________________
रूपिषु द्रव्येप्ववधेनिबन्धः इति सूत्रपिण्डार्थः । एनमेव प्रकटयन्नाह भाष्यकारः 'रूपिवेत्यादि (पृ. २६ -२) रूपिप्वे-4 वेति मूर्तेष्वेवेत्यर्थः, द्रव्येपु----पुद्गलद्रव्येषु स्कन्धादिषु अवधिज्ञानस्योक्तलक्षणस्य विषयनिबंधो-विषयव्यापारो भवति
अवधिमनःश्रीतधार्थ
| सर्वेषु, असर्वपर्यायेषु, मा भृत् परमावधेरन्योऽपि प्रकार इत्याशङ्कापोहायाह-'सुविशुद्धेनापी'त्यादि, सुविशुद्धेनाप्यवधिज्ञानेन, हरि०
60 पर्याययो
विषय परमप्रकर्षप्राप्तेनापीत्यर्थः,रूपीण्येव द्रव्याण्यवधिज्ञानी जानीते स्कन्धादीनि,तान्यपि न सर्वैः पर्यायरतीतानागतरुत्पादादिभिरिति ।। मनःपर्यायनिवन्धनमाह- ...
तदनन्तभागे मनःपर्यायस्य ।।२२।। सूत्रं॥ | अवधिज्ञानविषयानन्तभागे मनःपर्यायज्ञानस्य विषयनिबन्धः इति सूत्रसमुदायार्थः । अवयवाथं त्वाह भाष्यकारः-'यानी'त्या|दिना (पृ. २६-६) यानि रूपाणि द्रव्याणि स्कन्धादीन्यवधिज्ञानी जानीते ततोऽनन्तभागे-तेषामवधिज्ञानदृष्टानां योऽनन्तभाग-| | स्तस्मिन् मनःपर्यायस्य-उक्तरूपस्य विषयनिवन्धो भवतीति । विशेषाभिधानायैतदेव स्पष्टयनाह-'अवधिज्ञाने'त्यादि, अवधिज्ञा
न(विषय स्य-मकलपुद्गलराशेः अनन्तभागं स्तोकपुद्गलरूपं मनःपर्यायज्ञानी जानीते, किमुक्तं भवति ?-रूपिद्रव्याणि, मूर्तानीत्यर्थः, | तान्यपि न यानि कानिचित् , किन्तु 'मनोरहस्य विचारगतानी' त्यत्र मनः-अनिन्द्रियं प्रतिविशिष्टपुद्गलप्रचितं चेतः परि
गृह्यते तदेव रहस्यम्-अप्रकाशरूपं तस्मिन् विचारो-विचारणा, कथमय पदार्थो व्यवस्थितः इत्येवरूपा, तत्र गतानि-प्रविष्टानि ।। ॥८७॥10
जीवेन चिन्त्यमानानीतियावत् ,तान्यपि न सर्वलोकवर्तीनि, किन्तु मानुषक्षेत्रपर्यापनानीति, मानुषक्षेत्रं-मानुपोत्तरार्द्धतृतीयदीपामुद्राप्रमाणं तत्र पर्यापमानि-व्यवस्थितानि 'विशुद्धनराणि चे'त्यवधिज्ञानियेभ्यः सकाशाद हुतरपर्यायाणि जानीत इति ॥
विचारणा, कथमयं
॥८७
10/डीपासुद्रप्रमाण पालयायत ,नान्यपि न मला
Jan Education r
ational
For Personal Private Use Only