SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ |'आरम्भे'त्यादि (१४०-१८)आरम्भक्रिया-भूम्यादिकायोपघातलक्षणा, परिग्रहक्रिया तदर्जनरक्षणमूळलक्षणा, मायाश्रीतत्त्वार्थक्रिया, धर्मेऽपि मायाप्रधाना, मिथ्यादर्शनक्रिया तदनुमोदमानस्य, अप्रत्याख्यानक्रिया प्रमादात् तदग्रहणरूपा, इतिशब्दः सांपरायिक हरि० विशेषः ६ अध्या० साम्परायिकक्रियेयत्तावधारणार्थः,एवमेताः क्रियाः पञ्चविंशतिः स्थूलस्थूलाकारा विस्तरमीत्याऽऽख्याताः साम्परायिककर्महेतवः, | काश्चित् परस्परतः किंचिनेदभाजः काश्चिद्विभक्तार्थाः, संक्षेपतः कायवाङ्मनोदुश्चरितलक्षणाः,सूक्ष्मतरभूरिभेदा अपि भाष्यकारेण प्रदर्शिताः समस्तकायादिदुश्चरितकलापसङ्ग्रहाय, प्रवचनामिज्ञेन तु युक्त्यागमाभ्यां विशेषेण व्याख्येया इति । तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषात् तद्विशेष इति ॥६-७॥ सूत्रम् ॥ प्रक्रमात् सम्बद्धमेव, यथोदिताश्रवभेदेभ्योऽपि तीवादिभावभेदादेव च भेद इति सूत्रसमुदायार्थः।। अवयवार्थ त्वाह-एषा'-10 मित्यादिना (१४१-३) 'एषा'मित्यनन्तरसूत्रोपन्यस्ताना,संख्यामाह-'एकोनचत्वारिंशता'मित होत्यत्राब्रतानि पंच कषाया|श्चत्वारः इन्द्रियाणि पंच क्रियाः पञ्चविंशतिरित्येवमेकानचत्वारिंशत इति,नशब्देनैवोक्तत्वान्न बहुवचनं संख्याशब्दात् ,केषामित्याह'साम्परायिका(णामा)श्रवाणा'मिति,ईर्यापथव्यवच्छेदार्थमेतत् , तीव्रभावा'दिति तीव्र:-प्रकृष्टः भावः-परिणामः तस्मात्तीव-|| | भावाद्धेतोः, विशेषो भवतीति सम्बन्धः,कर्मबन्धस्य,समन्दभावात् स्तोकपरिणामात् मंदो विशेषो मवति, सिंहघातकगोघातको | | निदर्शनमत्र लोकप्रशंसानिन्दाभ्यामिति, तीव्रताऽप्यत्राधिमात्रादिमेदात् , एवं मन्दताऽपीति,एवं ज्ञातभावादिति, ज्ञातस्य भावो ॥२६०॥ ज्ञातभावः, ज्ञातमस्य स्पर्शादिपाठात् अत् , अभिसन्धिप्रवृत्तेः, मृगामिसन्धिमुक्तबाणमृगव्यापत्तिवत् , अ(ज्ञातभावात्-अ)नमिस-IM॥२६०॥ IEIन्धिपरिणामात् स्थाण्वमिसन्धिमुक्तबाणपक्षिव्यापत्तिवत् ,एवं वीर्यविशेषावधिकरणविशेषाञ्चेति, वीर्य-शक्तिविशेषो, अधिमा-|| பாழா போர்வையை மாயை பாசமாயன்றர் Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy