SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ विषयानु श्रीतश्चार्थहरि० | क्रमः HMARATHAMARI ३९ अवग्रहस्स विषयः (१८) ८९ ज्ञानानां सहभावः (३१) केवलाऽपि ११२ क्षायोपशमिकभेदाः (५) ७० चक्षुर्मनसोऽप्राप्यकारिता (१९) मतिः, केवलोपयोगद्वयं ११३ औदयिकभेदाः (६) ७१ श्रुतस्य लक्षणं भेदाच (२०) ९० मत्यादीनामज्ञानता (३२) ११.४ पारिणामिकभेदाः (७) ७७ अवधेर्भदौ (२१) ९३ सत्वेतराविशेषयहच्छातः (३३) ११६ जीवस्य लक्षणम् (८) ७८ नारकदेवयोरवधिः (२२) ९४ नयभेदाः (३४) ., उपयोगभेदाः (९). ७८ शेषाणामवधिः (२३) आनुगामु- , नयप्रभेदाः (३५) नयानां लक्ष- ११७ जीवस्य मेदाः (१०) कादयः णानि पर्यायाः अविरुद्धत्वं लक्षणा- ,, समनस्केतराः (११) ८२ मनःपर्यायस्य भेदी (२४) दयः जीवादिषु नयाः प्रमाणेऽपि ११८ संसारिभेदाः (१२) ८३ तद्विशेषः (२५) इति प्रथमोऽध्यायः ,,, स्थावरभेदाः (१३) ८४ अवधिमनःपर्याययोर्विशेषः (२६) १९ असभेदाः (१४) ८६ मतिश्रुतयोर्विषयः (२७) १०८ भावस्य भेदाः (१) , इन्द्रियसंख्या (१५) ,, अवधेविषयः (२८) ११० औपशमिकादिभेदसंख्या (२) १२. इन्द्रियप्रकाराः (१६) ८७ मनःपर्यायस्य विषयः (२९) , औपशमिकभेदौ (३) ., द्रव्येन्द्रियभेदी (१७) ८८ केवलस्य विषयः (३०) ११ क्षायिकभेदाः (४) १२२ भावेन्द्रियभेदी (१८) डात ImminemyPHIANAemiumm ॥ २ ॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy