SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीतत्वार्थ हरि० ज्ञात्वा अभ्युपेत्याकरण मिति (तत्त्वाभा-६-१) एवम्भूतं 'दुःखनिमितमपीतेनसुलब्धं भवति जन्म' दुःखयतीति दुःखं, । परितापयतीत्यर्थः, तद्धि शारीरादि संसारो वा,निमित्तं हेतुः,दुःखस्य निमित्तं दुःखनिमित्तं,जन्मनि सति रोगशोकादिभावात् संसारा- पट्पुरुषी वहक्लिष्टकर्मभावाच्च,दुःखनिमित्तमपि तथाविधविराधनया दीर्घभवानुबन्धित्वेन, आस्तां अविराधनयैव अल्पभवभावाय दुःखनिमि तमिति, इदमिति मानुषं जन्म प्रत्यक्षं दर्शयति, अन्यत्र समाविरतेरभावात् , नारकतिर्यग्देवेषूदग्रदुःखमोहभोगोपपत्तेः, 'तेने ति | यत्तदोनित्याभिसम्बन्धात् यच्छब्दोद्दिष्टमेव सत्र निर्दिशति, योऽनंतरमुक्तः सचः तेनः 'सुलब्धं' सुप्राप्तं भवति 'जन्म' नायतेऽ सिमिति जन्म, भवग्रहणमित्यर्थः, अस्य संसारसमुद्रादुत्तीर्णप्रायत्वात् , यद्यपि नोत्तीर्णस्तथापि ग्रन्थिभेदादिभिरुत्तरणशक्तिकर| णात् , अत एव तथा ( तस्य ) सुलब्धमिति षष्ठी विहाय प्रकृत एवाह, प्रतिहतवक्रत्वाभिधायिना तेन सुलब्धमिति तृतीया-| माह ॥१॥ यतश्चैवं अतः 'जन्मनी'त्यादि, (पृ. १-२) 'जन्म' उक्तलक्षणं तस्मिन् जन्मनि, किम्भूत इत्याह-'कर्मक्लेशै. | रनुबद्धे' क्रियते इति कर्म-ज्ञान वरणीयादि सर्व, क्लिश्नन्ति क्लेशयंति क्लिश्यते वा एमिरात्मेति क्लेशाः, तद्विशेषा एव रागादयः,प्राधा-IN न्यख्यापनार्थ भेदेनाभिधानम् , अस्ति चायं न्यायः, यथा-ब्राह्मणा आयाता वशिष्टोऽपि आयात इति; अथवा क्लेशा औदयिकभा| वरूपा आत्मधर्मा एव भावा रागादयो गृह्यन्ते, कर्म च तेषां निमित्तं, कर्मनिमित्ताः क्लेशाः कर्मक्लेशाः, नेश्वरादिनिमित्ता | | इति भावः, कर्मक्लेशैरनुबद्धे सन्तते वेष्टितेचा, तथाहि-जन्मनि सति कायवाङ्मनोनिमित्तं कर्म, तदुदयाद्रागादयः कलेशाः, ॥ २ ॥|| तेभ्यः पुनर्जन्मेति सन्ततिः, वेष्टनं तु कर्मक्लेशाप्रेडनेन, अस्मिन्नि' ति प्रक्रान्तत्वात् कर्मक्लेशाभावसाधनत्वाच्च तदेव पूर्वोक्तं IIMa २. पवनात् येन तेनेति प्र. Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy