________________
श्रीतार्थ - हरि०
६ अध्या०
॥२५८॥
Jain Education International
तस्याप्येकसमयस्थितिः एकस्मिन् समये मध्यमेऽवस्थितिः - अवस्थानं यस्य कर्मण इति भाषितपुंस्कत्वादेवं निर्देशः, तथा चागमः - 'पढमसमए बद्ध' मित्यादि, आह- यद्येवं कथमेतत् यदुक्तं - उच्चालिअम्मि पाए इरिआसमिअस्स संकमठ्ठाए। वावजेञ्ज कुलिंगी मरेज तं जोगमासञ्ज ॥ १ ॥ न य तस्स तणिमित्तो बंधो सुहुमोवि देसिओ समए । सुद्धस्स उ संपत्ती अफला भणिआ जिणवरेहिं ||२|| " इत्यादि, उच्यते, अप्रमादप्रसङ्गपरमेतत् एवम्भूताया अवस्थाया अबन्धकारणत्वेन, यथा “एक्कोऽवि नमुकारो जिणवरवसहस्से"त्यादि, इत्थं चैतत् प्रमत्तसंयतानामप्यष्ट मौहूर्तिकबन्धश्रुतेः, यथोक्तं-अपमत्तसंजयाणं बंधठिती होइ अट्ठ उ मुहुत्ता । उकोसेण जहण्णा भिन्नमुहुत्तं तु विष्णेया ||१|| जे उ पमत्ता समणा उड्डियाऍ बंधंति तेसिं बंधठिई । संवच्छराणि अट्ठ उ उक्कोसिअरा मु| हुत्तन्तो ॥ २ ॥ इत्यादि ॥ आद्याश्रवभेदानभिधातुमाह
इन्द्रियकपायाव्रतपञ्चचतुः पञ्चपञ्चविंशति संख्याः पूर्वस्य भेदा इति ॥ ६-६ ।। सूत्रम् ।।
पंच चत्वारः पंच पंचविंशतिश्च संख्या येषां हिंसादिभेदानां ते तथाविधाः पूर्वस्य भेदाः साम्परायिका श्रवस्येति सूत्रसमुदा|यार्थः । अवयवार्थं त्वाह- 'पूर्वस्येत्यादिना (१४० - ९) पूर्वस्य प्रथमस्य, प्राथम्यं च सूत्रक्रमप्रामाण्यात् तत्परिपाटिमधि| कृत्य साम्परायिकस्येत्याह, एतदेवाह - साम्परायिकस्य कर्म्मणः आश्रवभेदाः, किमित्याह-पंच चत्वारः पंच पंचविं | शतिरिति भवन्ति, एतानेव दर्शयति 'पंचे' त्यादिना, पंच हिंसावृतस्तेयाब्रह्मपरिग्रहा एव आश्रवभेदाः, एते च सप्त| मेऽध्याये वक्ष्यमाणाः, तानुपलक्षयति "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसे " त्येवमादय आश्रवभेदाः वक्ष्यंते सप्तमेऽध्याये तथा चत्वारः क्रोधमान मायालोभाः कषायाः अनन्तानुबन्ध्यादयो वक्ष्यन्ते अभिधास्यन्ते, एवं पंच प्रमत्तस्ये
For Personal & Private Use Only
सांपरायिकभेदाः
॥२५८॥
www.jainelibrary.org