________________
श्रीतवार्थ
हरि०
सांपरायिकभेदाः
६ अध्या०
न्द्रियाण्याश्रवभेदाः, एतानि प्रतिपादितान्येव स्पर्शादीनि, तथा पंचविंशतिःक्रिया आश्रवभेदाः, 'तत्रेत्यादि (१४०-१४) 'तत्र' तेषु साम्परायिककर्माश्रवभेदेषु 'इमे' वक्ष्यमाणलक्षणाः 'क्रियाप्रत्यया' इति क्रिया एव प्रत्ययः कारणं, तत्र सम्यक्त्व- क्रिया सम्यक्त्वं च-मोहशुद्धदलिकानुभवः प्रायेण तत्प्रवृत्ता क्रिया सम्यक्त्वक्रिया,अतो विपरीतं मिथ्यात्वं, तदपि त्रिविधं-अभि| गृहीतानभिगृहीतसन्देहभेदेन, तक्रिया तत्त्वार्थाश्रद्धानरूपा, अभिगृहीता अतथाऽमिनिविष्टानां, अनभिगृहीता मनःप्रस्थानसं| दिग्धप्रवचनैः अक्षरादिरूढाना, प्रयोगक्रिया विचित्रः कायादिव्यापारो वाचनादिः, समादानक्रिया चित्राभिग्रहणरूपा, ईर्या
पथक्रिया तत्कर्मबन्धाय चेष्टा, 'एवं कायाधिकरणे'त्यादि, कायक्रिया द्विविधा-अनुपरतकायक्रिया दुष्प्रयुनकायक्रिया, | आद्या मिथ्यादृष्टेः, द्वितीया प्रमत्तसंयतस्य, अधिकरणक्रियापि द्विधा निर्वर्तनसंयोजनभेदेन, निर्वर्त्तनं मूलोत्तरगुणानां,आद्यमौदारिकादीनां शरीराणां तत्कर्मसंधानादि चेतरत् , संयोजनं विषगरलादीना, प्रदोषक्रिया द्विविधा-जीवाजीवप्रदोषभेदेन,परितापनक्रियाऽपि द्विधा-स्वपरपरितापनभेदात् , प्राणातिपातक्रियाऽप्येवं, स्वपरप्राणातिपातभेदात् , इह क्रोधलोभमोहान् हेतूनमिदधति विद्वांसः, स्वःपुण्यक्रोधादेगिरिपातादिभावादिति, 'एवं दर्शने'त्यादि, दर्शनक्रिया द्विविधा-नृपनिर्याणादिगोचरा देवकुलादिगोचरा च, स्पर्शनक्रियाऽपि द्विधा-सुरादिस्पर्शविषया क्रकचपत्रादिस्पर्शविषया च, प्रत्ययक्रिया अपूर्वाद्युत्पादनेन, समन्तानुपात्तक्रिया स्थण्डिलादौ भक्तादित्यागक्रिया, अनाभोगक्रिया अप्रत्युपेक्षिताप्रमार्जितदेशे शरीरोपकरणनि| क्षेपः 'स्वहस्ते'त्यादि, स्वहस्तक्रियाभिमानाद् भाषितेन चेतसा अन्यपुरुषं निवर्त्य या स्वहस्तेन क्रियते, निसर्गक्रिया चिरकालप्रवृत्तिः, परदेशितयाऽपार्थानुज्ञा विदारणाक्रिया, अनवकासक्रिया, जिनोक्तेषु कर्तव्यं किंतु प्रमत्तवशवर्तितयाऽनादरः,
॥२५९॥
॥२५९॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org