SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ +दवस्थानं, तथा 'अवधारणं चे'ति,कालान्तरानुभूतविषयगोचरं स्मृतिज्ञानमिति भावः, एवमेतेन अविच्युतिवासनास्मरणरूपा-|| श्रीतचार्थ-विधा || त्रिधा धारणेत्युक्तं भवति, एवं स्वलक्षणतो धारणामभिधायाधुना अस्या एव पर्यायशब्दानाह-'धारणा प्रतिपत्तिः अव-|| बहादयो हरि० | स्थानं निश्चयः अवगमः अवबोध इत्यनर्धान्तरं,' सामान्येन धारणावाचित्वान्नास्त्यर्थभेदः एपां शब्दानामिति, एवं | मतिभेदाः रसनादिभिरपि रसादीनामुपलब्धौ भावना कार्या,एते चावग्रहादयः सन्निहितेऽपि युगपदेव प्रमेये मतिज्ञानावरणीयकर्मक्षयोपशमवैचित्र्यात् प्रमातुरेवं प्रवर्तते,कथंचिदनधिगतार्थाधिगन्तृत्वाच्च सर्व एव प्रमाणं, न पुनरवग्रहमात्रावसेयमेकस्वभावमेव ज्ञेयं निर्विकल्पं | प्रत्यक्षं तत्पृष्ठभावी तु गृहीतग्राह्येवाप्रमाणं विकल्प इति, कुतः, ? निर्विकल्पक ग्राह्यस्य विकल्पेनाग्रहणात् , प्रतिभासभेदात् , ५ विद्युत्सम्पातादिगृहीते च विकल्पाप्रवृत्तेः,एकस्वभावलक्षणग्राहकस्य च निरन्वयक्षणिकबोधस्य पटीयस्त्वादिकल्पनाघ्योगादिति, पश्चितमन्यत्रत्यलं प्रसङ्गेन । एते चावग्रहादयः क्षयोपशमवैचित्र्याद् विचित्रा इति ख्यापयन्नाह बहुबहुविधक्षिप्रानिश्रितासंदिग्ध(नुक्त)धुवाणां सेतराणाम् ॥१६॥ सूत्रं॥ श्रुतानुगतैश्च पदैः प्रायो व्याख्या सूत्राणामिष्टे ति अनुमीयमानैरवग्रहादिभिः बह्वादीनां सम्बन्धं लगयत्राह-'अवनहादयश्चत्वार' इत्यादि (पृ. १७-१३) अवग्रहादयः प्रास्त्रे निरूपितस्वरूपा मूलभेदतश्चत्वार इति, क्षयोपशमवैचित्र्यात्तु | नानाभेदास्त एव भवन्तीति मत्वा चत्वार इत्याह,मतिज्ञानस्य च प्रकृतत्वाञदा एत इति मतिज्ञानविभागा इत्याह, ते अ वग्रहादय इति,एषां सूत्रोपन्यस्तानां बह्वादीनां पप्णामानामर्थ्यमाणानामित्यर्थः,बह्वादीनां सेतराणां 'ते' अवग्रहादयो ग्राहका|| ॥६७॥ ॥६७॥ इत्याह-सेतराणां भवंतीति, 'एकश' इत्येकैकस्य बह्वाइः सेतरस्य, मा भृद् यहोरर्थस्य क्षिप्रार्थ इतरः बह्वादीनां वा निश्रितादि Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy