SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ हरि० केवलस्य विषयः केवलज्ञानस्य निबन्धमाह सर्वद्रव्यपर्यायेषु केवलस्य ॥३०॥ सूत्र ॥ सर्वद्रव्यपर्यायेषु केवल(स्य)विषयनिबन्धः अनन्तज्ञेयविषयमेतदिति सूत्रसमुदायार्थः। एनमेव प्रकटयबाह भाष्यकारः-'सर्वद्रव्येषु' धर्मादिषु सर्वपर्यायेषु चोत्पादादिषु केवलज्ञानस्य विषयनिबन्धो-गोचरव्यापारो भवति, कथमेतदेवमित्याहM'भद्वी'त्यादिना (पृ.२६-१२) तत् केवलज्ञानं यस्मात् सर्वग्राहकं भूतभव(द्भाविभाव)ग्राहक, मा भूदुपचारतो लोक एवेत्याह। 'संभिन्नलोकालोकविषयं' संमिनौ-सम्पूर्णी स्वपरपर्यायोपेतौ लोकालोको धर्मादिसमन्वितासमन्विताकाशरूपी विषयो-गोचरो | यस्य तत् तथा, ज्ञानप्रकर्षतामस्याह-'नातः परज्ञानमस्ति' अतः केवलज्ञानात् परं-प्रधानतरं ज्ञानं नास्ति, अनेनाप्रकाशित जेयं तर्हि पर भविष्यतीत्याशंक्याह-'न चे'त्यादि, न व फेवलज्ञानाविषपाद पर दुरनलोध सूक्ष्मतया प्रधानतरं किंचिद्-अन्यद् ज्ञेयमस्ति, षष्ठास्तिकायादि, अन्यभाववैकल्येनेतराभावरूपतया पश्चानामेव प्रतीतेरिति । केवलस्यैव पर्यायानाह-'केवल'मित्यादिना, तत्र केवलमेकम् अन्यज्ञानासम्पर्कात् परिपूर्ण--सर्वतः सकलखण्डशो भवनात् समग्रम्-अन्यज्ञानाधिकसर्व विषयग्र-| हणात् अमाधारणं मत्यादिभिरतुल्यं, क्षायिकत्वात् , निरपेक्षम्-आलोकाद्यपरतन्त्रमुत्तमयोधत्वात् , विशुद्धम्-एकान्तविमलं मकलावरणविगमात् , मर्यभावख्या(झा.मु.)पकं धर्मादिपर्यायप्ररूपकं, ततस्तथाविधदेशनाभावात् , लोकालोकविषयं-सर्वव-IN स्त्वालम्बनं निरावरण--सर्वज्ञात्मस्वभावत्वात् अनन्तपर्यायम्-अनन्तपरिणाम, श्रेयानन्तत्वादित्यर्थः, इत्येतत् पर्यायशब्दामिधायकमिति । सूत्रान्तरप्रस्तावग्रन्थ अनाहेत्यादिः, 'अत्राहेति पूर्ववत् , एषाम्-अनन्तप्रपश्चख्यापिताना मतिज्ञानादीनां पश्चानां | ८८॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy