SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ पलक्षितः, तथथा अणुभागाचारा अंशा इत्यादि (१०३-१२) सर्व एते कालविशेषामिधायिनः शन्दाः लोकसिद्धा एव, भीतवार्थ। पुनरन्यो विकल्पो लौकिकसमय एव प्रत्युत्पन्नोऽतीतोऽनागत इत्येवं त्रिविधः परिभाष्यते, कालत्वाभेदेऽपि तथोपाधि-- समयादि हरि० विभागः प्रयाणा मेदात् , पुनस्त्रिविधः संख्येयः असंख्येयोऽनन्त इति, तथाविधैकघटादिवस्तुपरिणामनिवन्धनं, एतत्स्वरूपपरिबानायव | सकलकालभेदादित्वात् समयममिधातुमाह-'तत्रे'त्यादि (१०३-१७) तत्र-एतस्मिँस्विविधकालव्याख्यावसरे समयस्तावदभिधी यते यदुत परमसूक्ष्मक्रियस्य अतिस्वल्पक्रियस्येत्यर्थः, एतदेव विवृण्वनाह--सर्वजघन्यगतिपरिणतस्य, कस्येत्याह|परमाणोर्द्रव्यमेदस्य स्वावगाहनक्षेत्रव्यतिक्रमकाल इति,एकाकाशप्रदेशव्यतिक्रमकाल इत्यर्थः, समय इत्युच्यते, अयं च |परमदुरधिगमः परमा:-अतिशयसम्पमा योगिनस्तैरपि दुःखेनाधिगम्यते, सूक्ष्मत्वात् , अत एव चानिर्देश्यः नि ठितस्व| रूपः,परेभ्यः प्रतिपादयितुमशक्य इत्यर्थः,तं यस्माद्भगवन्तः समप्रैश्वर्यलक्षणाः परमऋषयो मोक्षगामिनः केवलिनः प्रक्षीण छानो विदंति साक्षात् , न निर्दिशन्त्यन्यस्मै, तथैव समयेन, कुत इत्याह-परमनिरुद्धत्वात् , परमनिरुद्धे यस्मात् तस्मिन | |समये भाषाद्रव्याणां तत्प्रतिपादकानां ग्रहणनिसर्गयोः-आदानमोक्षयोर्विषये करणप्रयोगासम्भव इति, करणयोः | | कायवापर्याययोः प्रयोगस्य असम्भवः, कायकरणप्रयोगेन हि भाषाद्रव्याण्यादाय वापर्याप्तिकरणव्यापारण निसृज्यनेसमय इति चैवेति यावदुच्चार्यते तावदसंख्येयास्ते इति त्रूमः इत्यसम्भव इति, ते स्वसंख्येयाः समया आवलिकोच्यते, सा च जघन्ययु॥१९॥ |क्तकासंख्येयकसमयमानाः, ताः संख्येया आवलिकाः उच्नास एकः, तथा निश्वासः एकर एवंमान एव, एतद्भेदश्रोधिो- ॥१९४॥ |गमनभेदात,नावुशासनिश्वासौ बलवतःशारीरबलेन पदिवन्द्रियस्यानुपहतकरणग्रामस्य कल्पस्य निरुजस्य मध्यमवयसः Jan Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy