________________
द्विविविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतय इति ॥ ८॥ सूत्रम् ।। भीतवार्थ-IR एतदपि प्रकटसमुदायावयवार्थमेव, नवरं विष्कम्भः पृथुलता, मानुषोत्तरपर्वतो मनुष्यलोकव्यवस्थाकारीति ।। जम्बूद्वी-|| द्वीपाद्याहरि• IMपस्यापि द्वीपत्वेन वलयाकृतित्वे प्राप्ते अपवादार्थमाह
कारः २ अध्या०
तन्मध्ये मेरुनाभिवृत्तो योजनशतसहस्रविष्कंभो जम्बूद्वीप इति ॥९॥ सूत्रं ॥ ___ इदमपि प्रायः सूचितार्थमेवेति, नवरं-मेरुरस्य नाभ्यामिति मेरुनामिरुच्यते, कंठेकालबद्गमकत्वात् समासः, व्यधिकरणबहुव्रीहिनीत्या, वाक्यान्तरेणाह-मेरुर्वाऽस्य नाभिरिति मेरुनाभिः,नाभिशब्दो मध्यवाचीत्याह-मेरुरस्य मध्य इत्यर्थः, अयं च मर्वद्वीपसमुद्राभ्यन्तरस्सन् न वृत्त इति प्रतरवृत्त इत्याह-'कुलालचक्राकृति'रिति, कुलालचक्रवत् प्रतरवृत्त इत्यर्थः, वृत्तग्रहणं सूत्रे | नियमार्थ, वृत्त एव, न चान्यवलयाकृतिग्रहणाभियमसिद्धिरित्याह-वलयाकृतिभिरित्यादि, तथा च मा भूदिति नियमार्थ, काश्चनस्थालः कांचनपात्रं तन्नाभिस्तचन्द्रकस्तद्वद्वृत्त इति, अधो धरणितलमवगाढो रुचकप्रतराविशिष्टप्रमाणानुगतो विछेदकाण्डं त्रिलोकप्रविभक्तमूर्तिस्तत्स्पर्शनेन प्रतिक्रान्तिः विस्तारः, अयं च मेरुगिरिन सर्वत्र समप्रमाणवृद्धः किंतु प्रदेश|परिहाण्यैतदाह--'नन्दनसौमनसाभ्या 'मित्यादिना (पृ. ८१--१) एकादशैकादश योजनसहस्राण्यारुह्य प्रदेशप
रिहाणिस्तथाविधा विष्कम्भस्य यथाविधया गणितशास्त्राविरोधेन सर्वत्र यथोक्तपरिक्रान्तिः भवतीति गणितज्ञा एवात्रप्रमाणं ।। ॥१६॥ १ मेरोर्मूले धरणितले दशयोजनसहस्राणि विष्कम्भः, ततः पञ्चशत्यां नन्दनवनमिति तस्या एकादशभागेन पश्चचत्वारिंशद्योजनानि |
B ॥१६॥ |पंच चैकादशभागा हीनाः, ततो नन्दनबहिर्विष्कम्भः चतुष्पश्चाशदधिकानि नवनवतिशता,षट् चैकादशभागाः,ततो नंद नाभ्यन्तरवि-|
Join Education Internation!
For Personal & Private Use Only
www.jainelibrary.org