________________
लोकासारः
२१० ) तत्राधोमुखाला गोकन्धराकृतिः' गोप्राधः पृथुतरा
| स्तिकायो वक्ष्यमाणलक्षणौ लोकव्यवस्थाहेतृ वर्तेते, तदवच्छिन्नाऽऽकाशस्य लोकत्वात् , एतदाह-तयोरवगाहनविशेषात् | भीतवार्थ-10 हरि०
धर्माधर्मयोरवगाहनभेदात् वक्ष्यमाणाकारात् लोकानुभावनियमात् अनादिपारिणामिको लोकानुभावः तन्नियतावगाहनवि२ अध्या०
शेषात् सुप्रतिष्ठकवज्राकृतिर्लोकः इति सुप्रतिष्ठकवज्रयोरिव संस्थानम्-आकृतिर्यस्य स तथाविधः बहुसादृश्याल्लोक एवंविध इति, यथोक्तमनेनैव सूरिणा प्रकरणान्तरे "जीवाजीवा द्रव्यमिति पड्डिधं भवति लोकपुरुषोऽयम् । वैशाखस्थानस्थः पुरुष |इव कटिस्थकरयुग्मः ।। (२१०) तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्ग
॥२११॥ (प्रशम.)मिति, अत एवाह 'अधोलोको गोकन्धराकृतिः' गोग्रीवासदृशः, उपरि तनुकोऽधोऽधो विशालः, समधिकसप्रज्जुमानमिति, एतत्समर्थनायाह-उक्तं ह्येतत् प्राक् यदुत भूमयः सप्ताधोऽधः पृथुतराश्छन्नातिच्छत्रसंस्थिता' (३-३) इति, ता यथोक्ता इति अधोभूमयः गोकन्धराकृतय इत्यर्थः, एवं तिर्यग्लोको झल्लाकृतिः समतलवादित्रविशेषाकृतिरष्टादशयोजनशतोच्छ्रयमानः, एवमूर्खलोको मृदङ्गाकृतिः मृदङ्गो वादित्रविशेष एव पृथुमध्यः एतदाकृतिः, ब्रह्मलोकप्रदेशे पृथुत्वा(त् उपरिप्रदेशे हीनत्वा)दिति, वात्मना सप्तरज्जुमानः। तत्रैवं त्रिविधे लोके तिर्यग्लोकप्रसिद्धयार्थमिदमिति लक्ष्यम् , आकृतिमात्रं उच्यते
जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्रा इति ॥ ७॥ सूत्रम् ॥ ॥१६६॥ समुदायावयवाौँ प्रायः प्रतीती, नवरं शुभनामानः प्रशस्तनामान इति, असङ्खथेयकमद्धतृतीयोद्धारमागरोपमोद्धारराशि
प्रमाणं, एते च स्वयम्भृरमणसमुद्रपर्यन्ता वेदितव्या इति, अनादिमती रोपामियं संज्ञा जम्बादिप्रवृत्तिनिमित्तापेक्षा च । किंच
Jan Education
national
For Personal & Private Use Only
www.jainelibrary.org