________________
भीतवार्थ-
हरि. ४ अध्या०
प्राणादिविभागः
भद्रयौवनवतः स्वस्थमनसोऽनाकुलचेतसः पुंसः पुरुषस्य प्राणो नाम कालमेदः, विशेषणकलापस्त्वन्यथाभूतस्य तथाऽभावा-|
ति, ते सप्त प्राणाः स्तोकः ते सप्त स्तोका लवः तेऽष्टाविंशल्लवाः अद्धं च लवस्यैव, किमित्याह-नालिका घटिकोच्यते, ते | | घटिके मूहर्तः, ते त्रिंशन्मुहर्ता अहोरात्रं, तानि पंचदश अहोरात्राणि पक्षः, शुक्लादिः, तौ द्वौ पक्षौ शुक्लकृष्णपक्षौ मासः--1* फाल्गुनादिः, तौ द्वौ मासौ ऋतुर्वसन्तादिः, ते ऋतवस्त्रयः अयनमुत्तरायणादि,ते दे अयने संवत्सरः प्रतीतः, ते पंच संवत्सराःचन्द्रचन्द्रामिवर्षितचन्द्रामिवधिताख्याः युग,तत्र चन्द्रसंवत्सरपरिज्ञानाय चन्द्रमामः परिमाणमेव तावदाम्ख्यायते-एकोनविंशहि|नानि चतुष्पंचाशदुत्तराणि द्वात्रिंशच द्विषष्टिभागा दिवसस्य चद्रमासः, एवंप्रकारेण मासेन द्वादशमासपरिमाणश्चान्द्रः संवत्सरः, स| चार्य-त्रीणि शतान्यहां द्वादश च द्विषष्टिभागा इति, एतेन शेषाणि चन्द्रसंवत्सराणि व्याख्यातानि, अधुनाऽभिवद्भुितसंवत्सरपरिबानायामिवर्द्धितमासोऽभिधीयते-एकत्रिंशदिनान्येकविंशत्युत्तरशतचतुर्विंशत्युत्तरशता भागानाममिवर्द्धितमासः, एवं विधेन मासेन | द्वादशमासप्रमाणोऽमिवद्धितः संवत्सरः,स चायं-त्रीणि शतान्यहां अशीत्यधिकानि चतुश्चत्वारिंशञ्च द्विषष्टिभागाः,एतैश्चन्द्रादिमिः पञ्चभिः संवत्सरैरेकं युगं भवति, तन्मध्ये चान्त्येचाधिमासको तेषां पचानां संवत्सराणां मध्येऽमिवर्द्धिताख्येऽधिमासकः, एतदन्त चामिवर्द्धित एव,सूर्यमासस्त्ववगन्तव्यः त्रिशहिनान्यर्द्धच,एवंविधद्वादशमासनिष्पन्नः संवत्सरः सावित्रः,म चाय-त्रीणि शतान्यहां पदपष्टयधिकानि,अनेन च मानेन सर्वकालं सर्वाषि समाविभागश्च गण्यंते, साबनमासखिंशदहोरात्रः, एष एव च कर्ममामो | ऋतुमासश्रोच्यते, एवंविधद्वादशमासनिष्पन्नः सावनसंवत्सरः, स चाय-त्रीणि शतान्यहां पष्टयधिकानि, चन्द्रामिवद्धितायुक्तो, नक्षत्रमासस्त्वयं-सप्तविंशतिदिनान्येकविंशतिः सप्तपष्टिभागाः, एवंविधद्वादशमासनिप्पमो नक्षत्रसंवत्सरः, म चायं-त्रीणि शता
CRICS
॥१९५॥
For Personal Private Use Only