत्तु कुटिलं, अत्रापीत्यादि (१७२-६) गतार्थ, लोमो राग इत्यादि (१७२-८) लुभ्यत्यनेन जीव इति लोभः, आत्मरंजनाद्रागः, आप्तेषु | | वस्तुषु गायमभिरक्षणादिकार्य गृद्धिलक्षणं, इच्छा-अमिलाप त्रैलोक्यविषय , मूर्छा प्रकर्षप्राप्ता मोहवृद्धिः,स्निह्यतेऽनेनेति स्नेहः | पुत्रपत्न्यादिषु प्रीतिविशेषः, भविष्यत्कालोपादानविषया कांक्षा,अभिघको बाह्याभ्यन्तरोपकरणविषयाभिमुखः, संगः सक्तिः, शेष ॥३८६॥ ॥३८६।। Jan Education International For Personal Private Use Only Page #407 -------------------------------------------------------------------------- ________________ आयुभेक्षाः पूर्ववत् , लाक्षारागसदृश इत्यादि, अनन्तानुवन्ध्यादयः क्रमेण योज्याः,शेषं गतार्थ, एषां क्रोधादीनामित्यादि,(१७२-१३)|| श्रीतस्वार्थ प्रकृतानुपयोगित्वादसम्बन्ध इवायं लक्ष्यते ग्रन्थः, मोहनीयोत्तरप्रकृतिस्वरूपाख्यानमारब्धं, तत्र क्रोधादिप्रत्यनीकाः क्षमाइयः इति का प्रस्तावः', उच्यते, मोहनीयप्रधानानि कर्माणि सर्वदेशोपघातद्वारेण जन्तोर्नरकादिभवप्रपंचप्रापणे विजृम्भंते, मोहस्तत्र ताव८अध्या० | स्कषायजनितः,कषायवशाद्धि स्थितिवन्धस्थितिविशेषः सर्वदुःखावातिष,यथोक्तम्-"जं अइदुक्ख लोए जंच सुहं उत्तमं तिहुअणम्मि। |तं जाण कसायाणं बुड्ढिक्खयहेउ सर्व ॥१॥" अतस्तत्संवरणोपायभूताः क्षमादयो भाष्यकारेणोपन्यस्ताः,सततमेतेऽभ्यसनीयाः कर्मणां लाघवमिच्छता मुमुक्षुणा, माध्यं गतार्थ प्रायः, प्रत्यनीकाः शत्रव उच्यन्ते पुरुषाः,भूतशब्दः उपमानार्थः,शत्रव इवोच्छेदन| साधर्म्यात् , एतदेव स्पष्टयति-प्रतिवातहेतवो भवन्तीति, अत्र च मिथ्यादर्शनमाधकषायाश्च द्वादश सर्वघातिन्यः प्रकृतयः, | संज्वलना नोकषायाश्च देशघातिन्यः । ननु च सूचनात् सूत्रमिति लघु विधेयं सूत्रं, तथैवं भवति-दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यात्रिद्विषोडशनवभेदाः, इत्येवं विवक्षितार्थसंग्रहः स्यात् , तत्रेदमुक्तं 'दुर्व्याख्यानो गरीयांश्च,मोहो भवति बन्धनः। न तत्र लाघवादीष्टं, छत्रकारेण दुर्वच॥१॥'मिति । सम्प्रति क्रमप्राप्तस्यायुष्ककर्मणश्चत्वार्युत्तरप्रकृतिस्वरूपाण्यमिधित्सुराह नारकतैर्यग्योनमानुषदैवानि ॥ ८-११ ॥ सूत्रम् ।। नारकादीनि कृतद्वन्द्वानि प्रथमाबहुवचनेन निर्दिष्टानि, यस्योदयात् प्रायोग्यप्रकृतिविशेषानुसहायीभूत आत्मा नारकादिभा-U ॥३८७|| वेन जीवति यस्य च क्षयात् मृत उच्यते तदायुः, आह च-"स्वानुरूपाश्रवोपात्तं, पौद्गलं द्रव्यमात्मना । जीवितं यत्तदायुष्कमुत्पाबदायस्य जीवति ॥१॥" आयुषचामादयः उपग्राहकाः प्रथमबद्धस्येति, तस्यैवंभूतस्य कर्मण उत्तरप्रकृतिचतुष्टयं वर्ण्यते, आयुष्कं ॥३८७॥ Jan Education International For Personal & Private Use Only s Page #408 -------------------------------------------------------------------------- ________________ श्री तत्त्वार्थ हरि० ८ अध्या ॥ ३८८ ॥ COOL JÚC चतुर्भेदमित्यादि (१७२-१६) भाष्यं, आनीयंते शेषप्रकृतयस्तस्मिन्नुपभोगाय जीवेनेत्यायुः शाल्योदनादिव्यंजनविकल्पा इव | कांस्यपात्र्याधाराः भोक्तुः परिकल्प्यंते, आनीयते वा तेन तद्भवान्तर्भावी प्रकृतिगण इत्यायुः रज्जुबद्धेक्षुयष्टिभारकवत्, आयतते वा शरीरधारणप्रतिबन्ध इत्यायुः निगडादिवत्, आयुरेवायुष्कं चतुर्गतित्वात् संसारस्य चतुर्भेदं तद्भेदप्रदर्शनार्थमाह-नारक| मित्यादि । तत्र नरका-उत्पत्ति यातनास्थानानि पृथिवीपरिणतिविशेषाः तत्सम्बन्धिनः सच्वा अपि तास्थ्यान्नरका ः तेषामिदमायुर्नारकं, तिर्यग्योनयः एकद्वित्रिचतुः पंचेन्द्रियास्तेषामिदं तैर्यग्योनं, मनुष्याः संमूर्छनगर्भजास्तेषामिदं मानुषं देवानां भवनवास्यादीनामिदं दैवं इतिशब्दः आयुः प्रकृतीयत्ताप्रतिपत्तये ॥ सम्प्रति नामकर्मों तरप्रकृतिभेदख्यापनायाह गतिजातिशरीरांगोपांगनिर्माणबन्धनसंघ[तसंस्थान संहननस्पर्शरसगंधवर्णानुपूर्व्यगुरुलघूपघातपराघातात पोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरसुभगशुभसूक्ष्म सुखरपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्त्वं च ॥ ८-१२ ।। सूत्रम् ।। प्राद्दिष्टा द्विचत्वारिंशत् पिण्डभेदा नामकर्म्मणस्तत्प्रतिपादनार्थं सूत्रं, नमयति – परिणमयति प्रापयति नारकादिभवांतराणि जीवमिति नाम, अथवा जीवप्रदेशसम्बन्धिपुद्गलद्रव्य विपाकसामर्थ्याद्यदार्थसंज्ञ, प्रह्वयति नमयतीति नाम, यथा शुक्लादिगुणोपेतद्रव्येषु चित्रपटादिव्यपदेशप्रवृत्तिनियत संज्ञाहेतुरिति, तत्र गतिनाम चतुर्विधं, जातिनाम पंचविधं शरीरनाम पंचधा, अंगोपांगनाम त्रिविधं निर्माणनामैकधा, संस्थाननाम पोढा, संहनननाम षोढा, स्पर्शरसगन्धवर्णनामैकैकविधं, आनुपूर्वीनाम चतुर्विधं, अगुरुलघुनामैकधा, उपघातपरिघातआतपउद्योतउच्छ्रासनामान्येकैकधानि, विहायोगतिनाम द्विविधं, प्रत्येकशरीर For Personal & Private Use Only नामकर्मभेदाः ॥३८८३ Page #409 -------------------------------------------------------------------------- ________________ श्री तत्वार्थ हरि० ८ अध्या० ||३८९|| | साधारणशरीरत्रसस्थावरसुभगादुर्भगसुस्वरदुःस्वरसूक्ष्मबादरपयाप्तपर्याप्तस्थिर अस्थिरआदेय अनादेययशः अयशः तीर्थकरनामान्येकैकप्रकाराण्येव, एवमेता उत्तरप्रकृतयो नामकर्म्मणः सप्तषष्टिः, अत्र च बन्धनसंघातनामनी शरीरनामान्तर्भूते एवातः शरीरविशेष| त्वादेव नोत्तरप्रकृतिः पृथक्, सूत्रे यदुपादानं पार्थक्येन तस्वनयोः स्वरूपप्ररूपणार्थमिति । गतिनामेत्यादि भाष्यम्, तत्र गतिः | नामेत्येवमादिभाष्येणेत्येतद् (१७३-६) द्विचत्वारिंशद्विधं मूलभेदतो नामकर्म भवतीत्येवमंतेन पिंडप्रकृतिराख्यायते, गतिरेव नाम गतिनाम, नामशब्दः सर्वत्र जातिनामादिष्वपि समानाधिकरणः, आनुपूर्वीनाम, अन्ये पठन्ति अनुपूर्वी नाम, ततश्च प्रथमपाठे सूत्रमेवं- अनुपूर्व्यागुरुलघूपघात इति, इतरत्र आनुपूर्व्यगुरुलधूपघात इति, प्रत्येकशरीरादीनां दशानां सेतराणामिति | सप्रतिपक्षाणां साधारणशरीरादीनां दशानां नामानि - अभिधानानि वक्ष्यमाणानि विज्ञेयानि, अथवा प्रत्येकशरीरादीनां पूर्वपदानां | सामानाधिकरण्यविवक्षायां नामानीति, व्यक्तिविवक्षातो नामशब्द उत्तरपदं भवतीति, तद्यथेत्यादिना उद्देशः, सामानाधिकरण्येन प्रत्येकशरीरनामादिकः, अन्ते तीर्थकरनाम प्रकृष्टत्वात् इतिशब्दः पिण्डप्रकृतीयत्ताप्रदर्शनार्थः, एतदिति नामकर्म्म यथोक्तद्विचत्वारिंशद्भेदं भवति, सह बंधनसंघातनामभ्यां ॥ आसां पिंडप्रकृतीनां सम्प्रति भेदप्रतिपत्तये भाष्यं उत्तरनामानेकविधमिति (१७३-१६) उत्तरप्रकृतिनामेत्यर्थः, पिण्डप्रकृतिभेद इतियावत् तद्यथेत्यादिना निर्दिशति, गतिनामपिण्डप्रकृतेश्वत्वारो भेदाः नरकगतिनामादयः, तत्र यस्य कर्मण उद| याभारक इत्युच्यते-व्यपदिश्यते तनरकगतिनाम, एवं तिर्यग्योनिगतिनामादित्रितयमपि वक्तव्यं ।। जातिनाम इत्यादि, जातिनामेति पिण्डप्रकृतिः एकेन्द्रियगत्यादिपंचकापेक्षया, एते च मूलभेदाः पंच, तद्यथेत्या दिना निर्दिशति - एकेन्द्रियजातिनामे For Personal & Private Use Only पिंडप्रकृतयः ॥ ३८९ ॥ Page #410 -------------------------------------------------------------------------- ________________ C श्रीतस्वार्थ हरि. ८ अध्या० पिंडप्रकृतयः | त्यादि, एकं प्रथममिन्द्रियं जातिः-सामान्यं तदेव नाम, एवं द्वीन्द्रियजातिनामादिचतुष्टयमपि वाच्यं, एकेन्द्रियजातिनामकर्मोदयात् एकेन्द्रिय इति व्यपदिश्यते, एकेन्द्रियसंज्ञाव्यपदेशनिमित्तं एकेन्द्रियजातिरिति सामान्यं, पृथिव्यादिभेदेष्वन्वयित्वात् , एकेन्द्रियजातिनामान्तरेणैकेन्द्रियसंज्ञाया अभाव एव स्यात् , एकेन्द्रियादिजातयोपि पिण्डप्रकृतय एव, पृथिवीकायिकादिभेदापेक्षया, तद्यथेत्यादिना निर्दिशति, पृथिवीकायिकजातिनाम, पृथिव्येव कायः २ स एषामस्ति ते पृथिवीकायिकाः तेषां जातिः तदेव नाम पृथिवीकायिकजातिनाम, पृथिवीकायिकजातिनामकर्मोदयात् पृथिवीकायिकव्यपदेशः, एवं शेषाणि, तत्र पृथिवीका|यिकजातिनामानेकविधं अनेन पुनरपि पृथिवीकायिकजातिनाम्नः पिण्डप्रकृतित्वं दर्शयति, तद्यथेत्यादि निर्दिशति, शुद्धपृथबीत्यादिना निर्दिशति । उपक्केदः-हरतनुकः भूमेनिर्गत्य तृणाग्रादिस्थितः, शेषा गतार्था भेदाः। तेजस्कायिकादि गतार्थ सर्व, | एवं द्वित्रिचतुःपंचेन्द्रियनामानि शंखशुक्तिकाद्युपदिकापिपीलिकादिभ्रमरसरटादितिर्यङ्मनुष्यादिभेदेन वाच्यानां । | · शरीरनामोत्तरप्रकृतयः पंच, तत्प्रतिपादनायाह-शरीरनामेत्यादि, (१७५-५) असारस्थूलवर्गणानिर्मापितमौदारिकशरीरं, तत्प्रायोग्यपुद्गलग्रहणकारणं यत् कर्म तदौदारिकशरीरनामोच्यते, विचित्रशक्तिकद्रव्यनिर्मापित बैक्रिय तद्योग्यपुद्गलादानकारणं | यत्तत् कर्म तक्रियशरीरनामाभिधीयते, कारणे कार्योपचारात् , प्रयोजनप्रसाधनायाऽऽहियत इत्याहारकं शरीरं, शेषं पूर्ववत् , तेजोगुणद्रव्यारब्धमुष्णगुणमाहारपरिपाचनक्षम तैजःशरीरं,शेषं पूर्ववत् , कुण्डमिव बदरादीनामशेषकर्माधारभूतं समस्तकर्मप्रसव|नसमर्थमंकुरादीनां बीजमिव कार्मणं शरीरं,इयं चोत्तरप्रकृतिः शरीरनामकर्मणः पृथगेव कर्माष्टकात् समुदयभूतादिति । अंगोपांगेत्यादि,अंगानि उपांगानि(अंगोपांगानि)च यस्य कर्मण उदयानिय॑न्ते तदंगोपांगनाम, त्रिविधमौदारिकवैक्रियाहारकभेदात् ,तत्रां ||३९०॥॥ | ॥३९ ॥ N Jan Education International For Personal Private Use Only Page #411 -------------------------------------------------------------------------- ________________ श्रीतार्थहरि० ८ अध्या० ॥३९१ ॥ गान्यष्टावुरशिरः पृष्ठमुदरं करौ पादौ च उपांगानि स्पर्शनमस्तिष्कादीनि, अष्टानामंगानामेकैकस्योपाङ्गमनेकप्रकारं तत्र शिरोद्रव्य| मधिकृत्य प्रत्यंगानि भाष्यकृत् पपाठ- मस्तिष्कं - मस्तुलुंगः शिरोंगस्यारंभकोऽवयवस्तथा कपालादयः स्पर्शनादयश्च, ननु च धातुमध्ये अधीतं मस्तिष्कं नांगं न प्रत्यङ्गमिति, कपालादिवत् आरम्भकत्वात् मस्तिष्कमपि उपांगं शिरसोऽवसेयं, एवमुरःप्रभृत्यंगानामध्ये | कैकस्य वाच्यान्युपांगानि, ज्वलनजलानिलवसुधावनस्पतिवर्जजीवेषु संभवंति, जातिर्लिंगाकृतिव्यवस्थानियामकं निर्माणनाम (१७५-१५) जातिरेकेन्द्रियादिलक्षणा पंचधोक्ता तस्यां जातौ लिंगव्यवस्थां आकृतिव्यवस्थां तां नियमयति यत् लिंगं स्त्रियाः | पुंसो नपुंसकस्य च यदसाधारण आकारः आकृतिरवयवरचना तां च निर्मापयति निर्माणं एतदुच्यते, एतदुक्तं भवति - सर्वजीवानामात्मीयात्मीयावयवविन्यासनियमकारणं निर्माणं कलाकौशलो पेतवर्द्धकिवत् । सत्यां प्राप्तावित्यादि, शरीरनामकर्मोदयाद् गृहीतेषु | गृह्यमाणेषु वा तद्योग्यपुद्गलेष्वात्मप्रदेशस्थितेषु शरीराकारेण परिणमितेष्वपि परस्परमवियोगलक्षणं यदि बंधननाम काष्ठजतुवत् न स्यात् तस्मात्ततो वालुकापुरुषवद्विघटेरन् शरीराणि, तदेतेन भाष्येण प्रतिपादितं, औदारिकादिभेदाच्च पंचधा, न चेदं प्रकृत्य न्तरं नामकर्म्मणः, संघातप्रकृतिस्वरूपनिरूपणायेदमाह बद्धानामपि चेत्यादि, बद्धानामपि च पुद्गलानां परस्परं जतुकाष्ठन्यायेन | पुद्गलरचनाविशेषः संघातः, संयोगेनात्मना गृहीतानां पुद्गलानां यस्य कर्म्मण उदयादौदारिकादितनुविशेषरचना भवति तत् संघा| तनामकर्म्म, पुद्गलरचनाकारेण विपच्यत इति पुद्गलविपाकीत्युच्यते तच्चौदारिकादिभेदात् पंचधा, परस्परविभिन्नलेप्यकरचना| विशेषवच्छरीरपरिणाम एवेत्युपलक्ष्यते स चैवंविधः कर्म्मभेदो यदि न स्यात् ततः प्रत्यक्षप्रमाणविनिश्श्रेयः पुरुषयोषिद्गवादि| लक्षणो नानाशरीरभेदो नैव संभाव्येत संघात विशेषकर्माभावात् कारणानुविधायि च कार्य लोके प्रतीतं, संघातविशेषादेव हि For Personal & Private Use Only पिंड प्रकृतयः ।। ३९१ ।। Page #412 -------------------------------------------------------------------------- ________________ ८ अभ्या० | पुरुषस्त्र्यादि वा शरीरलक्षणो विभागेन व्यपदेशः, अपिशब्दः संभावनार्थः, सत्येव बन्धननाम्नि न स्याद्विशेषः, संघातविशेषजनक श्रीतच्चार्थ पिंडहरि० प्रचयविशेषात् संघातनाम संघातविशेषस्य जनकमिति शेषलक्षणा पष्ठीति नास्ति समासप्रतिषेधः, स तु प्रतिपदविहितायाः प्रकृतयः पष्ठयाः प्रतिषेधः, प्रचयविशेषादिति,प्रचयविशेषात् पुद्गलानां विन्यासः पुरुषस्त्रीशरीरादिकस्तत्सङ्घातनामकर्मनिमित्तकः, यनिमित्तकश्च विन्यासः तत् संघातनाम,तत् प्रसिद्धोदाहरणेन भावयमाह-दारुमृपिंडायःपिंडसंघातवदिति,बन्धानुलोम्याधयः पिण्डग्रहणं कृतं, दारुमृदयःपिंडवदिति दुरुच्चरं स्यात् , अयोदारुमृपिंडवदिति किं न कृतं ?, अपूतिवचनाः खल्वाचार्याः सकृद्विधायR कान निवर्तते,दारुपिंडवत्मृपिण्डवदयःपिण्डवचेति रष्टान्तत्रय,सुलभत्वात् प्रतिपत्तुश्वातिशायिकप्रबोधहेतुत्वात् ,दार्बयबसंघातो दारु-IM पिण्डः, एवं मृदवयवसंघातो मृपिंडः, तथाऽयसोऽवयवानां संघातोऽयःपिण्डः, एवमौदारिकादिशरीरयोग्यपुद्गलाश्चेतनेनात्मसा-10 कृताः संघातनामकर्मोदयात् परस्परं संहताः सनिष्ठन्ति इति ॥ | संस्थाननामस्वरूपाख्यानायाह-संस्थाननाम पड़िधं इति (१७५-१२) संस्थितिः संस्थानमाकारविशेषः, तच्चेह बद्धसंहतेषु संस्थानविशेषो यस्य कर्मण उदयाद्भवति तत् संस्थाननाम, षट्प्रकार, तयथेत्यनेन पडपि नामग्राहमाचष्टे,समचतुरभनामेत्यादि। समं च तच्चतुरस्रं चेति समचतुरस्र, यतस्तत्र मानोन्मानप्रमाणमन्यूनाधिकमंगोपांगानि चाधिकृतावयवानि, अध ऊवं तिर्यक् च |तुल्यं, स्वांगुलाष्टशतोच्छ्रायांगोपांगयुक्तं युक्तिनिर्मितलेप्यकबद्वान्यग्रोधपरिमण्डलनाम्नस्तु नामेरुपरि सर्वावयवाः समचतुरश्रर्स संस्थानलक्षणाविसंवादिनः अधस्तात् पुनरुपरितनभागानुरूपास्तस्य नावयवा इति, अत एव न्यग्रोधपरिमण्डलं तदुच्यते, न्यग्रोधाक- IR॥३९२॥ मातित्वात् ,न्यग्रोधपरिमण्डलमुपरि विशालाकारवत्वादिति,सादिनामस्वरूपं तु नाभेरधः सर्वावयवाः समचतुरस्रलक्षणाविसंवादिन उप-MI ३९२॥ Jan Education International For Personal & Private Use Only www.ininelibrary.org Page #413 -------------------------------------------------------------------------- ________________ avinymmar श्रीतत्वार्थ हरि० ८ अध्या० संस्थान संहननानि रितनभागाः पुनर्नाधोऽनुरूपा इति, सादीति शाल्मलीतरुमाचक्षते प्रवचनवेदिनः, तस्य हि स्कन्धो द्राधीयानुपरि तु न तदनुरूपा विशालतेति, कुब्जनामस्वरूपं तु पुनः कन्धरायाः उपरि हस्तपादं च समचतुरस्रलक्षणयुक्तं संक्षिप्तं विकृति मध्यकोष्ठं च कुजं, वामननाम तु लक्षणयुक्तकोष्ठं ग्रीवायुपरि हस्तपादयोश्च न्यूनलक्षणं वामनं, हुण्डसंस्थानं तु यत्र पादाद्यवयवा यथोक्तप्रमाणविसंवादिनः प्रायस्तद् हुण्डसंस्थानमिति, तथा चोक्तं-"तुल्लं वित्थडबहुलं उस्सेहबहुं च मडह कोई च । हेडिल्ल काय मडहं सहत्य असंठिअं हुंडं ॥१॥" संहनननाम पड़िधमित्यादि (९७६-२) अत्र पूर्ववद् व्याख्या, तद्यथेत्यादिना षण्णामपि स्वरूपमाविर्भावयति, वज्रर्षभनाराचमित्यादि, अस्थ्ना बन्धविशेषः महननं, ऋषभः-पट्टः वज्र-कीलिका मर्कटबन्धस्थानीया उभयपार्श्वयोरस्थिबन्धः किल नाराचः, वज्रर्षभनाराचा यत्र संहनने तद्वज्रर्षभनाराचसंहननं, अस्थ्नां बंधविशेष इति, अर्द्धवज्रर्पभनाराचनाम "तु वज्रर्षभनाराचानामर्द्ध किल सर्वेषां च, वज्रस्यार्द्धमृषभस्यार्द्ध नाराचस्पाईमिति भाष्यकारमतं, कर्मप्रकृतिग्रन्थेषु वज्रर्षभनाराच नामैव पट्टहीनं पठितं, किमत्र तत्वमिति सम्पूर्णानुयोगधारिणः संविद्रते, अर्द्धग्रहणाद् वा ऋषभहीनं व्याख्येयं, नाराचनाम्नि | |तु मर्कटबंध एव केवलो, न कीलिका, न पट्टः, अर्द्धनाराचनामनि तु एकपार्चे मर्कटबन्धः द्वितीयपार्वे तु कीलिकैवामर्कटबंधा, अत्रापि कर्मप्रकृतौ नास्थिकीलिका, पंचमं कीलिकानाम-विना मर्कटबन्धेनास्थ्नोर्मध्ये कीलिकामात्रं, सुपाटिकानाम कोटिद्वय| संगते यत्रास्थिनी चर्मस्नायुमांसावनद्धे तत्सृपाटिका नाम कीय॑ते,सपाटिका-फलकसंपुटं,यथा तत्र फलककानि परस्परं स्पर्शमात्रवृश्या वर्तन्ते एवमस्थीन्यत्र संहनने, तदेवमेतान्येवंविधास्थिसंघातलक्षणानि संहनननामान्यौदारिकशरीर एव संहन्यते,लोहपट्टनाराचकीलिकाप्रतिबद्धकपाटबदिति ॥ ॥३९३॥ ॥३९३३॥ Jan Education International For Personal & Private Use Only Page #414 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० ८ अध्या० ॥ ३९४॥ स्पर्शनामाष्टविधमित्यादि, औदारिकादिशरीरेषु यस्य कर्म्मण उदयात् कठिनादिः स्पर्शविशेषः समुपजायते तत् स्पर्शनामाष्टविधं भेदानामष्टतां प्रतिपादयन्नाह - कठिननामादीति, कर्कशमृदुगुरुलघुस्निग्धरूक्षशीतोष्णनामानि स्वस्थाने त्वनेकभेदत्वमेषां प्रकर्षाप्रकर्षजनितं रसनामानेकविधं तिक्तनामादि तिक्तकटुकषायाम्लमधुरलवणाख्यं, लवणो मधुरान्तर्गत इत्येके, | अनेकविधग्रहणं तिक्ताद्यन्तर्भेदप्रतिपदनार्थं, एवमन्यत्राप्यंतर्भेदा वाच्याः, गन्धनामानेकविधं सुरभिगन्धनामादि शरीर| विषयं सौरभं दुर्गधित्वं च यस्य कर्म्मणो विपाकानिर्वर्त्तते तद्गन्धनाम, अपरे साधारणं गन्धमाहुस्तदसत्, सुरभिणा दुरभिगन्धिना वा | भवितव्यं, न साधारणः कश्चिदस्तीति, वर्णनामानेकविधं कालनामादि यस्योदयाच्छरीरे कृष्णादिपंचविधवर्णनिष्पत्तिर्भवति तद्वर्णनाम, कृष्णनीललोहितपीतशुक्लभेदं सर्वाणि चैतानि स्पर्शनामादीनि वर्णनामान्ताति शरीरवर्त्तिषु पुगलेषु विपच्यत इति । | आनुपूर्वी नाम स्वरूपनिरूपणायाह - गतावुत्पत्तुकामस्येत्यादि, गम्यतेऽसाविति गतिः - नरकाद्युत्पत्तिस्थानं, तच्च गतिनामकर्मोदयादवाप्यते, तस्यां गतावुत्पत्तिमिच्छतः कर्म्मसामर्थ्यादात्मनः अन्तर्गतौ वर्त्तमानस्येति, मनुष्यः तिर्यग्जातिर्वा पशुर्यावदुत्पत्तिस्थानं न प्राप्नोति तावदन्तरगतिषु वर्त्तमानस्य कस्यचिज्जन्मवत आनुपूर्वीनामकर्मोदयो भवति, आनुपूर्वी च क्षेत्रसन्निवेशक्रमः, 'अनुश्रेणि गतिर्जीवानां पुगलानां चे 'ति वचनात्, तत्र यत्कम्र्म्मोदयादतिशयेन तद्गमनानुगुण्यं स्यात् तदप्यानुपूर्वीशब्दवाच्यं भवति, तत्तु आत्मनो गत्यन्तरं गच्छत उपग्रहे वर्तत्ते, अनिमिषस्येव पयः सा चान्तरगतिर्द्विधैव ऋज्वी वक्रा च, तत्र यदा ऋज्व्या गत्या गच्छति समयप्रमाणया तदा पूर्वकमेवायुरनुभवन्ननुदितानुपूर्वीनामकम्मैवोत्पत्तिस्थानं प्राप्तः पुरस्कृतमायुरासादयति, वक्रगत्या पुनः पृवृत्तः कूर्परलाङ्गलगोमूत्रिकालक्षणया द्वित्रिचतुः समयमानया तदारंभकाले पुरस्कृतमायुरादत्ते, For Personal & Private Use Only CDICPICSCSCSCUL स्पर्शादीनि ॥ ३९४ ॥ Page #415 -------------------------------------------------------------------------- ________________ श्री स्वार्थहरि० ८ अध्या० ।।३९५।। तदैव चानुपूर्वीनामाप्युदेति ननु च यथैव गतावृज्च्यां विना नामकर्मणोत्पत्तिस्थानमियति तद्वद्वगत्यामपि कस्मात् नोत्पद्यते ?, ऋज्यां पूर्वकायुर्व्यापारेणैव गच्छति, यत्र तु पूर्वकमायुः क्षीणं तत्र तस्योदय इत्यध्व यष्टिस्थानीयस्यानुपूर्वीनामकर्म्मणः, तदभिमुखमानुपूर्वीत्यादि, तदित्यनेन विवक्षितगतिरभिसंबध्यते, यस्यां मृत उत्पत्स्यते तस्याममिमुखमनुकूलमानुपूर्व्या-प्रति विशि |टदेशक्रमेण तत्प्रापणसमर्थमिति वक्ष्यति, तदभिमुखमित्यनेनाभिमुख्यमात्रं प्रतिपादितं भूयस्तत्प्रापणसमर्थमित्यनेनानुपूर्वीनामकर्म्मणः कार्यमादर्शयति, एतदुदितं तद्गतिप्रापणे समर्थ- प्रत्यलं, आनुपूर्वीनामकर्म्माग्रेसरं, नरकगत्यानुपूर्वीनापादि चतुर्विधं भवतीति, मतान्तरप्रदर्शनायाह निर्माणनिर्मितानामित्यादि, निर्माण नामकर्म्मणा निर्मितानां घटितानां शरीरावयवानामंगानां बाहूरूदरादीनां उपांगानां चाकुलीकर्णनासिकानां विनिवेशक्रमनियामकं रचना विनिवेशः तस्य क्रमः परिपाटी उभयपार्श्वतो बाहू कटेरधो जानुनोश्वोपर्युपरि, एवमन्यत्रापि वाच्यः क्रमः, तस्य नियामकं-नियमकारि, अनेनाङ्गोपाङ्गेन चात्रैव स्थाने विनिवेष्टव्यमित्येवमानुपूर्वीनामापरे प्रवचनवृद्धाः कथयंतीति । अगुरुलघुप्रकृतिनिर्द्धारणायाह- अगुरुलध्वित्यादि (१७६ - १० ) परिणामत्रयस्यात्र निषेधो विवक्षितो, गुरुत्वलघुत्वगुरुलघुत्वाख्यस्य यस्य कर्म्मण उदयात् सर्वजीवानामिह कुन्ध्वादीनां आत्मीयात्मीयशरीराणि न गुरूणि न लघूनि न गुरुलघूनि, किं तर्हि १, अगुरुलघुपरिणाममेवावरुन्धंति तत् कर्म्मागुरुलघुशब्देनोच्यते, सर्वद्रव्याण्येव च परिणमन्ते स्थित्यादिनाऽनेकेन स्वभावेनेति | जैनः सिद्धान्तः, तत्रागुरुलध्वाख्यो यः परिणामस्तस्य नियामकं, तदेतत् तत्रोद्भूतेतरशक्तिकं निधत्त इत्यगुरुलघुनाम, सर्वशरीराणि निश्चयनयवृष्या न गुरुकादिव्यपदेशभांजि, व्यवहारन याच्चन्यान्यापेक्षया त्रैविध्यमवरुध्यंते, यथोक्तम्- “णिच्छयओ सब गुरुं सब For Personal & Private Use Only आनु पूर्व्यादयः ।। ३९५।। Page #416 -------------------------------------------------------------------------- ________________ भीतत्त्वार्थ हरि० ८ अध्या० लघु वा न विजए दई । ववहारओ उ जुञ्जइ वायरखंधेसु णण्णेसु ॥१॥" उपघातनामस्वरूपाख्यानायाह-शरीरांगोपांगोपघा|तकमिति, शरीरांगानामुपांगानां च यथोक्तानां यस्य कर्मण उदयात् परैरनेकधोपघातः क्रियते तदुपघातनाम, मतान्तरं च वा-1 अगुरुल ध्वादीनि शब्देन प्रतिपादयति, स्वपराक्रमविजयाधुपघातजनकं वा केचिदेवमुपघातनाम व्याचक्षते सूरयः, पराक्रमः प्राणिवीर्य स्वो | निजः पराक्रमः स्वपराक्रमः तस्योपघातं जनयति, समर्थवपुषोऽपि निर्वीर्यतामापादयति, स्वविषयं चोपहन्ति, विजितेऽप्यन्यसिन् | नैव विजित इत्यव्यपदेशहेतुतां प्रतिपद्यत इति, आदिग्रहणादन्यदपि यदद्भुतं कर्म तत्तस्योदयेनोपहन्यत इति । पराघातस्वरूपं । | निरूपयति-परत्रासेत्यादि, यस्य कर्मण उदयात् कश्चिद्दर्शनमात्रेणैवौजस्वी वाक्सौष्ठवेन वाऽन्यसभामप्यभिगतः सभ्यानामपि त्रासमापादयति, आकर्षणं परप्रतिघातं वा करोति तत् पराघातनाम, आदिग्रहणात् संक्षोभदृष्टिगतिस्तम्भनपरिग्रहः । आतपनामस्वरूपनिरूपणायाह-आतपसामर्थ्यजनकमिति, आतपतीत्यातपः, कर्त्तर्यच, आतप्यतेऽनेनेति आतपः, पुंसि संज्ञायां घः, तस्यातपस्य सामर्थ्य-शक्तिरतिशयो येन कर्मणोदितेन जन्यते तदातपनाम, आङो मर्यादावचनत्वात् , सहस्रांशुमण्डलपृथ्वीकायपरिणाम एव तद्विपच्यते । उद्योतनामस्वरूपप्ररूपणायाह-प्रकाशप्सामर्थ्यजनकमुद्योतनामेति, उद्योतजनकमुद्योतःप्रकाशोऽनुष्णः खद्योतकादिप्रभावतः, सप्ताचिःसवितृमण्डलासंभवी, यस्मादग्नेरुष्णः स्पर्शो लोहितं रूपम् , अतः प्रकाशस्य साम-8 र्यमतिशयं जनयति तदुद्योतनाम । उच्छासनामस्वरूपं आचष्टे-प्राणापानेत्यादि, ऊर्ध्वगामी समीरणः प्राणः अधोगतिरपानः, | तौ च मूत्तौं पुद्गलकावित्यत आह-पुद्गलग्रहणसामर्थ्यजनकमिति, प्राणापानावनंतप्रदेशस्कन्धपुद्गलपरिणामजन्यौ तद्योग्यपुद्ग-8॥३९६।। लानां ग्रहणम्-आदानं तस्य सामर्थ्यमतिशयं जनयति यत्तदुच्छासनाम, यस्योदयादुच्छासनिःश्वासौ भवत इति । बिहा-1 .||३९६॥ Jan Education International For Personal & Private Use Only Page #417 -------------------------------------------------------------------------- ________________ ES श्रीतवार्थ हरि० ८ अध्या० प्रत्येकादिप्रकृतयः OCODAICOD योगतिस्वरूपप्रतिपादनायाह-लब्धिशिक्षेत्यादि,(१७६-१४) विहायः-आकाशं तत्र यतिर्विहायोगतिः,सा द्विधा-शुभाच । अशुभा च,तत्र प्रशस्ता हंसगजवृषादीनां,अप्रशस्ता तूष्ट्रटोलशृगालादीनां,तत्र लब्धिर्देवादीनां देवोत्पत्यविनाभाविनी, शिक्षया ऋद्धिः | शिक्षर्द्धिः तपखिनां प्रवचनमधीयानानां विद्याद्यावर्त्तनप्रभावाद्वा आकाशगमनस्य, लम्धिशिक्षर्द्धिहेतोर्जनकं विहायोगतिनामेति ॥ । प्रत्येकशरीरनामनिर्झरणार्थमाह-पृथक्शरीरनिर्वर्तकमित्यादि(१७६-१६) यस्य कर्मण उदयादेकैको जीवः प्रति प्रत्येकैकं । शरीरं निवर्तयति तत् प्रत्येकनामैकद्वित्रिचतुःपंचेन्द्रियविषयं, यथा प्रत्येकवनस्पतिजीवो मूलस्कन्धशाखाप्रशाखात्वपत्रपुष्पफलादिषु पृथक् पृथक् शरीरं निवर्त्तयति तथा द्वीन्द्रियादयोऽपीति । साधारणशरीरनामाद्या बादरनामपर्यवसाना एकादश प्रकृतीः क्रमेण व्याचष्टे,अनेकजीवेत्यादि,अनेकशब्देनानन्तसंख्याग्रहणं, अनन्तानां जीवानामेकं शरीरं साधारणं किशलयनिगोदथोहरिवज्रिप्रभृति, यथैकजीवस्य परिभोगस्तथाऽनेकस्यापि तदमिन्नं सद्यस्य कर्मण उदयान्निवर्यते तत् साधारणशरीरनाम, तथा त्रसभावनिर्वर्तकं वसनाम, त्रस्यन्तीति त्रसाः-द्वित्रिचतुःपंचेन्द्रियलक्षणाः प्राणिनः, यस्मात्तस्य कर्मण उदयात्तेषु परिस्पन्दोऽजसा लक्ष्यते स तादृशो गमनादिक्रियाविशेषो यस्य कर्मण उदयाद्भवति तत्रसत्वनिवर्तकं प्रसनाम, तदुदय एव गत्यादिक्रिया भवतीति नावधार्यते, गमनं तु तदुदयात् स्वभावाच्च,तदुदयावीन्द्रियादीनां स्वभावात् परमाणुतेजोवारवादीनामिति,कमलिनीखण्डादेर्देशान्तरगमनश्रवणाद् व्यभिचार इति चेत् तन्न, अधिष्ठातृव्यन्तरानुग्रहादिति, स्थावरभावनिर्वनकं स्थावरनाम, स्थानशीलं स्थावरं तद्भावः स्थावरत्वं तत् निवर्तयति यत् पृथिव्यम्बुवनस्पत्यादिलक्षणं तत् स्थावरनामकर्म,स्थानशीलत्वं तु स्थावरनामकम्मोदयादेव पृथिव्यम्बुवनस्पतीनां,परमार्थतस्तु स्थावरनामकर्मोदयात् स्थावरत्वं, परिस्पन्दो भवतु मा वा भूद्, एवं च तेजोवायवोरपि स्थावरत्व ||३९७॥ paas R ॥३९७॥ Jan Education International For Personal & Private Use Only Page #418 -------------------------------------------------------------------------- ________________ अनिता या शोभा पूजा पुरस्कारः शिता प्राया, यथा पदेन स्पृष्टः कृष्यता त मशरीरनाम, बादरं सिद्धिः कर्मोदयादेवेति, सौभाग्यनिर्वर्तकं सुभगनाम,कमनीयः सुभगो-मन:प्रियः तद्भावः सौभाग्यं तस्य निर्वर्तकं-जनकं सुभश्रीतचार्थ पर्याप्तादिहरि० गनाम, दौर्भाग्यनिवर्तकं दुर्भगनाम सौभाग्यविपरीतलक्षणं, दौर्भाग्यं नामानिष्टो मनसो योऽप्रियः दुर्भगस्तद्भावो दौर्भाग्यं यस्य । प्रकृतयः ८ अध्या. कर्मण उदयादिति, सौखर्यनिर्वर्तकं सुखरनाम,येन खरितेनाकर्णितेन च भूयसां प्रीतिरुत्पद्यते तत् सुखरनाम, तद्विपरीतं दुःखरनाम, || | यत्तु श्रूयमाणं दुःखस्वभाव इति तद् दुःखरं नामेति, शुभभावशोभामंगल्यनिर्वर्तकं शुभनाम शुभो भावः पूजित उत्तमाङ्गादिस्तअनिता या शोभा पूजा पुरस्कारः शिरसा पादादिस्पर्शनं मंगल्यमिति पवित्रं तभिर्वर्तकं शुभनामेति तद्विपरीतनिर्वर्त्तकमशुभनाम, शरीरावयवानामेव हि शुभाशुभता प्राधा, यथा पदेन स्पृष्टः क्रुध्यतीति, सूक्ष्म शरीरनिर्वर्तक सूक्ष्मनाम सूक्ष्म| लक्ष्णं अश्यं नियतमेव यस्य कर्मण उदयाद्भवति शरीरं पृथिव्यादीनां केषांचिदेव तत् सूक्ष्मशरीरनाम, बादरं-स्थूलं केषांचि जीवानां यस्य कर्मण उदयात् स्थूलशरीरता भवति तद् बादरनामेति, न तु चक्षुाद्यतां प्रतीत्यापेक्ष्य वा सूक्ष्मवादरतेति ॥ | पर्याप्तस्थिरादेययशसां सप्रतिपक्षाणां स्वरूपनिरूपणाय उपक्रम्यते-पर्याप्तिः पंचविधेत्यादि (१७७-४) पुद्गलरूपा आत्मनः मकर्तुः करणविशेषः येन कर्मविशेषेणाहारादिग्रहणसामर्थ्यमात्मनो निष्पद्यते, तच्च करणं यैः पुद्गलैर्निवय॑ते ते पुद्गला आत्मना|ऽऽत्तास्तथाविधपरिणतिभाजः पर्याप्तिशब्देनोच्यन्ते, सामान्येनोद्दिष्टां पर्याप्तिं नामग्राहं विशेषेण निर्दिदिक्षुराह-तद्यथेत्यादि, आहारग्रहणसमर्थकरणनिष्पत्तिराहारपर्याप्तिः, शरीरकरणनिष्पत्तिः शरीरपर्याप्तिः, इन्द्रियकरणनिष्पत्तिरिन्द्रियपर्याप्तिः, प्राणापानौ॥३९८॥ उच्छासनिःश्वासौ तद्योग्यकरणनिष्पत्तिः प्राणापानपर्याप्तिः,भाषायोग्यपुद्गलग्रहणविसर्गसमर्थकरणनिष्पत्ति षापर्याप्तिः, यथोक्तम् ॥३९८|| | "आहारसरीरिदिय ऊसासवओमणोऽमिनिहित्ती । होति जओ दलिआओ करणं पइ सा उ पजत्ती ।।१।।" इतिशब्दः इयत्ता OSHODHDHI COM For Personal Private Use Only Page #419 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ इरि० पर्याप्तीनां खरूपं ८ अध्या० E HIMAD प्रतिपादनार्थः, ननु च पड़ पर्याप्तयः पारमर्षप्रवचनप्रसिद्धाः, कथं पंचसंख्याका इति, उच्यते, इन्द्रियपर्याप्तिग्रहणादिह मनःप प्तेिरपि ग्रहणमवसेयं, अतः पंचैवेति निश्चयः, ननु च शास्त्रकारेणानिन्द्रियमुक्तं मनः कथमिन्द्रियग्रहणाद् ग्रहीष्यते ?, उच्यते, | यथा शब्दादिविषयग्राहीणि साक्षाचक्षुरादीनि न तथा मनः सुखादीनां पुनः साक्षाग्राहकमतो न सम्पूर्णमिन्द्रियमित्यनिन्द्रियमुक्तमिन्द्रिय(द्र)लिंगत्वात्तु भवत्येवेन्द्रियमिति, तथा केचिदाचार्याः पृथग्मनःपर्याप्तिग्रहणमधीयत इत्युपरिष्टादमिधास्यते, यच्चाबधारणं पश्चैवेति तद् बामकरणापेक्षया, मनः पुनरन्तःकरणमतः पृथक् पठन्तीति न कथिदोषः, उभयथापि मनःपर्याप्तिसम्भव इति । पर्याप्तिः परिनिष्पत्तिर्विवक्षितक्रियापरिसमाप्तिरात्मनस्तैजसकार्मणशरीरमाज एवौदारिकादिशरीरप्रेप्सया प्रथमत एवोत्प| त्तावेताश्चिन्त्यन्ते, जन्मान्तरग्रहणकाल इत्यर्थः, युगपच्चारब्धाः षडपि क्रमेण निष्पद्यन्ते, न समकम् , उत्तरोत्तरपर्याप्तीनां बहुतरकालत्वात् , क्रमश्वासौ-आहारशरीरेन्द्रियप्राणापानवचनमनोलक्षणः,तत्राहारपर्याप्तिस्वरूपनिरूपणायाह-तत्रेत्यादि, शरीरस्येन्द्रियाणां वाचो मनसः प्राणापानयोश्चागमप्रसिद्धवर्गणाक्रमेण यानि योग्यानि दलिकद्रव्याणि तेषां आहरणक्रिया ग्रहणम्-आदानं | |तस्याः परिसमाप्तिराहारपर्याप्तिः करणविशेषः, अत्र च मनोग्रहणात् परिस्फुटमिन्द्रियग्रहणेन मनसोऽप्युपादानमिति, सामान्येन गृहीतस्य योग्यपुद्गलसंघातस्य शरीरांगोपांगतया संस्थापनक्रिया-विरचनक्रिया तस्याः परिसमाप्तिः शरीरपर्याप्तिः,संस्थापनशब्दा| र्थप्रकारान् पर्यायशब्दैरावेदयति-संस्थापनं रचना घटनमित्यर्थः, शरीरवर्गणायोग्यपुद्गलानां प्रतिनियताऽवयवरचनेत्यर्थः, त्व: गादीन्द्रियनिर्वर्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः त्वगिति स्पर्शनेन्द्रियं तदादीन्द्रियं स्पर्शरसनाघ्राणचक्षुःश्रोत्रमनोलक्षणं तत्स्वरूपनिर्वनक्रियापरिसमाप्तिरिन्द्रियपर्यापिः, प्राणापानक्रियायोग्यद्रव्यग्रहणनिसर्गशक्तिनिवर्तनक्रिया ॥३९९॥ MORIEDOEDEOHINIDHISM | ॥३९९॥ For Personal Private Use Only Page #420 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ पर्याप्तीना हरि ८ अध्या० खरूपं |परिसमाप्तिः प्राणापानपर्याप्तिः प्राणापानावुच्छासनिश्वासक्रियालक्षणौ तयोर्वर्गणाक्रमेण गोग्यद्रव्यग्रहणनिसर्गशक्तिः| सामर्थ्य तभिर्वर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः, भाषायोग्यद्रव्यग्रहणनिसर्गशक्तिनिवर्त्तनक्रियापरिसमाप्ति र्भाषापर्याप्तिः अत्रापि वर्गणाक्रमेणैव भाषायोग्यद्रव्याणां ग्रहनिसगौं तद्विषया शक्तिः-सामध्यं तन्निवर्त्तनक्रियापरिसमाप्तिर्भाषापर्याप्तिरिति, मनस्त्वयोग्यव्यग्रहणनिसर्गशक्तिनिवर्तनक्रियापरिसमाप्तिर्मनःपर्याप्तिरित्येके मनस्त्वयोग्यानीति मनोवर्गणायोग्यानि-मनःपरिणामप्रत्यलानि यानि द्रव्याणि तेषां ग्रहणनिसर्गसामर्थ्यस्य निर्वर्तनक्रियापरिसमाप्तिः मनःपर्याप्तिरिति, एके त्वाचार्या भेदेन मनःपर्याप्तिमुपाददते, न इन्द्रियपर्याप्तिग्रहणेन गृहते, इन्द्रियपर्याप्तिव्यतिरेकेण पठन्तीत्यर्थः, न पुनः मनःपर्याप्ति केचिदिच्छंति केचिन्नेति, आसामित्यादिना (१७७-१४) पडपि पर्याप्तयः समकमारब्धाः क्रमेण परिसमाप्तिमासादयन्तीति दर्शयति, किं पुनः कारणं वैषम्येण परिनिष्ठायामित्याह-उत्तरोत्तरसूक्ष्मतरत्वादिति, आहारपर्याप्तेः शरीरपर्याप्तिः सूक्ष्मतरा, बहुतरसूक्ष्मद्रव्यनिचयघटिता, ततोऽपीन्द्रियपर्यातिः सूक्ष्मतरा, तस्या अपि प्राणापानपर्याप्तिः, ततो वापर्याप्तिः, ततश्च मनःपर्याप्तिः सुसूक्ष्मेति, तच्चोत्तरोत्तरसूक्ष्मत्वं दृष्टान्तेन दर्शयति सूत्रदा दिकर्तनघटनवदिति, स्थूलसूत्रकर्तिका सूक्ष्मसूत्रकर्तिका च, ते कर्त्तनं युगपदारभेते, तत्र स्थूलसूत्रकर्तिकातः सूक्ष्म सूत्रकर्तिका चिराय कुकुटकं पूरयति,इतरा | त्वाशु परिसमापयति, दारुघटनेऽप्येष एव क्रमः, स्तम्भादीनां स्थूलरूपनिर्वर्त्तनं समचतुरस्रादि स्वल्पेन कालेन क्रियते, स एव | स्तम्भः कुट्टिमपुत्रच्छेद्यपुत्रिकासंघाटकयुक्तिश्चिरेण निष्पद्यते, तुल्यकालेऽपि प्रारम्भे, आदिशब्दाचित्रपुस्तलेप्यकादिपरिग्रहः, यथासंख्यं च निदर्शनानीति, अनेन पण्णामपि पर्याप्तीनां क्रमेण षड्भिरेव दृष्टान्तैः स्वरूपमुपक्रम्यते, अतो दृष्टान्तस्वरूपप्रति ॥४००111 ॥४०॥ Jan Education International For Personal Private Use Only Page #421 -------------------------------------------------------------------------- ________________ BE पादनायाह-गृहदलिकग्रहणेत्यादि,तत्र गृहदलिकग्रहणेनाहारपर्याप्तिं साधयति, गृहं कर्त्तव्यमिति सामान्येन दलिकमादत्ते शाखाश्रीतवार्थ- दिकाष्ठं, ततः सामान्योपात्ते दलिके अत्र स्तम्भः स्थूणा वा भविष्यतीति निरूप्यते, एवमनेकपुद्गलग्रहणे सत्यत्रामी शरीरवर्ग- पर्याप्तिनाम हरि० | णायोग्याः पुद्गलाः शरीरपर्याप्तिनिष्पादनक्षमा इति शरीरपर्याप्तिः, मित्याधुच्छ्रायरूपगृहालोचनायामपि सत्यां कतिद्वारमिदं प्राङ्मु-| ८ अभ्या० खमुदङ्मुखं वा प्रवेशनिर्गमनार्थमालोच्यते, तथेन्द्रियपर्याप्तिरप्यात्मन उपभोगवृत्या प्रवेशनिर्गमद्वारस्थानीयेति, एवं प्राणापानभाषापर्याप्ती अपि एतेनैव निदर्शनेन साध्ये, दार्शन्तिकभेदात्तु दृष्टान्तभेदः, तत सद्वारकेऽपि निष्पन्ने सअनि अत्रासनमत्र भुजिभूमिरिति स्थानशयनादिनिर्वर्तनमालोचयति गेहिनः, तद्वन्मनःपर्याप्तिरपि हिताहितप्राप्तिपरिहारोपेक्षालक्षणेति । एवमेताः पर है। पर्याप्तीनिवर्तयति तत्कर्म पर्याप्तिनाम, आपाकप्रक्षिप्तनिवृत्तघटवत् , अपर्याप्तिनाम तु अनिष्पनघटवदिति, एतदुक्तं भवति| यस्योदयेन पर्याप्तयो नासादयन्ति परिपूर्तितः अपर्याप्त एव म्रियते कदाचिद्विनापि भवति यथा मूर्छनजमनुष्यादिरिति ।। स्थिरत्व निर्वर्तकं स्थिरनाम (१७७-१९) यस्योदयात् शरीरावयवानां स्थिरता भवति शिरोऽस्थिदन्तानां तत् स्थिरनाम, है अस्थिरनामापि शरीरावयवानामेव, यदुदयादस्थिरता चलता मृदुता भवति कर्णत्वगादीनां तदस्थिरनामेति, तदेतद्विपरीतमस्थिर नामेत्यनेन प्रतिपादितं,आदेयभावनिर्वर्त्तकमादेयनाम गृहीतवाक्यत्वादादरोपजननहेतुतां प्रतिपद्यते उदयावलिकाप्रविष्ट सत् , एतदुक्तं भवति-यस्यादेयनामकम्मोदयस्तेनोक्तं प्रमाणीक्रियते यत्किंचिदपि, दर्शनसमनन्तरमेव चाभ्युत्थानादि लोकः समाचर॥४०॥ तीत्येवंविधविपाकमादेयनामेति, विपरीतमनादेयनाम युक्तियुक्तमपि वचनं यदुदयान प्रमाणयति लोकः,न चाभ्युत्थानाद्यर्हण-IMIn मर्हस्यापि कुर्वन्ति तदनादेयनामेति, अथवा आदेयता श्रद्धेयता दर्शनादेव यस्य भवति, स च शरीरगुणो यस्य विपाकाद् भवति Jan Education Internati For Personal &Piivate Use Only Page #422 -------------------------------------------------------------------------- ________________ भीतत्त्वार्थ हरि० ८ अध्या तीर्थकर नाम गोत्रकर्म | तदादेवनाम, एतद्विपरीतमनादेयनामेति, यशोनिर्वतकं यशोनाम यशः प्रख्यातिः कीर्तिः लोके गुणोत्कीर्तना प्रशंसा यदुदयात् नयशोनाम, विपरीतमयशोनाम, दोषविषया प्रख्यातिरयशोनामेति ॥ तीर्थकरस्वनिर्वतकं तीर्थकरनाम यस्य कर्मण उदयातीर्थ दर्शनज्ञानचरणलक्षणं प्रवर्त्तयति यतिगृहस्थधर्म च कथयति, | आक्षेपविक्षेपसंवेगनिर्वेदद्वारेण भव्यजनसंसिद्धये सुरासुरमनुजपतिपूजितश्च भवति तत्तीर्थकरनामेति ॥ नामकर्मभेदानाख्याय नाम| शब्दनिर्वचनमाचष्टे शब्दार्थप्रतीतये-सांस्तान् भावान्नामयति नान, तांस्तानिति गतिजात्यादीन् नमयति-अभिमुखीकरोति |संसारिणः प्रापयतीति नामोच्यते, एषमित्यादिनोपसंहरति नामकर्मप्रकृतिवक्तव्यं, उक्तेन प्रकारेण सोत्तरभेदः गतिश्चतुर्द्धा जातिः | पंचप्रकारेत्यादिः अन्तरप्रकृतिभेदः सह तेन नामकर्मभेदोऽनेकविधोऽवसेय इति ॥ सम्प्रति प्रकृतिबन्धं गोत्रस्याख्यातुमुपक्रमते उच्चनीचैश्च ।। ८-१३॥ सूत्रम् ॥ ___यदुदयाजीवो गच्छत्युच्चैनीचश्व जातीरुचावचाः, तद् गोत्रं द्विविधमुनींचेश्चेति, उच्चैगों नीचर्गोत्रं, चशब्दोऽवधारणार्थः, द्विप्रकारमेवेति, तम्रोचेर्गोत्रमित्यादि (१७८-७) गोत्रकर्मणः कार्यमावेदयते, कार्यलिंगं हि कारणं, तयोर्द्वयोः प्रकृत्योर्यदुवर्गोत्रं तस्येदं कार्यमिति दर्शयति, आर्यदेशे मगधांगवंगकलिंगादिके संभवः, जातिः पितुरन्वयो हरिवंशेक्ष्वाकुप्रभृतिः, कुलं मातुरन्वयः, सोऽप्येवंप्रकारः, अथवोत्रभोजादिलक्षणः, स्थानमिति प्रभोः समीपे प्रत्यासन्ननिवेशित्वं, मानः पूजा स्वहस्तेन | ताम्बूलप्रदानादिः, सस्कारोऽभ्युत्थानासनांजलिप्रग्रहादिर्यस्य क्रियते तस्याप्युच्चैर्गोत्रोदयः ऐश्वर्यमिभाश्वरथपदातिप्रभृतेः प्रा. भृत्यमुत्कर्षापकर्षभाक् तदनेकविधं, एषां दशादिसंभवानां निवर्त्तकमुच्चैगोत्रं, विपरीतं नीचेगोत्रमिति, चण्डालाः प्रसिद्धा एव, ॥४०२॥ ॥४०२॥ Jan Education International For Personal & Private Use Only Page #423 -------------------------------------------------------------------------- ________________ K अन्तरा i dnigdeliministon an मातंगाः, चण्डालग्रहणं च प्रदर्शनं बहनां वरुंडरुमुरुसकादीनां मौष्टिकाः-सौकरिकादयः व्याधा-मृगययो लुब्धकाः-मत्स्यबन्धाः श्रीतत्त्वार्थ-IR प्राणातिपातहेतुमिरन्यायादिमिर्जीवति ये, दासभावो दास्यं तनिवर्तकं नीचैर्गोत्रमिति, आदिशब्दादवस्करशोधकादिपरिग्रह इति ।। हरि० | अष्टमप्रकृतेर्बन्धस्वरूपनिरूपणायाह८ अध्या० - दानादीनां ॥८-१४ ॥ सूत्रम् ॥ तत्र दानादीनामिति षष्ठी प्रकृतिविशिष्टसम्बन्धापेक्षा, प्रस्तुतश्चांतरायो मूलप्रकृतिबन्धे तेनामिसम्बन्धनायाह-अन्तरायः |पंचविध इति, तथथे (१७८-११) त्यनेन पंचविधतां दर्शयति, दानस्येत्यादि, दान-दयं, सत्यपि द्रव्ये न ददाति, तद्धि | कर्मोदितं दीयमानस्य कर्मणो विनम्-अन्तरायं अन्तर्धानं करोतीति दानान्तराय, द्रव्ये प्रतिग्राहके च सम्मिहितेऽप्यस्मै दत्तं महा| फलमिति जानानोऽपि दातव्यं न ददाति, एवं लाभभोगपरिभोगवीर्यान्तरायेष्वपि योज्यं, तथा कश्चिद् वदान्यः सर्वदा दानाकरः समस्तार्थिम्यो यथाप्रार्थनं स्वशक्त्या निर्विशेष ऊर्जितचेता यसै याचितेऽपि नो विसृजति प्रदेयमल्पतरमपि तस्य लाभान्तरायकर्मोदयः, तथा सकृदुपभुज्य यत् त्यज्यते पुनरूपभोगाक्षम माल्यचन्दनागुरुप्रभृति तत् सम्भवदपि यस्य कर्मण उदयाद्यो न मुंक्ते तस्यान्तरायकम्मोदयः, स्त्रीवस्त्रशयनासनभाजनादिक उपभोगः, पुनः पुनरुपभुज्यते हि सः, पौनःपुण्यं चोपशब्दार्थः, म सम्भवमपि यस्य कर्मण उदयान परिभुज्यते तत् कर्मोपभागान्तरायाख्य, वीर्यमुत्साहश्चेष्टा शक्तिरिति पर्यायाः, तत्र कस्यचित् | कल्पस्याप्युपचितवपुषोऽपि यूनोऽप्यल्पप्राणता यस्य उदयात् स बीर्यान्तराय इति, उक्तलक्षणस्य बीर्यान्तरायस्य सामस्त्येनोदयः ॥४०३॥ पृथिवीअप्लेजोवायुवनस्पतिषु, क्षयोपशमजनिततारतम्याद् द्वीन्द्रियादेस्तु वृद्धिर्वीर्यस्य यावद्विचरमसमयच्छद्मस्थ इति, प्रकर्षाप्रक ॥४०३॥ Jan Education International For Personal & Private Use Only Page #424 -------------------------------------------------------------------------- ________________ बन्धे उत्तरप्रकृतयः पलब्धेः, उत्पत्रकेवले तु भगवति वीर्यान्तरायक्षयः, तत्र तु निरतिशयं वीर्यमिति ॥ श्रीतचार्थ-10 ___ तत्र चाष्टानामपि कर्मणामुत्तरप्रकृतीनां विंशत्युत्तरं प्रकृतिशतं भवति, बन्धं प्रतीत्य रतावत्यः प्रकृतयो बध्यन्ते, सम्यक्त्वहरि० ८ अध्या० सम्यग्मिथ्यात्वयोर्नास्ति बन्धः, मिथ्यादर्शनपुद्गलानामेव तथापरिणतः, ताभ्यां सह द्वाविंशत्युत्तरं प्रकृतिशतं, ताश्चेमाः-पंचभेदं| ज्ञानावरणमन्तरायं च, दर्शनावरणं नवधा, वेद्यं द्विधा गोत्रं च, मोहोऽष्टाविंशतिभेदः, आयुश्चतुर्दा, नामकर्मणि गतिश्चतुर्विधा४ आनुपूर्वी४ च, जातिनाम पंचविधं५ शरीरनाम च५, बन्धनसंघातनाम्नोः शरीरान्तर्गतत्वान्न प्रकृतिगणना, संस्थाननाम घोढा६ | संहननं च६, अंगोपाङ्गं विधा३, विहायोगतिविविधार, वर्णगन्धरसस्पर्शअगुरुलघुउपघातपराधातउच्छ्रासातपउद्योतत्रसस्थावरबाद| रसूक्ष्मपर्याप्तापर्याप्तप्रत्येकशरीरसाधारणशरीरस्थिरअस्थिरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरआदेयअनादेययशोनामअयशोनिर्माणनामतीर्थकरनामान्येकैकमेदानि ३२, पश्चात् सर्वाः १२२ ।। इत्थं प्रकृतिनिरूपणामभिधाय स्थितिबन्धनमभिधेयतयोपक्रममाण आह -उक्तः प्रकृतिबन्धः, स्थितिबन्धं वक्ष्याम इति प्रकृतिबन्धो यथावदमिहितः, संप्रति स्थितिवन्धमभिधास्याम इति प्रतिजानीते भाष्यकारः, तदभिधित्सया चेदमाह आदितस्तिमृणामन्तरायस्य च त्रिंशत्सागरोपमकोटाकोव्यः परा स्थितिः ।। ८-१५ ।। सूत्रम् ।। आदावादितः, तिसृणां चशब्देनान्तरायस्य समुच्चयः, सागरोपमकोटीना कोट्यः कोटीकोव्यः, परेति प्रकृष्टा, मध्यमजघन्य॥४०४॥ स्थितिनिरासः, स्थितिवचनं प्रतिज्ञातोपसंहारार्थ, आदितस्तिमृणामित्यादिना (१७९-१) माध्येणामुमर्थ प्रतिपादयति, ज्ञान दर्शनावरणवेद्यानां अन्तरायकर्मणश्चैषा स्थितिरिति, स्थितिरवस्थानं, बन्धकालात् प्रभृति यावदशेष निर्जीर्णमित्येवं स्थितिकालः, R ॥४०४॥ Jan Education international For Personal & Private Use Only Page #425 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ मोहादीनां स्थितिः miumarginni हरि० ८ अध्या० एवमेतासां चतसृणां मूलप्रकृतीनामुत्कृष्टस्थितिबन्ध उक्तः, वर्षसहस्रत्रितयं अबाधाकालः, बाधाकालस्तु यत्प्रभृति ज्ञानावरमादिकर्म उदयावलिकादिप्रविष्टं यावच्च निःशेषमुपक्षीणं तावश्च भवति, तच्चोदयावलिकां प्रविशति बन्धकालादारम्य त्रिषु वर्षसहस्रेष्वतीतेषु, | वल्वबाधाकालो,यतस्तु तत् कर्म नानुभूयते तावन्तं कालमिति॥ अथ मोहनीयकर्मप्रकृतेः कियान स्थितिबन्ध इति तदभिधानायाह सप्ततिर्मोहनीयस्येति ।। ८-१६ ॥ सूत्रम् ॥ सागरोपमकोटीकोट्य इत्यनुवर्तते, ताः सप्ततिसंख्ययाऽभिसम्बध्यते, मोहनीयेत्यादिना (१७२-४) एतदेव स्पष्टतरं विधुणोति, प्रतिपादितार्थ चैतद्भाष्यमिति, अस्यास्त्वबाधाकालः सप्त वर्षसहस्राणि, ततः परं बाधाकालो यावदशेषं क्षीणमिति ।। नामगोत्रमूलप्रकृत्योः स्थितिप्रतिपादनायाह नामगोत्रयोविंशतिः ।। ८-१७॥ सूत्रम् ॥ नामकर्मणो गोत्रकर्मणश्च विंशतिः सागरोपमकोटीकोव्यः परा स्थितिरिति,नामगोत्रयोरित्यादिना भाष्येण स्पष्टीकृत एषोऽर्थः, अस्याप्यबाधाकालो वर्षसहस्रद्वयमिति ॥ आयुष्कोत्कृष्टस्थितिप्रतिपादनायाह त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य ।। ८-१८ ।। सूत्रम् ॥ त्रयस्त्रिंशत् सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि, त्रयस्त्रिंशत् वचनात् कोटीकोव्य इति निवृत्तं, पूर्वकोटित्रिभागश्चाबा| धाकालः, आयुष्कप्रकृतेरित्यादि (१७९-१०) भाष्यं सुज्ञानमेव । मूलप्रकृतीनामुक्तः सामान्येन स्थितिबन्धः, उत्कृष्टः सम्प्रति उत्तरप्रकृतीनां प्रत्येकमुत्कृष्टो जघन्यश्चोच्यते सूत्रक्रमाश्रयणेन, तत्र सद्वेद्यप्रकृतेत्रिंशत्सागरोपमकोटीकोट्यः स्थितिः परा, जघन्या ॥४०५|| ॥४०५॥ Jan Education international For Personal & Private Use Only Page #426 -------------------------------------------------------------------------- ________________ ge भीतत्त्वार्थ हरि० ८अध्या वेदनीया|दिजघन्यास्थितिः Nays a सागरोपमस्य सप्तभागास्त्रयः पल्योपमस्यासंख्येयभागेन न्यूनाः,सद्वेद्यस्य पंचदश सागरोपमकोटीकोट्यः उत्कृष्टा स्थितिः, पंचदशवर्षशतानि अबाधा, जघन्या द्वादशमुहूर्ता, अबाधाऽन्तर्मुहूर्त, अत्र एतत्सूत्रमाह अपरा द्वादशमुहर्ता वेदनीयस्य ।। ८-१९ ॥ सूत्रम् ॥ वेदनीयप्रकृतिरित्यादि भाष्यं (१७८-१२) अपरेत्युत्कृष्टापेक्षया जघन्योच्यते, अपरा जघन्येत्यर्थः, कथं मध्यमा नेति चेत् | व्याख्याविशेषाददोषः,अधरेति वा सूत्रपाठः, अपरेऽतिस्पष्टमेव सूत्रमधीयते जघन्या द्वादशमुहर्तेति ॥ नामगोत्रयोरुत्तरप्रकृतीनां | स्थितिरुच्यते, तत्र नामप्रकृतीनां तावन्मनुष्यगतिमनुष्यगत्यानुपूयोरुत्कृष्टः स्थितिबन्धः पंचदश सागरोपमकाटीकोट्यः, पंचदशवपशतान्ययाधा, नरकगतिस्तिर्यग्गतिरेकेन्द्रियजातिः पंचेन्द्रियजातिः औदारिकवैक्रियतैजसकार्मणशरीराणि हुंडसंस्थानं औदारिकांगोपाङ्गं च छेदवतिसंहननं वर्णगन्धरसस्पर्शनरकानुपूर्वीतिर्यगानुपूर्वीअगुरुलघुउपघातपराघातोच्छासआतपउद्योतअप्रशस्तविहा. | योगतित्रसस्थावरवादरपर्याप्तप्रत्येकशरीरअस्थिरअशुभदुर्भगदुःस्वरअनादेयअयश-कीतिनिर्माणनाम्नामुत्कृष्टस्थितिबन्धो विंशतिः | |सागरोपमकोटिकोट्यः, वर्षसहस्रद्वयमबाधा, देवगतिः देवगत्यानुपूर्वी समचतुरस्रसंस्थानं वज्रर्षभनाराचसंहननं प्रशस्तविहायोगतिः स्थिरशुभसुभगसुखरआदेययशःकीर्तीनां दश सागरोपमकोटीकोट्यः उत्कृष्टा स्थितिः, दशवर्षशतान्यबाधा, न्यग्रोधसंस्थानवजनाराचसंहननयोः द्वादश सागरोपमकोटीकोट्यः परा स्थितिः, द्वादश वर्षशतान्यबाधा, सादिसंस्थाननाराचसंहननयोश्चतुर्दश | सागरोपमकोटीकोट्यः उत्कृष्टा स्थितिः, चतुर्दश वर्षशतान्यबाधा, कुब्जसंस्थानार्द्धनाराचसंहननयोरुत्कृष्टा स्थितिः षोडश सागरो|पमकोटीकोट्यः, पोडश वर्षशतान्यबाधा, वामनसंस्थानकीलिकासंहननद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातीनां सूक्ष्मापर्याप्तसाधारण ॥४०६॥ ॥४०६॥ Jan Education International For Personal & Private Use Only Page #427 -------------------------------------------------------------------------- ________________ श्रीस्वार्थहरि० ८ अध्या० ॥४०७॥ | नाम्नां चोत्कृष्टा स्थितिः अष्टादश सागरोपमकोटीको ट्यः, अष्टादश वर्षशतान्यबाधा, आहारकशरीरएतदं गोपाङ्गतीर्थकर नाम्नामुत्कृष्टा स्थितिः सागरोपमकोटीकोटेरन्तः, अबाधा स्वन्तर्मुहूर्त्तम् एवमेता नामकर्म्मणः सप्तषष्टिरुत्तरप्रकृतयः, शेषकर्म्मणां त्रिपंचाशद्, एकत्र विंशत्युत्तरं प्रकृतिशतं भवति । सम्प्रति नामप्रकृतीनामेव जघन्या स्थितिरुच्यते- मनुष्य तिर्यग्गतिपंचेन्द्रियजातिऔदारिकतैजसकार्मणानि संस्थानषट्कं औदारिकांगोपांगं संहननषट्कं वर्णगन्धरसस्पर्शाः तिर्यङ्मनुष्यानुपूर्व्यो अगुरुलघूपघातोच्छ्रासातपोद्योतप्रशस्ताप्रशस्त विहायोगतित्रसस्थावरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरसूक्ष्मबाद रपर्याप्तापर्याप्तप्रत्येकसाधारणशरीर स्थिरास्थिरा| देयानादेयनिर्माणयशसां सागरोपमस्य द्वौ सप्तभागौ जघन्या स्थितिः पल्योपमासंख्येयभागेन न्यूना, अबाधा स्वतर्मुहूर्त्तकालः, | देवनरकगती आद्यजातिचतुष्कं वैक्रियशरीरमेतदंगोपांगं नरकदेवानुपूर्वीणां जघन्या स्थितिः सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासंख्येयभाग न्यूनौ, अबाधा त्वन्तर्मुहूर्त्त, आहार कशरीरतं गोपाङ्गतीर्थ करनाम्नां जघन्या स्थितिः सागरोपमकोटीको ट्यन्तः, अबाधा त्वन्तर्मुहूर्त्तकालः, यशः कीर्तेर्जघन्या स्थितिरष्टौ मुहूर्त्ताः, अबाधा त्वन्तर्मुहूर्त्तकाल इति, अत्र सूत्रोपनिबन्धः कृतो वाचके - नेति, इतरा तु मध्यमा बहुवक्तव्यत्वादुपेक्षिता । नामगोत्रयोरष्टौ ॥ ८-२० ।। सूत्रम् ।। नामगोत्रप्रत्योरित्यादि (१७९-१४) भाष्यं गतार्थमेवेति ।। एवमेतासां नामकर्म्मप्रकृतीनां सप्तषष्टे रुत्कृष्टजघन्य स्थितिरुक्तेति, | सम्प्रति गोत्रकर्म्मण उत्तरप्रकृत्योर्जघन्या स्थितिरभिधीयते-नीचैगोंत्रस्य जघन्या सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अबाधा त्वन्तर्मुहूर्त्तकालः, उच्चैर्गोत्रस्थितिर्जघन्येनाष्टौ मुहूर्त्ताः, अबाधाऽन्तर्मुहूर्त्तकालः, हत्यत्रापि सूत्रानुप्रवेशः। पंचानां ज्ञानाव For Personal & Private Use Only नामादीनां जघन्यास्थितिः ॥ ४०७ ॥ Page #428 -------------------------------------------------------------------------- ________________ जघन्या स्थितिः रणप्रकृतीनां चक्षुरादिदर्शनावरणप्रकृतिचतुष्टय्याः पंचानां चान्तरायप्रकृतीनां जघन्या स्थितिरन्तमुहर्त्तकालः,अबाधापि अन्तर्मुहूर्तश्रीतच्चार्थहरि० ५. काल एव, दर्शनावरणे निद्रापंचकस्य जघन्या स्थितिः सागरोपमस्य त्रयः सप्तभागाः पल्योपमासंख्येयभागन्यूनाः, मोहनीयप्रकृतेमि८ अध्या० थ्यात्वस्य सप्त सप्तभागाः सागरोपमस्य जघन्या स्थितिः पल्योपमासंख्येयभागन्यूना, अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणकपायाणां द्वादशानां जघन्या स्थितिः सागरोपमस्य चत्वारः सप्तभागाः पल्योपमासंख्येयभागन्यूनाः,संज्वलनक्रोधस्य जघन्या स्थिति | सिदयमन्तर्मुहूर्तश्चाबाधाकालः,संज्वलनमानस्य जघन्या स्थितिर्मासोऽन्तर्मुहूर्तमबाधा,संज्वलनमायाप्रकृतेर्जघन्याऽर्द्धमासमन्तर्मुहूमिबाधाकालः,संज्वलनलोभस्यान्तमुहर्तकाला स्थितिजवन्या,अबाधाऽप्यन्तर्मुहर्तकाल एव, पुंवेदस्य जघन्या स्थितिरष्टौ वर्षाण्यवाधाऽन्तर्मुहूर्त्तकालः, हास्यरत्यरतिभयशोकजुगुप्सास्त्रीपुंनपुंसकवेदानां जघन्या स्थितिः सागरोपमसप्तभागौ द्वौ पल्योपमासंख्येयभागन्यूनौ अन्तमुहूर्त्तकालश्चाबाधा,देवनारकायुपां जघन्या स्थितिर्दश वर्षसहस्राण्यबाधाऽन्तर्मुहूर्त्तकालः,तिर्यङ्मनुष्यायुषां जघन्या स्थितिः क्षुल्लकभवग्रहणमबाधाऽन्तर्मुहूर्त्तकाल इति । एवमेपा ज्ञानदर्शनावरणमोहायुषां कर्मणां यत्रान्तर्मुहर्तकाला स्थितिः तत्रेदं सूत्रसुपतिष्ठते ___शेषाणामन्तर्मुहर्त्तमिति ॥ ८-२१ ॥ सूत्रम् ॥ वेदनीयेत्यादि (१८०-१) भाष्यं सुगममिति । सम्प्रत्यनुभावबन्धविवक्षया आह-उक्तः स्थितिबन्धः, अनुभाववन्ध वक्ष्याम इति । प्रतिज्ञातनिरूपणायाह॥४०८R विपाकोऽनुभाव इति ॥८-२२॥ सूत्रम् ॥ | विपचनं विपाकः-उदयावलिकाप्रवेशः, कर्मणः विशिष्टो नानाप्रकारो वा पाको विपाको प्रशस्तपरिणामानां तीवः शुभपरि-10 ॥४.८॥ Jan Education International For Personal & Private Use Only Page #429 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ हरि० ८ अध्या० बन्धः गामानां मन्दः, यथोक्तकर्मविशेषानुभवनमनुमावः “कृत्यल्युटो बहुलमिति" वचनात् , अथवाऽऽत्मनाऽनुभूयते येन करणभूतेन बन्धेन सोऽनुभाववन्धः "करणाधिकरणयोश्चे"ति घम्, अनुभावशब्दस्य समुदायार्थप्रदर्शनं, अनुगतो वा भावोऽनुमाव इति, जनुभावप्रादिसमासः क्रियालोपी, सर्वासां हि प्रकृतीनां फलविपाकोदयानुभाववन्धाजीवस्यानुसमयं कर्मानुभवनमिच्छानिच्छापूर्वकं, तद्यथा-बानावरणस्य फलं ज्ञानाभावः दर्शनावरणस्यापि फलं दर्शनशक्त्युपरोध इति, एवं सर्वकर्मणां स्वकार्यप्रबन्धानुभूतिरिति । सर्वासां प्रकृतीनामित्यादि (१८०-५) भाष्यं, सर्वासामिति कात्य॑ग्रहणं, कर्मबन्धस्य फलं विपाकः तस्योदयोऽनुभाव इति, पर्यायकथनेन व्याख्या भवतीति, विद्यते अवश्यं भावी विपाकः सर्वस्य कर्मणः, विशब्दार्थमाचष्टे-विविधोनानाप्रकारः पाको विपाकः स उच्यते, तद्वैविध्य निरूपयति-तथा चान्यथा चेत्यर्थः, यथा येनाध्यवसायप्रकारेण यादृगनुभावबन्धकर्म तत्तथा|| | तेनैव प्रकारेण विपच्यते, अन्यथा प्रकारान्तरेणापीत्यर्थः, अनुभावो विपाको रस इति पर्यायाः,स च तीव्रमन्दमध्यावस्थामेदा, शुभोऽशुभश्चैकैकः,तत्र कदाचिच्छुभमप्यशुभरसतयाऽनुभूयतेऽशुभंच शुभरसतयेति द्वैविध्यार्थः,तथा चाह-"तासामेव विपाकनिवन्धो यो नामनिर्वचनभिन्नः । स रसोऽनुभावसंज्ञः तीब्रो मन्दोऽथ मध्यो वा ॥१॥" तत्र चाष्टप्रकारे कर्मणि किंचित् कर्म पुद्गलेवेव विपच्यते, तत्पुद्गलान् परिणमयति नानाकारं, किंचिद्भवविपाकि प्राप्तजन्मन आत्मनः शरीरवतो विपच्यते, अपरं तु क्षेत्रविपाकि, क्षेत्रान्तरे विपच्यत इत्यर्थः, अन्यजीवविपाकी, जीव एव विपच्यते इत्येवं चतुर्दा विपच्यते, तथा चाह-"संहननं | संस्थानं वर्णस्पर्शरसगन्धनामानि । अंगोपांगानि तथा शरीरनामानि सर्वाणि||अगुरुलघुपरायातोपघातमुयोतमातप इमानि । प्रत्ये-10 G|४०९॥ RI कशरीरस्थिरशुभनामानीतरैः सार्द्ध ॥२॥ प्रकृतय एताः पुद्गलपाकाः भवपाकयुक्तमायुष्कम्। क्षेत्रफलमानुपूर्वी जीवविपाकाः प्रकृतयोs-| ॥४०९॥ Jan Education r ational For Personal Private Use Only Page #430 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि० ८ अध्या० ॥४१०॥ न्याः ॥ ३ ॥” कथं पुनरन्यथा बन्धोऽन्यथा विपाकरूपो रस इति प्रतिपादनायाह-जीवः कर्म्मविपाकमनुभवन्नि (१८०-६) त्यादि, | स्थित्युत्पत्तिव्ययपरिणाम्यात्मा कर्मणो ज्ञानावरणादिकस्य विपाकमुपभुंजानो रसमनुभवन्-वेदयमानः प्रकृतीनां संक्रमं करोति, स च संक्रमः कर्म्महेतुक एव, न निर्निमित्तः, यस्मादुपभोगो हि ज्ञानावरणोदयः, अनाभोगवीर्यपूर्वकमिति कर्मसंक्रमोऽभिसंबध्यते, | करोतिक्रियापेक्षः, आभुंजतः - अध्यवस्यतश्चेष्टाऽऽत्मनो या तदाभोगवीर्यम्, अनाभुंजतः - अनध्यवस्यतः सामर्थ्य - विशिष्टक्रियापरि| णामः अनाभोगवीर्य, तत्पूर्वकं तद्द्वारकं कर्मसंक्रमं विधत्ते, स पुनः संक्रमः कासु प्रकृतिषु कासां वा प्रकृतीनामित्याह- उत्तर| प्रकृतिष्वित्यादि (१८०-८), मूलप्रकृत्यपेक्षया उत्तरप्रकृत्यभिधानं, अष्टौ मूलप्रकृतयो ज्ञानावरणादिकाः, उत्तरप्रकृतिस्तु पंचभेदं ज्ञानावरणमित्यादिकाः, तत्रोत्तरप्रकृतीनामेवोत्तरप्रकृतिषु संक्रमः सर्वासु इत्युत्सर्गः, कासांचिन्न भवतीत्यर्थः, अपवदिष्यते | चोपरिष्टात्, पंचप्रकारं ज्ञानावरणं चक्षुदर्शनावरणादिप्रकृतिष्वप्यविशेषेण सर्वासु संक्रामतीति प्राप्तं अत आह— मूलप्रकृत्यभिशास्थिति मूलप्रकृतिभ्यः अभिनासु-अपृथग्भूतासु मूलप्रकृतीरजहतीषु, यथा मूलप्रकृतिरेका ज्ञानावरणमिति, उत्तरप्रकृतयः पंच, तत्रैताः पंचाप्यन्योऽन्यमेव संक्रामंति, नान्यमूलप्रकृत्युत्तरप्रकृतिपु, एनमेवार्थं सावधारणकं दर्शयति नतु मूलप्रकृतिषु | संक्रमो विद्यते इति, तुशब्दोऽवधारणार्थः, नैव मूलप्रकृतिषु संक्रमोऽस्ति, न हि ज्ञानावरणं दर्शनावरणे संक्रामति, नापि दर्श|नावरणं ज्ञानावरणे इत्येवम्, एवमन्यत्रापि योज्यं, अमुमेवार्थं युक्त्या प्रतिपादयन्नाह - बन्धविपाकनिमित्तान्यजातीयानि भिन्न| जातीयानीत्यर्थः, अन्यद् बन्धनिमित्तं ज्ञानावरणस्य 'तत्प्रदोषनिहवादि' अन्यद्वेदनीयादेः 'दुःखशोकादि' ज्ञानदर्शनावरणयोर्बन्ध| निमित्तमभिनमपि सदाशयविशेषाद्भेदमुपाश्नुत एव, विपाकनिमित्तमपि मित्रमेव, कार्यभेदो हि निमित्तभेदमेव कल्पयति, ज्ञाना For Personal & Private Use Only अनुभावबन्धः 118211 Page #431 -------------------------------------------------------------------------- ________________ श्रीतवार्थ- हरि० ८ अध्या अनुभावपन्धः |वरणविपाको हि ज्ञानमाणोति-स्थगयति विशेषग्राहि, दर्शनावरणं तु सामान्यमात्रग्राहि सामान्योपयोगमेवान्तधत्ते, एवं बन्धनिमित्तमेदाद्विपाकनिमिचमेदाच मित्रासु मूलप्रकृतिषु संक्रमो नास्ति,पूर्व सर्वासु इत्युक्तं यत् तत् संप्रत्यपोद्यते उत्तरप्रकृतिष्वि| त्यादि, कासाश्चिदुत्तरप्रकृतीनामपि कासुचित् तत्प्रकृतिषु संक्रमो नास्तीति दर्शयति, तत्र दर्शनमोह:-चत्वारोऽनन्तानुबंधिनः क्रोधादयः मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वमिति, शेषश्चारित्रमोहोऽप्रत्याख्यानादिः,तत्र दर्शनमोहो न संक्रामति चारित्रमोहे, | नापि चारित्रमोहो दर्शनमोहे इति,सम्यग्मिथ्यात्वस्यासत्यपि बन्धे सम्यक्त्वेऽस्ति संक्रमः, सम्यक्त्वं तु सम्यग्मिध्यात्वे न संक्रामति, तथा सम्यक्त्वसम्यमिथ्यात्वयोमिथ्यात्वं संक्रामति, आयुष्कस्य च नारकतिर्यक्मनुष्यदेवभेदस्य परस्परं नास्ति संक्रम इति, उक्तं च-"मूलप्रकृत्यमित्राः संक्रमयति गुणत उत्तराः प्रकृतीः। नन्वात्माऽमूर्तत्वादध्यवसानप्रयोगेण ॥१॥ शिथिलयति दृढं बद्धं | शिथिलं द्रव्यति च कर्म ननु जीवः । उत्कृष्टाश्च जघन्याः स्थितीविपर्यासयति चापि ॥२॥" संक्रमस्थित्युदीरणात्रयस्य दृष्टान्तत्रयोपप्रदर्शनायाह-'तारीकरणं ताम्रस्य शोषणस्तेमने मृदः क्रमशः। आम्रपरिपाचनं वा काले तेषूपदृष्टान्ताः॥३॥" यथासंख्यममिसम्बन्धः कार्यः । “अनुभावाँश्च विपर्यासयति तथैध प्रयोगतो जीवः। तीव्रत्वान्मन्दत्वात्स्वासु प्रकृतिष्वभिन्नासु ॥४॥ यद् यद्वा | गन्दं मत् क्षारीक्रियते हरिद्रया चूर्णम् । वातातपादिमिश्च क्षारं मंदीक्रियेत यथा ॥५॥ तीव्रानुभावयोगो भवति हि मिथ्यात्ववेदनीयस्य । सम्यक्त्वे त्वतिमन्दो मिश्रे मिशेऽनुभावश्च ॥६॥" अत्र प्रतिज्ञातार्थे युक्तिमाह-जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव संक्रमो न विद्यत इति (१८०-११) जात्यन्तरस्यानुबन्धनम्-अनुवर्तनं यः करोति विपाकस्तस्य निमित्तं तद-IN न्यजातीयक-मित्र तथा दर्शनमोइनीयादीनामाश्रवा मिमा एव पठिताः प्रवचन इति, अपवर्त्तनं त्वित्यादि,सर्वासामेव प्रकृतीनां शिथिलं त्यति च कतारीकरण तामस्य शमयति तथैव प्रयोगादाकियेत यथा ॥ ५॥ जात्यन्तरान्वन्धविपाकस्तस्प निमित्त तदा | DIHATIOHINIDHINI ४११॥ MIM सम्यक्त्वे त्वतिमन्दोयम् । वातातपादिमित जीवः। तीवत्वान्म न्यजातीयक- भिमा न विद्यत इति (१८०-११) मा प्रतिज्ञातार्थे युक्तिमाह-जात्य Jan Education International For Personal & Private Use Only Page #432 -------------------------------------------------------------------------- ________________ रीतिः संभवत्यपवर्तनं, द्राधीयस्याः कर्मस्थितेरल्पीकरणमपवर्त्तनं, सर्वासामेव प्रकृतीनां तत् सम्भवति, अध्यवसायविशेषात् , तब श्रीतवार्थ-10 विपाकहरि० । IM प्राग्व्याख्यातमेवेति तत्प्रतिपादनायाह-तदायुप्केण व्याख्यातमिति, तद्-अपवर्तनमायुष्कर्मणा द्वितीये व्याख्यातमिति || ८ अध्या विपाकोऽनुभाव इति स्वरूपमात्रमाख्यातं, सम्प्रति तु यथा विपच्यते कर्म तथा प्रतिपादयमाह .. स यथानाम ॥८-२३ ॥ सूत्रम् ।। स विपाक उक्तलक्षणो यथानाम भवति, यथाशब्देन वीप्सायाचिनाऽव्ययीभावः, ययस्य नाम-संज्ञान्तर कर्मणस्ततथानुरूपमेव विपच्यते, यमाज्ञानावरणादीनां सविकल्पानां प्रत्येकमन्वर्थनिर्देशः, ज्ञानमावियते येन तज्ज्ञानावरणं, यद्विपच्यमानं ज्ञानाभावं विधत्त इति, इत्थं दर्शनावरणमपि सामान्योपयोगोपरोधि इतियावत् , सुखानुभावः सद्वेचं, दुःखानुभावोऽसदेचं, तथा तथा दर्शनमोहश्चारित्रमोहश्च,दर्शनं-तत्त्वार्थश्रद्धानलक्षणं चारित्रं-मूलोत्तरगुणमेदं तत् मोहयतीति,आयुः-जीवनं प्राणधारणं | यदुदयाद्भवति तदायुः, तांस्तान् गत्यादीन् प्रशस्तान् भावान् अप्रशस्तांश्च नामयतीति नाम, यदुदयाद्वेदयति नामाउनुभवतीत्यर्थः, तथा प्रतिमेदमपि गति नामयतीति गतिनाम, एवं जातिनामाद्यपीति,गोत्रमिति 'कै गैरै शब्द गौत्रं संशब्दनं, गीयते-शम्यते यस्योदयादुच्चैरयं पूज्यः उग्रो भोज इक्ष्वाकुरिति तदुर्गोत्रं, तथा यदुदयादरिद्रो प्रसिद्धः अप्रतिज्ञातो गहितचाण्डालादिस्तबीचै गोत्रं, दानादीनां विनमुदयाघस्य सोऽन्तराय इति । एनमेवार्थ भाष्येण प्रतिपादयति-सोनुभावो गतिनामादीना(१८०-१५) ॥४१२॥ अनन्तरप्रस्तुतस्य विपाकस्य तच्छब्देन परामर्शः, अनुभावः कर्मणां सामर्थ्य, गतिनामादीनामिति यद्हणं तदशेषकर्मा-8 ॥१२॥ धारताप्रदर्शनार्थ, ज्ञानावरणाद्युदयो भवति गतिजातिशरीरादिवृत्तेर्जीवस्य, अन्यथा स्वसंभव एवेति, सप्तम्यर्थे षष्ठी गतिनामादीनां DocOEDEOS Jan Education International For Personal & Private Use Only Page #433 -------------------------------------------------------------------------- ________________ निर्जरा |गतिनामादिष्विति, गतिनामादीनां वा सर्वकर्मणां स विपाको भवति यथा नाम विपच्यते विपाकम्-उदयमासादयतीतियावत् ।। श्रीतत्त्वार्थ-IR | यदि विपाकोऽनुभावः प्रतिज्ञायते ततस्तत् कर्मानुभूतं सत् किमावरणवदवतिष्ठते उत निःसारं सत् प्रच्यवते ?, उच्यते, पीडाहरि० | नुग्रहावात्मनः प्रदायाभ्यवहतोदनादिविकारवन्निवर्त्तते, अवस्थानहेत्वभावाद् , अस्यार्थस्य प्रतिपादनाय सूत्रम्८ अध्या० ततश्च निर्जरा ॥ ८-२४ ।। सूत्रम् ॥ नतश्चेति विरामार्था पंचमी, ततो-विपाकात् कम्मणो विरमणं-परिशटनं भवति, ततश्चानुभावादित्यादि (१८०-१६) | भाष्यं , तस्मादनुभावात् विपाकलक्षणात् कर्मणः-ज्ञानावरणादेर्निर्जरा-परिपतनमात्मप्रदेशेभ्यो भवति, निर्जराशब्दार्थमाचष्टे| निर्जराक्षयो वेदनेति, निर्जरणं निर्जरा,हानिरित्यर्थः, क्षयो-विनाशः परिणतेविंगमः, वेदना-रसानुभवः आकर्मपरिणामं फलोपभोगपरिसमाप्तेः, इतिकरणाच्छाटव्यपगमपातप्रच्युत्यादयो निर्जराशब्दार्थाः परिज्ञेयाः, सा च द्विविधा-विपाकजा अविपाकजा च, विपाक उदयः, उदीरणा त्वविपाकः, अत्राद्या संसारोदधौ परिप्लवमानस्यात्मनः शुभाशुभस्य कर्मणो विपाककालप्राप्तस्य यथायथमुदयावलिकाश्रोतसि पतितस्य फलोपभोगादुपजाते स्थितिक्षये या निवृत्तिः सा विपाकजा निर्जरा, यत् पुनः कर्माप्राप्तविपाककालमौपक्रमिकक्रियाविशेषसामर्थ्यादनुदीर्ण बलादुदीयोंदयावलिकामनुप्रवेश्य वेद्यते,पनसतिन्दुकाम्रफलपाकवत् , सा त्वविपाकजा निर्जरा, आह च-"तारीकरणं ताम्रस्य शोषणस्तेमने मृदः क्रमशः। आम्रपरिपाचनं वा काले तेधूपदृष्टान्ताः ॥१॥" यथासंख्यमेते ॥४१३।। |संक्रमस्थित्युदीरणासु योज्याः, अत्र सूत्रे चशब्दो हेत्वन्तरमपेक्षते, विपाकहेतुका निर्जरेत्येको हेतुः, अस्मादन्यो हेतुः हेत्वन्तरं तत्प्रदर्शनायाह-तपसा निर्जरा चेति नवमेऽध्याये अभिधास्यते संवराधिकारे तपसा द्वादशप्रकारेण संवरश्च भवति निर्जरा चेति INTERNATAKAIRAMP ॥४१३॥ Jan Education International For Personal Private Use Only Page #434 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ हरि० ८ अध्या० ॥४१४॥ W तपो निर्जराहेतुरतो निमित्तान्तरसमुच्चयार्थश्वशब्दः, इह चाष्टमे कर्म्मविरमणार्थं निर्जराग्रहणं, नवमे संवरार्थमिति । उक्तोऽनुभावयन्धः प्रदेशयन्धं वक्ष्याम इति (१८१-३) प्रतिजानीते, तत्प्रदर्शनायाह नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः इति ।। ८-२५ ।। सूत्रम् ॥ अष्टौ प्रश्नाः कस्य प्रत्ययाः कारणभृताः किंप्रत्यया वा पुद्गला बन्ध्यन्ते, एकः प्रश्नः १, जीवोऽपि तान् अनुबधानः पुद्गलान् किमेकेन दिक्प्रदेशेन बध्नात्युत सर्वदिक्प्रदेशैरिति ग्रहणमात्रं विवक्षितं २, सोऽपि बन्धः किं सर्वजीवानां तुल्यः आहोश्वित् कुतश्चिनिमित्ताद तुल्यः ३, किंगुणाः केवलाः पुद्गलाः बन्धास्पदं भवंति४, यत्र वाऽऽकाशप्रदेशे व्यवस्थिताः पुद्गलास्तत्रैवावगाढा ये जीव| प्रदेशाः किं तेषामेव पुद्गलानां तत्र बन्धः ? आहोश्विजीव प्रदेशा नवगाढगगन प्रदेशवर्त्तिनोऽपि बध्यन्ते५, किं वा स्थितिपरिणता बध्यते | अथच गतिपरिणताः ६, ते च किमात्मनः सर्वप्रदेशेषु श्लिष्यन्ति७, स्कन्धा वा किं संख्येयासंख्येयानन्तप्रदेशा बध्यंते उतानन्तानन्तप्रदेशा इति ८, एषामष्टानां प्रश्नानां क्रमेणैवाष्टाभिः सूत्रावयवैर्निराकांक्षीकरणं - नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मा | एक क्षेत्रावगाढाः स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशा इति सूत्रं, नामप्रत्यया इत्यादि (१८१-६) भाष्यं, संज्ञा नामान्वर्थ | सर्वकर्म्म उक्तं ज्ञानावरणाद्यन्तरायपर्यवसानं तस्य प्रत्ययाः- कारणानीति षष्ठी समासो, न हि तामन्तरेण तदाख्योदयादिसंभवो, मुक्तस्य यथाऽऽत्मनः, संसारिणः, प्रथमप्रश्नः, एवं द्वितीयविकल्पः - किंप्रत्यया वेति द्वितीयभेदाश्रयेण भाष्यं, नाम प्रत्ययो येषां त इमे नामप्रत्यया इति बहुव्रीहिः, अन्यपदार्थश्च गतिजात्यादिभेदं नामकर्म्म, औदारिकशरीरादयो योगाः कर्म्मणो निमित्ततां For Personal & Private Use Only (C5)C=C30C0CC30 बन्धप्रत्य यादिदर्शनं ॥४१४॥ Page #435 -------------------------------------------------------------------------- ________________ C हरि० ८ अध्या० अकर्मण उत्त यस्य कर्मण लाग्ने प्रत्यापा, ज्ञान प्रतिपद्यन्ते, पारम्पर्येण गत्यादयोऽपीति अतो नामकर्मकारणाः पुद्गला बध्यन्त इति । प्रत्ययशब्दस्य पर्यायशब्दाख्यापनायाह | |-नामनिमित्ता इत्यादि, नाम निमित्त-हेतुः कारणमेषां ते इमे नामनिमित्तादयः, इतिशब्दः प्रकारवाची, अपरे नामप्रत्यया | Rबन्धप्रत्यबन्धननामं व्याचक्षते, नामकर्मण उत्तरप्रकृतिः शरीरनामान्तर्गता बन्धननाम तत्प्रत्ययाः किल पुद्गला इति, तच्च गृहीतगृह्यमा | यादिदर्शनं णपुद्गलानामन्यशरीरपुद्गलैर्वा सम्बन्धो यस्य कर्मण उदयाद्भवति काष्ठद्वयभेदेकध्यकरणे जतुवदिति, अथवाऽयमर्थः-प्रत्यायय-" तीति प्रत्ययः, नाम प्रत्ययः कमैषामिति नामप्रत्ययाः, नाम्नैव प्रत्याय्यन्ते यादृशाः पुद्गलाः प्रदेशबन्धस्य कारणीभवन्ति । ज्ञानावरणं दर्शनावरणमित्यादि नाम तेन नाम्ना स्वरूपमाख्यायते तेषां, ज्ञानावरणसमर्थाः पुद्गला येन बध्यन्ते दर्शनावरणसमर्था|श्चेत्येवमन्यत्रापि योज्यं । ननु चैकाकारा एव पुद्गलाः समादीयन्ते, न तु ज्ञानावरणादिविशिष्टाः केचिदहिः सन्तीति ?, उच्यते, | सत्यमेतत् , वयं त्विदममिदध्महे-ज्ञानावरणादिकानां सर्वासां मूलप्रकृतीनां कर्म भेदानां सामर्थ्येन योगानां कर्मवर्गणानां ग्रहणमाम्नायते, ततः सामान्यगृहीतानामध्यवसायविशेषात् पृथक् पृथग्ज्ञानावरणादिभेदत्वेन परिणमयत्यात्मेति ।। सर्वतस्तिर्यगूर्वमधश्च बध्यन्ते, योगविशेषात्कायवाङ्मनःकर्मविशेषाच बध्यन्ते । सर्वत इति-सर्वासु दिक्षु, आत्मावधिकासु व्यवस्थितान् | पुद्गलानादत्ते, सप्तम्यन्तात् तसिः । एतत्प्रतिपादयन्नाह-तिर्यगूर्ध्वमधश्च यध्यन्त इति, तिर्यगष्टौ काष्ठाः ऊर्ध्वमधश्चैकैकेति, अतः सर्वासु दिक्ष्ववस्थितान् स्कन्धान लाति, नैकदिक्प्रतिष्ठान , सर्वजीवप्रदेशः सर्वजीवप्रदेशस्थानितियावत् , अपरे व्याचक्षतेसर्वत इति सर्वैरात्मप्रदेशः कर्मपुद्गलान् गृहाति, तृतीयान्तात् तसिः, एते चात्मप्रदेशाः शरीरिणो-जीवस्य केचिदृवं केचिचा-| ॥४१५॥ धस्तादिति, न चास्ति पुनरुक्तता दोषः, सर्वात्मप्रदेशेष्वित्यत्रानन्तानन्तप्रदेशामिसम्बन्धादिति, नापि सर्वेषां बन्धकानां सम्ब ॥४१५॥ immun R.utari Jan Education International For Personal & Private Use Only s Page #436 -------------------------------------------------------------------------- ________________ न्धस्तुल्यः, कुतः?, योगविशेषादित्याह, आत्मना युज्यत इति योगः-कायादिचेष्टा, योगानां विशेषो भेदः तीव्रमन्दादिकः श्रीतचार्थ प्रबन्धप्रत्यहरि० | तस्माद् योगविशेषादतुल्यं बन्धनं, एतदेवाह-कायवाङ्मनःकर्मयोगाच्च बध्यन्त इति, कायस्य वाचो मनसश्च क्रिया-कर्म यादिदर्शनं ८ अध्या० अनुष्ठानभाषणचिन्तनादिका तयाऽऽत्मनो योगः-सम्बन्धः, क्रियाक्रियावतोः कथञ्चिदनन्यत्वात् , तस्य क्रियायोगस्य विशेषस्तीवस्तीव्रतरस्तीव्रतम इत्येवं बन्धोऽपि प्रकृष्टादिभेदो मन्तव्यः । किंगुणाः के वेत्यत्राह-सूक्ष्मा बध्यन्ते, न बादरा इति, सूक्ष्मशब्दो ह्यापेक्षिकत्वाद्वहुभेदः, परमाणोरारभ्य यावदनन्तप्रदेशाः स्नन्धास्तावदप्यतिसूक्ष्मत्वान्न बन्ध्या भवन्ति, अनन्तानन्त| प्रदेशवर्गणायामपि भूयोऽनन्तराशिप्रदेशात् केचिद्हणयोग्याः केचिन्नेत्यतः सूक्ष्मग्रहणं, एवं क्रमेणौदारिकवैक्रियाऽऽहारकतैजसभापाप्राणापानमनोवर्गणाः समुल्ल वय कर्मवर्गणायोग्याः सूक्ष्मपरिणतिरूपा एवं बध्यन्ते, न बादरपरिणतिभाज इति, एवं क्रमेण सूक्ष्मपरिणतिभाजः केचिदग्रहणयोग्याः केचिद्हणयोग्याः पुनरपि केचिदग्रहणयोग्या इति ।। पञ्चमप्रश्नप्रतिवचनार्थमाह-एकक्षे. बावगाढा बध्यन्यते, न क्षेत्रान्तरावगाढाः । एकक्षेत्रावगाढा इत्यादि, एकस्मिन्-अभिन्न क्षेत्रे जीवप्रदेशैः सह येऽवगाढा-आश्रितास्ते बध्यन्ते,यत्राकाशे जीवोऽवगाढस्तत्रैव ये कर्मयोग्याः पुद्गलास्त एव बध्यन्ते, न क्षेत्रान्तरावगाढाः, तत्र च वर्तमानास्ते रागादिस्नेहगुणयोगादात्मनि लगन्ति, न क्षेत्रान्तरावगाढाः, तद्भावपरिणामाभावादनाश्रितानामिति । पष्ठप्रश्नोत्तरमाह -स्थिताश्च बध्यन्ते, न गतिसमापन्नाः। स्थिता इत्यादिना,स्थिता एव बध्यन्ते,चशब्दस्यावधारणार्थत्वात् , सामर्थ्यलभ्यमर्थ । ॥४१६॥ IR दर्शयति-न गतिसमापन्ना, इति समाप्ति सूचकः, नावेगितत्वादिति । सप्तमप्रश्नप्रतिभेदायाह-सर्वात्मप्रदेशेष्वित्यादि, सर्वे च ॥४१६।। | ते आत्मप्रदेशास्तेषु, आश्रवाणामविशेषात् सर्वात्मनि श्लिष्यति, वेगितत्वादिति सर्वात्मप्रदेशेषु बद्ध्यन्त इति, पुनरेकैकस्य कर्मणो Jan Education International For Personal & Private Use Only Page #437 -------------------------------------------------------------------------- ________________ श्री तत्वार्थ हरि० ८ अध्या० ॥४१७॥ HODHANADHAROHAR bgeDge: ज्ञानावरणादेर्योग्याः पुद्गलाः कियंत एकैकस्मिन्नात्मप्रदेशे बध्यन्त इति स्पष्टं विवृणोति । एकैको हीत्यादि, असंख्येयप्रदेशात्मनो जीवस्य एकैकप्रदेशोऽनन्तैर्ज्ञानावरणकर्म्मस्कन्धैर्बद्धः, एवं दर्शनावरणादिकर्म्मप्रदेशैरिति, प्रदेशशब्दः स्कन्धवचनः प्रकृष्टा देशा | बहवो यत्र स्कन्धेष्विति निर्वचनात् । अष्टमप्रश्नभेदायाह- अनन्तानन्तप्रदेशा इति, अनन्ते राशौ भूयोऽनन्तपुद्गलप्रक्षेपादनन्तानन्त इति व्यपदेशः, ते चात्मन एकैकस्मिन् प्रदेशे ज्ञानावरणादिपुद्गला अनन्तानन्तप्रदेशाः कर्म्मवर्गणायोग्या बध्यन्ते, श्लेषमुपयान्तीत्यर्थः, अयोग्यास्तु न बध्यन्ते इति तत्प्रतिपादनायाह- नतु संख्येया संख्येयानन्तप्रदेशा इति, नैव संख्येयादिप्रदेशा बध्यन्त इति, कुत एतदित्याह - अग्रहणयोग्यत्वात् प्रदेशानामिति, प्रदेशानां - स्कन्धानामेवंविधानामग्रहणयोग्यत्वादिति । सम्प्रति उपसंहरति - एष प्रदेशबन्धो भवतीति एतत् प्रदेशबन्धस्य स्वरूपमित्यर्थः ॥ सर्वं चैतदित्यादिः | (१८१-१६) सम्बन्धग्रन्थः, सर्वमिति सोत्तरप्रकृतिकमष्टप्रकारं ज्ञानावरणाद्यन्तरायपर्यवसानं पौद्गलं कर्म्म द्विधा विभज्यते - पुण्यं पापं च, शुभं कर्म्म पुण्यं, अशुभं पापमिति, तत्र द्विप्रकारे कर्म्मणि प्राशस्त्याच्छुभमेवाभिधीयते, तन्निरूपणेन यच्छेषं तत् पापमित्यर्थाद्भण्यते, अतः मूत्रम् सद्वेय सम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यमिति ।। ८-२६ ।। सूत्रम् ।। तत्र सद्वेद्यं सुखरूपेणानुभवनीयं, तदुपादानहेतवः प्रागुक्ताः, कारणानुरूपं कार्यं भवतीति स्मरयति 'भूतवत्यनुकंपा दानं सराग| संयमादि योगः क्षान्तिः शौचमिति सद्वेद्यस्य', सम्यक्त्ववेदनीयं तच्चार्थश्रद्धानाकारेण अनुभवनीयं, तदपि केवलिश्रुतसंघधर्म्मदेवानां | वर्णवादादिहेतुकं, वर्णः कीर्त्तिः, यशः - सद्भूतगुणोद्भावनं भक्तिः पूजा पर्युपासनं आदिग्रहणात्, ते हेतवो यस्य तत्तद्धेतुकं, हास्य For Personal & Private Use Only बन्धपद्धतिः ॥४१७॥ Page #438 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० ८ अध्या० ॥ ४१८ ॥ | वेदनीयं हास्याकारेणैवानुभवनीयं, एवं रतिवेदनीयं प्रीत्याकारेण, पुरुषवेदनीयं पुरुषाकारेणेति, शुभायुर्नामगोत्राणीति, | शुभशब्दः प्रत्येकमभिसम्बध्यते, तत्र शुभमायुष्कं मानुषं दैवं च, भाष्यकाराभिप्रायः, कर्म्मप्रकृतिग्रन्थानुसारिणस्तु तिर्यगायुरपि शुभमाचक्षते, यदि च तत्तथा ततश्चशब्देनानुकृष्यते, शुभनाम गतिनामादीनां मध्यादुद्धर्त्तव्यं सप्तत्रिंशत् प्रकारं शुभं गोत्रमाचष्टे - उच्चैर्गोत्रमित्यर्थः, एवमेतदुच्चैर्गोत्रान्तं सद्वेद्यादिकमष्टविधं पुण्यसंज्ञितं, अर्थाल्लभ्यं व्युदसनीयं दर्शयति-अतोऽन्यत् पापमिति (१८२-६) ।। कर्म्मप्रकृतिग्रन्थानुसारिणस्तु द्विचत्वारिंशत्प्रकृतीः पुण्याः कथयंति, तद्यथा सद्वेद्यं तिर्यङ्मनुष्यदेवायूंषि मनुष्य| देवगती पंचेन्द्रियजातिः शरीराणि पंच समचतुरस्रं संस्थानं वज्रर्षभनाराचसंहननं अंगोपांगत्रयं प्रशस्तवर्णगन्धरसस्पर्शा मनुष्यदेवानुपूर्व्यो अगुरुलघुः पराघात उच्छ्रासः आतप उद्योतः प्रशस्तविहायोगतिः त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुखरआदेययशःकीतिपर्यवसानाः शुभाः निर्माणं तीर्थकर उच्चैर्गोत्रैः सहेति, आसां च मध्ये सम्यक्त्वहास्यरतिपुरुपवेदा न सन्त्येवेति कोऽभिप्रायो | भाष्यकृतः ? को वा कर्म्मप्रकृतिग्रन्थप्रणिधीनामिति सम्प्रदायविच्छेदान्मया तावन्न व्यज्ञायीति, चतुर्दशपूर्वधरास्तु संविद्रते यथावदिति निर्दोषं व्याख्यानं, द्वयधिकाशीतिर पुण्यप्रकृतीनां तद्यथा- पंच ज्ञानावरणानि नव दर्शनावरणानि असद्वेद्यं मिथ्यात्वं षोडश कषायाः नव नोकषायाः नरकायुः नरकतिर्यग्गती एकद्वित्रिचतुरिन्द्रियजातयः आद्यवर्णानि संस्थानानि पंच संहननानि पंचैव अप्रशस्तवर्णगन्धरसस्पर्शाः नारकतिर्यग्गत्यानुपूर्व्युपघातनाम अप्रशस्त विहायोगतिस्थावरसूक्ष्मापर्याप्तकसाधारण स्थिराशुभदुर्भगदुःस्वरा| नादेयायशः कीर्त्तय इति, तथा नीचैर्गोत्रं पंचविधमन्तरायमिति, सम्यक्त्वादिषूभयथा दर्शनात् संशेते मनः, सातं तिर्यग्नृसुरायूंषि | शरीराणि पंच मनुजगतिः । देवगतिः पंचेन्द्रियतांगोपांगानि सर्वाणि ॥ १ ॥ वज्रर्षभनाराचं समचतुरस्रं च तीर्थकरनाम । स्पर्श For Personal & Private Use Only PRERANA HON ACDC_U__I पुण्यप्रकृतयः ॥४१८॥ Page #439 -------------------------------------------------------------------------- ________________ पुण्य प्रकृतयः | रसगन्धवर्णविहायोगतयः प्रशस्ताश्च ॥२॥ अगुरुलघुपराघातोच्छासोद्योतातपश्च निर्माणं । उच्चैर्गोत्रं नरदेवगतिप्रायोग्यानुपूच्यौं च श्रीतत्वार्थ-IN |॥३॥ प्रत्येकदेहबादरपर्याप्तादेयसुस्वरत्रसताः। स्थिरशुभसुभगयशांसि शुभसंज्ञाः प्रकृतयः प्रोक्ताः ॥४॥ सम्यक्त्वहास्यरतिनरवेदानां है हरि० | पुण्यतामुशंत्येके । न तथा पुनस्तदिष्टं मोहत्वात् देशघातित्वात् ॥५॥ केवलवर्जज्ञानावृद्विघ्नं नोकषायसंज्वलनाः। अवधिगनक्षिने८ अध्या० त्रावरणानि च देशघातीनि ॥६।। दृगज्ञानावृन्मोहानां शेषं सर्वघातिकर्मोक्तं । घाति प्रतिघातमतः किंचिज्जा(दघा)तीत्यन्यदपि ॥७॥ आचष्टं, अपरस्त्वाहरति-सम्यक्त्वस्य हास्यादीनां, पुंवेदस्य च पुण्यतां । मोहनीयमिति भ्रान्त्या, केचिन्नेच्छन्ति तच्च न ॥१॥ सर्वमष्ट[विधं कर्म, पुण्यं पापं च निवृतं । किं कर्मव्यतिरिक्तं स्याद्यस्य पुण्यत्वमिष्यतां ।।२।। शुभायुर्नामगोत्राणि, सद्वेद्यं चेति तत् मतं । सम्यक्त्वादि तथैवास्तु, प्रसादनमिहात्मनः॥३॥ पुण्यं प्रीतिकरं सा च, सम्यक्त्वादिषु पुद्गलाः। मोहत्वं तु भवावन्ध्यकारणादुपदर्शितं |॥४॥ मोहो रागः स च स्नेहो, भक्तिरागः स चार्हति । रागस्यास्य प्रशस्तत्वान्मोहत्वेऽपि न मोहतेति ॥५॥ इति तत्त्वार्थवृत्ती बन्धभेदनिरूपकोऽष्टमोऽध्यायः॥ ॥ इति हरिभद्राचार्योद्धृतायां तत्रैवानात्र(०वान्य)कर्तृकायां तत्त्वार्थटीकायां अष्टमोऽध्यायः समाप्तः ॥ ॥४१९॥ ॥४१९॥ For Personal Private Use Only Page #440 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि० ९ अध्या० ॥४२०|| J श्रीतत्त्वार्थवृत्तौ नवमोऽध्यायः नमोऽर्हते नमः श्रुतदेवतायै भगवत्यै नमः सर्वज्ञागमाय । उक्तो बन्धः, संवरं वक्ष्याम (१८३-१) इत्यनेनाध्यायसम्बन्धमाह भाष्यकारः । उक्तः प्रपंचेन प्रतिपादितोऽनादिसन्ततिरष्टविधः कर्म्मबन्धः, स च पौरुषेयः, पौरुषेयत्वादेव कदाचिदत्यन्तमुच्छिद्यतेऽपि पुंसा समासादिततदुच्छेदसाधनेन आत्यन्तिकं श्रयमापाद्यत इति, तत्र पूर्वोपचितकर्म्मजाल विच्छेदाय तपसा निर्जरा | चेति कार्त्स्न्येनोच्छेदं वक्ष्यति, अपूर्व कर्म्मावयवप्रवेशनिवारणाय तु संवरमेव तावद् वक्ष्यामः आश्रवनिरोधः संवरः ।। ९-१ ।। सूत्रम् ॥ आश्रूयते - समादीयते यैः कर्माष्टविधमाश्रवाः ते कर्मणां प्रवेशवीथयः कायादयस्त्रयः इन्द्रियकषायाव्रतक्रियाश्च पञ्चचतुःपंच| पञ्चविंशतिसंख्यास्तेषां निरोधो - निवारणं स्थगनं संवरः, पर्यायकथनेन व्याख्या, यथोक्तस्येत्यादि (१८३-३) भाष्यं, षष्ठेऽध्याये कायादिराश्रवोऽभिहितोऽनेकप्रकारः, तस्य काययोगादेराश्रवस्य द्वयधिकचत्वारिंशद्भेदस्य निरोधो यः स संवरः, आत्मनः कर्मादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः, अतो यावत् किंचित् कम्र्मागमनिमित्तं तस्याभाव:, स च सर्वदेशमेदाद्विधा, वादसूक्ष्मयोगनिरोधकाले सर्वसंवरः, शेषकाले चरणप्रतिपत्तेरारभ्य देशसंवरपरिणतिभागात्मा भवतीति, अत्राह - यदि सकलाश्रवद्वारस्थगनलक्षणः संवरस्ततः सर्वकर्म्मनिमित्ताश्रवच्छिद्रसंवुवृर्षा कतिपय पुरुषसाध्यैव प्रसजति, अशेषस्य परिस्पन्दस्य निरा चिकीर्षितत्वात्, अतः समचतुरस्रसंस्थानवज्रर्षभनाराच संहननादिभाजामा हितपराक्रमाणां कर्माणि निर्जिजीर्षतां परिपूर्णशक्तिकानां परिस्पन्दस्व| भावयोगत्रयनिग्रहः क्रमते प्रागुपचितकर्म्मनिवृत्तिश्च न पुनरैदंयुगीन पुरुषाणां यथोक्तसंवराभावादिति, उच्यते, संवरद्वैविध्ये सति For Personal & Private Use Only CPICBOCPCC@C=C(CCCCCDOG संवरलक्षणं ॥४२०॥ Page #441 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० ९ अध्या० ॥४२१ ॥ सर्वसंवराभावः साम्प्रतिकानामित्यनुमनुमहे, देशसंवरस्तु सामायिकादिचारित्रवतां, सत्यपि परिस्पन्दवच्वे विदिततच्चानां देशसंवरः समस्त्येवेति तत्प्रतिपादनायाह सगुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ।। ९-२ ।। सूत्रम् ।। अथवा आश्रवनिरोधलक्षणः संवर उक्तः, स पुनः केनोपायेन कर्त्तव्य इत्युपायस्य दर्शनार्थमिदं सूत्रं स गुप्तीत्यादि, स इत्येनेन सर्वनाम्ना प्रक्रान्तं संवरं परामृशति, गुप्यतेऽनयेति गुप्तिः, संरक्ष्यतेऽनयेत्यर्थः, संवृण्वतो हि गुप्यादयः करणीभवन्ति, सम्यग्गतिहेतुत्वात् समितयो गतिरिति सकलक्रियोपलक्षणं, सर्वज्ञप्रणीतज्ञानानुसारिण्यश्रेष्टाः संवरमादधति, नरकादिकुगतिप्रपा| दधारणाद्धर्म्मः क्षमादिदशलक्षणकः, अनुप्रेक्षणम्-अनुचिन्तनमनुप्रेक्षा, अनुप्रेक्ष्यन्ते - भाव्यन्त इति वाऽनुप्रेक्षा:, तादृशानुचिंतनेन तादृशीभिर्वा वासनाभिः संवरः सुलभो भवति, समन्तादापतिताः क्षुत्पिपासादयः सान्त इति परिपहाः, परिसहा इति कः शब्दसंस्कारः १, न तावत् पचाद्यच् कर्त्तरि विहितत्त्वांत्, न कर्म्मसाधनो, घञवृद्धिपसंगात् पुंसि संज्ञायां घ इति चेन्न, तस्य करणाधिकरणयोर्विधानात् उच्यते, “कृत्यलुटो बहुल " मिति वचनात् कर्म्मण्येव घन् प्रत्ययः, उपसर्गस्य 'घन्यमनुष्ये बहुल'मितिबहुलवचनाद् घञि चान्यत्र च दीर्घत्वं शिष्टप्रयोगानुसरणात्, परीषहाणां जयो- न्यक्करणमभिभवः परीषहजयः, चर्यते तदिति चारित्रं, पृषोरादित्वाद्वा अष्टविधकर्म्मचयरिक्तीकरणाच्चारित्रं - सामायिकादिपंचभेदं, गुप्यादीनां चारित्रान्तानां द्वन्द्वः, एभिर्गुत्यादिभिः करणभूतैः संवरोऽवाप्यत इति ।। सम्प्रति भाष्यमनुश्रियते - स एष संवरः एभिर्गुप्यादिभिरभ्युपायैर्भवति | (१८३ - ६) प्रस्तुतसंवरसम्बन्धनार्थस्तच्छन्दः, स संवरः आश्रवनिरोधलक्षणः, एष इत्यनेन मनसि व्यवस्थापितः, एभिर्गुप्या For Personal & Private Use Only संवसेपायाः ॥४२१॥ Page #442 -------------------------------------------------------------------------- ________________ गुप्त्यादीनां श्रीतच्चार्थ हरि० ९अध्या० संवरत्वं दिमिः करणभृतैरभ्युपायभवति-जायते स्वरूपं प्रतिलभत इतियावत् , कथं पुनः करणरूपं गुप्त्यादयः प्रपद्यन्ते?, तत्र रागद्वेषपरिणतेरातरौद्राध्यवसायात् मनो निवर्त्य निराकृतैहिकामुष्मिकविषयामिलापस्य मनो गुप्तत्वादेव न रागादिप्रत्ययं कांस्रोष्यति, | यच्च वाचिकमसंवृत्तस्यासत्प्रलापिनोऽप्यप्रियवचनादिहेतुकं कर्माभिधीयते न तद् वाग्व्यापारविरतस्य यथाविहितवाग्भाषिणो, वाचापि गुप्तत्वादेव, तथा कायिकमनिभृतस्य धावनवल्गनाप्रत्युपेक्षिताप्रमार्जितावनिप्रदेशचंक्रमणद्रव्यान्तरादाननिक्षेपणादिनि| मित्तमात्मनि नाश्लिष्यति कायोत्सर्गभाजः परित्यक्तहिंसादिदोषविषयक्रियाकस्य वा समयविहितक्रियानुष्ठायिनः, कायगुप्तत्वात् , एवं सम्यग्योगत्रयनिगृहीतिलक्षणास्तिस्रो गुप्तयः संवरस्य करणीभवंति, समितयोऽपि गुप्तिरूपा एव प्रायश्चेष्टालक्षणत्वात् , चेष्टा च कायवाइमनोव्यापारः, तत्रेर्यादाननिक्षेपोचारादित्यागसमितयस्तिस्रः कायव्यापारान्तर्भूताः, मनोव्यापारानुयायिनी चैषणासमितिः, वाग्व्यापारलक्षणा भाषाममितिः, यत्तु पार्थक्येनोपादानं तन्मन्दधियां विवेकेन सुखप्रतिपच्यर्थ, प्रथमव्रतमृषावादादिप्रपंचवत् , तथा क्रोधमानमायालोभानां सभेदानां क्षमामार्दवावशौचैर्निगृहीतत्वात् संवरावाप्तिः, सत्यत्यागाकिंचन्यब्रह्मचर्याणि चारित्रानुरोधीनि, संयमोऽपि सप्तदशप्रकारः, कश्चित् प्रथमव्रतान्तःपाती कश्चिदुत्तरगुणान्तर्भूतः, तपो द्वादशविधमुत्तरगुणान्तःपात्येव, अनित्याशरणादिचिन्तनमपि संवृण्वतो हेतुभूतमुत्तरगुणानुयायि च, परीषहा अपि यथास्वमापतिताः सम्यगधि| सहनेन जीयमानाः संवरमाविष्कुर्वति, तथा हिंसानृतवचनपरस्वहरणाब्रह्मचर्यपरिग्रहयामिनीभोजनानि संश्लेषविशेषाहितकलुषस्य | कर्माधवनिमित्तानि, निरोधे सति विरमणभाजो न जातुचिदापतति तबिमितकं कर्मेति, आधाकादिपरिभोगनिमित्तं च काश्रवणं तत्परित्यागे सति नैवास्ति, सर्व चैतदारेकादिदोषजंबालविमुक्तसम्यग्दर्शनपीठप्रतिबन्धं गुप्यादि चारित्रांतमतः सति ॥४२२॥ ॥४२२॥ Jan Education International For Personal & Private Use Only Page #443 -------------------------------------------------------------------------- ________________ श्रीतार्थ - हरि० ९ अध्या० ॥४२३॥ तत्त्वार्थश्रद्धानलक्षणे सम्यक्त्वे न भवति मिथ्यादर्शनप्रत्ययः कर्म्माश्रव इत्येवमेते गुप्यादयः संवर हेतवः - अभ्युपायाः सम्पद्यन्त इति । अथ किमेभिरेव गुप्यादिमिरेष संवरो निष्पाद्यते ? उतापरेणापि केनचिदित्याह-किं चान्यदिति (१८०-६) अनेन कारणान्तरममिसम्बभाति, न गुप्यादय एव केवलाः संवरणसमर्थाः, किंचान्यदपि तपोलक्षणं संवृतेः कारणमस्तीति प्रदर्शय माह- तपसा निर्जरा च ।। ९-३ ।। सूत्रम् ।। पृथग्योगकरणं उभयहेतुत्वात् ; तपसोऽमिनवकर्म्मप्रवेशाभावः पूर्वोपचितकर्म्मपरिक्षयश्च तप्यत इति तपः, सेव्यत इतियावत्, तपति वा कर्त्तारमिति तपः, तपसेति करणे तृतीया, निर्जरणं निर्जरा--विपक्कानां कम्र्म्मावयवानां परिशटनं, हानिरित्यर्थः, तपसाssसेव्यमानेन कर्माण्यात्मप्रदेशेभ्यो विघटंत इतियावत्, कर्तुः सन्तापकत्वाद्वा शुष्करसं कर्म्मातिरूक्षत्वाभिः स्नेहबन्धनं परिशटतीत्यर्थः चशब्दः प्रस्तुतसंवरानुकर्षी, तपसा संवरश्व क्रियते, अनशनप्रायश्चित्तध्यानादितपोयुक्तोऽवश्यंतयैव संवृताश्रवद्वारो भवतीति । तपो द्वादशविधं वक्ष्यत इत्यादि (१८०-६) भाष्यं, द्वादश विधा:- प्रकारा यस्य तद्वादशविधं तपः उपरिष्टादिहैवाध्यायेऽभिधास्यते, बाह्यमनशनादि षोढा अभ्यन्तरं च प्रायश्चित्तादि पोढा, तेन द्वादशभेदेन तपसा करणतामापभेनोक्तलक्षणः संवरो भवति, आगन्तुककर्म्माभावप्रतिपादनं, निर्जरा च भवतीति, चिरन्तनबद्धकर्माभावप्रतिपत्तिः, एवमिदमुभयस्य संवरनिर्जरालक्षणस्य हेतुभूतं तपो भवतीति ।। आह-अस्मिन् भारते वर्षे साम्प्रतिकपुरुषाणामल्पवीर्यत्वात् सकलयोगनिरोधलक्षणसंवरात्यये गुप्यादिसामर्थ्यात् परिस्पन्दवतामपि संवरास्तित्वमाश्रीयते यदि ततस्त एव स्वरूपतोऽभिधेया इति क्रमेण गुत्यादिस्वरूपनिर्णयः कार्यः, तत्र तावत् गुप्तिस्वरूपमेवोच्यते For Personal & Private Use Only तपसा संवरनिर्जरे ॥४२३॥ Page #444 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ गुप्तिस्वरूपं हरि० ९अध्या० सम्यग्योगनिग्रहो गुप्तिः ॥९-४ ॥ सूत्रम् ॥ | भाष्यकारस्त्वन्यथा कियता विशेषेण सम्बन्धमाह-अत्राहोक्तमित्यादि (१८३-१०) गुप्यादिभिः संवरो भवतीत्यत्रावसरे कश्चित् प्रश्नयति, उक्तं भवता गुप्यादिभिरभ्युपायैः संवरो भवति, तत्र तेषु संवरकारणेषु के गुत्यादयः, किंखरूपा गुप्त्यादय इति ?,अत्रोच्यते-प्रतिपादयितुर्वचनम् , अत्र प्रश्न निर्वचनमभिधीयते, सम्यग्योगनिग्रहणे गुप्तिरिति, सम्यक् प्रशस्तो मुमुक्षो. योगनिग्रहो गुप्तिरात्मसंरक्षणं,योगा मनोवाकायलक्षणास्तेषां निग्रहो निगृहीतिः, प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गगमननिवारणं चेत्यतो योगनिग्रहविशेषणार्थ सम्यगिति, सम्यग्-आगमानुसारेणारक्तद्विष्टपरिणतिसहचरिष्णोर्मनोव्यापाराः वाकायव्यापाराश्च ।। | निर्व्यापारता वा वाक्काययोनिग्रहो गुप्तिर्भवति, न पुनस्तस्करस्येव प्रत्ययाग्रशो गाढबंधनबद्धस्यातिपीडितहृदयप्रदेशस्य संपुटितन ऋविवरस्य पराधीनात्मनोऽनिवृत्तौ योगनिग्रह इष्यते ।। सम्प्रति भाष्येण सूत्रार्थ स्पष्टयन्नाह सम्यगित्यादि(१८३-१२) सम्य| गिति शब्दस्यार्थमाचष्टे, विधानत इति, सभेदं विज्ञाय योग, तत्र काययोगस्यौदारिकवैक्रियाहारकतैजसकार्मणभेदाः संभविनः, वाग्योगस्य सत्यामृषादयः, मनसः सावद्यसंकल्पादयः, ज्ञात्वा-आगमंतो यथावदवबुध्य अभ्युपेत्य सम्यग्दर्शनपूर्वकमिति प्रतिपद्य च भावत एवमेते योगाः परिणताः कर्मबन्धाय एवं च कर्मनिर्जराय, सम्यग्दर्शनपूर्वकमित्यभ्युपगमक्रियाविशेषणं, प्रशमसंवेगनिर्वेदास्तिक्यानुकंपाभिव्यक्तिलक्षणं सम्यग्दर्शनं तत् पूर्व यस्याभ्युपगमस्येति, त्रिविधस्य योगस्येति, मूलभेदाख्यानमुत्तरभेदानां मूलानतिलंघित्वात् परिग्रहः, निग्रहः स्वबशे व्यवस्थापन, स्वातन्त्र्यप्रतिषेधेन मुक्तिमार्गानुकूलपरिणामो गुप्तिः संरक्षणं भयानकात् कर्मबन्धशत्रोः, त्रैविध्यप्रतिपादनायाह-कायगुप्तिर्वाग्गुप्तिमनोगुप्तिरिति । कायस्य गुप्तिः-संरक्षणमुन्मार्गगति एव यस्याभ्युपगमस्येति, त्रिविलम्युपगमक्रियाविशेषणं, ॥४२४॥ लाचत्वात् परिग्रहः, निग्रहः स ॥४२४॥ || भयानकात Jan Education International For Personal & Private Use Only Page #445 -------------------------------------------------------------------------- ________________ MungHAN श्रीतचार्थ हरि० । ९ अध्या० | रागमतः, तथाऽयं संरक्षितः कायो नात्मानमुपहंति, एवं वाङ्मनोगुप्योरपि व्याख्या, इतिशब्दोऽवधारणार्थः, त्रिविध एव मूल| भेदतो योगः, तत्र तेषु योगेषु निग्रहीतव्येषु काययोगनिग्रह एव तावदुच्यते, शयनम्-(१८४-१) आगमोक्तो निद्रामोक्ष- Rगुमिस्वरूपं कालः, स च रात्रावेव, न दिवा अन्यत्र ग्लानादेः,तत्रापि क्षणदायाः प्रथमे यामे अतिक्रान्ते गुरुमापृच्छय प्रमाणयुक्तायां वसता| वेकस्य साधोहस्तत्रयप्रमिते भूप्रदेशे सभाजनस्य च यत्रावस्थानं सकलावकाशपूरणं च सा प्रमाणयुक्ता, तत्र प्रमृज्य स्वावकाशं प्रत्यवेक्ष्य संहृत्यास्तीर्य संस्तरणपट्टकद्वयमूर्ध्वमधश्च कायं प्रमृज्य सपादं मुखवस्त्रिकारजोहृतिभ्यामनुज्ञापितसंस्तारकावस्थानः कृतसामायिकनमस्कृतिः वामबाहूपधान आकुंचितजानुकः कृकवाकुवद्वियति प्रसारितजंघो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः संकोचसमये प्रमार्जितसंदंशकमुद्वर्तनकाले च मुखवत्रिकाप्रमृष्टकायो नात्यन्ततीव्रनिद्रः शयीत, आसनं-निवेशनं यत्र भूप्रदेशे विवक्षितं तं प्रत्यवेक्ष्य चक्षुषा प्रमृज्य च रजोहत्या बहिर्निषद्यामास्तीर्य निविशेत, निविष्टोऽप्याकुंचनप्रसारणादि पूर्ववत् कुर्वीत, वर्षादिषु च वृसिकापीठकाद्यमुयैव सामाचार्या प्रत्युपेक्ष्य प्रमृज्य च सन्निवेशनं कुर्यात् , आदाननिक्षेपौ च दण्डकोपकरणचेष्टाभाजनादिविषयौ, तावपि प्रत्युपेक्षणप्रमार्जनपूर्वको निरवद्यौ भवतः, तथा स्थानम्-ऊर्ध्वस्थितिलक्षणमवष्टम्भादि वा सुप्रत्युपेक्षितप्रदेशविषयं पिण्डीकृतवस्त्राधन्तर्धानमवष्टम्भादि च निरवचं, चंक्रमणं-गमनं तदपि प्रयोजनवतः पुरस्तायुगमात्रदेश| सन्निवेशितदृष्टेरप्रमत्तस्य स्थावराणि जंगमानि च भूतानि परिवर्जयतोऽत्वरया पदन्यासमाचरतः प्रशस्तं, एवमेतेषु गमनादिविपयेषु कायकृतचेष्टायाः-कायव्यापारस्य नियमो व्यवस्थानिग्रहः, एवं कर्त्तव्यमेवं न कर्त्तव्यमिति, उक्तं च-"कायक्रियानिवृत्तिः ॥४२५॥ कायोत्सर्गः शरीरगुप्तिः स्यात् । दोषेभ्यो वा हिंसादिभ्यो विरतिर्मनोगुप्तिः ॥१॥" अत्र च यद्यपि मनोव्यापारसंसृष्टः कायव्या ॥४२५॥ Jan Education International For Personal & Private Use Only Page #446 -------------------------------------------------------------------------- ________________ MIND गुप्तिस्वरूपं श्रीतस्वार्थ हरि० ९अध्या० माथनमन्यतो गृहस्थादेराहारोपनि विवक्षा । वाग्गुप्तिविषयप्रदर्शनमाह | हितवाक्यशुद्ध्यनुसारिणो Hinoun HIndu MINiu व मानाचक्षीत, एवंविधा प्रकल्पग्रन्थाभिहितातोऽवगमनवैद्यसलासनाच्छादित | पारः तथापि कायचेष्टायाः साक्षात् कायेनैव निष्पादितत्वादहिरुपलक्ष्यमाणत्वाच्च प्राधान्येन विवक्षा । वाग्गुप्तिविषयप्रदर्शनमाह || -याचनेत्यादि (१८४-२) याचन-प्रार्थनमन्यतो गृहस्थादेराहारोपधिशय्यानां, तच्च मुखवसनाच्छादितवक्रदेशस्य प्रवचनविहितवाक्यशुद्ध्यनुसारिणो भाषमाणस्य वाग्गुप्तिर्भवति, तथा पृच्छनमाचरतोऽवगमनवैद्यसन्देहविच्छेदादिविषयमागमविधिभाजो | वाग्गुप्तिः, तथा धर्ममाचक्ष्वेति पृष्टः श्राद्धेन केनचित् प्रकल्पग्रन्थाभिहितनीत्या व्याकुर्यात् सम्यगुपयुक्तः, अन्यद्वा सावद्यमनवयं वा पृष्टः समाधाय लोकागमाविरोधेनाचक्षीत,एवंविधः पृच्छनादिविषयो वानियमो वाग्गुप्तिः, मौनम्-अभाषणमेव वा वाग्गुप्तिरिति, आह च-"अनृतादिनिवृत्तिर्वा मौनं वा भवति वाग्गुप्तिः।" मनोगुप्तिस्वरूपाख्यानायाह-सावयेत्यादि (१८४-३) अवयं-गर्हितं पापं सहावद्येन सावद्यः संकल्पः-चिन्तनमालोचनमार्त्तरौद्रध्यायित्वं चलचित्ततया वा यदवद्यवचिंतयति तस्य निरोधः-अकरणमप्रवृत्तिर्मनोगुप्तिः, तथा च कुशलसंकल्पानुष्ठानं सरागसंयमादिलक्षणं येन धर्मोऽनुबध्यते यावान् वाऽध्यवसायः कर्मोच्छेदाय यतते सोऽपि सर्वः कुशलसंकल्पो मनोगुप्तिः,अथवा न कुशले-सरागसंयमादौ प्रवृत्तिः नाप्यकुशले-संसारहेतौ योगनिरोधावस्थायामभावादेव मनसो गुप्तिः मनोगुप्तिः, तत्काले च ध्यानसंभवात् सकलकर्मक्षयार्थ एवात्मनः परिणामो भवतीति । एवं कायादिनिरोधात्तन्निमित्तकाश्रवणेऽसति संवरप्रसिद्धिरुक्ता, संप्रति चेष्टावतोऽपि संवरसिद्ध्यर्थमिमाः पंच समितयोऽभिधीयंते, आह च"तद्गुणपरिशुद्ध्यर्थ मिक्षोर्गुप्तीर्जगाद तिस्रोऽर्हन् । चेष्टितुकामस्य पुनः समितीः प्राजिज्ञपत् पंच ॥१॥" र्याभाषैषणाऽऽदाननिक्षेपोत्सर्गाः समितयः॥९-५॥ सूत्रम् ।। अनन्तरसूत्रात् सम्यग्ग्रहणमनुवर्तते, तत् प्रत्येकममिसम्बन्धनीयं, समितिग्रहणं च, ईरणमीर्या-गतिः परिणतिः सम्यग् MANOHINICH Misalmanoi Mundialism ॥४२६॥ ॥४२६॥ Jan Education International For Personal & Private Use Only Page #447 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ९ अध्या० Imil स्वरूपं आगमानुसारिणी गतिरीर्यासमितिः, समितिरिति तान्त्रिकी संज्ञा पंचसु चेष्टासु,अथवा नानुवर्तते सम्यग्ग्रहणं, समितिरिति समु| पसर्गः प्रशंसार्थः, प्रशस्ता इतिः-चेष्टा, सर्ववित्प्रवचनानुसारेण प्राशस्त्यार्थः, एवं भाषणं भाषास्तद्विषया समितिः भाषासमितिः, एषणमेपो-गवेषणमेषणासमितिः, आदान-ग्रहणं निक्षेपो-न्यासः स्थापनं तयोः समितिः प्रावचनेन विधिनाऽनुगता आदाननिक्षेपणासमितिः, उत्सर्जनमुत्सर्गः, उत्सर्जनमाहारोपधिशय्योच्चारादेर्भगवद्वचनापेक्षमुत्सर्गसमितिः, ईर्यादयः कृतद्वन्द्वाः समिति| शब्दसमानाधिकरणा इति । अमुमर्थ भाष्येण स्पष्टयति-सम्यगीर्येत्यादिना (१८४-६) सम्यग्-आगमपूर्विका ईर्या-गमनमात्मपरवाधापरिहारेण, यथोक्तं-"पुरओ जुगमायाए, पेहमाणो महिं चरे । वजेंतो बीअहरिआई, पाणे य दगमट्टि।।१॥ओवायं विसमं खाणु, विजलं परिवञ्जए। संकमेण न गच्छिा , विजमाणे परक्कमे ॥२॥" सम्यग्भाषाऽप्यागमानुवर्तिनी, "जा य सच्चा न वत्तवा, सच्चामोसा य जा मुसा । जा य बुद्धेहिऽणाइण्णा, ण तं भासेज पण्णवं ॥३॥" सम्यगेषणा-गवेषणा आगमविधिना | पिंडादीनां, सम्यगादाननिक्षेपी प्रत्युपेक्षणप्रमार्जनपूर्वको, सम्यगुत्सर्गः स्थंडिले व्यपगतप्राणिके, इतिशब्दः स्वरूपप्रतिपादनार्थः, |एवंस्वरूपाः पंचैव समितयः, तदेव स्वरूपं प्रपंचयति-तत्रेत्यादि, तत्र तासु समितिषु ईर्यासमितिरित्थंरूपा अवश्यकार्ये चे| त्यवश्यं कार्य-कर्तव्यं यदागमोदितं प्रयोजनं विहारादिभूगमनं, सदेव भूयः स्पष्टयति-संयमार्थमिति, संयमः सप्तदशभेदः, तदेव चावश्यकमवश्यंतया कर्त्तव्यं, सर्व इति सर्वत्र युगप्रमिते भूप्रदेशे, पादाग्रादारभ्य यावद्युगमात्र तावनिरीक्षणेत्यर्थः, युक्तः आयुक्तः, तस्यैवं चेष्टमानस्य शनैः शनैर्मन्दं गतिभेदमकुर्वतो न्यासं चरणयोराचरत ईर्यासमितिः । सम्प्रति भाषासमितिनिरूपणायाह-हितमित्यादि, आत्मने परस्मै च हितमायत्यां तदात्वे चोपकारकं मुखवसनाच्छादितास्येन, नातिबहु, प्रयोजनमात्रसाधक ॥४२७|| ॥४२७॥ Jan Education International For Personal & Private Use Only Page #448 -------------------------------------------------------------------------- ________________ समिति श्रीतधार्थ हरि० ९ अध्या मिदं, असंदिग्धं सूक्तवर्णमर्थप्रतिपत्तौ वा न सन्देहकारि, निरवद्यार्थमनुपघातकं पण्णां जीवनिकायानाम् , एवंविधं च नियतं | सर्वदेव भाषणं भाषासमितिः। एषणासमितिस्वरूपावधारणायाह-अन्नपानेत्यादि(१८४-९) अन्नम्-अशनखाद्यखाद्यभेदं पानम् आरनालतंदुलक्षालनायुद्गमादिदोपपरिशुद्धं तथा रजोहरणं समुखवसनं पात्रद्वयं चोलपट्टकादि धीवरम , आदिग्रहणात् चतुर्दश-|| विधोऽप्युपधिः स्थविरकल्पयोग्यः जिनकल्पयोग्यश्च सहौपग्रहिकेण कार्यः, धर्मसाधनानिमित्तं, श्रुतचरणधर्मसाधकानामित्यर्थः, | साक्षात् पारंपर्येण च, न हि पात्राद्यन्तरेण महाव्रतसंरक्षणं कर्तुं शक्यम् , एवमाहारोपकरणविषयामेषणां प्रतिपाद्य प्रतिश्रयैषणामि|धानायाह-आश्रयः-शय्या,साऽप्युद्गमादिदोषरहितैव परिभोग्या, चशब्दः समुच्चितौ, तत्र पोडश आधाकादय उद्गमदोषाः, | उत्पादनादोषाः षोडश चैव धान्यादयः, दशैषणादोषाः शंकितादयः, एतद्दोषपरिहारेणानपानादिग्रहणमेषणासमितिः, उक्तं च| "उत्पादनोद्गमैषणधूमांगारप्रमाणकारणतः । संयोजनाच पिण्डं शोधयतामेषणासमितिः॥१॥" आदाननिक्षेपसमितिस्वरूपविवक्षया प्राह-रजोहरणेत्यादि (१८४-११) रजोहरणादिपात्रचीवरादीनामिति चतुर्दशविधोपधेग्रहणं द्वादशविधोपधिग्रहणं च पंचविंशतिविधोपधिपरिग्रहश्च, पीढफलकादीनामिति चाशेषौपग्राहिकोपकरणं आवश्यकार्थमित्यवश्यतया वर्षासु पीठफलकादिग्रहः, कदा|चिद्धेमन्तग्रीष्मयोरपि क्वचिदनूपविषये जलकणिकाकुलायां भृमौ, एवं द्विविधमप्युपधिं स्थिरतरमभिसमीक्ष्य प्रमृज्य च रजोह| त्याऽऽदाननिक्षेपौ कर्तव्यावित्यादाननिक्षेपणासमितिः, आह च-"न्यासाधिकरणदोषात् परिहृत्य दयापरस्य निक्षिपतः। न्यासे | समितिरथादाने च तथैवाददानस्य ॥१॥" उत्सर्गसमितिस्वरूपकथनायाह-स्थण्डिल इत्यादि (१८४-१३) स्थानदानात् स्वण्डिलं -उज्झितव्यवस्तुयोग्यो भूप्रदेशः, कीदृक् पुनस्तदवकाशं ददातीत्याह-स्थावरजंगमजन्तुवर्जितं, तत्र स्थावराः-सचित्ता ॥४२८॥ ॥४२८॥ Jan Education r ational For Personal & Private Use Only Page #449 -------------------------------------------------------------------------- ________________ pe क्षमादयः श्रीतत्त्वार्थहरि० ९ अध्या० | मिश्राश्च पृथिव्यादयः पंच, द्वीन्द्रियादयो जंगमाः, तर्जितं निरीक्ष्य चक्षुषा प्रमृज्य च रजोहृत्या वस्त्रपात्रखेलमलभक्तपानमूत्र पुरीषादीनामुत्सर्गः-उज्झनं उत्सर्गसमितिः, इतिशब्दः परिसमाप्तिवचनः, आह च-"न्यासादानसमित्यां व्युत्सर्गे वापि वर्णिता | समितिः। सूत्रोक्तेन (च) विधिना व्युत्सृजतोऽथं प्रतिष्ठाप्यम् ।।१।। एवं साधोनित्यं यतमानस्याप्रमत्तयोगस्य । मिथ्यात्वाविरति| प्रत्ययं निरुद्धं भवति कर्म ॥२॥" अत्राह-उक्तं गुप्तिसमितीनां संवरहेतुत्वम् , अधुना को धर्मः संवरस्य करणमिति वक्तव्यं, साध्वगारिधर्मिभेदादिति संदेहस्य प्रश्नः, उच्यते, सत्यपि अविशेषामिधाने न पुण्यकर्म धर्मः, किं तर्हि १, संवरोपादानसामर्थ्यनिमित्तं यो धर्मः स उच्यते उत्तम क्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि धर्मः ॥९-६॥ सूत्रम् ॥ उत्तमग्रहणमगारिधर्मव्यवच्छेदार्थ, उत्तमो धर्मः प्रकर्षयोगात् , क्षमादयो हि उत्तमविशेषणविशिष्टाः, तादृशाश्चागारिणो न |संति, यतः सर्वावस्थमनगाराः क्षमंते सकलमदस्थाननिग्राहिणः शाढ्यरहिताः सन्तोषामृततृप्ताः सत्यवादिनः संयमिनस्तपखिनो यथावद्दातारः कनकादिकिंचनरहिताः सर्वप्रकारं ब्रह्म विभ्रतीति, नत्वेवं जातुचिद् गृहिणां क्षमादयः प्रकर्षभाजो भवंति, क्षमादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः, समुदिता एवोत्तमो धर्मः,एष च क्षमादिसमुदायः संवरं धारयति-करोति यतस्ततो धर्मः, संवरार्थ चात्मना धार्यते इति धर्मः, एतावंति धर्मागानि तनिष्पादितश्च धर्म इति दर्शयति इत्येष दशविधोऽनगारधर्म उत्तमगुणप्रकर्षयुक्तो भवति (१८४-१८) एवमेष दशप्रकारो यतिधर्मः, उत्तमा गुणाः-मूलोत्तग्रख्यास्तेषां प्रकर्षः-परा काष्ठा तयुक्तोऽनगाराणां धर्मो भवति, तत्र क्षमेत्यादिना विवृणोति, उत्तमत्वं क्षमेति क्षमणं-सहनपरिणाम आत्मनः शक्तिमतः ॥४२९॥ H४२९ Jan Education Internation For Personal & Private Use Only Page #450 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ हरि० ९ अध्या अशक्तस्य वा प्रतीकारानुष्ठाने, ता पर्यायशब्देनाचष्टे तितिक्षा क्षान्तिः सहिष्णुत्वं सहनशीलत्वं क्रोधनिग्रहः-क्रोधस्योदय-I7 क्षमाधर्मः | निरोधः उदितस्य वा विवेकवलेन निष्फलतापादनम् , एवमेतेऽनर्थान्तरवाचिनः शब्दाः क्षमामेवाभिदधति, तत् कथं क्षमितव्यमिति, भावे कृत्यः, क्षमापि भावः, भाष्यकारस्तु खयमेवाशंक्याह एवम् , अतः सामान्यमात्रमाश्रित्य तच्छब्दयोगः, वाक्यार्थस्तु सा क्षमा कथं केन प्रकारेण कर्त्तव्या?, एवं मन्यते-दुर्भेद्यः क्रोधवेगो मदकलस्येव करिणः, चेतशब्द आशंकाव्युदासचिकीर्षायां, आह-उच्यत इति क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् (१८०-१) भावः-सद्भावोऽस्तित्वमभावो-नास्तित्वं, चिन्तनात् उभयथापि क्रोधो न घटते इति, येन निमित्तेन परप्रयुक्तेन मम कोप उत्पद्यते तन्निमित्तं मयि किं सत्यमेवास्ति उताभ्याख्याति परः, यदि सत्यमस्ति एतनिमित्तं किं कोपेन, कृतं खलु मयेदं, नाणीयोऽपि परस्यात्रागः सद्भूतमर्थ प्रकाशयतः, |स्वकृतं हि दुश्चरितं लपत्येवं चिंतयेत् , एतदेवाह-भावचिंतनात् तावद् विद्यते मयि एते दोषाः, किमत्रासौ मिथ्या ब्रवीति इति क्षमितव्यं, तथा अभावचिंतनादपि क्षमितव्यमित्यादि, ये दोषाः परेणोपक्षिप्यन्ते मयि नैते विद्यन्ते-अभाव एव, परस्त्व-| ज्ञानादेवममिधत्ते, अज्ञात्वैव दोषानुपक्षिपतीत्यर्थः, एवं च निरपराधमात्मानं अपेत्य क्षन्तव्यमेव, किंचान्यदालम्बनं सहिष्णुत्वे इत्याह-क्रोधदोषचिन्तनाचेत्यादि, (१८४-६) क्रुद्धः-कषायपरिणतो विद्वेषी कर्म बनाति, परं वा निहंति व्यापादयति वा, ततः प्राणातिपातनिवृत्तिव्रतलोपः स्यात् , गुरून् आसादयेद्-अधिक्षिपेदतो ज्ञानादिनिर्वाणसाधनपरिहाणिरवश्यंभाविनी, क्रुद्धो वा | भ्रष्टस्मृतिको मृषापि भोपेन, विस्मृतप्रव्रज्याप्रतिपत्तिः परेणादत्तमप्याददीत, द्वेषात् परपापंडिनीषु अमवतभंगमप्यासेवते, तथा | प्रद्विष्टः सहायबुद्ध्या गृहस्थेष्वविरतेपु मूर्छामपि कुर्यात् , आदिग्रहणादुत्तरगुणभंगमप्याचरेत् , करडकवत् , भक्तालाभे मासक्षपण ॥४३०॥ | ॥४३०॥ Jan Education International For Personal & Private Use Only Page #451 -------------------------------------------------------------------------- ________________ |क्षमाधर्मः श्रीतस्वार्थ हरि० ९अध्या कवत् । किं चान्यदालंबनं शांती इत्याह-पालखभावचिंतनाच्च (१८५-८) बालशब्दोऽविधेयवचनः, न वयोऽवस्थावाची, तथव चाह भाष्यकृत्-बालो मूढो निवेचक इत्यर्थः, तस्य चैप स्वभावो मूढत्वाद्यत्किंचनभाषित्वं तत्स्वभावालोचनमन्वेषणं | अतस्तश्चिंतनात् क्षमितव्यमेव, पशब्दः समुच्चयार्थः, उत्तरोत्तररक्षार्थमिति, परोक्षाकोशात् प्रत्यक्षाक्रोशनमुत्तरं, प्रत्यक्षाकोशासाडनं, ताडनान्मारणं, मारणाद्धर्मभ्रंशनं, परोक्षाकोशानां क्षमया प्रत्यक्षाक्रोशनं रक्षितं भवति, एवमुत्तरत्रापि, अस्ति हि कियदपि मन्दाक्षमाक्रोष्टुर्मयि यतः परोक्षमाकोशति न प्रत्यक्षं, दिष्टयेति तृतीयैकवचनप्रतिरूपको निपातः प्रसादवचनः प्रशंसावचनो वा, अयमेव च प्रसादो मम, इदमेव वा साधु यन्मां परोक्षमाकोशति, न प्रत्यक्षमित्येष एव लाभः, लौकिकः खल्वयमाभाणकःअयमेव मे लाभ इत्येवं सर्वत्र व्याख्या, किंचान्यदालम्बनमाश्रित्य क्षमा कार्या?, तदभिधीयते-स्वकृतकर्मफलाभ्यागमाच (१८६-४) जन्मान्तरेणोपात्तस्य कर्मणः स्वकृतस्यायं विपाको मम यदाक्रोशति ताडयति च परः, स तु निमित्तमात्रं कर्मोद-| | यस्य, यस्माद् द्रव्यक्षेत्रकालभावापेक्षः कर्मणामुदयो भगवद्भिराख्यातः, स्वकृतं च कर्मानुभवितव्यमवश्यंतया निकाचितं तपसा वा क्षपणीयमिति क्षमितव्यमेव, किंचान्यदालंबनं क्षंतुमनसा विधेयमिति, क्षमागुणांश्चेत्यादि, क्षमाया गुणाः-ज्ञानादिवृद्धि| हेतवो अनायासादयः तांश्चानुचिन्त्य क्षमामेव विदधीत, आयासो- दुःखहेतुश्चेष्टाविशेषः प्रहरणसहायान्वेषणासंरंभावेशारुणविलोचनस्वेदद्रवप्रवाहाकुलप्रहारवेदनादिकस्तद्विपरीतोऽनायासः-स्वस्थता, आदिग्रहणात्तत्प्रत्ययकर्मप्रायश्चित्ताभावः शुभध्यानाध्यवसायता परसमाधानोत्पादनं तबिमित्तप्रसन्नान्तरात्मत्वमित्यादयः, इत्थमनुस्मरतो गुणः सम्पद्यते क्षममाणस्य, क्षमितव्यमेवेति क्षमाधर्मः। मृदुः-अस्तब्धस्तकावस्तत्कर्म वा मार्दवं, तल्लक्षणप्रदर्शनायाह-नीचैत्यनुत्सेकापिति-(१८६-८)। ॥४३१॥ ॥४३॥ Jan Education International For Personal & Private Use Only Page #452 -------------------------------------------------------------------------- ________________ हरि० नीचेवृत्तिः-अभ्युत्थानासनदानाञ्जलिप्रग्रहयथार्हविनयकरणरूपं नीचैर्वर्तनं उत्सेकश्चित्तपरिणामो गर्वरूपस्तद्विपर्ययोऽनुत्सेकः श्रीतच्वार्थ-IH | संसारस्वभावं भावयतोऽसमंजसं विशिष्टजातिकुलादिसंपदः कदाचिदेवासाद्यन्ते कदाच्चिद्धीनाः, ततश्च न गर्वपरिणाममास्कन्दती || मार्दवधर्मः ९ अध्या० |त्येतदेवाह-मदनिग्रहो मानविघातश्चेत्यर्थः, मद्यतेऽनेनेति मदो-जात्यादिमदः तस्य निग्रहः-उदयनिरोधः कदाचिदुदितस्य वा वैफल्यापादन, मानविघातश्चेति मानो-मूलप्रकृतिः यद्विमुंभणादेते प्रादुःष्यति जात्यादिमदास्तस्य विघातो-मूलोस्कर्त्तनं इत्यर्थः, तद्घाते चावश्यं भावी जात्यादिमदबिनाशः,तनिरूपणार्थमाह-तत्र मानस्येत्यादि, तत्रेति वाक्योपन्यासार्थः, स्थानानि-भेदाः इमानिति प्रत्यक्षीकरोति, परस्यानुभवमुत्पादयति, तद्यथेत्यादिनोदाहरति, जात्यादीनि वीर्यान्तान्यष्टौ स्थानानि, | तत्र जातिः-पित्रन्वयः प्रख्याततमवंशता जातिः-जन्म आत्मलाभः पंचेन्द्रियादिलक्षणा वा तया गर्वमुद्धहति, विशिष्टजातिरहमिति, |विदितकर्मपरिणामस्तु निरुणद्धि जातिमदं, स्वकृतकर्मफलभुजो जीवा नानाजातीरुच्चावचाः प्रपद्यन्त इति न श्रेयो जातिमदः, मात्रन्वयः कुलमुग्रभोजादि वा, तेनापि मदो न युक्त एव, जात्यादिभावनावदिति, रूपं शरीरावयवानां सन्निवेशविशेषो लाव-IR ण्ययुक्तिस्तेनापि कश्चिन् माद्यति, तत्प्रतिषेधस्त्वाद्युत्तरकारणालोचनाद्भवति, तत्राद्यं कारणं मातुरोजः पितुः शुक्र, उत्तरकारणं जननीप्रशस्तग्रस्तान्नस्तनपानरसाभ्यवहारो रसहरण्येत्येवमामृषतो न प्रतिभाति रूपमदः, त्वङ्मांसास्थिपुरीषपूयाद्यशुभभावत्वात् , ऐश्वर्यमदो धनधान्यसम्पत्प्रभवः धनं रजतचामीकरमरकतादि गोमहिष्यजाविकादि च वीहितिलमुद्गमाषगोधूमयवकंग्वादि धान्य ॥४३२॥ | तेनापि कर्मानुभावादप्राप्तेन प्राप्तेन वा संरक्षमाणेन क्लेशकारिणा अकाण्डभंगुरेणायत्यामायासबहुलेन को मद इत्येवं प्रत्याच- ॥४३२॥ क्षीत, वाचकेन त्वेतदेव बलसंज्ञया प्रशमरतावुपातं, तच्च विधा-शरीरस्वजनद्रव्यबलं, इहैश्वर्यग्रहणात् स्वजनद्रव्यवलपरिग्रहः Jan Education International For Personal & Private Use Only www.ininelibrary.org Page #453 -------------------------------------------------------------------------- ________________ श्रीतचार्थ मानत्यागः हरि० ९ अध्या० शरीरबलं तु वीर्यग्रहणात् पृथग्गृहीतं,वीर्यवलस्य प्राधान्यप्रकाशनार्थ, विज्ञान-बुद्धिश्चतुर्विधा ओत्पत्तिकी वैनयिकी कर्मजा पारिणामिकी चेति, तत्रौत्पत्तिकी अदृष्टाश्रुतपूर्व वस्तून्युपनते तत्क्षण एव समासादितोपयतनाऽव्याहतफला भरतरोहकादेरिव भवति, गुर्वादिविनयानुष्ठानाभ्यासविशेषप्रभवा वैनयिकी ऐहिकामुष्मिकफलसम्पादिनी प्रस्तुतकार्यनिस्तरणसमर्था धर्मादित्रिवर्गशास्त्रा| र्थग्राहिणी च पुत्रागमनकारणहस्तिनीपरिज्ञायिनैमित्तिकस्येव, कर्मजा पुनः धीः साधुकारफला, अनाचार्य कर्म, तत्र पुनः पुनरु|पयोगात् प्रतिक्षणमभ्यस्यतस्तादृशी बुद्धिरुत्पद्यते येन प्रथमादिकातिशायी पाश्चात्यं कम्र्मोपजायते, सौवर्णिककृषीबलतंतुवा| यादेवि, पारिणामिकी तु वयोविपाकलब्धजन्मा परमहितनिःश्रेयसफला पंचावयवादिसाधनानुसारिणी भवत्यभयकुमारादेरिव, | यथासंभवमित्थं लब्धया बुद्ध्या अहमेव बुद्धिमानिति मन्यमानः परान् परिभवति शेषं जगद् , मदसमुद्धतस्य परपरिभवपरिवा-16 |दात् स्वोत्कर्षाच्चाशुभं कर्म नीचर्गोत्रादि बन्धमेति यदनेकभवपरम्परासु परिनिष्ठास्यतीति सद्योऽवमत्य बुद्धिगर्वमित्थं चिंतयेत्| बुद्धयो हि विनयाधानहेतवः सर्वदा, न जातुचिदहंकारस्य कारणीभवंति, मानपरस्य च विनयखण्डनमवश्यंभावि, विनयहीनस्य |च धर्मतपसी निष्फले स्यातामिति विज्ञानमदी यत्नेन महता विवर्जनीयः। श्रुतं-आप्तप्रणीत आगमः तत्परिज्ञानात् माद्यति-अह| मेव जाने नापर इति, श्रुतमदान्धश्च बालिशमेव परं मन्यते, श्रुतमदं च निजिघृक्षुरित्थं आलोचयेत्-प्रकर्षाप्रकर्षवृत्तित्वात् क्षयोपशमस्य सन्ति मत्तोऽन्येऽपि बहुश्रुताः,कदाचिदहमन्येभ्योऽल्पश्रुतोऽतिगहनार्थत्वादागमानां, अवगतश्रुतोऽपि वा दुरधिगतदर्थः स्यामिति श्रुतमदत्यागः श्रेयान् , अपिच-चतुर्दशपूर्वधरेष्वपि षट्स्थानकमवघुष्यते यदि तत्र का कथा शेषश्रुतधरेषु?, श्रुतज्ञाना Ul॥४३३॥ वरणक्षयोपशमवैचित्र्यादधिगतसकलश्रुतेनापि परिहार्यः श्रुतमद इति । लंभनं लाभः-प्राप्तिः विशिष्टफलस्य, सत्कारसन्मानादयः ॥४३३॥ Jan Education International For Personal & Private Use Only s Page #454 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ९ अध्या० नृपतिसन्मित्रभृत्यस्खजनेभ्यो विज्ञानतपोऽभिजनशौर्यायाधिक्यादहं लभेयं, अपरः प्रयत्नवानपि न लभत इति स्वलाभेन मा-| मानत्यागः द्यति, तथा सकलजनवल्लभतां च प्राप्तोऽहं, अयमपरो न कस्मैचिद् रोचते, वचनमप्यस्य नादरयन्तीति, सर्वोऽप्ययं लाभमदः । स त्वेवं निग्रहीतव्यो-लाभान्तरायकम्मोदयादलाभो लाभान्तरायकर्मक्षयोपशमाच्च सत्कारादिलाभः संसारे परिभ्रमतो जीवस्य कादाचित्को, नतु शाश्वतः, कर्मायत्तत्वात् , संसारानुबन्ध्येवेति लाभमदत्यागः श्रेयस्करः, वाल्लम्यकप्राप्तिरपि कर्मोदयजनितैव । संसारिणां च सुलभेति वाल्लभ्यकलाभमदः परिवर्जनीय इति । वीर्य पराक्रमः शक्तिरुत्साहः सामर्थ्यमतिशयवती चेष्टेति पर्यायाः, | वीर्यान्तरायक्षयोपशमात् प्रादुरस्ति वीर्य बलविशेषः तेन वीर्येण माद्यतीति वीर्यमदः तस्य प्रतिक्षेपः संसारानुबंधित्वचिंतनात् . संसारानुबंधी वीर्यमदः कषायरूपत्वाद् वीर्यस्य चाशाश्वतत्वात् , तथाहि-बलिनोऽपि पुरुषाः क्षणेन विबलतामुपयान्तो दृश्यन्ते, |निर्बलाश्च बलवन्तः संस्कारवशादाशु जायंते, तथा व्याधिजरामृत्युरिपद्भूतबलेषु चक्रवर्तिहरिनरपतयोऽपि सीदंति ससुराः, किमु| तान्ये पृथग्जना इति वीर्यमदादुपरमः श्रेयान् , इतिशब्दो मदस्थानानामियत्तामावेदयति, मौलान्येतावंति, सूक्ष्मप्रभेदास्त्वेषां भूयास | इति ।। सम्प्रति सामान्येन सर्वमदस्थानेषु दोषानाविर्भावयन्नुपसंहरति-एभिर्जात्यादिभिरित्यादि (१८६-११) उक्तलक्षणैर्जात्यादिमिर्मत्तः-अहंमानी परनिंदायामात्मप्रशंसायां च सक्तस्तीवेणातिशयवताऽहंकारेणोपहतबुद्धिर्मलीमसितधिपण इहपरलोकानुभवनीयं कर्मोपचिनोति बनाति अकुशलं पापं अशुभफलं, अकुशलमपि बद्धं कदाचित् कुशलफलतया परिण| मत इत्यशुभफलग्रहणं, सम्यग्दर्शनं मुक्तिसाधनं श्रेयस्तच्चाऽऽख्यायमानमपि न प्रतिपद्यते न श्रद्धत्ते, यत एतदेवं तस्मादेषां ॥४३४॥ | मदस्थानानां मार्दवं निग्राहकं तनिग्रहाच्च धर्म इति ॥ सम्प्रति मायाप्रतिपक्षं आर्जवं लक्षयति, भावविशुद्धिरविसंवादनं ॥४३४॥ Jan Education International For Personal & Private Use Only Page #455 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ - हरि० ९ अध्या० ।।४३५।। चार्जवलक्षणं (१८६-१६) भावाः कायवाङ्मनसानि तेषां विशुद्धिः अवक्रता शाढ्यविरहितत्वं, मनसोऽपि परिणामः कायवाचोरुपचर्यते, तद्वृत्तानुवृत्तेः, मायावी तु सर्वातिसन्धानपरतया सर्वाभिशंकनीयः कपटपटप्रच्छादितकायादिक्रियः सुहृदेऽपि दुइति अविसंवादन मविनाशनमहिंसनमित्यनर्थान्तरं, विनाशनं परिणामान्तरापादनं विसंवाद नमुच्यते, न विसंवाद नमविसंवादनं परिणामातरानापादनमिति, तमेव योगानामविपर्यासं दर्शयति — ऋजुभाव इत्यादिना (१८६ - १६) उपधिनिकृत्योर्विशेषःउपधिश्छद्य च्छादनं स्वामिसंघेः, निकारो निकृतिः परिभवपरबुद्धिद्वारेण स्वामिसः धेः साफल्यापादनं, तस्मादेवंविधमार्जवं धर्म्मः । | अधुना लोभप्रतिपक्षं शौचलक्षण माविर्भावयन्नाह - अलोभः शौचलक्षणं (१८७ - १) लोभस्तु भावतः परमार्थतोऽमिष्वंगचेत| नाचेतनमिश्रवस्तुविषयः, लोभदोषाच्च क्रोधमानमायाहिंसाऽनृतस्तेयाब्रह्मपरिग्रहार्जनमलजाले नोपचीयमान आत्मा भवत्यशुचिः, तन्त्रालो भो लोभाभावो न क्वचिन्ममत्वं, अलोभस्य हि लोभदोषनिर्मुक्तत्वान्निर्भयत्वं, ततः खपरहिताभिप्रवृत्तिरित्येतदेव शौचलक्षणं मुख्यमात्मनः, एतदेव स्पष्टयति-भावविशुद्धिर्ममत्वाभावो निस्संगता अपराद्रोहेणात्मार्थानुष्ठानं निष्कल्मषता निर्मलता धर्मसाधनमात्रा - रजोहरणमुखवस्त्रिकाचोलपट्टकपात्रादिलक्षणास्तावप्यनभिष्वंगो, विगतमूर्च्छ इत्यर्थः, यस्मादशुचिर्भावकल्मषसंयुक्तो, भावकल्मषं च लोभकषायः तस्मात्तत्यागः शौचं धर्म्म इति, शरीरमहावर्णप्रक्षालनादि द्रव्यशौचं तच्च प्रासुकैषणीयेन जलादिना निर्लेपनिर्गन्धतापादनमागमोक्तेन विधिना कार्यमिति । अवसरप्राप्तं पंचमं धर्मागं निर्दिदिक्षुराहसत्यर्थे भवं वचः सत्यं (१८७६) सद्विद्यमानोऽर्थोऽनेकधर्मा, तस्मिन् सत्यर्थे भवं यथावस्थितार्थप्रतिपत्तिकारि सत्यं, नन्वेवं | सति लुब्धकाय मृगाख्यानमपि सत्यं स्यात्, एवं तर्हि सच्छन्दः प्रशंसार्थः, प्रशस्तोऽर्थः सन् न पापहेतुः तस्मिन् सति भवं सत्यं, For Personal & Private Use Only आर्जवशौचसत्यानिः ॥४३५॥ Page #456 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० ९ अध्या० ॥४३६॥ HULLDOGM पक्षान्तरसमाश्रयणं वा सद्भयो (वा) हितं सत्यमिति, सन्तो जीवा एवं गृह्यन्ते, हितशब्दोपादानात् न ह्यजीवसंबंधि किंचित् हितमस्ति अतोऽप्रशस्तार्थव्यावृत्तिः, सामान्येन वा जीवाजीवेभ्यो हितं, अनेकपर्यायकलापभाजोऽर्थाः तेषां यथावस्थितविवक्षितपर्यायप्रतिपादनं सत्यं, एतदेव तेभ्यो हित यद्यथार्थप्रतिपादनमिति, तस्येदानीं सत्यवचनस्य विशेषगुणानाचष्टे - तदननृतमिति, अनृतं भूतनिह्नवः अभूतोद्भावनं विपरीतं कटुकसावद्यादिवचनं, नानृतमननृतं ननु च सत्यपर्याय एवायं सत्यमेतत्, तथापि वक्ष्यमाणोत्तरगुणव्यात्यर्थं पुनर्वचनं, पौरुषं रूक्षं स्नेहरहितं निष्ठुरं परपीडाकारि न परुषमपरुषं, तंत्राविनेयेषु माध्यस्थ्यभावना विनेयेषु तु सौम्यवारा अपरुषं, पिशुनं प्रीतिविच्छेदकारि द्वयोर्बहूनां वा सत्यासत्यदोषाख्यानात्, न पिशुनमपिशुनं सभार्ह सभ्यं न सम्यमसभ्यं - सभासु विगर्हितं, विदग्धसभासु गुह्यप्रकटनमर्मोद्घट्टनवचनवत्, तस्य प्रतिषेधो नासभ्यमेव सभ्यं, चपल:अनालोचितभाषी तद्वचनमपि चपलं तच्च दोषोत्क्षेपि भवति, आविलं- कलुषं कषायवशवर्त्तिनो वचनं नाविलमनाविलं प्रसन्भवचनमितियावत् विरलं विश्रम्यभाषणं सविच्छेदत्वाच्च श्रोतुरनादरवाक्यव्याहरणाच्छ्वणवैरस्यं करोति न विरलमविरलमनुसंततमिति, सम्भ्रांतमुच्छ्रासकरं न संभ्रान्तमसंभ्रान्तं, अतित्वरितं वा संभ्रान्तमनुच्छ्रसन् भाषयेत्, अव्यक्तवर्णपदालापत्वाद् अप्रत्यायकं वा श्रुतिविरसाक्षरमप्ररोचकमेव स्यात् मधुरमिति प्रसन्नपदघट्टितं श्रुतिसुखं सुखावबोधार्थ च, अभिजातमविनयरहितं |सप्रश्रयं सविनयं संदिग्धमाकांक्षानिवर्त्तने अक्षमं तद्विपरीतमसंदिग्धम् - आकांक्षाविच्छेदकारि निराकांक्षमिति, अस्फुटमनिश्चितार्थत्वादालूनविशीर्णप्रायं विनिश्चितार्थं स्फुटं, अनौदार्य अत्यौद्धत्यदीपकं तद्विपरीतमौदार्य, अप्रधानार्थ अनौदार्य उदारार्थप्रतिबद्धत्वादुदारं तद्भाव औदार्य तद्युक्तमौदार्ययुक्तं, विद्वज्जनमनोरंजने असमर्थ ग्राम्यं न ग्राम्यमग्राम्यं पदार्थाच विवक्षितानमि For Personal & Private Use Only सत्यधर्मः ॥४३६ ॥ Page #457 -------------------------------------------------------------------------- ________________ HAICDHIMATIHAR सत्यधर्मी श्रीतत्वार्थ हरि० ९ अध्या० व्याहरतीति पदार्थामिव्याहार अग्राम्यत्वान पदार्थानमिव्याहरतीति विद्वजनाभिमतान् इत्यग्राम्यपदार्थामिव्याहारं, शीभरं विकत्थकं विमर्दकरं न शीमरमशीभरं आश्वेव प्रस्तुतार्थपरिसमाप्तकारि, अरागद्वेषयुक्तमिति मायालोमाभ्यां कोपमानाम्यां चायुक्तं, सूचनात् सूत्रं गणधरप्रत्येकबुद्धस्थविरग्रन्थितं तस्य यो मार्गः उत्सर्गापवादलक्षणः तदनुसारेण प्रवृत्तार्थ प्रस्तुतार्थादनपेतमय शुश्रुषुर्जनोऽर्थी तस्य भावः-चित्तं तद्ग्रहणसमर्थ तदावर्जनसमर्थ, तदेवंविधं आत्मपरानुग्रहसमर्थ भवति, | निरुपधं-मायारहितं देशे यद् यत्र यस्यार्थस्य प्रसिद्धं तद्देशोपपन्नमविरुद्ध कालोपपत्रं यद्यत्र काले भण्यमानं न परस्योद्वेगकारि | भवति, प्रस्तावापेक्षमित्यर्थः, अनवद्यमगर्हितं अर्हच्छासनं द्वादशाङ्ग-प्रवचनं तत्र तेन वा प्रशस्तमनुज्ञातं यतं तत्कार्यप्रयत्न सहितं मुखवसनाच्छादितवदनविवरः पाणितलस्थगितमुखो वा, मितमिति यावता विवक्षितकार्यप्रतिपत्तिः तावदेव,न त्वपरिमितं, याचनमभीक्ष्णमवग्रहादिविषयं प्रच्छनमुत्पन्नसंदेहस्य मार्गादिसूत्रार्थविषयं प्रश्नव्याकरणमन्येन पृष्टः प्रवचनाविरुद्धं व्याक| रोतीति, तदेवमनृतपरुषाद्यपोह्य तद्विपर्ययेण सत्यमन्वेष्टव्यमिति, याचनाप्रच्छनप्रश्नव्याकरणेषु चतुर्दैव प्राधान्येन साधोग | व्यापारो, नान्यत्र, निष्प्रयोजनत्वात् , स्वाध्यायवावनाद्यपि न कर्त्तव्यमिति चेत् , तन, आत्मसंस्कारार्थो वाचनादिर्यत्नः, संस्क-IR तात्मा च विष्वेव याचनादिषु व्याप्रियत इति, अथवा मुमुक्षोर्मुक्त्यर्थे यत्ने यदुपकारकं वचनं न तस्यास्ति निषेध इति । सम्प्रति संयमोमिधीयते योगनिग्रहः (१८७-१३) संयमः योगा मनोवाकायलक्षणास्तेषां निग्रहः-प्रवचनोक्तविधिना नियमः, एवमेव गन्तव्यं एवं स्थातव्यं एवं चिंतयितव्यमिति, एष संयमोऽभिधीयते, स सप्तदश विधः संयमेत्यादि, स इत्थंरूपः | ||४३७॥ |संयमः सप्तदशप्रकारो भवति, तद्यथेत्यनेन तान् प्रकारानमिमुखीकरोति, पृथिवीकायिकसंघमः पृथिवी कायः-शरीरं येषां ॥४३७॥ Jan Education International For Personal & Private Use Only Page #458 -------------------------------------------------------------------------- ________________ ते पृथिवीकायिकाः, एवं चेन्मत्वर्थीयाभावः, उच्यते, पृथिवीकायशब्दस्य जातिशब्दत्वाद्भवत्येव मत्वर्थीयः, कृष्णसर्पवान् वल्मीक इति यथा, अथवा ज्ञापकाद्भवति 'इङ्घार्योः शत्रकृच्छ्रणी 'ति, पृथिवीकायिकजाता जातेर्वा संयमः - सम्यग् यमः - उपरमो | निर्वृत्तिरित्यर्थः, ये जीवाः पृथिवीशरीरास्तेषां संघट्टपरितापव्यापत्तीर्मनौवाक्कायैः कृतकारितानुमतिभिश्च परिहरतीत्यर्थः, एवं सर्वत्र, यावत् पंचेन्द्रियसंयमः, प्रेक्ष्यसंयम इत्यत्र क्रियापदाध्याहारः, प्रेक्ष्य क्रियामाचरन् संयमेन युज्यते, प्रेक्ष्येति चक्षुषा दृष्ट्वा | स्थण्डिलं बीजजन्तुहरितादिरहितं पश्चादूर्ध्वं निषद्यत्वग्वर्त्तनस्थानानि विदधातीत्येवमाचरतः संयमो भवति, उपेक्ष्यसंयमः व्यापार्याव्यापार्य चेत्यर्थः एवं च संयमो भवति, साधून् व्यापारयतः प्रवचनविहितासु क्रियासु संयम इति व्यापारणमेव, अव्यापारणं उपेक्षणं गृहस्थान् स्वक्रियासु अव्यापारयत उपेक्षमाणस्य - औदासीन्यं भजतः संयमो भवति, अपहृत्यसंयम इति प्रोज्झ्य-परिवर्ज्य संयमं लभते, वस्त्रंपात्राद्यतिरिक्तमनुपकारकं चरणस्य वर्जयतः संयमलाभः, भक्तपानादि वा संसक्तं विधिना | परित्यजत इति, प्रेक्षिते स्थण्डिले रजोहत्या प्रमार्जनमनुविधाय स्थानादि कार्य, पथि वा गच्छतः सचित्तमिश्रपृथिवीकाथरजो| अनुरंजितचरणस्य स्थंडिलात् स्थण्डिलं क्रामतोऽस्थंडिलाद्वा स्थण्डिलं प्रमृज्य चरणौ संयमभाक्त्वमागार्यादिरहितें, अन्यथा त्वप्रमार्जयत एव संयम इति । कायसंयम इति धाचनवल्गनोत्सवनादिनिवृत्तिः शुभक्रियासु च प्रवृत्तिः, वाक्संयमो हिंस्रपरुषादिनिवृत्तिः शुभभाषायां च प्रवृत्तिः, मनःसंयमः अभिद्रोहामिमानेर्ष्यादिनिवृत्तिः धर्म्मध्यानादिषु च प्रवृत्तिः, उपकरणसंयम ॥४३८॥ * इत्यजीवकायसंयमः, अजीवकायच पुस्तकादिः, तत्र यदा ग्रहणधारणशक्तिसम्पद्भाजोऽभवन् पुरुषा दीर्घायुषश्च तदा नासीत्प्रयोजनं पुस्तकैः, दुष्पमानुभावात्तु परिहीणैर्ग्रहणधारणादिभिरस्ति निर्युक्त्यादिपुस्तकग्रहणानुज्ञेत्येवं यथा कालमपेक्ष्यासंयमः संयमो श्रीतच्चार्थहरि० ९ अध्या० For Personal & Private Use Only संयमधर्मः ॥४३८ ॥ Page #459 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ तपोधर्मः हरि० ९ अध्या० वा भवतीति संयमो धर्मः । । सम्प्रति तपः प्रस्तावायातमुच्यते-तपो द्विविधमित्यादि (१८८-१) तपतीति तपः, कर्त्तर्यसुन् , संयमात्मनः शेषाशय- विशोधनार्थ बाह्याभ्यन्तरतापनं तपः, शरीरेन्द्रियतापात् कर्मनिर्दहनाच तपः, अपर आह-विशेषेण कायमनस्तापविशेषात् तपः, द्विविधमिति बाघमभ्यन्तरं च, बाह्यमिति बाखद्रव्यापेक्षत्वात् तीर्थिकगृहस्थादिकार्यत्वाच्च, अभ्यन्तरं अन्यतीर्थिकानभ्यस्तत्वात् । अन्तःकरणव्यापारस्य प्राधान्यान् अनपेक्षत्वाच्च, अन्ये त्वाहुः-परप्रत्यक्षं बाह्यं, स्वप्रत्यक्षमभ्यन्तरं, अथवा आतापनादिः कायक्लेशस्तपो बहिर्लक्ष्यत इति बाचं, अनशनादिभ्योऽपि बहिस्तरां वर्चत इति तदुपलक्षितं बाह्यं, नैवं प्रायश्चित्तादिः, तत् परस्ता-R दुपरिष्टाक्ष्यते अनशनावमौदार्यादि प्रायश्चित्तविनयादि च यथाक्रम, इह त्वशून्यार्थ पुरुषविशेषचरितं प्रकीर्णकं कवलाहारादिनियतमनेकविधं तद्यथेत्यादिना दर्शयति, यववज्रमध्ये चन्द्रप्रतिमे द्वे (१८८-२) मध्यशब्दः प्रत्येकममिसम्बध्यते, यवमध्या वज्रमध्या च चन्द्रप्रतिमे इति चन्द्रतुल्ये, यथा चन्द्रस्य कलावृद्धिः प्रतिवासरं एवं मिक्षाकवलवृद्धिः यथा चन्द्रस्य हानिः प्रतिदिनं तथा मिक्षाकवलहानिरिति, तत्र यवमध्या चन्द्रप्रतिमा शुक्लप्रतिपदारंभादमावस्यांता, प्रतिपद आरभ्य यथा चन्द्रस्य कलावृद्धिस्तथा मिक्षावृद्धिः कबलवृद्धिा यांवत् पौर्णमास्यां पंचदश कवलाः ततः कृष्णप्रतिपद्यपि पंचदश कवलाः एवमेकैककवलहान्या यावदमावस्यायामेकः कवल इत्येषा यवमध्या, वज्रमध्या तु कृष्णप्रतिपदारंभा, कृष्णप्रतिपदि पंचदश|| कवलानभ्यवहरति, तत्राप्येकैककवलहानिर्यावदमावस्यायामेकः कवलः, शुक्लप्रतिपद्यप्येक एवेति, द्वितीयादिग्वेकैकवृद्धिर्यावत् पौर्णमास्यां पंचदशेत्येषा वज्रमध्या। कनकरसमुक्तावल्य(१८८-२)स्तिस्त्रः कनकावली रत्नावली मुक्तावली च, तत्र कनका ॥४३९॥ ॥४३९|| AIMILAIKI Jan Education international For Personel Private Use Only Page #460 -------------------------------------------------------------------------- ________________ तपोफर्मः श्रीतवार्थ हरि० ९अध्या० वली तावद्वथाख्यायते-प्राक्तावत् चतुर्थभक्तं ततः षष्ठमष्टमं, ततोऽपि षष्ठान्यष्टौ, पुनश्चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशंषोडशाष्टादशविंशतिद्वाविंशतिचतुर्विंशतिषड्विंशतिअष्टाविंशतित्रिंशद्वात्रिंशचतुस्त्रिंशद्भक्तानि, तत पुनश्चतुत्रिंशत्संख्यानि षष्ठानि, ततः | परमेतदेवाद्यमर्द्ध चतुस्त्रिंशद्भक्तादारभ्य प्रतिलोचनीयं यावत् पर्यन्ते चतुर्थभक्तमिति । अस्यां च तपोदिवसानां त्रीणि शतानि चतुरशीत्यधिकानि अष्टाशीतिपारणादिवसप्रक्षेपात् पिण्डः वर्षमेकं मासत्रयं द्वाविंशतिर्दिवंसाः, अत्र च प्रथमकनकावल्यां सर्वकामगुणितेन पारणाविधिः, द्वितीयकनकावल्यां पारणके सर्वनिर्विकृतिकं पारणीय, तृतीयस्यां पारणविधिरलेपकृताहारेण, चतुथ्यो पारणविधिराचाम्लेन परिमितमिक्षेणेति, एवमासां चतसृणामपि कालः पंच वर्षाणि मासद्वयमष्टाविंशतिर्दिवसा इति । सम्पति | रत्नावल्याः स्थापना, चतुर्थषष्ठाष्टमानि, ततोऽष्टमान्यष्टौ, पुनश्चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशाष्टादशविंशतिद्वाविंशतिच| तुर्विंशतिषविशत्यष्टाविंशतित्रिंशद्वात्रिंशचतुस्त्रिंशद्भक्तानि, ततश्चतुस्त्रिंशत्संख्यान्यष्टमभक्तानि, ततः परमाधमर्द्ध चतुस्त्रिंशद्भक्ता-| दारभ्य प्रतिलोमं न्यसनीयं यावत् पर्यते चतुर्थभक्तमिति, अस्याश्चाष्टाशीतिः पारणादिवसास्तैः सह तपोदिवसा एकस्थीकृताः एष पिंडितः कालो वर्ष पंच मासा द्वादश दिवसाः, चतस्रो रत्नावल्य इत्येष राशिः संवत्सरादिश्चतुर्गुणो, जातो वर्षाणि पंच नव मासा अष्टादश दिवसाः, पारणाविधिः पूर्ववत् । साम्प्रतं मुक्तावली-तत्रादौ चतुर्थषष्ठी-ततचतुर्थाष्टमे ततश्चतुर्थद्वादशे चतुर्थ| चतुर्दशे चतुर्थषोडशे चतुर्थाष्टादशे चतुर्थविंशतितमे चतुर्थद्वाविंशे चतुर्थचतुर्विशे चतुर्थषविंशे चतुष्टिाविंशे चतुर्थत्रिंशद्वक्ते । चतुर्थद्वात्रिंशद्भक्ते चतुर्थचतुर्विंशद्भक्ते, अतः परमन्यदर्ध चतुस्लिंगद्राक्तादि प्रतिलोमं न्यसनीय पावत् पर्यन्ते चतुर्थभक्तमिति, अत्र त्रीणि दिनशतानि षष्टयधिकानि वर्षमेकं, एतच्चतुर्गुणं जातं वर्ष चतुष्टयं, पारणादिनान्यपि क्षेप्याणि, विधिश्च पूर्ववत् । ॥४४०॥ trea Jan Education International For Personal & Private Use Only s Page #461 -------------------------------------------------------------------------- ________________ Home तपोधर्मः श्रीतचार्थ हरि० ९ अध्या० m तथा अपरस्तपोविशेषः, सिंहविक्रीडिते द्वे-क्षुल्लकसिंहविक्रीडितं महासिंहविक्रीडितं च, तत्र क्षुल्लकसिंहविक्रीडितस्य रचना-चतुर्थषष्ठे चतुर्थाष्टमे षष्ठदशमे अष्टमद्वादशे दशमचतुर्दशे द्वादशषोडशे चतुर्दशाष्टादशे पोडशविंशे, ततोऽष्टादशं, पुनराधाई| मेव प्रतिलोमं रचनीयं विंशषोडशादिकं वावत् पर्यन्ते चतुर्थभक्तमिति, पड्भिर्मासैः सप्तमिश्च दिवसैः परिसमाप्तिः, एतच्चतुर्गुणं जातं वर्षद्वयं दिनान्यष्टाविंशतिः त्रयस्त्रिंशत् पारणादिवसा इति । महतः सिंहविक्रीडितस्य रचना-चतुर्थषष्ठे चतुर्थाष्टमे | षष्ठदशमे अष्टमद्वादशे दशमचतुर्दशे द्वादशषोडशे चतुर्दशाष्टादशे षोडशविंशे अष्टादशद्वाविंशे विंशतिचतुर्विशे द्वाविंशतिषदिशे | चतुर्विशत्यष्टाविंशे षड्विंशतित्रिंशद्भक्ते अष्टाविंशतिद्वात्रिंशद्भक्ते त्रिंशच्चतुस्त्रिंशद्भक्ते, ततो द्वात्रिंशद्भक्तं, ततः परमाद्यार्द्धमेव चतु-| | ख्रिशद्भक्तादिकं प्रतिलोमं विरचनीयं यावत् पर्यते चतुर्थभक्तमिति, अस्य च कालो वर्षमेकं षण्मासा दिनान्यष्टादश, एष कालश्चतुर्गुणो वर्षाणि षण् मासद्वयं दिनानि द्वादश, शेषं पूर्ववत् । तथा परं तपः सप्तसप्तमिकाद्याः प्रतिमाश्चतस्रः सप्तसप्तमिका अष्टाष्टमिका नवमनवमिका दशमदशमिका चेति, तत्र सप्त सप्तकाः प्रथमायामहोरात्राणाम् , एकोनपंचाशदिवसा इत्यर्थः, अष्टावष्टकाः अष्टाष्टमिकायामहोरात्राणां, चतुःषष्टिदिनानीति, नवमनवमिकायां एकाशीतिरहोरात्राणि, दशदशमिकायां दिवसशतं, | सर्वत्र प्रथमायासु अहोरात्रसंख्यासु एकैकमिक्षाशित्वं, सर्वत्रेति चतसृष्वपि प्रतिमासु, प्रथमे सप्तके प्रथमेऽष्टके प्रथमे नवके प्रथमे |च दशके प्रतिदिनमेकैकमिक्षाशित्वं, द्वितीये सप्तकेऽष्टके नवके दशके च द्विमिक्षाशित्वं, एवं शेषेष्वपि सप्तकादिषु एकैकमिक्षावृद्धिः कार्या यावत् सप्तमे सप्तके सप्त मिक्षा अष्टमेऽष्टौ नवमे नव दशमे दशमिक्षाशित्वमिति, तथाऽन्यत्तपः सर्वतोभद्रमिति, द्विविधं तत्-क्षुल्लकसर्वतोभद्रं महासर्वतोभद्रं चेति, तत्र प्रथमस्य प्रस्तारविधिर्भण्यते, पंच गृहकाणि कृत्वा तिर्यगुभव च ततो a-LEDIEODOCOMINCriminoriHD ॥४४॥ ॥४४॥ Jan Education International For Personal & Private Use Only Page #462 -------------------------------------------------------------------------- ________________ तपोधर्मः श्रीतचार्थ हरि० ९ अध्या० रचना तपसः कार्या-चतुर्थषष्ठाष्टमदशमद्वादशानि प्रथमपंक्ती, द्वितीयस्यां दशमद्वादशचतुर्थषष्ठोष्टमानि, तृतीयायां षष्ठाष्टमद*शमचतुर्थानि, द्वादशचतुर्थषष्ठाष्टमदशमानि चतुर्थ्या, पंचम्यामष्टमदशमद्वादशमचतुर्थषष्ठानि, पारणादिवसाः पंचविंशतिः, कालो मासत्रयं दिनानि दश, एष एव चतुर्गुणः वर्षमेकं मासो दश दिनानीति सर्वतोभद्रमुच्यते, तिर्यगूर्व कर्णयोश्च सर्वत्र दिनराशिः तुल्यः, पंचदशपरिमाण इति, अथवा क्षुल्लकस्य सर्वतोभद्रस्य द्वितीयो विकल्पः-चतुर्थषष्ठाष्टमदशमद्वादशानि अष्टमदशमद्वादशचतुर्थषष्ठानि द्वादशचतुर्थषष्ठाष्टमदशमानि षष्ठाष्टमदशमद्वादशचतुर्थानि दशमद्वादशचतुर्थषष्ठाष्टमानीति । सम्पति महत्सर्वतोभद्रं भण्यते-सप्त गृहाणि कृत्वा तिर्यगूवं च चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशभक्तानि चतुर्दशषोडशचतुर्थषष्ठाष्टमदशमद्वादशभक्तानि दशमद्वादशचतुर्दशषोडशचतुर्थषष्ठाष्टमानि षष्ठाष्टमदशमद्वादशचतुर्दशषोडशचतुर्थानि षोडशचतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशानि द्वादशचतुर्दशषोडशचतुर्थषष्ठाष्टमदशमानि अष्टमदशमद्वादशचतुर्दशपोडशचतुर्थषष्ठानि । भद्रोत्तर| रचना-द्वादशचतुर्दशषोडशाष्टादशविंशतिभक्तानि अष्टादशविंशतिद्वादशचतुर्दशषोडशभक्तानि चतुर्दशषोडशअष्टादशविंशतिद्वा दशभक्तानि विंशतिद्वादशचतुर्दशषोडशाष्टादशभक्तानि षोडशाष्टादशविंशतिद्वादशचतुर्दशभक्तानीति, दिनानि पंचत्रिंशद्भद्रोत्तरं, | तथाऽपरं तपः आचाम्लवर्द्धमानं, अलवणारनालौदनलक्षणमाचाम्लं तद्वर्द्धमानं यत्र तपसि तदाचाम्लवर्द्धमानं तस्य प्ररूपणा -प्राक्तावदाचाम्लं ततः चतुर्थ भक्तं वे आचाम्ले पुनश्चतुर्थभक्तं त्रीण्येवाचाम्लानि पुनश्चतुर्थभक्तं चत्वार्याचाम्लानि पुनश्चतुर्थ| भक्तं पंचाचाम्लानि पुनश्चतुर्थभक्तम्-एवमेकैकमाचाम्लं वर्धयता चतुर्थभक्तं च विदधता तावद्वर्धयितव्यं यावदाचाम्लशतं पूर्ण पर्यते चतुर्थभक्तं, कालपरिमाणमस्य चतुर्दश वर्षाणि मासद्वयं विंशतिदिवसाश्चेति । सर्वतोभद्रमित्येवमादीत्यादिग्रहणा षोडशाष्टादशविंशतिभक्तापोडशाष्टादशविशति तपसि तदाचाम्लबद्ध ॥४४२॥ ॥४४२॥ Jan Education International For Personal & Private Use Only Page #463 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ९ अध्या दनेकप्रकारं तपोऽस्ति प्रकीर्णकमिति ज्ञापयतीति पारमर्षयेव प्रसिद्धं प्रवचने, अथवा आदिशब्दसंगृहीता द्वादश मिथुप्रतिमाः, तत्प्रदर्शनार्थमाह-तथा द्वादश भिक्षुप्रतिमा मासिक्याचा इति मासिकी आदिर्यासां ता मासिक्याद्याः, तथेति प्रदर्श | तपोधर्मः नार्थः, द्वादशेति इयत्तानिरूपणाय संख्या, भिक्षुः-उद्गमोत्पादनेषणादिशुद्धभिक्षाशी, प्रतिमाः प्रतिज्ञाः, मासः प्रयोजन|मस्या इति मासिकी, मासेन परिसमाप्तिमायातीत्यर्थः, आ सप्तमासिक्याः सप्तेति विभागं दर्शयति, द्वित्रिचतुःपंचषण्मासाख्याः, एवमेताः सप्त, तथाऽपरास्तिस्रः, प्रथमा सप्तरात्रिकी द्वितीया सप्तरात्रिकी तृतीया सप्तरात्रिकी चेति, एवमेता दश, | अपरे द्वे-अहोरात्रिकी १ एकरात्रिकी २ चेत्येवं द्वादश, तत्र मासिकीप्रतिज्ञामारूढः साधुर्भोजनस्यैको दत्तिमादत्ते, तथा पानस्य, दायिका च एलुकस्यान्तः पदमेकं विन्यस्यापरं बहिर्व्यवस्थाप्य तां दत्तिं यदि ददाति ततः कल्पते, आदिमध्यावसानगोचरत्रयहिंडी पेडा अर्द्धपेडा गोमूत्रिका पंतगवीथिः संबुक्कावृत्तिः गतप्रत्यागता चेति पहिधगोचरभूमिचारी, एवंविधतपश्चारीति यत्र ज्ञायते तत्रैकरात्रि कल्पते वासः, यत्र न ज्ञायते तत्रैकरात्रं वा अहोरात्रद्वयं वा वस्तुं कल्पते, न परतः, याचनाप्रच्छनानुज्ञाप|नप्रश्नव्याकरणभाषी आगमनविकटनगृहकपक्षमूलोपाश्रयत्रयपरिभोगकारी पृथिवीकाष्ठयथाऽऽस्तीर्णसंस्तारकत्रयशायी, कश्चित्त-IN दध्यासिते प्रतिश्रये अनि लगयत्ततो दाहभयान निष्कामेत, कंटकादिकं पादलग्नमक्षितो वा रेणुकादि नो निहरेत् , जलस्थला|दिषु यत्रास्तमेति तपनः ततः स्थानादेकमपि पदं न प्रयाति, विगतजीवेनापि पानकेन हस्तपादादिप्रक्षालनं न करोति, संमुख-म | मापततो दुष्टाश्वहस्त्यादेः पदमेकं पश्चानापसत् , एवमादिमिनियमविशेषैर्विचित्रा एपा मासिकी प्रतिमेति, द्विमासप्रतिमामारूढस्यान्धसो द्वे दत्ती पानस्य च, शेषचर्या पूर्ववत् , एवमुत्तरास्वपि यावन्तो मासास्तावत्य एव दत्तयोऽपि यावत् सप्तमासिक्यां| ॥४४॥ ॥४४३॥ Jan Education Internal For Personal & Private Use Only Page #464 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ हरि० ९ अध्या० ||४४४ ॥ DOCDIC सप्त दत्तयः, शेषं प्रथमप्रतिमावद्विधानं, प्रथम सप्तरात्रिकीं प्रतिमामारूढस्य चतुर्थभक्तमपानकं ग्रामादेर्बहिरुत्तान पार्श्वशायिनो | निषण्णस्य वा कल्पते स्थातुं दिव्यमानुषतैर्यग्योनानुपसर्गान् सहमानस्येति, अन्यत् पूर्ववत्, द्वितीयां सप्तरात्रिकी प्रतिमामारूढस्य तदेव चतुर्थभक्तमपानकं च, स्थानं तस्य दंडायतं [मीत्या]लगंडशायिता उत्कुटकासनं वा, तृतीयामपि सप्तरात्रिकीं प्रतिज्ञामारूढस्य चतुर्थभक्तमपानकं च, स्थानं पुनरस्य गोदोहिका वीरासनं आम्रकुब्जता चेति, अहोरात्रिकीं प्रतिपन्नस्य प्रतिमां षष्ठभ क्तमपानकं च, बहिर्ग्रामादेश्वतुरांगुलांतरौ चरणौ विधाय लंबितबाहोः कायोत्सर्गः स्थानमेकं शेषं पूर्ववत्, एकरात्रिकी प्रतिमां कुर्वतोऽष्टमभक्तमपानकं, ग्रामादेर्बहिरीषत्प्राग्भारगतेन कायेनैकपुद्गलनिरुद्धदृष्टिरनिमिषनयनो यथाप्रणिहितगात्रः सुगुप्तेन्द्रियग्रामः कायोत्सर्गावस्थायी दिव्यमानुषतैरश्वानुपसर्गान् सम्यक्तितिक्षते यस्तस्य भवतीति । सप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्र इति, नेदं पारमर्षप्रवचनानुसारि भाष्यं, किं तर्हि १, गीतप्रमत्तमेतत्, वाचको हि पूर्ववित् कथमेवंविधमार्षविसंवादि निबभीयात्, सूत्रानवबोधादुपजातभ्रान्तिना केनापि रचितमेतद्वचनकं 'दोचा सत्तराइंदिया तझ्या सत्तरादिया' इति द्वितीया सप्तरात्रिकी तृतीया सप्तरात्रिकीति सूत्रनिर्भेदः, द्वे सप्तरात्रे त्रीणि सप्तरात्राणीति सूत्रनिर्भेदं कृत्वा पठितमज्ञेन सप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्र इति ॥ एवं तपः प्रकीर्णकमभिधाय त्यागाभिधित्सया आह-बाह्याभ्यन्तरोपधिशरीरान्नपानाद्याश्रयो भावदोषपरित्यागत्यागः (१८८-७) बाह्याभ्यन्तरोपधिशरीरान्नपानादिराश्रयो यस्य तस्यैवंविधस्य भावदोषस्य परित्यागस्त्यागोऽभिधीयते, न हि निरालम्बनो भावदोषः समस्ति, यथा ह्यशुभं तपसा नादत्ते प्राक्तनं च त्यजति एवं बाह्योपकरणादित्यागोऽपि संवृणोत्याश्रवद्वाराणि, For Personal & Private Use Only तपोधर्मः ॥४४४ ॥ Page #465 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ९ अध्या० तत्रोपकरणं बाह्यं रजोहरणपात्रादि स्थविरजिनकल्पयोग्योपधिः दुष्टवाङ्मनसोऽभ्यन्तरं क्रोधादिश्चातिदुस्त्यज उपधिः, शरीरं वाऽभ्यन्तरोपधिरमपानं च बाह्यमादिग्रहणादौपग्रहिकं च बहिर्निषद्यादण्डकादिः आश्रयभृतं भावदोषस्य भवति,भावदोषो मूर्छा स्नेहः आकिंचन्यगाादि, संयमसाधनं रजोहरणादीत्येवं धारयति, न पुनः रागादियुक्तः शोभाद्यर्थ, एवंविधस्य भावदोषस्य परित्यागः सर्वप्रकार: अमचर्ये | त्याग उच्यते । सम्प्रत्याकिंचन्यस्वरूपनिरूपणायाह-शरीरधर्मोपकरणादिषु निर्ममत्वमाकिंचन्यम् (१८८-९) उक्तेन न्यायेन भावदोषत्यागं कृत्वा बाह्योपकरणं रजोहरणपात्राद्युप जानोऽपि अकिंचन एव भवति, शरीरमाश्रयमात्रमात्मनो यदा च तत् त्यागा-10 | हमशुचि त्वग्मांसास्थिपंजरं केवलं धर्मसाधनचेष्टायाः संयमभरक्षमायाः सहायके वर्तते तदिदं शकटादावलोपांजनवदाहारादिनो| पग्राह्यं, नत्ववयवसन्निवेशशोभार्थमिति, निर्ममत्वमाकिंचन्यं, धर्मोपकरणं रजोहृत्यादि प्रमार्जनादिकार्यप्रसाधनाय व्याप्रियत इति | संयमोपकरणमत्रापि निर्ममत्वमाकिंचन्यमिति । ब्रह्मचर्यस्वरूपनिर्दिधारषया प्राह-व्रतपरिपालनायेत्यादि (१८८-१०) आकिचन्यव्यवस्थितो ब्रह्मचर्य परिपालयेत् , तच्च ब्रह्मचर्य गुरुकुलवासलक्षणं, गुरुकुलवासो ब्रह्मचर्यमिति,बृहत्वादात्मा ब्रह्म ब्रह्मणि चरणमात्मारामत्वमरक्तद्विष्टात्मनि व्यवस्थान अब्रह्मणश्च विनिवृत्तिव्रतं, मैथुनवर्जनं प्राधान्येन,तत्परिपालनाय गुरुकुले वसितव्यं,यद्यपि मनोज्ञामनोज्ञविषयरागविरागविमुक्तिब्रह्मचर्य तथापि प्रधानत्वेन विवक्षा मैथुननिवृत्तेरेव, तत्परिपालनार्थं च भगवद्भिर्नव गुप्तय उपदिष्टाः, वसतिकथानिषद्यन्द्रियकुड्यान्तरपूर्वक्रीडितप्रणीताहारातिमात्रभोजनविभूषणाख्याः, ज्ञानसंवर्द्धनाथं च गुरुकुलवासो, | यथोक्तमा-"णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते अ। धण्णा आवकहाए गुरुकुलवासं न मुंचंति ।।१।।" कपायाः को-| ॥४४५॥ धादयः तेषां परिपाकः परिणतिरुपशमः क्षयो वा तदर्थ च गुरुकुलवासोऽभ्युपेयः, गुरुरहितस्य हि परिणामवैचित्र्याद्विकथादिदोषा ॥४४५॥ Jan Education International For Personal & Private Use Only Page #466 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ९अध्या० आकिंचन्यब्रह्मचर्य tattatrina दसज्जनसंपर्कादमक्रियासंगादनुश्रोतोगामित्वदोषात् सद्य एव मोक्षमार्गाद् भ्रंशः स्यात् , तस्माद् आप्राणिताद् गुरुकुलवास आश्रेयः, गुरुकुलवासेन चाखतंत्रीकृतस्य ज्ञानदर्शनचरणबतभावनागुप्यादिपरिवृद्धिः, अत एव साधोसिंगृहीतत्वमाचार्योपा| ध्यायाभ्यां, निर्ग्रन्थ्याः -साव्यास्तु प्रवर्तिनीसंगृहीतत्वं च, तदेव च पर्यायशब्दैराख्यातमादराधनार्थमस्वातंत्र्यं गुर्वधीनत्वं गुरुनिर्देशावस्थायित्वमिति । आचार्यग्रहणाच्च पंचाचार्याः प्रोक्ताः, प्रव्राजकः बतादेरारोपयिता, दिगाचार्यः सचित्ताचित्तमिश्रवस्त्वनुज्ञायी, श्रुतोद्देष्टा श्रुतमागममुद्दिशति यः प्रथमतः,एवं उद्देशगुर्वपाये तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स्थिरपरिचित| कारयितृत्वेन सम्यग्धारणानुप्रवचनेन च स श्रुतसमुद्देष्टा, समुद्देशानुन्नयोरेककालत्वात् समुद्देशसंगृहीतमनुज्ञानं, आम्नायः-आगमस्तस्योत्सर्गापवादलक्षणो यस्तं वक्तीत्याम्नायार्थवाचकः, पारमार्षप्रवचनार्थकथनेनानुग्राहकोऽक्षनिषद्यानुज्ञायी पंचम आचार्यः, तस्य ब्रह्मचर्यस्येत्यादि(१८८-१६) पुनरपि तद्रक्षणदृढीकरणार्थ ब्रह्मचर्यस्य विशेषगुणाः ख्याप्यन्ते, इमे इति प्रत्यक्षीक्रियते, | विशेषेण-अतिशयेनोपकारित्वाद्विशेषगुणा अब्रह्मविरतिव्रतस्य यथोक्ता भावनाः प्राक् पंच, स्यङ्गालोचनापूर्वरतिस्मृतिवृष्यरसकामकथनेभ्यः संसक्तादावसथाच विरतयो भावनाः ब्रह्मणः, इष्टाश्च शुभा ये स्पर्शादयः शरीरविभूषणा च तत्रानभिनन्दित्वं-तत्प्राप्तावप्यपरितुष्टिर्मनसोऽप्रसादः अरक्तद्विष्टतेत्येवं ब्रह्मचर्य जायत इति, तदेवं क्षमया क्रोधं निहन्यात् , निहतक्रोधोनीचैर्वृत्त्यनुत्सेकाभ्यां मार्दवं धारयेत् , त्यक्तमदस्थान आर्जवं भावयेद् , भावदोषवर्जनेन निगूढदोषां मायामाजवेन प्रकटीकृत्य शौचमाचरेत् अलो| भसंश्रयेण, लोभाशुचित्वमलोभशौचेन संशोध्य शुद्धात्मा सत्यं यात , सत्यभाषी सप्तदशविधं संयममनुतिष्ठेव , संयतात्मा शेषा-13 शयविशोधनार्थ तपश्चरेत् , ततो बाह्यान्यपि धर्मसाधनानि सृजेत , विद्यमानेष्वपि कायवाङ्मानसेषु धर्मोपकरणेषु सुहृत्संबंधिषु | IN ॥४४६॥ k ॥४४६।। Jan Education International For Personal & Private Use Only Page #467 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ९अध्या० अनित्याद्या अनुप्रेक्षाः Onlinormance MinomiaNAImprom mosiOCpmapi meCE |च निःस्पृहत्वान्निर्ममत्वाख्यमाकिंचन्यं भावयेत् , सत्याकिंचन्ये ब्रह्मचर्य परिपूर्ण भवतीति // एवं परमविशुद्धलक्षणे धर्म व्यवस्थितः पुनरप्यात्मदोषजुगुप्सार्थ जगद् द्वादशमिः स्वतचैविभज्य अनुचिंतयेदित्याहअनित्याशरणसंसारैकत्वान्यत्वाश्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यात स्वानुचिंतनमनुप्रेक्षाः // 2-7 // सूत्रम् / / तत्रानित्यादयो धर्मस्वाख्यातांताः कृतद्वन्द्वाः विहितभावप्रत्यया अनुचिंतनशब्देन सह कृतषष्ठीतत्पुरुषसमासाः समानाधिकरणमनुप्रेक्षाशब्देन सह सम्प्रतिपद्यन्ते, अपर पठन्ति अनुप्रेक्षा इति, अनुप्रेक्षितव्या इत्यर्थः, अपरेऽनुप्रेक्षाशब्दमेकवचनान्तरमधीयते, तत्रार्थानित्यादिचिन्तनमनुप्रेक्षोच्यते, बहुवचनान्तत्वेनानित्यादिचिंतनाऽनुप्रेक्षा इति, एता द्वादशानुप्रेक्षा इत्यादि (189-3) |भाष्य, एता इत्यनित्यादिका परामृष्यन्ते, द्वादशेति द्वादशैव, नाधिका न्यूना वा, अनुप्रेक्षणमनुप्रेक्षा, अनुप्रेक्ष्यन्ते अनुचित्यन्ते | इति वाऽनुप्रेक्षाः, तत्र तास्वनित्या भावना तावद्भण्यते-अभ्यंतरं शरीरद्रव्यं, जीवप्रदेशाप्तत्वात् , बाह्यानि शय्यासनववादीनि, आदिग्रहणादौधिकौपग्रहिकोपधेःसमस्तस्य ग्रहणं,तत्र शरीरं तावजन्मनः प्रभृति पूर्वमवस्थानं जहदुत्तरामवस्थामास्कन्दन् प्रतिक्षणमन्यथा अन्यथा च भवजराजर्जरितसकलावयवं पुद्गलजालविरचनामात्र पर्यन्ते परित्यक्तसन्निवेशविशेष जीर्यत इत्यनित्यमेव,परिणामा| नित्यत्वात् , एवमनागत एवानुप्रेक्ष्यमाणस्य तत्राभिष्वंगः-स्नेहप्रतिबन्धो न भवति, तत्र स्नेहाभ्यंजनोद्वर्त्तनमर्दनस्नानविभूषादिषु निःस्पृहस्य धर्मध्यानादिषु व्यासंगो भवति, आगमेऽप्यभिहितं-"जपि इमं सरीरं इ8 कंतं पियं मणुण्णं" इत्यादि,शय्या-प्रतिश्रयः | |संस्तरणपट्टकादिः-संस्तारफलकादिर्वा आसनं गोमयपीठकादि वस्त्रं कल्पचोलपट्टकादि प्रतिदिवसं रजसा विपरिणम्यमानं सर्व // 447 // // 447 // Join Education roernational For Personal & Private Use Only Page #468 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० 9 अध्या अनित्याशरणत्वे | प्रकार स्वां सन्निवेशावस्था विहाय विशरारूता प्रतिपद्यत इति भावनाभ्यासान तेषु ममत्वं भवति, केवलं धर्मसाधनमिति ग्रहणं, सर्वसंयोगाश्चानित्या (189-5) इति, यावन्तः संयोगा ममसंबंधाः केचिद्वाह्याभ्यन्तरैव्यैः तेऽनित्याः, यतः संयोगेन वियो| गान्तेन भवितव्यं, स्वभावः खल्वयं बाह्याभ्यन्तराणां द्रव्याणामित्येवं चिंतयेत् , यसाच्चैवं चिन्तयतः तेष्वमिष्वंगो न भवति, स्नेह प्रतिबंधः, एतदेवाह-मा भूत् एतद्वियोगजं दुःखमित्यनित्यानुप्रेक्षा / (189-6) तैवियोगो बायाभ्यन्तरैव्यैस्तद्वियोगे | जातं दुःखं शारीरं मानसं वा तन् मा भूदित्यनागतमेवेत्यनित्यानुप्रेक्षा 1 // ___ अशरणानुप्रेक्षाप्रतिपादनायाह-यथा निराश्रय इत्यादि (189-8) यथेति दृष्टान्तप्रदर्शनं निराश्रय इति गुप्तिस्थानशून्येन | विरहिते इति निवारकाभावप्रदर्शनं, यत्र जनस्तत्र कदाचित् कश्चित् कारुणिको निवारयत्यपि, वनस्थलीपृष्ठ इति, वनशब्देन | वृक्षा एव गृह्यन्ते, न पुनर्जालिकूटादि तृप्तिस्थानं, बलवतेति दुर्बलेनाभिभूतः कदाचित् प्रणश्यत्यपि, बलवानपि यदि ध्राणो भवति | तदा मन्दादरत्वान्नानुगच्छेदित्याह-क्षुत्परिगतेनापि आमिपैषिणेति सिंहेन मृगराजेनाभ्याहतस्याभिभूतस्य मृगशिशोरिति जीर्णमृगः कदाचिदनुभूतकूटशतवागुरानिःशरणः प्रगल्भात् प्रणश्येदपि, न पुनः शावः, शरणं भयापहारि स्थानं तस्य चाभावः, एवमित्यादिना दार्टान्तिकमर्थ समीकरोति, जन्म योनेनिःसरणं गर्भाधानं वा उभयं दुःखहेतुस्तत्राकुलः पिंडकवद् योनिमुखेन पीड्यमानः कृच्छ्रेण निस्सरति,उदरस्थोऽपि पिडितावयवत्वात् पुरीतन्मूत्रपुरीषाकुलितः कतिचिन्मासान् दुःखेन गमयति, नि ठितश्च योनेर्जरसा ग्रस्यत एव, प्रतिक्षणमवस्थान्तरापत्तेः, मरणमप्यावीचिकमवश्यं भाव्येव जन्मवतः, व्याधयो ज्वराति- | सारकासश्वासकुष्ठप्रभृतयः प्रियः-जुष्टोरणमल्पायुषत्वात् जनस्तेन सह विप्रयोगस्तद्विपरीतोऽप्रियस्तेन च संप्रयोगः, ईप्सितमाप्तुमिष्टं % DDIDI // 448 // 448 // Jan Education international For Personal & Private Use Only Page #469 -------------------------------------------------------------------------- ________________ तस्यालाभो, दौर्मनस्यं मानसमेव दुःखं मरणमल्पायुषत्वादुपक्रमसन्निधानाद्वा सकलायुषः परिक्षयाद्वाऽवश्यतया प्राणिनां संसारे श्रीतत्वार्थ-|| भवति, आदिग्रहणाद् वधबंधपरिक्लेशशीतोष्णदंशमशकद्वन्द्वामिभवः। एवंजन्मनाऽऽदितः समुद्भूतेन दुःखेनालीढस्य जन्मवतः शरणं ||| संसारहरि० / भावना | नास्तीत्यालोचयति, सर्वदाऽहमशरण इति नित्यमेव भीतस्य सांसारिकेषु भावेषु मनुजसुरसुखेषु हस्त्यश्वादिषु सुवर्णादिषु च | 9 अध्या० नाभिष्वंगो न प्रीतिर्भवतीति परमपिप्रणीतशासनाभिहित एव विधौ ज्ञानचरणादिलक्षणे घटते प्रवर्त्तत इति जन्मजरामरणभयपरिष्वक्तस्य च यस्मात्तदेव परं प्रकृष्टं शरणमित्यशरणानुप्रेक्षा 2 // संसारानुप्रेक्षानिरूपणाय प्रक्रम्यते-अनादौ संसार(१८९-१६) इत्यादि, अविद्यमान आदिर्यस्यासावनादिःन अभूत उत्पन्नो | नाप्युत्पादितः केनचिदिति, संसरणम्--इतश्चेतश्च गमनं संसारस्तस्य चातुर्विध्यं नरकादिभेदेन,भवशब्दो जन्मवचनः, नरकादिजन्मनां ग्रहणान्युपादानानि तेषु चक्रवत्तत्रैव परिभ्रमतो जन्मवतः सर्व एव प्राणिनः क्षितिजलदहनपवनवनस्पतिशरीराः द्वित्रिचतुःपंचेन्द्रियलक्षणाः स्वजनकाः संतो यौनेन सम्बन्धेन स्वाम्यादिसम्बन्धेन वा सम्बद्धतामन्बभूवन्ननुभवंत्यनुभविष्यति वा, तदा खजनकाः | स्वाम्यादयो वा यदा नासम्बन्धास्तदा परजनाः। एतदेव दर्शयति-न हि स्वजनपरजनयोर्वा व्यवस्था विद्यत इति, न नित्यमेव कश्चित् स्वजनः परजनो वाऽस्ति, स्वजनो भूत्वा कर्मानुभावात् परजनो भवति,परजनश्च भूत्वा स्वजनो भवतीयमव्यवस्थैव संसारे, न व्यवस्थास्यतीति / माता हि भूत्वेत्यादिना, तामेवाव्यवस्था प्रपंचयति,एवं चतुरशीतियोनिप्रमुखशतसहस्रष्वित्यादि, योनिर्यत्र सन्मूर्च्छति गर्भस्थानं वा तत्र विभागो भवति परस्परं केनचिद् बैलक्षण्येन दृश्येनादृश्येन वा सर्वज्ञवचनग्राह्मण, तत्र | // 449 / / // 449 // पृथिवीजलज्वलनसमीरणेषु प्रत्येकं सप्त लक्षाः दश लक्षाः प्रत्येकवनस्पतिषु निगोदजीवेषु चतुर्दश लक्षाः द्वित्रिचतुरिंद्रियेषु प्रत्येक ItallinointHIKARAI A D Iminate For Personal Private Use Only Page #470 -------------------------------------------------------------------------- ________________ संसारकत्व श्रीतवार्थ हरि० 9 अध्या० भावने द्वे द्वे लक्षे तिर्यङ्नारकदेवेषु प्रत्येकं चतस्रश्चतस्रो लक्षाः, मनुजेषु चतुर्दश लक्षा, एवं चतुरशीतिर्लक्षयोनीनां चतुरशीतियोनिप्रमु| खानि शतसहस्राणि, प्रमुखशब्दः प्रधानवचनः, चतुरशीतियोनिप्रधानानि शतसहस्राणि तेषु, नान्येष्वित्यर्थः, रागो मायालोभौ द्वेषः क्रोधमानौ मिथ्यात्वहास्यादिर्मोहः एभिरभिभूतैर्जन्मवद्भिः अनिवृत्ता विषयतृष्णा येषां ते तथा तैः अविच्छिन्नविषयतर्फः अन्योऽन्यं परस्परं भक्षणं पृथुरोमादीनामिव तथा वधो-मारणं बन्धः-संयमनं अभियोगः-अभ्याख्यानं आक्रोशः अप्रियवचनं | एमिरन्योऽन्यभक्षणादिमिर्जनितानि तीव्राणि प्रकृष्टानि दुःखानि प्राप्यन्ते-अनुभूयन्ते, अहो इति विस्मये, न खल्वेवंविधं दुःख|भाजनमन्यदस्ति यादृशः संसारः, द्वन्द्वा वधबंधदंशमशकशीतोष्णादयः एत एवारामो यत्र संसारे, आरामो हि नानाजातीयतरुसमूहः, आराम इवारामो, द्वन्द्वानां संघातः, कष्ट-कच्छं दुःखं-गहनं स्वरूपं-स्वभावः यस्य इत्येवं चिंतयेत् , ततः संसारभयादुद्विग्रस्य जातारतेः सांसारिकसुखजिहीर्षालक्षणो भवति निर्वेद इत्येषा संसारानुप्रेक्षा 3 // - एकत्वभावनास्वरूपामिधानायाह-एक एवाहमित्यादि (110-17) एक एवाहं, न जातुचित् ससहायो जाये म्रिये वा| जननं मरणं वाऽनुभवामि इति, यमलकयोरपि क्रमेणेच निस्सरणं, यच्च जन्मनि दुःखं मरणे वा तदेक एवाहमनुभवामीत्यर्थः, न तस्य मदीयस्याशर्मणोऽनुभवे कश्चित् सहायोऽस्ति, ततश्च सहजन्मानः सहमरणाश्च निगोदजीवा अपि न व्यभिचारयत्यमुम|र्थमेक एवाहं जाये एक एवाहं निये इति, एतदेव भाष्येण दर्शयनि-न मे कश्चित् स्वजनसंज्ञः परजनसंज्ञो वा व्याधिजरामरणादीनि दुःखानि अपहरति मत्तः सकलं दुःखमाक्षिप्यात्मनि निधत्त इति, एतन्न, प्रत्यंशो-विभागो वंटउ न च संभूयः स्वजनाः परजना वा मयि दुःखमुत्पन्नं विभाजयंतीत्यर्थः, ततश्चैक एवाहं स्वकृतस्य कर्मणः फलमनुभवामीति चिंत // 450 // / // 450|| Jan Education International For Personal & Private Use Only Page #471 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० 9 अध्या अन्यत्वभावना येत् , स्नेहानुरागप्रतिबन्ध इति, जनन्यादिविषयः स्नेहः भार्यायां कामविषयोऽनुरागः प्रतिबन्ध आसक्तिन भवति, परसंज्ञेषु / |च द्वेषानुबन्धः, पर एवायं न कदाचिदात्मीयो भवति, किमनेनादृतेनेति ?, ततः स्वजनेषु परजनेषु च निःसंगतामुपगतो मोक्षा यैव यतत इत्येकत्वानुप्रेक्षा 4 // ____ अन्यत्वभावनाविर्भावनायाह-शरीरव्यतिरेकेणेत्यादि (191-4) शरीरं पंचप्रकार औदारिकादि तस्मात् शरीरपंचकादन्योऽहं, कुत एतद् ?, यस्मादिन्द्रियग्राह्यं शरीरं, अनिद्रियोऽहं, न चक्षुरादिना करणेन ग्रहीतुं शक्यः, इन्द्रियग्राह्यं शरीरमित्यव्यापिनी अभेदप्रतिपत्तिरित्याह-अनित्यं शरीरमित्यादि, पुद्गलात्मकमौदारिकादि शरीरं, पुद्गलाश्च विशरारुत्वाच्छरीरसन्नि| वेशविशेषं विहाय स्कन्धान्तरेण परमाणुरूपेण वा वर्तन्ते, न जातुचिदात्मा असंख्येयप्रदेशसग्निवेशं परित्यज्य ज्ञानदर्शनरूपं| * | वा वृत्तो वर्तते वतिष्यते वा, ततश्च नित्यत्वमात्मनः, ननु च परिणामानित्यतयाऽऽत्मा अनित्योऽपीष्यत इत्यपरितुष्यन्नाह|अझं शरीरं ज्ञोऽहमिति न कदाचित् पुद्गला ज्ञानाद्युपयोगरूपेण परिणामिनो भवंति, आत्मा तु परिणामी ज्ञानाद्युपयोगपरिणामेनातोऽन्यत्वं,आद्यंतवच्छरीरमनाद्यतोऽहं आदिः-आरंभकालः अंतो-विनाशकालः तौ यस्य स्तः तदाद्यतवत् , आदिः / औदारिकवैक्रियाहारकाणां सुज्ञानः तैजसकार्मणयोः सत्यप्यनादिसम्बन्धे सन्तत्याऽनादित्वमिष्टं, पर्यायांगीकरणेन तु तेजसकार्मणपुद्गलाः परिशटंति लगंति च, यदा श्लेषमायान्ति तैजसकार्मणतया तदा आदिः, यदा परित्रटंति तदाऽन्तः, नैवमात्मनः कदाचिदादिरंतो वा विद्यते, आरभ्यारंभकभावाभावात् , ज्ञानरूपेण दर्शनरूपेण च दर्शयति, अविच्छिन्नत्वात् स्वरूपत्वाच्च सर्वदेवानाद्यन्तोऽहं, इतश्चान्यत्वं, बहूनि च मे शरीरशतसहस्राणीत्यादि प्राक्तनजन्मशरीराणि इदानीन्तनजन्मशरीराणि भवंति, // 45 // // 451 // Jan Education International For Personal & Private Use Only s Page #472 -------------------------------------------------------------------------- ________________ श्रीत्तवार्थ हरि० 9 अध्या० भावना संसारे परिश्रमतः अनादौ च संसारे बहून्यतीतानि शरीरकाणि, न हि तेषां अधुनातनशरीरेऽन्वयोऽस्ति स्वल्पोऽपि, अहं ||2| पुनः स एव येनोपभुक्तान्यतीनानि शरीरशतसहस्राणीत्यतोऽहमन्यस्तेभ्य इत्यनुचिंतयेत् , अन्यत्वे च सति विच्छिन्नशरीरममत्वो | अशुचिनिःश्रेयसायैव घटत इत्यन्यत्वानुप्रेक्षा 5|| शुचि-मलरहितं न शुच्यशुचि शरीरकं-पाणिपादाद्यवयवसभिवेशविशेषः तदशुचीत्येवमेवं विचिंतयेत् , ननु च निर्मलशरीराः स्निग्धत्वचः खियः पुमांसश्च दृश्यन्ते,तत् कथमस्य प्रतिज्ञामात्रेणाशुचित्वं प्रतिपद्येमहीत्याह-आयुत्तरकारणाशुचित्वादित्यादि / हेतुपंचकं, तत्राद्युत्तरकारणाशुचित्वादिति (191-14) तत्र तेषु पंचसु हेतुषु आधुत्तरकारणाशुचित्वादित्यस्य व्याख्या, तावच्छब्दः क्रमावद्योतनार्थः, आद्यं कारणं-प्रथमं शुक्रं शोणितं च, करोतीति कारणं, निवर्तयत्युत्पादयतीत्यर्थः, योनावुत्पद्यमानो जीवस्तैजसकार्मणशरीरी प्रथममेव शुक्रशोणिते अभ्यवहरति, शरीरीकरोति-औदारिकशरीरतया परिणमयति, ततः कललार्बुद| पेसिघनपाणिपादाद्यंगोपांगशोणितमांसमस्तुलुंगास्थिमजाकेशश्मश्रुनखशिराधमनिरोमकूपादिना परिणमयति, उत्तरकारणं तु रसहरण्या परस्परप्रतिबद्धया जनन्याहृतमाहाररसमभ्यवहरति, तदेव तदुभयमरान्ताशुचीति, शुक्रशोणितयोरशुचित्वं लोकस्य प्रतीतमिति ख्यापयति-अत्यन्ताशुचीति, न जातुचिच्छुचित्वं शुक्रशोणितयोः समस्ति, तद्यथा कवलाहारो हीत्यादिना उत्तरका- | रणस्याशुचित्वमाचष्टे, कवलाहारो हि जनन्या ग्रस्तमात्र एव श्लेष्माशयं-कफस्थान प्राप्तः श्लेष्मणा द्रवतामापादितोऽत्यन्ता-| शुचिस्ततोऽपि पित्तस्थानप्राप्तोऽम्लतामापन्नोऽशुचिरेव, ततो वाताशयं प्राप्तः समीरणेन विभज्यमानः पृथक्खलः पृथग्रस इति // 452 / / | द्वयीपरिणतिमापाद्यते, ततो खलान्मत्रपुरीपक्षिकास्वेदलालादयो मलाः प्रादुष्पति, रसाच्छोणितमासमेदोऽस्थिमजशुक्राणि जायते, // 452 // Jan Education r ational For Personal Only Page #473 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० 9 अध्या अशुचिभावना सर्व चैतत् कफादि शुक्रान्तमशुच्येव, तस्मादाधुत्तरकारणाशुचित्वादशुचिरेव, किंचान्यदित्यनेन अशुचित्वे हेत्वन्तरमाह / अशुचिभाजनत्वादिति (192-6) अशुचीनि कर्णमलादीनि तेषामवस्करभूतम् , अवस्करो-वर्चस्यानं पादपायुक्षालनकं तदिव यत् | तदवस्करभूतं यस्मादशुचीति, किंचान्यद् अशुच्युद्भवत्वादिति हेत्वन्तरं (192.9) एषामेव कर्णमलादीनामशुचीनामुद्भवः |-आकरः शरीरं यस्मात्तत उत्पद्यते एते कर्णमलादयः, अनन्तरेण हेतुना उत्पन्नानां कर्णमलादीनामाश्रयः शरीरमिति प्रतिपादितं, अनेन पुनर्हेतुना शरीरादेव कर्णमलादय उत्पद्यन्ते इति प्रतिपाद्यते, अथवा अयं विशेषः-अशुचौ च गर्भे संभवतीत्यशुचि शरीरं, गर्भ-उदरमध्यं, चशब्दो वाशब्दार्थः अशुचौ वा गर्ने पुरीषादिप्राये संभवति-उत्पद्यते यस्माच्छरीरं तस्मादशुचीति, किंचान्यदित्ययमपरो हेतुरशुचित्वे अशुभपरिणामिपाकानुबंधादिति (१९२-११)अशुचिः परिणामो यस्य पाकस्य तेनानुबंधत्वाद्-अनुगतत्वात् , तमेवाशुभपरिणाम पाकं प्रकाशयति आर्तव इत्यादिना, आर्जवम्-ऋतौ शोणितं तस्मिन् आर्त्तवे सति, बिंदोराधानात् प्रभृतीति, विन्दुः-शुक्रावयवः तदाधानात्-तत्प्रक्षेपात् प्रभृत्यौदारिकं कललादिभावेन परिणमते, अर्बुदं-घनव्यूहोऽवय| पविभागः,सर्वश्चायमशुभपरिणामः पाकः कललाधवयवरूपस्तेनानुबद्धं दुर्गधम्-अशुभगंधं अत एव पूतिस्वभावं, दुरंतमिति पर्यव| सानेऽपि कम्यादिपुंजो वा गृध्रसारमेयवायसादिभक्तं वा भस्मान्तमस्थिशकलानि वा, एवमिदं दुष्टान्तं शरीरं यतस्तस्मादशुचीति, किंचान्यदिति प्रकारान्तरेणैवाशुचित्वप्रतिपादनं, अशक्यप्रतीकारत्वादिति (192-14) अशक्यः प्रतीकारो यस्याशुचित्वस्य, | अशुच्यपनयनप्रकारश्च लोके जलक्षालनादिना प्रसिद्धः, उद्वर्तनं प्रतीतं, रूक्षणं रोधकपायादिमिः स्नानं जलेन अनुलेपनं चन्दनादिकं धूपो विशिष्टगंधद्रव्यसमवायी प्रक(घ)ो-गंधापणिकं वासयुक्तिः पटवासादिका माल्यं मालाई पुष्पं, आदिग्रहणात् IHORIMIMHDHINIOC D R // 453 // // 453 // MANOHIROECO Jan Education International For Personal & Private Use Only Page #474 -------------------------------------------------------------------------- ________________ श्रीतवार्थ आश्रमभावना हरि० 9 अध्या० कर्पूरोशीरतुरुष्ककस्तूरिकाग्रहः, एमिरप्यस्य विशिष्टद्रव्यैरशुचित्वमपनोत्तुमपनेतुं न शक्यं, कुतः?-अशुच्यात्मकत्वात् अशुचिरात्मा-स्वभावो यस्य तदशुच्यात्मकं,अशुचिस्वभावस्य पुरीषादेरिवाशक्यप्रतीकारमशुचित्वापनयनं, शुच्युपघातकत्वाचाशुचि शरीरं, शुचीनि द्रव्याणि-शाल्योदनदधिघृतक्षीरादीनि तान्यप्यात्मसंपर्कादुपसंहत्याशुचीकरोति, यतः कर्पूरचन्दनकश्मी| रजादीनि सुगंधिद्रव्याणि संश्लेषमात्रादेव पूतीकरोति अतोऽन्विष्यमाणं सर्वप्रकारं शरीरमेवाशुचि परमार्थतो, नापरं किंचित् स्व| तोऽशुचि समस्ति, शरीरं तत्संपृक्तं वा विहायेति, एवं यस्य चिंतयत इत्यादिना अशुचित्वानुप्रेक्षायाः फलमाह, निर्वेदः-अप्रीतिः | | अरतिः-उद्वेगः, शरीरके निर्विण्णः शरीरसंस्कारार्थमायतते, जन्मप्रहाणायैव तु घटत इत्यशुचित्वानुप्रेक्षा 6 // | आश्रवानुप्रेक्षास्वभावप्रकाशनायाह-आश्रवानिहामुत्रापाययुक्तानित्यादि,(१९३-१) आश्रूयते-यैः कादीयते | आश्रवास्ते इन्द्रियादयः तानाश्रवानिह लोके अमुन्नेति परलोके अपायो-दोषः पीडा दुःखं तेनापायेन युक्तान् , महानदी है गंगादिका तस्याः श्रोतः-प्रवाहस्तस्य वेगः-संसर्पणविशेषः तद्वत्तीक्ष्णान् यथा स नदीप्रवाहस्तृणकाष्ठादि पतितमपहरति एवमेते | |चक्षुरादयः स्वप्रवाहपतितमात्मानमपहरंति-सन्मार्गाद् भ्रंसयंति, अकुशलं पापं सामान्येन कर्मबन्धः तस्यागमः प्रवेशः तद्द्वारभूतान् कुशलस्य च पुण्यस्य दशविधधर्मस्य निरोधः प्रतिबन्धः तस्य हेतून इन्द्रियमादिर्येषां ते इन्द्रियादयः तानवद्यत खंडयतो जीवस्यापकारिणश्चिंतयेत् , अथवा अवयं-गर्हितं, गर्हिता-पापानित्येवं चिंतयेत् , तद्यथेत्यादिना सोदाहरणेन आश्रवान् | दर्शयति, सिक्ष्यतीति सिद्धा-सिद्धविद्यः सोऽनेकविद्याबलेन युक्तोऽपि वियद्विचारी अङ्गस्वरलक्षणाद्यष्टांग निमित्तं नस्य पारंगतो गार्य इति गोत्राख्या, सत्यकिः स्त्रीष्वासक्तचित्तो निधनं-नाशमुपजगामेति, तथेत्यपरमुदाहरणं यवसश्चरणीयविशेषः तस्य // 454 // हा॥४५४|| Join Education International For Personal & Private Use Only Page #475 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ९अध्या० प्रमाथो भंजनमर्दनाभ्यवहारलक्षणः उदकेन स्वेच्छयाऽवगाहः अवगाहादिगुणसम्पन्नमिति आदिग्रहणात् सिंहादिव्यालरहितं एवं| विधवनविचारिणो मदेन दुष्टतरा हस्तियन्धिकीष्विति विकारिणां संजनीषु अनेकप्रकारं वाजीकरणस्पर्शनादिमिः प्रौढयोषित आश्रव|इव मनुजान् प्रतारयंति हस्तिमूर्खान् पंधः-संयमनं वधः-ताडनं दमनं-शिक्षाग्रहणं पश्चाद्वाहनं अंकुशोभिघातः प्रतोदः संवरभावने |प्रयोजनकस्तेनाभिघातः आदिग्रहणादतिभारारोपणं युद्धकाले च शस्त्रामिघातः, तथेतिदृष्टान्तान्तरमाह-मैथुनसुखप्रसंगेनाहितः। कृतो गर्भो यस्याः अश्वतरी-वेगसरी प्रसवकाले मरणमभ्युपैत्यवशा, एव'मित्यादिना दार्शतिकमर्थमुपसंहरति, एवमुक्तेन / न्यायेन लोकद्वयेऽपि विनाशमृच्छन्ति प्राप्नुवंतीति / तथेत्याश्रवान्तरदोषदर्शनार्थ, सामयिकानि च वायसायुदाहरणानि,बडिशो -गलस्तत्र मांसं तथेत्यपराश्रवगतदोषदर्शनमुदाहरणद्वयेन, तथा पराश्रवदोषापादनं अर्जुनकौरः श्यामायां विनिवेशितदृष्टिनिधनं | गत इति, सामयिकमेवाख्यानकं, तथेत्ययमप्याश्रवः सदोष इति कथयति, तित्तिरिः पंजरस्थतित्तिरीश्रवणशब्दादागतो यूषार्थी | पाशेन वध्यते, एवं कपोलकपिंजलकावपि, गीतमेकमेव गौर्याखेटके गायनं संगीतकं तु वंशकांस्यादीत्यादियुक्तं, एवमेतान् आश्रवान् दोषबहुलानेव चिंतयेत् , एवं च परिचिंतयन्नाश्रवनिरोधायैव घटत इत्याश्रवानुप्रेक्षा 7 // ___ संवरानुप्रेक्षानिरूपणायाह-संवरांश्च महाव्रतानीत्यादि (१९४-६)आश्रवद्वाराणां पिधानम्-आश्रवदोपपरिवर्जनं संवरः, तांश्च संवरान् प्राणातिपातनिवृत्यादीन् गुत्यादिपरिपालनानिति गुप्यादयः परिपालना येषां महाव्रतादीनम् , आदिग्रहणादुत्तरगुणपरिग्रहः, इतरत्रादिग्रहणात् समितिग्रहणमतस्तांश्चितयेत् , गुणा उपकारिणस्तान् गुणानित्येवं चिंतयेत्, सर्वे ह्येते इति गतार्थ 8 // // 455 // निर्जरानुप्रेक्षास्वरूपावधारणमधुना-निर्जरा वेदना इत्यादि(१९४-६) निर्जरणं निर्जरा आत्मप्रदेशेभ्योऽनुभूतरसकर्म-11 मांसं तथेत्यपराधानक, तथेत्ययमप्याकमेव गौर्याखेटके गाव घटत इत्य शमृच्छन्ति प्राप्नुवतीम्युपेत्यवशा, एव'मित्यादिह-मधुनसुखप्रसंगेनाहितः। // 455 // For PersonalsPrivateUDrly Page #476 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० / ९अध्या० भावना सर्व चैतत् कफादि शुक्रान्तमशुच्येव, तसादाधुत्तरकारणाशुचित्वादशुचिरेव, किंचान्यदित्यनेन अशुचित्वे हेत्वन्तरमाह / अशुचिभाजनत्वादिति (192-6) अशुचीनि कर्णमलादीनि तेषामवस्करभूतम् , अवस्करो-वर्चस्वानं पादपायुक्षालनकं तदिव यत् अशुचि| तदवस्करभूतं यस्मादशुचीति, किंचान्यद् अशुच्युद्भवत्वादिति हेत्वन्तरं (192-9) एषामेव कर्णमलादीनामशुचीनामुद्भवः |-आकरः शरीरं यस्मात्तत उत्पद्यते एते कर्णमलादयः, अनन्तरेण हेतुना उत्पन्नानां कर्णमलादीनामाश्रयः शरीरमिति प्रतिपादितं, अनेन पुनर्हेतुना शरीरादेव कर्णमलादय उत्पद्यन्ते इति प्रतिपाद्यते, अथवा अयं विशेषः-अशुचौ च गर्भे संभवतीत्यशुचि शरीरं, || गर्भ-उदरमध्यं, चशब्दो वाशब्दार्थः अशुचौ वा गर्ने पुरीषादिप्राये संभवति-उत्पद्यते यस्माच्छरीरं तस्मादशुचीति, किंचान्यदित्ययमपरो हेतुरशुचित्वे अशुभपरिणामिपाकानुबंधादिति (१९२-११)अशुचिः परिणामो यस्य पाकस्य तेनानुबंधत्वाद्-अनुगतत्वात् , तमेवाशुभपरिणाम पाकं प्रकाशयति आर्तव इत्यादिना, आर्तवम्-ऋतौ शोणितं तस्मिन् आर्त्तवे सति, बिंदोराधानात् प्रभृतीति, बिन्दुः-शुक्रावयवः तदाधानात्-तत्प्रक्षेपात् प्रभृत्यौदारिकं कललादिभावेन परिणमते, अर्बुद-घनव्यूहोऽवय| पविभागः,सर्वश्चायमशुभपरिणामः पाकः कललाधवयवरूपस्तेनानुबद्धं दुर्गधम्-अशुभगंधं अत एव पूतिस्वभाव, दुरंतमिति पर्यव सानेऽपि कम्यादिपुंजो वा गृध्रसारमेयवायसादिभक्तं वा भस्मान्तमस्थिशकलानि वा, एवमिदं दुष्टान्तं शरीरं यतस्तस्मादशुचीति, |किंचान्यदिति प्रकारान्तरेणैवाशुचित्वप्रतिपादनं, अशक्यप्रतीकारत्वादिति (192-14) अशक्यः प्रतीकारो यस्याशुचित्वस्य, अशुच्यपनयनप्रकारश्च लोके जलक्षालनादिना प्रसिद्धः, उद्वर्तनं प्रतीतं, रूक्षणं रोधकपायादिमिः स्नानं जलेन अनुलेपनं // 453 // चन्दनादिकं धूपो विशिष्टगंधद्रव्यसमवायी प्रक(घ)ो-गंधापणिकं वासयुक्तिः पटवासादिका माल्यं मालाई पुष्पं, आदिग्रहणात् | // 453 // For Personal Private Use Only Jon Education international Page #477 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० ९ अध्या० ॥४५७॥ HIMSAMADHAN AIM | चिंतयन् कर्मनिर्जरणायैव घटते, निर्जरानुप्रेक्षा ९॥ पंचास्तिकायात्मकमित्यादिना (१९४-१६) लोकानुप्रेक्षास्वरूपं निरूपयति, पंचास्तिकाया धर्माधर्म्माकाशपुद्गलजीवाख्यास्ते आत्मानः- स्वरूपमस्येति, लोकमित्युपरिष्टाद्वक्ष्यति, विविधो नानाप्रकारः परिणामो यस्येति, तमेव विविधपरिणामं दर्शयति उत्पत्तिस्थित्यन्यतानुग्रहप्रलययुक्तं उत्पत्तिर्द्विविधा प्रतिक्षणवर्तिनी कालान्तरवर्तिनी च, प्रतिक्षणवर्त्तिनी अविभाव्या|न्त्यप्रलयानुमेया, प्रतिक्षणमन्यथाऽन्यथा चोत्पद्यन्ते परिमाणभावाः अस्तिकायाः, कालान्तरवर्तिनी मृद्रव्यं पिंडाद्याकारेण मृद्भावं प्रकीर्णमपहाय पिंडादिरूपेण परिणमते, स्थितिरवस्थानं अस्तिकायरूपेण सर्वदा व्यवस्थानात्, धर्मास्तिकायादिव्यपदेशं न जहते, ते सर्वदा व्यवतिष्ठत्येव वचनार्थपर्यायैः, अन्यता तूत्पत्तिस्थितिभ्यामन्यत्वं विनाशः, सोऽपि द्विविधः - क्षणिकः कालान्तरवर्ती च, विवक्षितक्षणाद्वितीयक्षणादन्यत्वमवश्यं भावीत्यवस्थान्तरापत्तिरेव विनाशो, न निरन्वयः क्वचिदस्ति प्रलयः, स्थित्युत्पत्ती अनुग्रहकारिण्यौ सच्चानां घटो हि समुत्पन्नस्तिष्ठंश्च जलाहरणधारणादिरूपेणानुगृह्णाति, प्रलयोऽपि कालान्तरभावी भवत्यनुग्राहको विनाशसंज्ञितः, कुण्डलार्थिनः कटकविनाशवत्, अत एव एमिरुत्पभ्यादिमिर्युक्तमुत्पन्यादिपरिणतिस्वभावमिति, विनाशो नानाप्रकारः स्वभावः स्वरूपं यस्य सुखदुःखप्रकर्षापकर्षस्वरूपत्वात् वैचित्र्याच्च कर्म्मपरिणतेः, एवं ह्यस्य चिन्तयतस्तस्वज्ञानविशुद्धिर्भवतीति लोकानुप्रेक्षा, एवम् उक्तेन प्रकारेण लोकस्वरूपमभिधाय ततस्तेषु जीवादिपदार्थेषु विशुद्धं निर्मलं शंकादिदोषरहितं ज्ञानं भवतीति, यथा भगवद्भिरुक्तं “सङ्घाई ठाणाई असासयाई" न कदाचिदस्मिन् व्यावर्णितलक्षणे लोके किंचित् स्थानमस्ति शाश्वतं यत्रात्यंतिकी निवृत्तिरात्मनो भवतीत्याह- परलोक निरपेक्षस्य च मोक्षायैव चेतोवृत्तिरनुगुणा भवतीति लोकानुप्रेक्षा १० ॥ For Personal & Private Use Only लोकानु प्रेक्षा ॥४५७॥ Page #478 -------------------------------------------------------------------------- ________________ श्रीस्वार्थ हरि० ९ अध्या० ||४५८ ।। अनादौ संसार (१९५ - १ ) इत्यादिना बोधिदुर्लभत्वानुप्रेक्षां निरूपयति, अनादाविति सर्वकालावस्थायिनि संसारे, किं स्वरूपेण १, नरकादिष्वित्याह, तेषुरभवग्रहणेषु पुनः पुनः चक्र इव परिभ्रमतो, न तत्कृतः प्राणिनः शारीरमानसैर्नानाप्रकारै| दु:खैरालीढस्य तच्चार्थाश्रद्धानाविरतिप्रमादकषायादिभिरुपहत मतेर्ज्ञानावरणाद्युदयाभिभूतस्य ज्ञानावरणादिकर्म्मचतुष्टयं घा - तिकर्म्म विशेषतो मोहनीयं सम्यग्दर्शनादिमार्गस्य विघातकमित्येतदेवाह - सम्यग्दर्शनादिनेत्यादि, सम्यग्दर्शन विरत्यप्रमादाक| पायविशुद्धो बोधिदुर्लभो भवतीति विभक्तिपरिणामेनामिसंबंधनीयं, जन्तुना दुर्लभ इति, बोधिशब्देनात्र चारित्रमेव विवक्षितं, अथवा पाठान्तरं सम्यग्दर्शनादिरेव बोधिः अपगत सकलशंकादिदोषः रहितो (दूपणेन) दुःखेन लभ्यत इति, एवं बोधेर्दुर्लभत्वमनुचितयतो बोधिं प्राप्य प्रमादो न भवतीति बोधिदुर्लभत्वानुप्रेक्षा ११॥ स्वाख्यातधर्म्मानुप्रेक्षां प्रतिपादयन्नाह - सम्यग्दर्शनप्रतिष्ठामन्तरेण न महाव्रतादिलाभः समस्ति, प्रागेव सम्यग्दर्शनं द्वारभूतं धर्म्मानुष्ठानस्येति प्रतिपादयति सम्यग्दर्शनद्वारेण (१९५७) धर्मावगाह इति, पंच महाव्रतानि साधनं यस्येत्यनेन समस्तमूलोत्तरगुणपरिग्रहः, आचारादीनि दृष्टिबादपर्यन्तानि द्वादशांगानि, अर्हत्प्रणीत आगमः, तेनोपदिष्टं तपत्रं यस्य धर्म्मस्य, चरणलक्षणस्येत्यर्थः, गुप्तिसमितिपरिपालनं विशुद्धं व्यवस्थानमस्येति गुप्तिभिः समितभिश्च परिपालनं- परिरक्षणं विशुद्धं निर्मलं | व्यवस्थानं - स्वरूपावस्थानं यस्य स तथोक्तः, संसारो नरकादिचतुष्टयं तस्मान्निर्वाहको निस्सारकः, न चासावभावीभवति मुक्तावस्थायामित्याह - निःश्रेयसमापक इति, निश्चितं श्रेयो निःश्रेयसं-स्वात्मन्येवावस्थानं समस्त कर्मापेतस्य निःश्रेयसमुच्यते तस्य प्रापकः, तस्य पर्यायान्तरस्योत्पादक इत्यर्थः, यशोविभवादियुक्तो भगवान् परमर्षिरिति समधिगतसकलज्ञानः तीर्थकर For Personal & Private Use Only बोधिदुर्लभधर्मस्वाख्यातवे ।।४५८।। Page #479 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० परीषहजयफलं ९ अध्या० नामकम्मोदयात् तीर्थस्य प्रयाणकः वन्दनपूजा)हन तेनामोधवचनेन स्वाख्यातः अहो इत्याश्चर्ये नापरेण केनचिदेवं कथितः | सुष्टु उत्सर्गापवादलक्षण आख्यातः धर्म इत्येवमस्य धर्मस्वाख्यातत्त्वमनुचिंतयतो मार्गाच्यवनेन तदनुष्ठानेन च । व्यवस्थानं भवतीति मार्गो रत्नत्रयं मुक्तेः स्वरूपं वा तसादच्यवनं-अपतनं तदिदं मार्गस्य सम्बन्धः तस्यानुष्ठानं श्रद्धानखा| ध्यायक्रियाचरणमिति,तदेव च परमार्थतोऽच्यवनं मार्गाद्यथोक्तक्रियानुष्ठानमित्येषा धर्मस्वाख्यातत्वानुचिन्तनानुप्रेक्षा१२॥ उक्ता अनुप्रेक्षाः सोदाहरणाः, सम्प्रति परीपहान् पक्ष्याम इति प्रतिजानीते मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहाः ॥२-८ ॥ सूत्रम् ॥ ___ अर्थशब्दः प्रत्येकमभिसंवध्यते, मार्गाच्यवनाथं निर्जरार्थ, परीषहसहने मार्गाच्यवनं प्रयोजनं, कदाचित् क्लिष्टचित्तः क्लीयत्वात् तत्सहनाप्रवृत्तः सन्मार्गात् प्रच्यवेतापि अतस्तत्सहनादरः, मार्गस्थस्य तु सम्यगधिसहमानस्य गिरेरिव निष्प्रकम्पचेतसो निराकुलिकध्यानस्य जायते कर्मनिर्जरा, एतदेवाह-सम्यग्दर्शनादेरित्यादि (१९५-१६) तच्चार्थश्रद्धानादिलक्षणो मार्गो निवृत्तेरात्यन्तिस्याः तस्मान्मार्गान् मा प्रच्युतिर्भविष्यतीति सह्यन्ते परीपहाः, तथा ज्ञानावरणादिकर्मक्षपणार्थ परिपोढव्याः परीषहाः, | सिद्धिप्राप्तिकारणसंवरविघ्नहेतवः परिषोढव्या परीषहा इति निर्वचनं,समन्तादापततः क्षुत्पिपासादयो द्रव्यक्षेत्रकालभावापेक्षाः पोढव्याः सहितव्याः परीषहाः,भण्यन्ते परीषात इति परीपहाः, कियंतस्ते के च पुनः किस्वरूपा वेत्याह-तद्यथेति संख्यादिनिरूपणोपक्रमणं । क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्याशय्यानिषद्याक्रोशयाचनाऽलाभरोगतृणस्पर्शमल सत्कारपुरस्कारप्रज्ञाज्ञानसम्यक्त्वानि ॥ १-१॥ सूत्रम् ।। ॥४५९॥ ॥४५५|| Jan Education International For Personal & Private Use Only Page #480 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ९ अध्या० क्षुपिपासादयः परीपहा द्वाविंशतिः, नामतोऽपि क्षुदादिनामानः खरूपमपि च शब्दार्थेनावेदितमेव, संख्यादीनां त्रयाणामपि प्रदर्शनं करोति भाष्यकार:-क्षुत्परीषहः१ पिपासार शीत३ मुष्णं४ दंशमशकं५ नाम्य मरतिः७ स्त्रीपरीषहः८ परीपहजयः |चर्यापरीषहः९ निषद्या१० शय्या११ आक्रोशः१२ वधः१३ याचनं१४ अलाभः१५ रोगः१६ तृणस्पर्शः१७ मल:१८ सत्कारपुस्कारो१९ प्रज्ञा२०७ ज्ञाने२१ अदर्शन२२ परीषह इति, तत्र क्षुत्परीषहः क्षुबेदनादिनाऽऽगमावहितेन चेतसा समयतोऽनेषणीयं परिहरतः क्षुत्परीषहजयो भवति, अनेषणीयग्रहणे तु न विजितः स्यात् क्षुत्परीषहः, एवं पिपासापरीषहोऽपि, एषणीयभावे तु प्राणिदयावता समस्तमनेषणीयं परिहरता शरीरस्थितिः कार्या, शीतपरीषहजयस्तु शीते पतति महत्यपि जीर्णवसनः | परित्राणवर्जितो नाकल्प्यानि वासांसि गृह्णाति शीतत्राणाय, आगमविहितेन विधिना एषणीयमेव कल्पादि गवेषयेत् परिभुजीत || वा, नोऽपि शीतार्तोऽग्निं ज्वालयेत् , अन्यज्वालितं वा नासेवते, एवमनुतिष्ठता शीतपरीषहजयः कृतो भवति, एवमुष्णतप्तोऽपि जलावगाहस्नानव्यजनवातान् वर्जयेद्, अभिधारेत वा छायादि वा, अत उष्णमापतितं सम्यक् सहते, नैवातपशीतोष्णत्रयाद् । वीभेति, देशमशकादिमिर्दश्यमानोऽपि न ततः स्थानादपगच्छेत् , न च तदपनयनार्थ धूमादिना यतते, न च व्यजनादिना निवारयेदित्येवं दंशमशकपरीपहजयः कृतः स्यात् , नान्यथेति ॥ | नाग्यपरीषहस्तु न निरुपकरणतैव दिगम्बरभोतादिवत्, किं तर्हि?,प्रवचनोक्तेन विधानेन नाम्य,प्रवचने तु द्विविधः कल्पः जिनकल्पः | स्थविरकल्पश्च, तत्र स्थविरकल्पे परिनिष्पन्नः जिनकल्पी भवति, तत्र क्रमेण धर्मश्रवणसमनन्तरं प्रव्रज्याप्रतिपत्तिः, ततो द्वादश वर्षाणि ॥४६०॥ सूत्रग्रहणं,पश्चाद्वादश वर्षाण्यर्थग्रहणं,ततो द्वादश देशदर्शनं,कुर्वन्नेव च देशदर्शनं निष्पादयति शिष्यान् ,शिष्यनिष्पत्तेरनन्तरं प्रतिपद्यते CERICommangamaxom ॥४६०॥ HOSHIATIONS Join Education international For Personal Present Page #481 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ९ अध्या० अचेलकपरीषहजयः ऽभ्युद्यतविहारं, स च त्रिविधो-जिनकल्पः शुद्धिपरिहारः यथालब्दश्व, तत्र जिनकल्पप्रतिपत्तियोग्य एवं जिनकल्पं प्रतिपत्तुकामः प्रथममेव तपःसत्त्वादिभावनामिरात्मानं भावयति, भावितात्मा च द्विविधे एव परिकर्मणि प्रवर्तते, यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्म चेष्टते,अथ पाणिपात्रलब्धिर्नास्ति ततः प्रतिग्रहधारित्वपरिकर्मणि प्रवर्तते, तत्र यः पाणिपात्रलब्धिसम्पनस्तस्योपधिरवश्यतया रजोहरणं मुखवत्रिका च, कल्पग्रहणविधिश्चतुर्विधः पंचविधो वा, प्रतिग्रहधारिणस्तु नवप्रकारोऽवश्यतया, कल्पग्रहणाद् दशविध एकादशविधो द्वादशविधो वा उपधिरागमेऽभिहितः, एवंविधं नाम्यमिष्टं, दशविधसमाचार्या चेमाः पंच तेषां | सामाचार्यः-आपृच्छना मिथ्यादुष्कृतमावश्यकी निषीधिकी गृहस्थोपसंपच्च, उपरितनी वा त्रिप्रकारा सामाचारी, आवश्यक्यादिका, श्रुतसंपदपि तेषामाचारवस्तु नवमस्य पूर्वस्य जघन्यतः, तत्र हि कालः परिज्ञेयो (गुणनादिना), उत्कृष्टेन दश पूर्वाणि मिनानि, न सम्पूर्णानि, वचर्षभनाराचसंहननाश्च ते वज्रकुड्यकल्पधृतयः,स्थितिरपि तेषां क्षेत्रादिकाऽनेकभेदा, क्षेत्रतस्तावत् जन्मना सद्भावेन च सर्वास्वेव कर्मभूमिषु, संहरणतः कदाचित् कर्मभूमावकर्मभूमौ वा, अवसर्पिण्यां कालतः तृतीयचतुर्योः समयोः जन्म, त्रिचतुर्थपंचमीपु सद्भावः, चतुां लब्धजन्मा पंचम्यां प्रत्रजति, उत्सपिण्या दुष्षमाद्यासु त्रिपु कालविभागेषु जन्म, द्वयोस्तु सद्भावः, सामायिकच्छेदोपस्थाप्ययोर्जिनकल्पप्रतिपत्तिः चरणयोः, एवं तीर्थपर्यायागमवेदादिकाऽपि स्थितिरुपयुज्यागमानुसारेण वाच्या,ननु च अचेलकादिर्दशविधः कल्पस्तत्राचेलक्यं स्फुटमेवोक्तं, तत्र मध्यमतीर्थकरतीर्थवर्तिनां सामायिकसंयतानां चतुर्विधः कल्पोऽवस्थितोऽवश्यंतया करणीयः, यथाह-"शय्यातरपिंडत्यागः कृतिकर्म च तथा व्रतादेशः । पुरुषज्येष्ठत्वं च हि चत्वा रोऽवस्थिताः कल्पाः ॥ १॥" पड्डिधश्चानवस्थितकल्पः, यथोक्तं-"आचेलक्यौदेशिकनृपपिंडत्यागमासकल्पाच । वर्षाविधिः प्रति ॥४६१॥ ॥४६॥ For Personal Private Use Only Jon Education roernational Page #482 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि० ९अध्या अचेलकपरीपहजयः क्रमणविधानं चानवस्थिताः कल्पाः॥१॥" आद्यचरमतीर्थकरतीर्थवर्तिनां तु दशविधोऽप्यवस्थितः कल्पः । “अस्य तु पुनर्भगवतस्तीर्थकरवर्द्धमानचन्द्रस्य । स्थित एवेष्टः कल्पः स्थानेषु दशस्वपि यथावत् ।।१।।" किं पुनः कारणमेतदेवं तीर्थकृतां विषममुपदेशनं', "आर्जवजडा अनार्जवजडा[श्चेति] वृषभवीरतीर्थकालभवाः । मनुजा यस्मात्तस्मात् कल्पः स्थित एव स प्रोक्तः ॥१॥" | सत्यमुक्तं, आचेलक्यमुक्तं तत्तु यथोक्तं तथा कर्त्तव्यं, तीर्थकृतकल्पस्तावदन्य एव, मतिश्रुतावधिज्ञानिनः प्रतिपन्नचारित्रास्तु चतु ओनिन इति युक्तमेव तेषां पाणिपात्रभोजित्वम् , एकदेवध्यपरिग्रहाच, साधवस्तु तदुपदिष्टा बारानुष्ठायिनो जीर्णखंडितासर्वत|नुप्रावरणाः श्रुतोपदेशेन विद्यमानैवंविधवाससोऽपि अचेलका एव, यथा आपगोत्तरणे शाटकपरिवेष्टितशिराः पुरुषो नग्न उच्यते | सवस्त्रकोऽपि तथाऽत्र गुह्यप्रदेशस्थगनाय गृहीतचोलपट्टकोऽपि नग्न एवेति, योषित् काचित् परिजीर्णशाटिकापरिधाना तंतुवा| यमाह-'नग्नाऽहं देहि मे शाटिका' इति, एवं साधवोऽप्यमहाधनमूल्यानि खंडितानि जीर्णानि च बिभ्रतः श्रुतोपदेशाद्धर्मबुद्ध्या | नाग्न्यभाज एवेति, चारित्रसूत्रे शुद्धपरिहारिकान् वक्ष्यामः, अथालंदिकास्तु भण्यन्ते, लन्दमिति कालस्याख्या, तच्च पंचरात्रं, |तेपां हि पंचको गच्छः, सामाचारी तु तेषां जिनकल्पिकैस्तुल्या सूत्रप्रमाणभिक्षाचर्याकल्पान् विहाय, तत्रापरिसमाप्ताल्पसूत्रार्थास्तु गच्छप्रतिबद्धाः, तत्र केचिजिनकल्पिकाः यथालंदिनः, तत्र जिनकल्पिका निष्प्रतिकर्मशरीराः समुत्पन्नरोगाश्चिकित्सायां न प्रवर्त्तते, | नेत्रमल्याधपि नापनयंति, स्थविरकल्पास्तूत्पनरोगं गच्छे प्रक्षिपति, गच्छोऽपि प्रासुकैषणीयेन कर्म करोति भेषजादिना, स्थवि| रकल्पिकाश्चैकैकप्रतिग्रहधारिणः सप्रावरणाः, जिनकल्पिकानां तु वस्त्रपात्राणि भाज्यानि, एकत्र पंचरात्रचारिण एते, गणप्रमाणं जघन्यतस्त्रयो गणाः शतश उत्कृष्टः, मिक्षाचर्या तु तेषां पंच पंचैव, एकवीथौ चरन्तः पंचभिः षट्कर्मासकल्पं प्रतिसमापयंति, ॥४६२२॥ |॥४६२॥ For Personal Present Join Education international Page #483 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि० ९ अध्या० ॥४६३॥ स्थितास्थित कल्पयोः शुद्धयोरपि ते भवंति एवमेते जिनकल्पिकादयो गच्छनिर्गताः, तत्र यद्येवंविधं नाग्यमिष्यते ततो नागमो| परोधः, अथ परिधानकपरित्यागमात्रं ततस्तदप्रमाणकं न मनांसि प्रीणयति जैनेन्द्रशासनानुसारिणामिति, स्थविरकल्पिकास्तु | चतुर्दशविधोपधय उत्सर्गापवादव्यवहारिणः औपग्राहिकोपधिधारणादीनां गच्छ्वासिनां च पारमार्षप्रवचनानुसारिणां नाश्यपरी| पहजयः संभवतीति नान्येषां ६ | अरतिरुत्पद्यते कदाचिद्विहरतस्तिष्ठतो वा सूत्रोपदेशात्, तत्रोत्पन्नारतिनापि सम्यग्धर्मारामरतिनैव भवितव्यं, एवमरतिपरी पहजयः ७ स्यादिति, न स्त्रीणामंगप्रत्यंगसंस्थानहसितललितविभ्रमादिचेष्टाः चिंतयेत् न जातुचिच्चक्षुरपि तासु निवेशयेत् मोक्षार्गार्ग लासु | कामबुद्ध्या, एवं स्त्रीपरीषहजयः८ कृतो भवति, वर्जिताऽलस्यः ग्रामनयन (गर) व सतिनिर्ममत्वः प्रतिमासं चर्यामाचरेदित्येवं चर्यापरीषहजयः ९, निषीदंत्यस्यामिति निषद्या-स्थानं स्त्रीपशुपण्डकविवर्जितमिष्टानिष्टोपसर्गजयिता तत्रानुद्विगेन निषद्यापरीषह जयः कार्यः १०, शय्या संस्तारकश्चम्पकादिपट्टो वा मृदुकठिनादिभेदेन वोच्चावचः प्रतिश्रयो वा पांशूत्करप्रचुरः शिशिरो बहुधर्म्मको वा तत्र नोद्विजेत कदाचनेति शय्या परीष हजयः ११, आक्रोशः अनिष्टवचनं तद् यदि सत्यं कः कोपः १ शिक्षयति हि मामयमुपकारी न पुनरेवं करिष्यामीत्यत्र त्वया सुतरां कोपो न कर्त्तव्य इत्याक्रोशपरीषहजयः १२, वधः- ताडनं पाणिपाणिलताकशादिभिस्तदपि | शरीरकमवश्यंत या विध्वंसत एवेति मत्वा सम्यक् सहितव्यम्, अन्यदेवेदमात्मनः पुद्गलमंहतिरूपं, आत्मा पुनर्न शक्यत एव ध्वंसयितु| मतः स्वकृतकर्म्मफलमुपनतमिदं ममेति सम्यक् सहमानस्य वधपरीषहजयः १३, याचनं मार्गणं भिक्षोर्वस्त्र पात्रान्नपानप्रतिश्रयादेः | परतो लब्धव्यं सर्वमेव साधुना अतो याचनमवश्यमेव कार्यमित्येवं याच्यापरीषहजयः १४, अलाभस्तु याचिते सति प्रत्याख्यानं For Personal & Private Use Only अरत्यादिपरीषहजयः ॥४६३॥ Page #484 -------------------------------------------------------------------------- ________________ अरत्यादि श्रीतचार्थ हरि० ९ अध्या० परीषहजयः | विद्यमानमविद्यमानं वा न ददाति यस्य स्वं तत् ,कदाचिद्वादत्ते,अल्पं वा कदाचित् परः, तत्रापरितोषो नायच्छति सति,यथोक्तं-"बहुं परघरे अत्थी'त्यादि, अलाभे च प्रसन्नात्मनैव भवितव्यं अलाभपरीषहजयः१५, रोगो-ज्वरातिसारकासश्वासादिस्तस्य प्रादुर्भावे | सत्यपि न गच्छनिर्गताश्चिकित्सायां प्रवर्त्तन्ते,गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यक् सहते, प्रवचनोक्तेन वा विधिना प्रतिकारमा चरंतीति रोगपरीषहजयः१६,अशुषिरतणस्य दर्भादेः परिभोमोऽनुज्ञातो गच्छनिर्गतानां,गच्छवासिनां च तेषां शयनमनुज्ञातं नि| शय्यन्ते, तान् दर्भान् भूमावास्तीर्य संस्तारकौ च दर्भाणामुपरि विधाय शेरते, चौरैरुपकरणापहृतौ वा प्रतनुकसंस्तारकादिपट्टको वा अत्यन्तजीर्णत्वात्तृणाद्यपि तत् परुपकुशदर्मादितृणसंस्पर्श सम्यगधिसहते यस्तस्य तृणपरीषहजयः१७, रजः-परागमात्र मलस्तु स्वेदवारिसम्पर्कात् कठिनीभूतो वपुषि स्थिरतामितो ग्रीष्मसंपातजनितधर्मजलादातांगतो दुर्गधिर्महान्तमुद्वेगमापादयति,तदपनय| नाय कदाचिदभिषेकाचभिलाषं न करोतीति मलपरीषहजयः१८,सत्कारो-भक्तपानवस्त्रपात्रादिना परतो योगः पुरस्कारः-सद्भूतगुणोत्कीर्तनं वन्दनाभ्युत्थानासनादिव्यवहारश्च, तत्रासत्कारितोऽपुरस्कारितो वा न द्वेषं यायात् न द्वेषयेच मनोविकारेणात्मानमिति सत्कारपुरस्कारपरीषहजयः १९, प्रज्ञायतेऽनयेति प्रज्ञा-बुद्ध्यतिशयः तस्मात्तत्प्राप्तौ न गर्वमुद्रहत इति प्रज्ञापरीषहजयः २०, प्रज्ञाप्रतिपक्षेणाप्यबुद्धिकत्वेन परिषहो भवति, नाहं किंचिजाने मूर्योऽहं सर्वपरिभूत इत्येवं परितापमुपागतस्य परीषहस्तदकरणात् कर्मविपाकोऽयमिति परीषहजयः, ज्ञानं तु श्रुताख्यं चतुर्दश पूर्वाण्येकादशांगानि समस्तश्रुतधरोऽहमिति गर्वमुबहते, तत्रागर्वकरणात् ज्ञानपरीषहजयः, ज्ञानप्रतिपक्षेणाप्यज्ञानेनागमशून्यतया परीषहो भवति, ज्ञानावरणोदयात् क्षयोपशमोदयविज्जूंमितमेतदिति, स्वकृतकर्मफलपरिभोगादपैति तपोऽनुष्ठानेन वेत्येषमालोचयतो ज्ञानपरीषहजयो भवति २१॥ अदर्शनपरीषहस्तु ॥४६४॥ ॥४६४॥ Jan Education r ational For Personal Use Oy Page #485 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थहरि० ९ अध्या० ॥४६५॥ | सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसंगश्चाहं तथापि धम्मधिम्र्म्यात्मदेवनारकादिभावाभेक्षे अतो मृषा समस्तमेतदिति | अदर्शनपरी पहः, तत्रैवमालोचयेद् धर्म्माधर्मौ पुण्यपापफललक्षणौ यदि कर्म्मरूपौ पुद्गलात्मकौ ततस्तयोः कार्यदर्शनादनुमान| समाधिगम्यत्वं, अथ क्षमाक्रोधादी धर्माधर्मौ ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्षविरोधः, विज्ञानात्मकत्वादात्मनः न प्रलंभो विद्यत एव देवास्त्वन्त्यन्ततरतम (विषय) सुखासक्तत्वान्मनुष्यलोके च कार्याभावाद् दुष्षमानुभावाच्च न दर्शनगोचरं प्रयांति, नारकास्तु तीव्रवेदनार्त्ताः पूर्वकृत कम्र्मोदयनिगडबन्धनवशीकृतत्वाद स्वतंत्राः कथमायान्तीत्येवमालोचयतः अदर्शनपरीषहजयो भवति २२ । इतिशब्द इयत्ताप्रदर्शनार्थः, एत इति (१९२-७) क्षुदादयोऽदर्शनान्ताः प्रत्यक्षीकृताः द्वाविंशतिरिति, न न्यूनाः, नाधिकाः, क्षमादिदशलक्षणस्य धर्मस्य विघ्नहेतवः अंतरायकारणभूताः । यथोक्तं संवराख्यं प्रयोजनमभिसमी| क्ष्याभिसंधाय संवरफलं चाभिसंधाय मोक्षं रागद्वेषौ निहत्येति, केचिद्रागादुदयमासादयंति केचिद्वेषादित्यतः सर्व एवैते दुष्यंति, समापतिताः समन्तात् परीषोढव्या भवतीति । 'पंचानामेव चे' त्यादिना सूत्रं, पंचानामेव, न चतसृणां कर्म्मप्रकृतीनां उदयाद्विपा| काद्वा द्वाविंशतिः परीषहाः समुपजायंते, काः पुनस्ताः पंच कर्म्मप्रकृतय इति नामग्राहमाचष्टे - ज्ञानावरणस्य वेद्यस्य मोहनीयस्य तथा मोहनीयं द्विप्रकारं - दर्शनमोहनीयं चारित्र मोहनीयं च, तथाऽन्तरायस्येत्येवमेतासु पंचसु प्रकृतिषु । गुणस्थानेषु के क्वेत्याहसूक्ष्म सम्परायच्छद्मस्थवीतरागयोश्चतुर्दशेति ॥ ९-१० ।। सूत्रम् ॥ स्वामिविशेषावधारणं चतुर्दशानां परीपहाणां, सम्परायः - कषायो लोभाख्यस्तस्य बादराणि खण्डानि परिशादितानि नवमे गुणस्थाने, दशमे सूक्ष्मलोभपरमाणवो विद्यतेऽतः सूक्ष्मः सम्परायो यस्यासौ सूक्ष्म संपरायः शमकः क्षपको वा संयतो मूलोत्तरगुण For Personal & Private Use Only DOCJO-DOG-0 परीषाणां गुणस्थानावतारः ॥४६५॥ Page #486 -------------------------------------------------------------------------- ________________ हरि० प्रतिपन्नस्तस्मिन् सूक्ष्मसम्परायसंयतेऽमी चतुर्दशपरीपहाः संभवंति उदयमासादयंतीतियावत् छद्म-आवरणं तत्र स्थितः छद्मस्थ:श्रीतत्वार्थ-10 सावरणज्ञान इति, वीतो-गतो रागः सकलमोहोपशमात् समस्तमोहक्षयाच्च, यत्प्रक्रमेणकादशद्वादशगुणस्थानवर्तिनौ संयतौ परिण परीपहाणां गुणस्थाना९ अध्या ोते, छमस्थवीतरागसामान्याच्चैकवचनं, सूक्ष्मसंपरायश्च छद्मस्थवीतरागश्चेति द्वन्द्वः, तयोश्चतुर्दशेति भाष्यं, परिपठिताः परीपहाः | वतार क्षुदादयो मलावसानाः।। भवस्थस्य केवलिनः शेषकर्मकारणाभावाद्वेदनीयसंभवाच्च तदाश्रया एव परीषहा भवतीत्याह एकादश जिने ॥९-११॥ सूत्रम् ॥ एकादशैव परोषहाः। पूर्वोक्तचतुर्दशमध्यादपनीय अमून् प्रज्ञादीन् अलामाख्यास्त्रीन् एकादश शेषा भवंति वेदनीयका|श्रयाः, जितेषु मोहपुरस्सरेषु ज्ञानदर्शनावरणान्तरायेषु क्षयमात्यंतिकमुपगतेषु, घातिकर्मसत्पन्नसकलज्ञेयग्राहिनिरावरणज्ञानो जिनः | केवलीतियावत् , तत्रान्त्योपान्त्ययोर्गुणस्थानयोर्जिनत्वं तत्र संभवः ॥ सर्वेषां परीपहकारणानामुदयसंभवमंगीकृत्याह बादरसम्पराये सर्वे ॥९-१२॥ सूत्रम् ॥ बादर:-स्थूलः सम्परायः-कपायस्तदुदयो यस्यासौ बादरसम्परायसंयतः, स च मोहनीयप्रकृतीः काश्चिदुपशमयतीति उपशमकः काश्चित् क्षपयतीति क्षपकः, तत्र सर्वेषां द्वाविंशतेरपि क्षुदादीनां परीषहाणामदर्शनान्तानां संभव इति ॥ उक्ता गुणस्थानेषु यथासंभवं । | परीषहाः, सम्पति कर्मप्रकृतिध्वन्तर्भावकथनायाह॥४६६।। ज्ञानावरणे प्रज्ञाज्ञाने ॥ ९-१३ ॥ सूत्रम् ॥ ॥४६६॥ प्रज्ञापरीषहः अज्ञानपरीषहश्च ज्ञानावरणे भवतः, ज्ञानावरणक्षयोपशमात् प्रज्ञा ज्ञानं च, सत्येव हि ज्ञानावरणे तदुद्भवतः। Jon Education traernational For Personal Private Use Only Page #487 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० ९ अध्या० ॥४६७॥ दर्शन मोहान्तराययोरदर्शनाला भौ ।। ९-१४ ॥ सूत्रम् ॥ दर्शनमोहः - अनन्तानुबंधिनो मिथ्यात्वादि, तत्र च यथासंख्यमिति तत् क्रमेण, दर्शनमोहे दर्शनपरीपहः लाभान्तराये | चालाभपरीपहः, अदर्शनं- अश्रद्धानं देवादिसद्भावविषयं अतो मिध्यात्वानुबंधात् दर्शनमोहतः स इति । चारित्रमोहे नाग्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ।। ९-१५ ।। सूत्रम् ।। दर्शनमोहनजे शेषं चारित्रमोहनीयं, चारित्रं-मूलोत्तरगुणसंपत्तिः मोहात्तत्पराङ्मुखत्वाच्चारित्र मोहनीयं, तदुदये सति नाश्यादयः सप्त परीषहा भवंति, नाग्यात् जुगुप्सोदयात् अरत्युदयादरतिः वेदोदयात् स्त्रीपरीषहः निषद्यास्थानासेवित्वं तु भयोदयात् क्रोधोदयादाक्रोशपरीषहः मानोदयाद् याच्ञा परीषहः लोभोदयात् सत्कारपरीषह इति, वेदनीये शेषाः । ९ - १६ ।। सूत्रम् ।। वेदनीयकम्मोंदये शेषाः एकदश परीषहाः संपतंति कुतः शेषाः, (१६७-१७) उपर्युक्तेभ्योऽन्ये शेषाः, के पुनरुक्ताः १, प्रज्ञाज्ञानअदर्शननाम्यादयः, एभ्यः शेषाः केवलिनि ते संभवंति, एकादश जिने प्रागुक्ताः क्षुत्पिपासाशीतोष्णदंशमशक| चर्याशय्यावधरोगतृणस्पर्शमलपरीपहाख्या इति, एवमेते व्याख्यातनिमित्तलक्षणविकल्पाः बादरसंपरायात् सर्वे भवंति, परतस्तु | नेयंतः, तत् किमेते कदाचित् सर्वेऽप्ये कस्य जन्तोयौगपद्येन संभवंति न वा संभवतीत्याह-एकादयो भाज्या युगपदेकान्नविंशतेः ।। ९-१७ ॥ सूत्रम् ॥ एषा द्वाविंशतिः परीषहाणामित्यादि (१९८-२) भाष्यं, एकादय इति तद्गुणसंविज्ञानो बहुब्रीहिः, अथवैकशेषः, एकश्चा For Personal & Private Use Only परीपहाणां कर्मस्य वतारः ॥४६७॥ Page #488 -------------------------------------------------------------------------- ________________ चारित्राणि श्रीतच्चार्थ हरि० ९अध्या० । सावादिश्चैकादि, एक आदिर्येषां ते एकादयः, एकादिश्च एकादयश्च एकादयः तदेते द्वाविंशतिपरीपहाः भाज्या-विकल्प्याः युगप देकस्मिन् जंती, कस्यचिदेकः कस्यचिद्वौ कस्यचित्रयस्तावद्यावदेकोन्नविंशतिरविरोधाद् युगपदेकत्रोदयंते, विरोधात्तु न द्वाविंशतिरप्येकस्मिन् युगपदिति । कथं पुनरेकोनविंशतिर्युगपत् न पुनाविंशतिरपीत्याह-अत्यन्तविरोधित्वादिति, शीतोष्णलक्षणयो| रसहावस्थानलक्षणो विरोधः परस्परपरिहारेण स्थितिः, अत्यन्तग्रहणं पर्यायनयविवक्षाप्राधान्यख्यापनार्थ, शीतोष्णपर्यायावत्यन्तभिन्नौ विरुद्धौ, तयोश्चैकस्मिन् काले नैकत्वेनावस्थानं, द्रव्यार्थिकस्य तु तदेव द्रव्यमपास्तसमस्तपर्यायं शीतमुष्णं चेत्यवस्थितशीतपुरुपबदुष्णीभूतसर्पवद्वा नास्ति कश्चिद्विरोधः, तथा चर्याशय्यानिषद्यानामेकस्य संभवे द्वयोरभावः चर्यायां सत्यां निपद्याचर्ययोरभावः निषद्यायां तु शय्याचर्ययोरभावः शय्यायां पुनः निषद्याचर्ये न भवत इति तयोर्वर्जन ॥ इत्युक्तः परीपहजयः, सम्प्रतिः प्रस्तावप्राप्तं चारित्रमुच्यते सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातानि चारित्रम् ।। ९-१८ ॥ सूत्रम् ॥ ___ सामायिकादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः, एकमेव चारित्रं संयमभेदं मन्यमानो भाष्यकृदाह-सामायिक|संयम (१९८-८) इत्यादि, सर्वसावद्ययोगविरतिलक्षणं सामायिक, तद्विशेषा एव च च्छेदोपस्थाप्यादयो विशुद्धतराध्यवसायविशेषाः,सावद्ययोगविरतिरूपं सामायिकं द्विप्रकार-इत्वरकालं यावजीविकं च,तत्राचं प्रथमान्त्यतीर्थकरतीर्थयोः प्रव्रज्याप्रतिपत्तावारोपितं शस्त्रपरिज्ञाध्ययनादिविदः श्रद्दधतः छेदोपस्थाप्यसंयमारोपणं विशिष्टतरत्वाद्वितरतः सामायिकव्यपदेशं जहातीत्यत इत्व-| रकालं, मध्यमतीर्थकृतां विदेहक्षेत्रवर्तिनां च यावजीविकं प्रव्रज्याप्रतिपत्तिकालादारभ्य प्राणप्रयाणकालादवतिष्ठते, प्रथमान्त ॥४६८॥ ॥४६८॥ Jan Education International For Personal & Private Use Only s Page #489 -------------------------------------------------------------------------- ________________ श्रीनच्चार्थहरि० अध्याय भेदाः तीर्थकरशिष्याणां सामान्यमामायिकपर्यायच्छेदो विशुद्धतरायां सर्वसावद्ययोगविरतावस्थानं विविक्ततरमहावतारोपणं छेदोपस्था-10 |प्यसंयमः,छेदोपस्थापनमेव छदोपस्थाप्य,पूर्वपर्यायच्छेद मति उत्तरपर्याय उपस्थान भावे यतो विधानात् , तदपि द्विधा-निरतिचार- चारित्र मातिचाग्भेदन, नत्र शैक्षस्य निरतिचारमधीतविशिष्टाध्ययनविदः, मध्यमतीर्थकरशिष्यो वा यदोपसम्पद्यते चरमतीर्थकरशिष्या|णामिति, मातिचारं तु मूलगुणस्थानस्य पुनर्वतारोपणाच्जदोपस्थाप्यं. उभयं चैतन् सातिचारं निरतिचारं च स्थितकल्प एव आद्यान्ततीर्थकरयोग्वेत्यर्थः २। परिहारः-तपोविशेषस्तेन विशुद्धिकं चेति, तदपि द्वेधा-निर्विश्यमानकं निर्विष्टकायिकं च, तत्र निर्विश्यमानकमासेव्यमानकं, परिभुज्यमानकमित्यर्थः, निर्विष्टकायिकमासेवितमुपभुक्तं, तत्महयोगात् तदनुष्ठायिनोऽपि निविश्यमानकाः, निर्विष्टकायिकास्तु निविष्टः कायो येपामस्ति ने निर्विष्टकायिकाः तत्सहयोगात् तेनाकारेण तपोऽनुष्ठानद्वारण परिमुक्तः कायो यैरिति, परिभुक्ततादृग्विधतपमो निविष्टकायिका इत्यर्थः, परिहारविशुद्धिकं च तपः प्रतिपमानां नवको गच्छः, तत्र परिहारिणश्रन्धारः अनुपरिहारिणोऽपि चत्वारः, कल्पस्थित एकः, वाचनाचार्य इत्यर्थः, सर्वे च ने श्रुताधतिशयमसम्पन्नाः तथापि रुच्या कल्प| स्थित एकः कश्चिदवस्थाप्यते, तत्र ये कालभेदेन विहितं तपोऽनुतिष्ठं ते परिहारिणः, नियताचाम्लभक्तास्त्वनुपरिहारिणः, तेषा| मेवासि मगम्तपुद्गलानां (शिशिरादितपोवना) परिहारिणां महायके वर्नते. कास्थितोऽपि नियताचाम्लभक्त एव, तच्च तपः। परिहारिणां ग्रीष्मे चतुर्थषष्ठाष्टमभक्तलक्षणं जघन्यमध्यमोन्कृष्टक्रमेणैव गिशिरकाले पष्ठाष्टमदशमानि जघन्यमध्योत्कृष्टानि वर्षास्वष्टमदशमद्वादशभक्तानि, जघन्यमध्यमोत्कृष्टानि, पारणकालेऽप्याचाम्लमेब पारयति, उक्तविधानं तपः पण्मासं कृत्वा परिहारि ||४६९|| | णोऽनुपरिहाग्न्यिं प्रतिपाने, अनुपरिहारिणोऽपि परिहारिणो भवंति, नेऽपि पण्मामान विदधते तपः, पश्चात् कल्पस्थित एकाक्येव ॥४६॥ Jan Education International For Personal & Private Use Only Page #490 -------------------------------------------------------------------------- ________________ ति, एवमेष परिहारविशुद्ध चारित्र श्रीतस्वार्थ हरि० ९अध्या० पण्मासायधिक परिहारतपः प्रतिपद्यते, तम्य चकोऽनुपरिहारीभवति, तन्मध्येऽपरश्वेकः कल्पस्थित इति, एवमेष परिहारविशुद्धः संयमोऽष्टादशभिर्मासैः परिसमाप्तिमुपयाति, परिसमाप्ते तु तस्मिन् पुनस्तदेव केचित् परिहारतपः प्रतिपद्यन्ते स्वशक्त्यपेक्षया केचिट्ठा .. जिनकल्पमपरं तु गच्छमेव प्रविशंतीति, परिहारविशुद्धिकाश्च स्थितकल्प एव प्रथमचरमतीर्थयोरेव, न मध्यतीर्थष्विति ३।। सूक्ष्मसंपरायसंयमस्तु श्रेणिमारोहतः प्रपततो वा भवति, श्रेणिरपि द्विप्रकाग-औपशमिकी क्षायिकी च, तत्रौपशमिकी | | अनन्तानुबंधिनो मिथ्यात्वादित्रयं नपुंसकतीवेदी हास्यादिपदकं पुंवेदः अप्रत्याख्यानप्रत्याख्यानावग्णाः संज्वलनाचेति अम्याश्च प्रारंभकोऽप्रमत्तसंयतः, अपरं तु बुवने-अविरतदेशप्रमत्ताप्रमत्तविरतानामन्यतमः प्रारभते, म चानन्तानुबंधिनश्चतुरोपि ममकम | शमयति अन्तर्मुहर्तेन, ततो दर्शनत्रिकं, तत उदीर्णपुमानारोहन नपुंसकं वा वेदं, ततः स्त्रीवेदं, योषिदारोहंती प्राग नपुंसकवेद, ततः पुरुपवेद, तृतीयप्रकृतिरपि आरोहन प्राक स्त्रीवेदं, ततः पुंवेदं, नतोऽपि हास्यादिपटक, ततो नपुंमकवेदं, ततोऽप्रत्याख्यानानां . प्रत्याख्यानावरणानां च युगदेव द्वौ क्रोधौ, पश्चात् संज्वलनक्रोधान्तरितौ शमयति पुनः द्वौ मानौ, पश्चात् संज्वलमानं, पुन माये, ततः संज्वलनमायां, पुनद्वौ लोभी पश्चात् संज्वलनलोभं संख्येयानि खंडानि कृत्वा क्रमेण चोपशमय्य पश्चिमखंडमसंख्ये| यानि खंडानि करोति, ततः प्रतिसमयमसंख्येयभागमुपशमयन् ममस्तमन्तमुहत्तेन शमयति, तांश्चासंख्येयान भागान् शमयन | सूक्ष्मसंपरायसंयमीभवति, अत्यन्तविशुद्धाध्यवसायो दशमगुणस्थानवर्ती श्रेण्यारोहे वर्तमानम्य शुद्धमवतरतः संक्लिष्ट, सूक्ष्मः| इलक्ष्णावयवः कषायः संसारभ्रान्तिहेतुर्यत्र तत् मूक्ष्मसंपरायं, स चोपशान्तकपायोऽपि म्वल्पप्रत्यायलाभात् दग्घांजनदुमवदुदकसेचनादिप्रत्ययभाजोऽकुरादिरूपेण भश्मच्छन्नाग्निवद्वा, तदिधनादिप्रत्ययस्वरूपमुपदर्शयतिः, तद्वदमौ मुखवस्विकादिषु ममन्वम ॥४७०|| ॥४७०॥ Jan Education r ational For Personal Private Use Only Page #491 -------------------------------------------------------------------------- ________________ श्रीतार्थ हरि० ९ अध्या० | ४७१ ।। | मीरणेन संधुक्षमाणः कपायानिश्चरणेन्धनमामूलतो दहन् प्रच्यवते, प्रतिविशिष्टाध्यवसायादिति, क्षाविकी तु श्रेणिरनन्तानुबंधिनो मिध्यात्वमिश्रसम्यक्त्वानि अप्रत्याख्यानप्रत्याख्यानावरणे नपुंमकस्त्रीवेदौ हास्यादिषट्कं पुंवेदं संज्वलनाश्च. अस्यास्त्वाहारोहकः अन| न्तानुबन्धिनो युगपदेव क्षपयन्त्यन्तर्मुहूर्त्तेन, ततः क्रमेण दर्शनत्रिकं ततः प्रत्याख्यानाप्रत्याख्यानावरणे युगपदेव क्षपयितुमारभते, मध्यभागे चैषामिमाः पोडश प्रकृतीः क्षपयति, नरकतिर्यग्गी एनदानुपूर्व्या एकद्वित्रिचतुरिन्द्रियजातयः आतपोद्योतत्रमस्थावरचादर सूक्ष्मनामानि ततो निद्रानिद्रां प्रचलाप्रचलां स्त्यानर्द्धि, ततोऽष्टानां शेषं ततोऽनुदीर्ण वेदं जघन्यं पूर्ववत्, ततो हास्यादिपदकं, ततोऽप्युदितं वेदं ततो संज्वलनानामेकैकं क्रमेण क्षपयति, मावशेषे च पूर्वसंज्वलनकपाये उत्तरं क्षपयितुमारभते, सर्व शेषं चोनरेणैव सह क्षपयति यातत् संज्वलन लोभसंख्येयभागः, तमपि संख्येयभागमसंख्येयानि खंडानि कृत्वा प्रतिसमय मेकैकं खंड क्षपयति तदा सूक्ष्मसम्परायसंयमी भवति, तदा सूक्ष्ममोहनीयोपशमे तु एकादशगुणस्थानप्राप्तः उपशान्तकपायो यथाख्यातसंयमो भवति, क्षपकस्तु सकलमोहार्णवमुत्तीणों निर्ग्रन्थाय यथाख्यातसंयमीजायते, अथशब्दो यथाशब्दाथों, यथा ख्यातः संयमी भगवता तथाऽसावेव, कथं च आख्यातः ?, अकपायः, स चैकादशद्वादशयोर्गुणस्थानयोः, उपशान्तत्वात् क्षीणत्याच कषायाभाव इति, एवं पंचविधं चारित्रं अष्टविधकर्म्मचयरिक्तीकरणात, तद्वा पुलाकादिषु विस्तरेण वक्ष्यामः ( १९८ - १०) पुलाकादिस्तत्र उपरिष्टान पुलाकादिभेदेषु सामायिकादिः संयमः पंचप्रकारोऽपि पंचसु पुलाकादिनिग्रन्थेषु विस्तरेण प्रपंचेन भावयिष्याम | इति । उक्तं चारित्रं प्रकीर्णकं च तपः, सम्प्रत्यनशनादिकं तपो भव्यते अनशनाव मौदर्यवृत्ति परिसंख्यानरम परित्याग विविक्त शय्याssसनकायक्लेशा बाह्यं तपः ॥ ९-१९ ॥ सूत्रम् ॥ For Personal & Private Use Only CODEDCOCOCC! चारित्रभेदाः ॥ ४७१ ॥ Page #492 -------------------------------------------------------------------------- ________________ श्रीतवार्थहरि० चारित्र भेदाः ९अध्या द्विविधं तपो-बाह्यामभ्यन्तरं च, तत्र बाह्याभ्यन्तरशब्दार्थः प्राग निरूपितः, तदेकेक पोढा--तत्र बाह्यस्य ताबद्भाष्यकारो भेदा-१ नाचष्टे पडपि मूत्रं विवृण्वत् अनशनं अवमौदर्य वृत्तिपरिसंख्यानमित्यादि (१.८-१३) प्राक् प्रकृतः सम्यक्शब्दोऽनुवर्त्तते, म च विशेषणं, सम्यगनशनं सम्यगवमौदर्यमेवं सर्वत्र वृत्तिपरिसंख्यानादिष्वपि, किं पुनर्विशेषेण व्यावय॑ते !, गृपशत्रु| तस्करकृताहारनिरोधादि, तथा पक्तिनिमित्तमाजीवादिहेतोरुपहतभावदोषस्य न हि मंयमरक्षणं न च कर्मनिर्जरेत्यतः सम्यग्ग्रहणं, यस्तु प्रवचनोदितं श्राद्धनास्वसामर्थ्यापक्षो द्रव्यक्षेत्रकालभावाभिज्ञः क्रियास्वाल्हादी उपपन्नाहोरात्राभ्यन्तरयायि करोत्यनशनादितपः म कर्मनिर्जराभाग्भवतीर्थः, एवमर्थ अनुवर्त्य सम्यग्ग्रहणं, यालतपःप्रतिषेधार्थ च, संयमः सप्तदशभेदा उक्तः, चारित्रं वा पंचप्रकारं संयमः, तत्परिपालनाय रसत्यागादिसम्यक्तपो भवति, कर्म-ज्ञानावरणादि तस्य | निर्जरा आत्मप्रदेशेभ्यः परिशटनं यथोक्तं यद्विशेषणादुपचितो वेत्यादि, तपश्च प्रायः सर्वसमयेषु प्रतीतं शुभाशुभकर्मक्षयायेत्येवं कर्मनिर्जरणार्थ चैत्यक्तं, चशब्दः समुच्चयार्थः, चतुर्थषष्ठाष्टमादीत्यादिना, अशनं-आहारस्तत्परित्यागोऽनशनं, तद् द्विधा-इन्वर यावजीविकं च, तत्रत्वरं नमस्कारसहितादि, चतुर्थपण्मासपर्यवसानमित्वरमनशनं भगवतो महावीरस्य तीर्थे, यावजीविकं च त्रिविधं-पादपोपगमनं इंगिनी भक्तप्रत्याख्यानमिति, तत्र पादपोपगमनं द्विधा-मव्याघातमव्याघातं च, मतो | ह्यायुपो यदुपक्रान्तिः क्रियते समुपजातव्याधिना उनानमहावेदनेन वा तत् सव्याघातं, निर्व्याघातं, तु प्रव्रज्याशिक्षापदादिक्रमेण | जराजर्जरितशरीरः करोति, यदुपहितचतुर्विधाहारप्रत्याख्यानो निर्जन्तुकं स्थण्डिलमाश्रिय पादप इवैकेन पाइँन निपतत्यपरिस्पन्दस्तावदाम्ने प्रशस्तध्यानव्यापृतान्तःकरणः यावदुन्क्रान्तप्राणस्तदेतत् पादोपगमनाख्यमनशनं, इंगिनी-श्रुतविहितः क्रिया ॥४७२॥ Jan Education International For Personal & Private Use Only Page #493 -------------------------------------------------------------------------- ________________ अनशनावमौदर्ये | विशेषस्तद्विशिष्टं मरणं, अयमपि प्रवज्यादिप्रतिपत्तिक्रमेणैवायुषः परिहाणिमवबुद्ध्य त्यक्तनिःशेषोपकरणः स्थावरजंगमप्राणिविवश्रीतचार्थ- II जिंतस्थंडिलस्थाय्येकाकी कृतचतुर्विधाहारप्रत्याख्यानः छायाया उष्णे उष्णात् छायायां क्रामन् सचेष्टः सम्यग्ज्ञानपरायणः प्राणान् हरि० जहात्येतदिगिनीमरणं परिकर्मपूर्वकं चेति२, भक्तप्रत्याख्यानं तु गच्छमध्यवर्तिनः, स कदाचित्रिविधाहारप्रत्याख्यायी कदा९ अध्या० चिच्चतुर्विधाहारप्रत्याख्यानो वा, पर्यन्ते कृतसमस्तप्रत्याख्यानः समाश्रित्य मृदुसंस्तारकं समुत्सृष्टशरीराद्युपकरणममत्वः स्वयमेवोद्ग्राहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वा उद्वर्तनपरिवर्तनादि कुर्वाणः समाधिना करोति कालम् ,एतद् भक्तप्रत्याख्यानं मरणमिति ३॥ उक्तमनशनमवमौदर्यमुच्यते-अवमौदर्यमित्यवमं न्यून नामेत्यादि,अवमं न्यूनमुदरं यस्यासाववमोदर तद्भावोऽवमौदर्य-न्यूनोदरता, कवलप्रमाणनिरूपणार्थमाह-उत्कृष्टावकृष्टौ इत्यादि, उत्कृष्टो विकृत्य मुखविवरं यत्नतो महाप्रमाणः कृत्वा यः प्रक्षिप्यते अवकृष्टस्त्वयनलघुकस्तौ वर्जयित्वा मध्यमेन कवलेनाविकृतस्वमुखप्रमाणेनावमौदर्य कार्य, तच्च त्रिविधमवमौदर्य, तद्यथेत्यादिना प्रत्यक्षीकरोति, अल्पाहारावमौदर्यमुपाख़्वमौदर्य प्रमाणप्राप्तात् किंचिदूनावमौदर्यमिति, तत्राहारः पुंसो द्वात्रिंशतकवलप्रमाणः,कवलाष्टकाभ्यवहारोऽल्पाहारावमौदर्य,उपाविमौदर्य द्वादश कवलाः, अर्द्धसमीपमुपार्द्ध द्वादश कवलाः, यतः कवल चतुष्टयप्रक्षेपात् सम्पूर्णम भवति, प्रमाणप्राप्ताहारो द्वात्रिंशत् कवलाः, स चैकेन कवलेन न्यूनं किंचिदूनावमौदर्य भवति, इतिशब्दः ॥४७३॥ प्रकारार्थः, प्रमाणप्राप्तावमौदर्य चतुर्विंशतिः कवलाः,त्रिविधावमौदर्ये एकैककवलहासेन बहूनि स्थानानि जायंते, सर्वाणि चावमौ | दर्यविशेषाः कवलपरिसंख्यानं चेति, पुरुषस्य द्वात्रिंशत् योषितोऽष्टाविंशतिः, अतो विभागः कार्यः॥ ॥४७३॥ Jan Education r ational For Personal Private Use Only Page #494 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ हरि० ९ अध्या० वृत्तिपरिसंख्यानमनेकविधमित्यादि, वर्तते यया सा वृत्तिः-भैक्ष्यं तस्य परिसंख्यानं-परिगणनं आगमविहितोऽभिग्रहो वा, परिगणनं दत्तीनां मिक्षाणां वा, तत्र दत्तिर्यदेकमुखेन प्रक्षिपति पात्रकादौ पटलकेन वा देहनकादिना वा, भिक्षा तु गृहस्ते-4. वृत्तिसंख्या| नोक्षिप्य यद्ददाति कडच्छकेनोदंकिकया वा, तत् परिगणनमेकां दत्तिं ग्रहीष्याम द्वे तिस्रो वा इत्यादि, एवं भिक्षाणामपि गणनं| | रसत्यागी गोचरप्रवेशकाले करोति, तद्यथेत्यादिना अभिग्रहानेकविधत्वं दर्शयति, उत्क्षिप्तान्तप्रान्तचर्यादीनामित्यादि उत्क्षिप्तं पट-2 लोदंकिकाकडुच्छुकादिनोपकरणेन दानयोग्यतया दायकेनोद्यातं तादृशं यदि लप्स्येत ततो ग्रहीष्यामः नाविशिष्टमित्युत्क्षिप्तचर्या| उत्क्षिप्ताभ्यवहरणमिति, तथाऽपरो निक्षिप्तचरकः पूर्वोक्त विपरीतग्राही, आदिशब्दाढन्ये चाभिग्रहका वाच्याः, अन्तचरको. | रूक्षकौद्रवौदनारनालादिग्राही, प्रान्तचरकः शीतलोदनादिग्राही, इत्थमुत्क्षिप्तचर्यादीनामन्यतममभिग्रहमभिगृह्य पर्यटति भिक्षायै, | सक्तुकुल्माषौदनादीनां चोत्पन्नेन द्रव्यक्षेत्रकालभावविभक्तान् अभिग्रहान् सूचयति,तद्रव्यतःसक्तून् कुल्मापान् तक्रौदनमादिशब्दात्तऋतेमनमाचाल्मपर्णकं मण्डकान् वा ग्रहीष्ये,क्षेत्रतो देहली जंघयोरन्तःकृत्वा कालतो विनिवृत्तेषु सर्वमिक्षाचरेषु भावतो हसनरोदनादिव्यावृतो निगडादिबद्धो अक्ताक्षः कृतमालः अन्यो वा दायको ददाति चेत् तदेवमन्यतमं द्रव्याद्यमिगृह्य शेषप्रत्याख्यानं तप इति॥ रसपरित्यागो इत्यादि, रस्यन्ते-अद्यन्तेऽतिशयेन रसास्तान् , परित्यागो हि तत्परिहारः, सोऽनेकप्रकारः, तद्वहुत्वादेव तद्यथेत्यादिना रसान् प्रत्यक्षीकरोति, मद्यमांसमधुनवनीतादीनामित्यादि (१९९-९) तत्र मद्यं गुडपिष्टद्राक्षाखजूरादिद्रव्य|संभारोपजातं मदसामर्थ्य विषगरादिवजीवमस्वतंत्रं करोति, अस्वतंत्रः स्वतन्त्रस्य तादृशः कार्याकार्यविवेकशून्यः, मांसं- ४७४॥ सर्वशास्त्रप्रतीतं तस्य परित्यागः श्रेयानिति, मधु त्रिप्रकार-माक्षिकं कोन्तिकं भ्रामरं च, तदपि प्राण्युपघातनिष्पन्नमेवेति परिहार्य, ॥४७४॥ Jan Education r ational For Personal Private Use Only Page #495 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ-| हरि० ९ अध्या० रसत्यागः विविक्तशव्यासनता marm DUEIROINS द्रव्यादिचतुष्टयापेक्षे ते, गोमहिष्यजाविकानां नवनीतं चतुर्दा, स चापि रसो वृष्य इति परिहार्यः, आदिग्रहणाद् क्षीरदधिगुडघृततैलाख्याः पंचावरुध्यते विकृतयः, तत्र क्षीरविकृतिः पंचप्रकारा गोमहिष्यजाविकोप्ट्रीणां, दधिविकृतिरपि करभीवर्जानां |चतुष्प्रकारा, गुडविकृतिरिक्षुविकारः फाणितादिः प्रसिद्धः खण्डशर्करजा, दधिविकृतिरिव घृतविकृतिरपि चतुर्विधा वा, तिलात| सीसिद्धार्थककुसुंभाख्यानि तैलानि, दधिघृताधवगाहनिष्पना अवगाह्यकविकृतिरपूयाकासाद्याऽऽदिग्रहणादागृहीतैव, एवमेतासां रसविकृतीनां प्रत्याख्यानं तपः, एता हि वृष्यत्वाद्वाजीकरणप्रसिद्धेश्चेति न सर्वदाऽभ्यवहार्याः, चित्तविकारहेतुभूतत्वाद् , एवं च विकृतयोऽन्वर्थसंज्ञां लभंते, अतो मुमुक्षुणा ललनांगविलोकनवत् प्रत्याख्येयाः, इत्थं च रसपरित्यागलक्षणं विशिष्टविरसरूक्षाद्यभिग्रहिवित्यनेन विनापि विकृतिमिः शक्यं प्राणरक्षणं यतिनेति दर्शयति, विगतरसं वा स्वस्माद्रसात् प्रच्युतं रूक्षं कोद्रवाम्लपर्णकादि, आदिग्रहणादन्तप्रान्तपरिग्रहः । विविक्तशय्यासनतानामेति (१९९-११) शय्याग्रहणेन प्रतिश्रयत्रिकग्रहणं, आसनग्रहणेन पीठवृषिकादि, विविक्तं गर्हितजनसंपातरहितं अशुपिरादि, विविक्तं च तत् शय्यासनं च विविक्तशय्यासनं तद्भावो विविक्तशय्यासनता, नामशब्दो वाक्यालंकारार्थः अभिधानवचनो वा, अस्यैव विवरणमेकान्तेऽनाबाधे इत्यादि, पर्यायकथनेन व्याख्यानं, विविक्तमेकान्तमनाबाधमसंसक्तं स्त्रीपशुपंडकविवर्जितमिति पर्यायाः, अनाबाध इति अबाधः-शरीरोपघातः स न विद्यते यत्र तदनाबाधं असंसक्त | इति सूक्ष्मस्थूलजन्तुरहिते स्त्रीपशुपंडकविवर्जित इति स्त्रियो-मानुष्यः पशवो-गोमहिष्यजाविकाद्याः पण्डकानि-नपुंसकानि, | वस्तुतश्चारित्रोपघात एषा वसतिः, तदेवैकान्तादिगुणयुक्तं प्रतिश्रयादि निरूपयति-शून्यागार इत्यादिना, शून्यागारं-शून्यगृह ॥४७५॥ ॥४७५॥ Jan Education r ational For Personel Private Use Only Page #496 -------------------------------------------------------------------------- ________________ | कायक्लेश श्रीतचार्थ हरि० ९ अध्या० मदोपं देवकुलं-दुर्गाद्यातयनादि सभा-यत्र प्राङ् मनुष्याः समवायमकृषत सम्प्रति तु न तत्र समवयंति पर्वतविवरं गिरिनगरादाविव लयनानि, आदिग्रहणादन्यदपि जीर्णोद्यानमध्यवर्ति मंडपकादि परिगृह्यते, एषां यथोक्तानामन्यतमस्थाने व्यवस्थानं, किमर्थमिति चेत् समाध्यर्थ समाधिर्ज्ञानदर्शनचारित्रतपोवीर्यात्मकः पंचधा, समाधानं समाधिः-स्वच्छता ज्ञानादीनामपरिहाणि| विवृद्धिश्च, इत्थमियं सलीनता तपोविशेषः, इंद्रियाणि संयम्य सस्वान्तानि क्रोधादिकपायकदंबकं च विविक्तं शय्यासनमासे|वमानस्य संलीनता भवतीति, प्राप्तेष्विन्द्रियविषयेषु भवितव्यमरक्तद्विष्टेन, कषायसंलीनता क्रोधस्य तावदुदयनिरोधः प्राप्तोदयस्य | वा वैफल्यापादनं, एवं शेषाणामपि, तथा अकुशलमनोनिरोधः कुशलचित्तोदीरणं वा, एवं वागपि वाच्या, कायव्यापारे समुत्पन्नप्रयोजजस्य यत्नवतः संलीनताव्यपदेशमश्नुते, विना प्रयोजनेन निश्चलासनमेव श्रेयः, विविक्तचर्या तु भाष्यकृतैवोक्ता। ___कायक्लशोऽनेकविध इत्यादि (१९२-१४) कायः-शरीरं तस्य क्लेशो-बाधनं, कायात्मनोरभेदः, संसार्य्यवस्थायामन्योऽन्यानुगतत्वात् क्षीरोदकयोरिख, अतः कायबाधायात्मनोऽपि कायद्वारेण क्लेशोपपत्तिः, सम्यग्योगनिग्रहो गुप्तिरित्येतस्मात् सम्य| ग्रहणमनुवर्तते, तच्च कायक्लेशविशेषमागमानुसारिणां सम्यक् क्लेशोत्पत्तिनिर्जरायै भवतीति, स चागमोऽनेकप्रकारः, कायक्लेश उपन्यस्तः,तद्यथेत्यादिना तदनेकविधत्वं दर्शयति, स्थान वीरासनेत्यादि, स्थानग्रहणाद् ऊर्ध्वस्थानलक्षणकायोत्सर्गपरिग्रहः तस्य चाभिग्रह विशेषाः स्वशक्त्यपेक्षाः कालनियमश्चंद्रावतंसकनृपतेरिवावगन्तव्यः, वीरासनं जानुप्रमाणासनसन्निविष्टस्याधस्तात् समा| कृष्यते तदासनं निश्चेष्टं च तदवस्थ एवास्ते कायक्लेशाख्यं तपो भवति, तत्राप्यभिग्रहविशेषादेव स्वसामर्थ्यापेक्षात् कालनियमः, उत्कटुकासनं तु प्रसिद्धमेव, विनाऽऽसनेन भूमावप्राप्तस्फिगद्वयस्य भवति, एकपार्श्वशायित्वं त्वधोमुख उत्तानमुखस्तिर्यग्व्यव ॥४७६॥ ॥४७६॥ Jan Education International For Personal & Private Use Only Page #497 -------------------------------------------------------------------------- ________________ हरि० अभ्यन्तरं तपः स्थितो वा कालनियमभेदेन यदवतिष्ठते तत्तपः कायक्लेशाख्यं, तथा दंडायतशायित्वं नाम तपः ऋजुकृशशरीरः प्रसारितश्रीतत्त्वार्थ- जंघद्वयश्चलनरहितस्तिष्ठति यदा तदा तद्भवति, आतपनमप्यूर्ध्वस्थितस्य निविष्टस्य निषण्णस्य वा प्राग चालितगभस्तिजालस्य सवितुरभिमुखस्थितस्य भवति, अप्रावरणाभिग्रहः शिशिरसमये प्रावरणअग्रहणं, आदिग्रहणाद्धेमंतेऽपि रजनीष्वातापन, संताप९ अध्या० नमात्मनः शीताभिसहनमित्यर्थः, तथा लगंडशायित्वमप्रतिकर्मशरीरत्वमस्नानक केशोल्लुंचनमित्येवमेतानि स्थानवीरासनादीनि , सम्यक्प्रयुक्तान्यागमवचनादनुगतानि बाह्य तपो यथाशक्ति विधिनाऽनुष्ठेयम् , अन्यथा त्वविधिप्रयोगादात्मानमितरांश्च धर्मावश्यकविधीन् पीडयेत् , अविध्युपयुक्तविषवत् , किं पुनरितो बाह्यात्तपसः फलमवाप्यत इत्याह-अस्मात् षड्डिधादपि याह्यात्तपस इत्यादि, संगत्यागं शरीरलाघवमिन्द्रियविजयं संयमरक्षणं कर्मनिर्जरा चेत्यनेकं फलमासाद्यते, तत्र निःसंगत्वं बाह्याभ्यन्तरोप| धिष्वनभिष्वंगो-निर्ममत्वं, प्रतिदिनमतिमात्राहारोपयोगात प्रणीताहारोपयोगाच्च शरीरस्य गौरवं, ततश्च मासकल्पविहारिताया अयोग्यता, तद्वर्जनात्तु शकटाक्षाभ्यंजनवदुपयोगाद्वा शरीरलाघवमुपजायते, ततश्चाप्रणीतशरीरस्योन्मादानुद्रेकाद् विजयः, भक्तपा-| नार्थमहिंडमानस्य वर्षाजनितजन्तूपरोधाभावात् संयमसंरक्षणं, निसंगादनशनादितपोऽनुतिष्ठतः शुभध्यानाध्यवसितस्य कर्मनिर्जरMणमवश्यं भावीति तपस्तत्र बाह्यमुक्तं, अधुनाऽभ्यन्तरमुच्यते, तच्चातिशयेन कर्मनिर्दहनक्षम ।। प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरं ॥९-२० ॥ सूत्रम् ॥ अन्तरव्यापारभूयस्त्वादन्यतीर्थविशेषतः बाह्यद्रव्यानपेक्षत्वादन्तरं तप उच्यते, प्रायश्चित्तादीनां ध्यानान्तानां द्वन्द्वः, मूलोत्त॥४७७॥ रगुणेषु स्वल्पोऽप्यतीचारश्चित्तं मलिनयतीति तत्प्रकाशनाय शुद्धयैव प्रायश्चित्तं विहितं, पापोच्छेदकारित्वात् प्रायश्चित्तमिति, वात् संयमसंरक्षण, पवमुपजायते, ततश्चाप्रशरीरस्य गौरवं, ततगत ॥४७७॥ याश्चत्तमिति. For Personal Private Use Only Page #498 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ हरि० आलोचनाद्याः ९अध्या प्रायो-बाहुल्येन चित्तविशुद्धिहेतुत्वात् यत् प्रायश्चित्तं, विनीयते येनाष्टप्रकार कर्मापनीयते स विनयः, श्रुतोपदेशेन व्यावृतोव्यग्रस्तद्भावो वैयावृत्यं, सुष्टु मर्यादया कालापरिहारेण पौरुष्यपेक्षया स्वाध्यायः, विविधस्यानपानवस्त्रपात्रादेः संसक्तस्यातिरितस्य वा परित्याग उत्सर्गः, वाकायचित्तानामागमविधानेन निरोधो ध्यानमुत्तरमिति पूर्वसूत्रोपन्यस्तसूत्रानुपूर्वीप्रामाण्यादुत्तर|मित्यम्यन्तरमाह, एतदपि पदप्रकारमभ्यन्तरं तप इति, तदेतदाभ्यंतरं तपः नवचतुर्दशपंचद्विभेदं यथाक्रम प्राग् ध्यानात् ।। ९-२१ ।। सूत्रम् ॥ नव चत्वारश्च दश पंच द्वौ च भेदाश्च ते नवचतुर्दशपंचद्विभेदाः,एते भेदा यस्येत्येकस्य भेदशब्दस्य लोपः, यथाक्रममिति यथा- | संख्यं प्राग् ध्यानात् प्रायश्चित्तादारभ्य यावद् व्युत्सर्ग इति,इतोऽस्मात् सूत्रादुत्तरं यद्वक्ष्यामः प्रायश्चित्तादि तदित्थंभेदमास्थेय|मिति । तथेत्यनेन सूत्रं सम्बन्धाति, अभ्यन्तरतपोभेदस्य निर्दिष्टविकल्पसंख्यभेदस्य तद्भेदानामाख्याविशेषप्रज्ञात्यर्थमिदमुच्यते आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतप छेदपरिहारोपस्थापनानि ॥ ९-२२ ॥ सूत्रम् ॥ आलोचनादयः उपस्थापनान्ताः कृतद्वन्द्वाः नपुंसकलिंगेन निर्दिष्टाः, प्रायश्चित्तं नवभेदमित्यादि विवरणं, उपसंख्यानि-| | कः सुद्, तद्यथेत्यादिना नवापि भेदा विवेकेन दर्शयति, तदुभयमित्येतद् व्याचष्टे, आलोचनप्रतिक्रमणे इति, एतदित्यने| नालोचनं प्रतिक्रमणं च अहीनमेव च तृतीयो भेदः, आलोचनादीन भाष्यकार एव विवृणोति, अनया मर्यादया दोषरहितं कार्या| कार्यमव्युत्पन्नबालजल्पितवत् सकलमतीचारमाचष्टे-प्रत्यक्षीकरोतीति दर्शयति, प्रकाशयत्यालोचनायि गुरवे, तत्र कश्चिदतीचारो गमनागमनादिकः प्रमादक्रियाविशुद्ध्यर्थमालोचनामात्रादेव विशुद्ध्यति, तस्यालोचनस्यैकार्थाः पर्यायाः, आलोचनं मर्यादया | ॥४७८॥ ॥४७८॥ Jan Education r ational For Personal Use Oy Page #499 -------------------------------------------------------------------------- ________________ गुरोनिवेदनं पिंडिताख्यानस्य विकटनं तु विवरणं द्रव्यादिभेदेन प्रकाशनं गुरोश्चेतसि सम्यगतीचारसमारोपणं आख्यानं प्रथश्रीतत्वार्थ-IN |ममृजुभावेन साधनं प्रादुष्करणं निन्दागर्दाद्वारेणेत्येवमनर्थान्तरमेवार्थत्वं परमार्थत इति, प्रतिक्रमणमित्यादि (२००-१४) आलोचहरि० स्वयमेव विवृणोति भाष्यकारः मिथ्यादुष्कृतसंप्रयुक्तः प्रत्यवमर्शःप्रत्याख्यानं कायोत्सर्गकरणं च अतीचाराभिमुख्य नाद्याः ९ अध्या० परिहारेण प्रति क्रमणं-अपसरणं प्रतिक्रमणं, एतदाह-मिथ्या-अलीकमुत्सूत्रमुन्मार्गः दुएं कृतं दुष्कृतं चरणविधानमित्यर्थः तेन | | संप्रयुक्तः, प्रत्यवमर्षः-पश्चात्तापः, समस्तमिदं मया दुष्टुं कृतमिति, स्वच्छन्दतो,न सूत्रानुसारेणेति,न पुनरेवं करिष्यामीति, प्रत्या ख्यानं प्रतिक्रमणं कायोत्सर्गकरणं चेति कायस्य-शरीरस्योत्सर्गः-उत्सर्जनं भावतः कायोत्सर्गः, यस्मात्तु शुचिशुद्धभावस्थापि | ममायं कायो बलान्निपतितः कायेष्विति नाम भावदोष इति । तदेवंविधं प्रतिक्रमणं प्रायश्चित्तमहिंसकस्य विहितं,तदुभयप्रायश्चित्तनि रूपणायाह-एतदुभयमालोचनप्रतिक्रमणे इति (२००-१५) आलोचनं व्याख्यातं प्रतिक्रमणं च, एतदेवोभयप्रायश्चित्तं, प्रागा|लोचनं पश्चाद् गुरुसंदिष्टस्य प्रतिक्रमणं, एतच्चोभयप्रायश्चित्तं संभ्रमभयानुरागसहसानाभोगानात्मवशगस्य दुष्टचिंतितभाषणचेष्टावतश्च ।। विहितं, सम्प्रति विवेकप्रायश्चित्तावसरः, विवेको विवेचनमित्यादि (२००-१५) विवेकः त्यागपरिणामः विवेचनं भावविशुद्धिः | विशोधनं निरवयवता पुनः प्रत्युपेक्षणं प्रकटनमीक्षणमेव प्रयत्नेन, स्वल्पोऽप्यवयवो नास्तीति विशुद्धिरित्येते पर्यायशब्दा अभिन्नमर्थमभिदधति, विवेकप्रायश्चित्तस्य विषयं दर्शयति-स एष विवेकः संसक्तानपानोपकरणादिषु भवति, उपयुक्तेन गीतार्थेन गृहीतं प्राक् पश्चादवगतमशुद्धं विवेकाई, अन्नपानग्रहणात् पिंडपरिग्रहः, उपधिरोधिकौपग्रहिकलक्षणः, शय्या प्रतिश्रयः, ॥४७९॥ आदिग्रहणाडगलकमममल्लकभेषजादिपरिग्रहः, इत्येवं विवेक एव प्रायश्चित्तमिति । सम्प्रत्युत्सर्गः व्युत्सर्ग इत्यादि (२०१-१) MatchmaDeoHDIND HIGHContacintineDHES ॥४७९॥ Jan Education international For Personal Private Use Only Page #500 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ९ अध्या आलोचनाद्याः | विशिष्टोत्सर्गः-प्रणिधानपूर्वको निरोधः कायवाग्व्यापारस्य, पर्यायान्तरेण व्याचष्टे-प्रतिष्ठापनमित्यनर्थान्तरं प्रतिष्ठापनशब्दः परित्यागार्थः। कायोत्सर्गप्रायश्चित्तस्य विषयमादर्शयति-एषोऽपीत्यादिना व्याचष्टे, कायोत्सर्गः प्रायश्चित्तं भवति, क?, अनेष|| णीयादिषु त्यक्तेषु, तत्रानेपणीयं उद्गमाद्यविशुद्धमन्नपानमुपकरणं वा प्रतिष्ठाप्य कायोत्सर्गः कार्यः, आदिग्रहणाद् गमनागमनविहारश्रुतसावद्यस्वमदर्शननौसंतारणोच्चारप्रश्रवणाचरणपरिग्रहः,अशंकनीयविवेकेषु चेति संसक्तदधितक्रादिषु न प्राणिनो विवेक्तुं | शक्यन्ते इत्यशंकनीयविवेकेषु च, सक्तुप्रभृतिष्वपि तेषु कायोत्सर्ग एव प्रायश्चित्तं भवतीति । तपःप्रायश्चित्तविवक्षया आहतपो बाह्यमनशनादि (२०१-३) प्रायश्चित्तमित्यभ्यन्तरं तपः, अनशनादि बाह्य, वाह्याभ्यंतरता च केनचिदंशेनेत्यविरोधः, | | तत्रानशनग्रहणाच्चतुर्थभक्तपरिग्रहः, श्रुतानुसारात् पंचमव्यवहाराच्च, तच्च मध्यमग्रहणाचाद्यभेदपरिग्रहोऽपि, तत्राद्याः पंचकदशकवि| शतिपंचविंशतेर्भेदा लघवो गुरवश्च, मासोऽपि च लघुर्गुरुः, चत्वारश्च मासा लघवो गुरवश्च, षट् च मासा लघुगुरुभेदाः, सर्वमेव | तत्तपः प्रायश्चित्तं ज्ञानदर्शनचारित्रापराधानुरूपमागमेऽपि विशुद्ध्यर्थमुक्तं,सम्प्रति तु पंचमव्यवहारप्रमाणेन यतयो भूयसा विशुद्धिमाचरंति, तच निर्विकृत्याद्यष्टमभक्तांत, तच्चानेकातिचारविषयं यथा उद्देशकाध्ययनश्रुतस्कन्धागमेषु प्रमादिनः कालाविनयातिक| मादिपु क्रमेण निर्विकृत्याद्याचाम्लांतमनागादेपु आगाढेषु पुरस्तादौदिचतुर्थभक्तान्तमेवमादि,प्रकीर्णकं चानेकविधं चन्द्रप्रति मादीत्युक्तलक्षणं बाह्ये तपसि प्राक् प्रपंचेनेति । छेदप्रायश्चित्तामिधित्सयवाह-छेदोऽपवर्तनमपहार इत्यभिन्नार्थाः (२०१-४) | पर्यायाः, स च छेदः पर्यायस्य यथा यस्य तावद् दश वर्षाणि आरोपितमहाव्रतस्यापराधानुरूपः कदाचित् पंचकच्छेदः कदाचिद् दशक इत्यादि यावत् मासपरिमाणच्छेदो लघुर्गुरुर्वा एवं विधेन छेदेन छिद्यमानपर्यायः प्रव्रज्यादिवसमप्यवहरतीति, अस्य च विषयस्तपसा ॥४८॥ ॥४८॥ Jan Education International For Personal & Private Use Only Page #501 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ- हरि० ९ अध्या० प्रायश्चित्तभेदाः alm Hamamiwimar muyinmalaimai ginniwanippamouvigil e man mein indiandmmHIMAL गर्वितस्तपसोऽसमर्थस्तपश्चाद्दधानस्तपसा च यो न दम्येत कश्चिदपरिणामकश्चेत्यादि । सम्प्रति मूलप्रायश्चित्तमभिधीयते-परिहारो मासिकादिरिति इदं मूलप्रायश्चित्तोपलक्षणं, परिहियते तस्मिन् सति वंदनालापानप्रदानादिक्रियया साधुभिरिति परिहारः, स च मासादिकः षण्मासान्तः, तस्य चान्ते क्वचिन्मूलं-पुनर्वतारोपणं, तद्विषयः संकल्पात कृतः प्राणातिपातो दोच्चतुर्थासेवनमुत्कृष्टं | मृषावादादि वा सेवमानस्येत्यादिः। अनवस्थाप्यपारांचिकप्रतिपादनार्थमाह-'उपस्थापनं पुनर्वीक्षण'मित्यादि, अनवस्थाप्य| पारंचिकप्रायश्चित्ते लिंगक्षेत्रकालतपःसाधादेकस्थीकृत्योक्तं, तत्र यथोक्तं तपो यावन्न कृतं तावन्न व्रतेषु लिंगे वा स्थाप्यत इत्य| नवस्थाप्यः, पारं तेनैव तपसाऽतिचारस्य समंचति-गच्छतीति पारांचिकः, पृषोदरादिपाठाच्च संस्कारः, तयोः पर्यन्ते व्रतेषूपस्थापन, पुनर्दीक्षणं पुनः प्रव्रज्याप्रतिपत्तिः पुनश्चरणं चारित्रं पुनर्वतारोपणमित्यनान्तरं तत्रानवस्थाप्यस्य विषयः साधर्मिकस्तेय| हस्तताडनादिः, दृढगूढान्योऽन्यकरणादिः पारांचिकमिति, तदेतत् नवविधं प्रायश्चित्तमित्यादि (२०१-७) तदेतदित्यादिनाऽऽलोचनादेः परामर्शः, नवविधमिति स्वकृतसूत्रसन्निवशमाश्रित्योक्तं, आर्षे तु दशधा विंशतिधा वाऽमिहितं, प्रायश्चित्तं वक्ष्यमाणनिर्वचनं देशो निर्गुणः किल क्षेत्रे कालः स्निग्धरूक्षः साधारणश्च शक्ति प्रायश्चित्तकारणे वीर्य सामर्थ्य संहननं वज्रर्ष| भनाराचादि संयमः सप्तदशभेदः समस्तो वा मूलगुणोत्तरगुणकलापस्तस्य विराधना खण्डनमतिचरणं, चशब्दः समुच्चयार्थः, | तां विशिनष्टि-कायेन्द्रियजातिगुणोत्कर्षकृतामिति,कायाः पृथिव्यादयः पदसंख्याः,तत्रावनिजलज्वलनपवनप्रत्येकवनस्पतिषु संघटनपरितापनावद्रावणविषयमन्यादृशं प्रायश्चित्तं अन्यादृक् साधारणवनस्पतौ अन्यादृक् च द्वित्रिचतुःपंचेन्द्रियकायेषु, इत्थमु|पयुज्य यथावद्देयं, एवं कालादयोऽपि पर्यालोचनीयाः, तदनुरूपं च देयमिति, तथा एकद्वित्रिचतुःपंचेन्द्रियजातिद्वारेण ये राग क्षः साधारणापत दशावमित्यादि (२ ॥४८१॥ ॥४८१॥ DOO Jan Education International For Personal & Private Use Only Page #502 -------------------------------------------------------------------------- ________________ हरि० लद्वेषमोहाः तेषामुत्कर्षापकर्षमध्यावस्थाः समीक्ष्य मृगराजगवादिव्यापादकवत् तत्कृतां च विराधनां प्राप्यातिचारविशोधनार्थ यथा-|| श्रीतत्त्वार्थहमघानुरूपं दीयते चाचर्यते च प्रायश्चित्तमिति । सम्प्रति प्रायश्चित्तमिति व्युत्पादयति चिती संज्ञानविशुद्ध्योर्धातुरित्यादि, MAT Hप्रायश्चित्त भेदाः ९ अध्या० भीमसेनात् परतोऽन्यैवैयाकरणैरर्थद्वये पठितो धातुः संज्ञाने विशुद्धौ च, इह विशुद्ध्यर्थस्य सह संज्ञानेन ग्रहणं, अथवाऽनेकार्था मी धातव इति संज्ञाने पठितो विशुद्धावपि वर्त्तते, भाष्यकृता चोपयुज्यमानमेवार्थमभिसंधाय विशुद्धिरपि पठिता, तस्य चित्तमिति | रूपं भवति, निष्ठान्तमौणादिकं च, चेततीति चित्तं, विशुद्धयतीत्यर्थः, तां च विशुद्धिमुपजायमानां चेतति संजानीते प्रणिद-3 |धानमिति, अंजिघृक्षिभ्यः क्तः, क्तस्य च निष्ठासंज्ञा, औणादिकं चैतत् शब्दरूपं चित्तमिति, नान्यलक्षणमन्वेष्यं, उणादयो बहु| लमिति चितेरपि क्तः कर्त्तरि, केन पुनः प्रकारेण विशुद्धिरित्याह-एवमेभिरित्यादि (२०१-११) उक्तलक्षणैरालोचनादिभिः | पारांचिकावसानैः कृच्छः-दुष्करैस्तपोविशेषैर्जनिताप्रमादो-जाताप्रमादः अप्रमत्त इत्यर्थः, तं च मूलोत्तरविषयं व्यतिक्रम-अतिचारमुपयुक्तः प्रायो बाहुल्येन चेतयति, प्रायोग्रहणमत्यन्तमूक्ष्मातिचारव्युदासार्थ, चेतयंश्च संजानानो न पुनराचरति आसेवते तादृशमपराधमित्यतः प्रायश्चित्तमुच्यते, प्रायःशब्देन वा अपराधोऽभिधीयते, नालोचनादि, सूत्रविहितेन सोऽपराधो विशुद्धयतीति, अतश्च अस्माच्च हेतोः प्रायश्चित्तं ॥ अधुना विनयोऽमिधीयये, तत्प्रतिपादनायाह ज्ञानदर्शनचारित्रोपचाराः ॥९-२३ ॥ सूत्रम् ॥ ॥४८२॥ ज्ञानादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः, एतद्विवरणायाह-विनयश्चतुर्भेद (२०१-१६) इति, विनयनिर्वचनमुपरि ||४८२॥ व्याख्यास्यते, तां च चतुर्भेदी नामग्राहमाचष्टे-तद्यथाशब्दस्तदुपन्यासार्थः, ज्ञान विनय इत्यादि (२०१-१६) तत्र-तेषु चतुर्यु यश्चित्तं ॥ अनादन वा अपराधोऽभिधीय पदासार्थ, चेतयंश्च संजामा लात्तरवि Jan Education n ational For Personal Private Use Only Page #503 -------------------------------------------------------------------------- ________________ विनयभेदाः श्रीतच्चार्थ हरि० ९ अध्या० भेदेषु ज्ञानविनयस्तावत् पंचविधः मतिज्ञानादिः, आदिग्रहणाच्छ्रतावधिमनःपर्यायकेवलज्ञानपरिग्रहः, अस्मिन् सति ज्ञानादिपंचके भक्तिर्बहुमानो ज्ञानस्वरूपश्रद्धानं च, ज्ञानविषये शेषः "काले विणए बहुमाणे उवहाणे" इत्यादि, दर्शनविनयस्त्वेकविध एकप्रकार एव, तत्वार्थश्रद्धानं सम्यग्दर्शनमित्येकलक्षणत्वादेकविध एव सम्यग्दर्शनविनयः, तथा अर्हतामहत्प्रणीतस्य च धर्मस्थाचार्योपाध्यायस्थविरकुलगणसंघसाधुसंभोगानां चानासातना, प्रशमसंवेगनिर्वेदानुकंपास्तिक्यानि च सम्यग्दर्शनविनय इति, चारित्रविनयः पंचविधः सामायिकादिः, सामायिकादयः प्रागुक्तलक्षणाः सामायिकादिस्वरूपश्रद्धानं श्रद्धानपूर्वकं चानुष्ठानं | विधिना च प्ररूपणमित्येष चारित्रविनयः, औपचारिकविनयोऽनेकविधः (२०२-२) उपचरणमुपचारः, श्रद्धापूर्वक क्रियाविशे| पलक्षणो व्यवहारः स प्रयोजनमस्येत्यौपचारिकः, स चानेकप्रकारः, तस्य विषयनिर्देशार्थमाह-सम्यग्दर्शनेत्यादि, सम्यक्त्वज्ञा नचरणानि गुणास्तैरभ्यधिका ये मुनयः आदिग्रहणाद्दशविधसामाचारीसंपत्परिग्रहः तेष्वभ्युत्थानासनप्रदानानुगमादिः अभि| मुखमागच्छति गुणाधिके उत्थानम्-आसनादभ्युत्थानं अदृष्टपूर्वे च साधुवेषभाजि कार्यमभ्युत्थानं तदनन्तरमासनप्रदानं ततो वन्दनप्रतिपत्तिः गच्छतः कतिचित् पदान्यनुगमन-व्रजनं, आदिग्रहणात् मुकुलितकरकमलद्वयस्य ललाटदेशे न्यासोऽजलिप्रग्रहः वस्त्रादिपूजा सत्कारः सद्भूतगुणोत्कीर्तनं सन्मानं, विनयशब्दनिर्भेदप्रदर्शनायाह-विनीयते क्षिप्यतेऽनेनाष्टप्रकारं कर्मेति विनयः, 'नाम्नि | घे करणसाधनः, विनीयते वाऽसिन् सति ज्ञानावरणादिरजोराशिरिति विनयः, अधिकरणसाधनो वा । सम्प्रति वैयावृत्यं उच्यते आचार्योपाध्यायतपस्विशिक्षकग्लानकुलगणसंघसाधुसमनोज्ञानां ॥९-२४ ॥ सूत्रम् ॥ आचार्यादीनां समनोज्ञातानां कृतद्वन्द्वानां षष्ठीबहुवचनेन निर्देशः, वैयाश्यं दश विधमित्यादि, आचार्यादिभेदाद्दशधा, ॥४८॥ ॥४८३॥ Jan Education international For Personal & Private Use Only Page #504 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ९ अध्या० वैयावृत्यभेदाः तान् प्रकारान् नामग्राहमाख्याति-आचार्यवैयावृत्त्यमित्यादिना, वैयावृत्यशब्दव्युत्पादनायाह-व्यावृत्तभावो वैयावृत्त्यं व्या. वृत्तकर्म चेति, व्यावृत्तो-व्यापारप्रवृत्तः प्रवचनचोदितक्रियाविशेषानुष्ठानपरः तस्य यो भावः यथा भवनं भावस्तथा परिणाम| स्तन् वैयावृष्यं व्यावृत्तकमै थेति तत्तथाभूतस्य यत् कर्म-क्रिया तद्वैयाश्य, पूर्वत्र क्रियावतः प्राधान्यमुत्तरत्र क्रियाया इति । तथा वैयावृत्यं यथासंभवं क्षेत्रवसतिप्रत्यवेक्षणभक्तपानवस्त्रपात्रभेषजशरीरशुश्रूषणसदागमनविद्यामंत्रप्रयोजनसाध्यादिः, आचार्या| युद्देशेनाचार्यादीनां यत् कर्त्तव्यं तत्र व्यग्रता व्यावृत्तता, आचार्यः पूर्वोक्तः पंचविध इत्यादि, आचरति आचारयति चेत्याचार्यः -- "कुल्लयुटो बहुल"मिति वचनात् , धर्मः पूर्वोक्तः क्षमामार्दवार्जवादिः, तत्र पंचप्रकारः 'प्रवाजको दिगाचार्यः, श्रुतोद्देशी तथैव च । समुद्देष्टा श्रुतस्यान्यस्तथाऽऽम्नायस्य वाचकः॥१॥ इति, आचारो ज्ञानादिभेदः पंचधा तस्य गोचरो-विषयो यथास्वं तद्विषयो| | विनयस्तमाचारगोचरविनयं, स्वाध्यायं च पंचप्रकारं वक्ष्यमाणं आचार्याल्लब्धानुज्ञाः साधवोऽनु-पश्चात्तस्मादुपाधीयत इत्यु|पाध्यायः, अपादानसाधनः, संग्रहोपग्रहानुग्रहार्थ चेति वस्त्रपात्रप्रदानात् संग्रहः अन्नपानभेषजप्रदानादुपग्रहःसूत्रप्रदानादनुग्रहः | एतदर्थ चोपधीयते सेव्यत इत्युपाध्यायः,पपोदरादित्यायोपाध्येतीति,संग्रहोपग्रहानुग्रहाचास्य संबंधिनः, तत्समीपभवांस्तत्कृतानु|पाधीतेति स्मरतीत्युपाध्यायः। द्विसंग्रहो निर्ग्रन्थ इति (१०२-१५) संगृह्यतेऽनेनेति संग्रहः द्वाभ्यां गृह्यते-बद्धयते, संगृहीत इत्यर्थः, एतदेव विवृणोति-आचार्योपाध्यायसंग्रह इति, त्रिसंग्रहा निर्ग्रन्थी आचार्यादित्रयसंगृहीतेत्यर्थः, का पुनरिदं प्रवर्तिनी ?, | दिगाचार्येण व्याख्याता तत्सदृशी द्रष्टव्या, श्रुतसकलनिशीथाध्ययना समुचितकल्पव्यवहारसूत्रग्राहिणी संविना प्राप्तदिगनुज्ञा, । सा च हिताय प्रवर्त्तते निःश्रेयसायैव घटते, अन्याश्च प्रवर्त्तयति, स्मारणधारणवारणादिप्रयोगेन प्रवर्त्तयतीति प्रवर्तिनी, ॥४८४॥ ॥४८४॥ Jan Education International For Personal & Private Use Only Page #505 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ- हरि० ९ अध्या० | विकृष्टं दशमादि किंचिन्यूनषण्मासांतमुग्रं तपस्तद्युक्तस्तपस्वीति । अचिरप्रवजित (२०२-१) इत्यादि, आद्यपश्चिमतीर्थयोमध्यमतीर्थेषु च कतिचिदहानि प्रतिपन्नस्य सामायिकस्य गतानि यस्य सोऽचिरप्रव्रजितः, ग्रहणासेवनशिक्षामुभयी शिक्षयितव्यः|| वैयावश्यशैक्षः, शिक्षामर्हति वा शैक्षकः, शिक्षाशीलो वा शैक्षः, ज्वालाच्यादित्वाण्णप्रत्ययः,ग्लानो मन्दोऽपटुाध्यभिभूतः| मेदाः प्रतीतः, सुज्ञान एवेत्यर्थः, कुलानि स्थानीयादीनि कुलसमुदायो गणः स्थविरसंततिसंस्थितिः स्थविरग्रहणेन श्रुतस्थविरप| रिग्रहः, न वयसा पर्यायेण वा, तेषां संततिः-परंपरा तस्याः संस्थान-वर्तनं अद्यापि भवनं संस्थितिः कुलमाचार्यसंततिसंस्थितिः, एकाचार्यप्रणेयः साधुसमूहो गच्छः, बहूनां गच्छानामेकजातीयानां समूहं कुलं, तत्र ये आचार्यगुणोपेतास्तत्संततिस्थितिः कुलं, तेषां प्राधान्यात् , संघश्चतुर्विधः साधुसाध्वीश्रावकश्राविकाः, तत्र येषु व्यवस्थिता ज्ञानदर्शनचरणगुणास्ते परमार्थतः संघः श्रमणादिरिति, पुरुषोत्तरधर्म इति ज्ञापनार्थमुक्तं साधवः संयता इति, ज्ञानादिलक्षणाभिः पौरुषेयीभिः शक्तिभिः | मोक्षं साधयंतीति साधवः संयता इति मृलोत्तरगुणसंपन्नाः, द्वादशविधसंभोगमाजः समनोज्ञा ज्ञानदर्शनचारित्राणि मनोज्ञानि, सह मनोज्ञैः समनोज्ञाः, तानि च संभोगकारणानि संविग्नेष्वपि विद्यते, एषामित्यादि (२०३-५) आचार्यादयः समनोज्ञांताः संबध्यते एषामित्यनेन, अन्नपानादयः प्रसिद्धास्तैरुपग्रहः उपकारः शुश्रूषा विश्रामणादिका भेषजक्रिया मांघे सति तदनुरूपं मेषजसंप्रदानं कान्तारं अरण्यं श्वापदबहुलत्वाद्विषमं दुर्ग गर्ताकंटकादिप्रचितं उपसर्गो ज्वरातीसारकासश्वासमरकादिः अभ्युपप|त्तिरभ्युद्धरणं परिपालनं परिरक्षणमन्नपानादिना यत्तद् वैयावृत्यमिति ॥ सम्प्रति स्वाध्यायोऽभिधीयते • वाचनाप्रच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः ॥ ९--२५ ॥ सूत्रम् ॥ StaMDISSOORS ॥४८५॥ ॥४८५॥ Jan Education r ational For Personal & Private Use Only Page #506 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० ९ अध्या स्वाध्यायव्युत्सर्गों स्वाध्यायः पंचविध इत्यादि (२०३-९) तद्यथेत्यनेन भेदपंचकोपन्यासं सूचयति, तत्र वाचनेत्यादि, शिष्याणामध्यापन वाचना-कालिकस्योत्कालिकस्य वा आलापकप्रदान, ग्रन्थः सूत्रमर्थ सूत्राभिधेयं तद्विषयं प्रच्छनं सन्देहे सति, ग्रन्थार्थयोर्मनसाऽभ्यासोऽनुप्रेक्षा, न तु बहिर्वोच्चारणमनुश्रयणीयं, आम्नायोऽपि परिवर्तनं उदात्तादिपरिशुद्धमनुश्रयणीयमभ्यासविशेषः गुणनं संख्यानं पदाक्षरद्वारेण रूपादानमेकं रूपं एका परिपाटी द्वे रूपे त्रीणि रूपाणि इत्यादि, धर्मोपदेशस्तु सूत्रार्थकथनं| व्याख्यानमनुयोगवर्णनमनुयोगद्वारप्रक्रमेण श्रुतचरणधर्मोपदेश इत्यनान्तरमिति। अधुना व्युत्सर्गो व्याख्यायते बाह्याभ्यन्तरोपध्योः ॥९-२६ ।। सूत्रम् ॥ व्युत्सर्गो द्विविध (२०४-१) इत्यादि, विविधस्योत्सर्गो व्युत्सर्गः, संसक्तासंसक्तपानादेविधिना प्रवचनविहितेनोत्सर्गो व्यु|त्सर्गः, स द्विप्रकारः बाह्याभ्यंतरभेदात् , तत्र बाह्यो बाह्यस्य तावद् द्वादशरूपकस्योपधेः पात्रतद्वन्धपात्रस्थापनादीनि द्वादश | रूपाण्यस्येति द्वादशरूपकः उपग्राहकत्वादुपधिः आभ्यन्तरः शरीरस्य कषायाणां चेति शरीरस्य पर्यन्तकाले विज्ञाय किंचित् | शरीरकं परित्यजति-उज्झति, यथोक्तं-"जपि इमं सरीरं इ8 कंत"मित्यादि,क्रोधादयः कषायाः संसारपरिभ्रमणहेतवस्तेषां व्युत्सर्गः -परित्यागो मनोवाकायैः कृतकारितानुमतिमिश्चेति ॥ सम्यक्त्वादित्रयं मोक्षसाधनं, तत्रापि ध्यानं गरीयः, तन्निरूपणायाह उत्तमसंहननस्यैकाग्रचिंतानिरोधो ध्यानं ।। ९-२७ ॥ सूत्रम् ॥ | उत्तम प्रकृष्ट संहननमस्त्रां बन्धविशेषः उत्तम संहननमस्येत्युत्तमसंहननः,तदुत्तमसंहननं चतुर्विधं इत्यादिना दर्शयति चातुविध्यं, वज्रर्षभनाराचं ऋषभनाराचं नाराचमर्द्धनाराचं चेत्यनेन चत्वारो भेदाः प्रतिपाद्याः, वृत्यर्थस्तु नाराचशब्दः प्रत्येकं सम्ब ॥४८६॥ ॥४८६॥ IIm Jan Education International For Personal Private Use Only Page #507 -------------------------------------------------------------------------- ________________ ध्यानं श्रीतत्वार्थ हरि० ९अध्या BADMINTOHINIOHINOH ध्यते, तत्र वज्रर्षभनाराचं पुनरर्द्धनाराचं तथा ऋषभनाराचं तथा नाराचं च, एते उत्तमसंहननवाच्याः, उत्तमसंहननग्रहणं निरोधे | कार्ये प्रतिविशिष्टसामर्थ्यप्रतिपादनार्थ, तस्योत्तमसंहननस्य एकाग्रचिंतानिरोधो ध्यानं अग्रं-आलंबनं एकं च तदग्रं चेत्येकाग्रमेकमालम्बनमित्यर्थः, एकसिनालंबने चिंतानिरोधः चलचित्तमयी चिन्ता तनिरोधस्तस्यैकत्रावस्थापनं अन्यत्राप्रचारो निरोधः, अतो निश्चलं स्थिरमध्यवसानमेकालंबने छद्मस्थविषयं ध्यानं, केवलिनां पुनर्वाक्कायनिरोध एव ध्यानं, अभावान् मनसः, न ह्यवाप्लकेवलस्य मनोव्यापारः समस्ति, सकलकरणग्रामनिरपेक्षत्वादिति, तद्युक्तस्येति तेन विशिष्टेन संहननत्रयेणायेन चतुर्विधेन वा| युक्तस्य सम्पन्नस्य एकाग्रचिंतानिरोधश्च चशब्दाद्वाकायनिरोधश्च, अत्र च ध्याता संसार्यात्मा, ध्यानस्वरूपमेकाग्रचिंतानिरोधो, |संहननानि ध्याननिमित्तं, भावसाधनः, उत्तमसंहननस्य इत्यन्यपदार्थः नभ्यो(गम्यः)ध्याताभिहितो, ध्यानस्वरूपे भावसाधनता च | | विज्ञेया । सम्प्रति ध्यानकालप्रमाणनिरूपणायाह आमुहूर्तात् ।। ९-२८ ।। सूत्रम् ॥ घटिकाद्वयं मुहूर्तः, अमिविधावाङ्, अन्तर्मुहर्सपरिमाणं, न परतो मुहूर्तादित्यर्थः, तथानमित्यादि, तदेतत् सामान्यलक्ष| णोक्तं ध्यानं चतुर्विधमप्यासहर्ताद् भवति, परतो न भवत्यशक्तेरेव, किं पुनः कारणं परतो न ध्यानमस्तीति ?, आह-दुर्ध्यानस्वादिति, दुःशब्दो वैकृते वर्त्तते, विकृतो वर्णो दुर्वर्ण इनि यथा, एवं विकृतं ध्यान-विकारान्तरमापनं दुनिमिति, अनीप्सायां वा दुःशब्दः, अनीप्सितो अस्या भग इति दुर्भगा कन्या, एवमनीप्सितं ध्यानं दुर्ध्यानमिति, तद्भावो दुर्ध्यानत्वं तस्मात् दुर्ध्यानत्वात् , परतो न ध्यानमस्ति । सामान्येन ध्यानलक्षणमभिधाय सम्प्रति भेदकथनायाह A RDOIDHAN MOM ॥४८७|| ॥४८७|| For Personal Private Use Only Page #508 -------------------------------------------------------------------------- ________________ श्री तत्वार्थ हरि० ९ अध्या० ||४८८|| JC-00 XCxX आर्त्तरौद्रधर्म्यशुक्लानि ॥ ९-२९ ।। सूत्रम् ।। कृतद्वन्द्वान्यार्त्तादीनि नपुंसकपहुवचनेन निर्दिष्टानि तचतुर्विधं भवतीति, ध्यानं सामान्येन लक्षितं चतुर्विधं भवति, चतस्रो विधा यस्य तच्चतुर्विधं विधानप्रदर्शनायाह- तद्यथेति आतं रौद्रं धर्म्य शुक्लमिति तत्रार्त्तस्य शब्दनिर्भेदाभिधानं ऋतशब्दो | दुःखपर्यायवाच्यस्ति तत्र भवं आर्त्त दुःखानुबंधि चेति, तथा रोदयति अपरानिति रुद्रः- दुःखस्य हेतुस्तेन कृतं तत्कर्म्म वा रौद्रं, | प्राणिवधबंध परिणत आत्मैव रुद्र इत्यर्थः धर्म्मः क्षमादिदशलक्षणः तस्मादनपेतं धर्म्यं, शुक्लं शुचि निर्मलं सकलकर्म्मक्षय हेतुत्वादिति, | शुक् चाप्रकारं कर्म्म तां शुचं क्लमयति-ग्लापयति निरस्यतीति शुक्लमित्येतावदेव ध्यानं चतुर्विधमिति । तेषामित्यनेन सूत्रं सम्बभाति, परे मोक्षहेतू ।। ९-३० ।। सूत्रम् ॥ तेषां चतुर्णामित्यादि, यानि प्रस्तुतानि ध्यानानि तेषामार्त्तरौद्रधर्म्यशुक्लानां चतुर्णा ध्यानानां सूत्रसन्निवेशमाश्रित्य परे धर्मशुक्ले मोक्षहेतू मुक्तेः कारणतां प्रतिपद्येते, तत्रापि साक्षान् मुक्तेः कारणीभावः पश्चात् शुक्लध्यानभेदे सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियं चानिवर्त्ति न धर्म्मध्यानं पुनराद्याभ्यां सह शुक्लभेदाभ्यां पारंपर्येण मोक्षस्य कारणं भवति, न साक्षादिति, ततश्चैतद् धर्म्मध्यानादि देवगतेर्मुक्तेश्च कारणं, न मुक्तेरेव, अर्थादिदमवगम्यमानमाह-पूर्वे त्वार्त्तरौद्रे संसारहेतू इत्यार्त्तरौद्रयोः संसा| रहेतुता, संसारश्च नरकादिभेदश्चतुर्गतिक इति, परमार्थतस्तु रागद्वेषमोहाः संसारहेतवस्तदनुगतं चातं, अथ रौद्रमपि प्रकृष्टतमरागद्वेष| मोहभाजोऽतः संसारपरिभ्रमण हेतुता तयोरिति ।। सम्प्रति ध्येयप्रकाराः विषयविकल्पनिमित्तभेदेनोच्यते - अत्राहेत्यादि सम्बन्धः । आर्त्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ ९ ३१ सूत्रम् ॥ For Personal & Private Use Only ध्यानानि 1186411 Page #509 -------------------------------------------------------------------------- ________________ श्री तवार्थ हरि० ९ अध्या० ।।४८९ ।। आर्त्तशब्दः पूर्ववद् व्याख्येयः, अमनोज्ञाः अनिष्टाः शब्दादयस्तेषां संप्रयोगे संबंधे इंद्रियेण सह सम्पर्के सति चतुर्णां शब्दस्पशेरसगंधानामेकस्य च योग्यदेशावस्थितस्य द्रव्यादेः स्वविषयिणा ग्राह्यग्राहकलक्षणे सम्प्रयोगे सति तद्विप्रयोगायेति तदित्यमनोज्ञविषयाभिसम्बन्धः तेषाममनोज्ञानां शब्दादीनां विप्रयोगोऽपगमस्त्यागस्तदर्थं विप्रयोगाय अनिष्टशब्दादिविषयपरिहाराय स्मृतिसमन्वाहारस्तदार्त्त, स्मृतिसमन्वाहारो नाम कथमहमस्माद मनोज्ञात् विषयसंप्रयोगात् विप्रमुच्येयेति, स्मर्यतेऽनेनेति स्मृतिः अभिधीयते, स्मृतिहेतुत्वाद्वा स्मृतिः अविच्युतिरूपं मनस्तस्याः स्मृतेः प्रणिधानरूपायाः समन्वाहारः- अमनोज्ञविप्रयोगाय व्यव स्थापनं मनसो निश्चलत्वमार्तध्यानं, केनोपायेन विप्रयोगः स्यादित्येकतानं मनोनिवेशनमार्त्तध्यानमित्यर्थः । किंचान्यदिति सम्बभाति, प्रकारान्तरमन्यदप्यार्त्तस्यास्तीत्याह वेदनायाश्च ।। ९-३२ ।। सूत्रम् ।। वेदनं वेदना अनुभवः, अमनोज्ञ इति अनन्तरमनुवर्त्तते तदपि सम्बन्धन् भाष्यकृदाह-वेदनायाश्चामनोज्ञाया इत्यादि, सुखा दुःखा चोभयी वेदना, तत्रामनोज्ञायाः सम्प्रयोगे वेदनायाः प्रकुपितपवनपित्तश्लेष्मसनिपातनिमित्तैरुपजातायाः शूलशिरः कं पज्वराक्षिश्रवणवेदनादिकायास्तद्विप्रयोगाय स्मृतिसमन्वाहारे ध्यानमार्च, एष द्वितीयोऽधिकृतः । किंचान्यदिति आर्त्तप्रकारान्तरं दर्शयतिविपरीतं मनोज्ञानां ।। ९-३३ ।। सूत्रम् मनोज्ञा-अभीष्टाः प्रीतिहेतवस्तेषां विपरीतं संयोजनं कार्य, मनोज्ञानामित्यादि, मनोज्ञानां विषयाणां वेदनायाश्च मनोज्ञायाः, विपरीतप्रधानार्थामिसंबंधो विपरीतशब्देन क्रियत इत्याह-विप्रयोगे तत्सम्प्रयोगाय स्मृतिसमन्वाहारः तत्संप्र For Personal & Private Use Only www आर्त्तध्यानं ।।४८९ ।। Page #510 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि० ९ अध्या० ॥४९० ॥ योगार्थं तत्संप्रयोजनः स्मृतेः समन्वाहारः, कथं नाम भूयोऽपि तैः सह मनोज्ञविषयैः संप्रयोगः स्यात् ममेत्येवं प्रणिधत्ते दृढं मनस्तदप्यार्त्तमिति । किंचान्यदिति (२०५८) तुरीयमार्त्तप्रकारं दर्शयति निदानं च ॥ ९३४ ॥ सूत्रम् ॥ निपूर्वाद्दातेर्लवनार्थस्य ल्युटि रूपं, दायते-लूयते येनात्महितमैकात्यंतिकानाबाधसुखलक्षणं तनिदानमिति, चशब्दः समुच्चये, एष चार्त्तप्रकार इत्यर्थः, कामोपहतचित्तानामित्यादि कामः - इच्छाविशेषः शब्दाद्युपभोगविषयः अथवा मदनः कामः चिरमुग्रतपो निष्टप्य कर्म्मक्षपणक्षममदीर्घदर्शितया स्वल्पस्य विनश्वरस्यावितृप्तिकारिणः सुरमनुजसुखैश्वर्यसौभाग्यादेः कृते तत्रैव कृतदृढप्रणिधानो बह्वविनश्वरं सतततृप्तिकारि मुक्तिसुखमनुपममवमत्य प्रवर्त्तमानाः कामोपहतचेतसः पुनर्भवविषयसुखगृद्धानामिति यमिदानं तदार्त्तध्यानं निदानरूपं, एष एवार्थो विभक्त्यन्तरेण प्रतिपादितः कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमा भवतीति । तथैतस्यार्त्तध्यातुः चतुष्प्रकारस्यापि शोकादीनि लक्षणानि भवंति यैरार्त्तध्यायी लक्ष्यते, करतलपर्यस्तप्रम्लानवदनः शोचति ऋदति विलपति हा अहो धिक् कष्टं तथा कलहमात्सर्यासूयारतिस्त्रीभोजनकथासुहृत्स्वजनानुरागथ तस्य लक्ष| णानि भवंति परिस्फुटानीति, इदमार्त्तध्यानं सभेदकमभिधायाधुनाऽस्यैव ध्यातारः स्वामिनो निरूप्यन्त इति तदर्थमाहतदविरतदेश विरतप्रमत्तसंयतानां ।। ९-३५ ॥ सूत्रम् ॥ तदित्यार्त्तमभिसंबध्यते, तदार्त्तध्यानमविरतसम्यग्दृष्टथादीनां त्रयाणां संभवति, अस्य त्रयः स्वामिनश्चतुर्थपंचमषष्ठगुणस्थानवर्त्तिनः क्रमेणाविरतदेशविरतप्रमत्तसंयताः, अविरतश्वासौ सम्यग्दृष्टिश्वेति अविरतसम्यग्दृष्टिः, नाणुव्रतधारी, औपशमिकक्षायि For Personal & Private Use Only आर्त्तध्यानं ||४९० ॥ Page #511 -------------------------------------------------------------------------- ________________ आर्तध्यान श्रीतस्वार्थ हरि० ९ अध्या० | कक्षायोपशमिकभेदात्रिविधं सम्यग्दर्शनं, तद्योगात् सम्यग्दृष्टिः, देशविरतः संयतासंयतः, हिंसादिभ्यो देशतो विरतत्वात् संयतः, अन्यतः सावधयोगादनिवृत्तिरिति स एवासंयतः, सोविरतसम्यग्दृष्टि स्थानादसंख्येयानि विशोधिस्थानानि गत्वा अप्र| त्याख्यानावरणकषायेषु क्षयोपशमं नीतेषु प्रत्याख्यानावरणकषायोदयात् सर्वप्रत्याख्यानाभावाद्देशविरतिः श्रावकधर्मो द्वादशभेदः |संजायते, इदानीमप्रमत्तसंयतः, तसादसंख्येयानि विशोधिस्थानानि आरोहतः तृतीयकषायेषु प्रकर्षाप्रकर्षात् क्षयोपशमं गतेषु सर्वसावधयोगप्रत्यख्यानं विरतिर्भवति, उक्तं च-"देशविरतेरपि ततः स्थानाद्विशोधिमुत्तमा प्राप्य । स्थानान्तराणि पूर्वविधिनैव स | यात्यनेकानि ॥१॥क्षपयत्युपशमपति वा प्रत्याख्यानावृतः कषायांस्तान् । स ततो येन भवेत्तस्य विरमणे सर्वतोऽपि मतिः ॥२॥ | छेदोपस्थाप्यं वाऽऽवृत्तं सामायिक चरित्रं वा। स ततो लभते प्रत्याख्यानावरणक्षयोपशमात् ।।३।।" तस्येदानी महाव्रतगुप्तिसमि|तियुक्तस्य कषायनिग्रहादिन्द्रियदमाच निरुद्धाश्रवस्य सूत्रानुसाराधतमानस्यापि मोहनीयकर्मानुभावात् संश्लेशाद्वा आन्तर्मुहूर्त्तात् परावर्त्तते, ततः संज्वलनकपायोदयादिन्द्रियविकथाप्रमादायोगदुष्प्रणिधानात्तत्कुशलेष्वनादराच प्रमत्तसंयतो भवति, तस्मात् संक्लेशाद्धायां वर्तमानः प्रमत्तसंयतः, एते च त्रयोऽपि आर्त्तध्यानस्वामिन इत्यर्थः,एतदार्तध्यानमविरतादीनामेव भवति,नाप्रमत्तसंयतानामित्यर्थः,तदेतदातं नातिसंक्लिष्ट कापोतनीलकृष्णलेश्यानुयायि द्रष्टव्यमिति ।। सम्प्रति रौद्रध्यानं सस्वामिकमभिधिन्सुराह __ हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ॥ ९-३६ सूत्रम् ॥ हिंसाऽनृतं स्तेयं विषयसंरक्षणं चेति द्वन्द्वः, ततो द्वन्द्वसमासामिनिवृत्तात् प्रातिपदिकात्तादर्थे चतुर्थीबहुवचनं, हिंसाथ हिंसा१ सिद्धसेनीयायां किंचिद्नं साधं पृष्ठं व्यत्ययेन मुद्रितं, ततो रौद्रध्यानीयः पाठो धर्मध्याने, तत् विमृश्य वाच्यं सुधीभिः ॥४९॥ ॥४९॥ For Personal Private Use Only Page #512 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थहरि० ९ अध्या० ॥४९२॥ प्रयोजनं भवति रौद्रं ध्यानं, एवमनृताय स्तेयाय विषयसंरक्षणाय चेति वाच्यं रौद्रमित्युक्तनिर्वचनं, अविरतश्च देशत्रिरतश्च कृत| द्वन्द्वौ स्वामिनो रौद्र ध्यानस्य निर्दिष्टौ षष्ठीबहुवचनेन । एतदेव भाष्यकारो विवृणोति - ' हिंसार्थ 'मित्यादिना, स्पष्टम्, एतदर्थं दर्शयति- प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा, तच्च सच्चाव्यापादनाद् बन्धन परितापनकरचरणश्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनस्वभावं हिंसानन्दं तत्र स्मृतिसमन्वाहारो रौद्रध्यानं, ये च व्यापादनोपायाः परस्य च दुःखोत्पादनोपायास्तेषु च स्मृतिसमन्वाहारो हिंसानन्दमिति प्रथमो विकल्पः । प्रबलरागद्वेषमोहस्यानृतानन्दं द्वितोयं, अनृतप्रयोजनं कन्यास्थितिनिक्षेपव्यपलापशिश्नाभ्यासासद्भूतभूतघातातिसंधानप्रवणमसदभिधानमनृतं तत्परोपघातार्थमनुपरततीव्ररौद्राशयस्य स्मृतेः समन्वाहारस्तत्रैव दृढं प्रणि| धानमनृतानन्दमिति । स्तेयार्थं स्तेयप्रयोजनमधुनोच्यते, तीव्रसंक्लेशाध्यवसायस्य ध्यातुः प्रबलीभूतलोभप्रचाराहितसंस्कारस्यापास्त| परलोकापेक्षस्य परस्वादित्सोरकुशल स्मृतिसमन्वाहारः परद्रव्यग्रहणोपाय एव चेतसो निरोधः प्रणिधानमित्यर्थः । विषयसंरक्षणार्थं चतुर्थो विकल्पः, तत्साधनान्यचेतनचेतनमिश्रवस्तूनि विषयशब्दवाच्यानि विषीदंति वा प्राणिनो येषु परिभुंजानास्ते विषयाः, | यथोक्तं " यद्यपि निषेव्यमाना मनसः परितुष्टिकारका विषयाः । किंपाकफलादनवद्भवंति पश्चादतिदुरंताः ॥ १ ॥ ” विषयाणां च संरक्ष| णमेवमुक्तं- 'परिग्रहेष्वप्राप्तनष्टेषु कांक्षाशोको, प्राप्तेषु रक्षणमुपभोगे चातृप्तिः' इत्थं च विषयसंरक्षाहितक्रौर्यस्य तत्रैव स्मृतिसमन्वाहा| रमाचरतो विषयसंरक्षानंदं रौद्रं भवति ध्यानं, तच्चैतदविरतदेशविरतस्वामिकं, तौ च पूर्वोक्तलक्षणौ, तयोरेव च न भवत्येतत् प्रमत्तसंयतादीनामिति, रौद्रध्यायिनस्तीत्रसंक्लिष्टाः कापोतनीलकृष्णलेश्यास्तिस्रस्तदनुगमाच्च नरकगतिमूलमेतत्, लिंगान्यस्य हिंसानन्दादीनां चतुर्णा प्रकाराणामन्यतमभेदेनानवरतमविश्रान्त्या प्रवर्त्तमानस्य बहुकृत्येऽभिनिविष्टान्तःकरणस्य बहुदोषता अज्ञानदोषता For Personal & Private Use Only रौद्रध्यानं ॥४९२॥ Page #513 -------------------------------------------------------------------------- ________________ श्री तत्त्वार्थ हरि० ९ अध्या० ॥४९३ ॥ MCJACJOLOG CCCCC तेष्वेव हिंसादिष्वधर्म्म कार्येष्वभ्युदयस्य संज्ञाऽस्ति तस्यामरणांतदोषतेति, आर्चरौद्रे व्याख्याते, सम्प्रति धर्म्यध्यानावसरः, तच्च सभेदं सस्वामिकमाख्यायते,— आज्ञाऽपाय विपाकसंस्थान विचयाय धर्म्यमप्रमत्तसंयतस्य ।। ९-३७ ॥ सूत्रम् ॥ आज्ञादीनां कृतद्वन्द्वानां विचयशब्देन सह षष्ठीसमासः, आज्ञादीनां विचयः - पर्यालोचनं, विचयशब्दः प्रत्येकमभिसंबध्यते, आज्ञापाय विपाकसंस्थानविचयशब्दात्तादर्थ्ये चतुर्थी, धर्म्यशब्दो व्याख्यातः, अप्रमत्तसंयतस्येति स्वामिनिर्देशः, तत्राज्ञा - सर्वज्ञप्रणीत आगमः तामाज्ञामित्थं विचिनुयात्-- पर्यालोचयेत्, पूर्वापरविशुद्ध्यमाननिपुणामशेषजीवनिकायहितामनवद्यां महानुभावां | निपुणजन विज्ञेयां द्रव्यपर्यायप्रपंचवतीमनाद्यनिधनां " इच्चेइयं दुवालसंगं गणिपिडगं न कयाइ नासी"त्यादि वचनात् तथा विचयेऽप्येवं चिंता - क्षीणरागद्वेषमोहाः सर्वज्ञा नान्यथा भाषते इत्याज्ञायाः स्मृतिसमन्वाहारः प्रथमं धर्म्यध्यानमुच्यते, अपाया-विपदः शारीरमानसानि दुःखानीति पर्यायाः तेषां विचयः - अन्वेषणं, इहामुत्र च रागद्वेपाकुलितचेतोवृत्तयः सच्चा मृलोतरप्रकृतिविभागापिंतजन्मजरामरणार्णव भ्रमणपरिखेदितांतरात्मानः नरकादिगतिषु दीर्घरात्रमपायैर्युज्यन्ते, केचिदिहापि कृतवैरानुबंधाः परस्परमाकोशवधबन्धाद्यपायभाजो दृश्यन्ते, ते क्लिश्यन्त इत्यतः प्रत्यपायप्रायेऽस्मिन संसारे अत्यन्तोद्वेगाय स्मृतिसमन्वाहारताऽपायविचयं धर्म्मध्यानमाविर्भवति, तृतीयं धर्म्मध्यानं विपाकविचयाख्यमुच्यते, विविधो विशिष्टो वा पाको विपाकः - अनुभावः, अनुभवो रसानुभावः कर्म्मणां नरकतिर्यङ्मनुष्यामरभवेषु तस्य विचयः - अनुचिंतनं मार्गणं तदर्पितस्तत्रैव स्मृतिं समाहृत्य वर्त्तमानो विपाकविचयध्यायी भवति, ज्ञानावरणादिकमष्टप्रकारं कर्म्म प्रकृतिस्थित्यनुभव प्रदेश भेद मिष्टानिष्टविपाकपरिणामं जघन्यमध्यमो For Personal & Private Use Only धर्मध्यानं | ॥४९३ ॥ Page #514 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ९ अध्या० त्कृष्टस्थितिक विविधविपाक, तद्यथा-ज्ञानावरणाद् दुर्मेधस्त्वं दर्शनावरणाच्चक्षुरादिवैकल्यं निद्रायुद्भवश्च असद्वेद्याद् दुःखं सद्वेद्यात् सुखानुभवः, मोहनीयाद्विपरीतग्राहिता चरित्र निवृत्तिश्च, आयुषोऽनेकभवप्रादुर्भावो, नाम्नोऽशुभप्रशस्तदेवादिनिवृत्तिर्गोत्रा | धर्मध्यानं दुच्चनीचकुलोत्पत्तिः, अंतरायादलाभ इति, इत्थं निरुद्धचेतसः विपाकानुसरण एव स्मृतिसमन्वाहारतो धयं भवति ध्यानमिति । | संस्थान विचयं नाम चतुर्थ धर्मध्यानाव्यते,संस्थानं-आकारविशेषो लोकस्य तावत् ,तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् ।। स्थालमिव तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् ॥१॥ तत्रापि तिर्यग्लोको ज्योतिय॑न्तराकुलः, असंख्येयद्वीपसमुद्रा वलयाकृतयो, धर्माधर्माकाशपुद्गल जीवास्तिकायात्मका: अनादि नेधनाः संनिवेशभाजो व्योमप्रतिष्ठाः क्षितिवलयद्वीपसागरनरकविमानभवनादि|संस्थनानि च, तथाऽऽत्मनामुपयोगलक्षणमनादिनिधनमर्थान्तरभूतं शरीरादिरूपं कर्तारमुपभोक्तारं च वकृतकर्मणः शरीराकारं, | मुक्तौ त्रिभागहीनाकारमूर्ध्वलोको द्वादश विकल्पः अपकल सकल नेशाकरमंडलाकृतयो नव ग्रैवेयकानि पंच महाविमानानि मुक्ता|धिवासश्च, अधोलोकोऽपि भानपासि देवनारकाधिपततेः, धर्माधवि पे लोकाकारी गतिस्थितिहेतू , आकाशमवगाहलक्षणं, पुद्गल| द्रव्यं शरीरादिकार्यमित्थं संस्थानस्वाभाव्यान्वेषणार्थं स्मृतिसमन्वाहारो धर्मध्यानमुच्यते, पदार्थस्वरूपपरिज्ञाने तत्त्वावबोधः, | तत्त्वावबोधाच्च क्रिया,अनुष्ठानान्मोक्षप्राप्तिरिति, तदेतदप्रमत्तसंयतस्य भवति धर्मध्यानं, प्रमत्तसंयतस्थानाद्विशुद्ध्यमानाध्यवसायो| ऽप्रमत्तसंयतस्थानमामोति, निर्माता ए तथा विशोधयोऽसंख्यलोकमात्रास्ताः। तरतमयोगायुक्तास्ता अधितिष्ठत्यप्रमत्तः स्यात् ॥१॥ | अतो विशोध्य वर्त्तमानोऽप्रमत्तसंयतस्तस्य च भगवतो धर्मध्यानादितपोयोगेन कर्माणि क्षपयतो विशोधिस्थानान्तराण्यारोहत। ॥४५४॥ ऋद्धिविशेषाः प्रादुर्भवंति अणिमादयः,उक्तं हि-"अवगाहते च म श्रुजलधि प्रामोति चावधिज्ञानम् । मानसपर्यायं वा ज्ञान कोष्ठादि merikuatammelan ॥४९४॥ Jan Education International For Personal & Private Use Only Page #515 -------------------------------------------------------------------------- ________________ .IN श्रीतचार्थ हरि० ९अध्या० धर्मध्यानस्वामी NA बुद्धीर्वा ॥१॥ चारणवैक्रियसर्वोषधताद्या वाऽपि लब्धयस्तस्य । प्रादुर्भवंति गुणतो बलानि वा मानसादीनि ॥२॥" अत्र च श्रेणिप्रा. यभिमुखः प्रथमकषायान् दृष्टिमोहत्रयं वा, यतः सम्यग्दृष्टिदेशविरताप्रमत्तसंयतानामन्यतमः उपशमश्रेण्याभिमुख्यादुपशमयति, क्षपकक्षेण्यभिमुखः क्षपयति, यथोकं-"क्षपयति तेन ध्यानेन ततोऽनन्तानुबंधिनश्चतुरः। मिथ्यात्वं सम्मिश्रं सम्यक्त्वं च क्रमेण | ततः ॥११॥ क्षीयंते हि कषायाः प्रथमास्त्रिविधोऽपि दृष्टिमोहश्च" इत्यादि ॥ किंचान्यदित्यनेन स्वाम्यन्तरं संबध्नाति, उपशान्तक्षीणकषाययोश्च ॥९-३८ ॥ सूत्रम् ।। चशब्दः समुच्चये, कषायशब्दः प्रत्येकमभिसंबध्यते,उपशान्ताः कषाया यस्यासावुपशान्तकषायः, एकादशगुणस्थानवर्ती, क्षीणः कषायो यस्य स क्षीणकषायः, भस्मन्छन्नाग्निवदुपशान्तः, निरवशेषतः परिशाटिताः क्षीणाः विध्यातहुताशनवद् , अनयोश्च उपशान्तक्षीणकषाययोरप्रमत्तसंयतस्य च धर्मध्यानं भवति, तत्रोपशान्तक्षीणकषायस्वरूपविज्ञानाय अधस्तनं गुणस्थानत्रयमवश्यंतया प्ररूपणीयं, अन्यथा तदज्ञातमेव स्यादिति, अप्रमत्तस्थानादसंख्येयानि विशोधिस्थानानि आरुह्यापूर्वकरणं प्रविशति, समये समये स्थितिघातरसघातस्थितिबंधगुणश्रेणीगुणसंक्रमाणामेवापूर्व करणं, अप्राप्तपूर्वकत्वाद्वा संसारे तदपूर्वकरणं, न तत्र कस्याश्चिदपि कर्मप्रकृतेरुपशमनं क्षयो वा, उपशमनाभिमुखात्तत्पुरस्कारादुपशमकः क्षपणार्हत्वाच्च क्षपक इति, उक्तं च-"स ततः क्षपकश्रेणी. प्रतिपद्य चरित्रघातिनिःशेषाः। क्षपयन् मोहप्रकृतीः प्रतिष्ठते शुद्धलेश्याकः।।१।। प्रविशत्यपूर्वकरणं प्रस्थित एवं ततः परं स्थानम्। तदपूर्वकरणमिष्टं कदाचिदप्राप्तपूर्वत्वात् ॥२॥ ततोऽप्युत्तरोत्तरविशोधिस्थानप्राप्त्या अनिवृत्तयः, परस्परतुल्यवृत्तय इत्यर्थः,सम्परायाः-कपायास्तदुदयो बादरो येषां ते बादरसंपरायाः,अनिवृत्तयश्च बादरसंपरायाश्चेत्यर्थः,ते उपशमकाः क्षपकाश्च,तेषां धर्मध्यानं भवति,उपशान्तक्षीणकपाय Sta ॥४९५॥ ॥४९५|| Salary Jan Education International For Personal & Private Use Only s Page #516 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ हरि० ९ अध्या० ॥४९६ ॥ LIG | योश्चेत्युक्तमविशेषेण धर्मध्यानं, तच्चैकादशांग विदो द्रष्टव्यं एवमवस्थितं धर्म्ममेव ध्यान तयोः १, नेत्युच्यते, किंचान्यदिति संबभाति, न केवलमेतयोर्धर्म्य, शुक्लं च ध्यानमुपशान्तक्षीणकषाययोर्भवति, किं चतुर्विधमपि पृथक्त्व वितर्कसविचारं एकत्ववितर्कमविचारं सूक्ष्मक्रियमनिवर्त्तिव्युपरत् क्रियमप्रतिपातीति, उच्यते, न खलु चतुष्प्रकारमपि तयोः शुक्लध्यानं भवति, किं तर्हि ? - शुक्ले चाये ।। ९-३९ ।। सूत्रम् ।। आधे च शुक्ले ध्याने उपशान्तक्षीणकपाययोर्भवतः, के पुनस्ते १, पृथक्त्वमेकत्ववितर्के खरूपतः कीदृशे ?, उच्यते, पृथग्| युतकं भेदस्तद्भावः पृथक्त्वम् - अनेकत्वं तेन सह गतो वितर्कः पृथक्त्व वितर्कः पृथक्त्वमेव वा वितर्कः सहगतं वितर्कपुरोगं पृथक्त्ववितर्क, | एतच्च परमाणुजीवादावेकद्रव्ये, उत्पादव्ययधौव्यादिपर्यायानेकनयार्पितत्वं तत् पृथक्त्वं, पृथक्त्वे वा तस्य चिंतनं वितर्कसहचरितं | सविचारं यत्तत् पृथक्त्व वितर्कसविचारं, पृथक्त्वमर्थव्यंजनयोगानां वक्ष्यति तत् त्र्येककाययोगायोगानां वितर्कः श्रुतं, विचारोऽर्थव्यं जनयोगसंक्रान्तिः पूर्वगतभंगिक श्रुतानुसारेणार्थव्यंजनयोगान्तरप्राप्तिर्गमनं विचारः, अर्थाद् व्यंजनसंक्रातिर्व्यजनार्थसंक्रान्तिः मनोयोगात् काययोगसंक्रान्तिर्वाग्योगसंक्रान्तिर्वा, एवं काययोगात्मनोयोगं वाग्योगं वा संक्रामति, तथा वाग्योगात्मनोयोगं काय योगं चेति यत्र संकामति, तत्रैव निरोधो ध्यानमिति, एकस्वभावत्वं गतो वितर्कः एक एवं योगत्रयाणामन्यतमः, तथाऽर्थो व्यंजनं | चैकमेव पर्यायान्तरानर्पितमेकपर्यायचिन्तनमुत्पादव्ययधौव्यादिपर्यायाणामेकस्मिन् पर्याये निवाततरसुप्रतिष्ठितप्रदीपवत्, निष्प्रकंपं पूर्वगतश्रुतानुसारि चेतो निर्विचारमर्थव्यंजनयोगान्तरेषु तदेकत्ववितर्कमविचारं, भाष्यकारस्तु पूर्वविद इति सूत्रावयवं पृथग्वि णोति, संबंधयति एवमेते आद्यक्षुक्लध्याने पूर्वविदो भवत, पूर्वविदौ यावुपशांतक्षीणकषायौ तयोर्भवतः, सूत्रान्तरमेव व्याचष्टे, For Personal & Private Use Only आद्यशुकृद्वयं ॥४९६॥ Page #517 -------------------------------------------------------------------------- ________________ नतु परमार्थतः पृथक् सूत्र, पूर्व प्रणयनात् पूर्वाणि चतुर्दश तद्विदः पूर्वविदस्ते भवतो, नैकादशांगविदः, एवमाद्यशुक्लध्यानद्वयस्य श्रीतत्वार्थ- IR| स्वामिनियमनमभिहितं, पाश्चात्यशुक्लध्यानद्वयस्य कः स्वामीति तनिर्दिदिक्षयोवाचहरि० परे केवलिनः ॥ ९-४१ ॥ सूत्रम् ॥ ९ अध्या० परे इति परं परं च परे,सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियमनिर्वृत्ति ग्रहीतव्यं,ते च केवलिन एव त्रयोदश| चतुर्दशगुणस्थानक्रमेणैव भवतः,छद्मस्थस्य तु नैते जातुचिद्भवत इति,अत्र सूक्ष्मक्रियमप्रतिपातीति सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियं, | तच्च योगनिरोधकाले भवति,वेद्यनामगोत्रकर्मणां भवधारणानामायुष्कादधिकानां समुद्घातसामर्थ्याचिंत्यवीर्यशक्तित आयुष्कस मीकृतानां मनोवाकाययोगपरिणतस्यौदारिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपंचेन्द्रियद्वीन्द्रियपर्याप्तबादरपनकासंख्येयगुणहीनं | सूक्ष्मयोगित्वमप्रतिपाति-अप्रच्युतस्वभावं आ व्युपरतक्रियानिवृत्तिध्यानावाप्तः, उक्तं च-"अप्रतिपाति ध्यायन कश्चित् सूक्ष्मक्रियं विहृत्यान्ते । आयुःसमीक्रियार्थ त्रयस्य गच्छेत् समुद्घातम् ॥१॥ आर्द्राम्बराशुशोषवदात्मविस्तरणविशुष्कसमकर्मा । समयाष्टकेन देशे | स्थित्वा योगात् क्रमात् द्वन्द्वे ॥२॥ आयुष्कस्यापि विरल्लिता न हास्यते स्थितिः कस्मात् ।। इति । नोद्यं चरमशरीरो निरुपक्रमायुः | कंकटुवत्॥३॥ दंडकपाटकरेचकक्रियाजगत्पूरणं चतुःसमयं । क्रमशो निर्वृतिरपि च तथैव प्रोक्ता चतुःसमया।॥४॥ विकसनसंकोचनध-| मत्वाञ्जीवस्य तत्तथा सिद्ध। यद्वदनन्तं वीर्य तस्य ज्ञानं च गततिमिरं ।।५।। शेपे सयोगितायाः समयेर संहरत्यसंख्येयान्। भावान् स्थिते॥४९७|| रनन्तान् भागान् स शुभानुभावस्य ।।६।। स ततो योगनिरोधं करोति लेश्यानिरोधमभिकांक्षन् । समयस्थितिं च बंधं योगनिमित्तं स UT॥४९७|| निरुरुत्सन्।।७।। समये समये कर्मादाने सति संततेर्न मोक्षः स्यात् । यद्यपि हि विमुच्यते स्थितिक्षयात् पूर्वकर्माणि।।८॥ नोकर्मणो हि Jan Education n ational For Personal Private Use Only Page #518 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ९ अध्या० । वीर्य योगद्रव्येण भवति जीवस्य । तस्यावस्थानेन तु सिद्धः समयस्थितिबन्धः ॥९॥बादरतन्या पूर्व वाङ्मनसी बादरे स निरुणद्धि[क्रमे-1 | णैव] सालंबनाय करणं हि तदिष्टं तत्र वीर्यवतां ॥१०॥ सत्यप्यनंतवीर्यत्वे वा बादरतनुमपि निरुणद्धि ततः। सूक्ष्मेण काययोगेन | परेशुक्ले | निरुध्यते सूक्ष्मो योगः।।११।। सति बादरे च योगे न हि धावन् वेपथु निवारयति । (स्व)काययोग स्थूलं सोऽपूर्व फडकीकृत्य ॥१२।। | शेषस्य काययोगस्य तथा कृत्वा करोति-मूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे । भवति ततः स सूक्ष्मक्रियत्तदा कृतिगतयोगः ॥१३॥ तमपि स योगं सूक्ष्म निरुरुत्सन् सर्वपर्ययानुगतं । ध्यानं सूक्ष्मक्रियमप्रतिपात्युपयाति वितमरकं ॥१४॥ | ध्याने दृढार्पिते परमात्मनि ननु निष्क्रियो भवति कायः। प्राणापाननिमेषोन्मेषवियुक्ते मृतस्येव ॥१५॥ ध्यानार्पितोपयोगस्यापि .. न वाङ्मानसक्रिये यस्माद् । अन्तर्वत्तित्वादुपरमतस्तेन ध्यानेन रोधनं नेष्टं ॥१६॥ स ततस्तेन ध्यानेन निरुंद्धे सूक्ष्मकाययोगेऽपि। | निष्क्रियदेहो भवति स्थितोऽपि देहे विगतलेश्यः ॥१७॥ तुर्यध्याने-योगाभावात् समयस्थितिनोऽपि न कर्मणो भवति बंधः।। | ध्यानार्पणसंहारात् किंचिच्च स संहृतावयवः ।।१८।। लेश्याक्रियानिरोधो योगनिरोधश्च गुणनिरोधेन । इत्युक्तो विज्ञेयो बन्धनिरोधश्च । हि तथैव ॥१९|| बसबादरपर्याप्तादेयसुभगकीर्तिमनुजनामानि । पंचेन्द्रियतामन्यतरवेद्यमुच्चं तथा गोत्रं ॥२०॥ मनुजायुष्कं च स एकादश वेदयति कर्मणां प्रकृतीः। वेदयति तु तीर्थकरो द्वादश सह तीर्थकृत्त्वेन ॥२१॥ स ततो देहत्रयमोक्षार्थमनिवृति |सर्वकालगतं । उपयाति समुच्छिन्नक्रियमतमस्कं पर ध्यानं ॥२२।। व्युपरतक्रियमनिवर्तीत्यर्थः, तद्धि तावदनुवर्तते यावन्न मुक्तः। अत्राहोक्तमित्यादि (२०७-१) सम्बन्धः, 'शुक्ले चाद्ये पूर्वविद' इत्युक्तं 'परे द्वे केवलिन' इति चाभिहितं, तत् कानि तानी- ॥४९८॥ त्यजानानेन प्रश्ने कृते अत्रोच्यत इत्याह ॥४९८॥ Jan Education r ational For Personal Private Use Only Page #519 -------------------------------------------------------------------------- ________________ i श्रीतच्चार्थ n Irain de हरि० ९ अध्या० पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवानि ॥ ९-४२ ।। सूत्रम् ॥ पृथक्त्ववितर्कमित्यादिना (२०७-५) भाष्येण नामग्राहं पठति चतुरोऽपि भेदान् , एते चोक्तलक्षणा भेदाः, शुक्लध्यानमित्थं | | चतुर्विधमिति सस्वामिकमुक्तं, तस्याधुना पूर्वोक्तस्वामिन एव विशेषाः कथ्यंते, तत् त्र्येककाययोगायोगानां ।। ९-४३ ।। सूत्रम् ।। ___तदेतच्चतुर्विधं शुक्लध्यानं प्रथमद्वितीयोत्तमसंहननवतो भवति, तत्राद्यं प्रथक्त्ववितर्क त्रियोगस्य भवति, मनोवाकाययोगव्यापारवत इत्यर्थः, एकान्यतमयोगानामिति, अन्यतमैकयोगानामेकत्ववितर्क, एकः अन्यतमः कायादीनां योगो यस्य ध्यायिनो व्याप्रियते कदाचिन्मनोयोगः कदाचिद्वाग्योगः कदाचित् काययोगः, काययोगानामिति काययोगभाजामेव सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानं भवति, निरुद्धयोगद्वयावस्थानां कायव्यापारवतां सूक्ष्मक्रियं भवति, न च प्रतिपतति, अयोगानामिति || | शैलेश्येकावस्थानां हस्वाक्षरपंचकोच्चारणसमकालानां मनोवाकाययोगत्रयरहितानां न्युपरतक्रियमनिवर्ति ध्यानं भवति, उक्तं |च-"यदर्थव्यंजने कायव वसी च पृथकृतः। मनः संक्रमयत्यात्मा, स विचारोऽभिधीयते ॥१॥ संक्रान्तिरादर्थ यद् , व्यंजनाद् व्यंजनं तथा । योगाच्च योगमित्येष, विचार इति वा मतः॥२॥ अर्थादिव पृथक्त्वेन, यद् वितर्कपतीव हि। ध्यानमुक्तं समासेन, तत् पृथक्त्वविचारवत् ।।३।। अविकम्पमनस्त्वेन,योगसंक्रांतिनिःस्पृहं । तदेकत्ववितर्काख्यं, श्रुतज्ञानोपयोगवत् ॥४॥ सूक्ष्मकायक्रियां | |रुंधन , सूक्ष्मवाङ्मानसक्रियः। स ध्यायति तदप्युक्तं, सूक्ष्ममप्रतिपाति च ॥४॥ कायिकी च यदेषापि, सूक्ष्मोपरमति क्रिया।। अनिवर्ति तदप्युक्तं, ध्यानं व्युपरतक्रियं ॥६॥ -NIRMAmaintaran thindiantanummittinum ॥४९९॥ ||४९९।। For Personal Private Use Only Page #520 -------------------------------------------------------------------------- ________________ शुक्लध्यानं श्रीतचार्थ हरि० ९ अध्या० एकाश्रये सवितर्के पूर्वे ॥ ९-४४ ॥ सूत्रम् ॥ ' एकः आश्रयः-आलंबनं ययोस्ते एकाश्रये इति पूर्वविदारभ्ये, मतिगर्भश्रुतप्रधानन्यापाराकाश्रयता, परमाणुद्रव्यमेवैकमालम्ब्य आत्मादि द्रव्यं वा श्रुतानुसारेण निरुद्धचेतसः शुक्लध्याने इति, वितर्कः श्रुतमिति वक्ष्यति, सह एकद्रव्याश्रयेण वितर्केण सवितर्के, | पूर्वगतश्रुतानुसारिणी इत्यर्थः, पूर्व च पूर्व च पूर्वे ध्याने, एतदेव निश्चिनोति-प्रथमद्वितीये इति, पृथक्त्ववितर्कमेकत्ववितर्क च, तत्र तयोर्यत् प्रथममायं पृथक्त्ववितकं तत् सविचारं सह विचारेण सविचार सह संक्रान्त्येतियावत् , वक्ष्यति-विचारोऽर्थव्यंजनयोगसंक्रान्तिः, कथं पुनरनुपात्तं सूत्रे सविचारमिति गम्यते ?, अविचारं द्वितीयमितिवचनादर्थलभ्यं सविचारमिति॥ अविचारं द्वितीयं ॥ ९-४५।। सूत्रम् ॥ अविद्यमानविचारं, अर्थव्यंजनसंक्रांतियोगरहितमित्यर्थः, द्वितीयमिति सूत्रप्रामाण्यादेकत्ववितर्कमविचारं भवति ध्यानमिति । अत्राहेत्यादि (१०८-२) वितर्कविचारयोर्विशेषमजानानः स्वरूपमनवगच्छन् परः पृच्छति, प्रतिविशेष इति प्रतिशब्दस्तचा| ख्यायां वर्तते, यथा शोभनश्चैत्रः प्रति मातरं, एवं प्रतिविशेषः स्वरूपमितरेतरव्यावृत्तं तत्वं वितर्कसविचारयोः कीगिति तत्वमाख्यायतां, अत्रोच्यत इत्याह वितर्कः श्रुतं ।। ९-४६ ॥ सूत्रम् ॥ वितर्को-मतिज्ञानविकल्पः वितळते-येनालोच्यते पदार्थः स वितर्कस्तदनुगतं श्रुतं वितर्कस्तदभेदात् विगततकं वा, संशयविपर्ययापेतं श्रुतज्ञानमित्यर्थः, इदमेव सत्यमित्यविचलितस्वभावं यथोक्तमिति पूर्वगतमेव, नेतरत् , श्रुतज्ञानमाप्तवचनं वितर्क ॥५०॥ ॥५०॥ Join Education international For Personal Oy Page #521 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ हरि० ९ अध्या० 114=211 5000 | उच्यत इति ॥ सम्प्रति विचारस्वरूपनिरूपणायाह- विचारोऽर्थव्यंजनयोगसंक्रान्तिः ॥ ९-४७ ॥ सूत्रम् ॥ अर्थव्यंजनयोर्योगेषु संक्रमणं संक्रान्ति:, अर्थः- परमाण्वादिः व्यंजनं तस्य वाचकः शब्दो योगः- मनोवाक्काय लक्षणस्तेषु संऋतिः एकद्रव्ये अर्थस्वरूपाद् व्यंजनं व्यंजनस्वरूपादर्थं, वर्णादिकः पर्यायोऽर्थः व्यंजनं शब्दः, एतदुक्तं भवति - प्राक् शब्दस्वतच्चाव| लंबनमिदमस्य स्वरूपमयमस्य पर्यायस्ततस्तदर्थचिंतनं साकल्येन ततः शब्दार्थयोः स्वरूपविशेषचिंताप्रतिबन्धः प्रणिधानमर्थ| संक्रान्तिः काययोगोपयुक्तध्यानस्य वाग्योगसंचारः वाग्योगोपयुक्तध्यानस्य वा मनोयोगसंचार इत्येवमन्यत्रापि योज्यं, इत्थंलक्षणो विचार इत्यस्ति वितर्क विचारयोः प्रतिविशेष इति । एतदभ्यंतरं तप इत्यादि, संवरप्रस्तावे इदमुक्तं 'तपसा निर्जरा चे 'ति | संवरो निर्जरा च भवति, उभयं करोति तपः, तच्च तपो बाह्यमभ्यंतरं च संवरकारणं, संवररूपत्वाच्च स्थगिताश्रवद्वारस्य अभिनवक| र्मोपचयप्रतिषेधकारणेन नापूर्वकर्म्म पुद्गलप्रवेशः, निर्जरण फलत्वात् कर्म्म निर्जरयति, परिशाटयतीत्यर्थः, ततश्चाभिनवकर्मोपचयप्रतिषेधकारित्वात् पूर्वोपचितकर्मनिर्जरकत्वाच्च सकलकर्म्मपरिक्षयान्निर्वाण प्रापकमिति । 'अत्राहोतं भवते 'त्यादि (२०८-१० ) सम्बन्धः किमुक्तं तद्दर्शयति- परीष हजयात् क्षुत्पिपासादयः परीषहास्तजयात् सम्यगधिसहनात् तपो द्वादशभेदमनशनप्रा| यश्चित्तादि तदनुष्ठानात् अनुभावो विपाकस्तस्माच्च विपाकात् कर्म्मणः परिशाटो निर्जरा भवतीति, एवमनूद्य निर्जरां सन्देहस्था| नमुपन्यस्यति - यस्मादेवं तस्मात् किं सम्यग्दृष्टयः सर्व एव समनिर्जराः तुल्यमेव कर्म्म निर्जरयंति आहोश्वित् अस्ति कश्चित् प्रतिविशेष इति, प्रतिविशेषो विषमनिर्जरणं, न तुल्यनिर्जरणत्वमिति, आचार्योऽपि हृदि व्यवस्थाप्य विषमनिर्जरण For Personal & Private Use Only विचार स्वरूपं ॥५०१ ॥ Page #522 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ९ अध्या० श्रेणिः माह-अनोच्यत इति, यत्तत्वं तदाख्यायत इत्यर्थः।। सम्यग्दृष्टिश्रावकविरतानंतवियोजकदर्शनमोहक्षएकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः निर्जरणक्रमशोऽसंख्येयगुणनिर्जराः ॥९-४८ ॥ सूत्रम् ॥ सम्यग्दृष्टिरिति तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तेन युक्तः सम्यग्दृष्टिः, सम्यग्दर्शनमात्रभागित्यर्थः, आचार्यप्रभृतीन् पर्युपासीनः प्रवचनसारं शृणोतीति श्रावकः, शृण्वंश्च सकलचरणकरणाक्षमो गृहस्थयोग्यमनुगुणशिक्षावतलक्षणं धर्ममनुतिष्ठति यथाशक्ति | वा द्वादशप्रकारस्य धर्मस्यैकदेशानुष्ठाय्यपि श्रावक इति, विरतस्तु साधुधर्मानुष्ठायी सर्वस्मात् प्राणातिपाताद्यावजीवं विरतः, एवं मृषावादादिभ्योऽपि, अनन्तः संसारस्तदनुबंधिनोऽनन्ताः क्रोधादयः तान् वियोजयति-क्षपयति उपशमयति वाऽनन्तवियोजकः, दर्शनमोहोऽनन्तानुबंधिनश्चत्वारः सम्यमिथ्यात्वतदुभयानि च, अस्य सप्तविधस्य दर्शनमोहस्य क्षपकः, तथाऽस्यैवोपशमकः, मोहः अष्टाविंशतिभेदः षोडश कषायाः सम्यमिथ्यात्वसम्यग्मिथ्यात्वहास्यरत्यरतिभयशोकजुगुप्सास्त्रीपुंनपुंसकवेदाश्च, अस्योपशमनादुपशान्तमोहः, अस्यैव सकलस्य क्षपणात् मोहक्षपकः, क्षपणोपशमनक्रियाविशिष्टयोहणं,क्षपितनिरवशेषमोहः क्षीणमोहः, चतुर्विधघातिकर्मजयनाजिनः-केवली, एते सम्यग्दृष्टयादयो जिनावसाना दश क्रमेण क्रमशः प्रतिपाद्याः यथोपन्य-0 |स्तास्तथैवासंख्येयगुणनिर्जरा भवंति, नतु तुल्यनिर्जरा इत्यर्थः,तामेवासंख्येयगुणां निर्जरां स्पष्टयति भाष्यकारः सम्यग्दृष्टेः श्रावकोऽसंख्येयगुण(२०९-२) इत्यादिना, केवलसम्यग्दृष्टेः प्रतिपन्नाणुव्रतादिकलापः श्रावकोऽसंख्येयगुणनिर्जरो भवति, यावत् ||॥५०२॥ |कर्म निर्जरयति सम्यग्दृष्टिः सम्यग्दर्शनप्रभावात् तत् कर्म परेणासंख्येयेन राशिना गुणितं सद्यावद्भवति तावद्देशविरतिःक्षपयति, ॥५०२।। Jan Education For Personal Private Use Only Page #523 -------------------------------------------------------------------------- ________________ पुलाकादयः anisdimamisammel animanimaste an एवं पूर्वस्मादुत्तरोऽसंख्येयगुणनिर्जरो भवतीति दर्शयति, श्रावकाद्विरतो विरतादनन्तानुबंधिवियोजक इत्येवं शेषाः, यावजिनः श्रीतत्त्वार्थ-18 सर्वेभ्य एवासंख्येयगुणनिर्जर इति ।। अथास्य वैचित्र्यभाजः संवरचारित्रस्य के स्वामिन इति निर्दिदिक्षया आहहरि० पुलाकषकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥९-४९ ॥ सूत्रम् ॥ ९अध्या० पुलाकादयः पंचान्वर्थसंज्ञका निर्ग्रन्थाः स्वामिनः, तद्विबरणार्थमाह-पुलाको यकुशः कुशीलो निग्रन्थः स्नातक इति एते पंच निर्ग्रन्थविशेषा भेदा भवंति, निर्ग्रन्थानामिति ग्रन्था-काष्टप्रकार मिथ्यात्वमविरतिर्दुष्प्रणिहितयोगश्च, तज्जयाय प्रवृत्ता निर्गच्छद्ग्रन्था निर्ग्रन्थाः, धर्मोपकरणादृते परित्यक्तबाह्याभ्यन्तरोपधयो निर्ग्रन्थाः,पुलाकादिस्वरूपनिरूपणायाह-तत्र सततमित्यादि(२०९-६) तत्र तेषु पंचसु निम्रन्थेषु पुलाकास्तावदेवंविधाः, पुलाको निःसार इति रूढं, लोके पलंजिस्तन्दुलकणशून्यः | | पुलाकः, एवं निर्ग्रन्थोऽपि, लब्धिमुत्पना तपःश्रुताभ्यामुपजीवन् सकलसंयमगलनात् पलंजिरूपं निःसारमात्मानं करोति, ज्ञानदर्शनचरणानि च सारस्तदपगमानिःसारः,जिनप्रणीतादागमाद्धेतुतः सर्वदेवाप्रतिपातिनः,आगमश्च सम्यग्दर्शनमूले ज्ञानचरणे निर्वाणहेतुरित्यस्मात् अपरिभ्रष्टाः, श्रद्धानानुसारेण क्रियानुष्ठायिनो लब्धिमुपजीवंतो निर्ग्रन्थाः पुलाका भवंति,उपजीवंतश्च निःसारमात्मानं कुर्वन्तीति ग्राह्यं, सततमप्रमादिन इत्यपरे पठन्ति, जिनोक्तादागमाद्धेतुभूतात् मुक्तिसाधनेषु न प्रमाद्यन्ति जातुचिदिति । बकुशा इति शवलपर्यायाः,शबलो वर्णव्यतिकरः, क्वचित् कृष्णः क्वचिद्रक्त एक एव पटः,एवमयमपि निर्ग्रन्थः सातिचारत्वाचरणं शबलयति, विशुद्ध्यविशुद्धिव्यतिकीर्णखभावं करोति,स च द्विधा-शरीरोपकरणभेदेन,तदाह वृत्तिकारः नै ग्रन्थ्यं प्रति प्रस्थिता (२०९-७) ॥५०३॥ इत्यादि, निर्ग्रन्थस्य भावो नैध्य-अष्टाविंशतिविधमोहनीयक्षयः तत् प्रति प्रस्थिताः-प्रवृत्तास्तदभिमुखाः तत्क्षयकांक्षिणः ||५०३॥ Jan Education International For Personal & Private Use Only Page #524 -------------------------------------------------------------------------- ________________ पुलाकादयः श्रीस्वार्थ हरि० ९ अध्या aormanshimICE rium NHI. WHADE शरीरं अंगोपांगसंघातः उपकारित्वादुपकरण-वस्त्रादि तद्विषयां विभूषां-अलंकृतिमनुवर्त्तन्ते तच्छीलाश्चेति, शरीरे तावदनागु|गुत्यस्यतिरकण करचरणमदनप्रक्षालनमक्षिकर्णमासिकाश्यपेभ्यो दूषिकामलाद्यपनयनं दंतवनभक्षणं केशसंस्कारं च विभूषार्थ चाचरन् शरीरवकुशो भवति, उपकरणबकुशस्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिश्वोक्षकवासःप्रियः पात्रदण्डकाद्यपि तेलमात्रयोज्वलीकृत्य विभूपार्थमनुवर्तमानो बिभर्ति, ऋद्धिः प्रभूतवस्त्रपात्रादिका तामिच्छंति-कामयंते यशः ख्यातिः गुणवंतो विशिष्टाः साधव इत्येवंविधः प्रवादस्तच्च यशः कामयंति इति ऋद्धियशाकामाः, सातगौरवमाश्रिता इति सुखशीलता | सातागौरवं तदाश्रिताः,आदरवचनो गौरवशब्दः,सुखे य आदरस्तदवाप्तिव्यापारप्रवणता तदाश्रिताः,नातीवाहोरात्राभ्यन्तरानुष्ठेयासु | क्रियास्वभ्युद्यताः, अविविक्ता इति नासंयमात् पृथग्भूताः घृष्टजंघाः तैलादिकृतशरीरमृजः कतरिकाकल्पितकेशाः, एवंविधः परिवारो येषां तेऽविविक्तपरिवाराः सर्वदेशच्छेदाहा॑तिचारजनितशबलेन वैचित्र्येण युक्ताः, एवंविधा निर्ग्रन्था बकुशसंज्ञाः [[कुशीलाच] कुशीलस्वरूपनिरिणायाह-कुशीला द्विविधा इत्यादि(२०९-९)अष्टादशसहस्रभेदं शीलं तदुत्तरगुणभंगेन केनचित् | कषायोदयेन कुत्सितं शीलं येषां ते कुशीलाः द्विप्रकाराः,तत्प्रकाराख्यानायाह-प्रतिसेवनाकुशीलाः कषायकुशीलाच आसेवनं | भजनं प्रतिसेवना तया कुत्सितं शीलमेषामिति प्रतिसेवनाकुशीलाः,कषायाः-संज्वलनाख्याः तदुदयात् कुत्सितं शीलं एषामिति कषा| यकुशीलाः, तत्र तयोः प्रसेबनाकुशीला नैर्ग्रन्थ्य प्रति प्रस्थिताः अनियतेन्द्रियाः इंद्रियनियमशून्या रूपादिविषयेक्षणकृतादराः कथंचित् केनचित् प्रकारेण व्याजमुपदिश्य किंचिदेवोत्तरगुणेषु पिंडविशुद्धिसमितिभावनातपःप्रतिमाभिग्रहादिषु विराधयंतः खंडयंतोऽतिचरंते प्रतिसेवनाकुशीलाः। येषामित्यादिना कषायकुशीलानाचष्टे, येषां संयतानां सतां मूलोत्तरगुणसंपदुपेतानामपि mpo ॥५०४॥ ॥५०४॥ Jan Education troernational For Personal Private Use Only Page #525 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ-| हरि० ९ अध्या० भवतां कथंचित् केनचित् प्रकारेण अल्पेनापि हेतुना कुड्याकाष्ठलोष्टविषमकाश्यपीप्रस्खलनादिना संज्वलनकषायाः क्रोधादयः उदीर्यन्ते उदयमुपनीयंते किंचिदेव कारणमासाद्योदयं गच्छति ते कषायकुशीलाः। सम्प्रति निर्ग्रन्थनिरूपणार्थमाह-ये वीतरा- पुलाकादयः गच्छद्मस्था इत्यादि (२०९-१४) उपशमितक्षपितमोहजाला विगताशेषरागद्वेपमोहत्वात् एकादशद्वादशगुणस्थानवर्तिनः ते वीतरागच्छद्मस्थाः,छद्म-आवरणं तत्र स्थिताः सावरणज्ञानाः छद्मस्था ईर्यापथप्राप्ताः अकषायत्वादुपशान्तक्षीणकषायाश्च एकसमयावस्थमीर्यापथकर्म बनंति, इर्या व्यापारो योग इति पर्यायाः, तस्य व्यापारस्य विषयः पंथाः, स च संयमः सप्तदशप्रकारः, एनमेवार्थ स्पष्टतरमाचष्टे-योगसंयमप्राप्ता इत्यर्थः, योगेन-विशिष्टक्रियया विशिष्टमेव संयम यथाख्याताख्यं प्राप्ता इत्यर्थः, यावत्ते विकीर्णमोहग्रन्थय इत्यर्थः, सयोगाः त्रयोदशगुणस्थानवर्तिनो निरस्तघातिकर्मचतुष्टयाः केवलिनः स्नातकाः, प्रक्षालितसकलघातिमलपटलाः इत्यर्थः, शैलेशीप्रतिपन्नाश्चेत्यनेनायोगकेवलिन उपात्ताः, ते च केवलिनो विहृत्य कंचित् कालं ततोऽकृतसमुद्घाताः समुद्घाताद्वा निवृत्ताः क्रमेण योगाविरुंधति,स चोक्त एव क्रमः प्राक, निरुद्धयोगाश्च व्युपरतक्रियाऽनिवर्तिना ध्यानेन शेषान् कमांशान् क्षपयति, यथोक्तं-"ध्यानं ह्यभिसंधानं ध्यानेन च कर्मणो भवति मोक्षः । ध्यानेन ततः क्षपयति | कर्माणि स पंचमात्रेण ॥१॥ पंच मात्रा यत्र ध्यान इति, एवंविधावस्थाः शैलेशीप्रतिपन्ना उच्यन्ते, तदा चेमाः प्रकृतीः क्षपयति| स्पर्शरसवर्णगंधानादेयनिर्माणदेहनामानि । [पंच] संहननांगोपांगानि तथा संस्थाननामानि ॥१॥ नृसुरगतिप्रायोग्ये सुरगत्युपधा-|H तमगुरुलघुता च । उच्छासपराघातं पर्याप्तशुभाशुभानि तथा ॥२॥ दुर्भगदुःस्वरसुस्वरनीचैर्गोत्रस्थिरास्थिराणि तथा । अन्यतरवेद्यख U||५०५॥ गतिप्रत्येकशरीरमयशश्च ॥३।। प्रकृतय एता द्विचरमसमये तस्य क्षयं समुपयान्ति । क्षपयत्ययोगिवेद्याश्च ततः प्रकृतीः स चरमांते S ॥५.५॥ Jan Education International For Personal Private Use Only Page #526 -------------------------------------------------------------------------- ________________ श्रीतत्वार्थ हरि० ९ अध्या० ॥४॥तेजसशरीरबंधोऽपि तस्य नामक्षयात् क्षयं याति । औदारिकबंधोऽपि क्षीयतयायुःक्षयात्तस्य॥५॥एवमशेषकर्मक्षयान्मोक्षो भवति। एवमेते पुलाकादयोऽभिहिताः पंच निर्ग्रन्थाः स्वरूपतः, अथैषां कः कस्य संयमविकल्पः श्रुतादिविकल्पो वेत्याह पुलाकादिषु संयमादिसंयमश्रुतप्रतिसेवनातीर्थलिंगलेश्योपपातस्थानविकल्पतः साध्याः ॥९-५० ॥ सूत्रम् ॥ विकल्पाः __ संयमादयोऽष्टौ स्थानान्ताः कृतद्वन्द्वाः विकल्पशब्देन सह समस्यन्ते, संयमादीनां विकल्पाः एते इत्यादि (२१०-३) भाष्य, | एते इत्युक्तलक्षणाः पुलाकादयः पंच निर्ग्रन्थाः एभिरष्टाभिरनुगमविकल्पैः अनुगमनमनुसरणमनुयोगद्वाराण्यार्पणमुखानि तद्विकल्पैः-तद्भेदैः साध्या भवंति, तद्यथेत्यादिना तान् संयमादिविकल्पानुपन्यस्यति, संयम इति प्रथमोऽनुगमविकल्पः, पुलाकादीनां पंचानां निम्रन्थानां कः कस्मिन् संयमे सामायिकादौ भवति, वर्त्तत इति अज्ञप्रश्नः?, उच्यते, यो यस्मिन् संयमादौ भवति स तथा भण्यते, पुलाकबकुशप्रतिसेवनाकुशीलास्त्रयो निग्रन्थाः संयमद्वये वर्तन्ते, सामायिकसंयमे छेदोपस्थाप्यसंयमे च, | तत्र पुलाकः पंचभेदः ज्ञानदर्शनचरणलिंगसूक्ष्माख्यः,स्खलितादिभिर्ज्ञानपुलाकः कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाकः यथोक्तलिंगाधिकग्रहणाल्लिंगपुलाकः किंचित्प्रमादात् सूक्ष्मपुलाकः, एष पंचप्रकारोऽपि संयमद्वये वर्तते, बकुशोऽपि आभोगानाभोगसंवृत्तावृत्तसूक्ष्मयकुशभेदात् पंचप्रकारः, तत्र संचित्यकारी आभोगवकुशः, सहसाकारी अनभोगवकुशः, प्रच्छन्नः संवृत्तवकुशः, प्रकटकारी असंवृत्तबकुशः, किंचित्प्रमादी सूक्ष्मबकुशः, प्रतिसेवनाकुशीलोऽपि ज्ञानदर्शनचरणलिंगसूक्ष्मभेदेन पंचप्रकारः, ज्ञानाद्यतिचारप्रतिसेवनादिति, प्रतिसेवना, प्रतिगता सेवना, प्रतिगता सेवना क्रियायोगात्यये सत्युपसर्गसं- IN५०६॥ ज्ञाऽभावात् षत्वाभावोऽतिसिक्तवत् , अन्ये तु प्रतिषेवणामेवेच्छंति, कषायकुशीलाः परिहारविशुद्धिसंयमे सूक्ष्मसंयमे च ।।५०६॥ Jan Education n ational For Personal Private Use Only Page #527 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० ९अध्या० द्वयोरेव दर्शिता भाष्यकारेण, अपरे ब्रवते-कषायकुशीलाः सामायिकादिषु चतुर्षु संयमेषु यथाख्यातसंयमरहितेषु वर्त्तते,यथाहआद्यचारित्रयोराद्यास्त्रय एकश्चतुर्ध्वपि। निर्ग्रन्थस्नातको नित्यं, यथाख्यातचरित्रिणौ ॥१॥ प्रतिसेवनाकुशीलवत् कषायकुशीलोऽपि IPeपुलाकादिषु |पंचभेद एव, निर्ग्रन्थः लातकश्च एकस्मिन्नेव यथाख्यातसंयमे वर्तते,उपशान्तक्षीणमोहा निर्ग्रन्थाः, स्नातकः सयोगायोगकेव- संयमादि विकल्पा: | लीति । निर्ग्रन्थोऽपि पंचभेद एव, प्रथमसमयाप्रथमसमयचरमसमयाचरमसमयसूक्ष्मभेदतः, स्नातकोऽपि पंचप्रकारः अच्छविरशबलोऽकाशोऽपरिश्रावी संशुद्धज्ञानदर्शनधरश्चेति,छविः-शरीरं तदभावात् काययोगनिरोधे सत्यच्छविर्भवति,निरतिचारत्वादशबलः, क्षपितकर्मत्वादकौशः, निष्क्रियत्वात् सकलयोगनिरोधे त्वपरिश्रावी,ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधर इति १॥ श्रुतं । |कियत् कस्येत्याह-पुलाकबकुशप्रतिसेवनाकुशीला अभिमाक्षराणि दश पूर्वाणि धारयति, अभिन्न अन्यूनमेकेनाप्यक्षरेण, अन्यूनानि दश पूर्वाणीत्यर्थः, उत्कर्षेण कषायकुशीलो निर्ग्रन्थश्चतुर्दशपूर्वधर उत्कर्षतः, जघन्येन पुलाकस्य नवमपूर्वान्तःपाति तृतीयमाचारवस्तु यावत् श्रुतं, बकुशकुशीलनिग्रंथानामष्टौ प्रवचनमातरः, श्रुतरहितः केवलीति, आगमस्त्वन्यथा व्यवस्थितः “पुलाए णं भंते ! केवइयं सुयं अहिजेजा ?, गोयमाः जहण्णेणं नवमस्स पुवस्स तइयमाचारवत्थु, उक्कोसेणं नव पुवाई संपुन्नाई,बकुसपडिसेवणाकुसीला जहण्णेणं अट्ठ पवयणमायाओ, उक्कोसेणं नव पुबाई अहिज्जेजा,कसायकुसीलनियंठा जहण्णणं अट्ठ परयणमायाओ,उक्कोसेणं , चउदस पुबाई अहिजेजा।" सम्प्रति प्रतिसेवनामाश्रित्योच्यते-प्रतिसेवना पंचानामित्यादि (२१०-१३) मूलगुणाः प्राणा- | |तिपातनिवृत्त्यादयः पंच क्षपाभोजनविरतिश्च, तान् परेणाभियुज्यमानः सेवते, परामियोगादित्यस्यैव व्याख्या बलात्कारेणेति, ७॥ |परेणाभियुक्तः-प्रेरितो यदा भवति तदा प्रवर्त्तते,न स्वरसत एव, अपरस्तु राजादिभिर्बलात्कारेण प्रवर्यते, तदेवमन्यतमं मूलगुणं |* ॥५०७|| For Personal Private Use Only Page #528 -------------------------------------------------------------------------- ________________ श्रीतच्चार्थ हरि० ९ अध्या० MOHI DH MOHSIC PHOTOCOMHOCHHARIOD प्रतिसेवमानः पुलाको भवति, मैथुनमित्येके, अपरे व्याचक्षते-मैथुनमेवेत्थं परामियोगात् बलात्कारेण वा सेवा कार्यते स| पुलाकः, न प्राणातिपातादि सेवमानः, अत्राप्यन्यथैवागमः-“पुलाए णं भंते ! किं पडिसेवए होजा अपडिसेवए होजा?,गोयमा! पुलाकादिषु संयमादिपडिसेवए, णो पडिसेवए, जइ पडिसेवए किं मूलगुणपडिसेवए उत्तरगुणपडिसेवए?, मूलगुणपडिसेवए य उत्तरगुणपडिसेवए अ, | विकल्पाः मूलगुणे पडिसेवमाणे पंचपहं महत्वयाणं अण्णतरं पडिसेवेआ,उत्तरगुणे पडिसेवमाणे दसविहस्स पञ्चक्खाणस्स अण्णतरं पडिसेवेजा" | बकुशो द्वेधा-उपकरणशरीरभेदात् , तत्र तयोरुपकरणबकुशः उपकरणे वस्त्रपात्रादौ अभिष्वक्तचित्तः प्रतिबद्धस्नेहः समुपजात|तोषः विविधं देशमेदेन पौण्ड्रवर्धनककाशाकुलकादि पात्रमपि पूरिकगंधारकप्रतिग्रहकादि विचित्रं रक्तपीतसितबिंदुपटकादि प्रचितं महाधनं महामूल्यं एवमादिना उपकरणेन युक्तो, ममेदं अहमस्य स्वामीत्युपजातमूर्छः, पर्याप्तोकरणोऽपि भूयो बहुवि-|| |शेषोपकारणाकांक्षायुक्तः बहुविशेषो यत्र मृदुदृढश्लक्ष्णधननिचितरुचिरवर्णादिस्तादृशोपकरणे लब्धव्ये जाताकांक्षो-जाताभि| लापः, सर्वदा च तस्योपकरणस्य प्रतिसंस्कारं प्रक्षालनदशाबंधघटिकासंवेष्टनादिकं सेवमानस्तच्छील उपकरणबकुशः, शरीरब-IN कुशः शरीरादिषु आसक्तचित्तः, विभूषार्थ तस्य शरीरस्याभ्यंजनोद्वर्त्तनस्नानादिकं प्रतिसंस्कार सेवमानस्तच्छील एव भवति, एष। चोत्तरगुणभ्रंशकारी, नतु मूलगुणान् विराधयति, यथोक्तमागमे-“बउसे पुच्छा?, गोयमा ! णो मूलगुणसेवी, उत्तरगुणपडिसेवए 0 होजा, उत्तरगुणे पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अण्णयरं पडिसेवेजा," प्रतिसेवनाकुशीलः मूलगुणान्-प्राणातिपातनिवच्यादीन् अविराधयन्-अखंडयन् उत्तरगुणेषु दशसु कांचिद्विराधनां, न सर्वा, कदाचिदेव प्रतिसेवत इति, अत्राप्यागमोऽन्यथा ॥५०८॥ अतिदेशकारि-"पडिसेवणाकुसीलो जहा पुलाओ" कषायकुशीलस्य निर्ग्रन्थस्नातकयोश्च नास्त्येव प्रतिसेवनेति ३। तरन्त्यनेनेति E O ICIC): ॥५०८।। Join Education iroernational For Personal Private Use Only Page #529 -------------------------------------------------------------------------- ________________ श्री तत्वार्थ हरि० ९ अध्या० ॥५०९ ॥ WHAT WHEN MADH "000 तीर्थ - प्रवचनं प्रथमगणधरो वा तत्र किं कस्यचिदेव तीर्थकृतः तीर्थे पुलाकादयो भवन्त्युत सर्वेषां तीर्थकराणामित्याहसर्वेषामित्यादि (२१५ - ६ ) सर्वे पुलाकादयः सर्वेषां तीर्थकृतां तीर्थेषु भवन्ति, एके त्वाचार्या इत्यादि, पुलाको बकुशः प्रति| सेवनाकुशीलश्च नित्यं तीर्थ एव, शेषाः कषायकुशील निर्ग्रन्थ स्नातकास्तीर्थे भवन्ति एते कदाचिद् अतीर्थेऽपि मरुदेवीप्रभृतयः श्रूयंते | इति, इह चादेशान्तरमाश्रित्यागममुपलभामहे - "पुलाए णं भंते! किं तित्थे होजा अतित्थे होजा ?, गोयमा! तित्थे होजा, णो अतित्थे । एवं बउसपडि सेवणाकुसीलावि, कसायकुसीले तित्थे वा होजा अतित्थे वा होजा ?, एवं नियंठसिणायगावि" ४|| लिंगं द्विविधमित्यादि (२११-९) लिंगं चिह्नं मुमुक्षोः, तच्च द्विधा द्रव्यभावभेदात् तत्र द्रव्यलिंगं रजोहरणमुखवत्रिकादि लिंग, भावलिंगं ज्ञानदर्शनचारित्राणि, भावलिंगं प्रतीत्य निसृत्य पंचापि पुलाकादयो भावलिंगे भवंति, एवं द्रव्यलिंगं प्रतीत्य भाज्याः, कदाचिद्रजोहरणादि भवति कदाचिभेति, मरुदेवीप्रभृतीनामिति ५ || लेश्याः पूर्वोक्तनिर्वचना उत्तराः पारमर्षक्रमप्रामाण्यात् पुलाकस्य तैजसीपद्मशुक्लनामानस्तिस्रो भवंति, बकुशप्रतिसेवन कुशीलयोः सर्वाः कियतः सर्वाः १, पडपीत्याह, परिहार वि शुद्धिसंयमप्राप्तस्य कषायकुशीलस्य एता एव तिस्रः, सूक्ष्मसंपरायसंयमप्राप्तस्य कपायकुशीलस्य तथा निर्ग्रन्थस्य सयोगस्नातकस्य च त्रयाणामध्येका शुक्लेव केवला, अलेशीप्रतिपन्नस्त्वयोगकेवली नियमेनालेश्य एव भवति ६ ।। उपपात इत्युपपत्तिर्जन्मान्तरप्राप्तिः सर्वजन्मपरित्यागेन स्थानान्तरप्राप्तिरित्यर्थः सहस्रारेऽष्टादशसागरोपमस्थितिरुत्कृष्टा, तत्र पुलाकस्योत्पत्तिः - जन्म मरणोत्तरकालं, बकुशप्रतिसेवनाकुशीलयोरच्युते द्वाविंशतिसागरोपमस्थिति केषूत्पत्तिः कषायकुशीलनिर्ग्रन्थयोः सर्वार्थसिद्धविमाने त्रयस्त्रिंशत्सागरोपमस्थितिषूत्पत्तिः सर्वेषां पुलाकादीनां शमितकपायान्तानां प्रथमकल्पे जघन्येन, द्विप्रभृतिरा For Personal & Private Use Only पुलाकादिषु संयमादिविकल्पाः ॥५०९ ॥ Page #530 -------------------------------------------------------------------------- ________________ श्री तत्वार्थ हरि० ९ अध्या० ॥५१० ॥ नवभ्यः पृथक्त्वपरिभाषा, तस्थितिकेषु देवेषृत्पत्तिः, स्नातकस्य निर्वाणस्थानप्राप्तिरेवेति ७|| स्थानद्वारमधुना चिन्त्यते-असं| ख्येयानीत्यादि (२१२-३) स्थानमित्यध्यवमानस्थानं संयमस्थानमिति पर्यायः, तत्र यावत् सकषायस्तावत् संक्लेशविशोधयोऽवश्यंभाविन्यः, क्षीणकषायस्य तु विशोधिरेव न संक्लेशः, तत्र सकषायस्यासंख्येयानि संयमस्थानानि भवति, तत्रैकस्य प्रथमसंयमस्थानस्य पर्यायपरिमाणमिदमागमोक्तं- “सवागासपदेसग्गं सङ्घागासपदेसेहिं अनंतगुणियं पढमसंजमठाणं" भवति, का पुनर्भावना ?, उच्यते- “ सङ्घगयं सम्मतं सुए चरित्ते ण पजवा सधे । देसविरतिं पड़च्च दोण्हवि पडिसेहणं कुजा || १|| सवदवाणि जमेस सङ्घदवाण पञ्जवा जे अ । सङ्घाण अवावण्णा तिकालविसयंमि जे भणिया || २ || सवेवि अ सदहओ समती उवदेसओ व सम्मत्तं । तविवरीअं मिच्छंति दरिसणं देसिअं समए || ३ || एएण कारणेणं सवागासपदेसग्गं सवागासपदेसेहिं अनंतगुणियं पढमं संजमठाणं पञ्जवग्गेण भवति, तओ एवं चैव पढमं संजमठाणं अप्पमाणं परिणामविसोहिनिमित्तेण अधिकतरं भवति, तओ पढमसंजमठाणपरिणामविद्धितो विश्यसंजमठाणपरिणामो विसुद्धतरोत्तिकाउं पढमसंजमठाणाओ विइयं संजमठाणं अनंतभागन्भहियं, एएणं चैव कमेण वितीआओ ततियं, कंडगे केवड्याई संजमठाणाई ?, असंखिजाई, असंखिजाहिं ओसप्पिणीहिं कालओ अवहीरंति, खेत्तओ अंगुलस्स असंखेजति भागेणं,” सम्प्रति भाष्यभावना क्रियते- पुलाकादिस्थाननिरूपण निदर्शनमात्रमिदं भाष्यभावनार्थमुपन्यस्तं, पुलाकस्य कषायकुशीलस्य च सर्वजघन्यानि स्थानान्यधः, ततस्तौ युगपदसंख्येयानि स्थानानि गच्छतस्तुल्याध्यवसानात् ततः पुलाको व्युच्छिद्यते, हीनपरिणामत्वात् ततः कषायकुशीलप्रतिसेवनाकुशीलवकुशा युगपदसंख्येयानि | स्थानानि प्राप्नुवंति, ततश्च चकुशो व्युच्छिद्यते, ततोऽप्यसंख्येयानि संयमस्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते, ततोऽ For Personal & Private Use Only पुलाकादिषु संयमादिविकल्पाः ॥५१०॥ Page #531 -------------------------------------------------------------------------- ________________ : श्रीतवार्थ हरि नियुच्छेदस्थानादुपरि अकषायस्थानली व्युच्छिद्यते, एवमेतानि सकप प्यसंख्ययानि संयमस्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते, एवमेतानि सकषायस्थानानि द्रष्टव्यानि, अत ऊर्ध्वमिति कषा| यकुशीलव्युच्छेदस्थानादुपरि अकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते, सोऽप्यसंख्यातानि स्थानानि गत्वा व्युच्छिद्यते, अत ऊर्ध्व | पुलाकादिषु निर्ग्रन्थस्थानादुपरि गत्वा निग्रन्थः क्षपितसकलकाशः स्नातकोऽपि निर्वाणमवामोतीति, एषां च पुलाकादीनां संयमलब्धिः | संयमादिसंयमस्थानप्राप्तिरुत्तरोत्तरस्यानन्तगुणा भवतीति भावितमेवेति ॥ विकल्पाः ९ अध्या० इति श्रीतत्त्वार्थटीकायां हरिभद्राचार्यप्रारब्धायां दुपडुपिकाभिधानायां तस्यामेवान्यकर्तृकायां । ॥ नवमोऽध्यायः समाप्तः ।। ॥५११॥ ॥५१॥ Jan Education International For Personal & Private Use Only Page #532 -------------------------------------------------------------------------- ________________ ॥श्रीतत्त्वार्थस्य हारिभद्रीयवृत्तौ दशमोऽध्यायः॥ श्रीनचार्थ हरि० १०अध्या० केवलोत्पत्तिः निर्दिष्टे संवरनिर्जरे, आश्रवनिरोधः संवरः, तपसा निर्जरा चेति, सम्प्रति तु फलं मोक्षं वक्ष्यामः, स च केवलज्ञानोत्पत्तिम|न्तरेण न जातुचिदप्यभवद्भवति भविष्यति चेत्यतः केवलज्ञानोत्पत्तिमेव तावद्वक्ष्यामः मोहक्षयात् ज्ञानदर्शनावरणांतरायक्षयाच केवलम् ॥१०-१॥ सूत्रम् ॥ क्रमं चानेन सूत्रेण दर्शयति, मोहनान्मोहः अष्टाविंशतिभेदः पूर्वोक्तस्तस्य क्षयो-निरवशेषतः परिशटनमात्मप्रदेशेभ्यः, क्षीणे च सकलभेदमोहनीये ज्ञानावरणदर्शनावरणांतरायेषु च पंचपंचभेदेषु युगपत् क्षीणेषु-निरवशेषीकृतेषु, केवलं ज्ञानं केवलं च दर्शनमाविर्भवति, समस्तद्रव्यपर्यायपरिच्छेदि घातिकर्मविगमादुत्पद्यते, यथोक्तं-"तस्य हि तस्मिन् समये केवलमुत्पद्यते | गततमस्कम् । ज्ञानं च दर्शनं चावरणद्वयसंक्षयाच्छुद्धं ॥१॥ चित्रं चित्रपटनिभं त्रिकालसहितं ततः स लोकमिमं । पश्यति युगपत् सर्व सालोकं सर्वभावज्ञः ॥२॥" आसामेतत्सूत्रनिर्दिष्टाना, कियतीनां ?, चतसृणां कर्मप्रकृतीनां कर्मस्वभावानां मोहन| माच्छादनं विघ्नकारित्वं चेति स्वभावाः क्षयो निःशेषशाटः केवलस्य ज्ञानस्य दर्शनस्य हेतुः कारणं निमित्तमिति पर्यायाः, फलस्य साधने योग्यः पदार्थो हेतुरिति परिभापितं, अभावोऽपि हि निमित्तं भवति, यथा विपक्षे हेतुस्भावद्वारेण गमकः, तत्क्षयात् तृत्पद्यत इति घातिकर्मक्षयाजायत इत्यर्थः, ततस्तद्विगमलक्षणो गुणो हेतुः, 'विभाषा गुणेऽस्त्रिया'मिति हेतौ पंचमीनिदेशो, मोहक्षयादिति सापेक्षं, कर्मचतुष्टये व्यपेते निरावरणो जीवस्वभावो ज्ञानदर्शनलक्षणः सदा चकास्ति, तस्य च सापेक्ष ॥५१२॥ ॥५१२॥ Jan Education International For Personal & Private Use Only Page #533 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० । १०अध्या० कर्मविगमो निमित्तं, किरणमालिन इव अतिबहलाभ्रपटलाच्छादितमंडलस्य संकुचितकिरणकलापस्य तदपगमे निरावरणसमस्तगभस्तिविस्तरणवद्विकसति ज्ञानं दर्शनं च, मोहक्षयादिपृथक्करणं प्रतिविशिष्टक्रमप्रसिद्ध्यर्थ, किमर्थ क्रमप्रसिद्धिः, यथा कर्मक्षयहेतू गम्येत प्राङ् मोहनीयक्षय एव सर्वस्य मुमुक्षोः,ततश्च महामोहसागरमुत्तीर्यान्तर्मुहूर्त्तमात्रं विश्राम्यति, ततस्तस्य ज्ञानदर्शना|वरणान्तरायक्षयो युगपदेव भवति, तत्समनंतरमेव केवलज्ञानं केवलदर्शनं चोपजननमासादयति, यथोक्तमागमे-“वीसमिऊण नियंठो” इत्यादि, 'चरमे णाणावरण मित्यादि । अत्राहोक्तमित्यादिना (२१३-१०) उत्तरसूत्रं सम्बध्नाति, मोहक्षयात् केवलज्ञानोत्पत्तिः, अथैषां मोहादीनां क्षयः कथं केन भवतीति, अयमभिप्रायः प्रश्नयतो-यावदपि सकषाययोगस्तावदपि कर्म सततं | बध्नाति कषाययोगप्रत्ययं, तच्च प्रतिक्षणं बनन् कथं क्षयं करोतीति, अत्रोच्यते इत्याह बन्धहेत्वभावनिर्जराभ्यां ॥१०-२ ॥ सूत्रम् ॥ आत्मप्रदेशानां कर्मपुद्गलानां चान्योऽन्यानुगतिलक्षणःक्षीरोदकबद्वन्धः तस्य हेतुर्मिथ्यादर्शनादिः पंचविधः तस्य हेतोरभावाद् | अपूर्वकर्मागमो नास्ति, प्रथमबद्धस्य च निर्जरणं निर्जरा-आत्मप्रदेशेभ्यः परिशटनं कर्मणः, बन्धहेत्वभावश्च निर्जरा च बंधहेत्वभावनिर्जरे ताभ्यां बंधहेत्वभावनिर्जराभ्यां कर्मपरिक्षयः, मिथ्यादर्शनादय इत्यादि (२१४-२) भाष्य, मागभिहिता मिथ्यादर्शनादयस्तेषामपि मिथ्यादर्शनादीनां बंधहेतूनां तदावरणीयस्य कर्मणः क्षयावभावो भवति, मिथ्यादर्शन| अज्ञानविशेषः, ज्ञानावरणीयेन कर्मणा ज्ञानमेवाच्छादितं सदज्ञानमुच्यते, अन्यथा व्यवस्थितान् जीवादिपदार्थानन्यथा वैपरीत्येन । ॥५१३॥ प्रतिपद्यते, अत आह-तदावरणीयस्य ज्ञानावरणीयस्य कर्मणःक्षयादात्यन्तिकात् तस्य-मिथ्याज्ञानस्य यदावरणं तदभावान् ॥५१३॥ Jan Education International For Personal & Private Use Only Page #534 -------------------------------------------------------------------------- ________________ मिथ्यादर्शनाभावः, नाप्यविरतिप्रमादकपायप्रत्ययो दर्शनावरणमोहक्षयाद्, योगनिरोधकाले च योगनिमित्तोऽप्यपैति बंध इति, इत्थं श्रीतत्त्वार्थबंधहेत्वभावे सति निर्जरणमुपचितस्य कर्मणः अन्त्यकाले समस्ति,सम्यग्दर्शनज्ञानचरणानां चोत्पत्तिः प्रागभिहिता, तामुपलक्षयति कर्मक्षयहेतू हरि० १० अध्या०४ | 'तस्वार्थश्रद्धानं सम्यग्दर्शन' 'तनिसर्गादधिगमाद्वेत्युक्तैव, न पुनरपि व्याख्येयेति, अथवा सर्वमेतत् पूर्वमुक्तं, एवं संवरसंघृतस्येत्यादि, एवमुक्तेन प्रकारेण बंधहेत्वसंभवः संवरस्तेन संवृतस्य स्थगितसकलाश्रवद्वारस्य महात्मनः परमातिशयसंपन्नस्य सम्यग्व्यायामस्य सम्यक्रियानुष्ठायिनः छमस्थस्य सयोगकेवलिनश्च निरुद्धसकलयोगस्य अभिनवस्यापूर्वस्य कर्मण उपचयो बंधो न भवति पूर्वोपचितस्य प्राग्बद्धस्य क्षयो यथोक्तैस्तपोऽनुष्ठानादिमिर्निर्जराहेतुभिरात्यंतिको घातिकर्मक्षयः, | इतरस्तु भवधारणीयक्षयः, ततो घातिकर्मक्षयसमनन्तरमेव द्रव्यपर्यायविषयमित्यनेनैतावदेव ज्ञेयमिति भूचयति, परं प्रकटमैश्वर्य विभूतिः परं असाधारणं वा ईश्वरत्वमैश्वर्यमनन्तपर्यवसानत्वादनुच्छेदित्वात् केवलमसहायं मत्यादिरहितं ज्ञानदर्शनं ।। चानन्तज्ञानमनन्तदर्शनं च प्राप्य लब्ध्वा शुद्धो धौतापनीतसकलकर्ममलः बुद्ध्यत इति बुद्धो ज्ञानस्वभाव इत्यर्थः,केवलज्ञानेन सर्व जानीत इति सर्वज्ञः केवलदर्शनेन सर्व पश्यतीति सर्वदर्शी रागद्वेषमोहजयाजिनः केवली केबलज्ञानदर्शनसंभवात् ततः उत्पनकेवलज्ञानः प्रतनूनि स्वकल्पानुभावानि शुभविपाकानि च प्रायश्चत्वारि कर्माण्यवशेषाणि यस्य वेद्यायुर्नामगोत्राणि, स| चायुष्कस्य कर्मणः संस्कारवशात् प्रतिक्षणमनुवृत्तिः संस्कारस्तदशाद्विहरति भव्यजनकुमुदवनबोधनाय शीतरश्मिरिव कदा॥५१४॥ चिद् याति विहरति, तिष्ठन्नपि च विविधं रजो हरतीति, ततोऽस्य विहरत उक्तेन विधिना आयुष्कर्मपरिसमाप्तावितराण्यपि ॥५१४॥ त्रीणि कर्माणि क्षपयंतीत्यतः Jan Education International For Personal & Private Use Only Page #535 -------------------------------------------------------------------------- ________________ श्री तत्वार्थ हरि० १० अध्या० ॥५१५॥ कृत्स्नकर्मक्षयो मोक्षः ॥ १० - ३ ।। सूत्रम् ॥ कृत्स्नं-संपूर्णं निरवशेषं कर्म्म ज्ञानावरणाद्यन्तरायपर्यवसानमष्टविधं मूलप्रकृतिशब्दवाच्यं, उत्तरप्रकृतीनां तु द्वाविंशत्युत्तरं शतं एतत् कृत्स्नं कर्म्म तस्य क्षयः शाटः आत्मप्रदेशेभ्योऽपगमः कर्म्मराशेर्मोक्षः, आत्मनः आत्मन्यवस्थानमिति । कृत्स्न| कर्मक्षयलक्षणो मोक्षो भवतीत्यादि (२१४-१२) भाष्यं, कृत्स्नकर्म्मक्षयो लक्षणं यस्य मोक्षस्य, कृत्स्नकर्म्मविमुक्त्याऽऽत्मा मुक्त इति लक्ष्यते, स एव मोक्षः, सकलकर्म्मविमुक्तस्य ज्ञानदर्शनोपयोगलक्षणस्यात्मनः स्वात्मन्यवस्थानं मोक्षः, न पुनरात्माभाव एव, परिणामिनो निरन्वयनाशे न उपपत्तिदृष्टान्तौ परिणामित्वादेव ज्ञानाद्यात्मा, न सोऽभावः, स च कर्म्मणामपगमः क्रमेणामुनेति | दर्शयति पूर्व क्षीणानि चत्वारि कम्र्माणीति केवलज्ञानोत्पत्तेः प्राक् पूर्वं मोहनीयज्ञानदर्शनावरणान्तरायाख्यानि चत्वारि घातिकर्माणि क्षीणानि, ततः केवलज्ञानोत्पत्तिः, पञ्चाद्वेदनीयनामगोत्रायुष्कक्षयो भवतीति, केवलज्ञानोत्पादात् | पश्चाद्वेदमीयादीनि चत्वारि कर्माणि क्षयं प्रतिपद्यन्ते भवधारणीयानि, एवं तत्क्षयसमकालमेव सकलकर्मक्षयतुल्यकालमेवौ| दारिकशरीर वियुक्तस्यास्य मनुष्यजन्मनः प्रहाणमिति छेदः बंधहेत्वभावाच्चोत्तरस्य जन्मनोऽप्रादुर्भावः एषाऽवस्थेति | पूर्वजन्मोच्छेद उत्तरजन्माप्रादुर्भावः केवली आत्मा ज्ञानाद्युपयोगलक्षणः शुद्ध इत्येषाऽवस्था कृत्स्नकर्म्मक्षयलक्षणा मोक्ष इत्याख्यायते, | अवस्थाग्रहणमात्माऽनुच्छेदप्रतिपादनार्थमिति । किंचान्यदित्यनेन (२१४-१६) तस्यामवस्थायां प्रष्टव्यशेषमाशंकते, "औपशमिकक्षायिकौ भावौ मिश्रश्र जीवस्य स्वतश्वमौदयिकपारिणामिको चे" त्युक्तं जीवस्वतच्वं, तत् किं तस्यामवस्थायां सकलमेव परिशटति उत नैत्र, आहोश्वित् किंचित् परिशदति किंचिन्नेति सन्देहापनयनार्थमाह सूत्रकारः For Personal & Private Use Only मोक्षस्वरूपं ।।५१५ ।। Page #536 -------------------------------------------------------------------------- ________________ C श्रीतवार्थ हरि० १०अध्या मोक्षे सम्यक्त्वाद्यवस्थितिः औपशमिकादिभव्यत्वाभावाचान्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ॥१०-४ ॥ सूत्रम् ॥ उपशमे भवं औपशमिकं उपशमेन वा निवृत्तः,स आदिर्येषां ते इमे औपशामिकादयः, आदिग्रहणेन क्षायिकक्षायोपशमिकौदयिकपारिणामिकाः गृहीताः, सेत्स्यल्लक्षणं भव्यत्वं, औपशमिकादयश्च भव्यत्वं च औपशमिकादिभव्यत्वानि एषामभावः औपशमिकादिभव्यत्वाभावः, चशब्दः समुच्चये, औपशमिकाद्यभावाद्भव्यत्वाभावाच मुक्तात्मा भवति, किं सर्वेषामौपशमिकादीनामभावो?, नेत्युच्यते, अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः शेषा न संति, औपशमिकक्षायोपशमिकौदयिकाः सर्वथा न संत्येव, क्षायिके तु भावे केवलसम्यक्त्वं, क्षायिकसम्यक्त्वमित्यर्थः, केवलज्ञानं केवलदर्शनं सिद्धत्वं च संभवति मुक्तात्मनि, पारिणामिके तु भावे भव्यत्वमेकमेव केवलं सिद्धत्वे न संभवति,नन्वौपशमिकादिग्रहणात् भव्यत्वं संगृहीतमेव, किमर्थ पुनर्भव्यत्वग्रहणं?, उच्यते, पारिणामिकभावे भव्यत्वमेव केवलं सिद्धे न समस्ति, शेषाः प्रायेण संतीति ज्ञापनार्थ, अस्तित्वगुणवत्चासर्व-| गतत्वानादित्वासंख्येयप्रदेशवचनित्यत्वादयः सन्त्येव, एतदनुसारि भाष्यं-औपशमिकेत्यादि (२१५-९) औपशमिकादयः कृतद्वन्द्वाः षष्ठीबहुवचनेन निर्दिष्टाः, एषामभावाव्यत्वाभावाच्च मोक्षः, अन्यत्र एभ्यः इत्युपपदलक्षणा पंचमी, दर्शनसप्तकक्षयात् क्षायिक केवलसम्यक्त्वं, समस्तज्ञानावरणक्षयात् क्षायिक केवलज्ञानं, अशेषदर्शनावरणक्षयात् क्षायिक केवलदर्शनं, समस्तकर्मक्षयात् सिद्धत्वमित्येते क्षायिका भावा यस्मान्नित्याः तस्मान्मुक्तस्यापि भवंतीति । स पुनर्मुक्तात्मा यत्र मुक्तः | समस्तकर्मभिः किं तत्रैवावतिष्ठते उतान्यत्रेति पृष्टो जगाद- . तदनन्तरमूवं गच्छत्यालोकान्तात् ।। १०.५।। सूत्रम् ॥ HOTIWANDHINDHIHITHO HINDIMECHOES ॥५१६॥ |॥५१६॥ Jan Education emanal For Personel Private Use Only Page #537 -------------------------------------------------------------------------- ________________ सिद्धगतिः श्रीतचार्थ हरि० १०अध्या० तच्छब्देन कृत्स्नकर्मक्षयः परामृश्यते, औपशमिकादिभव्यत्वाभावो वा, तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरं अनु-| सततमेव मुक्तः सन्नूर्व गच्छत्यूर्ध्वमेव गच्छति, कीयती भूमिमित्याह-आलोकान्तात् पंचास्तिकायसमुदायो लोकस्तस्यान्तो -मस्तकः तत्रेषत्प्राग्भारा नाम क्षोणी तुहिनशकलधवला उत्तानकच्छत्राकृतिस्तस्याश्वोपरि योजनमेकं लोकः तस्याधस्तनक्रोशत्रयं हित्वा तुरीयक्रोशस्य उपरितनके षड्भागे त्रयस्त्रिंशदुत्तरधनुत्रिंशतीमिते धनुविभागाधिके लोकान्तशब्दो वर्त्तते, आडो मर्यादायां प्रयोगः, आ उदकांतादिति यथा, एवमालोकान्तात् , न गच्छति ततः परमिति, तस्य च मुक्तात्मनो देहवियोगः सर्वात्मना तेजसकार्मणयोः क्षयः, सिद्ध्यमानगतिरिति ताच्छील्ये चानः, सेधनशील एवासौ,नान्यशीलः, अवश्यमेव सिद्ध्यति, | तस्य गतिरितो गमनं मुक्तस्य सतः लोकान्तप्राप्तिर्लोकान्तावस्थानं एतत्रितयमप्येकेन समयेन परमनिरुद्धेन कालविशेषेण | युगपद्भवति, गतिश्च समयान्तरं प्रदेशान्तरं चास्पृशंती भवति, तस्याचिन्त्यसामर्थ्यात् चैतत् सर्व युगपद्भवति देहवियोगादि, | केचिदाहुः-कर्मक्षयकालश्च देहवियोगादिसमकाल एव कथं भवतीति?, तद्यथेत्यादिना (२१५-९) दृष्टान्तयति प्रसिद्धेन दृष्टान्तवस्तुना सिद्धस्य उत्पादादीनामेककालता साध्यते, प्रयोगो वीर्यान्तरायक्षयोपशमात् क्षयादा चेष्टारूपपरिणामः आदिग्रहणात् स्वाभाविको वा परमाण्वादीनां गतिपरिणामस्तत्समुत्थस्य तस्माजातस्य गतिकर्मणो गतिक्रियाविशेषस्य कार्यद्वारेणोत्पत्ति| कालः कार्यारंभश्च कारणविनाशश्च पर्यायान्तरेण व्यणुकादिकार्यारंभः पूर्वपर्यायविनाशः तद्वत् सिद्धस्यापि कर्मक्षयदेहवियोगादयः समकालाः, एकसमयेन भवंतीत्यर्थः, उत्पाद विगमस्थानवदिति सुज्ञानं । 'अत्राहे त्यादिना (२१५-११) सूत्रं सम्बभाति, प्रक्षीणकर्मण इति, क्षपितनिरवशेषकर्मराशेर्निराश्रवस्य निरस्तकायवाङ्मनोयोगस्य कथं केन प्रकारेण गतिः लोकान्त ॥५१७|| ।।५१७॥ Jan Education International For Personal & Private Use Only Page #538 -------------------------------------------------------------------------- ________________ सिद्धगते श्रीतत्त्वार्थ हरि० १० अध्या ईतव: प्राप्तिर्भवति, अयं मन्यते-योगामावात् स सदा निष्क्रियो, गतिस्तु क्रिया, अतो लोकान्तगमनमनुपपत्रमिति, अनोच्यते यथा गमनं समस्ति मुक्तात्मनस्तथोच्यते पूर्वप्रयोगावसंगत्वाबंधच्छेदात्तथागतिपरिणामाच्च तद्गतिः ॥१०-६॥ सूत्रम् ॥ उपरतकर्तृव्यापारो यः कालस्तस्मात् पूर्व-प्रथमं कर्तृव्यापारः कर्तृक्रिया तस्याःप्रयोगः प्रयुक्तिः पूर्वप्रयोगः तस्मात् पूर्वप्रयोगात् पूर्वव्यापारात् यथा कुलालचक्रं हस्तदण्डचक्रसंयुक्तसंयोगात् हस्तेन दण्डः संयुक्तः दण्डेन चक्रं संयुक्तमिति संयुक्तसंयोगस्तस्मात् पुरुषप्रयत्नतश्च पुरुषपरिस्पन्दाचाविद्धं वेगितं प्रेरितं उपरतेष्वपि पुरुषव्यापारादिषु पूर्वप्रयोगाद्धस्तादिव्यापारप्रेरणात् भ्रमत्येव आसंस्कारपरिक्षयात् , संस्कारोऽनवरतक्रियाप्रबन्धः, दृष्टान्तेन दान्तिकमर्थ समीकुर्वनाह-एवं यः पूर्वमस्येत्यादि । (२१६-१)योगनिरोधामिमुखस्य यत् कर्मणा यःप्रयोगो जनितः सक्षीणेऽपि कर्मणि अविच्छिन्नसंस्कारत्वाद्योगाभावेऽपि गतिहेतुर्भवति तेन हेतुना क्रियते गतिरित्यर्थः, किंचान्यदिति द्वितीयं हेत्वन्तरमुपन्यस्यति-असंगत्वादिति (२१६-४) संगत्वं स्खलितत्वमित्यर्थः, न संगत्वमसंगत्वमस्खलितचं तस्मात् असंगत्वात् सिद्धस्योवं गतिः सिद्धा, न हि स्वाभाविक्या गत्या गच्छन्नूर्व क्वचित् स्खलनमासादयति,एतद्व्याख्यानायाह-पुद्गलानामित्यादि,पूरणाद् गलनाच्च पुद्गलाः-परमाणुप्रभृतयःजीवास्तु ज्ञानदर्शनोपयोगलक्षणाः,एषां पुद्गलजीवानां गतिमत्त्वमुक्तं,नान्येषां धर्माधर्माकाशद्रव्याणां, तत्र स्वभावत एवाधोऽधस्तात् गौरवं भारिकत्वं परिणामविशेषः गौरवं धर्मो येषां ते गौरवधर्माणः पुद्गलाः, ऊर्ध्वगौरवधर्माणो जीवा इति, जीवानामपि तादृशं गौरव-परिणामविशेषो लाघवं येषामिति, एवंविधं तेषां गौरवं विशिष्टं येनोवं गच्छंति, एष पुद्गलानां जीवानां च स्वभावः, ॥५१८॥ ॥५१८॥ Jan Education International For Personal & Private Use Only Page #539 -------------------------------------------------------------------------- ________________ Domindimoi wadei । अतोऽन्येति स्वाभाविकी गतिमपहाय संगादिजनिता गतिर्भवति,संगः कर्मकृतं स्खलनं, आदिग्रहणादभिघातप्रेरणादि गृह्यते,यथा श्रीतवार्थ- सत्स्वपि विद्यमानेष्वपि प्रयोगादिषु गतिकारणेषु जातिनियमेन जातिः पृथिव्यनलानिलव्यक्तिभेदेन भिन्ना पृथिवीत्ववायु-है सिद्धगतेहरि० त्वाग्नित्वाख्यतया नियमः क्रियते, तत्र पृथिवीत्वनियमेनाधोगतिलोष्ठः, यो हि बादरः पृथिवीपरिणामः स सर्वोऽधोगतिः, एवं हेतवः १०अध्याद तिर्यग्गतिर्वायुःऊर्ध्वगतिर्दहनः स्वजातिनियमेनैव,एवमेषामेताःस्वाभाविक्यो गतयो यथा तथा संगविनिमुक्तस्य कर्मकृतस्खलनरहितस्य ऊर्ध्वगौरवात् परिणामविशेषात् ऊर्ध्वमेव सिध्यमानगतिर्भवति,संसारिणस्तु नरकादिगतिचतुष्टयवर्तिनः संसारे परिभ्रमतः कर्मसंगात् कर्मजनितस्खलनाद् अधस्तिर्यगूर्व चानियमेन गतिर्भवति । किंचान्यदिति(२१६.१०) युक्त्यन्तरोपन्याससूचनं बंधच्छेदादिति बध्यते येन रज्ज्वादिनास बन्धः तस्य छेदः शस्त्रेण तोडनं,तद् व्याचष्टे-यथा रज्ज्वा गाढमापिंड्य | बद्धायाः पेडायाः रज्जुबंधच्छेदादुपरितनपुटस्य गमनमूर्ध्व दृष्टं बीजकोशबंधनच्छेदाच बंधनकोशः फलं फली वा तस्यास्तु बंधनं-गाढसम्पुटता सवितृकरजालशोषितायाः परिणतिकाले संपुटोद्भदः छेदः ततश्च एरंडादिफलभेदे बीजानां गतिदृष्टा तानि तृड्डीय दूरे पतंति तथा कर्मबंधः फलफटाहस्थानीयः तच्छेदात् तद्विघटनादनंतरमेवोर्ध्व सिद्ध्यमानगतिरिति। किंचान्यदिति (२१६-१७) विवक्षितार्थप्रबोधनाय हेत्वंतरमुपादत्ते, तथागतिपरिणामाचेति तथा तेन प्रकारेण सर्वकर्मविनिर्मुक्त स्यास्य गतिपरिणामो भवति विगतयोगस्यापि,चशब्दः समुच्चये,एभ्यः पूर्वोक्तहेतुभ्यः ऊर्ध्वगौरवात् पूर्वप्रयोगादिभ्यश्च गतिपरिणाम ॥५१९॥ उत्पद्यते येन सिक्ष्यमानगतिभवति, भवति च गतिपरिणाम ऊर्ध्वमेव भवति, नास्तिर्यग् वा, पूर्वाभिहितहेतुनिरपेक्षः ऊर्ध्वगौरवप्र ॥५१९॥ योगपरिणामाद् विना असंगयोगं चान्तरेणेत्यत आह-गौरवपरिणामासंगयोगाभावादिति, तद्यथेत्यादिना दृष्टान्तमाह, oshimraon meinomiminadimano Hindi Jan Education international For Personal Private Us Oy Page #540 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० १०अध्या० सिद्धगतेहेतवः | अलावुनोऽवस्थाः पूर्विका विशेष्यंते, गुणवद्भमिभागारोपितादिति बीजावस्थागुणवान् भूमिभागोऽनुपहतः क्षारमूत्रपुरीषादि| भिस्तत्रारोपितं-निरोपितं सत् काले वर्षासु जातं, ततश्चोच्छूनावस्थाद्वीजो दादंकुरः प्रवालं-किशलयं पर्ण-जठरं ततः पुष्पं ततः फलं,एषां बीजारोपणोद्भेदादंकुरप्रवालपर्णपुष्पफलानां कालेषु स्वेषु स्वेषु विमानितः प्राप्तकालो न कृतः कृतस्ततोऽविमानितः सेको | दौर्हदश्च, आदिग्रहणादस्थिभूमभस्मामुण्डनादिपरिग्रहः, एवमादिना पोषणकर्मणा परिणतं जरठीभूतं पक्कं काले परिपाकोत्तरकाले छिन्नं शुष्कमलाबु अप्सु न निमजति न जलांतः प्रविशति,सर्वेषां विशेषणानामिदं तस्व-निरुपहतं वातेनानाश्लिष्टं अशुपिरमिति, तदेव च पुनर्गुाः कृष्णमृत्तिकाया लेपैर्घनैः-निरन्तरैर्बहुमिरष्टामिदर्भवेष्टनोत्तरकालमालिप्तं, तेन च घनमृत्तिकालेपेन वेष्टनेन च दर्भादिना जनितमागंतुकं गौरवं यस्य तदेवंविधमप्सु प्रक्षितलप्रतिष्टितं भवति,उत्तरकालं यदा त्वस्याद्भिः सम्बन्धतः क्लिन्नो मृत्तिकालेपोव्यपगतो भवति तदा तत्संगविनिर्मुक्तं दर्भादिबंधनमृत्तिकादिमोक्षणसमनंतरमेवोर्व गच्छत्यासलिलोलतलादित्येष दृष्टान्तः,सम्प्रति दान्तिकं दर्शयति-'एवमूर्ध्वगौरवे'त्यादि,संसारोदधौ भवसलिले भव औदारिकादिकायनिर्वृत्तिः भव एव सलिलं तत्र मनो भवासक्तः शरीरी अनियमेनाधस्तिर्यगूर्व च गच्छति, ततः सम्यग्दर्शनज्ञानचरणसलिलाद्रीकृतः प्रहीणाष्टविधकर्ममृत्तिकालेप ऊर्ध्वमेव गच्छत्यालोकान्तादिति । स्यादेतदि-|| | त्यादिना (२१७-१३) इदमाशंकते-ऊर्ध्व गच्छत्यालोकान्तादिति को नियमः?, स्वाभाविक्या गत्या लोकान्तादपि परेण गच्छतु, गतेनिवारकस्याभावादिति । अत्रोच्यते धर्मास्तिकायाभावादिति, अस्त्येव निवारकं धर्मद्रव्यं, तद्ध्यपेक्षाकारणं, स्वयमेव गतिपरिणतस्य जीवपुद्गलद्रव्यस्य धर्मद्रव्यमुपग्राहकं भवति, पीनस्येव वारि द्रव्यं, नत्वगच्छंतं झषं बलाद्वारि नयति, एवं गतिपरिण ॥५२॥ ॥५२०॥ Jan Education International For Personal & Private Use Only Page #541 -------------------------------------------------------------------------- ________________ तात् परतो नास्ति, तस्मातकप्रतिष्ठं । क्षेत्रासदा श्रीतचार्थ हरि० १०अध्या विचारः तस्यात्मनः पुद्गलस्य वा स्वत एव गत्युपग्रहकारी धर्मास्तिकायः कारणीभवति, स च लोकान्तात् परतो नास्ति, तस्माद् गत्यु | पग्रहकारिणोऽभावात् परतो गति स्ति, अप्सु यथाऽलाबुनः, अलाबु हि मृल्लेपापगमनात् स्वयमेव गच्छति, जलमस्तकप्रतिष्ठं | भवति, न परतो यात्युपग्राहकजलद्रव्याभावाद् , ऊर्ध्वमेव च प्रयाति, नाधो न तिर्यगित्युक्तमेव तत्रैवानुश्रेणि गतिर्लोका न्तेऽवतिष्ठत इति यत्र देशे स्थितो मुच्यते समस्तैः कर्मभिस्तत्र या शरीरस्योपरि ऋज्वी श्रेणिर्नभसस्तयैव गत्वा लोकान्तेऽव| तिष्ठते मुक्तात्मा निश्चय इति, एवमेषां मुक्तात्मनां पूर्वप्रयोगादिमियुक्तिभिस्तद्गतिरिति वचनात् तेषां गतिः सिद्धेति सूरियशोभद्रस्य(हि) शिष्येण समुद्धृता स्वबोधार्थम् । तच्चार्थस्य हि टीका जडकायार्जना धृता यात्यां नृद्धृता (०यर्जुनोद्धृताऽन्त्यार्धा) ॥१॥ हरिभद्राचार्येणारब्धा विवृताऽर्धषडध्यायांश्च । पूज्यैः पुनरुद्धृतेयं तत्वार्थार्द्धस्य टीकान्त्ये॥२॥ति, एतदुक्तं भवति-हरिभद्राचार्येणार्द्धपण्णामध्यायानामाद्यानां टीका कृता, भगवता तु गन्धहस्तिना सिद्धसेनेन नव्या कृता तत्वार्थटीका, नव्यैर्वादस्थान|ाकुला,तस्या एव शेषमुद्धृतश्चाचार्येण,(शेषं मया) स्वबोधार्थ,साऽत्यन्तगुर्वी च,डुपडुपिका निष्पन्नेत्यलं प्रसङ्गेनx, प्रस्तुतं प्रारभ्यते, त एते सिद्धाः क्षेत्रादिमिदशभिरनुयोगद्वारैरनुगन्तव्याः 'प्रमाणनयैरधिगम' इति वचनादित्याहक्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबुद्धयोधितज्ञानावगाहनान्तरसङ्ख्याऽल्पबहुत्वतःसाध्याः||१०-७॥ सूत्र। | क्षेत्रादीनामल्पबहुत्वांताना द्वन्द्वः, क्षेत्रादीनि च द्वादशापि द्वाराणि प्रतिपदं दर्शयति भाष्येण,तत्र क्षेत्रमाकाशं जीवपुद्गलानां | निवासगतिविशेषणात् लोकाकाशपरिग्रहः, तस्यापि लोकाकाशस्यैकदेशग्रहणं, अतृतीया द्वीपाः समुद्रद्वयमीपत्प्राग्भारोपलक्षितश्च | गगनप्रदेश इति । कालोऽनादिरनन्तस्तस्याप्युत्सपिण्यवसप्पिणी अनुत्सपिण्यवसर्पिणी च ग्राह्या । गतिनारकादिभेदेन चतुर्विधा । ॥५२१॥ For Personel Private Use Only Page #542 -------------------------------------------------------------------------- ________________ क्षेत्रादिभिः सिद्धविचारः लिङ्ग पुंखीनपुंसकाख्यं, अथवा द्रव्यलिङ्गं भावलिंगमलिङ्गमिति । तीर्थमिति तीर्थकरत्वं प्राप्य सिद्ध इत्यादि विकल्पं । चारित्रं श्रीतस्वार्थ-| हरि० सामायिकादि मूलगुणोत्तरगुणभेदं । प्रत्येकबुद्धबोधितः स्वयंबुद्धसिद्धादिभेदं । ज्ञानं मतिश्रुतादिभेदं। अवगाहन मिति शरीराव१.अध्यागाहग्रहणं । अन्तरमेकसमयादिकं षण्मासान्तं । सङख्येत्येकस्मिन् समये कियंतः सिध्यन्तीत्यादि। अल्पबहुत्वमिति क्षेत्रसिद्धा धन्तःपातिनां परस्परं चिन्त्यते, एतानि द्वादशानुयोगद्वाराणि सिद्धस्स सिद्धत्वलाभे कारणानि भवन्ति, एतदेव स्पष्टयति'एभि 'रित्यादि भाष्यं, तत्र-असिन् सिद्धव्याख्याने कर्तव्ये द्वौ नयौ पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च | | पूर्वम्-अतीतं भावं प्रज्ञापयतीति,प्रत्युत्पन्नभावप्रज्ञापनीयः। नगमादिप्रसिद्धनयेभ्यश्च नेमौ व्यतिरिक्तौ, एतेपामेव वाचोयुक्ति| भेदेन ग्रहणम् । तत्र नैगम-सङ्ग्रह-व्यवहाराः सर्वकालार्थग्राहित्वात् पूर्वभावप्रज्ञापनीयशब्दवाच्याः। ऋजुसूत्र-शब्द-समभिरूढैवम्भूतास्तु वर्तमानकालार्थप्रतिग्राहित्वात् प्रत्युत्पन्नभावप्रज्ञापनीयशब्दवाच्या विज्ञेयाः। आभ्यां नयाभ्यां क्षेत्रादयो व्याख्येयाः। तत्कृतः -ताभ्यां कृतोऽनुयोगविशेषो-व्याख्याप्रकारः।। तद्यथेत्यादिना क्षेत्रं निरूपयति-कस्मिन् क्षेत्रे सिध्यति । तत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिक्षेत्रे सिक्ष्यतीति तत्र सिद्धः प्रतिष्ठितः, यथा चागमः-"इह बोंदि चहत्ताणं तत्थ गंतूण सिज्झइ" | | अप्राप्तस्थानस्तु नैव सिद्धः,कृत्यशेषत्वात् । पूर्वभावप्रज्ञापनीयस्य जन्म यस्य जन्म प्रति यत्र जातः कर्मभूमिपु पंचसु भरतेषु |पंचस्वैरवतेषु पंचसु विदेहेषु सिद्ध्यति,संहरणं प्रतिमानुषक्षेत्रे सिध्यति संहरणं द्विधा-स्वकृतं परकृतं च,तत्र स्वकृतं चारणानां ॥५२२॥ | विद्याधराणां वेच्छातो विशिष्ट स्थानाश्रयणं, परकृतं चारणविद्याधरदेवैः प्रत्यनीकतयाऽनुकम्पया वोक्षिप्यान्यत्र क्षेपणं संहरणं, तच्च | न सर्वस्यैव साधोः संहरणं समस्तीत्येतद्विवेकेन दर्शयति, तत्र प्रमत्तसंयताः संयतासंयता देशविरताः संहियंते, केचिदाहुः PIMIHDHINDHINIDHipummHgHOMMANANDHANORamriHNOHARDOI ||५२२॥ Jan Education International For Personal & Private Use Only Page #543 -------------------------------------------------------------------------- ________________ क्षेत्रादिमिः श्रीतत्त्वार्थ- हरि० १.अध्या० सिद्ध विचार: | अविरतसम्यग्दृष्टिरपीति, अमी पुनर्न जातुचित् संहियंते-श्रमणी संयतीत्यर्थः अपगतवेदः क्षपितवेदः परिहारविशुद्धि संयतः उक्तलक्षणः तथा पुलाकसंयतः अप्रमत्तसंयतः चतुर्दशपूर्वधरः आहारकशरीरीति एते सप्तापि न संहियंते, | आगमेऽपि "समणिं अवगतवेदं परिहारपुलागमप्पमत्तं च । चोइसपुष्विं आहारगं च नवि कोऽवि संहरति ॥१॥" ऋजुसूत्रनयः शब्दादयश्च त्रयः शब्दसमभिरूद्वैवंभूताः प्रत्युत्पन्नभावप्रज्ञापनीयाः वर्तमानार्थग्राहिणः शेषा नैगमादयो नया उभय-| भावं प्रज्ञापयंत्यतीतं वर्तमानं चेति, कालत्रयाभ्युपगमादिति । काल इत्यत्रापि तदेव नयद्वयं, कस्मिन् काले सिध्यतीति ?, तत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य अकाले अविद्यमानकाले ईषत्प्राग्भारोपलक्षितगमने सिध्यति, न च तत्र कालः समस्ति, ततश्च तत्र सिध्यति, इतरस्य तु जन्मनः संहरणतच, तत्र जन्मतोऽवसर्पिण्यादिपु त्रिष्वपि जातः सिध्यति, एवं तावद| विशेषतः, सामान्येनेत्यर्थः, विशेषतस्तु अवसर्पिण्या सुषमदुष्पमायां तृतीये कालविभागे संख्येयेषु वर्षेषु शेपेषु जातः सिद्धथति, | | दुष्षमसुषमायां सर्वस्यां चतुर्थे कालविभागे सर्वत्र सिद्धयति, दुष्षमसुषमायां जातो दुष्षमायां पंचमे कालविभागे | सिद्धयति, नतु दुष्पमायां जातः कदाचित् सिद्धयतीति, अन्यत्रेत्यतिदुष्पमायामपि जातो नैव सिध्यति, संहरणं प्रति संहरणं | विवक्ष्यते यदा तदा सर्वकालेषु अवसर्पिण्यादिषु त्रिष्वपि सिध्यतीति । गतिद्वारे प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगत्यां सिध्यति, नान्यस्यां गतौ, शेषास्त्रिकालविषया नया द्विप्रकाराः-अनन्तरपश्चात्कृतगतिका एकान्तरपश्चात्कृतगतिकाश्चेत्यनन्तरा पश्चात्कृता गतिर्येषां तेऽनन्तरपश्चात्कृतगतिकास्तेषां मनुष्यगत्यां सिद्धथति, एकान्तराः पश्चात्कृता गतयो येन तस्यापि अविशेषेण सर्वग | तिभ्यः सिद्धथति, एकया मनुष्यगत्या अन्तरिताः-पश्चात्कृताः नरकादिगतयो येनेत्यर्थः। लिंगं स्यादि (२२०-१) तत्र प्रत्युत्पन्न ॥५२३॥ |५२३॥ Jan Education international For Personel Private Use Only Page #544 -------------------------------------------------------------------------- ________________ श्रीतचार्थ इरि० १०अध्या० mainstrengtonmushti am: | भावप्रज्ञापनीयस्य अवेदो विगतलिंगः सिद्धयति,लिंगं वेद इत्येकोऽर्थः,पूर्वभावप्रज्ञापनीयस्य तु अनन्तरपश्चात्कृतगति-IN क्षेत्रादिमिः |कस्य, अनन्तरपश्चात्कृतलिंगस्येत्यर्थः, गतौ चतुर्विधायां नियमेन लिंग, लिंगे चावश्यंभाविनी गतिरिति लिंगशब्दो नोच्चरितः, | अविनाभावाद् यदेवानंतरं पुल्लिंगं स्त्रीलिंग नपुंसकलिंगं वा एकमेव, एकान्तरपश्चात्कृतगतिकस्य चेत्यत्रापि गतिशब्दो विचार: | लिंगवाची, एकेनान्तरेण लिंगेन पश्चात्कृतानि शेषलिंगानि येन तस्य, त्रिभ्योऽपिलिंगेभ्यः सिध्यति। तीर्थमित्यत्र (२२०-४) संतीति विद्यन्ते तीर्थकरसिद्धाः तीर्थकरनामकर्मानुभवनपूर्वकाः सिद्धाः तीर्थकरसिद्धाः, ते च तीर्थकरतीर्थे तीर्थकरेण प्राक् प्रवर्तितं तीर्थ तमिन् सति पुनः स एव तीर्थस्य प्रवर्त्तयिता तीर्थकरः सिध्यति, नोतीर्थकरसिद्धाः प्रत्येकबुद्धाः, ते च तीर्थ| करतीर्थे, अतीर्थकरसिद्धाः सावधः तीर्थकरतीर्थे, एवमुक्तेन प्रकारेण तीर्थकरीतीर्थे सिद्धा अपि वाच्याः, तीर्थकरीतीर्थतस्तीर्थकरी सिद्ध्यतीत्यादि । लिंगे पुनरन्यो विकल्प उच्यते (२२०-६) ननु च पूर्वमेवोपन्यसनीयः स्यात् , सत्यमेव, क्षम्यतामिदमेकमाचार्यस्य, त्रिप्रकारं लिंगं द्रव्यलिंग भावलिङ्गं अलिङ्गमिति, तत्र प्रत्युत्पन्नग्राहिणो नयस्य शुद्धस्यालिङ्ग एव || सिद्धयति, यतो द्रव्यलिङ्गन संभवत्येव, द्रव्यलिङ्ग त्रिविध-रजोहरणमुखयस्त्रिकाचोलपट्टकादि स्थलिज, अन्यलिङ्ग भौतपरिवाजकादिवेषः, गृहिलिङ्गं दीर्घकेशकच्छबंधादि, तदेवंविधं द्रव्यलिङ्गं भाज्यं, कदाचित् सलिङ्गः कदाचिदलिङ्ग इति, भावलिङ्गं श्रुतज्ञानक्षायिकसम्यक्त्वचरणानि, तत्र किंचिदनुयायि किंचिन्निवर्त्तते, श्रुतं नास्ति सिद्धे, क्षायिकसम्यक्त्वं तु विद्यते, चरणमपि १ नवमेऽध्याये पुलाकादिनिग्रन्थेषु तीर्थादनन्तरं लिंगद्वारमिति तीर्थानन्तरं लिंगद्वारपरामर्शः,वेदरूपलिंगानां तीर्थात् प्राग्भावेऽपि ॥५२४॥ स्वलिंगस्य तीर्थे एवोत्पादात् नेपथ्यरूपलिंगस्य तीर्थद्वारानन्तरं चिन्त्यता स्यात् ॥५२४॥ For Personal P U Only Page #545 -------------------------------------------------------------------------- ________________ श्री तत्वार्थहरि० १० अध्या० ॥५२५।। सामायिकादि व्यावर्त्तत एव, पूर्व भावप्रज्ञापनीयस्य भावलिंगं श्रुतादिकं स्वलिंगं तत्रस्यः सिद्धयति, संक्षेपतस्तु सर्वो भावलिंगप्राप्तः सिद्धयतीति नियमः ॥ चारित्रमिति (२२० - १२) वर्त्तमानग्राहिणो नयस्य नोचारित्री सिद्धयति, नोशब्दः सर्वत्र प्रतिषेधे, नास्त्यस्य चारित्रं सामायिकादि, नोअचारित्री द्वौ नञौ प्रकृतमर्थं गमयत इत्यपि वक्तुं न शक्यते, तस्मान्न विरतो नाविरत इति, पूर्व भावप्रज्ञापनीयो द्विधा- अनन्तरस्य पश्चात्कृतिः - पश्चात्करणं यत्रासावनंतरपश्चात्कृतिको नयः, अस्य तु यथाख्यातचारित्री सिद्धयति, इतरस्य तु व्यंजिते व्यक्तिमापादिते स्पष्टीकृते विशेषिते अभ्यंजिते-सामान्यमात्रेऽविशेषिते वक्तव्यं, तत्राव्यंजिते त्रिचतुः पंचचारित्रपश्चात्कृतिकः सिध्यति, अविशेषितमिदं, कानि त्रीणि चारित्राणि चत्वारि पंच वा १, अतो व्यंजिते सामायिकं सूक्ष्मसंपरायं यथाख्यातं च, अथवा छेदोपस्थाप्यं सूक्ष्मसंपरायं यथाख्यातमिति त्रिचारित्रस्य विकल्पद्वयं, चतुश्चारित्रस्यापि विकल्पद्वयमेव सुज्ञानं, पंचचारित्रस्यैक एव विकल्पः । प्रत्येकबुद्धसिद्ध (२२१-८) इति चतुर्द्धा व्याख्यायते - तीर्थकरः | प्रत्येकबुद्धः परबोधकः स्वेष्टकारी चेति, तद्यथेत्यादिना दर्शयति, अस्ति स्वयंबुद्धसिद्धः स्वयमेव बुद्धो नान्येन बोधितः, स द्विविधः - तीर्थकरोऽर्हन् तीर्थकरनामकम्मोंदयभाकू, तथा परः प्रत्येकबुद्ध सिद्धः प्रत्येकमेकमात्मानं प्रति केनचिनिमित्तेन | संजातजातिस्मरणादिना वल्कलचीरिप्रभृतयः करकण्ड्रादयश्च प्रत्येकबुद्धाः, बुद्धबोधितोऽपि द्विविधः- युद्धेन ज्ञातसिद्धान्तेन विदितसंसारस्वभावेन बोधितो बुद्धबोधितः, परबोधकः परस्मायुपदेशं ददाति, अपरः पुनः स्वस्मै हितं इष्टं स्वेष्टं तत्करणशीलः स्वेष्टकारी, न परस्मायुपदिशति किंचिदिति चतुर्थो विकल्पः, एते चत्वारोऽपि विकल्पद्वयमनुप्रविशंति, तत्र स्वयं बुद्धसिद्धे तीर्थकरः | १ यद्यपि सामायिकमन्तरा न छेदोपस्थाप्यसंभवः तथापि मूलानवस्थाप्यादिना तद्विनाशे त्रिचतुश्चरित्रविकल्पयोरुत्तरविकल्पसंभवः For Personal & Private Use Only क्षेत्रादिभिः सिद्ध विचारः ।।५२५ ।। Page #546 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० । १०अध्या PORIEmaithur प्रत्येकबुद्धश्च, बुद्धबोधितसिद्धे परबोधकः स्वेष्टकारी चेति । ज्ञानमि (२२१-१२) त्यत्रापि तावेव द्वौ नयौ, तत्र वर्तमानकाल|ग्राहिणः केवलज्ञानवान् सिद्धथति, इतरो द्विविधः, तत्रानन्तरं कदाचित् किंचित ज्ञानं भवति, परम्परपश्चात्कृतिकस्याव्यंजिते | क्षेत्रादिभिः सिद्धव्यंजिते चेति चत्वारो विकल्पाः, तत्राव्यंजिते द्वे त्रीणि चत्वारि वा ज्ञानानि पश्चात्कृतानि, व्यजिते मतिश्रुतवान् मतिश्रुतावधिमान् | विचारः मतिश्रुतमनःपर्यायवान् वा सिध्यतीति । अवगाहनेति (२२२-१) आत्मनः शरीरेऽवगाहः-अनुप्रवेशः संकोचविकाशधर्मत्वादात्मनः, तच्छरीरं किंप्रमाणमिति चिंत्यते, अवगाहना चरमशरीरे,साऽवगाहना द्विधा-उत्कृष्टा जघन्या च, तत्रोत्कृष्टा पंचधनु:शतानि धनुःपृथक्त्वेनाधिकानि, द्विअभृत्या नवभ्यः पृथक्त्वसंज्ञा, एतच्चोत्कृष्टं देहमानं मरुदेवीप्रभृतीनां संभवति, तीर्थकराणां पंचैव नवस्या यवतशा, चार HRAM धनुःशतानि उत्कृष्टा,जघन्या च सप्तहस्ता तीर्थकराणामेव,(द्विहस्ता) अङ्गुलपृथक्त्वोना,सामान्येन तु जघन्या द्विहस्तानामेव कूर्मासुतादीनामिति, तत्र पूर्षभावप्रज्ञापनीयस्य एतास्वेवावगाहनासु सिध्यति, प्रत्युत्पन्नभावप्रज्ञापनीयस्य तु यथास्वं पंचधनुःशतादिकासु तृतीयभागहीनासु सिध्यतीति । अंतरमिति (२२१-७) सिध्यतां जीवानामन्तरमनन्तरं च, तत्रान्तरमेको वर्त्तमानसमये सिद्धस्ततोऽन्यः कियता कालेन सेत्स्यतीति सिद्धिगमनशून्यः कालोऽतरमन्तरालमित्यर्थः, अनन्तरमन्तरव्यवच्छेदोऽनुसंततमित्यर्थः, तत्र नैरंतर्येण जघन्यतः सिद्धयति द्वौ समयौ उत्कृष्टानष्टौ समयानिति, ततः परं व्यवच्छेदः, अंतरं तु जघन्येनैकः समयः उत्कृष्टेन षण्मासाः सिध्यतः, सिद्धयतां व्यवच्छेदः कदाचिदेकमिन् समये द्वयोखिषु चेत्यादि यावत् षण्मासा इति । संख्येति (२२२-१०) एकसिन् समये कति सिध्यंति ?,उत्कृष्टेनाष्टोत्तरशतमिति । अल्पबहुत्वमेषामित्यादि (२२२-१४)| ॥५२६॥ क्षेत्रादीनां संख्यांतानामेकादशानामल्पबहुत्वं चिन्त्यते, जन्मतः संहरणतश्चेति, जन्मतः पंचदशसु कर्मभूमिषु, अकर्मभूमय - ॥५२६॥ RAN Jan Education n ational For Personal & Private Use Only Page #547 -------------------------------------------------------------------------- ________________ HTTAMILMSm श्रीतत्वार्थ हरि० १०अध्या DIRAIADHIRINDA स्त्रिंशत् हैमवताद्याः, तत्र संहरणं कर्मभूमिष्वकर्मभृमिषु बा, तत्र सर्वस्तोकाः संहरणसिद्धाः, अत एवासंख्येयगुणा जन्मतः सिद्धाः, संहरणं द्विविधमित्यादि गतार्थ, समभूतलाद्भूभागानवयोजनशतान्यारुह्य तत उपर्युव॑लोकः, अधोलोकोऽपि नवयो- क्षेत्रादिभिः जनशतान्यवगाह्य परतः,अष्टादशयोजनशतपरिमाणो मध्ये तिर्यग्लोकः, भाष्यशेषं पठितसिद्धं, एवं क्षेत्रगतमल्पबहुत्वमभिधाय सिद्धकालकृतमल्पबहुत्वं भण्यते-काल इति त्रिविधो विभागो भवतीत्यादि (२२३-५) सुज्ञानमेव भाष्यं, गतावल्पबहुत्वं चिंत्यते विचारः -तिर्यग्योन्यनन्तरगतिसिद्धा (२२३-१५) इति, तिर्यग्योनेरुवृत्य मनुष्यगतौ सिद्धस्तथा मनुष्यगतेरेवोवृत्य मनुष्येत्पद्य | सिद्धाः, एवं शेषेष्वपि वाच्यं, लिंगमिति स्न्यादिकं, नपुंसकसिद्धाः स्तोकाः, स्त्रीसिद्धाः संख्येयगुणाः, पुंसिद्धाः संख्येयगुणा इति । (२२३-१८) तीर्थमित्यत्र (२२४-१) अल्पबहुत्वचिंता, तीर्थकरतीर्थे नोतीर्थकरसिद्धा अतीर्थकराः सन्तः सिद्धा|स्तीर्थकरसिद्धेभ्यः संख्येयगुणाः, ते नपुंसकादयोऽपि सर्वे संख्येयगुणाः तीर्थकरसिद्धेभ्यः, एवं चारित्रमित्यत्रापि तावेव द्वौ नयो, चतुश्चारित्रसिद्धेषु द्वौ विकल्पो त्रिचारित्रसिद्वेष्वपि द्वावेव, सर्वत्र संख्येयगुणत्वं, प्रत्येकबुद्धबोधित (२२४-१८) इत्यत्र | सर्वस्तोकाः प्रत्येकबुद्धसिद्धाः, सर्वत्र संख्येयगुणत्वं । अवगाहनेत्यत्र (२२५-८) उत्कृष्टावगाहनासिद्धाः असंख्येयगुणाः, द्वाव|संख्येयगुणौ द्वौ विशेषाधिकाविति । अन्तरमित्यत्राटासु समयेषु नैरन्तर्येण सिद्धाः अष्टसमयसिद्धाश्च तेऽनन्तरसिद्धाश्चेति समासः, एवं सप्त, सर्वेऽपि संख्येयगुणाः, सान्तरेष्वपीत्यादि, एकसमयान्तरसिद्धाः संख्येयगुणाः, [ यवमध्यं प्रायस्तपोऽनुष्ठानं तस्मिन् ] यवमध्यान्तरे च संख्येयगुणाः, अधस्ताद्यवमध्यान्तरे च संख्येयगुणाः । संख्येत्यत्र (२२५-१९) अष्टोत्तरसिद्धाः । सर्वस्तोकाः, विपरीतक्रमादिति अष्टोत्तरशतात् सप्तोत्तरशतसिद्धा अनन्तगुणाः, एवं विपरीतहान्या यावत् पंचाशदित्यनन्तगुणाः ।। ॥५२७॥ HARDHINENEDாகாயானம் Jan Education International For Personal & Private Use Only Page #548 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० १०अध्या० तत्वार्थोपसंहारः विपरीतहानिर्यथेत्यादिना दर्शयति, सर्वस्तोका अनन्तगुणहानिसिद्धाः, प्रायः कर्मक्षयमाश्रित्य, असंख्येयगुणहानिसिद्धा अनं| तगुणाः, संख्येयगुणहानिसिद्धाः ख्येयगुणा इति ॥ | एवमित्यादिना (२२६-४) मन्दबुद्धथनुग्रहार्थ सकलमेव तत्वार्थशास्त्रार्थ समासतः कथयति-विशुद्धंसम्यग्दर्शनमवाप्येत्येतस्य विशेषणानि निसर्गाधिगमादीनि,ज्ञानं च विशुद्धमधिगम्य सम्यग्दर्शनोपलंभात् ,मिथ्यादर्शनारोपितमज्ञानमेव नियमतो | मिथ्यादृष्टेः, सम्यक्त्वलाभातु विशुद्ध शान, निक्षेपो नामादि, प्रमाणे प्रत्यक्षपरोक्षे, नया नैगमादयः, तथा निर्देशस्वामि| त्वादिभिः सत्संख्याक्षेत्रादिभिश्च जीवादीनां तत्त्वानां द परिणामिकादयो ये भावास्तेषां स्वरूपं विदित्वा धर्माधर्मादी| नामनाद्यनन्तानां च पारिणामिकादीनां घनशरीरादीनामुत्पत्तिस्थितिविनाशवतामनुग्रहः-उपकारस्तत्कृतः प्रलयः-उपघात इत्येवमवगम्य तत्त्वज्ञो विरक्तः सांसारिकेभ्यो भावेभ्यः विगततृष्णो गुप्त्याउनुष्ठानात् फलदर्शनादिति निर्वाणमेव । फलं तत्प्राप्तौ यतनया प्रयत्नात् अभिवर्द्धितश्रद्धासंवेगः पंचानां व्रतानां भावना ईर्यासमित्यादयस्तामि वितात्मा अनित्याद्यनुप्रेक्षाभिः स्थिरीकृतात्माऽनभिष्वंगो न क्वचिदावद्धस्नेहः संवृतत्वादिमिः व्यपगतामिनवकर्मोपचयः, कर्मणां चानुभावतः सम्यग्दृष्टयादिगुणस्थानानां केवलिपर्यन्तानामसंख्येयगुणोत्कर्षप्राप्त्या पूर्वोपचितकर्मनिर्जरणात् सामायिकाद्युपालंभात् पुलाकादिस्थानावाप्तेर्व्यपेतातरौद्रध्यानो धर्मध्यानविजयाभ्यासादबाप्ताघशुक्लध्यानद्वयस्य नानाविधा लम्धय | उत्पद्यते, स्वहस्तपादाद्यवयवपरामर्षमात्रेणैव सर्वरोगापनयनमांमीषधित्वं (२२७-४) तदीयमूत्रपुरीषावयवसम्पर्काच्छरीरनैरुज्यं विद्युडौषधित्वं, तथा सर्व एव तदीयावयवा दुःखार्तानामौषधीभवंतीति सर्वोषधित्वं, अभिव्याहारसिद्धिर्वाङ्मात्रेणैव ॥५२८॥ ॥५२८॥ Jan Education International For Personal & Private Use Only Page #549 -------------------------------------------------------------------------- ________________ शापदानसामर्थ्य अनुग्रहकरणसामर्थ्य वा, ईशत्वं सर्वभूतेश्वरत्वं, वशित्वं सर्वभूतानि वशवर्तीनि, तथाऽवधिज्ञानमनेकरूपं ।। श्रीतचार्थ- वैक्रियशरीरकरणं तदेव च दर्शयत्यणिमादिविशिष्टं, जंघाचारणत्वमग्निशिखाधूमायपि निःसृत्य व्योमनि गच्छेत् , तवाथोंपहरि० मर्कटकतंतुः, अपरं वियद्गतिचारणत्वं निर्मिश्र एव विश्रब्धं भूमाविव व्योमनि गच्छेत् , यथा च शकुनिर्वियति प्रडीनमुपरिष्ठात् संहारः १०अध्या० गमनं अवडीनं अधस्ताद्गमनं करोत्येवमसावपि कुर्यात् , गच्छन् पर्वतमित्यादिभिरपि न प्रतिहन्यत इति अप्रतिघातित्वं | अन्तर्द्वानं-अदृश्यत्वं युगपदनेकरूपित्वं कामरूपित्वं, तेजोलेश्यामोक्षणमामर्थ्यमादिग्रहणाच्छीतलेश्यानिसर्गशक्तिः मतिज्ञानवि। शुद्धिप्रकर्षाद्विषयाणां रूपादीनां देशप्रमाणनियमोल्लंघनेनापि ग्रहणं कुर्यात् , युगपदनेकविषयग्रहणं संमिन्नज्ञानत्वं, आदि| ग्रहणादिन्द्रियव्यत्यासेनापि विषयग्रहणसामर्थ्य, मानसं मनोव्यापारजातं कोष्ठबुद्धित्वं यत्किंचित् पदवाक्यादि गृहीतं तन्न : कदाचिन्नश्यतीति कोष्ठप्रक्षिप्तधान्यवद् , बीजबुद्धित्वं अल्पमपि प्रदर्शितं वस्तु अनेकेन प्रकारेण गमयति, तद्यथा-पदेन प्रदर्शितेन | प्रकरणेन उद्देशकादिना वा सर्वमर्थ ग्रन्थं चानुधावति, परचित्तं जानाति, अभिलषितमर्थ प्रामोत्येव अनिष्टं च नैवामोति, एवमादयोऽतिशयाः शुभानुभावादपरिमितास्तस्यामवस्थायां प्रादुष्पंतीति । वाचिकमपि अतिशयवच्चं तस्य क्षीरावित्वं शृण्व| तस्तदीयवचनं क्षीरमिव स्वदते, एवं मध्वाश्रित्वं, विद्वत्संसन्मध्येष्वपराजितत्त्वं वादित्वं, सर्वेषां म्लेच्छमृगपशुपक्षिप्रभृतीनां |रुतार्थज्ञान, सर्वान् सच्चान् अबुद्धिकानपि विबोधयतीति सर्वसत्त्वावयोधनं, आदिग्रहणादिक्षुरसाश्रवित्वादिग्रहणं, तथा विद्याः ॥५२९॥ सर्वाः एव तस्य तदा स्वयमेवोपतिष्ठते, आशीविषत्वं कर्मजातिभेदादनेकप्रकारं, मिनाक्षराणि किंचिन्यूनाक्षराणि चतुर्दश ॥५२९॥ पूर्वाणि सम्पूर्णानि वा अभिन्नाक्षराणि वा तद्धारणत्वं,नतोऽस्येत्यादि । (२२८-१०) तेवतिशयेष्वसक्तस्यानुपतगार्द्धस्य मोह Jan Education Internation For Personal & Private Use Only s Page #550 -------------------------------------------------------------------------- ________________ I श्रीतत्त्वार्थ हरि० १०अध्या० क्षपकपरिणामावस्थस्येति अविरतसम्यग्दृष्टयादिस्थानवर्तिनो मोहक्षपणाभिमुखस्य श्रेण्या निरवशेषमोहक्षये सति ज्ञानावरणा| दिप्रहाणे च संसारबीजबंधनं मोहज्ञानावरणादि तेन निर्मुक्तः केवली भवति, ततश्च फलबन्धनं वेदनीयादिचतुष्कं तन्मो श्लोकैः शास्त्रार्थोप| क्षणापेक्षस्तेनापि वेदनीयादिनाऽशेषबंधनेन विमुक्तो ध्यानाग्निनिर्दग्धपूर्वोपात्तकम्र्मेन्धनो निरिंधन इवाग्निः पूर्वोपात्तो भवः । संहारः औदारिकादिकायस्तद्वियोगादुत्तरस्य च कायस्य हेत्वभावात् संसारे पुनरप्रादुर्भावाच्छान्तः परमाह्लादमुपगतः कारणापेक्षं | संसारसुखमतीत्य आत्यंतिकं साद्यपर्यवसानं एकांतिकं एकान्तेनैव भवति, न कदाचिन्न भवतीत्यर्थः, निरुपममिति नास्तीह किंचित्तस्योपमानं तत्सदृशमिति, निरतिशयमिति नास्यातिशयः प्रकर्षापकर्षलक्षणो विद्यते,सर्वमुक्तानां तुल्यत्वात् , नित्यमिति ध्रुवं कूटस्थमविकारी निवार्णसुखमवामोतीति ।। ___सत्कारार्हः सततं निरुत्सुको निर्भयो विशुद्धिमदः(यः)। निष्प्रणयो निर्द्वषो निर्द्वन्द्वो नीरजातितनुः।।१।। संसाराग्नि निर्वाप्य दहतं परमसौख्यसलिलेन । निर्वाति स्वात्मस्थो गतजातिजरामरणरोगः॥२॥ व्याबाधाभावाच्च स सर्वज्ञत्वाच्च भवति परमसुखी । व्याबाधाभावो नु स्वस्थस्य ज्ञस्य ननु प्रसुखं ॥३॥ अनुपमममेयमव्ययमनघं शिवमजरमरुजमभयषम्। एकान्तिकमात्यंतिकमव्याबाधं मुखं ह्येतत् ॥४॥ त्रिष्वपि कालेषु सुखानि यानि तिर्यङ्मनुष्यदेवानाम् । सर्वाणि तानिन समानि तस्य मात्रामुखेनापि ॥५॥ तानि हि रागोद्रेकाद्वयाबाधापूर्वकाणि च सुखानि। न ह्यासीद् रागमपविध्य तत्र किंचित् सुखमपृक्तं ॥६॥ एवं क्षायिकसम्यक्त्ववीर्यसिद्धत्वदर्शनज्ञानः। आत्यन्तिकैः स युक्तो निर्द्वन्द्वेनापि च सुखेन ।।७।। सम्प्रत्येनमेव शास्त्रार्थ श्लोकैरुपसंहरति. द्विद्धं सुबद्धं भवतीति ।। PR||५३०॥ एवमित्यादि ॥१॥ उक्तनीत्या यानि जीवादीनि तत्त्वानि तत्परिज्ञानाद् विरक्तस्य विषयसुखवितृष्णस्य भृशमात्मनः स्थगि ॥५३०॥ Jan Education n ational For Personal & Private Use Only Page #551 -------------------------------------------------------------------------- ________________ श्रीतत्त्वार्थ हरि० १०अध्या० Bualit instalinina श्लोकैः शास्त्रार्थोपसंहारः ताश्रवद्वारत्वाद्धि छिन्नायामभिनवकर्मसन्ततो कर्मसंताने । पूर्वेत्यादि ।।२।। प्राक्तनं कर्म क्षपयतः तपोऽनुष्ठानादिभिः | क्षयहेतुभिः संसारतरोज समस्तमेव मोहनीयं प्रहीयते क्षपकश्रेण्यां ॥ तत इत्यादिना ॥३॥ अंतराये ज्ञानदर्शनावरणयोश्च क्षीणयोयुगपत् अशेषतः। गर्भसूच्यामित्यादि ॥४॥ मस्तकशूच्यां ध्वत्तायां सर्वात्मना विनाशमुपैति सकलस्तालतरुः,एवं मोहनीये क्षीणे शेष कर्म क्षयमपि सर्व ॥ तत इत्यादि ॥५।। क्षपितसकलघातिका यथाख्यातसंयममनुप्राप्तः बीजबंधनेन मोहनीयादिना विमुक्तः, स्नातकोऽन्तर्मलापगमात् परमेश्वरः केवलर्द्धिप्राप्तः ।। शेष इत्यादि॥६॥ वेदनीयादिकर्मफलापेक्षःशुद्धो मोहादिमलापगमाद् बुद्धः केवलज्ञानावाप्तेः निरामयो निर्गताशेषरोगनिदानः केवली भवति ।। कृत्स्नेत्यादि ॥६॥ सकलकर्मनिर्मुक्तः ऊर्ध्वमेव निर्वाणमधिगच्छति, निवृत्तस्य स्थानमप्युपचारानिर्वाणं,अथवा निर्वाणं निर्वृत्तत्वं सिद्धत्वं प्रक्षिप्तप्रदग्धेन्धनो वहिरिव निर्दग्धकाष्ठाद्युपादानसन्तानः ॥ दग्ध इत्यादि ८॥ बीजेऽत्यन्तं भस्मसात्कृते नाङ्कुरस्य प्रादुर्भावः, एवं कर्मबीजे ध्वस्ते संसारांकुरस्याप्रादुर्भावः।। तदनन्तरेत्यादि।।८||सकलकर्मक्षयसमनन्तरमालोकान्तादूर्ध्व स गच्छति,कथं मुक्तस्य गतिरित्याशंकायामिदमाह-पूर्वप्रयोगादसंगत्वात् बन्धच्छेदात् ऊर्ध्वगौरवाच्च गतिरस्य सिद्धा भवति ।। पूर्वप्रयोगस्योदाहरणानि दशयतिकुलालेत्यादि।।९।। पूर्वप्रयोगात् कर्म क्रिया यथा कुलालचक्रादिषु तथा सिद्धिगतिः स्मृता मृल्लेपेत्यादि।।१०॥ अलावुनोऽप्सून्मञ्जनं | दृष्टं मृल्लेपसंगनिर्मोक्षात्,एवं कर्माष्टकसंगत्यागात् सिद्धिगतिः सिद्धा। एरण्डे'त्यादि||१२||व्याघ्रपादचीजबंधनच्छेदायंत्रबंधनच्छेदात् पेडाबंधनच्छेदाच्च गतिर्दृष्टा मिजाकालपेटापुटानां एवं कर्मबंधनविच्छेदात् सिद्धस्य गतिः।। ऊर्ध्वमित्यादि।।१३।।ऊर्ध्वगमनपरिणतिः एवं गौरवं धर्मः-स्वभावो जीवानां,पुद्गलास्त्वधोगमनधर्माण इति सर्वज्ञवचनं । यथेत्यादि॥१३॥ यथाक्रममधोगमनादि लोष्ठादीनां ॥५३१॥ ॥५३॥ Jan Education Internatio For Personal & Private Use Only Page #552 -------------------------------------------------------------------------- ________________ श्रीतवार्थ हरि० १०अध्या० श्लोकैः शास्त्रार्थोपसंहारः वीतयो-गतयः स्वभावादेव जायते, तथोर्ध्वगतिरात्मनां ।। अतस्त्वित्यादि ।।१४।। अस्भादुक्तात् प्रकारात् यथा गतिकृत्यं वङ्गवति | गतेर्विकाररूपं तत् कर्मणः--क्रियायाः प्रतिघाताद्विरिमित्यादिषु प्रयोगाच्च पुरुषेच्छानुविधानात् तदिष्यते सर्व।।अध इत्यादि॥१५॥ सर्वतोगतिर्जीवानामधः तिर्यगूर्ध्व च कर्मजागतिः, क्षीणकर्मणां ऊर्ध्वमेव गतिः तद्धर्मा सा स्वाभाविकी गतिधर्मो येषामिति ॥ द्रव्यस्येत्यादि, द्रव्यस्य परमाण्वादेः कर्मणः-क्रियाया यथा उत्पत्तिरारंभो गतिश्च समं-युगपत् तथा सिद्धस्य गतिमोक्षभवक्षया गतिमुक्तिः स्वात्मन्यबस्थानं जन्मक्षयः संसारक्षयो वेति ॥ उत्पत्तिरित्यादि॥१७॥ प्रकाशतमसोर्यथा युगपदुत्पत्तिविनाशो | यस्मिन् काले प्रकाश उत्पद्यते तस्मिन्नेव काले तमसो विनाश इति युगपद् , एवं निर्वाणं कर्मक्षयश्चेत्येक एव कालः । तथाऽन्यत्राप्युक्तं "सत्यं बंधनमोक्षाचं जीवः प्रवेगतो याति । नन्वेरण्डकबीजं बन्धनमुक्तं व्रजत्यूध्वं ॥१८॥ संगत्यागाद्वा लघुरात्मा भूत्वा स | उत्पतत्यूचं । ननु गतलेपाऽलाबरुवाति जले निमग्नापि ॥२॥ध्यानेन तथा चात्मा प्रयोजितो येन स बजत्यूचं । तिष्ठासुरपि न शक्तः प्रवेगितो ननु न च स्थातुं ॥३॥ अपि चाग्रेरिव गमनं स्वाभाविकमूर्ध्वमात्मनस्तस्य । आत्माग्निशिखाया गतिरन्या कानिलवशाद्धि ॥४॥ स्ववशस्यानभिसंधेश्व तस्य न च विग्रहा गतिर्भवति । भवति हि विग्रहगमनं कर्मवशस्यार्थिनश्चेह ॥४॥ अपि चान्यश्रेणिग| तिर्जीवानां चैव पुद्गलानां च । स्वाभाविकीप्यते येन तेन साऽविग्रहा सिद्धा ॥५॥ सिद्धय गतिरयुक्ता स्ववशत्वान्निष्प्रयोजनत्वाच्च। | नासिद्धता च युक्ता कर्मविमुक्तस्य निष्पततः ॥६॥ बन्धविमोक्षात् संगत्यागात् पूर्वप्रयोगतो वापि । ननु गच्छतोऽन्यवशता न |च मुक्तोऽभीष्यते विवशः ॥८॥ इत्येष विप्रलापोऽस्पृष्टगतौ नान्तराऽस्ति यत् कालः । सत्यां हि सोत्तरावस्थायां स्यात् सिद्ध इतरो वा ॥९॥ मोऽस्पृष्टया हि गत्याऽनन्तरमेव समये जगच्छिरखरं । अवगाहतेतरां तेन नास्ति ननु भो बजत्कालः ॥१०॥ सिद्धयति गत्वा Manmolinoming ॥५३२॥ ॥५३२।। Jan Education International For Personal & Private Use Only Page #553 -------------------------------------------------------------------------- ________________ श्रीतचार्थ हरि० १०अध्या० | यात्मा सिद्धिक्षेत्रे प्रहाय देहमिह । न ह्यन्तराऽस्ति सिद्धि सिद्विश्वास्ति मुक्तस्य ॥११॥ स्ववशस्यानमिसंधेः कृतकृत्यस्य च यथा || स्वभावेन । तस्योपयोग इष्टः तथा गतिः सा स्वभावेन ॥१२॥ लोकान्ता| अथ यस्यः पृथिव्या उपरि मुक्तानामवस्थानं मा किंखरूपेत्याह-तन्वीत्यादि, मध्ये योजनाष्टकबहला प्रदेशपरिहान्या चोप वस्थानं युपरिमक्षिकापत्रात् तनुता पर्यतेऽतितन्वी मनोज्ञेति अत्यन्तरुचिरा सुरभिरिष्टगंधा पुण्यवद्भिः पृथिवीकायिकैर्निर्वतिता पुण्या भृशं भासनशीला प्राग्भारेति नाम तस्याः, सा च लोकमूर्ध्नि व्यवस्थिता ॥ १९॥ नृलोकेत्यादि, नृलोकेऽर्धतृतीया द्वीपा मानुषोत्तरमहीधरपरिक्षिप्ताः तत्तुल्यविष्कम्भा, पंचचत्वारिंशद्योजनलक्षविस्तरेत्यर्थः,उत्तानीकृतसितच्छत्रकाकृतिः शुभरूपाद्यात्मि| का शुभा तस्याः क्षितरुपरि लोकान्तस्पृशां सिद्धानामवस्थानं ॥२०॥ 'तादात्म्य'त्यादि, स आत्मा-स्वभावो येषां ते तदात्मा नस्तद्भावस्तादात्म्यं तस्मात्-केवलज्ञानदर्शनस्वभावाद् आत्मनैवोपयुक्ताः क्षायिकसम्यक्त्वसिद्धत्वावस्थाः, हेत्वभावाच निष्क्रियाः, | क्रियापरिणामं प्रति न किंचित्तेपामस्ति निमित्तमिति ॥२१॥ ततोऽप्यूर्ध्वमित्यादि, लोकान्तात् परतोऽपि गतिस्तेषां कस्मान भवतीति चेत् गतेर्हेतुर्धर्मास्तिकायः परं प्रधानमपेक्षाकारणं, तदभावान परतो गतिः ॥२२॥ संसारेत्यादि, संसारविषयमतोतं | मुक्तानां सुखमव्ययत्वाद्विगतव्याबाधं च परम-प्रकृष्टं परमर्षिभिस्तीर्थकरादिमिरमिहितं ॥२३॥ स्यादेतदित्यादि, नष्टाष्टकर्मणो | विगतयोगत्रयस्य कथमकरणस्य सुखसंभव इत्यत्र मे शृणु ॥२४॥ लोक इत्यादि, प्रतीति दर्शयति, सुखो विपयः शब्दादिः तथा दुःखवेदनायाश्चाभावे कर्मविपाके च सदनीयादिके तथा सकलकर्मक्षयलक्षणे च मोक्षे ॥२५।। सुग्यो यतिरित्यावि,उदा. हरणानि यथाक्रमं दर्शयति ॥२६॥ पुण्यकम्र्मेत्यादि, गतार्थावेव श्लोकौ ॥२७॥ सुस्वनेत्यादि, शोभनेन स्वापेन सुखनिद्रया MHgHINDIMONE ॥५३३॥ ॥५३ Jan Education international For Personal & Private Use Only Page #554 -------------------------------------------------------------------------- ________________ श्रीतस्वार्थ हरि० १०अध्या० பொPRINTHIANANDHinger सिद्धिसुखपरम्पराफलं | सुप्तवदिच्छति निर्वृति, तदेतदयुक्तं, योगवचात्तथ्यसुखानुशयाच्च, अनुशयप्रकर्षापकर्षत्वं ॥२८॥ श्रमेत्यदि, श्रमः खेदः क्लमो ग्लानिः मदो मद्यपानादिजनितः व्याधिः ज्वरादिः मदनः कामासेवनमेभ्यश्च सुस्वापसुप्तत्वस्य संभवात् रत्यरतिभयशोकादिमों-| हस्तस्मात् सुसुप्तत्वसंभवः दर्शननं दर्शनावरणं कर्म तस्य विपाकादुदयात् सुस्वममिति,न चैतानि कारणानि मुक्तात्मनां संभवंति | ॥२९॥ लोक इत्यादि, मोक्षसुखादृशोऽर्थः सकलेऽपि लोके न क्वचिदस्ति ततोऽनुपमं तत् ॥३०॥ लिंगेत्यादि, नाप्युपमानं तत्र क्रमते, सादृश्याभावात् , सादृश्याख्यं लिंगं नास्ति मोक्षसुखस्य, नाप्यनुमानस्य मुक्तसुखं गोचरीभवति, यसात्तस्य प्रामाण्यं लिङ्गप्रसिद्धः कारणात् ,पक्षधर्मान्वयव्यतिरेकवल्लिंग,न चास्ति तादृग् मोक्षसुखप्रतिपत्तावित्यतो नाप्यनुमेय।।३१।। प्रत्यक्षमित्यादि, | अर्हतां सर्वज्ञानामेव तत् प्रत्यक्षं, प्रत्यक्षीकृत्य च तैयथावद्भाषितं, व्यपेतरागद्वेषमोहः श्रद्धयवाक्यैः सर्वज्ञैरेवैतदाख्यातं, अतः | | सर्वज्ञप्रणीतागमप्रामाण्यात्तदस्तीति गृह्यते, प्रज्ञासामर्थ्यान्न छद्मस्थपरीक्षया आगमव्यतिरिक्तैः प्रमाणेः, छद्मस्थप्रत्यक्षादिभिः | परीक्ष्यमाणं न जातुचिदुपलभ्यत इति।।३२।एवमनुपममध्यावाधं शाश्वतं स्वाभाविकं मुक्तिसुखमनुभवति क्षपितसकलकर्मजालः।। यः पुनरधुना दुःखबहुलं संसारमवेक्ष्य तनिःमरणकृतप्रयत्नः सम्यग्दर्शनज्ञानचरणसंपन्नो भिक्षुर्मोक्षाय घटमानो | मोक्षार्थ कृतोत्साहो दुष्षमाकालदोषात् परिपेलवकीलिकासेवार्तसंहननदोपादनेकापायाल्पायुर्दोषाचाल्पशक्तिरतीव स्तोकवीर्यः | कर्मणांच मोहनीयादीनामतिगुरुत्वादिति तीव्रानुभावात् अकृतार्थ एव अक्षपितकर्माष्टक एवोपमरते कालं करोति, स खलु उपचितशुभराशिः सौधर्मादीनां द्वादशानां कल्पानां विमानानां च सर्वार्थसिद्धान्तानामन्यतस्मिन् कल्पे विमाने देवत्वायोपपद्यते,तत्र मौधर्मादिषु कल्पेषु विमानेषु वा सुकृतं कर्म पुण्यं तस्य फलं विपाकमनुभूयायुषः स्थितिक्षयात् प्रच्युतो| MineerintineethiHIDiwing ॥५३४॥ a | ॥५३४|| Jan Education International For Personal & Private Use Only Page #555 -------------------------------------------------------------------------- ________________ | मगधादावार्यदेशे क्षत्रियादि मनुष्यजात। विक्ष्वाकुकुलादिषु शीलवत्सु सचेष्टेषु विद्या मुक्त्यनुगुणं ज्ञानं विनयोऽभ्युत्थानादिः श्रीतत्त्वार्थ- - १९ विभवो धनधान्यद्रविणसंपत् विषयाः शब्दादयः सर्वेषामेवैषां विस्तरः प्राचुर्यं विस्तर एव विभूतिः तद्युक्तेषु मनुष्येषु प्रत्याया - हरि० | तिमवाप्य जन्म समधिगम्य पुनः सम्यग्दर्शनादिविशुद्धं बोधिमवाप्नोतीति, ज्ञानचरणे बोधिशब्दवाच्ये ते समवाप्नोतीत्यर्थः । १० अध्या० | अनेनोक्तलक्षणेन कुशलाभ्यासानुबंधक्रमेण सुखपरम्परायुक्तेन परं प्रकर्षतस्त्रिर्जनित्वा मनुष्यो देवः पुनर्मनुष्य इत्येवं त्रीणि जन्मानि समवाप्य सम्यक्त्वज्ञानलाभादाहितसंवरस्तपसा क्षपितसमस्तकर्म्मराशिः सिद्धयति सिद्धिक्षेत्रे इति । उक्तं च-एवं | संवरवर्मा पिनह्य सम्यक्त्ववाहमधिरूढः । सज्ज्ञानमहाचापो ध्यानादितपः सितपृषत्क्तैः ॥ १ ॥ संयमरणाजिरस्थं क्लेशचमूं संविधूय भव्या| त्मा । कर्म्मनृपं परिहत्यापवर्गराज्यश्रियं लभते || २ || एवं कम्र्मोदय जैर्भावैः कर्म्मक्षयोपशमजैश्च । संसारमुवाचान् सिद्धिं कर्म्मक्ष| यादेव || ३ || ज्ञानं सुमार्गदीपं सत्सम्यक्त्वं तद विप्रणाशाय । चारित्रमाश्रवघ्नं क्षपयति कर्माणि तु तपोऽग्निः ॥ ४ ॥ एतेन भवति सिद्धिः सिद्धथंगचतुष्टयेन जिनवचने । न तु संवररहितस्य च सा स्यान्न ज्ञानमात्रेण ||५|| इत्येकान्त समैकद्वीपं विविधं झषैकपातालं । अष्टग्राहं द्विश्यं चतुरावतं चतुष्कूलं || ६ || त्रिमहावर्त व्युदयं षड्गं चतुरशीतिनियतोम्मिं । संसारार्णवमात्मा नावा चतुरंगयोत्तरति ||७|| सम्प्रति वाचको निजाचार्यान्वयं द्विप्रकारमप्यावेदयते, तत्रायं प्रव्राजकान्वयः- शिवश्रीर्नामवाचकः पितामहः संग्रहकारस्य, तस्य शिष्यो घोषनंदिक्षमणस्तस्यायं संग्रहकारः शिष्यः सम्प्रति वाचनाचार्यान्वयो-मुंडपादो नाम महावाचकः क्षमणः | सोऽस्य पितामहः संग्रहकारस्य, तस्य शिष्यो मूलनामा वाचकः, तस्यायं संग्रहकारकः शिष्यः । सम्प्रत्यात्मीयजन्मान्वयस्थान| माचष्टे न्यग्रोधिका नाम ग्रामस्तत्र जातेन पाटलिपुत्रे कुसुमपुरनाम्नि विहरता कौ भीषणिनेति गोत्राह्नानं स्वातितनये ॥५३५॥ For Personal & Private Use Only कर्मयुद्धं सिद्धिश्व प्रशस्तिः ॥५३५|| Page #556 -------------------------------------------------------------------------- ________________ nition Imm श्रीतच्यार्थ हरि० १०मा० | नेति पितुराख्यानं, वात्सीसुतेनेति गोत्रेण नाम्ना उमेति मातुराख्यानं, सम्प्रदायाविच्छेदनाय तमहद्वचनं सम्यगवधार्य शारीरैः मानसश्च दुःखैरान दुरागमेरैहिकसुखोपदेशप्रायवयीप्रभृतिभिः प्रमाणविषहनायामक्षमविहतमति हतविज्ञानमव| लोक्य लोकमुच्चै गरवाचकेनेति वशारवासूचक तत्वार्थाधिगमाख्यं शास्त्रं भव्यसत्वानुकंपया विरचितं स्फुटार्थ उमास्वातिनेति।। तदेतच्छावं जीवतत्याधिगमार्थ योऽवगोत्स्यते सूत्रतोऽर्थतश्चानुष्ठास्यति तत्रोक्तं सोऽध्यायाधसुखलक्षणमनन्तमनुपमं परमार्थ मोक्षमचिरेण प्राप्स्यतीति // इति श्रीतत्यार्थटीकायां दशमोऽध्यायः संपूर्णः।। कर्मयुद्धं सिद्धिश्च प्रशस्तिः इत्याचार्यहरिभद्रप्रारब्धायां यशोभद्रसूरिशिष्यनिर्वाहितायां तत्त्वार्थटीकायां दशमोऽध्यायः समाप्तः // समाप्ता लघ्वी तत्त्वार्थटीका // // 536 // // 536 // Jan Education n ational For Personal Private Use Only