________________
पौषधोपवासोपभोगातिथिसंविभागः
तद्विषयं जागरणं जागरिका, नत्वार्तरौद्रविकाधाश्रिता जागरेति, एवमयं पौषधोपवासः सम्यग् गृहिणाऽनुष्ठेय इति । उपभोगश्रीतचार्थ-I
R परिभोगव्रतं नामेत्यादि (१५७-१८) उपभोगपरिभोगशब्दार्थों व्याख्यातो, तच्च द्विविधं व्रतं भोजनकर्मविषयत्वात् , तत्राहरि०
शनीयात् मांसानन्तकाभिवर्तते पानतो मद्यसुरामांसरसकादेः खाद्यान् बहुबीजसच्चोदुंबरफलादेः स्वाधात् माक्षिकादिमधुप्रभृतेः ७ अध्या०
एवं यथासम्भवमन्यदपि सचित्तमाहारजातं परिहरति प्रतिदिवसं, कर्मतः पंचदश कर्मादानानि अंगारकरणादीनि ज्ञानावरणा| दिकर्मणां हेतुत्वात् आदानात् कर्मादानानीत्युच्यन्ते, तानि चाङ्गारवनशकटभाटकस्फोटनदन्तलाक्षारस विषकेशवाणिज्ययंत्रपी| डननिर्लाञ्छनदवदानसरोहदादिपरिशोषणासतीपोषणकर्माणि, प्रदर्शनं चैतद् बहुसावद्यानां कर्मणां, न परिगणनमित्यागमाः, ननु च भाष्यकृता न कर्मादानग्रहणमकारि साक्षात् ,सत्यं, आदिग्रहणाद् व्याख्येयानि, प्रवचने, तथोपदिष्टत्वात् , गन्धमाल्यादीनामित्यादिशब्दात् पटवासधूपप्रकर्षताम्बूलग्रहणं, समासतो यानि यहुसावधानि तानि यावजीवं वर्जनीयानि, अल्पसावधानां तु कर्मणां परिमाणं कार्य, शेषाणि प्रत्याख्येयानि । अतिथिसंविभागो नामेत्यादि (१५७-१७) अतिथिर्भोजनार्थ भोजनकालोपस्थायी स्वार्थ निर्वतिताहारस्य गृहिवतिनः साधुरेवातिथिः तस्य संविभागोऽतिथिसंविभागः, संविभामप्रग्रहणात् पश्चाकादिदोषपरिहारः, अत्र च पौषधोपवासपारणकाले नियमः, 'अदत्त्वा साधुम्यो न स्वयं पारणीय मिति, अन्यदा तु दवा
पारयति पारयित्वा वा ददाति इत्यनियमः, तच्च देयं देशकालाद्यपेक्षं सर्वमेवोद्गमादिविशुद्धं मोक्षफलममिलषता संयतासंयतेन, | ॥३३७॥
| कदाचित् किंचिदाधाकर्माद्यपि देशकालापेक्षं स्वर्गादिफलमेव भवतीति विजानता देयमेव, उत्सर्गापवादप्रपंचस्वभावत्वाद्भगवदः | ईत्प्रणीतप्रवचनस्येति, नामशब्दः पूर्ववत् , न्यायागतानामिति न्यायो द्विजक्षत्रियविदशूद्राणां स्वत्यनुष्ठानं, खवृत्तिवप्रसिद्धैव
॥३३७॥
For Personal Private Use Only
www.jainelibrary.org