SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थ हरि० ७ अध्या० विन्दुलफललोष्टयवगोधूमस्थूलमण्डावधान, तदनन्तरं व्याख्यातालातिकमाः ॥ ७ स्पतिप्रत्येकतरुशरीराणि सचित्तानि तदभ्यवहारः, पृथिव्यादिकायानां वा सचित्तानां, तथा सचित्तेन संबद्धं कर्कटिकबीजकोकिल| कादिना पक्कबदरोदुम्बराम्रफलादि भक्षयतः सचित्तसम्बन्धाहारित्वं, तथा सचित्तेन संमिश्रः आहारः सचित्तसंमिश्राहाः, पुष्पफल | भोगोपभो | गातिथि| व्रीहितिलादिना व्यतिमिश्रः मोदकादि खाद्यकस्य वा कुन्थुपिपीलिकादिसूक्ष्मजन्तुव्यतिमिश्रस्याभ्यवहारः-अभिषवाहार इति, संविभागासुरासौवीरकमांसप्रकारखादिमादिरनेकद्रव्यसन्धाननिष्पन्नः, सुरासीधुमधुधारादिरमिषवादिदृश्यद्रव्योपभोगो वा, दुष्पक्कं मन्दपक्क- | तीचाराः मखिन्नतन्दुलफललोष्टयवगोधूमस्थूलमण्डककंकटुकादि तस्याभ्यवहार ऐहिकप्रत्यपायकारी यावता चांशेन सचेतनस्तावता परलोकमप्युपहन्तीति ॥ उक्तमुपभोगव्रतातीचारविधानं, तदनन्तरं व्याख्यातातिथिसंविभागातीचारप्रदर्शनार्थमिदमुच्यते सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिकमाः ।। ७-३१ ॥ सूत्रम् ।। ___ अन्नादेरित्यादि भाष्य, अन्नम्-ओदनं खाद्यकादि, चतुर्विध आहारो वाऽशनादिः, तस्य सचित्तेषु व्रीहिगोधूमशाल्यादिषु | निक्षेपः, तच्चान्नादि, कया बुद्ध्या निक्षिपति?, अदानबुझ्या, एतजानात्यसौ-सचित्ते मिक्षिप्ते न गृह्णते साधवः, इत्यतो देयं चोपस्थाप्यते नाददते साधव इति लाभोऽयं ममेति, सचित्तपिधानमिति सचित्तेन पिधानं-स्थगनं सूरणकन्दत्रपुष्यादिना, तत्रापि तथाविधयैव बुद्ध्या सचित्तेन स्थगयति । परव्यपदेश इति, साधोः पौषधोपवासपारणकाले मिक्षायै समुपस्थितस्य प्रकटमन्नादि । पश्यतः श्रावकोऽभिधत्ते-परकीयमिदं, नास्माकीनमतो न ददामीति, न चैप परमार्थः, परमार्थतस्तु तदीयमेव तत् , अथवा परस्य -अन्यस्येदमस्तीति तत्र गत्वा मार्गत यूयमिति, मार्गितः सन् कुप्यति, सदपि मार्गितं न ददाति, अथवा तेन तावद् द्रमकेण || ॥३५८॥ मार्गितेन दत्तं किमहं ततोऽपि न्यून इति मात्सर्येण ददाति, परोनतिवैमनस्यं च मात्सर्य, कषायषितेन वा चित्तेन ददतो मात्स ॥३५८॥ For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy