SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थ श्रीतत्त्वार्थसूत्रं स्वापज्ञभाष्यानुसारिश्रीमद्हरिभद्रसूरिसूत्रितवृत्तियुतम् हरि० र जन्मसुलब्धत्वं १ अध्याय . वीरं प्रणम्य तत्त्वज्ञ, तत्त्वार्थस्य विधीयते । टीका संक्षेपतः स्पष्टा, मन्दबुद्धिविबोधिनी ॥१॥ ___इह मङ्गलादीनि शास्त्राणीति भावमङ्गलाधिकारे इष्टदेवतास्तवकरण शिष्टसमयः, इष्टदेवता चास्य शास्त्रकर्तुरुत्तमोत्तमपुरुषविशेषः, स च षट्पुरुषीस्वरूपावगमात् ज्ञेयः, षट्पुरुषी च क्रियाभेदात् , सा च क्रिया जन्मनि सम्भवतीति तद् येन यथाभूतं सुलब्धं भवति तथाभूतमपि अभिधातुमाह–'सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चामोती'त्यादि, (पृष्ट-१-१) सम्यग्दर्शन-- PA शुद्धात्मपरिणामरूपं वक्ष्यमाणं तेन शुद्ध-कुग्रहमलाभावेन यथावस्थितविषयपरिच्छेद कं, 'य' इति भवस्थसत्त्वोद्देशः, 'ज्ञान' मत्यादि वक्ष्यमाणं पंचधा, तत्राद्यत्रयेणाधिकारः, तस्याशुद्धस्यापि मिथ्यादृष्टेरज्ञानसंज्ञितस्य भावात् , उत्तरद्वयं तु तच्छुद्धमेव भवति, मिथ्यादृष्टेरसम्भवात् , तथा 'विरति' सामायिकादिरला वक्ष्यमाणा पश्चधव, नत्राप्याद्यत्रयेणाधिकारः, उत्तरद्वयं च । जन्मनो दुःखनिमित्तत्वाभावात्, तां विरतिमेव च, कारणकारणत्वेन तु शुभज्ञानशुलाम, आमोतिप्राप्नोति वक्ष्यति बिरतिर्नाम १ उतरद्वयेत न, तद्वतो जन्मनो दुःखनिमित्तत्यामापदिति स्वात Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy