________________
श्री तत्वार्थहरि
७ अध्या०
॥३३८॥
Jain Education International
प्रायो लोकरूढ्या, तेन तादृशेन न्यायेन आगतानां प्राप्तानां कल्पनीयानामिति उद्गमादिदोषवर्जितानामशनी यपानीयखाद्यस्वाद्यवस्त्रपात्र प्रतिश्रयसंस्कार भेषजादीनां द्रव्याणामिति पुद्गलविशेषाणां देशो नानाव्रीहिकोद्रवकंगुगोधूमादिनिष्पत्तिकः कालः सुमिक्षदुर्भिक्षादिः श्रद्धा विशुद्धचित्तपरिणामः पात्राद्यपेक्षः सत्कारोऽभ्युत्थानासनदानवंदनानुत्रजनादिः क्रमः परिपाटी देशकालापेक्षो यः पाको निर्वृत्तः खगेहे तस्य पेयादिक्रमेण दानं, यो वा यत्र देशे काले वा क्रमः प्रसिद्धः तैर्देशादिभिरुपेतं, उपेतशब्दः प्रत्येकमभिसम्बध्यते, परयेति प्रकृष्टया आत्मनोऽनुग्रहबुद्धया ममायमनुग्रहो महाव्रतयुक्तैः साधुभिः क्रियते यदशनी| याद्यादीयत इति, अतः संयता मूलोत्तरगुणसम्पन्नास्तेभ्यः संयतात्मभ्यो दानमिति । किंचान्यदि (१५८-२) त्यनेनाभिसंबनातीति, सम्यत्तत्रसम्पन्नो वाऽऽणुव्रतधरः शीलसम्पदा युक्तः । किं चान्यत् पालयेदित्याह - मारणान्तिक संलेखनां जोषिता ॥ ७-१७ ।। सूत्रं ॥
यद्यपि प्रतिक्षणमावीचिकमरणमस्ति तथापि न तद्ग्रहणं, किं तर्हि ?, सर्वायुपः क्षयो, मरणमेवान्तो मरणान्तः- मरणकालप्रत्यासन्नं मरणमितियावत् जन्मनः पर्यवसानं तत्र भवा मारणान्तिकी, संलेखना हि सम्बध्यते, संलिख्यतेऽनया शरीरकपाया इति | संलेखना - तपोविशेष:, यथोक्तमार्षे "चत्तारि विचित्तारं विगईणिज्जू हिआई चत्तारि । एगंतरमायामं अविगिट्ठवि गिट्ठ को डिकं ॥ १ ॥” | द्वादश वर्षाण्युत्कर्षतः संलेखनाकालः, तदनु स्वशक्त्यपेक्षो मासार्द्धमासपरिमाणः संलेखना कालोऽवसेयः, संलेखना चावश्यं समा धिमरणाय पर्यन्ते विधेयाऽनगारगारिभ्यां जोषितेति कर्त्तरि ताच्छीलिकस्तृन्, मारणान्तिकीं संलेखनां जोषिता सेविता कर्ता इति, एनमेवार्थं भाष्येण स्पष्टयति कालसंहननेत्यादिना (१५८-५) कालदोष हुप्पमायां दुःशक्यं बहूनि वर्षाणि साधुगृहि
For Personal & Private Use Only
अतिथिसंविभागः संलेखना
॥ ३३८ ॥
www.jainelibrary.org