SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः श्रीतस्यार्थ- हरि० ।।१८।। mstem witutni mamimegam ye niyamam i तैर्भाष्य, वस्तुतस्तु सूत्रमेव तेः श्वेताम्बरीयमेव सदात्मसात् कृतं, नग्नाटीयं चेत् सूत्रं स्यादेतत् न द्वादश देवलोकाः तदनुसारेणैव च न लेश्याप्रवीचारस्थितयोऽपि वर्णिता भवेयुः, किंच-एकादश जिने इति परीपहप्रकरणे सूत्रमपि न स्यात् , यद्यपि नग्नाटेर्नेत्यध्याहृत्य | व्याख्यायते परं पुरः पश्चाद्विधिसूत्रेपु मध्ये निषेधसूत्रतया विना निषेधं व्याख्या विनाऽऽग्रहं न किमपि ध्वनयति, किंच-परीपहाणां द्वाविंशतर्भावात् एकादशानां निषेधेऽपि धौव्यमेकादशानामिति, अन्यच तच्चार्थसूत्रमेव नग्नाटानामाचं सूत्रं मतमूलं चैतत् , तत्र यदि | जिने एकादशानां परिपहानां निषेधः तर्हि बाढमुद्घोषणीयमेतद् यदुत एकादशपरीपहाणां सद्भावसाधकं श्वेतांबरीयमेव शासनं शाश्वतं, | यद्यपि दिग्वस्त्रैरात्मसात्कर्तुं परावर्तितानि सूत्राण्यनेकानि परं तत्परावर्तनं घृतं मुपित्वाऽऽतपस्थितस्य शिरोवेष्टने धारकस्य कृतिमनु| कुरुते साक्षान्नवेति सूत्राणां परस्परं भेदं पर्यालोचकतामिदं स्पष्टं न च वित्तरमिया प्रदर्श्यते, भाष्यपुस्तकं वृत्तिकारद्वयवचनादेव प्रागनेकधा परावृत्तिमत् परं धृत्तिकरणादनु व्यस्थितं तत् तत्र वृत्तिप्रभाव एव, यद्यपि संबन्धकारिकासु देवगुप्तसिद्धसेनीयवृत्योः अधिक क रिकाद्वयं संग्रहाशक्यताधिकारे प्रकृतायां च वृत्तौ उत्पादव्ययेति सूत्रे भाष्यमधिकं तथापि अन्यः पाठः समानप्राय एव भाष्यस्येति सुस्थं सर्व । मुद्रणं चास्या वृत्तेः पूर्वकालमेव चिकीर्पितं श्रीसिद्धसेनीयाया वृत्तेः परमन्यग्रन्थानां मुद्रणव्यापतेरिदानी यावबाभूत् तत् , प्रतयश्च नाम्याः सुलभा इति यथामति विहितायामपि शुद्धौ नाशुद्धीनामसंभव इति तच्छोधनेनोपकारविधाने सज्जना| अभ्या एव । विपयस्त्वस्य यद्यपि प्रारंभसूत्रे एव सूचितस्तथापि वृत्तेर्भाष्यस्य चानुक्रमं दृष्ट्वा स सुखेनावधारणीयः, अकारा| दिक्रमस्तु लघुतमग्रन्थत्वान्नास्यातीवोपयोगीत न तत्रादरः, यथायथमेनन् मवृत्तिकं सभाष्यमवयुध्य तदुक्तानुष्ठानेन सफलीकु. |वन्तु सज्जनाः श्रममेतदीयमित्यर्थयन्ते आनन्दसागराः वीरसंवद २४६२ मामशुका ६ घेटी Enawwammamimirmirmame m utpaanasa intuindiahin | ॥१८॥ Jan Education International For Personal & Private Use Only wwwjainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy