SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ हरि० महानस्य विषयनिबन्ध इति । एवमतीन्द्रियत्वाविशेषेऽप्यवधिमनःपर्याययोर्विशेष इति । 'अत्राहे'त्यादि अत्रावमरे आह चोदकः | केवलं 'उकंमनःपर्यायज्ञानं भवता अथ तदनन्तरोद्दिष्टं केवलज्ञानं किमिति-किस्वरूपमिति प्रश्नः, अत्रोच्यते परिहारः-'केवल Iमतिश्रुतयोशानं दशमेऽध्याये वक्ष्यते', तद्धि धातिकर्मणां क्षयादेव भवति, असावपि च संवरात् , संवरच नवमेऽध्याये वक्ष्यमाण इति-|| विषयः कृत्वा, अत एव दशमाध्यायादिसूत्रमाह-'मोहक्षया 'दित्यादि, मोहो-मोहनीयं कर्म तत्क्षयात् , तथा ज्ञानदर्शनावरणान्तरा| यक्षयाच, किमित्याह केवल मिति केवलज्ञानं भवति । 'अत्राहे'त्यादि अत्रावसरे आह चोदकः-'एषा मिति पूर्वोदितानां मतिज्ञानादीनां (ज्ञानानां) कः कस्य ज्ञानस्य विषयनियन्धो-विषयव्यापार इति, अत्रोच्यते सूत्रकृता मतिश्रुभयोनियन्धः सर्वद्रव्यप्वसर्वपर्यायेषु ॥२७॥ सूत्रम् ।। अस्स समुदायार्थः प्रकटः, अवयवार्थ न्वाह भाष्यकारः, प्रकृतं ज्ञानमित्येवमाह-'मतिज्ञानश्रुतज्ञानयोः' उक्तस्वरूपयोविष-| सायनिबंधी विषयव्यापारो भवति, केत्याह-'सर्वद्रव्येपु' धर्मास्तिकायादिषु, असर्वपर्यायधि'त्यसम्पूर्णपर्यायेष्वित्यर्थः, पर्याया उत्पादादयः, एतदेव भावयति-ताभ्यां ही'त्यादि, ताभ्या-मतिश्रुताभ्यां यस्मात् सर्वाणि द्रव्याणि धर्मादीनि जानीते, नतु | मः पर्यायः उत्पादादिमिः, अस्य भावना-मतिज्ञानी तावच्छतन्त्रानोपलब्धेषु सर्वद्रव्येषु यदाऽक्षरपरिपाटीमन्तरेण स्वभ्यस्तविन्यस्तानि ध्यायति तदा सर्वाणि जानाति, नतु सर्वान् पर्यायान , अल्पकालत्वान्मनसवाशक्तरिति, एवं श्रुतग्रन्थानुसारेणापि भावनीयम् । अयथेविषयनिबन्धनमाह रूपिण्यवधेः ॥२८॥ सूत्रं ॥ R Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy