________________
तत्त्वार्थ
श्रीतत्त्वार्थसूत्रं स्वापज्ञभाष्यानुसारिश्रीमद्हरिभद्रसूरिसूत्रितवृत्तियुतम्
हरि०
र
जन्मसुलब्धत्वं
१ अध्याय
. वीरं प्रणम्य तत्त्वज्ञ, तत्त्वार्थस्य विधीयते । टीका संक्षेपतः स्पष्टा, मन्दबुद्धिविबोधिनी ॥१॥ ___इह मङ्गलादीनि शास्त्राणीति भावमङ्गलाधिकारे इष्टदेवतास्तवकरण शिष्टसमयः, इष्टदेवता चास्य शास्त्रकर्तुरुत्तमोत्तमपुरुषविशेषः, स च षट्पुरुषीस्वरूपावगमात् ज्ञेयः, षट्पुरुषी च क्रियाभेदात् , सा च क्रिया जन्मनि सम्भवतीति तद् येन यथाभूतं सुलब्धं
भवति तथाभूतमपि अभिधातुमाह–'सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चामोती'त्यादि, (पृष्ट-१-१) सम्यग्दर्शन-- PA शुद्धात्मपरिणामरूपं वक्ष्यमाणं तेन शुद्ध-कुग्रहमलाभावेन यथावस्थितविषयपरिच्छेद कं, 'य' इति भवस्थसत्त्वोद्देशः, 'ज्ञान'
मत्यादि वक्ष्यमाणं पंचधा, तत्राद्यत्रयेणाधिकारः, तस्याशुद्धस्यापि मिथ्यादृष्टेरज्ञानसंज्ञितस्य भावात् , उत्तरद्वयं तु तच्छुद्धमेव भवति, मिथ्यादृष्टेरसम्भवात् , तथा 'विरति' सामायिकादिरला वक्ष्यमाणा पश्चधव, नत्राप्याद्यत्रयेणाधिकारः, उत्तरद्वयं च । जन्मनो दुःखनिमित्तत्वाभावात्, तां विरतिमेव च, कारणकारणत्वेन तु शुभज्ञानशुलाम, आमोतिप्राप्नोति वक्ष्यति बिरतिर्नाम
१ उतरद्वयेत न, तद्वतो जन्मनो दुःखनिमित्तत्यामापदिति स्वात
Jan Education international
For Personal & Private Use Only
www.jainelibrary.org