SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः श्रीतस्वार्थ-IA२४ उपयोगविषयः (१९) हरि० १२५ इन्द्रियनामानि (२०) , इद्रियार्थाः (२१) , अनिन्द्रियार्थः (२२) |१२६ इन्द्रियस्वामिनः (२३-२४) १२७ संजिलक्षणं (२५) |१२८ कर्मयोगः (२६) १२९ गतिश्रेणिः (२७) १३० जीवगतिः (२८) ,, विग्रहसमयाः (२९) १३२ अविग्रहमानं (३०) १३३ अनाहारकतामानं (३१) | ५३४ त्रिविधं जन्म (३२) |१३५ योनिभेदाः (३३) AHMEntertaindepenMALShalimmuneRAININTENames ummmuuurmilynwromiuminargumeraturmwimmurdern । १३६ गर्भजन्मानः (३४) १५२ अनपवायुष्काः (अकृतागमादि . , उपपानजन्मानः (३५) निरासः) (५२) १३७ संमूछिमाः (३६) इति द्वितीयोऽध्यायः १३८ शरीरमेदाः (३७) , उत्तरोत्तरसूक्ष्मता (३८) । १५७ रत्नप्रभाद्या भूमयः (१) , प्रदेशपरिमाणं (३९-४०) १६० नारकाः (२) । १३९ द्वयोरप्रतिघातिता (४१) १६१ नारकाणां लेश्यापरिणामादि (३) १४० अनादिसंबद्धता (४२) ६४ नारकदुःखहेतवः (४-५) , सर्वजीववर्तिता (४३) , स्थितिर्नरकाणां (६) १४२ शरीरयोगपy (४४) १६६ द्वीपसमुद्राः (७) १४३ कार्मणस्थानुपभोगः (४५) १६७ द्वीपादीनां विष्कंभादि (८) १४४ औदारिकादिस्वामिनः शरीराणां , जम्बूद्वीपस्वरूपं (९) व्युत्पत्यादि (४६-९) मेरुवर्णनं १५० वेदस्वामिनः (५०-५१) १६८ भरतादीनि क्षेत्राणि (१०) M Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy