________________
Hanuman
|संलेखनातीचाराः
हरि०
७ अध्या०
यमिति, कालातिक्रम इति, उचितो यो भिक्षाकालः साधूनां तमतिक्रम्य अनागतं वा भुंक्ते पौषधोपवासी,स च कालातिक्रमो|
ग्रहीतुरप्रीतिकरः, अप्रस्तावदानं चेत्यतीचारः, इत्येते पंचातिथिसंविभागस्यातीचारा भवंतीति । शीलस्य सप्तधाऽतीचारानभिधाय KI सम्प्रति मारणांतिकसंलेखनायाः केऽतीचारा भवन्तीत्याह- ।
जीवितमरणाशंसामित्रानुरागसुखानुवन्धनिदानकरणानि ।। ७-३२ ॥ सूत्रम् ॥ आशंसाशब्दं जीवितमरणाभ्यां सहामिसम्बन्धनाह-जीविताशंसेत्यादि, संलेखनायाः-अन्ते प्रतिपन्नप्रत्याख्यानस्यामी भवन्त्यतीचाराः, जीवितं-प्राणधारणं तत्राशंसा-अभिलाषो, यदि बहुकालं जीवेयमिति, वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् | लोकश्लाघाश्रवणाच्चैवं मन्यते-जीवितमेव मे श्रेयः प्रत्याख्यातानशनस्यापि यत एवंविधा महुद्देशेनेयं विभूतिर्वर्त्तत इति, मरणाशंसा त्वेतद्विपरीता, न कश्चित्तं प्रतिपमानशनं गवेषयति, न सपर्यति, न चाद्रियते, न कश्चित् श्लाघते, ततस्तस्यैवंविधः चित्ते परिणामो जायते-यदि शीघ्रं म्रियेयाहमपुण्यकर्मेति मरणाशंसा, मित्रानुराग इति, मेद्यन्तीति मित्राणि, स्नेहमत्यर्थ कुर्वन्ति सहजीवितमरणानि तेषु मित्रेष्वनुरागः-स्नेहो यस्तादृश्यामप्यवस्थायां न जहातीति मित्रानुरागोऽतीचारः,तथा पुत्रादिष्वपि योज्यं, |मित्रस्योपकारमकृत्वा पुत्रादीन् वा स्थानेष्वनवस्थाप्य यदि न म्रियेयेति, सर्वसंगत्यागस्तस्यामवस्थायां कार्य इत्युपदेशः, सुखानुबन्ध इति, अनुभूतप्रीतिविशेषस्मृतिसमन्वाहरणं चेतसि सुखानुबन्धः । निदानकरणमिति निदानमवखण्डनं तपसः चारित्रस्य वा, यद्यस्य तपसो ममास्ति फलं ततो जन्मान्तरे चक्रवर्ती स्यामर्द्धभरताधिपतिर्महामाण्डलिकः सुभगो रूपवानित्यादि, एतच्चाधममनन्तसंसारानुबंधित्वात् परित्याज्यमिति । एते पंचपष्टिरतीचारा ज्ञेयाः परिहार्याश्च ज्ञात्वा, इत्थमगारिधर्म एवंप्रकारः।।
वा स्थानका यस्तादृश्यामप्यास मित्रानुरागीत, न कश्चित् ग्लाय विभूतिर्वर्तत हो
॥३५९॥
॥३५९॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org