SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीतत्वार्थ हरि० अवग्रहादयः CCC शादिरूपं तस्माद् विपयार्थंकदेशात् परिच्छिन्नादनन्तरं स्पर्शमात्रग्रहे तस्य मृणालस्पर्शसाधात् 'शेषानुगमनं' सद्भूतासद्भू|| तोष्णत्वादिविशेष्यत्यागोपादानाभिमुखस्वरूपेण, न संशय इव सर्वात्मना परिकंठचित्तभावतः, अननुगमनेन,किमित्याह-'निश्चयविशेषजिज्ञासा चेष्टे'ति निश्चीयतेऽसाविति निश्चयः-मृणालस्पर्शादिः स एव विशिष्यते-अन्यस्मादिति विशेषः तस्य ज्ञातुमिच्छा जिज्ञासा तया चेष्टा-बोधः स्वतचात्मव्यापाररूप ईहाच्यते, एवं स्वचिह्नतः ईहां निरूप्य अस्या एव पर्यायशब्दानाह -'ईहा ऊहा तक परीक्षा विचारणा जिज्ञासेत्यनान्तरं सामान्येनेहावाचित्वान्नास्त्यर्थभेद एषां शब्दानामिति,एवमीहामभिधायापायमभिधातुमाह-'अवगृहीत' इत्यादि, अनेनापि क्रममाचष्टे, अवगृहीते विषये स्पर्शसामान्यादौ ततः 'सम्यगि'ति मृणालस्पर्श इत्येवमादानाभिमुखं सम्यक्, तत्र तद्भावानुगुण्यात् , नो अहिस्पर्श इत्येवं परित्यागाभिमुख्यमसम्यक्, तत्र तद्भा| बवैगुण्यात् ,इत्येवमीहायां प्रवृत्तायां सत्यां ततः किमित्याह-'गुणदोषविचारणाऽध्यवसायापनोदोऽपाय इति' इह मृणा| लसाधारणो धर्मों गुणः तत्रासम्भवति दोषःतयोर्विचारणा-मार्गणा तयाऽध्यवसायो-विमलतरबोधः स एवापनोदः मृणालस्पर्श एवायमिति निश्चयादयमुदेति,तत्रेहामितिकृत्वा, 'अपाय' इत्ययमेवंविधोऽपनोदोऽपाय इति,अपैतीत्यपायः,निश्चयेन परिच्छिनत्तीत्यर्थः, एवं स्वलक्षणतोऽपायमभिधायास्यैव पर्यायशब्दानाह-अपायोऽपगमः अपनोदः अवव्याधः' तथा 'अपेत' मित्यादि, एतञ्च भावाभिधायिभिः पुनः पर्यायाभिधानं वस्तुविषयोऽपायोऽनन्तरकालभावी संलक्ष्यमाणोऽपाय इति ज्ञापनार्थ, एवमपायमभिधायाधुना धारणाऽनिधित्सयाऽऽह-'धारणे'त्यादि,धारणेति लक्ष्य प्रतिपत्तिः यथारूपयोगाप्रच्युतिः 'यथास्व'मिति यथाविषपं, | यो यः स्पर्शादिविपयः, मृणालस्पर्शानुभवस्यानाश इत्यर्थः,तथा 'मत्यवस्थान' मित्युपयोगान्तरेऽपि शक्तिरूपाया मतेः क्वचि ॥६६॥ ॥६६॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy