SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः श्रीतवार्थ हरि० ॥१६॥ युषस्याथवे कुणिमाहारादीनां संग्रहः सूरिमिः स्वीकृतः श्रीसिद्धसेनैस्तु तन्निराकरणमकारि, ततः प्रकृताया वृत्तेः प्राचीनत्वं ।। ३ विशिकायां यथाऽऽस्तिक्यादीनां सम्यक्त्वलक्षणानां पश्चानुपूर्वीता व्याकृता तथाऽत्रापि तत्वार्थश्रद्धानसूत्रे । ४ तिर्यग्लोकगतक्षेत्राणां परिध्यादिमानसूचकानां सूत्राणां केषांचिदुभयैरपि कृत्रिमतोक्ताऽत्र, परं समानशब्दा सा, ५ अन्तरद्वीपकभाष्यस्य सर्वत्रकदुर्विदग्धविनाशितताऽपिचोभयसंमता ६ श्रीहरिभद्रमरिसूत्रितमेव वीरं प्रणम्येति मंगलं श्रीदेवगुप्तसूरिभिः कारिकाव्याचिरव्यासुभिः कृतं, सैव च व्याख्या श्रीसिद्ध सेनसूरिमिः स्ववृत्तेरादौ संमतेति ७ अक्षरगमनिकामात्रफलत्वात् प्रस्तुतप्रारंभस्येति बहुषु स्थानेषु यदुपलभ्यते तदेव च श्रीमद्भिविहिते आवश्यकविवरणादौ ८ श्रीमतां जिनश्वराणां वरबोधिलाभता यथाऽष्टकप्रकरणे ललितविस्तराख्यवृत्तौ च तथाऽत्रापि यःशुभकर्मासेवनेत्याया विवरणे ९ बहुषु स्थानेषु विवेचितमन्यत्र निर्णीतमन्यत्रेत्याद्या अतिदेशा अनेकागाधग्रन्थकर्तृतामेव वृत्तिकृतां सूचयन्ति १० द्वितीयाध्याये जीवमेदाधिकारे प्राभृतकारनाम्ना यद् गाथाद्वयमुद्धृतं तदधुनातनेषु ग्रन्थेष्वनुपलभ्यं न च स ग्रन्थोऽप्युप लब्धिविषय इति ॥ | तदेवं विविधहेतुमिरियं वृत्तिः श्रीभवविरहाकैरेव श्रीहरिभद्रसूरिभिः सूत्रितेति निश्शंकं ॥ भाष्यमेतदीयं स्वोपज्ञमेव श्रीउमा| स्वातिवाचकवर्याणां, एतदपि निम्नोल्लिखितेभ्यो हेतुभ्यो निश्चीयते १ मोक्षमार्गकथनोपक्रमो भाष्ये, तदुपक्रमापेक्षं चेत् सूत्रं न स्यात स्यात् सम्यग्दर्शनज्ञानचारित्रेण मोक्ष इति Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy