SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीहरिभद्रसूरिमृत्रितवृत्त्याऽलंकृतस्य सभाष्यतत्त्वार्थस्योपक्रमः ॥ उपोद्घातः श्रीतत्त्वार्थ हरि० ॥१५॥ Musicnittu शास्त्रमिदं तवार्थाधिगमाख्यं वर्तमानयुगीनानां दिगंबराणां श्वेताम्बराणां चातितरां महनीयास्पदमिति न कोऽपि विसंवादः।। अनेका वृत्तयोऽस्य द्वयेऽपि स्वस्वसंप्रदायाचार्यकृताः सन्तीति मन्यन्ते, इयं च वृत्तिर्मुयमाणा भगवद्भिः श्रीहरिभद्रसूरिभिर्विहिता, नेयं मुद्रितपूर्वा न च मुलभेति मुद्रणमस्या अत्यावश्यकमेव, यतो न श्वेतांबरसंप्रदाये प्रचलन्तीषु वृत्तिषु न काऽपीनः प्रयत्नेति मुद्रणेऽस्याः प्रवृत्तियुक्ततमेति, दिगंबरीया अपि वृत्तयो नातः प्राक्तनाः, न चात एव तासां विचारोऽत्र, किंच-इमे अनेकशः स्वोपनं. भाष्यमेवास्य वृत्तितयोल्लिखंति,भाप्यं भाप्यतया तन्कारं च भाष्यकारकतया तु स्थाने स्थाने उल्लिखन्त्येव, परमेनस्माद्भाष्यात् न परं | तदानीं विवरणमिति भाष्यवृत्युभयनयोल्लेखो भाष्यस्य नासंभवी । यद्यपि श्रीहरिभद्रनामानोऽनेके सूरीशाः श्रीजनशासनान्तरीक्षो-।। द्योतिनोऽभूवन् परमिमे वृत्तिकर्तारः श्रीहरिभद्रमुग्यश्चतुर्दशशती प्रकरणानां ये व्यधुम्त एवेत्यवसीयते, कारणानि च तत्रेमानि१ एतम्या वृत्तेः श्रीमद्भिहरिभद्राचार्यारब्धावेऽपि अर्थपडध्यानी यावद्विवृत्तं तेः, अत एवार्धषडध्यायी यावत समुदायादथवा थयोः पार्थक्यं, न परतः, तत्रापि विनयसंपन्नतेति सूत्रात श्रीयशोभद्र रिमिरुदत्तुमारब्धा, माऽपि दशमाध्यायांतक्षेत्रकालादिसूत्रात प्राग्भागं यावद्धृता, शेपा च तेषां श्रीयशोभद्रमीणामन्नेवासिनोभृता, स्पष्टं चेदं तवत्यवृत्तिप्रान्तपाठेन, पतंच श्रीसिद्धसेनीयाया वृत्तः प्राचीनयं वृत्तिः, श्रीसिद्धसेनमूरिभ्यश्च प्राकालीना एत एव चतुर्दशप्रकरणकाराः श्रीहरिभद्रमूरयः। २ निर्देशादिमूत्रे श्रीमद्भिः सम्यक्त्वावरणीयतायाः ज्ञानावरणीयादीनां निरसनं कृतं श्रीसिद्धसेनैः स्वीकृतं तत् , तथा नारका- MARR PIRIKNIMAnimediaidily ॥१५ ।। Jan Education r ational For Personal Private Use Oy
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy