SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थहरि० बह्वादयो मतिमेदाः | रिति प्रतिपत्तिः, तन्निरासायाह-'सेतराणामिति सप्रतिपक्षाणामित्यर्थः' एतदुक्तं मपति-इतरशब्दस्य विरोध एवार्थः |समवसेयो,नान्य इति, एतदेव प्रकटयति, तद्यथा-'बवगृहाती' त्यादिना, ननु तावदवग्रहादयः प्रथमान्ताः श्रुताः पूर्वसूत्रे | | बह्वादयश्चेह षष्ठयन्ता इति तत्रैवमर्थकथनं युक्तं बहोरर्थस्य अवहः अस्वार्थत्यापनह इति, उच्यते, अल्पोऽयं दोषः, पतोपत्रहादयः कर्तृसाधनास्तत्र श्रिता अवगृह्णातीत्यवग्रहः,ईहते इति ईहा,अपैतीत्यपायः,धारयतीति धारणा, यश्चासौ ज्ञानांशोऽवगृह्णातीत्यादिरूपस्तस्यावश्यं कर्मणा भवितव्यं, ततश्वेह बहादिभेदं सूत्रेण विषयात्मकं भव्यते,अतो नास्त्येवार्थभेदो बहोरवग्रहः बहुम| वगृहातीति, अनयोरेक एवार्थः केवलं तु शब्दभेदः, तत्र बहुमवगृहति वेणुवीणामृदङ्गपटहध्वनिसमुदयं क्षयोपशमोत्कर्षात् , कथमे तद् विनिश्चीयते, उत्तरकालं तथा अपायादिदर्शनात् , न ह्यसत्यवग्रहभेदे स तथाविधो युक्तः, अतिप्रसङ्गाद् , व्यावहारिकावग्रह| मेवापेक्ष्यैवमुक्तमित्यन्ये, स ह्यबाय एवोत्तरेहाद्यपेक्षया अवग्रह इति,तथा अल्पमवगृह्णाति' तेषामेव वेण्यादिशब्दानामेकं पटहादिशब्दं, नान्यत् , सतोऽपि क्षयोपशमापकर्षात् ,तथा बहुविधमवगृह्णाति' तेषामेव वेण्यादिशब्दानामेकैकं मृदुमधुरषड्जादिभेदेन, तथैकविधमवगृह्णाति,तमेव वेण्यादिशब्दं मृद्वाद्येकगुणसमन्वितमित्यर्थः, तथा क्षिप्रमवगृहाति तमेव वेण्यादिशब्दं शीघ्रमिति |भावः,तथा चिरेणावगृहाति'त मेव वेण्वादिशब्दं बहुना कालेनेति,तथा अनिश्रितमवगृह्णाति'तमेव वेण्यादिशब्दमन्यनिरपेक्ष मेघशब्दादिना भेरीशब्दाग्रहणवदिति वृद्धव्याख्या, 'निश्रितमवगृह्णाति'तमेव वेण्वादिशब्दमन्यसापेक्षमिति, तथा 'अ दिग्धमवगृह्णाति' तमेव वेण्वादिशब्दं निश्चितमित्यर्थः, तथा 'संदिग्धमवगृह्णाति' तमेव वेण्वादिशब्दमनिश्चितमिति, तथा 'ध्रुव| मवगृह्णाति' तमेव वेण्यादिशब्दं स्थिरबोधभावेन, तथा 'अध्रुवमवगृहातितमेव वेण्यादिशब्दमस्थिरबोधभावेन,भावना चात्रो ॥ ६८॥ ॥६८॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy