SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ भीतवार्थ- हरि. ४ अध्या० प्राणादिविभागः भद्रयौवनवतः स्वस्थमनसोऽनाकुलचेतसः पुंसः पुरुषस्य प्राणो नाम कालमेदः, विशेषणकलापस्त्वन्यथाभूतस्य तथाऽभावा-| ति, ते सप्त प्राणाः स्तोकः ते सप्त स्तोका लवः तेऽष्टाविंशल्लवाः अद्धं च लवस्यैव, किमित्याह-नालिका घटिकोच्यते, ते | | घटिके मूहर्तः, ते त्रिंशन्मुहर्ता अहोरात्रं, तानि पंचदश अहोरात्राणि पक्षः, शुक्लादिः, तौ द्वौ पक्षौ शुक्लकृष्णपक्षौ मासः--1* फाल्गुनादिः, तौ द्वौ मासौ ऋतुर्वसन्तादिः, ते ऋतवस्त्रयः अयनमुत्तरायणादि,ते दे अयने संवत्सरः प्रतीतः, ते पंच संवत्सराःचन्द्रचन्द्रामिवर्षितचन्द्रामिवधिताख्याः युग,तत्र चन्द्रसंवत्सरपरिज्ञानाय चन्द्रमामः परिमाणमेव तावदाम्ख्यायते-एकोनविंशहि|नानि चतुष्पंचाशदुत्तराणि द्वात्रिंशच द्विषष्टिभागा दिवसस्य चद्रमासः, एवंप्रकारेण मासेन द्वादशमासपरिमाणश्चान्द्रः संवत्सरः, स| चार्य-त्रीणि शतान्यहां द्वादश च द्विषष्टिभागा इति, एतेन शेषाणि चन्द्रसंवत्सराणि व्याख्यातानि, अधुनाऽभिवद्भुितसंवत्सरपरिबानायामिवर्द्धितमासोऽभिधीयते-एकत्रिंशदिनान्येकविंशत्युत्तरशतचतुर्विंशत्युत्तरशता भागानाममिवर्द्धितमासः, एवं विधेन मासेन | द्वादशमासप्रमाणोऽमिवद्धितः संवत्सरः,स चायं-त्रीणि शतान्यहां अशीत्यधिकानि चतुश्चत्वारिंशञ्च द्विषष्टिभागाः,एतैश्चन्द्रादिमिः पञ्चभिः संवत्सरैरेकं युगं भवति, तन्मध्ये चान्त्येचाधिमासको तेषां पचानां संवत्सराणां मध्येऽमिवर्द्धिताख्येऽधिमासकः, एतदन्त चामिवर्द्धित एव,सूर्यमासस्त्ववगन्तव्यः त्रिशहिनान्यर्द्धच,एवंविधद्वादशमासनिष्पन्नः संवत्सरः सावित्रः,म चाय-त्रीणि शतान्यहां पदपष्टयधिकानि,अनेन च मानेन सर्वकालं सर्वाषि समाविभागश्च गण्यंते, साबनमासखिंशदहोरात्रः, एष एव च कर्ममामो | ऋतुमासश्रोच्यते, एवंविधद्वादशमासनिष्पन्नः सावनसंवत्सरः, स चाय-त्रीणि शतान्यहां पष्टयधिकानि, चन्द्रामिवद्धितायुक्तो, नक्षत्रमासस्त्वयं-सप्तविंशतिदिनान्येकविंशतिः सप्तपष्टिभागाः, एवंविधद्वादशमासनिप्पमो नक्षत्रसंवत्सरः, म चायं-त्रीणि शता CRICS ॥१९५॥ For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy