________________
श्रीतत्त्वार्थ
हरि० ७ अध्या०
विन्दुलफललोष्टयवगोधूमस्थूलमण्डावधान, तदनन्तरं व्याख्यातालातिकमाः ॥ ७
स्पतिप्रत्येकतरुशरीराणि सचित्तानि तदभ्यवहारः, पृथिव्यादिकायानां वा सचित्तानां, तथा सचित्तेन संबद्धं कर्कटिकबीजकोकिल| कादिना पक्कबदरोदुम्बराम्रफलादि भक्षयतः सचित्तसम्बन्धाहारित्वं, तथा सचित्तेन संमिश्रः आहारः सचित्तसंमिश्राहाः, पुष्पफल
| भोगोपभो
| गातिथि| व्रीहितिलादिना व्यतिमिश्रः मोदकादि खाद्यकस्य वा कुन्थुपिपीलिकादिसूक्ष्मजन्तुव्यतिमिश्रस्याभ्यवहारः-अभिषवाहार इति,
संविभागासुरासौवीरकमांसप्रकारखादिमादिरनेकद्रव्यसन्धाननिष्पन्नः, सुरासीधुमधुधारादिरमिषवादिदृश्यद्रव्योपभोगो वा, दुष्पक्कं मन्दपक्क- | तीचाराः मखिन्नतन्दुलफललोष्टयवगोधूमस्थूलमण्डककंकटुकादि तस्याभ्यवहार ऐहिकप्रत्यपायकारी यावता चांशेन सचेतनस्तावता परलोकमप्युपहन्तीति ॥ उक्तमुपभोगव्रतातीचारविधानं, तदनन्तरं व्याख्यातातिथिसंविभागातीचारप्रदर्शनार्थमिदमुच्यते
सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिकमाः ।। ७-३१ ॥ सूत्रम् ।। ___ अन्नादेरित्यादि भाष्य, अन्नम्-ओदनं खाद्यकादि, चतुर्विध आहारो वाऽशनादिः, तस्य सचित्तेषु व्रीहिगोधूमशाल्यादिषु | निक्षेपः, तच्चान्नादि, कया बुद्ध्या निक्षिपति?, अदानबुझ्या, एतजानात्यसौ-सचित्ते मिक्षिप्ते न गृह्णते साधवः, इत्यतो देयं चोपस्थाप्यते नाददते साधव इति लाभोऽयं ममेति, सचित्तपिधानमिति सचित्तेन पिधानं-स्थगनं सूरणकन्दत्रपुष्यादिना, तत्रापि तथाविधयैव बुद्ध्या सचित्तेन स्थगयति । परव्यपदेश इति, साधोः पौषधोपवासपारणकाले मिक्षायै समुपस्थितस्य प्रकटमन्नादि । पश्यतः श्रावकोऽभिधत्ते-परकीयमिदं, नास्माकीनमतो न ददामीति, न चैप परमार्थः, परमार्थतस्तु तदीयमेव तत् , अथवा परस्य -अन्यस्येदमस्तीति तत्र गत्वा मार्गत यूयमिति, मार्गितः सन् कुप्यति, सदपि मार्गितं न ददाति, अथवा तेन तावद् द्रमकेण || ॥३५८॥ मार्गितेन दत्तं किमहं ततोऽपि न्यून इति मात्सर्येण ददाति, परोनतिवैमनस्यं च मात्सर्य, कषायषितेन वा चित्तेन ददतो मात्स
॥३५८॥
For Personal Private Use Only