________________
हरि०
महानस्य विषयनिबन्ध इति । एवमतीन्द्रियत्वाविशेषेऽप्यवधिमनःपर्याययोर्विशेष इति । 'अत्राहे'त्यादि अत्रावमरे आह चोदकः |
केवलं 'उकंमनःपर्यायज्ञानं भवता अथ तदनन्तरोद्दिष्टं केवलज्ञानं किमिति-किस्वरूपमिति प्रश्नः, अत्रोच्यते परिहारः-'केवल
Iमतिश्रुतयोशानं दशमेऽध्याये वक्ष्यते', तद्धि धातिकर्मणां क्षयादेव भवति, असावपि च संवरात् , संवरच नवमेऽध्याये वक्ष्यमाण इति-||
विषयः कृत्वा, अत एव दशमाध्यायादिसूत्रमाह-'मोहक्षया 'दित्यादि, मोहो-मोहनीयं कर्म तत्क्षयात् , तथा ज्ञानदर्शनावरणान्तरा| यक्षयाच, किमित्याह केवल मिति केवलज्ञानं भवति । 'अत्राहे'त्यादि अत्रावसरे आह चोदकः-'एषा मिति पूर्वोदितानां मतिज्ञानादीनां (ज्ञानानां) कः कस्य ज्ञानस्य विषयनियन्धो-विषयव्यापार इति, अत्रोच्यते सूत्रकृता
मतिश्रुभयोनियन्धः सर्वद्रव्यप्वसर्वपर्यायेषु ॥२७॥ सूत्रम् ।। अस्स समुदायार्थः प्रकटः, अवयवार्थ न्वाह भाष्यकारः, प्रकृतं ज्ञानमित्येवमाह-'मतिज्ञानश्रुतज्ञानयोः' उक्तस्वरूपयोविष-| सायनिबंधी विषयव्यापारो भवति, केत्याह-'सर्वद्रव्येपु' धर्मास्तिकायादिषु, असर्वपर्यायधि'त्यसम्पूर्णपर्यायेष्वित्यर्थः, पर्याया
उत्पादादयः, एतदेव भावयति-ताभ्यां ही'त्यादि, ताभ्या-मतिश्रुताभ्यां यस्मात् सर्वाणि द्रव्याणि धर्मादीनि जानीते, नतु | मः पर्यायः उत्पादादिमिः, अस्य भावना-मतिज्ञानी तावच्छतन्त्रानोपलब्धेषु सर्वद्रव्येषु यदाऽक्षरपरिपाटीमन्तरेण स्वभ्यस्तविन्यस्तानि ध्यायति तदा सर्वाणि जानाति, नतु सर्वान् पर्यायान , अल्पकालत्वान्मनसवाशक्तरिति, एवं श्रुतग्रन्थानुसारेणापि भावनीयम् । अयथेविषयनिबन्धनमाह
रूपिण्यवधेः ॥२८॥ सूत्रं ॥
R
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org