SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० कालविभागः ४ अध्या० wamrowimaranginumouTIOImate त एव चतुर्विंशतिरिति, एवं शेषाणामपि वाच्यं, एवं बाहल्येऽपि, तद्यथा-नृलोके चतुर्विंशतियोजनकषष्टिभागाः मूर्यविमानबाह| यं, बहिस्तु द्वादशेत्यादि, एतानि चालोकादारभ्य एकादशस्वेकादशोत्तरेषु योजनशतेष्ववसिष्ठन्ते, यथोक्तम्-"एकारसेकवीसा| सय एकाराहिआ य एकारा। मेरुअलोगाबाहं जोइसचकं चरइ ठाइ ॥१॥" कथं नृलोके यथोदितपरिवारमतां चन्द्रादीनामव| स्थानं ?, उच्यते,कोटीकोटिनां संज्ञान्तरत्वात्, कोटिवाचकत्वात्, यथोक्तं-"कोडाकोडी सणंतरं तु मभंति केइ थोवतया । अण्णे | | उस्सेहंगुलमाणं काऊण ताराणं ।। १॥" 'एतानि चे'त्यादि (१०३-५) अधिकृतानि ज्योतिष्कविमानानि लोकस्थित्या लोकानुभावेन प्रसक्तावस्थितगतीन्यपि प्रसक्ताः-सम्बद्धा अवस्थिता आभीक्ष्ण्येन गतिर्येषामिति विग्रहः, ऋद्धिविशेषार्थ समृद्धिविशेषप्रकटनाय आभियोग्यनामकर्मोदयाच नित्यगतिरतयः सदैव गमनक्रीडाशीला: देवा वहन्ति नैषा भारजनितं |दुःखमस्ति, तथाविधकर्मोदयोपपत्तेः, कामिनीरत्नाभरणभारदुःस्ववत्, ते च देवाः सिंहायाकाराः, यथाह-'तद्यथा-पुरस्तात् केशरिण' इत्यादि (१०३-७)॥ तत्कृतः कालविभाग इति ॥ ४ १५ ॥ सूत्रम् ॥ ज्योतिष्कगतिकृतः कालविभाग इति सूत्रसमुदायार्थः। अवयवार्थत्वाह-कालोऽनन्तसमय'इत्यादिना,(१०३-१०)कलनं कालः । कलासमूहो वा कालः सोऽनन्तसमयो द्रव्यविपरिणतिहेतुः, भेदकमन्तरेण तथाविधक्रियानुपपत्तेः, अत एवाह-वर्त्तनादिलक्षण इत्युक्तं सत्रकृता पश्चमेऽध्याये, 'तस्ये'त्यादि,तस्यैवंविधस्य कालस्य विभागोऽणुभागादिभेदः,किमित्याह-ज्योतिप्काणां गतिविशेषकृतः परिस्थूरः, कथमित्याह-चारविशेषेण हेतुना, तैः कृतस्तत्कृतः, तैरिति ज्योतिष्कचारविशेषः, कृत इत्यु S ॥१९॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy