SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ g | भरतादयः २अध्या नत्र भरतहमवतहरिविदेहरम्यकहिरण्यवतैरावतवर्षाः क्षेत्राणीति ॥ १० ॥ सूत्रम् ॥ श्रीनचार्थ प्रकटाथं सुविवृत्तं च, नवरं तत्र जम्बूढीपे भरतमित्यादिना (पृ.८१-५) एषां पृथग्द्वीपत्वनिषेधमाह, तथा वंशा वर्षे-/ हरि० पत्यादौ वंशाः किल पर्ववन्तो भवन्ति, तद्वत् पर्वभागविभाजनाद्वंशा इव अमी भरतादयः, वर्षसन्निधानाञ्च वर्षाः, मनुजादिनिवा माञ्च वास्याः 'सर्वेषा'मित्यादि (पृ.८२-१) आदित्यकृता दिग्नियमाद् , तत्र यस्मिन् क्षेत्रे यत्र आदित्य उदेति सा प्राची, यस्या| मस्तमेति मा प्रतीची, यथोक्तमार्षे " जस्स जओ आइच्चो उदेइ सा तस्स होति पुवदिसा । अवरेण अत्थमेह सव्वेसिं उत्तरो मेरू ॥१॥" इत्यादि, व्यवहारमात्रमिदं, न निश्चयो, नियमो लोकमध्यावस्थित पुनरष्टप्रदेशं रुचकं दिग्नियमहेतुं प्रतीत्य, किमि| त्याह-यथासम्भवं भवति, मेरुर्नोत्तरत एव, स हि दिशामन्यादीनां द्विप्रदेशिकानां द्विप्रदेशोत्तरवृद्धानां चतसृणा पूर्वादीनां दिशा | ष्कम्भानयनाय सहस्रं पात्यते, जातमेकोनाशीतिः शतानि चतुष्पञ्चाशदधिकानि पद् चैकादशभागाः, नन्दनाच्च नैकादशसहस्राणि हानिरिति माधैकपश्चाशत्महस्रा एकादशभागेन एकाशीत्यधिकानि षट्चत्वारिंशत् शतानि नव चैकादशभागा हीनाः, ततः सौमनसे बाह्यविष्कम्भः द्विसप्तत्यधिकद्विचत्वारिंच्छतानि अष्ट चैकादशभागाः, अभ्यन्तरविष्कम्भस्त्वस्य दशशत्या हीनः, तत एकादशमहस्रा यावद्धानेरभावात् पञ्चविंशतिसहस्र एकादशभागेन अष्टभागाधिकद्वासप्तत्यधिकद्वाविंशतिशतपाते पण्डकवने महस्र मेवावशिष्यते इति नन्दनसौमनसयोरन्तबहिर्विष्कम्भश्च यथोक्तमान एव सूत्रेष्वधीतः श्रीमञ्जम्बूद्वीपवृत्यादिषु, यच्चात्र गणितजाः ॥१६८॥ प्रमाणमिति मूरिवाक्यं तत्तु नन्दनसौमनमाभ्यामेकादशैकादशसहस्राण्यारुह्य प्रदेशपरिहाणिविष्कम्भस्येति भाष्यकारवचमोऽन्यत्र | संवादानुपलम्भादिनि t onents 18 | ॥१६८॥ Jan Education r ational For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy