SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्रीतच्चार्थ उपोद्घातः हरि० ॥ १७॥ २ तवार्थाधिगमाख्यं ग्रन्थं वक्ष्यामीति, परमिदमेवेति,मोक्षमार्ग प्रवक्ष्यामीति च सूत्रभाष्ययोरेककर्तृकतां व्यनक्ति ३ तच्चार्थेत्यभिधैव भाष्यकारेण सूचिता। ४ पद्पुरुषीस्वरूपताकथनपूर्व मंगलं श्रीवीरनमस्काररूपं प्रयोजनादि च भाष्यकारैरेवाभाषि ५ संग्रहस्याशक्यताप्रतिपादनमपि भाष्यकाराणां स्वोपनत्वमेव भाप्यस्य भाषते, अन्यथा संग्रहकारस्य माहात्म्यमेव जेगीयेत ६ पाठान्तरमर्थान्तरमाचार्यान्तरमतं यन्न कुत्रापि भाष्ये तदपि स्वोपज्ञतामूलक ७ स्थाने स्थाने उक्तं भवतेत्युक्त्वा सूत्रोक्तिस्मारणं न स्वोपज्ञत्वमन्तरेण ८ स्थाने स्थाने वक्ष्यामः उपदेक्ष्यामि इति क्रियापदानामस्मदुपपदार्हाणां न तदन्तरा सत्ता जीवभव्येति सूत्रस्थमादिपदं विहायान्यवचस आलंबनं व्याख्यातं तत्तदैव योग्य १. यथोक्तेति सूत्रस्थं पविकल्पपदं यद्विकल्पविशदीकरणपूर्वकतयाऽऽख्यातं तदपि भाष्यसूत्रयोरेककर्तृतायामेव जाघटीति सत्स्वेवं विधेष्वनेकेषु कारणेषु यत् नमाटैः सूत्रस्य स्वीकारेऽपि भाष्यमनंगीकृत्याधुजरतीयमनुक्रियते तत्र सामायिकपौपधादिविधिः | | पौषधातिचारेषु संस्तारस्तत्प्रमार्जनादेः दाने वस्त्रादेर्दानं आदाननिक्षेपसमिती रजोहराणपात्रचीवरादीनां पीठफलकादीनां च ग्रह | इत्यादि संयमोपकरणसत्तासिद्धिरेवानुमीयते हेतुः, किंचान्यत्-भाष्यस्य स्वीकारे दशवकालिकोत्तराध्ययनकल्पव्यवहारदशाथु-| | तस्कन्धनिशीथऋषिभाषितादीनां स्वीकारोऽपि वर्तमानानामावश्यकः स्यात् , जिननामहेतुषु साधुवैयावृत्याधिकारे संग्रहोपग्रहानुग्रहकारित्वं यदुल्लिखितं तदपि न तेभ्यो रुच्यं,व्युत्सर्गतपसि बायोपधित्यागविवरणमपि न विवसनानां रुचिकरमिति न स्वीकृतं ॥१७॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy